Book 1 Chapter 46
1mantriṇa ūcuḥ
1tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam
muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau
2ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaśāḥ
śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ
3brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha
anujñāto gatas tatra śṛṅgī śuśrāva taṃ tadā
sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā
4mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya
vahantaṃ kuruśārdūla skandhenānapakāriṇam
5tapasvinam atīvātha taṃ munipravaraṃ nṛpa
jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇy athādbhute
6tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā
śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam
7akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam
śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava
8śaśāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ
ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ
9sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha
pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva
10anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat
taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati
saptarātrād itaḥ pāpaṃ paśya me tapaso balam
11ity uktvā prayayau tatra pitā yatrāsya so 'bhavat
dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat
12sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ
śapto 'si mama putreṇa yatto bhava mahīpate
takṣakas tvāṃ mahārāja tejasā sādayiṣyati
13śrutvā tu tad vaco ghoraṃ pitā te janamejaya
yatto 'bhavat paritrastas takṣakāt pannagottamāt
14tatas tasmiṃs tu divase saptame samupasthite
rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata
15taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakas tadā
tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan
kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
16kāśyapa uvāca
16yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija
takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai
17gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram
mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati
18takṣaka uvāca
18kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi
brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām
19mantriṇa ūcuḥ
19dhanalipsur ahaṃ tatra yāmīty uktaś ca tena saḥ
tam uvāca mahātmānaṃ mānayañ ślakṣṇayā girā
20yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha
21sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ
labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam
22tasmin pratigate vipre chadmanopetya takṣakaḥ
taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava
23prāsādasthaṃ yattam api dagdhavān viṣavahninā
tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ
24etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama
asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam
25śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam
asya carṣer uttaṅkasya vidhatsva yad anantaram
26janamejaya uvāca
26etat tu śrotum icchāmi aṭavyāṃ nirjane vane
saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā
27kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam
śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim
28mantriṇa ūcuḥ
28śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā
samāgamaṃ dvijendrasya pannagendrasya cādhvani
29tasmin vṛkṣe naraḥ kaś cid indhanārthāya pārthiva
vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim
abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau
30sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā
dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ
31tena gatvā nṛpaśreṣṭha nagare 'smin niveditam
yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca
32etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam
śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam
33sūta uvāca
33mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ
paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam
34niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ
mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ
uvāca ca mahīpālo duḥkhaśokasamanvitaḥ
35śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati
niściteyaṃ mama matir yā vai tāṃ me nibodhata
36anantaram ahaṃ manye takṣakāya durātmane
pratikartavyam ity eva yena me hiṃsitaḥ pitā
37ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam
yadi gacched asau pāpo nanu jīvet pitā mama
38parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ
kāśyapasya prasādena mantriṇāṃ sunayena ca
39sa tu vāritavān mohāt kāśyapaṃ dvijasattamam
saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam
40mahān atikramo hy eṣa takṣakasya durātmanaḥ
dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti
41uttaṅkasya priyaṃ kurvann ātmanaś ca mahat priyam
bhavatāṃ caiva sarveṣāṃ yāsyāmy apacitiṃ pituḥ