Book 1 Chapter 36
1śaunaka uvāca
1jaratkārur iti proktaṃ yat tvayā sūtanandana
icchāmy etad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ
2kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi
jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi
3sūta uvāca
3jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam
śarīraṃ kāru tasyāsīt tat sa dhīmāñ śanaiḥ śanaiḥ
4kṣapayām āsa tīvreṇa tapasety ata ucyate
jaratkārur iti brahman vāsuker bhaginī tathā
5evam uktas tu dharmātmā śaunakaḥ prāhasat tadā
ugraśravasam āmantrya upapannam iti bruvan
6sūta uvāca
6atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ
tapasy abhirato dhīmān na dārān abhyakāṅkṣata
7sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san
cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat
8tato 'parasmin saṃprāpte kāle kasmiṃś cid eva tu
parikṣid iti vikhyāto rājā kauravavaṃśabhṛt
9yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi
babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ
10mṛgān vidhyan varāhāṃś ca tarakṣūn mahiṣāṃs tathā
anyāṃś ca vividhān vanyāṃś cacāra pṛthivīpatiḥ
11sa kadā cin mṛgaṃ viddhvā bāṇena nataparvaṇā
pṛṣṭhato dhanur ādāya sasāra gahane vane
12yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi
anvagacchad dhanuṣpāṇiḥ paryanveṣaṃs tatas tataḥ
13na hi tena mṛgo viddho jīvan gacchati vai vanam
pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati
parikṣitas tasya rājño viddho yan naṣṭavān mṛgaḥ
14dūraṃ cāpahṛtas tena mṛgeṇa sa mahīpatiḥ
pariśrāntaḥ pipāsārta āsasāda muniṃ vane
15gavāṃ pracāreṣv āsīnaṃ vatsānāṃ mukhaniḥsṛtam
bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ
16tam abhidrutya vegena sa rājā saṃśitavratam
apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ
17bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ
mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi
18sa munis tasya novāca kiṃ cin maunavrate sthitaḥ
tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat
19dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata
na ca kiṃ cid uvācainaṃ śubhaṃ vā yadi vāśubham
20sa rājā krodham utsṛjya vyathitas taṃ tathāgatam
dṛṣṭvā jagāma nagaram ṛṣis tv āste tathaiva saḥ
21taruṇas tasya putro 'bhūt tigmatejā mahātapāḥ
śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ
22sa devaṃ param īśānaṃ sarvabhūtahite ratam
brahmāṇam upatasthe vai kāle kāle susaṃyataḥ
sa tena samanujñāto brahmaṇā gṛham eyivān
23sakhyoktaḥ krīḍamānena sa tatra hasatā kila
saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ
ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama
24tejasvinas tava pitā tathaiva ca tapasvinaḥ
śavaṃ skandhena vahati mā śṛṅgin garvito bhava
25vyāharatsv ṛṣiputreṣu mā sma kiṃ cid vaco vadīḥ
asmadvidheṣu siddheṣu brahmavitsu tapasviṣu
26kva te puruṣamānitvaṃ kva te vācas tathāvidhāḥ
darpajāḥ pitaraṃ yas tvaṃ draṣṭā śavadharaṃ tathā