Book 1 Chapter 49
1sūta uvāca
1tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā
vāsuker nāgarājasya vacanād idam abravīt
2ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ
kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham
3āstīka uvāca
3kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me
tan mamācakṣva tattvena śrutvā kartāsmi tat tathā
4sūta uvāca
4tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī
bhaginī nāgarājasya jaratkārur aviklavā
5bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ
tayā śaptā ruṣitayā sutā yasmān nibodha tat
6ucchaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama
vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ
7janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha
8tāṃ ca śaptavatīm evaṃ sākṣāl lokapitāmahaḥ
evam astv iti tad vākyaṃ provācānumumoda ca
9vāsukiś cāpi tac chrutvā pitāmahavacas tadā
amṛte mathite tāta devāñ śaraṇam īyivān
10siddhārthāś ca surāḥ sarve prāpyāmṛtam anuttamam
bhrātaraṃ me puraskṛtya prajāpatim upāgaman
11te taṃ prasādayām āsur devāḥ sarve pitāmaham
rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti
12vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt
abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti
13brahmovāca
13jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati
tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati
14jaratkārur uvāca
14etac chrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ
prādān mām amaraprakhya tava pitre mahātmane
prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ
15ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi
bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt
16amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate
pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase
17sūta uvāca
17evam uktas tathety uktvā so 'stīko mātaraṃ tadā
abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva
18ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama
tasmāc chāpān mahāsattva satyam etad bravīmi te
19bhava svasthamanā nāga na hi te vidyate bhayam
prayatiṣye tathā saumya yathā śreyo bhaviṣyati
na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā
20taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam
vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula
yathā sa yajño nṛpater nirvartiṣyati sattama
21sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate
na te mayi mano jātu mithyā bhavitum arhati
22vāsukir uvāca
22āstīka parighūrṇāmi hṛdayaṃ me vidīryate
diśaś ca na prajānāmi brahmadaṇḍanipīḍitaḥ
23āstīka uvāca
23na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama
dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam
24brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam
nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃ cana
25sūta uvāca
25tataḥ sa vāsuker ghoram apanīya manojvaram
ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam
26janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ
mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ
27sa gatvāpaśyad āstīko yajñāyatanam uttamam
vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ
28sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ
abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ