Book 1 Chapter 11
1ḍuṇḍubha uvāca
1sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ
bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ
2sa mayā krīḍatā bālye kṛtvā tārṇam athoragam
agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai
3labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ
nirdahann iva kopena satyavāk saṃśitavrataḥ
4yathāvīryas tvayā sarpaḥ kṛto 'yaṃ madbibhīṣayā
tathāvīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi
5tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana
bhṛśam udvignahṛdayas tam avocaṃ vanaukasam
6prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ
sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā
7kṣantum arhasi me brahmañ śāpo 'yaṃ vinivartyatām
so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam
8muhur uṣṇaṃ viniḥśvasya susaṃbhrāntas tapodhanaḥ
nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana
9yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata
śrutvā ca hṛdi te vākyam idam astu tapodhana
10utpatsyati rurur nāma pramater ātmajaḥ śuciḥ
taṃ dṛṣṭvā śāpamokṣas te bhavitā nacirād iva
11sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ
svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam
12ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ
tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit
13brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ
vedavedāṅgavit tāta sarvabhūtābhayapradaḥ
14ahiṃsā satyavacanaṃ kṣamā ceti viniścitam
brāhmaṇasya paro dharmo vedānāṃ dharaṇād api
15kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava
daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam
16tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro
janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā
17paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api
tapovīryabalopetād vedavedāṅgapāragāt
āstīkād dvijamukhyād vai sarpasatre dvijottama