Book 1 Chapter 17
1sūta uvāca
1athāvaraṇamukhyāni nānāpraharaṇāni ca
pragṛhyābhyadravan devān sahitā daityadānavāḥ
2tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān
jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ
3tato devagaṇāḥ sarve papus tad amṛtaṃ tadā
viṣṇoḥ sakāśāt saṃprāpya saṃbhrame tumule sati
4tataḥ pibatsu tatkālaṃ deveṣv amṛtam īpsitam
rāhur vibudharūpeṇa dānavaḥ prāpibat tadā
5tasya kaṇṭham anuprāpte dānavasyāmṛte tadā
ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā
6tato bhagavatā tasya śiraś chinnam alaṃkṛtam
cakrāyudhena cakreṇa pibato 'mṛtam ojasā
7tac chailaśṛṅgapratimaṃ dānavasya śiro mahat
cakreṇotkṛttam apatac cālayad vasudhātalam
8tato vairavinirbandhaḥ kṛto rāhumukhena vai
śāśvataś candrasūryābhyāṃ grasaty adyāpi caiva tau
9vihāya bhagavāṃś cāpi strīrūpam atulaṃ hariḥ
nānāpraharaṇair bhīmair dānavān samakampayat
10tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ
surāṇām asurāṇāṃ ca sarvaghorataro mahān
11prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ
tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca
12tato 'surāś cakrabhinnā vamanto rudhiraṃ bahu
asiśaktigadārugṇā nipetur dharaṇītale
13chinnāni paṭṭiśaiś cāpi śirāṃsi yudhi dāruṇe
taptakāñcanajālāni nipetur aniśaṃ tadā
14rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ
adrīṇām iva kūṭāni dhāturaktāni śerate
15hāhākāraḥ samabhavat tatra tatra sahasraśaḥ
anyonyaṃ chindatāṃ śastrair āditye lohitāyati
16parighaiś cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ
nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat
17chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca
vyaśrūyanta mahāghorāḥ śabdās tatra samantataḥ
18evaṃ sutumule yuddhe vartamāne bhayāvahe
naranārāyaṇau devau samājagmatur āhavam
19tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api
cintayām āsa vai cakraṃ viṣṇur dānavasūdanam
20tato 'mbarāc cintitamātram āgataṃ; mahāprabhaṃ cakram amitratāpanam
vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmam ajayyam uttamam
21tad āgataṃ jvalitahutāśanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ
mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam
22tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā
vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge
23dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata
praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat
24athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā
mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha
25athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ
mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ
26tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ
parasparaṃ bhṛśam abhigarjatāṃ muhū; raṇājire bhṛśam abhisaṃpravartite
27naras tato varakanakāgrabhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot
vidārayan giriśikharāṇi patribhir; mahābhaye 'suragaṇavigrahe tadā
28tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ
viyadgataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca
29tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ
vinādya khaṃ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam
30tato 'mṛtaṃ sunihitam eva cakrire; surāḥ parāṃ mudam abhigamya puṣkalām
dadau ca taṃ nidhim amṛtasya rakṣituṃ; kirīṭine balabhid athāmaraiḥ saha