Book 1 Chapter 60
1vaiśaṃpāyana uvāca
1brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ
2mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
3dahano 'theśvaraś caiva kapālī ca mahādyutiḥ
sthāṇur bhavaś ca bhagavān rudrā ekādaśa smṛtāḥ
4marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ
ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ
5trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ
bṛhaspatir utathyaś ca saṃvartaś ca dhṛtavratāḥ
6atres tu bahavaḥ putrāḥ śrūyante manujādhipa
sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ
7rākṣasās tu pulastyasya vānarāḥ kiṃnarās tathā
pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā
8kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ
viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ
9dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ
brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ
10vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ
tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ
11tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ
putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ
12dadau sa daśa dharmāya saptaviṃśatim indave
divyena vidhinā rājan kaśyapāya trayodaśa
13nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me
kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā
14buddhir lajjā matiś caiva patnyo dharmasya tā daśa
dvārāṇy etāni dharmasya vihitāni svayaṃbhuvā
15saptaviṃśati somasya patnyo loke pariśrutāḥ
kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ
sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ
16pitāmaho munir devas tasya putraḥ prajāpatiḥ
tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram
17dharo dhruvaś ca somaś ca ahaś caivānilo 'nalaḥ
pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭāv iti smṛtāḥ
18dhūmrāyāś ca dharaḥ putro brahmavidyo dhruvas tathā
candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā
19ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ
pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau
20dharasya putro draviṇo hutahavyavahas tathā
dhruvasya putro bhagavān kālo lokaprakālanaḥ
21somasya tu suto varcā varcasvī yena jāyate
manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā
22ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntas tathā muniḥ
agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ
23tasya śākho viśākhaś ca naigameśaś ca pṛṣṭhajaḥ
kṛttikābhyupapatteś ca kārttikeya iti smṛtaḥ
24anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ
avijñātagatiś caiva dvau putrāv anilasya tu
25pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
26bṛhaspates tu bhaginī varastrī brahmacāriṇī
yogasiddhā jagat sarvam asaktaṃ vicaraty uta
prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha
27viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ
28bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ
yo divyāni vimānāni devatānāṃ cakāra ha
29manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ
pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam
30stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ
niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ
31trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ
śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ
32kāmasya tu ratir bhāryā śamasya prāptir aṅganā
nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ
33marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ
jajñire nṛpaśārdūla lokānāṃ prabhavas tu saḥ
34tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī
asūyata mahābhāgā sāntarikṣe 'śvināv ubhau
35dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa
teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ
36trayas triṃśata ity ete devās teṣām ahaṃ tava
anvayaṃ saṃpravakṣyāmi pakṣaiś ca kulato gaṇān
37rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā
vasūnāṃ bhārgavaṃ vidyād viśvedevāṃs tathaiva ca
38vainateyas tu garuḍo balavān aruṇas tathā
bṛhaspatiś ca bhagavān ādityeṣv eva gaṇyate
39aśvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paśūn
eṣa devagaṇo rājan kīrtitas te 'nupūrvaśaḥ
yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate
40brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ
bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ
41trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye
svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati
42yogācāryo mahābuddhir daityānām abhavad guruḥ
surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ
43tasmin niyukte vibhunā yogakṣemāya bhārgave
anyam utpādayām āsa putraṃ bhṛgur aninditam
44cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam
yaḥ sa roṣāc cyuto garbhān mātur mokṣāya bhārata
45āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ
aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ
mahātapā mahātejā bāla eva guṇair yutaḥ
46ṛcīkas tasya putras tu jamadagnis tato 'bhavat
jamadagnes tu catvāra āsan putrā mahātmanaḥ
47rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ
sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī
48aurvasyāsīt putraśataṃ jamadagnipurogamam
teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ
49dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam
loke dhātā vidhātā ca yau sthitau manunā saha
50tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā
tasyās tu mānasāḥ putrās turagā vyomacāriṇaḥ
51varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata
tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm
52prajānām annakāmānām anyonyaparibhakṣaṇāt
adharmas tatra saṃjātaḥ sarvabhūtavināśanaḥ
53tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ
ghorās tasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā
bhayo mahābhayaś caiva mṛtyur bhūtāntakas tathā
54kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm
tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ
55ulūkān suṣuve kākī śyenī śyenān vyajāyata
bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa
56dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
cakravākāṃś ca bhadraṃ te prajajñe sā tu bhāminī
57śukī vijajñe dharmajña śukān eva manasvinī
kalyāṇaguṇasaṃpannā sarvalakṣaṇapūjitā
58nava krodhavaśā nārīḥ prajajñe 'py ātmasaṃbhavāḥ
mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api
59mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca
sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm
60apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja
ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarā api
61tatas tv airāvataṃ nāgaṃ jajñe bhadramanā sutam
airāvataḥ sutas tasyā devanāgo mahāgajaḥ
62haryāś ca harayo 'patyaṃ vānarāś ca tarasvinaḥ
golāṅgūlāṃś ca bhadraṃ te haryāḥ putrān pracakṣate
63prajajñe tv atha śārdūlī siṃhān vyāghrāṃś ca bhārata
dvīpinaś ca mahābhāga sarvān eva na saṃśayaḥ
64mātaṅgyās tv atha mātaṅgā apatyāni narādhipa
diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam
65tathā duhitarau rājan surabhir vai vyajāyata
rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm
rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ
66surasājanayan nāgān rājan kadrūś ca pannagān
sapta piṇḍaphalān vṛkṣān analāpi vyajāyata
analāyāḥ śukī putrī kadrvās tu surasā sutā
67aruṇasya bhāryā śyenī tu vīryavantau mahābalau
saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam
dvau putrau vinatāyās tu vikhyātau garuḍāruṇau
68ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa
prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara
69yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ
sarvajñatāṃ ca labhate gatim agryāṃ ca vindati