Book 1 Chapter 47
1sūta uvāca
1evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ
āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ
brahman bharataśārdūlo rājā pārikṣitas tadā
2purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ
abravīd vākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ
3yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān
pratikuryāṃ yathā tasya tad bhavanto bruvantu me
4api tat karma viditaṃ bhavatāṃ yena pannagam
takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam
5yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā
tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam
6ṛtvija ūcuḥ
6asti rājan mahat satraṃ tvadarthaṃ devanirmitam
sarpasatram iti khyātaṃ purāṇe kathyate nṛpa
7āhartā tasya satrasya tvan nānyo 'sti narādhipa
iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ
8sūta uvāca
8evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam
hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama
9tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā
āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me
10tatas te ṛtvijas tasya śāstrato dvijasattama
deśaṃ taṃ māpayām āsur yajñāyatanakāraṇāt
yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ
11ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam
prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam
12nirmāya cāpi vidhivad yajñāyatanam īpsitam
rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā
13idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati
nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā
14yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt
sthapatir buddhisaṃpanno vāstuvidyāviśāradaḥ
15ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā
yasmin deśe ca kāle ca māpaneyaṃ pravartitā
brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ
16etac chrutvā tu rājā sa prāgdīkṣākālam abravīt
kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti
17tataḥ karma pravavṛte sarpasatre vidhānataḥ
paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ
18paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ
juhuvur mantravac caiva samiddhaṃ jātavedasam
19kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te
sarpān ājuhuvus tatra sarvān agnimukhe tadā
20tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane
viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam
21visphurantaḥ śvasantaś ca veṣṭayantas tathā pare
pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire
22śvetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā
ruvanto bhairavān nādān petur dīpte vibhāvasau
23evaṃ śatasahasrāṇi prayutāny arbudāni ca
avaśāni vinaṣṭāni pannagānāṃ dvijottama
24indurā iva tatrānye hastihastā ivāpare
mattā iva ca mātaṅgā mahākāyā mahābalāḥ
25uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ
ghorāś ca parighaprakhyā dandaśūkā mahābalāḥ
prapetur agnāv uragā mātṛvāgdaṇḍapīḍitāḥ