Book 1 Chapter 55
1vaiśaṃpāyana uvāca
1gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ
saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān
2maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
3śrotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām
guror vaktuṃ parispando mudā protsāhatīva mām
4śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt
rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca
5yathā ca yuddham abhavat pṛthivīkṣayakārakam
tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha
6mṛte pitari te vīrā vanād etya svamandiram
nacirād iva vidvāṃso vede dhanuṣi cābhavan
7tāṃs tathā rūpavīryaujaḥsaṃpannān paurasaṃmatān
nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ
8tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ
teṣāṃ nigrahanirvāsān vividhāṃs te samācaran
9dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ
jarayām āsa tad vīraḥ sahānnena vṛkodaraḥ
10pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram
toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat
11yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam
udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ
12āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat
sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā
13teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ
mokṣaṇe pratighāte ca viduro 'vahito 'bhavat
14svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ
pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ
15yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api
nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān
16tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ
dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat
17tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ
adāhayac ca visrabdhān pāvakena punas tadā
18vidurasyaiva vacanāt khanitrī vihitā tataḥ
mokṣayām āsa yogena te muktāḥ prādravan bhayāt
19tato mahāvane ghore hiḍimbaṃ nāma rākṣasam
bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ
20atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā
brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ
21tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam
brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ
22te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ
viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ
23ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti
asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ
24tasmāj janapadopetaṃ suvibhaktamahāpatham
vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ
25tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ
nagaraṃ khāṇḍavaprasthaṃ ratnāny ādāya sarvaśaḥ
26tatra te nyavasan rājan saṃvatsaragaṇān bahūn
vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
27evaṃ dharmapradhānās te satyavrataparāyaṇāḥ
apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā
28ajayad bhīmasenas tu diśaṃ prācīṃ mahābalaḥ
udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā
29dakṣiṇāṃ sahadevas tu vijigye paravīrahā
evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām
30pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā
ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ
31tato nimitte kasmiṃś cid dharmarājo yudhiṣṭhiraḥ
vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam
32sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat
tato 'gacchad dhṛṣīkeśaṃ dvāravatyāṃ kadā cana
33labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām
anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm
34sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā
subhadrā yuyuje prītā pāṇḍavenārjunena ha
35atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam
bībhatsur vāsudevena sahito nṛpasattama
36nātibhāro hi pārthasya keśavenābhavat saha
vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva
37pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam
iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam
38mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram
sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām
39tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ
tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram
40vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca
ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam
41tataś caturdaśe varṣe yācamānāḥ svakaṃ vasu
nālabhanta mahārāja tato yuddham avartata
42tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam
rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ
43evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām
bhedo rājyavināśaś ca jayaś ca jayatāṃ vara