Book 1 Chapter 8
1sūta uvāca
1sa cāpi cyavano brahman bhārgavo 'janayat sutam
sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam
2pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat
ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat
3tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ
vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣataḥ
4ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ
sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ
5etasminn eva kāle tu menakāyāṃ prajajñivān
gandharvarājo viprarṣe viśvāvasur iti śrutaḥ
6athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana
utsasarja yathākālaṃ sthūlakeśāśramaṃ prati
7utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha
kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā
8tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ
sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām
9sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ
jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca
vavṛdhe sā varārohā tasyāśramapade śubhā
10pramadābhyo varā sā tu sarvarūpaguṇānvitā
tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ
11tām āśramapade tasya rurur dṛṣṭvā pramadvarām
babhūva kila dharmātmā madanānugatātmavān
12pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ
pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam
13tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām
vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate
14tataḥ katipayāhasya vivāhe samupasthite
sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī
15nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam
padā cainaṃ samākrāman mumūrṣuḥ kālacoditā
16sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā
viṣopaliptān daśanān bhṛśam aṅge nyapātayat
17sā daṣṭā sahasā bhūmau patitā gatacetanā
vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ
18prasuptevābhavac cāpi bhuvi sarpaviṣārditā
bhūyo manoharatarā babhūva tanumadhyamā
19dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ
viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam
20tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ
svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ
21bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ
pramatiḥ saha putreṇa tathānye vanavāsinaḥ
22tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām
ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau