Book 1 Chapter 18
1sūta uvāca
1etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā
yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ
2yaṃ niśāmya tadā kadrūr vinatām idam abravīt
uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram
3vinatovāca
3śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe
brūhi varṇaṃ tvam apy asya tato 'tra vipaṇāvahe
4kadrūr uvāca
4kṛṣṇavālam ahaṃ manye hayam enaṃ śucismite
ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini
5sūta uvāca
5evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ
jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha
6tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī
ājñāpayām āsa tadā vālā bhūtvāñjanaprabhāḥ
7āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā
tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān
8sarpasatre vartamāne pāvako vaḥ pradhakṣyati
janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ
9śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ
atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi
10sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata
bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā
11tigmavīryaviṣā hy ete dandaśūkā mahābalāḥ
teṣāṃ tīkṣṇaviṣatvād dhi prajānāṃ ca hitāya vai
prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane