Book 1 Chapter 29
1sūta uvāca
1jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ
praviveśa balāt pakṣī vārivega ivārṇavam
2sa cakraṃ kṣuraparyantam apaśyad amṛtāntike
paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam
3jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām
ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam
4tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ
arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha
5adhaś cakrasya caivātra dīptānalasamadyutī
vidyujjihvau mahāghorau dīptāsyau dīptalocanau
6cakṣurviṣau mahāvīryau nityakruddhau tarasvinau
rakṣārtham evāmṛtasya dadarśa bhujagottamau
7sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau
tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet
8tayoś cakṣūṃṣi rajasā suparṇas tūrṇam āvṛṇot
adṛṣṭarūpas tau cāpi sarvataḥ paryakālayat
9tayor aṅge samākramya vainateyo 'ntarikṣagaḥ
ācchinat tarasā madhye somam abhyadravat tataḥ
10samutpāṭyāmṛtaṃ tat tu vainateyas tato balī
utpapāta javenaiva yantram unmathya vīryavān
11apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān
agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ
12viṣṇunā tu tadākāśe vainateyaḥ sameyivān
tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā
13tam uvācāvyayo devo varado 'smīti khecaram
sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ
14uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ
ajaraś cāmaraś ca syām amṛtena vināpy aham
15pratigṛhya varau tau ca garuḍo viṣṇum abravīt
bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api
16taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam
dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam
17anupatya khagaṃ tv indro vajreṇāṅge 'bhyatāḍayat
vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt
18tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ
prahasañ ślakṣṇayā vācā tathā vajrasamāhataḥ
19ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisaṃbhavam
vajrasya ca kariṣyāmi tava caiva śatakrato
20eṣa patraṃ tyajāmy ekaṃ yasyāntaṃ nopalapsyase
na hi vajranipātena rujā me 'sti kadā cana
21tatra taṃ sarvabhūtāni vismitāny abruvaṃs tadā
surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatv iti
22dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ
khago mahad idaṃ bhūtam iti matvābhyabhāṣata
23balaṃ vijñātum icchāmi yat te param anuttamam
sakhyaṃ cānantam icchāmi tvayā saha khagottama