Book 1 Chapter 24
1sūta uvāca
1ity ukto garuḍaḥ sarpais tato mātaram abravīt
gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum
2vinatovāca
2samudrakukṣāv ekānte niṣādālayam uttamam
sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya
3na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃ cana
avadhyaḥ sarvabhūtānāṃ brāhmaṇo hy analopamaḥ
4agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ
bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ
5garuḍa uvāca
5yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ
tan me kāraṇato mātaḥ pṛcchato vaktum arhasi
6vinatovāca
6yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā
dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham
7sūta uvāca
7provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ
jānanty apy atulaṃ vīryam āśīrvādasamanvitam
8pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka
śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu
9ahaṃ ca te sadā putra śāntisvastiparāyaṇā
ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye
10tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta
tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān
11sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat
samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan
12tataḥ sa cakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ
tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojinaḥ
13tadānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ
sahasraśaḥ pavanarajobhramohitā; mahānilapracalitapādape vane
14tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ
niṣūdayan bahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā