Book 1 Chapter 71
1janamejaya uvāca
1yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ
kathaṃ sa śukratanayāṃ lebhe paramadurlabhām
2etad icchāmy ahaṃ śrotuṃ vistareṇa dvijottama
ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak
3vaiśaṃpāyana uvāca
3yayātir āsīd rājarṣir devarājasamadyutiḥ
taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā
4tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya
devayānyāś ca saṃyogaṃ yayāter nāhuṣasya ca
5surāṇām asurāṇāṃ ca samajāyata vai mithaḥ
aiśvaryaṃ prati saṃgharṣas trailokye sacarācare
6jigīṣayā tato devā vavrire 'ṅgirasaṃ munim
paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare
brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛśam
7tatra devā nijaghnur yān dānavān yudhi saṃgatān
tān punar jīvayām āsa kāvyo vidyābalāśrayāt
tatas te punar utthāya yodhayāṃ cakrire surān
8asurās tu nijaghnur yān surān samaramūrdhani
na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ
9na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān
saṃjīvanīṃ tato devā viṣādam agaman param
10te tu devā bhayodvignāḥ kāvyād uśanasas tadā
ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ
11bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam
yāsau vidyā nivasati brāhmaṇe 'mitatejasi
śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi
12vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ
rakṣate dānavāṃs tatra na sa rakṣaty adānavān
13tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim
devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ
14tvam ārādhayituṃ śakto nānyaḥ kaś cana vidyate
śīladākṣiṇyamādhuryair ācāreṇa damena ca
devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam
15tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ
tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ
16sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ
asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha
17ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ
nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān
18brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau
anumanyasva māṃ brahman sahasraṃ parivatsarān
19śukra uvāca
19kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ
arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ
20vaiśaṃpāyana uvāca
20kacas tu taṃ tathety uktvā pratijagrāha tad vratam
ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam
21vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata
ārādhayann upādhyāyaṃ devayānīṃ ca bhārata
22nityam ārādhayiṣyaṃs tāṃ yuvā yauvanago 'mukhe
gāyan nṛtyan vādayaṃś ca devayānīm atoṣayat
23saṃśīlayan devayānīṃ kanyāṃ saṃprāptayauvanām
puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata
24devayāny api taṃ vipraṃ niyamavratacāriṇam
anugāyamānā lalanā rahaḥ paryacarat tadā
25pañca varṣaśatāny evaṃ kacasya carato vratam
tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam
26gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ
jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca
hatvā śālāvṛkebhyaś ca prāyacchaṃs tilaśaḥ kṛtam
27tato gāvo nivṛttās tā agopāḥ svaṃ niveśanam
tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt
uvāca vacanaṃ kāle devayāny atha bhārata
28ahutaṃ cāgnihotraṃ te sūryaś cāstaṃ gataḥ prabho
agopāś cāgatā gāvaḥ kacas tāta na dṛśyate
29vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati
taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te
30śukra uvāca
30ayam ehīti śabdena mṛtaṃ saṃjīvayāmy aham
31vaiśaṃpāyana uvāca
31tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat
āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā
hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā
32sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā
vanaṃ yayau tato vipro dadṛśur dānavāś ca tam
33tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ
prāyacchan brāhmaṇāyaiva surāyām asurās tadā
34devayāny atha bhūyo 'pi vākyaṃ pitaram abravīt
puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛśyate
35śukra uvāca
35bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ
vidyayā jīvito 'py evaṃ hanyate karavāṇi kim
36maivaṃ śuco mā ruda devayāni; na tvādṛśī martyam anupraśocet
surāś ca viśve ca jagac ca sarvam; upasthitāṃ vaikṛtim ānamanti
37devayāny uvāca
37yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiś cāpi pitā tapodhanaḥ
ṛṣeḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na śoceyam ahaṃ na rudyām
38sa brahmacārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ
kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpaḥ
39śukra uvāca
39asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti
abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi
apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram
40vaiśaṃpāyana uvāca
40saṃcodito devayānyā maharṣiḥ punar āhvayat
saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam
41guror bhīto vidyayā copahūtaḥ; śanair vācaṃ jaṭhare vyājahāra
tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra
42kaca uvāca
42bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam
na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ ghoram imaṃ sahāmi
43asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya
brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet
44śukra uvāca
44kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya
nānyatra kukṣer mama bhedanena; dṛśyet kaco madgato devayāni
45devayāny uvāca
45dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopaghātaḥ
kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā
46śukra uvāca
46saṃsiddharūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate devayānī
vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kacarūpī tvam adya
47na nivartet punar jīvan kaś cid anyo mamodarāt
brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi
48putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta
samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidyaḥ
49vaiśaṃpāyana uvāca
49guroḥ sakāśāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ
kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ
50dṛṣṭvā ca taṃ patitaṃ brahmarāśim; utthāpayām āsa mṛtaṃ kaco 'pi
vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca
51ṛtasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām
ye nādriyante gurum arcanīyaṃ; pāpāṃl lokāṃs te vrajanty apratiṣṭhān
52vaiśaṃpāyana uvāca
52surāpānād vañcanāṃ prāpayitvā; saṃjñānāśaṃ caiva tathātighoram
dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena
53samanyur utthāya mahānubhāvas; tadośanā viprahitaṃ cikīrṣuḥ
kāvyaḥ svayaṃ vākyam idaṃ jagāda; surāpānaṃ prati vai jātaśaṅkaḥ
54yo brāhmaṇo 'dya prabhṛtīha kaś cin; mohāt surāṃ pāsyati mandabuddhiḥ
apetadharmo brahmahā caiva sa syād; asmiṃl loke garhitaḥ syāt pare ca
55mayā cemāṃ vipradharmoktisīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke
santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśṛṇvantu sarve
56itīdam uktvā sa mahānubhāvas; taponidhīnāṃ nidhir aprameyaḥ
tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca
57ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe
saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ
58guror uṣya sakāśe tu daśa varṣaśatāni saḥ
anujñātaḥ kaco gantum iyeṣa tridaśālayam