Book 1 Chapter 50
1āstīka uvāca
1somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
2śakrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
3yamasya yajño harimedhasaś ca; yathā yajño rantidevasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
4gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
5nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
6yajñaḥ śruto no divi devasūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
7kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra
tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
8ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā
naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit
9ṛtviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me
etasya śiṣyā hi kṣitiṃ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ
10vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇavartmā
pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ
11neha tvad anyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām
dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā
12śakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām
matas tvaṃ naḥ puruṣendreha loke; na ca tvad anyo gṛhapatir asti yajñe
13khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātṛsamaprabhāvaḥ
ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam
14vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ
prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti
15yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ
śriyāṃ nivāso 'si yathā vasūnāṃ; nidhānabhūto 'si tathā kratūnām
16dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca
aurvatritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā
17sūta uvāca
17evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ
teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha