Book 1 Chapter 12
1rurur uvāca
1kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ
sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama
2kimarthaṃ mokṣitāś caiva pannagās tena śaṃsa me
āstīkena tad ācakṣva śrotum icchāmy aśeṣataḥ
3ṛṣir uvāca
3śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat
brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata
4sūta uvāca
4ruruś cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ
tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi
5labdhasaṃjño ruruś cāyāt tac cācakhyau pitus tadā
pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat