Book 1 Chapter 27
1śaunaka uvāca
1ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja
tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham
2kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ
adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham
3kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ
etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate
4sūta uvāca
4viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi
śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija
5yajataḥ putrakāmasya kaśyapasya prajāpateḥ
sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila
6tatredhmānayane śakro niyuktaḥ kaśyapena ha
munayo vālakhilyāś ca ye cānye devatāgaṇāḥ
7śakras tu vīryasadṛśam idhmabhāraṃ giriprabham
samudyamyānayām āsa nātikṛcchrād iva prabhuḥ
8athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ
palāśavṛntikām ekāṃ sahitān vahataḥ pathi
9pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān
kliśyamānān mandabalān goṣpade saṃplutodake
10tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ
avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca
11te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ
ārebhire mahat karma tadā śakrabhayaṃkaram
12juhuvus te sutapaso vidhivaj jātavedasam
mantrair uccāvacair viprā yena kāmena tac chṛṇu
13kāmavīryaḥ kāmagamo devarājabhayapradaḥ
indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ
14indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ
tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti
15tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ
jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam
16tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ
vālakhilyān upāgamya karmasiddhim apṛcchata
17evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ
tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ
18ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ
indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ
19na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ
bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ
20bhavatv eṣa patatrīṇām indro 'tibalasattvavān
prasādaḥ kriyatāṃ caiva devarājasya yācataḥ
21evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ
pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim
22indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate
apatyārthaṃ samārambho bhavataś cāyam īpsitaḥ
23tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām
tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi
24etasminn eva kāle tu devī dākṣāyaṇī śubhā
vinatā nāma kalyāṇī putrakāmā yaśasvinī
25tapas taptvā vrataparā snātā puṃsavane śuciḥ
upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ
26ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ
janayiṣyasi putrau dvau vīrau tribhuvaneśvarau
27tapasā vālakhilyānāṃ mama saṃkalpajau tathā
bhaviṣyato mahābhāgau putrau te lokapūjitau
28uvāca caināṃ bhagavān mārīcaḥ punar eva ha
dhāryatām apramādena garbho 'yaṃ sumahodayaḥ
29ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati
lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ
30śatakratum athovāca prīyamāṇaḥ prajāpatiḥ
tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ
31naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara
vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi
32na cāpy evaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ
na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ
33evam ukto jagāmendro nirviśaṅkas triviṣṭapam
vinatā cāpi siddhārthā babhūva muditā tadā
34janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā
aruṇas tayos tu vikala ādityasya puraḥsaraḥ
35patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata
tasyaitat karma sumahac chrūyatāṃ bhṛgunandana