Book 1 Chapter 64
1vaiśaṃpāyana uvāca
1tato mṛgasahasrāṇi hatvā vipulavāhanaḥ
rājā mṛgaprasaṅgena vanam anyad viveśa ha
2eka evottamabalaḥ kṣutpipāsāsamanvitaḥ
sa vanasyāntam āsādya mahad īriṇam āsadat
3tac cāpy atītya nṛpatir uttamāśramasaṃyutam
manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca
śītamārutasaṃyuktaṃ jagāmānyan mahad vanam
4puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam
vipulaṃ madhurārāvair nāditaṃ vihagais tathā
5pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam
ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam
6nāpuṣpaḥ pādapaḥ kaś cin nāphalo nāpi kaṇṭakī
ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat
7vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca
sarvartukusumair vṛkṣair atīva sukhaśādvalam
manoramaṃ maheṣvāso viveśa vanam uttamam
8mārutāgalitās tatra drumāḥ kusumaśālinaḥ
puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃs te punaḥ punaḥ
9divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ
virejuḥ pādapās tatra vicitrakusumāmbarāḥ
10teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu
ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu
11tatra pradeśāṃś ca bahūn kusumotkaramaṇḍitān
latāgṛhaparikṣiptān manasaḥ prītivardhanān
saṃpaśyan sa mahātejā babhūva muditas tadā
12parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ
aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ
13sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ
parikrāman vane vṛkṣān upaitīva riraṃsayā
14evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ
nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham
15prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam
āśramapravaraṃ ramyaṃ dadarśa ca manoramam
16nānāvṛkṣasamākīrṇaṃ saṃprajvalitapāvakam
yatibhir vālakhilyaiś ca vṛtaṃ munigaṇānvitam
17agnyāgāraiś ca bahubhiḥ puṣpasaṃstarasaṃstṛtam
mahākacchair bṛhadbhiś ca vibhrājitam atīva ca
18mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām
naikapakṣigaṇākīrṇāṃ tapovanamanoramām
tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ
19taṃ cāpy atirathaḥ śrīmān āśramaṃ pratyapadyata
devalokapratīkāśaṃ sarvataḥ sumanoharam
20nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ
sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām
21sacakravākapulināṃ puṣpaphenapravāhinīm
sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām
22puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām
mattavāraṇaśārdūlabhujagendraniṣevitām
23nadīm āśramasaṃbaddhāṃ dṛṣṭvāśramapadaṃ tathā
cakārābhipraveśāya matiṃ sa nṛpatis tadā
24alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā
naranārāyaṇasthānaṃ gaṅgayevopaśobhitam
mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam
25tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ
atīva guṇasaṃpannam anirdeśyaṃ ca varcasā
maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam
26rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām
avasthāpya vanadvāri senām idam uvāca saḥ
27muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam
kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama
28tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ
kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam
29sāmātyo rājaliṅgāni so 'panīya narādhipaḥ
purohitasahāyaś ca jagāmāśramam uttamam
didṛkṣus tatra tam ṛṣiṃ taporāśim athāvyayam
30brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca
ṣaṭpadodgītasaṃghuṣṭaṃ nānādvija gaṇāyutam
31ṛco bahvṛcamukhyaiś ca preryamāṇāḥ padakramaiḥ
śuśrāva manujavyāghro vitateṣv iha karmasu
32yajñavidyāṅgavidbhiś ca kramadbhiś ca kramān api
amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ
33atharvavedapravarāḥ pūgayājñika saṃmatāḥ
saṃhitām īrayanti sma padakramayutāṃ tu te
34śabdasaṃskārasaṃyuktaṃ bruvadbhiś cāparair dvijaiḥ
nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ
35yajñasaṃskāravidbhiś ca kramaśikṣā viśāradaiḥ
nyāyatattvārthavijñānasaṃpannair vedapāragaiḥ
36nānāvākyasamāhārasamavāyaviśāradaiḥ
viśeṣakāryavidbhiś ca mokṣadharmaparāyaṇaiḥ
37sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ
lokāyatikamukhyaiś ca samantād anunāditam
38tatra tatra ca viprendrān niyatān saṃśitavratān
japahomaparān siddhān dadarśa paravīrahā
39āsanāni vicitrāṇi puṣpavanti mahīpatiḥ
prayatnopahitāni sma dṛṣṭvā vismayam āgamat
40devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ
brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ
41sa kāśyapatapoguptam āśramapravaraṃ śubham
nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam
42sa kāśyapasyāyatanaṃ mahāvratair; vṛtaṃ samantād ṛṣibhis tapodhanaiḥ
viveśa sāmātyapurohito 'rihā; viviktam atyarthamanoharaṃ śivam