Book 1 Chapter 30
1garuḍa uvāca
1sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara
balaṃ tu mama jānīhi mahac cāsahyam eva ca
2kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam
guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato
3sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā
na hy ātmastavasaṃyuktaṃ vaktavyam animittataḥ
4saparvatavanām urvīṃ sasāgaravanām imām
pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam
5sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān
vaheyam apariśrānto viddhīdaṃ me mahad balam
6sūta uvāca
6ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ
āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ
7pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam
na kāryaṃ tava somena mama somaḥ pradīyatām
asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam
8garuḍa uvāca
8kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā
na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham
9yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam
tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara
10śakra uvāca
10vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja
yad icchasi varaṃ mattas tad gṛhāṇa khagottama
11sūta uvāca
11ity uktaḥ pratyuvācedaṃ kadrūputrān anusmaran
smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ
12īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām
bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ
13tathety uktvānvagacchat taṃ tato dānavasūdanaḥ
hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam
14ājagāma tatas tūrṇaṃ suparṇo mātur antikam
atha sarpān uvācedaṃ sarvān paramahṛṣṭavat
15idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ
snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ
16adāsī caiva māteyam adyaprabhṛti cāstu me
yathoktaṃ bhavatām etad vaco me pratipāditam
17tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta
śakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ
18athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā
snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ
19tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat
somasthānam idaṃ ceti darbhāṃs te lilihus tadā
20tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā
abhavaṃś cāmṛtasparśād darbhās te 'tha pavitriṇaḥ
21tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane
bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīnakīrtir vinatām anandayat
22imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi
asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ; mahātmanaḥ patagapateḥ prakīrtanāt