Book 1 Chapter 9
1sūta uvāca
1teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ
ruruś cukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ
2śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu
abravīd vacanaṃ śocan priyāṃ cintya pramadvarām
3śete sā bhuvi tanvaṅgī mama śokavivardhinī
bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param
4yadi dattaṃ tapas taptaṃ guravo vā mayā yadi
samyag ārādhitās tena saṃjīvatu mama priyā
5yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ
pramadvarā tathādyaiva samuttiṣṭhatu bhāminī
6devadūta uvāca
6abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā
na tu martyasya dharmātmann āyur asti gatāyuṣaḥ
7gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā
tasmāc choke manas tāta mā kṛthās tvaṃ kathaṃ cana
8upāyaś cātra vihitaḥ pūrvaṃ devair mahātmabhiḥ
taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām
9rurur uvāca
9ka upāyaḥ kṛto devair brūhi tattvena khecara
kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān
10devadūta uvāca
10āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana
evam utthāsyati ruro tava bhāryā pramadvarā
11rurur uvāca
11āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama
śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā
12sūta uvāca
12tato gandharvarājaś ca devadūtaś ca sattamau
dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām
13dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā
samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase
14dharmarāja uvāca
14pramadvarā ruror bhāryā devadūta yadīcchasi
uttiṣṭhatv āyuṣo 'rdhena ruror eva samanvitā
15sūta uvāca
15evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā
ruros tasyāyuṣo 'rdhena supteva varavarṇinī
16etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ
āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatv iti
17tata iṣṭe 'hani tayoḥ pitarau cakratur mudā
vivāhaṃ tau ca remāte parasparahitaiṣiṇau
18sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām
vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ
19sa dṛṣṭvā jihmagān sarvāṃs tīvrakopasamanvitaḥ
abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā
20sa kadā cid vanaṃ vipro rurur abhyāgaman mahat
śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam
21tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā
abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ
22nāparādhyāmi te kiṃ cid aham adya tapodhana
saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ