Book 1 Chapter 56
1janamejaya uvāca
1kathitaṃ vai samāsena tvayā sarvaṃ dvijottama
mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat
2kathāṃ tv anagha citrārthām imāṃ kathayati tvayi
vistaraśravaṇe jātaṃ kautūhalam atīva me
3sa bhavān vistareṇemāṃ punar ākhyātum arhati
na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
4na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ
avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ
5kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ
prayujyamānān saṃkleśān kṣāntavanto durātmanām
6kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ
parikliśyann api krodhaṃ dhṛtavān vai dvijottama
7kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ
śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā
8kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā
anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ
9kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit
anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ
10kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ
asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ
11etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana
yad yac ca kṛtavantas te tatra tatra mahārathāḥ
12vaiśaṃpāyana uvāca
12maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
13idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām
satyavatyātmajeneha vyākhyātam amitaujasā
14ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ
te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām
15idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam
16asminn arthaś ca dharmaś ca nikhilenopadiśyate
itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī
17akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān
kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
18bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam
itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ
19jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā
mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet
20idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat
mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśas tathā
21arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param
mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā
22saṃpraty ācakṣate caiva ākhyāsyanti tathāpare
putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ
23śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca
sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā
24bhāratānāṃ mahaj janma śṛṇvatām anasūyatām
nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ
25dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca
kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā
26kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām
27yathā samudro bhagavān yathā ca himavān giriḥ
khyātāv ubhau ratnanidhī tathā bhāratam ucyate
28ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu
dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati
29yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api
30ahnā yad enaś cājñānāt prakaroti naraś caran
tan mahābhāratākhyānaṃ śrutvaiva pravilīyate
31bhāratānāṃ mahaj janma mahābhāratam ucyate
niruktam asya yo veda sarvapāpaiḥ pramucyate
32tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ
mahābhāratam ākhyānaṃ kṛtavān idam uttamam
33dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
yad ihāsti tad anyatra yan nehāsti na tat kva cit