Book 1 Chapter 7
1sūta uvāca
1śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt
kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam
2dharme prayatamānasya satyaṃ ca vadataḥ samam
pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama
3pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet
sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān
4yaś ca kāryārthatattvajño jānamāno na bhāṣate
so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ
5śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama
jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat
6yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu
agnihotreṣu satreṣu kriyāsv atha makheṣu ca
7vedoktena vidhānena mayi yad dhūyate haviḥ
devatāḥ pitaraś caiva tena tṛptā bhavanti vai
8āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā
darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha
9devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ
ekībhūtāś ca pūjyante pṛthaktvena ca parvasu
10devatāḥ pitaraś caiva juhvate mayi yat sadā
tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ
11amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ
manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ
sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham
12cintayitvā tato vahniś cakre saṃhāram ātmanaḥ
dvijānām agnihotreṣu yajñasatrakriyāsu ca
13niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ
vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ
14atharṣayaḥ samudvignā devān gatvābruvan vacaḥ
agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ
vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā
15atharṣayaś ca devāś ca brahmāṇam upagamya tu
agner āvedayañ śāpaṃ kriyāsaṃhāram eva ca
16bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare
kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā
hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati
17śrutvā tu tad vacas teṣām agnim āhūya lokakṛt
uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam
18lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca
tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ
sa tathā kuru lokeśa nocchidyeran kriyā yathā
19kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ
tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha
20na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi
upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin
21yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate
tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati
22tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam
svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho
devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam
23evam astv iti taṃ vahniḥ pratyuvāca pitāmaham
jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ
24devarṣayaś ca muditās tato jagmur yathāgatam
ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire
25divi devā mumudire bhūtasaṃghāś ca laukikāḥ
agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ
26evam eṣa purāvṛtta itihāso 'gniśāpajaḥ
pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ