Book 1 Chapter 43
1sūta uvāca
1vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā
sanāmā tava kanyeyaṃ svasā me tapasānvitā
2bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama
rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana
3pratiśrute tu nāgena bhariṣye bhaginīm iti
jaratkārus tadā veśma bhujagasya jagāma ha
4tatra mantravidāṃ śreṣṭhas tapovṛddho mahāvrataḥ
jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam
5tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam
jagāma bhāryām ādāya stūyamāno maharṣibhiḥ
6śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam
tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha
7sa tatra samayaṃ cakre bhāryayā saha sattamaḥ
vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana
8tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe
etad gṛhāṇa vacanaṃ mayā yat samudīritam
9tataḥ paramasaṃvignā svasā nāgapates tu sā
atiduḥkhānvitā vācaṃ tam uvācaivam astv iti
10tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat
upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī
11ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā
bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim
12tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ
atīva tapasā yukto vaiśvānarasamadyutiḥ
śuklapakṣe yathā somo vyavardhata tathaiva saḥ
13tataḥ katipayāhasya jaratkārur mahātapāḥ
utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat
14tasmiṃś ca supte viprendre savitāstam iyād girim
ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā
vāsuker bhaginī bhītā dharmalopān manasvinī
15kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā
duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām
16kopo vā dharmaśīlasya dharmalopo 'tha vā punaḥ
dharmalopo garīyān vai syād atrety akaron manaḥ
17utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati
dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam
18iti niścitya manasā jaratkārur bhujaṃgamā
tam ṛṣiṃ dīptatapasaṃ śayānam analopamam
uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī
19uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati
saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ
20prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ
saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho
21evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ
bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt
22avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame
samīpe te na vatsyāmi gamiṣyāmi yathāgatam
23na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ
astaṃ gantuṃ yathākālam iti me hṛdi vartate
24na cāpy avamatasyeha vastuṃ roceta kasya cit
kiṃ punar dharmaśīlasya mama vā madvidhasya vā
25evam uktā jaratkārur bhartrā hṛdayakampanam
abravīd bhaginī tatra vāsukeḥ saṃniveśane
26nāvamānāt kṛtavatī tavāhaṃ pratibodhanam
dharmalopo na te vipra syād ity etat kṛtaṃ mayā
27uvāca bhāryām ity ukto jaratkārur mahātapāḥ
ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām
28na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame
samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ
29sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ śubhe
ito mayi gate bhīru gataḥ sa bhagavān iti
tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi
30ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā
jaratkāruṃ jaratkāruś cintāśokaparāyaṇā
31bāṣpagadgadayā vācā mukhena pariśuṣyatā
kṛtāñjalir varārohā paryaśrunayanā tataḥ
dhairyam ālambya vāmorūr hṛdayena pravepatā
32na mām arhasi dharmajña parityaktum anāgasam
dharme sthitāṃ sthito dharme sadā priyahite ratām
33pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama
tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ
34mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama
apatyam īpṣitaṃ tvattas tac ca tāvan na dṛśyate
35tvatto hy apatyalābhena jñātīnāṃ me śivaṃ bhavet
saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija
36jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye
imam avyaktarūpaṃ me garbham ādhāya sattama
kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam
37evam uktas tu sa munir bhāryāṃ vacanam abravīt
yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ
38asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ
ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ
39evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ
ugrāya tapase bhūyo jagāma kṛtaniścayaḥ