Book 1 Chapter 1
0nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ caiva tato jayam udīrayet
1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre
2samāsīnān abhyagacchad brahmarṣīn saṃśitavratān
vinayāvanato bhūtvā kadā cit sūtanandanaḥ
3tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ
4abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ
5atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ
6sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca
athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ
7kuta āgamyate saute kva cāyaṃ vihṛtas tvayā
kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama
8sūta uvāca
8janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
samīpe pārthivendrasya samyak pārikṣitasya ca
9kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ
kathitāś cāpi vidhivad yā vaiśaṃpāyanena vai
10śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ
bahūni saṃparikramya tīrthāny āyatanāni ca
11samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām
12didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ
13asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ
bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ
14purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ
itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām
15ṛṣaya ūcuḥ
15dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
surair brahmarṣibhiś caiva śrutvā yad abhipūjitam
16tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ
sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca
17bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām
saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām
18janamejayasya yāṃ rājño vaiśaṃpāyana uktavān
yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā
19vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ
saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām
20sūta uvāca
20ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam
21asac ca sac caiva ca yad viśvaṃ sadasataḥ param
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam
22maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim
namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim
23maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
24ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi
25idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ
26alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ
chandovṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam
27niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam
28yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam
29adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam
30yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha
31prācetasas tathā dakṣo dakṣaputrāś ca sapta ye
tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ
32puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
viśvedevās tathādityā vasavo 'thāśvināv api
33yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā
tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ
34rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā
35saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt
yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam
36yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye
37yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāny eva tathā bhāvā yugādiṣu
38evam etad anādyantaṃ bhūtasaṃhārakārakam
anādinidhanaṃ loke cakraṃ saṃparivartate
39trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca
trayastriṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā
40divasputro bṛhadbhānuś cakṣur ātmā vibhāvasuḥ
savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ
41putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ
42subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ
daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān
43daśa putrasahasrāṇi daśajyoter mahātmanaḥ
tato daśaguṇāś cānye śatajyoter ihātmajāḥ
44bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ
tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca
45yayātīkṣvākuvaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ
saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ
46bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat
vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca
47dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca
lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ
48itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca
iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam
49vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam
50manvādi bhārataṃ ke cid āstīkādi tathāpare
tathoparicarādy anye viprāḥ samyag adhīyate
51vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ
vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare
52tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ
53parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ
mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ
54kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
trīn agnīn iva kauravyāñ janayām āsa vīryavān
55utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
jagāma tapase dhīmān punar evāśramaṃ prati
56teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ
57janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ
śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
58sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
59vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt
60vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
61caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām
upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ
62tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām
63idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ
64nārado 'śrāvayad devān asito devalaḥ pitṝn
gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ
65duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
66yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca
67pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca
araṇye mṛgayāśīlo nyavasat sajanas tadā
68mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam
janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ
69mātror abhyupapattiś ca dharmopaniṣadaṃ prati
dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ
70tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca
71ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam
śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ
72putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ
pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ
73tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam
74āhuḥ ke cin na tasyaite tasyaita iti cāpare
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare
75svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ
76tasminn uparate śabde diśaḥ sarvā vinādayan
antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat
77puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ
āsan praveśe pārthānāṃ tad adbhutam ivābhavat
78tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ
79te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca
nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ
80yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca
81guruśuśrūṣayā kuntyā yamayor vinayena ca
tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca
82samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram
83tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
āditya iva duṣprekṣyaḥ samareṣv api cābhavat
84sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān
ājahārārjuno rājñe rājasūyaṃ mahākratum
85annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ
yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ
86sunayād vāsudevasya bhīmārjunabalena ca
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam
87duryodhanam upāgacchann arhaṇāni tatas tataḥ
maṇikāñcanaratnāni gohastyaśvadhanāni ca
88samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam
īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata
89vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata
90yatrāvahasitaś cāsīt praskandann iva saṃbhramāt
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat
91sa bhogān vividhān bhuñjan ratnāni vividhāni ca
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ
92anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
tac chrutvā vāsudevasya kopaḥ samabhavan mahān
93nātiprītamanāś cāsīd vivādāṃś cānvamodata
dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata
94nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
vigrahe tumule tasminn ahan kṣatraṃ parasparam
95jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam
duryodhanamataṃ jñātvā karṇasya śakunes tathā
dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
96śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
97na vigrahe mama matir na ca prīye kurukṣaye
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
98vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat
muhyantaṃ cānumuhyāmi duryodhanam acetanam
99rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
tac cāvahasanaṃ prāpya sabhārohaṇadarśane
100amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe
nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā
gāndhārarājasahitaś chadmadyūtam amantrayat
101tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta
102yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya
103yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya
104yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena
agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya
105yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya
106 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya
107yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
108yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya
109yadāśrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe
avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya
110yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat
adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya
111yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān
tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya
112yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya
113yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya
114yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān
virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya
115yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya
116yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya
117yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya
118yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya
119yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya
taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya
120yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya
121 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām
bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya
122yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya
123yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya
124yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai
kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya
125yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām
naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya
126yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya
127yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya
128yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena
bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya
129yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya
130yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī
na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya
131yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
saṃśaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya
132yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam
bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya
133yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya
134yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān
krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya
135yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena
satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya saṃjaya
136yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya
137yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya
138yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya saṃjaya
139yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya
140yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ
amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
141yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena
ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya
142yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim
yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya
143yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya
144yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
145yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
146yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya saṃjaya
147yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram
yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya
148yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta
sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya
149yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya
150yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya
151yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham
amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya
152yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya
153yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān
kṛtaṃ bībhatsam ayaśasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya
154yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam
kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya
155yadāśrauṣaṃ brahmaśiro 'rjunena; muktaṃ svastīty astram astreṇa śāntam
aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya
156yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa
157śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca
kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
158 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
159tamasā tv abhyavastīrṇo moha āviśatīva mām
saṃjñāṃ nopalabhe sūta mano vihvalatīva me
160ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt
161saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram
stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe
162taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim
gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt
163śrutavān asi vai rājño mahotsāhān mahābalān
dvaipāyanasya vadato nāradasya ca dhīmataḥ
164mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
jātān divyāstraviduṣaḥ śakrapratimatejasaḥ
165dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ
asmiṃl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ
166vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam
167bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam
viśvāmitram amitraghnam ambarīṣaṃ mahābalam
168maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham
169yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam
caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā
170iti rājñāṃ caturviṃśan nāradena surarṣiṇā
putraśokābhitaptāya purā śaibyāya kīrtitāḥ
171tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ
172pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ
anenā yuvanāśvaś ca kakutstho vikramī raghuḥ
173vijitī vītihotraś ca bhavaḥ śveto bṛhadguruḥ
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ
174dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ
175devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
mahotsāho vinītātmā sukratur naiṣadho nalaḥ
176satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ
177balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ
dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ
178avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ
179ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ
śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ
180hitvā suvipulān bhogān buddhimanto mahābalāḥ
rājāno nidhanaṃ prāptās tava putrair mahattamāḥ
181yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
māhātmyam api cāstikyaṃ satyatā śaucam ārjavam
182vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ
sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ
183tava putrā durātmānaḥ prataptāś caiva manyunā
lubdhā durvṛttabhūyiṣṭhā na tāñ śocitum arhasi
184śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata
185nigrahānugrahau cāpi viditau te narādhipa
nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe
186bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi
daivaṃ prajñāviśeṣeṇa ko nivartitum arhati
187vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate
kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe
188kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ
189kālo vikurute bhāvān sarvāṃl loke śubhāśubhān
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ
190atītānāgatā bhāvā ye ca vartanti sāṃpratam
tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi
191sūta uvāca
191atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
bhāratādhyayanāt puṇyād api pādam adhīyataḥ
śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
192devarṣayo hy atra puṇyā brahmarājarṣayas tathā
kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ
193bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
194śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
195asat sat sad asac caiva yasmād devāt pravartate
saṃtatiś ca pravṛttiś ca janma mṛtyuḥ punarbhavaḥ
196adhyātmaṃ śrūyate yac ca pañcabhūtaguṇātmakam
avyaktādi paraṃ yac ca sa eva parigīyate
197yat tad yativarā yuktā dhyānayogabalānvitāḥ
pratibimbam ivādarśe paśyanty ātmany avasthitam
198śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate
199anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati
200ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam
201bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā
202hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām
yathaitāni variṣṭhāni tathā bhāratam ucyate
203yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
204itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet
bibhety alpaśrutād vedo mām ayaṃ pratariṣyati
205kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ
206ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi
adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ
207yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ
sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ
208catvāra ekato vedā bhārataṃ caikam ekataḥ
samāgataiḥ surarṣibhis tulām āropitaṃ purā
mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam
209mahattvād bhāravattvāc ca mahābhāratam ucyate
niruktam asya yo veda sarvapāpaiḥ pramucyate
210tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ
prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ