Book 1 Chapter 69
1śakuntalovāca
1rājan sarṣapamātrāṇi paracchidrāṇi paśyasi
ātmano bilvamātrāṇi paśyann api na paśyasi
2menakā tridaśeṣv eva tridaśāś cānu menakām
mamaivodricyate janma duḥṣanta tava janmataḥ
3kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham
āvayor antaraṃ paśya merusarṣapayor iva
4mahendrasya kuberasya yamasya varuṇasya ca
bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa
5satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha
nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi
6virūpo yāvad ādarśe nātmanaḥ paśyate mukham
manyate tāvad ātmānam anyebhyo rūpavattaram
7yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate
tadetaraṃ vijānāti ātmānaṃ netaraṃ janam
8atīva rūpasaṃpanno na kiṃ cid avamanyate
atīva jalpan durvāco bhavatīha viheṭhakaḥ
9mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ
10prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ
11anyān parivadan sādhur yathā hi paritapyate
tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ
12abhivādya yathā vṛddhān santo gacchanti nirvṛtim
evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ
13sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ
yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān
14ato hāsyataraṃ loke kiṃ cid anyan na vidyate
yatra durjana ity āha durjanaḥ sajjanaṃ svayam
15satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva
anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ
16svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate
tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute
17kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan
uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet
18svapatnīprabhavān pañca labdhān krītān vivardhitān
kṛtān anyāsu cotpannān putrān vai manur abravīt
19dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ
trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn
20sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi
ātmānaṃ satyadharmau ca pālayāno mahīpate
narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi
21varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ
varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam
22aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
aśvamedhasahasrād dhi satyam eva viśiṣyate
23sarvavedādhigamanaṃ sarvatīrthāvagāhanam
satyaṃ ca vadato rājan samaṃ vā syān na vā samam
24nāsti satyāt paro dharmo na satyād vidyate param
na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate
25rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ
mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te
26anṛte cet prasaṅgas te śraddadhāsi na cet svayam
ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam
27ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām
caturantām imām urvīṃ putro me pālayiṣyati
28vaiśaṃpāyana uvāca
28etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā
athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī
ṛtvikpurohitācāryair mantribhiś cāvṛtaṃ tadā
29bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ
bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
30retodhāḥ putra unnayati naradeva yamakṣayāt
tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
31jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam
tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa
32abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam
śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava
33bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api
tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ
34tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām
purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam
35śṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam
aham apy evam evainaṃ jānāmi svayam ātmajam
36yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam
bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam
37taṃ viśodhya tadā rājā devadūtena bhārata
hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam
38mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje
sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ
sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ
39tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ
abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ
40kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha
tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam
41manyate caiva lokas te strībhāvān mayi saṃgatam
putraś cāyaṃ vṛto rājye mayā tasmād vicāritam
42yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye
praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe
43tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām
vāsobhir annapānaiś ca pūjayām āsa bhārata
44duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā
bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat
45tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ
bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat
46sa vijitya mahīpālāṃś cakāra vaśavartinaḥ
cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ
47sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān
īje ca bahubhir yajñair yathā śakro marutpatiḥ
48yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam
śrīmān govitataṃ nāma vājimedham avāpa saḥ
yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau
49bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam
apare ye ca pūrve ca bhāratā iti viśrutāḥ
50bharatasyānvavāye hi devakalpā mahaujasaḥ
babhūvur brahmakalpāś ca bahavo rājasattamāḥ
51yeṣām aparimeyāni nāmadheyāni sarvaśaḥ
teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata
mahābhāgān devakalpān satyārjavaparāyaṇān