Book 1 Chapter 57
1vaiśaṃpāyana uvāca
1rājoparicaro nāma dharmanityo mahīpatiḥ
babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ
2sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ
indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ
3tam āśrame nyastaśastraṃ nivasantaṃ taporatim
devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim
4indratvam arho rājāyaṃ tapasety anucintya vai
taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat
5indra uvāca
5na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate
taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat
6lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ
dharmayuktas tato lokān puṇyān āpsyasi śāśvatān
7diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ
ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa
8paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān
svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair yutaḥ
9aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ
vasupūrṇā ca vasudhā vasa cediṣu cedipa
10dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ
na ca mithyāpralāpo 'tra svaireṣv api kuto 'nyathā
11na ca pitrā vibhajyante narā guruhite ratāḥ
yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca
12sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada
na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet
13devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat
ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate
14tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ
cariṣyasy uparistho vai devo vigrahavān iva
15dadāmi te vaijayantīṃ mālām amlānapaṅkajām
dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam
16lakṣaṇaṃ caitad eveha bhavitā te narādhipa
indramāleti vikhyātaṃ dhanyam apratimaṃ mahat
17vaiśaṃpāyana uvāca
17yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ
iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm
18tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā
praveśaṃ kārayām āsa gate saṃvatsare tadā
19tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ
praveśaḥ kriyate rājan yathā tena pravartitaḥ
20aparedyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ
alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ
mālyadāmaparikṣiptā vidhivat kriyate 'pi ca
21bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ
svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ
22etāṃ pūjāṃ mahendras tu dṛṣṭvā deva kṛtāṃ śubhām
vasunā rājamukhyena prītimān abravīd vibhuḥ
23ye pūjayiṣyanti narā rājānaś ca mahaṃ mama
kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ
24teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati
tathā sphīto janapado muditaś ca bhaviṣyati
25evaṃ mahātmanā tena mahendreṇa narādhipa
vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ
26utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ
bhūmidānādibhir dānair yathā pūtā bhavanti vai
varadānamahāyajñais tathā śakrotsavena te
27saṃpūjito maghavatā vasuś cedipatis tadā
pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām
indraprītyā bhūmipatiś cakārendramahaṃ vasuḥ
28putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ
nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat
29mahāratho magadharāḍ viśruto yo bṛhadrathaḥ
pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam
macchillaś ca yaduś caiva rājanyaś cāparājitaḥ
30ete tasya sutā rājan rājarṣer bhūritejasaḥ
nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca
vāsavāḥ pañca rājānaḥ pṛthagvaṃśāś ca śāśvatāḥ
31vasantam indraprāsāde ākāśe sphāṭike ca tam
upatasthur mahātmānaṃ gandharvāpsaraso nṛpam
rājoparicarety evaṃ nāma tasyātha viśrutam
32puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ
arautsīc cetanāyuktaḥ kāmāt kolāhalaḥ kila
33giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat
niścakrāma nadī tena prahāravivareṇa sā
34tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam
tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat
35yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ
vasur vasupradaś cakre senāpatim ariṃdamam
cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ
36vasoḥ patnī tu girikā kāmāt kāle nyavedayat
ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ
37tadahaḥ pitaraś cainam ūcur jahi mṛgān iti
taṃ rājasattamaṃ prītās tadā matimatāṃ varam
38sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ
cacāra mṛgayāṃ kāmī girikām eva saṃsmaran
atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām
39tasya retaḥ pracaskanda carato rucire vane
skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ
40pratijagrāha mithyā me na skanded reta ity uta
ṛtuś ca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ
41saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ
amoghatvaṃ ca vijñāya retaso rājasattamaḥ
42śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ
abhimantryātha tac chukram ārāt tiṣṭhantam āśugam
sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt
43matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya
girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai
44gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān
javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ
45tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ
abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā
46tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ
yudhyator apatad retas tac cāpi yamunāmbhasi
47tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ
mīnabhāvam anuprāptā babhūva yamunācarī
48śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam
jagrāha tarasopetya sādrikā matsyarūpiṇī
49kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ
māse ca daśame prāpte tadā bharatasattama
ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam
50āścaryabhūtaṃ matvā tad rājñas te pratyavedayan
kāye matsyā imau rājan saṃbhūtau mānuṣāv iti
51tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā
sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ
52sāpsarā muktaśāpā ca kṣaṇena samapadyata
puroktā yā bhagavatā tiryagyonigatā śubhe
mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi
53tataḥ sā janayitvā tau viśastā matsyaghātinā
saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca
siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ
54yā kanyā duhitā tasyā matsyā matsyasagandhinī
rājñā dattātha dāśāya iyaṃ tava bhavatv iti
rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ
55sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt
āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā
56śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale
tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ
57atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām
dṛṣṭvaiva ca sa tāṃ dhīmāṃś cakame cārudarśanām
vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ
58sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān
āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ
59evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ
yena deśaḥ sa sarvas tu tamobhūta ivābhavat
60dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā
vismitā cābravīt kanyā vrīḍitā ca manasvinī
61viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām
tvatsaṃyogāc ca duṣyeta kanyābhāvo mamānagha
62kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama
gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe
etat saṃcintya bhagavan vidhatsva yad anantaram
63evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ
uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi
64vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini
vṛthā hi na prasādo me bhūtapūrvaḥ śucismite
65evam uktā varaṃ vavre gātrasaugandhyam uttamam
sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ
66tato labdhavarā prītā strībhāvaguṇabhūṣitā
jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā
67tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi
tasyās tu yojanād gandham ājighranti narā bhuvi
68tato yojanagandheti tasyā nāma pariśrutam
parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam
69iti satyavatī hṛṣṭā labdhvā varam anuttamam
parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā
jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān
70sa mātaram upasthāya tapasy eva mano dadhe
smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt
71evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt
dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat
72pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge
āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca
73brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā
vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ
74vedān adhyāpayām āsa mahābhāratapañcamān
sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam
75prabhur variṣṭho varado vaiśaṃpāyanam eva ca
saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ
76tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ
vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ
77śūle protaḥ purāṇarṣir acoraś coraśaṅkayā
aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ
78sa dharmam āhūya purā maharṣir idam uktavān
iṣīkayā mayā bālyād ekā viddhā śakuntikā
79tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare
tan me sahasrasamitaṃ kasmān nehājayat tapaḥ
80garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ
tasmāt tvaṃ kilbiṣād asmāc chūdrayonau janiṣyasi
81tena śāpena dharmo 'pi śūdrayonāv ajāyata
vidvān vidurarūpeṇa dhārmī tanur akilbiṣī
82saṃjayo munikalpas tu jajñe sūto gavalgaṇāt
sūryāc ca kuntikanyāyāṃ jajñe karṇo mahārathaḥ
sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
83anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ
vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ
84anādinidhano devaḥ sa kartā jagataḥ prabhuḥ
avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam
85ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param
puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram
86anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum
dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam
87puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ
dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu
88astrajñau tu mahāvīryau sarvaśastraviśāradau
sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau
satyakād dhṛdikāc caiva jajñāte 'straviśāradau
89bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata
maharṣer ugratapasas tasmād droṇo vyajāyata
90gautamān mithunaṃ jajñe śarastambāc charadvataḥ
aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ
aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ
91tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ
vaitāne karmaṇi tate pāvakāt samajāyata
vīro droṇavināśāya dhanuṣā saha vīryavān
92tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā
vibhrājamānā vapuṣā bibhratī rūpam uttamam
93prahrādaśiṣyo nagnajit subalaś cābhavat tataḥ
tasya prajā dharmahantrī jajñe devaprakopanāt
94gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā
duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
95kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ
kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ
96pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak
dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ
97dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ
indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ
98jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau
nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau
99tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā
100abhimanyuḥ subhadrāyām arjunād abhyajāyata
svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ
101pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire
kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ
102prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ
103tathaiva sahadevāc ca śrutasenaḥ pratāpavān
hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ
104śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā
yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā
105kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha
rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge
106teṣām aparimeyāni nāmadheyāni sarvaśaḥ
na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api
ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam