Book 1 Chapter 48
1śaunaka uvāca
1sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ
janamejayasya ke tv āsann ṛtvijaḥ paramarṣayaḥ
2ke sadasyā babhūvuś ca sarpasatre sudāruṇe
viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye
3sarvaṃ vistaratas tāta bhavāñ śaṃsitum arhati
sarpasatravidhānajñā vijñeyās te hi sūtaja
4sūta uvāca
4hanta te kathayiṣyāmi nāmānīha manīṣiṇām
ye ṛtvijaḥ sadasyāś ca tasyāsan nṛpates tadā
5tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ
cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ
6udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ
brahmābhavac chārṅgaravo adhvaryur bodhapiṅgalaḥ
7sadasyaś cābhavad vyāsaḥ putraśiṣyasahāyavān
uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcamaḥ
8asito devalaś caiva nāradaḥ parvatas tathā
ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭas tathā
9vātsyaḥ śrutaśravā vṛddhas tapaḥsvādhyāyaśīlavān
kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ
10ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ
sadasyā abhavaṃs tatra satre pārikṣitasya ha
11juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau
ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ
12vasāmedovahāḥ kulyā nāgānāṃ saṃpravartitāḥ
vavau gandhaś ca tumulo dahyatām aniśaṃ tadā
13patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare
aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam
14takṣakas tu sa nāgendraḥ puraṃdaraniveśanam
gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam
15tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ
agacchac charaṇaṃ bhīta āgaskṛtvā puraṃdaram
16tam indraḥ prāha suprīto na tavāstīha takṣaka
bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana
17prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ
tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ
18evam āśvāsitas tena tataḥ sa bhujagottamaḥ
uvāsa bhavane tatra śakrasya muditaḥ sukhī
19ajasraṃ nipatatsv agnau nāgeṣu bhṛśaduḥkhitaḥ
alpaśeṣaparīvāro vāsukiḥ paryatapyata
20kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram
sa ghūrṇamānahṛdayo bhaginīm idam abravīt
21dahyante 'ṅgāni me bhadre diśo na pratibhānti ca
sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ
22dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca
patiṣyāmy avaśo 'dyāhaṃ tasmin dīpte vibhāvasau
23pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā
vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam
24ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ
jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān
25āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame
pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ
26tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam
mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam