Book 1 Chapter 38
1śṛṅgy uvāca
1yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam
priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā
2naivānyathedaṃ bhavitā pitar eṣa bravīmi te
nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan
3śamīka uvāca
3jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā
nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati
4pitrā putro vayaḥstho 'pi satataṃ vācya eva tu
yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśaḥ
5kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho
vardhate ca prabhavatāṃ kopo 'tīva mahātmanām
6so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara
putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam
7sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan
cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi
8krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam
tato dharmavihīnānāṃ gatir iṣṭā na vidyate
9śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ
kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
10tasmāc carethāḥ satataṃ kṣamāśīlo jitendriyaḥ
kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān
11mayā tu śamam āsthāya yac chakyaṃ kartum adya vai
tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai
12mama putreṇa śapto 'si bālenākṛtabuddhinā
mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā
13sūta uvāca
13evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ
parikṣite nṛpataye dayāpanno mahātapāḥ
14saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca
śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam
15so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam
viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ
16pūjitaś ca narendreṇa dvijo gauramukhas tataḥ
ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ
śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau
17śamīko nāma rājendra viṣaye vartate tava
ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ
18tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ
avasakto dhanuṣkoṭyā skandhe bharatasattama
kṣāntavāṃs tava tat karma putras tasya na cakṣame
19tena śapto 'si rājendra pitur ajñātam adya vai
takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati
20tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt
tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta
21na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam
tato 'haṃ preṣitas tena tava rājan hitārthinā
22iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ
paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ
23taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā
bhūya evābhavad rājā śokasaṃtaptamānasaḥ
24anukrośātmatāṃ tasya śamīkasyāvadhārya tu
paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ
25na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata
aśocad amaraprakhyo yathā kṛtveha karma tat
26tatas taṃ preṣayām āsa rājā gauramukhaṃ tadā
bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai
27tasmiṃś ca gatamātre vai rājā gauramukhe tadā
mantribhir mantrayām āsa saha saṃvignamānasaḥ
28niścitya mantribhiś caiva sahito mantratattvavit
prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam
29rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca
brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat
30rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ
mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ
31prāpte tu divase tasmin saptame dvijasattama
kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum
32śrutaṃ hi tena tad abhūd adya taṃ rājasattamam
takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam
33taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram
tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan
34taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi
gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ
35tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam
kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
36kāśyapa uvāca
36nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam
takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati
37taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā
pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam
gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram
38takṣaka uvāca
38ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim
nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum
39kāśyapa uvāca
39ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram
kariṣya iti me buddhir vidyābalam upāśritaḥ