Book 1 Chapter 42
1sūta uvāca
1etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ
uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā
2aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ
tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ
3pitara ūcuḥ
3putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā
kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ
4jaratkārur uvāca
4mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate
ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai
5evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ
mayā nivartitā buddhir brahmacaryāt pitāmahāḥ
6kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ
sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana
7bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā
pratigrahītā tām asmi na bhareyaṃ ca yām aham
8evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi
anyathā na kariṣye tu satyam etat pitāmahāḥ
9sūta uvāca
9evam uktvā tu sa pitṝṃś cacāra pṛthivīṃ muniḥ
na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka
10yadā nirvedam āpannaḥ pitṛbhiś coditas tathā
tadāraṇyaṃ sa gatvoccaiś cukrośa bhṛśaduḥkhitaḥ
11yāni bhūtāni santīha sthāvarāṇi carāṇi ca
antarhitāni vā yāni tāni śṛṇvantu me vacaḥ
12ugre tapasi vartantaṃ pitaraś codayanti mām
niviśasveti duḥkhārtās teṣāṃ priyacikīrṣayā
13niveśārthy akhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ
daridro duḥkhaśīlaś ca pitṛbhiḥ saṃniyojitaḥ
14yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ
te me kanyāṃ prayacchantu carataḥ sarvatodiśam
15mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet
bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata
16tatas te pannagā ye vai jaratkārau samāhitāḥ
tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan
17teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām
pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ
18tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane
nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata
19asanāmeti vai matvā bharaṇe cāvicārite
mokṣabhāve sthitaś cāpi dvandvībhūtaḥ parigrahe
20tato nāma sa kanyāyāḥ papraccha bhṛgunandana
vāsuke bharaṇaṃ cāsyā na kuryām ity uvāca ha