Book 1 Chapter 6
1sūta uvāca
1agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām
brahman varāharūpeṇa manomārutaraṃhasā
2tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha
roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat
3taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam
tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām
4sā tam ādāya suśroṇī sasāra bhṛgunandanam
cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā
5tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ
rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām
sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ
6aśrubindūdbhavā tasyāḥ prāvartata mahānadī
anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ
7tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā
nāma tasyās tadā nadyāś cakre lokapitāmahaḥ
vadhūsareti bhagavāṃś cyavanasyāśramaṃ prati
8sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān
taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm
9sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ
kenāsi rakṣase tasmai kathiteha jihīrṣave
na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm
10tat tvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā
bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ
11pulomovāca
11agninā bhagavaṃs tasmai rakṣase 'haṃ niveditā
tato mām anayad rakṣaḥ krośantīṃ kurarīm iva
12sāhaṃ tava sutasyāsya tejasā parimokṣitā
bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai
13sūta uvāca
13iti śrutvā pulomāyā bhṛguḥ paramamanyumān
śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi