Book 1 Chapter 26
1sūta uvāca
1spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā
abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat
2tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan
athātra lambato 'paśyad vālakhilyān adhomukhān
3sa tadvināśasaṃtrāsād anupatya khagādhipaḥ
śākhām āsyena jagrāha teṣām evānvavekṣayā
śanaiḥ paryapatat pakṣī parvatān praviśātayan
4evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ
dayārthaṃ vālakhilyānāṃ na ca sthānam avindata
5sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam
dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam
6dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam
tejovīryabalopetaṃ manomārutaraṃhasam
7śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam
acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram
8māyāvīryadharaṃ sākṣād agnim iddham ivodyatam
apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ
9bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam
lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam
10tam āgatam abhiprekṣya bhagavān kaśyapas tadā
viditvā cāsya saṃkalpam idaṃ vacanam abravīt
11putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām
mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ
12prasādayām āsa sa tān kaśyapaḥ putrakāraṇāt
vālakhilyāṃs tapaḥsiddhān idam uddiśya kāraṇam
13prajāhitārtham ārambho garuḍasya tapodhanāḥ
cikīrṣati mahat karma tad anujñātum arhatha
14evam uktā bhagavatā munayas te samabhyayuḥ
muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ taporthinaḥ
15tatas teṣv apayāteṣu pitaraṃ vinatātmajaḥ
śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam
16bhagavan kva vimuñcāmi taruśākhām imām aham
varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama
17tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram
agamyaṃ manasāpy anyais tasyācakhyau sa kaśyapaḥ
18taṃ parvatamahākukṣim āviśya manasā khagaḥ
javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ
19na tāṃ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ
śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ
20tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ
kālena nātimahatā garuḍaḥ patatāṃ varaḥ
21sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ
amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ
22pakṣānilahataś cāsya prākampata sa śailarāṭ
mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ
23śṛṅgāṇi ca vyaśīryanta gires tasya samantataḥ
maṇikāñcanacitrāṇi śobhayanti mahāgirim
24śākhino bahavaś cāpi śākhayābhihatās tayā
kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ
25te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ
vyarājañ śākhinas tatra sūryāṃśupratirañjitāḥ
26tatas tasya gireḥ śṛṅgam āsthāya sa khagottamaḥ
bhakṣayām āsa garuḍas tāv ubhau gajakacchapau
27tataḥ parvatakūṭāgrād utpapāta manojavaḥ
prāvartantātha devānām utpātā bhayavedinaḥ
28indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam
sadhūmā cāpatat sārcir divolkā nabhasaś cyutā
29tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ
sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ
svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat
30abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca
vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ
31nirabhram api cākāśaṃ prajagarja mahāsvanam
devānām api yo devaḥ so 'py avarṣad asṛk tadā
32mamlur mālyāni devānāṃ śemus tejāṃsi caiva hi
utpātameghā raudrāś ca vavarṣuḥ śoṇitaṃ bahu
rajāṃsi mukuṭāny eṣām utthitāni vyadharṣayan
33tatas trāsasamudvignaḥ saha devaiḥ śatakratuḥ
utpātān dāruṇān paśyann ity uvāca bṛhaspatim
34kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ
na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet
35bṛhaspatir uvāca
35tavāparādhād devendra pramādāc ca śatakrato
tapasā vālakhilyānāṃ bhūtam utpannam adbhutam
36kaśyapasya muneḥ putro vinatāyāś ca khecaraḥ
hartuṃ somam anuprāpto balavān kāmarūpavān
37samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ
sarvaṃ saṃbhāvayāmy asminn asādhyam api sādhayet
38sūta uvāca
38śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ
mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ
39yuṣmān saṃbodhayāmy eṣa yathā sa na hared balāt
atulaṃ hi balaṃ tasya bṛhaspatir uvāca me
40tac chrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ
parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ
41dhārayanto mahārhāṇi kavacāni manasvinaḥ
kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca
42vividhāni ca śastrāṇi ghorarūpāṇy anekaśaḥ
śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ
43savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ
cakrāṇi parighāṃś caiva triśūlāni paraśvadhān
44śaktīś ca vividhās tīkṣṇāḥ karavālāṃś ca nirmalān
svadeharūpāṇy ādāya gadāś cograpradarśanāḥ
45taiḥ śastrair bhānumadbhis te divyābharaṇabhūṣitāḥ
bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ
46anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe 'mṛtasya
asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ
47iti samaravaraṃ surāsthitaṃ; parighasahasraśataiḥ samākulam
vigalitam iva cāmbarāntare; tapanamarīcivibhāsitaṃ babhau