Book 1 Chapter 25
1sūta uvāca
1tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā
dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ
2dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt
na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā
3bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata
niṣādī mama bhāryeyaṃ nirgacchatu mayā saha
4garuḍa uvāca
4etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata
tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā
5sūta uvāca
5tataḥ sa vipro niṣkrānto niṣādīsahitas tadā
vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha
6sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ
vitatya pakṣāv ākāśam utpapāta manojavaḥ
7tato 'paśyat sa pitaraṃ pṛṣṭaś cākhyātavān pituḥ
ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ
mātur dāsyavimokṣārtham āhariṣye tam adya vai
8mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai
na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ
9tasmād bhoktavyam aparaṃ bhagavan pradiśasva me
yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho
10kaśyapa uvāca
10āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam
bhrātā tasyānujaś cāsīt supratīko mahātapāḥ
11sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ
vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśaḥ
12athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ
vibhāgaṃ bahavo mohāt kartum icchanti nityadā
tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ
13tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ
viditvā bhedayanty etān amitrā mitrarūpiṇaḥ
14viditvā cāpare bhinnān antareṣu patanty atha
bhinnānām atulo nāśaḥ kṣipram eva pravartate
15tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ
guruśāstre nibaddhānām anyonyam abhiśaṅkinām
16niyantuṃ na hi śakyas tvaṃ bhedato dhanam icchasi
yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi
17śaptas tv evaṃ supratīko vibhāvasum athābravīt
tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi
18evam anyonyaśāpāt tau supratīkavibhāvasū
gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau
19roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api
parasparadveṣaratau pramāṇabaladarpitau
20sarasy asmin mahākāyau pūrvavairānusāriṇau
tayor ekataraḥ śrīmān samupaiti mahāgajaḥ
21tasya bṛṃhitaśabdena kūrmo 'py antarjaleśayaḥ
utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ
22taṃ dṛṣṭvāveṣṭitakaraḥ pataty eṣa gajo jalam
dantahastāgralāṅgūlapādavegena vīryavān
23taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam
kūrmo 'py abhyudyataśirā yuddhāyābhyeti vīryavān
24ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ
kūrmas triyojanotsedho daśayojanamaṇḍalaḥ
25tāv etau yuddhasaṃmattau parasparajayaiṣiṇau
upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ
26sūta uvāca
26sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ
nakhena gajam ekena kūrmam ekena cākṣipat
27samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ
so 'lambatīrtham āsādya devavṛkṣān upāgamat
28te bhītāḥ samakampanta tasya pakṣānilāhatāḥ
na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ
29pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān
anyān atularūpāṅgān upacakrāma khecaraḥ
30kāñcanai rājataiś caiva phalair vaiḍūryaśākhinaḥ
sāgarāmbuparikṣiptān bhrājamānān mahādrumān
31tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ
atipravṛddhaḥ sumahān āpatantaṃ manojavam
32yaiṣā mama mahāśākhā śatayojanam āyatā
etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau
33tato drumaṃ patagasahasrasevitaṃ; mahīdharapratimavapuḥ prakampayan
khagottamo drutam abhipatya vegavān; babhañja tām aviralapatrasaṃvṛtām