Book 1 Chapter 39
1takṣaka uvāca
1daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃ cic cikitsitum
tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa
2paraṃ mantrabalaṃ yat te tad darśaya yatasva ca
nyagrodham enaṃ dhakṣyāmi paśyatas te dvijottama
3kāśyapa uvāca
3daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase
aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama
4sūta uvāca
4evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā
adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ
5sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute
āśīviṣaviṣopetaḥ prajajvāla samantataḥ
6taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt
kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim
7bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā
bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt
8vidyābalaṃ pannagendra paśya me 'smin vanaspatau
ahaṃ saṃjīvayāmy enaṃ paśyatas te bhujaṃgama
9tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ
bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat
10aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam
palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ
11taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā
uvāca takṣako brahmann etad atyadbhutaṃ tvayi
12viprendra yad viṣaṃ hanyā mama vā madvidhasya vā
kaṃ tvam artham abhiprepsur yāsi tatra tapodhana
13yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt
aham eva pradāsyāmi tat te yady api durlabham
14vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe
ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet
15tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam
viraśmir iva gharmāṃśur antardhānam ito vrajet
16kāśyapa uvāca
16dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama
tato 'haṃ vinivartiṣye gṛhāyoragasattama
17takṣaka uvāca
17yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
ahaṃ te 'dya pradāsyāmi nivartasva dvijottama
18sūta uvāca
18takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ
pradadhyau sumahātejā rājānaṃ prati buddhimān
19divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā
kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ
labdhvā vittaṃ munivaras takṣakād yāvad īpsitam
20nivṛtte kāśyape tasmin samayena mahātmani
jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam
21atha śuśrāva gacchan sa takṣako jagatīpatim
mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ
22sa cintayām āsa tadā māyāyogena pārthivaḥ
mayā vañcayitavyo 'sau ka upāyo bhaved iti
23tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān
phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ
24takṣaka uvāca
24gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā
phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam
25sūta uvāca
25te takṣakasamādiṣṭās tathā cakrur bhujaṃgamāḥ
upaninyus tathā rājñe darbhān āpaḥ phalāni ca
26tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān
kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān
27gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu
amātyān suhṛdaś caiva provāca sa narādhipaḥ
28bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ
tāpasair upanītāni phalāni sahitā mayā
29tato rājā sasacivaḥ phalāny ādātum aicchata
yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ
hrasvakaḥ kṛṣṇanayanas tāmro varṇena śaunaka
30sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt
astam abhyeti savitā viṣād adya na me bhayam
31satyavāg astu sa muniḥ kṛmiko māṃ daśatv ayam
takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet
32te cainam anvavartanta mantriṇaḥ kālacoditāḥ
evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha
kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ
33hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ
tasmāt phalād viniṣkramya yat tad rājñe niveditam