Book 1 Chapter 74
1śukra uvāca
1yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati
devayāni vijānīhi tena sarvam idaṃ jitam
2yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā
sa yantety ucyate sadbhir na yo raśmiṣu lambate
3yaḥ samutpatitaṃ krodham akrodhena nirasyati
devayāni vijānīhi tena sarvam idaṃ jitam
4yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati
yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate
5yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati
yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam
6yo yajed apariśrānto māsi māsi śataṃ samāḥ
na krudhyed yaś ca sarvasya tayor akrodhano 'dhikaḥ
7yat kumārāḥ kumāryaś ca vairaṃ kuryur acetasaḥ
na tat prājño 'nukurvīta vidus te na balābalam
8devayāny uvāca
8vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram
akrodhe cātivāde ca veda cāpi balābalam
9śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā
tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate
10pumāṃso ye hi nindanti vṛttenābhijanena ca
na teṣu nivaset prājñaḥ śreyorthī pāpabuddhiṣu
11ye tv enam abhijānanti vṛttenābhijanena ca
teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate
12vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ
na hy ato duṣkarataraṃ manye lokeṣv api triṣu
yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate