% Mahabharata: Mahaprasthanikaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








17,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
17,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
17,000.000*0002_01 * * * * * * * satyavatīhṛdayanandano vyāsaḥ
17,000.000*0002_02 yasyāsyakamalagalitaṃ vāṅmadhupuṇyaṃ jagat pibati
17,001.001 janamejaya uvāca
17,001.001a evaṃ vṛṣṇyandhakakule śrutvā mausalam āhavam
17,001.001c pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate
17,001.002 vaiśaṃpāyana uvāca
17,001.002a śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat
17,001.002c prasthāne matim ādhāya vākyam arjunam abravīt
17,001.003a kālaḥ pacati bhūtāni sarvāṇy eva mahāmate
17,001.003c karmanyāsam ahaṃ manye tvam api draṣṭum arhasi
17,001.004a ity uktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan
17,001.004c anvapadyata tad vākyaṃ bhrātur jyeṣṭhasya vīryavān
17,001.005a arjunasya mataṃ jñātvā bhīmaseno yamau tathā
17,001.005c anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā
17,001.006a tato yuyutsum ānāyya pravrajan dharmakāmyayā
17,001.006c rājyaṃ paridadau sarvaṃ vaiśyāputre yudhiṣṭhiraḥ
17,001.007a abhiṣicya svarājye tu taṃ rājānaṃ parikṣitam
17,001.007c duḥkhārtaś cābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ
17,001.008a eṣa putrasya te putraḥ kururājo bhaviṣyati
17,001.008c yadūnāṃ pariśeṣaś ca vajro rājā kṛtaś ca ha
17,001.009a parikṣid dhāstinapure śakraprasthe tu yādavaḥ
17,001.009c vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ
17,001.010a ity uktvā dharmarājaḥ sa vāsudevasya dhīmataḥ
17,001.010c mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca
17,001.011a mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ
17,001.011c śrāddhāny uddiśya sarveṣāṃ cakāra vidhivat tadā
17,001.011d*0003_01 dvaipāyanaṃ nāradaṃ ca mārkaṇḍeyaṃ tapodhanam
17,001.011d*0003_02 bhāradvājaṃ yājñavalkyaṃ harim uddiśya yatnavān
17,001.011d*0003_03 abhojayat svādu bhojyaṃ kīrtayitvā ca śārṅgiṇam
17,001.012a dadau ratnāni vāsāṃsi grāmān aśvān rathān api
17,001.012c striyaś ca dvijamukhyebhyo gavāṃ śatasahasraśaḥ
17,001.013a kṛpam abhyarcya ca gurum arthamānapuraskṛtam
17,001.013b*0004_01 āhūya bharataśreṣṭha saṃniveśyāsane tadā
17,001.013c śiṣyaṃ parikṣitaṃ tasmai dadau bharatasattamaḥ
17,001.014a tatas tu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ
17,001.014c sarvam ācaṣṭa rājarṣiś cikīrṣitam athātmanaḥ
17,001.015a te śrutvaiva vacas tasya paurajānapadā janāḥ
17,001.015c bhṛśam udvignamanaso nābhyanandanta tad vacaḥ
17,001.016a naivaṃ kartavyam iti te tadocus te narādhipam
17,001.016c na ca rājā tathākārṣīt kālaparyāyadharmavit
17,001.017a tato 'numānya dharmātmā paurajānapadaṃ janam
17,001.017c gamanāya matiṃ cakre bhrātaraś cāsya te tadā
17,001.017d*0005_01 vartamāne vivāde tu vāstuvikrayaṇaṃ prati
17,001.017d*0005_02 dhanecchā yugapat prāptā kṣetrataḥ svāmibhūbhṛtām
17,001.017d*0005_03 prāptaṃ kaliyugaṃ jñātvā sahadevo hasann iva
17,001.017d*0005_04 rājñas tu kathayām āsa dharmo naṣṭas tu bhārata
17,001.017d*0005_05 rājā ca durmanā rājan paryāptaṃ jīvitaṃ mama
17,001.017d*0006_01 iti cintya gate rājan govinde dharmadhāraṇe
17,001.018a tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ
17,001.018c utsṛjyābharaṇāny aṅgāj jagṛhe valkalāny uta
17,001.019a bhīmārjunau yamau caiva draupadī ca yaśasvinī
17,001.019c tathaiva sarve jagṛhur valkalāni janādhipa
17,001.020a vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha
17,001.020c samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ
17,001.021a tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān
17,001.021c prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā
17,001.022a harṣo 'bhavac ca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati
17,001.022c yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca
17,001.023a bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ
17,001.023c ātmanā saptamo rājā niryayau gajasāhvayāt
17,001.023e paurair anugato dūraṃ sarvair antaḥpurais tathā
17,001.024a na cainam aśakat kaś cin nivartasveti bhāṣitum
17,001.024c nyavartanta tataḥ sarve narā nagaravāsinaḥ
17,001.025a kṛpaprabhṛtayaś caiva yuyutsuṃ paryavārayan
17,001.025c viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā
17,001.026a citrāṅgadā yayau cāpi maṇipūrapuraṃ prati
17,001.026c śiṣṭāḥ parikṣitaṃ tv anyā mātaraḥ paryavārayan
17,001.027a pāṇḍavāś ca mahātmāno draupadī ca yaśasvinī
17,001.027c kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhās tataḥ
17,001.028a yogayuktā mahātmānas tyāgadharmam upeyuṣaḥ
17,001.028c abhijagmur bahūn deśān saritaḥ parvatāṃs tathā
17,001.029a yudhiṣṭhiro yayāv agre bhīmas tu tadanantaram
17,001.029c arjunas tasya cānv eva yamau caiva yathākramam
17,001.030a pṛṣṭhatas tu varārohā śyāmā padmadalekṣaṇā
17,001.030c draupadī yoṣitāṃ śreṣṭhā yayau bharatasattama
17,001.031a śvā caivānuyayāv ekaḥ pāṇḍavān prasthitān vane
17,001.031c krameṇa te yayur vīrā lauhityaṃ salilārṇavam
17,001.032a gāṇḍīvaṃ ca dhanur divyaṃ na mumoca dhanaṃjayaḥ
17,001.032c ratnalobhān mahārāja tau cākṣayyau maheṣudhī
17,001.033a agniṃ te dadṛśus tatra sthitaṃ śailam ivāgrataḥ
17,001.033c mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham
17,001.034a tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt
17,001.034c bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata
17,001.035a yudhiṣṭhira mahābāho bhīmasena paraṃtapa
17,001.035c arjunāśvisutau vīrau nibodhata vaco mama
17,001.036a aham agniḥ kuruśreṣṭhā mayā dagdhaṃ ca khāṇḍavam
17,001.036c arjunasya prabhāveṇa tathā nārāyaṇasya ca
17,001.037a ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham
17,001.037c parityajya vanaṃ yātu nānenārtho 'sti kaś cana
17,001.038a cakraratnaṃ tu yat kṛṣṇe sthitam āsīn mahātmani
17,001.038c gataṃ tac ca punar haste kālenaiṣyati tasya ha
17,001.039a varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt
17,001.039c gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām
17,001.040a tatas te bhrātaraḥ sarve dhanaṃjayam acodayan
17,001.040c sa jale prākṣipat tat tu tathākṣayyau maheṣudhī
17,001.040d*0007_01 yathā ghanasya gagane śabdo bhavati bhārata
17,001.040d*0007_02 salile kṣipyamāṇasya gāṇḍīvasya tathā hy abhūt
17,001.041a tato 'gnir bharataśreṣṭha tatraivāntaradhīyata
17,001.041c yayuś ca pāṇḍavā vīrās tatas te dakṣiṇāmukhāḥ
17,001.042a tatas te tūttareṇaiva tīreṇa lavaṇāmbhasaḥ
17,001.042c jagmur bharataśārdūla diśaṃ dakṣiṇapaścimam
17,001.042d*0008_01 jagmur bharataśārdūla tīreṇa lavaṇāmbhasaḥ
17,001.042d*0008_02 tataḥ punaḥ samāvṛttā jagmur dakṣiṇapaścimām
17,001.043a tataḥ punaḥ samāvṛttāḥ paścimāṃ diśam eva te
17,001.043c dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām
17,001.043d*0009_01 haripādāṅkavinyāsatīrthīkṛtamahābhuvam
17,001.043d*0009_02 manobhiḥ pūjayantaś ca janārdanam aninditāḥ
17,001.044a udīcīṃ punar āvṛttya yayur bharatasattamāḥ
17,001.044c prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ
17,002.001 vaiśaṃpāyana uvāca
17,002.001a tatas te niyatātmāna udīcīṃ diśam āsthitāḥ
17,002.001b*0010_01 tatas te brāhmaṇīṃ snātvā dṛṣṭvā devaṃ jale sthitam
17,002.001b*0010_02 madhyamāṃśaṃ śivaṃ gatvā dṛṣṭvā rudraṃ mahābalam
17,002.001b*0010_03 prayāgapañcake snātvā gatvā himagiriṃ śubham
17,002.001b*0010_04 īśānaṃ tu namaskṛtya snātvā haṃsodake śubhe
17,002.001b*0010_05 devadevaṃ tu kedāraṃ dṛṣṭvā spṛṣṭvā prayatnataḥ
17,002.001b*0010_06 piṇḍaṃ dattvā vidhānena pitṝn devāṃś ca tarpya vai
17,002.001b*0010_07 udakaṃ vidhivat pītvā tato nandāṃ jagāma vai
17,002.001b*0010_08 mahāpanthānam āvṛtya himavantaṃ jagāma ha
17,002.001c dadṛśur yogayuktāś ca himavantaṃ mahāgirim
17,002.002a taṃ cāpy atikramantas te dadṛśur vālukārṇavam
17,002.002c avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam
17,002.003a teṣāṃ tu gacchatāṃ śīghraṃ sarveṣāṃ yogadharmiṇām
17,002.003c yājñasenī bhraṣṭayogā nipapāta mahītale
17,002.004a tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ
17,002.004c uvāca dharmarājānaṃ yājñasenīm avekṣya ha
17,002.005a nādharmaś caritaḥ kaś cid rājaputryā paraṃtapa
17,002.005c kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi
17,002.006 yudhiṣṭhira uvāca
17,002.006a pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye
17,002.006c tasyaitat phalam adyaiṣā bhuṅkte puruṣasattama
17,002.007 vaiśaṃpāyana uvāca
17,002.007a evam uktvānavekṣyaināṃ yayau dharmasuto nṛpaḥ
17,002.007c samādhāya mano dhīmān dharmātmā puruṣarṣabhaḥ
17,002.008a sahadevas tato dhīmān nipapāta mahītale
17,002.008c taṃ cāpi patitaṃ dṛṣṭvā bhīmo rājānam abravīt
17,002.009a yo 'yam asmāsu sarveṣu śuśrūṣur anahaṃkṛtaḥ
17,002.009c so 'yaṃ mādravatīputraḥ kasmān nipatito bhuvi
17,002.010 yudhiṣṭhira uvāca
17,002.010*0011_01 sahadevo 'pi dharmātmā sarvabuddhimatāṃ varaḥ
17,002.010a ātmanaḥ sadṛśaṃ prājñaṃ naiṣo 'manyata kaṃ cana
17,002.010b*0012_01 kālatrayavidaś cāpi na me guhyaṃ prakāśitam
17,002.010b*0012_02 saṃpratijñāgataś cāhaṃ nākariṣyaṃ janakṣayam
17,002.010c tena doṣeṇa patitas tasmād eṣa nṛpātmajaḥ
17,002.011 vaiśaṃpāyana uvāca
17,002.011a ity uktvā tu samutsṛjya sahadevaṃ yayau tadā
17,002.011c bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ
17,002.012a kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam
17,002.012c ārto bandhupriyaḥ śūro nakulo nipapāta ha
17,002.013a tasmin nipatite vīre nakule cārudarśane
17,002.013c punar eva tadā bhīmo rājānam idam abravīt
17,002.014a yo 'yam akṣatadharmātmā bhrātā vacanakārakaḥ
17,002.014c rūpeṇāpratimo loke nakulaḥ patito bhuvi
17,002.015a ity ukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ
17,002.015c nakulaṃ prati dharmātmā sarvabuddhimatāṃ varaḥ
17,002.016a rūpeṇa matsamo nāsti kaś cid ity asya darśanam
17,002.016c adhikaś cāham evaika ity asya manasi sthitam
17,002.017a nakulaḥ patitas tasmād āgaccha tvaṃ vṛkodara
17,002.017c yasya yad vihitaṃ vīra so 'vaśyaṃ tad upāśnute
17,002.018a tāṃs tu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ
17,002.018c papāta śokasaṃtaptas tato 'nu paravīrahā
17,002.019a tasmiṃs tu puruṣavyāghre patite śakratejasi
17,002.019c mriyamāṇe durādharṣe bhīmo rājānam abravīt
17,002.020a anṛtaṃ na smarāmy asya svaireṣv api mahātmanaḥ
17,002.020c atha kasya vikāro 'yaṃ yenāyaṃ patito bhuvi
17,002.021 yudhiṣṭhira uvāca
17,002.021a ekāhnā nirdaheyaṃ vai śatrūn ity arjuno 'bravīt
17,002.021c na ca tat kṛtavān eṣa śūramānī tato 'patat
17,002.022a avamene dhanur grāhān eṣa sarvāṃś ca phalgunaḥ
17,002.022c yathā coktaṃ tathā caiva kartavyaṃ bhūtim icchatā
17,002.023 vaiśaṃpāyana uvāca
17,002.023a ity uktvā prasthito rājā bhīmo 'tha nipapāta ha
17,002.023c patitaś cābravīd bhīmo dharmarājaṃ yudhiṣṭhiram
17,002.024a bho bho rājann avekṣasva patito 'haṃ priyas tava
17,002.024c kiṃnimittaṃ ca patanaṃ brūhi me yadi vettha ha
17,002.025 yudhiṣṭhira uvāca
17,002.025a atibhuktaṃ ca bhavatā prāṇena ca vikatthase
17,002.025c anavekṣya paraṃ pārtha tenāsi patitaḥ kṣitau
17,002.026 vaiśaṃpāyana uvāca
17,002.026a ity uktvā taṃ mahābāhur jagāmānavalokayan
17,002.026c śvā tv eko 'nuyayau yas te bahuśaḥ kīrtito mayā
17,003.001 vaiśaṃpāyana uvāca
17,003.001a tataḥ saṃnādayañ śakro divaṃ bhūmiṃ ca sarvaśaḥ
17,003.001c rathenopayayau pārtham ārohety abravīc ca tam
17,003.002a sa bhrātṝn patitān dṛṣṭvā dharmarājo yudhiṣṭhiraḥ
17,003.002c abravīc chokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ
17,003.003a bhrātaraḥ patitā me 'tra āgaccheyur mayā saha
17,003.003c na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara
17,003.004a sukumārī sukhārhā ca rājaputrī puraṃdara
17,003.004c sāsmābhiḥ saha gaccheta tad bhavān anumanyatām
17,003.005 indra uvāca
17,003.005a bhrātṝn drakṣyasi putrāṃs tvam agratas tridivaṃ gatān
17,003.005c kṛṣṇayā sahitān sarvān mā śuco bharatarṣabha
17,003.006a nikṣipya mānuṣaṃ dehaṃ gatās te bharatarṣabha
17,003.006c anena tvaṃ śarīreṇa svargaṃ gantā na saṃśayaḥ
17,003.007 yudhiṣṭhira uvāca
17,003.007a ayaṃ śvā bhūtabhavyeśa bhakto māṃ nityam eva ha
17,003.007c sa gaccheta mayā sārdham ānṛśaṃsyā hi me matiḥ
17,003.008 indra uvāca
17,003.008a amartyatvaṃ matsamatvaṃ ca rājañ; śriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim
17,003.008c saṃprāpto 'dya svargasukhāni ca tvaṃ; tyaja śvānaṃ nātra nṛśaṃsam asti
17,003.009 yudhiṣṭhira uvāca
17,003.009a anāryam āryeṇa sahasranetra; śakyaṃ kartuṃ duṣkaram etad ārya
17,003.009c mā me śriyā saṃgamanaṃ tayāstu; yasyāḥ kṛte bhaktajanaṃ tyajeyam
17,003.010 indra uvāca
17,003.010a svarge loke śvavatāṃ nāsti dhiṣṇyam; iṣṭāpūrtaṃ krodhavaśā haranti
17,003.010c tato vicārya kriyatāṃ dharmarāja; tyaja śvānaṃ nātra nṛśaṃsam asti
17,003.011 yudhiṣṭhira uvāca
17,003.011a bhaktatyāgaṃ prāhur atyantapāpaṃ; tulyaṃ loke brahmavadhyākṛtena
17,003.011c tasmān nāhaṃ jātu kathaṃ canādya; tyakṣyāmy enaṃ svasukhārthī mahendra
17,003.011d*0013_01 bhītaṃ bhaktaṃ nānyad astīti cārtaṃ
17,003.011d*0013_02 prāptaṃ kṣīṇaṃ rakṣaṇe prāṇalipsum
17,003.011d*0013_03 prāṇatyāgād apy ahaṃ nota moktuṃ
17,003.011d*0013_04 yateyaṃ vai nityam etad vrataṃ me
17,003.012 indra uvāca
17,003.012a śunā dṛṣṭaṃ krodhavaśā haranti; yad dattam iṣṭaṃ vivṛtam atho hutaṃ ca
17,003.012c tasmāc chunas tyāgam imaṃ kuruṣva; śunas tyāgāt prāpsyase devalokam
17,003.013a tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ; prāpto lokaḥ karmaṇā svena vīra
17,003.013c śvānaṃ cainaṃ na tyajase kathaṃ nu; tyāgaṃ kṛtsnaṃ cāsthito muhyase 'dya
17,003.014 yudhiṣṭhira uvāca
17,003.014a na vidyate saṃdhir athāpi vigraho; mṛtair martyair iti lokeṣu niṣṭhā
17,003.014c na te mayā jīvayituṃ hi śakyā; tasmāt tyāgas teṣu kṛto na jīvatām
17,003.015a pratipradānaṃ śaraṇāgatasya; striyā vadho brāhmaṇasvāpahāraḥ
17,003.015c mitradrohas tāni catvāri śakra; bhaktatyāgaś caiva samo mato me
17,003.016 vaiśaṃpāyana uvāca
17,003.016a tad dharmarājasya vaco niśamya; dharmasvarūpī bhagavān uvāca
17,003.016c yudhiṣṭhiraṃ prītiyukto narendraṃ; ślakṣṇair vākyaiḥ saṃstavasaṃprayuktaiḥ
17,003.017a abhijāto 'si rājendra pitur vṛttena medhayā
17,003.017c anukrośena cānena sarvabhūteṣu bhārata
17,003.018a purā dvaitavane cāsi mayā putra parīkṣitaḥ
17,003.018c pānīyārthe parākrāntā yatra te bhrātaro hatāḥ
17,003.019a bhīmārjunau parityajya yatra tvaṃ bhrātarāv ubhau
17,003.019c mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi
17,003.020a ayaṃ śvā bhakta ity eva tyakto devarathas tvayā
17,003.020c tasmāt svarge na te tulyaḥ kaś cid asti narādhipa
17,003.021a atas tavākṣayā lokāḥ svaśarīreṇa bhārata
17,003.021c prāpto 'si bharataśreṣṭha divyāṃ gatim anuttamām
17,003.022a tato dharmaś ca śakraś ca marutaś cāśvināv api
17,003.022c devā devarṣayaś caiva ratham āropya pāṇḍavam
17,003.023a prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ
17,003.023c sarve virajasaḥ puṇyāḥ puṇyavāgbuddhikarmiṇaḥ
17,003.024a sa taṃ rathaṃ samāsthāya rājā kurukulodvahaḥ
17,003.024c ūrdhvam ācakrame śīghraṃ tejasāvṛtya rodasī
17,003.025a tato devanikāyastho nāradaḥ sarvalokavit
17,003.025c uvācoccais tadā vākyaṃ bṛhadvādī bṛhattapāḥ
17,003.026a ye 'pi rājarṣayaḥ sarve te cāpi samupasthitāḥ
17,003.026c kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati
17,003.027a lokān āvṛtya yaśasā tejasā vṛttasaṃpadā
17,003.027c svaśarīreṇa saṃprāptaṃ nānyaṃ śuśruma pāṇḍavāt
17,003.027d*0014_01 tejāṃsi yāni dṛṣṭāni bhūmiṣṭhena tvayā vibho
17,003.027d*0014_02 veśmāni karmadevānāṃ paśyāmūni sahasraśaḥ
17,003.028a nāradasya vacaḥ śrutvā rājā vacanam abravīt
17,003.028c devān āmantrya dharmātmā svapakṣāṃś caiva pārthivān
17,003.029a śubhaṃ vā yadi vā pāpaṃ bhrātṝṇāṃ sthānam adya me
17,003.029c tad eva prāptum icchāmi lokān anyān na kāmaye
17,003.030a rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ
17,003.030c ānṛśaṃsyasamāyuktaṃ pratyuvāca yudhiṣṭhiram
17,003.031a sthāne 'smin vasa rājendra karmabhir nirjite śubhaiḥ
17,003.031c kiṃ tvaṃ mānuṣyakaṃ sneham adyāpi parikarṣasi
17,003.032a siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kva cit
17,003.032c naiva te bhrātaraḥ sthānaṃ saṃprāptāḥ kurunandana
17,003.033a adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa
17,003.033c svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān
17,003.034a yudhiṣṭhiras tu devendram evaṃvādinam īśvaram
17,003.034c punar evābravīd dhīmān idaṃ vacanam arthavat
17,003.035a tair vinā notsahe vastum iha daityanibarhaṇa
17,003.035c gantum icchāmi tatrāhaṃ yatra me bhrātaro gatāḥ
17,003.036a yatra sā bṛhatī śyāmā buddhisattvaguṇānvitā
17,003.036c draupadī yoṣitāṃ śreṣṭhā yatra caiva priyā mama