Book 1 Chapter 59
1vaiśaṃpāyana uvāca
1atha nārāyaṇenendraś cakāra saha saṃvidam
avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ
2ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ
nirjagāma punas tasmāt kṣayān nārāyaṇasya ha
3te 'marārivināśāya sarvalokahitāya ca
avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ
4tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca
jajñire rājaśārdūla yathākāmaṃ divaukasaḥ
5dānavān rākṣasāṃś caiva gandharvān pannagāṃs tathā
puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ
6dānavā rākṣasāś caiva gandharvāḥ pannagās tathā
na tān balasthān bālye 'pi jaghnur bharatasattama
7janamejaya uvāca
7devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā
mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām
8śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ
prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvavid dhyasi
9vaiśaṃpāyana uvāca
9hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve
surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam
10brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
11marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ
prajajñire mahābhāgā dakṣakanyās trayodaśa
12aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ
krodhā prāvā ariṣṭā ca vinatā kapilā tathā
13kadrūś ca manujavyāghra dakṣakanyaiva bhārata
etāsāṃ vīryasaṃpannaṃ putrapautram anantakam
14adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ
ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata
15dhātā mitro 'ryamā śakro varuṇaś cāṃśa eva ca
bhago vivasvān pūṣā ca savitā daśamas tathā
16ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate
jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ
17eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ
nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ
18prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram
anuhrādas tṛtīyo 'bhūt tasmāc ca śibibāṣkalau
19prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata
virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ
20virocanasya putro 'bhūd balir ekaḥ pratāpavān
baleś ca prathitaḥ putro bāṇo nāma mahāsuraḥ
21catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata
teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ
22śambaro namuciś caiva pulomā ceti viśrutaḥ
asilomā ca keśī ca durjayaś caiva dānavaḥ
23ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān
tathā gaganamūrdhā ca vegavān ketumāṃś ca yaḥ
24svarbhānur aśvo 'śvapatir vṛṣaparvājakas tathā
aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsuraḥ
25isṛpā ekacakraś ca virūpākṣo harāharau
nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā
26śarabhaḥ śalabhaś caiva sūryācandramasau tathā
iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ
anyau tu khalu devānāṃ sūryācandramasau smṛtau
27ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ
danuputrā mahārāja daśa dānavapuṅgavāḥ
28ekākṣo mṛtapā vīraḥ pralambanarakāv api
vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsuraḥ
29gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ
asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāś ca bhārata
30siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam
sucandraṃ candrahantāraṃ tathā candravimardanam
31krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam
gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ
32anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ
vikṣaro balavīrau ca vṛtraś caiva mahāsuraḥ
33kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ
bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ
34vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ
krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ
35asurāṇām upādhyāyaḥ śukras tv ṛṣisuto 'bhavat
khyātāś cośanasaḥ putrāś catvāro 'surayājakāḥ
36tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau
tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ
37ity eṣa vaṃśaprabhavaḥ kathitas te tarasvinām
asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā
38eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ
prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam
39tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau
āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ
40śeṣo 'nanto vāsukiś ca takṣakaś ca bhujaṃgamaḥ
kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ
41bhīmasenograsenau ca suparṇo varuṇas tathā
gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
42patravān arkaparṇaś ca prayutaś caiva viśrutaḥ
bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī
43tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ
kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ
ity ete devagandharvā mauneyāḥ parikīrtitāḥ
44atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata
anavadyām anuvaśām anūnām aruṇāṃ priyām
anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata
45siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ
brahmacārī ratiguṇaḥ suparṇaś caiva saptamaḥ
46viśvāvasuś ca bhānuś ca sucandro daśamas tathā
ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ
47imaṃ tv apsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam
prāvāsūta mahābhāgā devī devarṣitaḥ purā
48alambusā miśrakeṣī vidyutparṇā tulānaghā
aruṇā rakṣitā caiva rambhā tadvan manoramā
49asitā ca subāhuś ca suvratā subhujā tathā
supriyā cātibāhuś ca vikhyātau ca hahāhuhū
tumburuś ceti catvāraḥ smṛtā gandharvasattamāḥ
50amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā
apatyaṃ kapilāyās tu purāṇe parikīrtitam
51iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā
yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā
52bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā
gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām
53āyuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ
śrotavyaś caiva satataṃ śrāvyaś caivānasūyatā
54imaṃ tu vaṃśaṃ niyamena yaḥ paṭhen; mahātmanāṃ brāhmaṇadevasaṃnidhau
apatyalābhaṃ labhate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim