Book 1 Chapter 73
1vaiśaṃpāyana uvāca
1kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ
kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha
2sarva eva samāgamya śatakratum athābruvan
kālas te vikramasyādya jahi śatrūn puraṃdara
3evam uktas tu sahitais tridaśair maghavāṃs tadā
tathety uktvopacakrāma so 'paśyata vane striyaḥ
4krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame
vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat
5tato jalāt samuttīrya kanyās tāḥ sahitās tadā
vastrāṇi jagṛhus tāni yathāsannāny anekaśaḥ
6tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā
vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ
7tatas tayor mithas tatra virodhaḥ samajāyata
devayānyāś ca rājendra śarmiṣṭhāyāś ca tatkṛte
8devayāny uvāca
8kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri
samudācārahīnāyā na te śreyo bhaviṣyati
9śarmiṣṭhovāca
9āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama
stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat
10yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
11anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki
lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham
12vaiśaṃpāyana uvāca
12samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi
śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat
13hateyam iti vijñāya śarmiṣṭhā pāpaniścayā
anavekṣya yayau veśma krodhavegaparāyaṇā
14atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ
śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ
15sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam
dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva
16tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm
sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā
17kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā
dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā
18kathaṃ ca patitāsy asmin kūpe vīruttṛṇāvṛte
duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame
19devayāny uvāca
19yo 'sau devair hatān daityān utthāpayati vidyayā
tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate
20eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ
samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ
21jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam
tasmān māṃ patitām asmāt kūpād uddhartum arhasi
22vaiśaṃpāyana uvāca
22tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ
gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt
23uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ
āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau
24devayāny uvāca
24tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ
nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ
25vaiśaṃpāyana uvāca
25sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram
dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā
26ācakṣe te mahāprājña devayānī vane hatā
śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ
27śrutvā duhitaraṃ kāvyas tatra śarmiṣṭhayā hatām
tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane
28dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane
bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt
29ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ
manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā
30devayāny uvāca
30niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama
śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ
satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ
31evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī
vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam
32stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ
sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
33iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ
34yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ
prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā
35śukra uvāca
35stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ
astotuḥ stūyamānasya duhitā devayāny asi
36vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ
acintyaṃ brahma nirdvandvam aiśvaraṃ hi balaṃ mama