% Mahabharata: Asvamedhikaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






14,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
14,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
14,000.000*0002_01 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ
14,000.000*0002_02 puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
14,000.000*0002_03 yo bhārataṃ samadhigacchati vācyamānaṃ
14,000.000*0002_04 kiṃ tasya puṣkarajalair abhiṣecanena
14,001.000*0003_01 śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
14,001.000*0003_02 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
14,001.001 vaiśaṃpāyana uvāca
14,001.001a kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ
14,001.001c puraskṛtya mahābāhur uttatārākulendriyaḥ
14,001.002a uttīrya ca mahīpālo bāṣpavyākulalocanaḥ
14,001.002c papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ
14,001.003a taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ
14,001.003c maivam ity abravīc cainaṃ kṛṣṇaḥ parabalārdanaḥ
14,001.004a tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ
14,001.004c dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram
14,001.005a taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram
14,001.005c bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan
14,001.006a rājā ca dhṛtarāṣṭras tam upāsīno mahābhujaḥ
14,001.006c vākyam āha mahāprājño mahāśokaprapīḍitam
14,001.007a uttiṣṭha kuruśārdūla kuru kāryam anantaram
14,001.007c kṣatradharmeṇa kauravya jiteyam avanis tvayā
14,001.008a tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiś ca janeśvara
14,001.008c na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara
14,001.009a śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate
14,001.009c putrair vihīno rājyena svapnalabdhadhano yathā
14,001.010a aśrutvā hitakāmasya vidurasya mahātmanaḥ
14,001.010c vākyāni sumahārthāni paritapyāmi durmatiḥ
14,001.011a uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ
14,001.011c duryodhanāparādhena kulaṃ te vinaśiṣyati
14,001.012a svasti ced icchase rājan kulasyātmana eva ca
14,001.012c vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ
14,001.013a karṇaś ca śakuniś caiva mainaṃ paśyatu karhi cit
14,001.013c dyūtasaṃpātam apy eṣām apramatto nivāraya
14,001.014a abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram
14,001.014c sa pālayiṣyati vaśī dharmeṇa pṛthivīm imām
14,001.015a atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram
14,001.015b*0004_01 vināśam upayāsyanti tava putrā na saṃśayaḥ
14,001.015c meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva
14,001.016a samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa
14,001.016c anujīvantu sarve tvāṃ jñātayo jñātivardhana
14,001.017a evaṃ bruvati kaunteya vidure dīrghadarśini
14,001.017c duryodhanam ahaṃ pāpam anvavartaṃ vṛthāmatiḥ
14,001.018a aśrutvā hy asya vīrasya vākyāni madhurāṇy aham
14,001.018c phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare
14,001.019a vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa
14,001.019c na śocitavyaṃ bhavatā paśyāmīha janādhipa
14,002.001 vaiśaṃpāyana uvāca
14,002.001a evam uktas tu rājñā sa dhṛtarāṣṭreṇa dhīmatā
14,002.001c tūṣṇīṃ babhūva medhāvī tam uvācātha keśavaḥ
14,002.002a atīva manasā śokaḥ kriyamāṇo janādhipa
14,002.002c saṃtāpayati vaitasya pūrvapretān pitāmahān
14,002.003a yajasva vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ
14,002.003c devāṃs tarpaya somena svadhayā ca pitṝn api
14,002.003d*0005_01 atithīn annapānena kāmair anyair akiṃcanān
14,002.004a tvadvidhasya mahābuddhe naitad adyopapadyate
14,002.004c viditaṃ veditavyaṃ te kartavyam api te kṛtam
14,002.005a śrutāś ca rājadharmās te bhīṣmād bhāgīrathīsutāt
14,002.005c kṛṣṇadvaipāyanāc caiva nāradād vidurāt tathā
14,002.006a nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum
14,002.006c pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha
14,002.007a yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptum asaṃśayam
14,002.007c na hi kaś cana śūrāṇāṃ nihato 'tra parāṅmukhaḥ
14,002.008a tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā
14,002.008c na śakyās te punar draṣṭuṃ tvayā hy asmin raṇe hatāḥ
14,002.009a etāvad uktvā govindo dharmarājaṃ yudhiṣṭhiram
14,002.009c virarāma mahātejās tam uvāca yudhiṣṭhiraḥ
14,002.010a govinda mayi yā prītis tava sā viditā mama
14,002.010c sauhṛdena tathā premṇā sadā mām anukampase
14,002.011a priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara
14,002.011c śrīman prītena manasā sarvaṃ yāvadanandana
14,002.012a yadi mām anujānīyād bhavān gantuṃ tapovanam
14,002.012b*0006_01 kṛtakṛtyo bhaviṣyāmi iti me niścitā matiḥ
14,002.012c na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham
14,002.012e karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣv apalāyinam
14,002.013a karmaṇā yena mucyeyam asmāt krūrād ariṃdama
14,002.013c karmaṇas tad vidhatsveha yena śudhyati me manaḥ
14,002.014a tam evaṃvādinaṃ vyāsas tataḥ provāca dharmavit
14,002.014c sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat
14,002.015a akṛtā te matis tāta punar bālyena muhyase
14,002.015c kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ
14,002.016a viditāḥ kṣatradharmās te yeṣāṃ yuddhena jīvikā
14,002.016c yathā pravṛtto nṛpatir nādhibandhena yujyate
14,002.017a mokṣadharmāś ca nikhilā yāthātathyena te śrutāḥ
14,002.017b*0007_01 yathā vai kāmajāṃ māyāṃ parityaktuṃ tvam arhasi
14,002.017c asakṛc caiva saṃdehāś chinnās te kāmajā mayā
14,002.018a aśraddadhāno durmedhā luptasmṛtir asi dhruvam
14,002.018c maivaṃ bhava na te yuktam idam ajñānam īdṛśam
14,002.019a prāyaścittāni sarvāṇi viditāni ca te 'nagha
14,002.019c yuddhadharmāś ca te sarve dānadharmāś ca te śrutāḥ
14,002.020a sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ
14,002.020c parimuhyasi bhūyas tvam ajñānād iva bhārata
14,003.001 vyāsa uvāca
14,003.001a yudhiṣṭhira tava prajñā na samyag iti me matiḥ
14,003.001c na hi kaś cit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ
14,003.002a īśvareṇa niyukto 'yaṃ sādhv asādhu ca mānavaḥ
14,003.002c karoti puruṣaḥ karma tatra kā paridevanā
14,003.003a ātmānaṃ manyase cātha pāpakarmāṇam antataḥ
14,003.003c śṛṇu tatra yathā pāpam apakṛṣyeta bhārata
14,003.004a tapobhiḥ kratubhiś caiva dānena ca yudhiṣṭhira
14,003.004b*0008_01 pūyante tu narā rājaṃs tasmād yajñāḥ parāyaṇam
14,003.004c taranti nityaṃ puruṣā ye sma pāpāni kurvate
14,003.005a yajñena tapasā caiva dānena ca narādhipa
14,003.005c pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ
14,003.006a asurāś ca surāś caiva puṇyahetor makhakriyām
14,003.006c prayatante mahātmānas tasmād yajñāḥ parāyaṇam
14,003.007a yajñair eva mahātmāno babhūvur adhikāḥ surāḥ
14,003.007c tato devāḥ kriyāvanto dānavān abhyadharṣayan
14,003.008a rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata
14,003.008c naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira
14,003.009a yajasva vājimedhena vidhivad dakṣiṇāvatā
14,003.009c bahukāmānnavittena rāmo dāśarathir yathā
14,003.010a yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ
14,003.010c śākuntalo mahāvīryas tava pūrvapitāmahaḥ
14,003.011 yudhiṣṭhira uvāca
14,003.011a asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api
14,003.011c abhiprāyas tu me kaś cit taṃ tvaṃ śrotum ihārhasi
14,003.012a imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama
14,003.012c dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me
14,003.013a na ca bālān imān dīnān utsahe vasu yācitum
14,003.013c tathaivārdravraṇān kṛcchre vartamānān nṛpātmajān
14,003.014a svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama
14,003.014c karam āhārayiṣyāmi kathaṃ śokaparāyaṇān
14,003.015a duryodhanāparādhena vasudhā vasudhādhipāḥ
14,003.015c pranaṣṭā yojayitvāsmān akīrtyā munisattama
14,003.016a duryodhanena pṛthivī kṣayitā vittakāraṇāt
14,003.016c kośaś cāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ
14,003.017a pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ
14,003.017c vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ
14,003.018a na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana
14,003.018c atra me bhagavan samyak sācivyaṃ kartum arhasi
14,003.019 vaiśaṃpāyana uvāca
14,003.019a evam uktas tu pārthena kṛṣṇadvaipāyanas tadā
14,003.019c muhūrtam anusaṃcintya dharmarājānam abravīt
14,003.019d*0009_01 kośaś cāpi viśīrṇo 'yaṃ paripūrṇo bhaviṣyati
14,003.020a vidyate draviṇaṃ pārtha girau himavati sthitam
14,003.020c utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ
14,003.020e tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati
14,003.021 yudhiṣṭhira uvāca
14,003.021a kathaṃ yajñe maruttasya draviṇaṃ tat samācitam
14,003.021c kasmiṃś ca kāle sa nṛpo babhūva vadatāṃ vara
14,003.022 vyāsa uvāca
14,003.022a yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam
14,003.022c yasmin kāle mahāvīryaḥ sa rājāsīn mahādhanaḥ
14,004.001 yudhiṣṭhira uvāca
14,004.001a śuśrūṣe tasya dharmajña rājarṣeḥ parikīrtanam
14,004.001c dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha
14,004.002 vyāsa uvāca
14,004.002a āsīt kṛtayuge pūrvaṃ manur daṇḍadharaḥ prabhuḥ
14,004.002c tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ
14,004.003a prajāter abhavat putraḥ kṣupa ity abhiviśrutaḥ
14,004.003c kṣupasya putras tv ikṣvākur mahīpālo 'bhavat prabhuḥ
14,004.004a tasya putraśataṃ rājann āsīt paramadhārmikam
14,004.004c tāṃs tu sarvān mahīpālān ikṣvākur akarot prabhuḥ
14,004.005a teṣāṃ jyeṣṭhas tu viṃśo 'bhūt pratimānaṃ dhanuṣmatām
14,004.005c viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata
14,004.006a viviṃśasya sutā rājan babhūvur daśa pañca ca
14,004.006c sarve dhanuṣi vikrāntā brahmaṇyāḥ satyavādinaḥ
14,004.007a dānadharmaratāḥ santaḥ satataṃ priyavādinaḥ
14,004.007c teṣāṃ jyeṣṭhaḥ khanīnetraḥ sa tān sarvān apīḍayat
14,004.008a khanīnetras tu vikrānto jitvā rājyam akaṇṭakam
14,004.008c nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ
14,004.009a tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam
14,004.009c abhyaṣiñcata rājendra muditaṃ cābhavat tadā
14,004.010a sa pitur vikriyāṃ dṛṣṭvā rājyān nirasanaṃ tathā
14,004.010c niyato vartayām āsa prajāhitacikīrṣayā
14,004.011a brahmaṇyaḥ satyavādī ca śuciḥ śamadamānvitaḥ
14,004.011c prajās taṃ cānvarajyanta dharmanityaṃ manasvinam
14,004.012a tasya dharmapravṛttasya vyaśīryat kośavāhanam
14,004.012c taṃ kṣīṇakośaṃ sāmantāḥ samantāt paryapīḍayan
14,004.013a sa pīḍyamāno bahubhiḥ kṣīṇakośas tv avāhanaḥ
14,004.013c ārtim ārchat parāṃ rājā saha bhṛtyaiḥ pureṇa ca
14,004.014a na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye
14,004.014c samyagvṛtto hi rājā sa dharmanityo yudhiṣṭhira
14,004.015a yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ
14,004.015c tataḥ pradadhmau sa karaṃ prādurāsīt tato balam
14,004.016a tatas tān ajayat sarvān prātisīmān narādhipān
14,004.016c etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ
14,004.017a tasya kāraṃdhamaḥ putras tretāyugamukhe 'bhavat
14,004.017b*0010_01 putras tretāyugamukhe 'bhavad āvikṣasaṃjñakaḥ
14,004.017b*0011_01 kāraṃdhama iti khyāto babhūva jagatīpatiḥ
14,004.017c indrād anavaraḥ śrīmān devair api sudurjayaḥ
14,004.018a tasya sarve mahīpālā vartante sma vaśe tadā
14,004.018c sa hi samrāḍ abhūt teṣāṃ vṛttena ca balena ca
14,004.019a avikṣin nāma dharmātmā śauryeṇendrasamo 'bhavat
14,004.019c yajñaśīlaḥ karmaratir dhṛtimān saṃyatendriyaḥ
14,004.020a tejasādityasadṛśaḥ kṣamayā pṛthivīsamaḥ
14,004.020c bṛhaspatisamo buddhyā himavān iva susthiraḥ
14,004.021a karmaṇā manasā vācā damena praśamena ca
14,004.021c manāṃsy ārādhayām āsa prajānāṃ sa mahīpatiḥ
14,004.022a ya īje hayamedhānāṃ śatena vidhivat prabhuḥ
14,004.022c yājayām āsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ
14,004.023a tasya putro 'ticakrāma pitaraṃ guṇavattayā
14,004.023c marutto nāma dharmajñaś cakravartī mahāyaśāḥ
14,004.024a nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ
14,004.024c sa yakṣyamāṇo dharmātmā śātakumbhamayāny uta
14,004.024e kārayām āsa śubhrāṇi bhājanāni sahasraśaḥ
14,004.025a meruṃ parvatam āsādya himavatpārśva uttare
14,004.025c kāñcanaḥ sumahān pādas tatra karma cakāra saḥ
14,004.026a tataḥ kuṇḍāni pātrīś ca piṭharāṇy āsanāni ca
14,004.026c cakruḥ suvarṇakartāro yeṣāṃ saṃkhyā na vidyate
14,004.027a tasyaiva ca samīpe sa yajñavāṭo babhūva ha
14,004.027c īje tatra sa dharmātmā vidhivat pṛthivīpatiḥ
14,004.027e maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ
14,005.001 yudhiṣṭhira uvāca
14,005.001a kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ
14,005.001c kathaṃ ca jātarūpeṇa samayujyata sa dvija
14,005.002a kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate
14,005.002c kathaṃ ca śakyam asmābhis tad avāptuṃ tapodhana
14,005.003 vyāsa uvāca
14,005.003a asurāś caiva devāś ca dakṣasyāsan prajāpateḥ
14,005.003c apatyaṃ bahulaṃ tāta te 'spardhanta parasparam
14,005.004a tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ
14,005.004c bṛhaspatir bṛhattejāḥ saṃvartaś ca tapodhanaḥ
14,005.005a tāv api spardhinau rājan pṛthag āstāṃ parasparam
14,005.005c bṛhaspatiś ca saṃvartaṃ bādhate sma punaḥ punaḥ
14,005.006a sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata
14,005.006c arthān utsṛjya digvāsā vanavāsam arocayat
14,005.007a vāsavo 'py asurān sarvān nirjitya ca nihatya ca
14,005.007c indratvaṃ prāpya lokeṣu tato vavre purohitam
14,005.007e putram aṅgiraso jyeṣṭhaṃ vipraśreṣṭhaṃ bṛhaspatim
14,005.008a yājyas tv aṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ
14,005.008c vīryeṇāpratimo loke vṛttena ca balena ca
14,005.008e śatakratur ivaujasvī dharmātmā saṃśitavrataḥ
14,005.009a vāhanaṃ yasya yodhāś ca dravyāṇi vividhāni ca
14,005.009b*0012_01 śayanāni ca mukhyāni mahārhāṇi ca sarvaśaḥ
14,005.009c dhyānād evābhavad rājan mukhavātena sarvaśaḥ
14,005.010a sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ
14,005.010c saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ
14,005.011a babhūva tasya putras tu yayātir iva dharmavit
14,005.011c avikṣin nāma śatrukṣit sa vaśe kṛtavān mahīm
14,005.011e vikrameṇa guṇaiś caiva pitevāsīt sa pārthivaḥ
14,005.012a tasya vāsavatulyo 'bhūn marutto nāma vīryavān
14,005.012c putras tam anuraktābhūt pṛthivī sāgarāmbarā
14,005.013a spardhate satataṃ sa sma devarājena pārthivaḥ
14,005.013c vāsavo 'pi maruttena spardhate pāṇḍunandana
14,005.014a śuciḥ sa guṇavān āsīn maruttaḥ pṛthivīpatiḥ
14,005.014c yatamāno 'pi yaṃ śakro na viśeṣayati sma ha
14,005.015a so 'śaknuvan viśeṣāya samāhūya bṛhaspatim
14,005.015c uvācedaṃ vaco devaiḥ sahito harivāhanaḥ
14,005.016a bṛhaspate maruttasya mā sma kārṣīḥ kathaṃ cana
14,005.016c daivaṃ karmātha vā pitryaṃ kartāsi mama cet priyam
14,005.017a ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate
14,005.017c indratvaṃ prāptavān eko maruttas tu mahīpatiḥ
14,005.018a kathaṃ hy amartyaṃ brahmaṃs tvaṃ yājayitvā surādhipam
14,005.018c yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā
14,005.019a māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim
14,005.019c parityajya maruttaṃ vā yathājoṣaṃ bhajasva mām
14,005.020a evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ
14,005.020c muhūrtam iva saṃcintya devarājānam abravīt
14,005.021a tvaṃ bhūtānām adhipatis tvayi lokāḥ pratiṣṭhitāḥ
14,005.021c namucer viśvarūpasya nihantā tvaṃ balasya ca
14,005.022a tvam ājahartha devānām eko vīra śriyaṃ parām
14,005.022c tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana
14,005.023a paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara
14,005.023c yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana
14,005.024a samāśvasihi deveśa nāhaṃ martyāya karhi cit
14,005.024c grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama
14,005.025a hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī
14,005.025c bhāsaṃ ca na raviḥ kuryān matsatyaṃ vicaled yadi
14,005.026a bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ
14,005.026c praśasyainaṃ viveśātha svam eva bhavanaṃ tadā
14,006.001 vyāsa uvāca
14,006.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,006.001c bṛhaspateś ca saṃvādaṃ maruttasya ca bhārata
14,006.002a devarājasya samayaṃ kṛtam āṅgirasena ha
14,006.002c śrutvā marutto nṛpatir manyum āhārayat tadā
14,006.003a saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ
14,006.003c bṛhaspatim upāgamya vāgmī vacanam abravīt
14,006.004a bhagavan yan mayā pūrvam abhigamya tapodhana
14,006.004c kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro
14,006.005a tam ahaṃ yaṣṭum icchāmi saṃbhārāḥ saṃbhṛtāś ca me
14,006.005c yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca
14,006.006 bṛhaspatir uvāca
14,006.006a na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate
14,006.006c vṛto 'smi devarājena pratijñātaṃ ca tasya me
14,006.007 marutta uvāca
14,006.007a pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam
14,006.007c na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām
14,006.008 bṛhaspatir uvāca
14,006.008a amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam
14,006.008c marutta gaccha vā mā vā nivṛtto 'smy adya yājanāt
14,006.009a na tvāṃ yājayitāsmy adya vṛṇu tvaṃ yam ihecchasi
14,006.009c upādhyāyaṃ mahābāho yas te yajñaṃ kariṣyati
14,006.010 vyāsa uvāca
14,006.010a evam uktas tu nṛpatir marutto vrīḍito 'bhavat
14,006.010c pratyāgacchac ca saṃvigno dadarśa pathi nāradam
14,006.011a devarṣiṇā samāgamya nāradena sa pārthivaḥ
14,006.011c vidhivat prāñjalis tasthāv athainaṃ nārado 'bravīt
14,006.012a rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha
14,006.012c kva gato 'si kuto vedam aprītisthānam āgatam
14,006.013a śrotavyaṃ cen mayā rājan brūhi me pārthivarṣabha
14,006.013c vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa
14,006.014a evam ukto maruttas tu nāradena maharṣiṇā
14,006.014c vipralambham upādhyāyāt sarvam eva nyavedayat
14,006.015a gato 'smy aṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim
14,006.015c yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata
14,006.016a pratyākhyātaś ca tenāhaṃ jīvituṃ nādya kāmaye
14,006.016c parityaktaś ca guruṇā dūṣitaś cāsmi nārada
14,006.017a evam uktas tu rājñā sa nāradaḥ pratyuvāca ha
14,006.017c āvikṣitaṃ mahārāja vācā saṃjīvayann iva
14,006.018a rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ
14,006.018c caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ
14,006.019a taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ
14,006.019c prasannas tvāṃ mahārāja saṃvarto yājayiṣyati
14,006.020 marutta uvāca
14,006.020a saṃjīvito 'haṃ bhavatā vākyenānena nārada
14,006.020c paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara
14,006.021a kathaṃ ca tasmai varteyaṃ kathaṃ māṃ na parityajet
14,006.021c pratyākhyātaś ca tenāpi nāhaṃ jīvitum utsahe
14,006.022 nārada uvāca
14,006.022a unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham
14,006.022c vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate
14,006.022d*0013_01 yatra sākṣān mahādevo dehānte parameśvaraḥ
14,006.022d*0013_02 vyācaṣṭe tārakajñānaṃ jantūnām apavargadam
14,006.023a tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kva cit
14,006.023c taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate
14,006.024a taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān
14,006.024c tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ
14,006.025a pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha
14,006.025c brūyās tvaṃ nāradeneti saṃtapta iva śatruhan
14,006.026a sa cet tvām anuyuñjīta mamābhigamanepsayā
14,006.026c śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā
14,006.027 vyāsa uvāca
14,006.027a sa tatheti pratiśrutya pūjayitvā ca nāradam
14,006.027c abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm
14,006.028a tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ
14,006.028c kuṇapaṃ sthāpayām āsa nāradasya vacaḥ smaran
14,006.029a yaugapadyena vipraś ca sa purīdvāram āviśat
14,006.029c tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata
14,006.030a sa taṃ nivṛttam ālakṣya prāñjaliḥ pṛṣṭhato 'nvagāt
14,006.030c āvikṣito mahīpālaḥ saṃvartam upaśikṣitum
14,006.031a sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca
14,006.031c śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiś ca samākirat
14,006.032a sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ
14,006.032c anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan
14,006.033a tato nivṛtya saṃvartaḥ pariśrānta upāviśat
14,006.033c śītalacchāyam āsādya nyagrodhaṃ bahuśākhinam
14,007.001 saṃvarta uvāca
14,007.001a katham asmi tvayā jñātaḥ kena vā kathito 'smi te
14,007.001c etad ācakṣva me tattvam icchase cet priyaṃ mama
14,007.002a satyaṃ te bruvataḥ sarve saṃpatsyante manorathāḥ
14,007.002c mithyā tu bruvato mūrdhā saptadhā te phaliṣyati
14,007.003 marutta uvāca
14,007.003a nāradena bhavān mahyam ākhyāto hy aṭatā pathi
14,007.003c guruputro mameti tvaṃ tato me prītir uttamā
14,007.004 saṃvarta uvāca
14,007.004a satyam etad bhavān āha sa māṃ jānāti satriṇam
14,007.004c kathayasvaitad ekaṃ me kva nu saṃprati nāradaḥ
14,007.005 marutta uvāca
14,007.005a bhavantaṃ kathayitvā tu mama devarṣisattamaḥ
14,007.005c tato mām abhyanujñāya praviṣṭo havyavāhanam
14,007.005d*0014_01 yojanīyo 'ham adhunā bhavatā munisattama
14,007.006 vyāsa uvāca
14,007.006a śrutvā tu pārthivasyaitat saṃvartaḥ parayā mudā
14,007.006c etāvad aham apy enaṃ kuryām iti tadābravīt
14,007.007a tato maruttam unmatto vācā nirbhartsayann iva
14,007.007c rūkṣayā brāhmaṇo rājan punaḥ punar athābravīt
14,007.008a vātapradhānena mayā svacittavaśavartinā
14,007.008c evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi
14,007.009a bhrātā mama samarthaś ca vāsavena ca satkṛtaḥ
14,007.009c vartate yājane caiva tena karmāṇi kāraya
14,007.010a gṛhaṃ svaṃ caiva yājyāś ca sarvā gṛhyāś ca devatāḥ
14,007.010c pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tv idam
14,007.011a nāhaṃ tenānanujñātas tvām āvikṣita karhi cit
14,007.011c yājayeyaṃ kathaṃ cid vai sa hi pūjyatamo mama
14,007.012a sa tvaṃ bṛhaspatiṃ gaccha tam anujñāpya cāvraja
14,007.012c tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi
14,007.013 marutta uvāca
14,007.013a bṛhaspatiṃ gataḥ pūrvam ahaṃ saṃvarta tac chṛṇu
14,007.013c na māṃ kāmayate yājyam asau vāsavavāritaḥ
14,007.014a amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam
14,007.014c yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam
14,007.014d*0015_01 śakreṇa pratiṣiddho 'haṃ maruttaṃ mā sma yājayeḥ
14,007.014d*0016_01 na māṃ rocayate rājyam ayājyaṃ mām amānuṣam
14,007.015a spardhate ca mayā vipra sadā vai sa hi pārthivaḥ
14,007.015c evam astv iti cāpy ukto bhrātrā te balavṛtrahā
14,007.016a sa mām abhigataṃ premṇā yājyavan na bubhūṣati
14,007.016c devarājam upāśritya tad viddhi munipuṃgava
14,007.017a so 'ham icchāmi bhavatā sarvasvenāpi yājitum
14,007.017c kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtair guṇaiḥ
14,007.018a na hi me vartate buddhir gantuṃ brahman bṛhaspatim
14,007.018c pratyākhyāto hi tenāsmi tathānapakṛte sati
14,007.019 saṃvarta uvāca
14,007.019a cikīrṣasi yathākāmaṃ sarvam etat tvayi dhruvam
14,007.019c yadi sarvān abhiprāyān kartāsi mama pārthiva
14,007.020a yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau
14,007.020c dviṣetāṃ samabhikruddhāv etad ekaṃ samarthaya
14,007.021a sthairyam atra kathaṃ te syāt sa tvaṃ niḥsaṃśayaṃ kuru
14,007.021c kupitas tvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam
14,007.022 marutta uvāca
14,007.022a yāvat tapet sahasrāṃśus tiṣṭheraṃś cāpi parvatāḥ
14,007.022c tāval lokān na labheyaṃ tyajeyaṃ saṃgataṃ yadi
14,007.023a mā cāpi śubhabuddhitvaṃ labheyam iha karhi cit
14,007.023c samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi
14,007.024 saṃvarta uvāca
14,007.024a āvikṣita śubhā buddhir dhīyatāṃ tava karmasu
14,007.024c yājanaṃ hi mamāpy evaṃ vartate tvayi pārthiva
14,007.025a saṃvidhāsye ca te rājann akṣayaṃ dravyam uttamam
14,007.025c yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi
14,007.026a na tu me vartate buddhir dhane yājyeṣu vā punaḥ
14,007.026c vipriyaṃ tu cikīrṣāmi bhrātuś cendrasya cobhayoḥ
14,007.027a gamayiṣyāmi cendreṇa samatām api te dhruvam
14,007.027c priyaṃ ca te kariṣyāmi satyam etad bravīmi te
14,008.001 saṃvarta uvāca
14,008.001a girer himavataḥ pṛṣṭhe muñjavān nāma parvataḥ
14,008.001c tapyate yatra bhagavāṃs tapo nityam umāpatiḥ
14,008.002a vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca
14,008.002c guhāsu śailarājasya yathākāmaṃ yathāsukham
14,008.003a umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ
14,008.003c āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ
14,008.004a tatra rudrāś ca sādhyāś ca viśve 'tha vasavas tathā
14,008.004c yamaś ca varuṇaś caiva kuberaś ca sahānugaḥ
14,008.005a bhūtāni ca piśācāś ca nāsatyāv aśvināv api
14,008.005c gandharvāpsarasaś caiva yakṣā devarṣayas tathā
14,008.006a ādityā marutaś caiva yātudhānāś ca sarvaśaḥ
14,008.006b*0017_01 brahmādayaś ca maruto munayo 'dhyātmacintakāḥ
14,008.006c upāsante mahātmānaṃ bahurūpam umāpatim
14,008.007a ramate bhagavāṃs tatra kuberānucaraiḥ saha
14,008.007c vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate
14,008.007e śriyā jvalan dṛśyate vai bālādityasamadyutiḥ
14,008.008a na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃ cana
14,008.008c nirdeṣṭuṃ prāṇibhiḥ kaiś cit prākṛtair māṃsalocanaiḥ
14,008.009a noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ
14,008.009c na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa
14,008.010a tasya śailasya pārśveṣu sarveṣu jayatāṃ vara
14,008.010c dhātavo jātarūpasya raśmayaḥ savitur yathā
14,008.011a rakṣyante te kuberasya sahāyair udyatāyudhaiḥ
14,008.011c cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ
14,008.011d*0018_01 tatra gatvā tvam anvāsya mahāyogeśvaraṃ śivam
14,008.011d*0018_02 kuru praṇāmaṃ rājarṣe bhaktyā paramayā yutaḥ
14,008.012a tasmai bhagavate kṛtvā namaḥ śarvāya vedhase
14,008.012b*0019_01 ebhis tvaṃ nāmabhir devaṃ sarvavidyādhipaṃ stuhi
14,008.012c rudrāya śitikaṇṭhāya surūpāya suvarcase
14,008.013a kapardine karālāya haryakṣṇe varadāya ca
14,008.013c tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca
14,008.014a yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca
14,008.014c kṣemyāya harinetrāya sthāṇave puruṣāya ca
14,008.015a harikeśāya muṇḍāya kṛśāyottāraṇāya ca
14,008.015c bhāskarāya sutīrthāya devadevāya raṃhase
14,008.015d*0020_01 bahurūpāya śarvāya priyāya priyavāsase
14,008.016a uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
14,008.016c giriśāya praśāntāya yataye cīravāsase
14,008.017a bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca
14,008.017c mṛgavyādhāya mahate dhanvine 'tha bhavāya ca
14,008.018a varāya saumyavaktrāya paśuhastāya varṣiṇe
14,008.018c hiraṇyabāhave rājann ugrāya pataye diśām
14,008.018d*0021_01 lelihānāya gotrāya siddhamantrāya vṛṣṇaye
14,008.019a paśūnāṃ pataye caiva bhūtānāṃ pataye tathā
14,008.019c vṛṣāya mātṛbhaktāya senānye madhyamāya ca
14,008.020a sruvahastāya pataye dhanvine bhārgavāya ca
14,008.020c ajāya kṛṣṇanetrāya virūpākṣāya caiva ha
14,008.021a tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca
14,008.021c mahādyutaye 'naṅgāya sarvāṅgāya prajāvate
14,008.021d*0022_01 vilohitāya dīptāya dīptākṣāya mahaujase
14,008.022a tathā śukrādhipataye pṛthave kṛttivāsase
14,008.022c kapālamāline nityaṃ suvarṇamukuṭāya ca
14,008.023a mahādevāya kṛṣṇāya tryambakāyānaghāya ca
14,008.023c krodhanāya nṛśaṃsāya mṛdave bāhuśāline
14,008.024a daṇḍine taptatapase tathaiva krūrakarmaṇe
14,008.024c sahasraśirase caiva sahasracaraṇāya ca
14,008.024e namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe
14,008.025a pinākinaṃ mahādevaṃ mahāyoginam avyayam
14,008.025c triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram
14,008.026a tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam
14,008.026c prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam
14,008.027a īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam
14,008.027c umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram
14,008.028a virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam
14,008.028b*0023_01 anantaṃ śāśvataṃ devaṃ triśṛṅgaṃ vṛṣabhekṣaṇam
14,008.028c ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram
14,008.029a śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram
14,008.029c viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim
14,008.030a praṇamya śirasā devam anaṅgāṅgaharaṃ haram
14,008.030c śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham
14,008.030d*0024_01 virocamānaṃ vapuṣā divyābharaṇabhūṣitam
14,008.030d*0024_02 anādyantam ajaṃ śaṃbhuṃ sarvavyāpinam īśvaram
14,008.030d*0024_03 nistraiguṇyaṃ nirudvegaṃ nirmalaṃ nidhim ojasām
14,008.030d*0024_04 praṇamya prāñjaliḥ śarvaṃ prayāmi śaraṇaṃ haram
14,008.030d*0024_05 sāmānyaṃ niścalaṃ nityam akāraṇam alepanam
14,008.030d*0024_06 adhyātmavedam āsādya prayāmi śaraṇaṃ muhuḥ
14,008.030d*0024_07 yasya nityaṃ viduḥ sthānaṃ mokṣam adhyātmacintakāḥ
14,008.030d*0024_08 yoginas tattvamārgasthāḥ kaivalyaṃ padam akṣaram
14,008.030d*0024_09 yaṃ viduḥ saṅganirmuktāḥ sāmānyaṃ samadarśinaḥ
14,008.030d*0024_10 taṃ prapadye jagadyonim ayoniṃ nirguṇātmakam
14,008.030d*0024_11 asṛjad yas tu bhūtādīn sapta lokān sanātanān
14,008.030d*0024_12 sthitaḥ satyopari sthāṇus taṃ prapadye sanātanam
14,008.030d*0024_13 bhaktānāṃ sulabhaṃ taṃ hi durlabhaṃ dūrapātinām
14,008.030d*0024_14 adūrastham ajaṃ devaṃ prakṛteḥ parataḥ sthitam
14,008.030d*0024_15 namāmi sarvalokasthaṃ vrajāmi śaraṇaṃ śivam
14,008.031a evaṃ kṛtvā namas tasmai mahādevāya raṃhase
14,008.031c mahātmane kṣitipate tat suvarṇam avāpsyasi
14,008.031d*0025_01 labhante gāṇapatyaṃ ca tadekāgrā hi mānavāḥ
14,008.031d*0025_02 kiṃ punaḥ svarṇabhāṇḍāni tasmāt tvaṃ gaccha mā ciram
14,008.031d*0025_03 mahattaraṃ hi te lābhaṃ hastyaśvoṣṭrādibhiḥ saha
14,008.031e suvarṇam āhariṣyantas tatra gacchantu te narāḥ
14,008.032 vyāsa uvāca
14,008.032a ity uktaḥ sa vacas tasya cakre kāraṃdhamātmajaḥ
14,008.032b*0026_01 gaṅgādharaṃ namaskṛtya labdhavān dhanam uttamam
14,008.032b*0026_02 kubera iva tat prāpya mahādevaprasādataḥ
14,008.032c tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim
14,008.032e sauvarṇāni ca bhāṇḍāni saṃcakrus tatra śilpinaḥ
14,008.032f*0027_01 śālāś ca sarvasaṃbhārān kratoḥ saṃvartaśāsanāt
14,008.033a bṛhaspatis tu tāṃ śrutvā maruttasya mahīpateḥ
14,008.033c samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam
14,008.034a sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param
14,008.034c bhaviṣyati hi me śatruḥ saṃvarto vasumān iti
14,008.035a taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim
14,008.035c abhigamyāmaravṛtaḥ provācedaṃ vacas tadā
14,009.001 indra uvāca
14,009.001a kaccit sukhaṃ svapiṣi tvaṃ bṛhaspate; kaccin manojñāḥ paricārakās te
14,009.001c kaccid devānāṃ sukhakāmo 'si vipra; kaccid devās tvāṃ paripālayanti
14,009.002 bṛhaspatir uvāca
14,009.002a sukhaṃ śaye 'haṃ śayane mahendra; tathā manojñāḥ paricārakā me
14,009.002c tathā devānāṃ sukhakāmo 'smi śakra; devāś ca māṃ subhṛśaṃ pālayanti
14,009.003 indra uvāca
14,009.003a kuto duḥkhaṃ mānasaṃ dehajaṃ vā; pāṇḍur vivarṇaś ca kutas tvam adya
14,009.003c ācakṣva me tad dvija yāvad etān; nihanmi sarvāṃs tava duḥkhakartṝn
14,009.004 bṛhaspatir uvāca
14,009.004a maruttam āhur maghavan yakṣyamāṇaṃ; mahāyajñenottamadakṣiṇena
14,009.004c taṃ saṃvarto yājayiteti me śrutaṃ; tad icchāmi na sa taṃ yājayeta
14,009.005 indra uvāca
14,009.005a sarvān kāmān anujāto 'si vipra; yas tvaṃ devānāṃ mantrayase purodhāḥ
14,009.005c ubhau ca te janmamṛtyū vyatītau; kiṃ saṃvartas tava kartādya vipra
14,009.006 bṛhaspatir uvāca
14,009.006a devaiḥ saha tvam asurān saṃpraṇudya; jighāṃsase 'dyāpy uta sānubandhān
14,009.006c yaṃ yaṃ samṛddhaṃ paśyasi tatra tatra; duḥkhaṃ sapatneṣu samṛddhabhāvaḥ
14,009.007a ato 'smi devendra vivarṇarūpaḥ; sapatno me vardhate tan niśamya
14,009.007c sarvopāyair maghavan saṃniyaccha; saṃvartaṃ vā pārthivaṃ vā maruttam
14,009.008 indra uvāca
14,009.008a ehi gaccha prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte
14,009.008c ayaṃ vai tvā yājayitā bṛhaspatis; tathāmaraṃ caiva kariṣyatīti
14,009.009 agnir uvāca
14,009.009a ayaṃ gacchāmi tava śakrādya dūto; bṛhaspatiṃ paridātuṃ marutte
14,009.009c vācaṃ satyāṃ puruhūtasya kartuṃ; bṛhaspateś cāpacitiṃ cikīrṣuḥ
14,009.010 vyāsa uvāca
14,009.010a tataḥ prāyād dhūmaketur mahātmā; vanaspatīn vīrudhaś cāvamṛdnan
14,009.010c kāmād dhimānte parivartamānaḥ; kāṣṭhātigo mātariśveva nardan
14,009.011 marutta uvāca
14,009.011a āścaryam adya paśyāmi rūpiṇaṃ vahnim āgatam
14,009.011c āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune
14,009.012 agnir uvāca
14,009.012a āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha
14,009.012c indreṇa tu samādiṣṭaṃ viddhi māṃ dūtam āgatam
14,009.013 marutta uvāca
14,009.013a kaccic chrīmān devarājaḥ sukhī ca; kaccic cāsmān prīyate dhūmaketo
14,009.013c kaccid devāś cāsya vaśe yathāvat; tad brūhi tvaṃ mama kārtsnyena deva
14,009.014 agnir uvāca
14,009.014a śakro bhṛśaṃ susukhī pārthivendra; prītiṃ cecchaty ajarāṃ vai tvayā saḥ
14,009.014c devāś ca sarve vaśagās tasya rājan; saṃdeśaṃ tvaṃ śṛṇu me devarājñaḥ
14,009.015a yadarthaṃ māṃ prāhiṇot tvatsakāśaṃ; bṛhaspatiṃ paridātuṃ marutte
14,009.015c ayaṃ gurur yājayitā nṛpa tvāṃ; martyaṃ santam amaraṃ tvāṃ karotu
14,009.016 marutta uvāca
14,009.016a saṃvarto 'yaṃ yājayitā dvijo me; bṛhaspater añjalir eṣa tasya
14,009.016c nāsau devaṃ yājayitvā mahendraṃ; martyaṃ santaṃ yājayann adya śobhet
14,009.017 agnir uvāca
14,009.017a ye vai lokā devaloke mahāntaḥ; saṃprāpsyase tān devarājaprasādāt
14,009.017c tvāṃ ced asau yājayed vai bṛhaspatir; nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ
14,009.018a tathā lokā mānuṣā ye ca divyāḥ; prajāpateś cāpi ye vai mahāntaḥ
14,009.018c te te jitā devarājyaṃ ca kṛtsnaṃ; bṛhaspatiś ced yājayet tvāṃ narendra
14,009.019 saṃvarta uvāca
14,009.019a māsmān evaṃ tvaṃ punar āgāḥ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte
14,009.019c mā tvāṃ dhakṣye cakṣuṣā dāruṇena; saṃkruddho 'haṃ pāvaka tan nibodha
14,009.020 vyāsa uvāca
14,009.020a tato devān agamad dhūmaketur; dāhād bhīto vyathito 'śvatthaparṇavat
14,009.020c taṃ vai dṛṣṭvā prāha śakro mahātmā; bṛhaspateḥ saṃnidhau havyavāham
14,009.021a yat tvaṃ gataḥ prahito jātavedo; bṛhaspatiṃ paridātuṃ marutte
14,009.021c tat kiṃ prāha sa nṛpo yakṣyamāṇaḥ; kaccid vacaḥ pratigṛhṇāti tac ca
14,009.022 agnir uvāca
14,009.022a na te vācaṃ rocayate marutto; bṛhaspater añjaliṃ prāhiṇot saḥ
14,009.022c saṃvarto māṃ yājayitety abhīkṣṇaṃ; punaḥ punaḥ sa mayā procyamānaḥ
14,009.023a uvācedaṃ mānuṣā ye ca divyāḥ; prajāpater ye ca lokā mahāntaḥ
14,009.023c tāṃś cel labheyaṃ saṃvidaṃ tena kṛtvā; tathāpi neccheyam iti pratītaḥ
14,009.024 indra uvāca
14,009.024a punar bhavān pārthivaṃ taṃ sametya; vākyaṃ madīyaṃ prāpaya svārthayuktam
14,009.024c punar yady ukto na kariṣyate vacas; tato vajraṃ saṃprahartāsmi tasmai
14,009.025 agnir uvāca
14,009.025a gandharvarāḍ yātv ayaṃ tatra dūto; bibhemy ahaṃ vāsava tatra gantum
14,009.025c saṃrabdho mām abravīt tīkṣṇaroṣaḥ; saṃvarto vākyaṃ caritabrahmacaryaḥ
14,009.026a yady āgaccheḥ punar evaṃ kathaṃ cid; bṛhaspatiṃ paridātuṃ marutte
14,009.026c daheyaṃ tvāṃ cakṣuṣā dāruṇena; saṃkruddha ity etad avaihi śakra
14,009.027 indra uvāca
14,009.027a tvam evānyān dahase jātavedo; na hi tvad anyo vidyate bhasmakartā
14,009.027c tvatsaṃsparśāt sarvaloko bibhety; aśraddheyaṃ vadase havyavāha
14,009.028 agnir uvāca
14,009.028a divaṃ devendra pṛthivīṃ caiva sarvāṃ; saṃveṣṭayes tvaṃ svabalenaiva śakra
14,009.028c evaṃvidhasyeha satas tavāsau; kathaṃ vṛtras tridivaṃ prāg jahāra
14,009.029 indra uvāca
14,009.029a na caṇḍikā jaṅgamā no kareṇur; na vārisomaṃ prapibāmi vahne
14,009.029c na durbale vai visṛjāmi vajraṃ; ko me 'sukhāya praharen manuṣyaḥ
14,009.030a pravrājayeyaṃ kālakeyān pṛthivyām; apākarṣaṃ dānavān antarikṣāt
14,009.030c divaḥ prahrādam avasānam ānayaṃ; ko me 'sukhāya prahareta martyaḥ
14,009.031 agnir uvāca
14,009.031a yatra śaryātiṃ cyavano yājayiṣyan; sahāśvibhyāṃ somam agṛhṇad ekaḥ
14,009.031c taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāc; charyātiyajñaṃ smara taṃ mahendra
14,009.032a vajraṃ gṛhītvā ca puraṃdara tvaṃ; saṃprāhārṣīś cyavanasyātighoram
14,009.032c sa te vipraḥ saha vajreṇa bāhum; apāgṛhṇāt tapasā jātamanyuḥ
14,009.033a tato roṣāt sarvato ghorarūpaṃ; sapatnaṃ te janayām āsa bhūyaḥ
14,009.033c madaṃ nāmāsuraṃ viśvarūpaṃ; yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ
14,009.034a hanur ekā jagatīsthā tathaikā; divaṃ gatā mahato dānavasya
14,009.034c sahasraṃ dantānāṃ śatayojanānāṃ; sutīkṣṇānāṃ ghorarūpaṃ babhūva
14,009.035a vṛttāḥ sthūlā rajatastambhavarṇā; daṃṣṭrāś catasro dve śate yojanānām
14,009.035c sa tvāṃ dantān vidaśann abhyadhāvaj; jighāṃsayā śūlam udyamya ghoram
14,009.036a apaśyas tvaṃ taṃ tadā ghorarūpaṃ; sarve tv anye dadṛśur darśanīyam
14,009.036c yasmād bhītaḥ prāñjalis tvaṃ maharṣim; āgacchethāḥ śaraṇaṃ dānavaghna
14,009.037a kṣatrād evaṃ brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
14,009.037c so 'haṃ jānan brahmatejo yathāvan; na saṃvartaṃ gantum icchāmi śakra
14,010.001 indra uvāca
14,010.001a evam etad brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
14,010.001c āvikṣitasya tu balaṃ na mṛṣye; vajram asmai prahariṣyāmi ghoram
14,010.002a dhṛtarāṣṭra prahito gaccha maruttaṃ; saṃvartena sahitaṃ taṃ vadasva
14,010.002c bṛhaspatiṃ tvam upaśikṣasva rājan; vajraṃ vā te prahariṣyāmi ghoram
14,010.003 vyāsa uvāca
14,010.003a tato gatvā dhṛtarāṣṭro narendraṃ; provācedaṃ vacanaṃ vāsavasya
14,010.003c gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha; tvām āgataṃ vaktukāmaṃ narendra
14,010.004a aindraṃ vākyaṃ śṛṇu me rājasiṃha; yat prāha lokādhipatir mahātmā
14,010.004c bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva; vajraṃ vā te prahariṣyāmi ghoram
14,010.004e vacaś ced etan na kariṣyase me; prāhaitad etāvad acintyakarmā
14,010.004f*0028_01 bṛhaspatiṃ yājayituṃ na cecched
14,010.004f*0028_02 vajraṃ tasmai prahariṣyāmi ghoram
14,010.005 marutta uvāca
14,010.005a tvaṃ caivaitad vettha puraṃdaraś ca; viśvedevā vasavaś cāśvinau ca
14,010.005c mitradrohe niṣkṛtir vai yathaiva; nāstīti lokeṣu sadaiva vādaḥ
14,010.006a bṛhaspatir yājayitā mahendraṃ; devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham
14,010.006c saṃvarto māṃ yājayitādya rājan; na te vākyaṃ tasya vā rocayāmi
14,010.007 gandharva uvāca
14,010.007a ghoro nādaḥ śrūyate vāsavasya; nabhastale garjato rājasiṃha
14,010.007c vyaktaṃ vajraṃ mokṣyate te mahendraḥ; kṣemaṃ rājaṃś cintyatām eṣa kālaḥ
14,010.008 vyāsa uvāca
14,010.008a ity evam ukto dhṛtarāṣṭreṇa rājā; śrutvā nādaṃ nadato vāsavasya
14,010.008c taponityaṃ dharmavidāṃ variṣṭhaṃ; saṃvartaṃ taṃ jñāpayām āsa kāryam
14,010.009 marutta uvāca
14,010.009a imam aśmānaṃ plavamānam ārād; adhvā dūraṃ tena na dṛśyate 'dya
14,010.009c prapadye 'haṃ śarma viprendra tvattaḥ; prayaccha tasmād abhayaṃ vipramukhya
14,010.010a ayam āyāti vai vajrī diśo vidyotayan daśa
14,010.010c amānuṣeṇa ghoreṇa sadasyās trāsitā hi naḥ
14,010.011 saṃvarta uvāca
14,010.011a bhayaṃ śakrād vyetu te rājasiṃha; praṇotsye 'haṃ bhayam etat sughoram
14,010.011c saṃstambhinyā vidyayā kṣipram eva; mā bhais tvam asmād bhava cāpi pratītaḥ
14,010.012a ahaṃ saṃstambhayiṣyāmi mā bhais tvaṃ śakrato nṛpa
14,010.012c sarveṣām eva devānāṃ kṣapitāny āyudhāni me
14,010.013a diśo vajraṃ vrajatāṃ vāyur etu; varṣaṃ bhūtvā nipatatu kānaneṣu
14,010.013c āpaḥ plavantv antarikṣe vṛthā ca; saudāminī dṛśyatāṃ mā bibhas tvam
14,010.014a atho vahnis trātu vā sarvatas te; kāmaṃ varṣaṃ varṣatu vāsavo vā
14,010.014c vajraṃ tathā sthāpayatāṃ ca vāyur; mahāghoraṃ plavamānaṃ jalaughaiḥ
14,010.015 marutta uvāca
14,010.015a ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena
14,010.015c ātmā hi me pravyathate muhur muhur; na me svāsthyaṃ jāyate cādya vipra
14,010.016 saṃvarta uvāca
14,010.016a vajrād ugrād vyetu bhayaṃ tavādya; vāto bhūtvā hanmi narendra vajram
14,010.016c bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva; kaṃ te kāmaṃ tapasā sādhayāmi
14,010.017 marutta uvāca
14,010.017a indraḥ sākṣāt sahasābhyetu vipra; havir yajñe pratigṛhṇātu caiva
14,010.017c svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ; sutaṃ somaṃ pratigṛhṇantu caiva
14,010.018 saṃvarta uvāca
14,010.018a ayam indro haribhir āyāti rājan; devaiḥ sarvaiḥ sahitaḥ somapīthī
14,010.018c mantrāhūto yajñam imaṃ mayādya; paśyasvainaṃ mantravisrastakāyam
14,010.019 vyāsa uvāca
14,010.019a tato devaiḥ sahito devarājo; rathe yuktvā tān harīn vājimukhyān
14,010.019c āyād yajñam adhi rājñaḥ pipāsur; āvikṣitasyāprameyasya somam
14,010.020a tam āyāntaṃ sahitaṃ devasaṃghaiḥ; pratyudyayau sapurodhā maruttaḥ
14,010.020c cakre pūjāṃ devarājāya cāgryāṃ; yathāśāstraṃ vidhivat prīyamāṇaḥ
14,010.021 saṃvarta uvāca
14,010.021a svāgataṃ te puruhūteha vidvan; yajño 'dyāyaṃ saṃnihite tvayīndra
14,010.021c śośubhyate balavṛtraghna bhūyaḥ; pibasva somaṃ sutam udyataṃ mayā
14,010.022 marutta uvāca
14,010.022a śivena māṃ paśya namaś ca te 'stu; prāpto yajñaḥ saphalaṃ jīvitaṃ me
14,010.022c ayaṃ yajñaṃ kurute me surendra; bṛhaspater avaro janmanā yaḥ
14,010.023 indra uvāca
14,010.023a jānāmi te gurum enaṃ tapodhanaṃ; bṛhaspater anujaṃ tigmatejasam
14,010.023c yasyāhvānād āgato 'haṃ narendra; prītir me 'dya tvayi manuḥ pranaṣṭaḥ
14,010.024 saṃvarta uvāca
14,010.024a yadi prītas tvam asi vai devarāja; tasmāt svayaṃ śādhi yajñe vidhānam
14,010.024c svayaṃ sarvān kuru mārgān surendra; jānātv ayaṃ sarvalokaś ca deva
14,010.025 vyāsa uvāca
14,010.025a evam uktas tv āṅgirasena śakraḥ; samādideśa svayam eva devān
14,010.025c sabhāḥ kriyantām āvasathāś ca mukhyāḥ; sahasraśaś citrabhaumāḥ samṛddhāḥ
14,010.026a kḷptasthūṇāḥ kurutārohaṇāni; gandharvāṇām apsarasāṃ ca śīghram
14,010.026c yeṣu nṛtyerann apsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṃ yajñavāṭaḥ
14,010.027a ity uktās te cakrur āśu pratītā; divaukasaḥ śakravākyān narendra
14,010.027c tato vākyaṃ prāha rājānam indraḥ; prīto rājan pūjayāno maruttam
14,010.028a eṣa tvayāham iha rājan sametya; ye cāpy anye tava pūrve narendrāḥ
14,010.028c sarvāś cānyā devatāḥ prīyamāṇā; havis tubhyaṃ pratigṛhṇantu rājan
14,010.029a āgneyaṃ vai lohitam ālabhantāṃ; vaiśvadevaṃ bahurūpaṃ virājan
14,010.029c nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ; calac chiśnaṃ matpradiṣṭaṃ dvijendrāḥ
14,010.030a tato yajño vavṛdhe tasya rājño; yatra devāḥ svayam annāni jahruḥ
14,010.030c yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo 'bhūd dharimān devarājaḥ
14,010.031a tataḥ saṃvartaś cityagato mahātmā; yathā vahniḥ prajvalito dvitīyaḥ
14,010.031c havīṃṣy uccair āhvayan devasaṃghāñ; juhāvāgnau mantravat supratītaḥ
14,010.032a tataḥ pītvā balabhit somam agryaṃ; ye cāpy anye somapā vai divaukasaḥ
14,010.032c sarve 'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṃ tarpitāḥ prītimantaḥ
14,010.033a tato rājā jātarūpasya rāśīn; pade pade kārayām āsa hṛṣṭaḥ
14,010.033c dvijātibhyo visṛjan bhūri vittaṃ; rarāja vitteśa ivārihantā
14,010.034a tato vittaṃ vividhaṃ saṃnidhāya; yathotsāhaṃ kārayitvā ca kośam
14,010.034c anujñāto guruṇā saṃnivṛtya; śaśāsa gām akhilāṃ sāgarāntām
14,010.035a evaṃguṇaḥ saṃbabhūveha rājā; yasya kratau tat suvarṇaṃ prabhūtam
14,010.035c tat tvaṃ samādāya narendra vittaṃ; yajasva devāṃs tarpayāno vidhānaiḥ
14,010.036 vaiśaṃpāyana uvāca
14,010.036a tato rājā pāṇḍavo hṛṣṭarūpaḥ; śrutvā vākyaṃ satyavatyāḥ sutasya
14,010.036c manaś cakre tena vittena yaṣṭuṃ; tato 'mātyair mantrayām āsa bhūyaḥ
14,011.001 vaiśaṃpāyana uvāca
14,011.001a ity ukte nṛpatau tasmin vyāsenādbhutakarmaṇā
14,011.001c vāsudevo mahātejās tato vacanam ādade
14,011.002a taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam
14,011.002c upaplutam ivādityaṃ sadhūmam iva pāvakam
14,011.003a nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ
14,011.003c āśvāsayan dharmasutaṃ pravaktum upacakrame
14,011.004 vāsudeva uvāca
14,011.004a sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam
14,011.004c etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati
14,011.005a naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ
14,011.005c kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase
14,011.006a atra te vartayiṣyāmi yathādharmaṃ yathāśrutam
14,011.006c indrasya saha vṛtreṇa yathā yuddham avartata
14,011.007a vṛtreṇa pṛthivī vyāptā purā kila narādhipa
14,011.007c dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte
14,011.007e dharāharaṇadurgandho viṣayaḥ samapadyata
14,011.008a śatakratuś cukopātha gandhasya viṣaye hṛte
14,011.008c vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat
14,011.009a sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā
14,011.009c viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ
14,011.010a vyāptāsv athāpsu vṛtreṇa rase ca viṣaye hṛte
14,011.010c śatakratur abhikruddhas tāsu vajram avāsṛjat
14,011.011a sa vadhyamāno vajreṇa salile bhūritejasā
14,011.011c viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ
14,011.012a vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte
14,011.012c śatakratur abhikruddhas tatra vajram avāsṛjat
14,011.013a sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā
14,011.013c viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ
14,011.014a vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte
14,011.014c śatakratur abhikruddhas tatra vajram avāsṛjat
14,011.015a sa vadhyamāno vajreṇa tasminn amitatejasā
14,011.015c ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ
14,011.016a ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte
14,011.016c śatakratur abhikruddhas tatra vajram avāsṛjat
14,011.017a sa vadhyamāno vajreṇa tasminn amitatejasā
14,011.017c viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ
14,011.018a tasya vṛtragṛhītasya mohaḥ samabhavan mahān
14,011.018c rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat
14,011.019a tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha
14,011.019c śatakratur adṛśyena vajreṇetīha naḥ śrutam
14,011.020a idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu
14,011.020c ṛṣibhiś ca mama proktaṃ tan nibodha narādhipa
14,012.001 vāsudeva uvāca
14,012.001a dvividho jāyate vyādhiḥ śārīro mānasas tathā
14,012.001c parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate
14,012.002a śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ
14,012.002c mānaso jāyate vyādhir manasy eveti niścayaḥ
14,012.003a śītoṣṇe caiva vāyuś ca guṇā rājañ śarīrajāḥ
14,012.003c teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam
14,012.003e uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate
14,012.003f*0029_01 ubhābhyāṃ badhyate vāyur vidhānam idam ucyate
14,012.004a sattvaṃ rajas tamaś ceti trayas tv ātmaguṇāḥ smṛtāḥ
14,012.004c teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam
14,012.004e teṣām anyatamotseke vidhānam upadiśyate
14,012.005a harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate
14,012.005b*0030_01 ubhābhyāṃ vadhyate moho vidhānam idam ucyate
14,012.005c kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati
14,012.005e kaś cit sukhe vartamāno duḥkhasya smartum icchati
14,012.006a sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā
14,012.006c smartum icchasi kaunteya diṣṭaṃ hi balavattaram
14,012.007a atha vā te svabhāvo 'yaṃ yena pārthāvakṛṣyase
14,012.007c dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām
14,012.007e miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi
14,012.008a pravrājanaṃ ca nagarād ajinaiś ca vivāsanam
14,012.008c mahāraṇyanivāsaś ca na tasya smartum icchasi
14,012.009a jaṭāsurāt parikleśaś citrasenena cāhavaḥ
14,012.009c saindhavāc ca parikleśo na tasya smartum icchasi
14,012.010a punar ajñātacaryāyāṃ kīcakena padā vadhaḥ
14,012.010c yājñasenyās tadā pārtha na tasya smartum icchasi
14,012.011a yac ca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama
14,012.011c manasaikena yoddhavyaṃ tat te yuddham upasthitam
14,012.011e tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha
14,012.012a param avyaktarūpasya paraṃ muktvā svakarmabhiḥ
14,012.012c yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ
14,012.012e ātmanaikena yoddhavyaṃ tat te yuddham upasthitam
14,012.013a tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi
14,012.013c etaj jñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi
14,012.014a etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim
14,012.014c pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam
14,013.001 vāsudeva uvāca
14,013.001a na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata
14,013.001c śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā
14,013.002a bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ
14,013.002c yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā
14,013.003a dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
14,013.003c mameti dvyakṣaro mṛtyur na mameti ca śāśvatam
14,013.004a brahma mṛtyuś ca tau rājann ātmany eva vyavasthitau
14,013.004c adṛśyamānau bhūtāni yodhayetām asaṃśayam
14,013.005a avināśo 'sya sattvasya niyato yadi bhārata
14,013.005c bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate
14,013.006a labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām
14,013.006c mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati
14,013.007a atha vā vasataḥ pārtha vane vanyena jīvataḥ
14,013.007c mamatā yasya dravyeṣu mṛtyor āsye sa vartate
14,013.008a bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata
14,013.008c yan na paśyati tad bhūtaṃ mucyate sa mahābhayāt
14,013.009a kāmātmānaṃ na praśaṃsanti loke; na cākāmāt kā cid asti pravṛttiḥ
14,013.009b*0031_01 sarve kāmā manaso 'ṅgāt prasūtā
14,013.009b*0031_02 yān paṇḍitaḥ saṃharate vicintya
14,013.009b*0031_03 bhūyo bhūyo janmano 'bhyāsayogād
14,013.009b*0031_04 yogī yogaṃ sāramārgaṃ vicintya
14,013.009c dānaṃ hi vedādhyayanaṃ tapaś ca; kāmena karmāṇi ca vaidikāni
14,013.010a vrataṃ yajñān niyamān dhyānayogān; kāmena yo nārabhate viditvā
14,013.010c yad yad dhy ayaṃ kāmayate sa dharmo; na yo dharmo niyamas tasya mūlam
14,013.011a atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ
14,013.011c śṛṇu saṃkīrtyamānās tā nikhilena yudhiṣṭhira
14,013.012a nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kena cit
14,013.012c yo māṃ prayatate hantuṃ jñātvā praharaṇe balam
14,013.012e tasya tasmin praharaṇe punaḥ prādurbhavāmy aham
14,013.013a yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ
14,013.013c jaṅgameṣv iva karmātmā punaḥ prādurbhavāmy aham
14,013.014a yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ
14,013.014c sthāvareṣv iva śāntātmā tasya prādurbhavāmy aham
14,013.015a yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ
14,013.015c bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate
14,013.016a yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ
14,013.016c tatas tapasi tasyātha punaḥ prādurbhavāmy aham
14,013.017a yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ
14,013.017c tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca
14,013.017e avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ
14,013.018a tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ
14,013.018c dharmaṃ kuru mahārāja tatra te sa bhaviṣyati
14,013.019a yajasva vājimedhena vidhivad dakṣiṇāvatā
14,013.019c anyaiś ca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ
14,013.020a mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ
14,013.020c na śakyās te punar draṣṭuṃ ye hatāsmin raṇājire
14,013.021a sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ
14,013.021c loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi
14,014.001 vaiśaṃpāyana uvāca
14,014.001a evaṃ bahuvidhair vākyair munibhis tais tapodhanaiḥ
14,014.001c samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ
14,014.002a so 'nunīto bhagavatā viṣṭaraśravasā svayam
14,014.002c dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ
14,014.003a nāradenātha bhīmena nakulena ca pārthivaḥ
14,014.003c kṛṣṇayā sahadevena vijayena ca dhīmatā
14,014.004a anyaiś ca puruṣavyāghrair brāhmaṇaiḥ śāstradṛṣṭibhiḥ
14,014.004c vyajahāc chokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam
14,014.005a arcayām āsa devāṃś ca brāhmaṇāṃś ca yudhiṣṭhiraḥ
14,014.005c kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ
14,014.005e anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām
14,014.006a praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam
14,014.006c vyāsaṃ ca nāradaṃ caiva tāṃś cānyān abravīn nṛpaḥ
14,014.007a āśvāsito 'haṃ prāg vṛddhair bhavadbhir munipuṃgavaiḥ
14,014.007c na sūkṣmam api me kiṃ cid vyalīkam iha vidyate
14,014.008a arthaś ca sumahān prāpto yena yakṣyāmi devatāḥ
14,014.008c puraskṛtyeha bhavataḥ samāneṣyāmahe makham
14,014.009a himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha
14,014.009b*0032_01 tathā vidhatsva viprarṣe tvayyāyattaḥ sa me kratuḥ
14,014.009c bahvāścaryo hi deśaḥ sa śrūyate dvijasattama
14,014.010a tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam
14,014.010c devarṣiṇā nāradena devasthānena caiva ha
14,014.011a nābhāgadheyaḥ puruṣaḥ kaś cid evaṃvidhān gurūn
14,014.011c labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān
14,014.012a evam uktās tu te rājñā sarva eva maharṣayaḥ
14,014.012c abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau
14,014.012e paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ
14,014.013a tato dharmasuto rājā tatraivopāviśat prabhuḥ
14,014.013c evaṃ nātimahān kālaḥ sa teṣām abhyavartata
14,014.014a kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā
14,014.014c mahādānāni viprebhyo dadatām aurdhvadaihikam
14,014.015a bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana
14,014.015c sahito dhṛtarāṣṭreṇa pradadāv aurdhvadaihikam
14,014.016a tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ
14,014.016c dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam
14,014.017a sa samāśvāsya pitaraṃ prajñācakṣuṣam īśvaram
14,014.017c anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha
14,014.017d@001_0001 yathā manur mahārāja rāmo dāśarathir yathā
14,014.017d@001_0002 tathā bharatasiṃho 'pi pālayām āsa medinīm
14,014.017d@001_0003 nādharmyam abhavat tatra sarvo dharmarucir janaḥ
14,014.017d@001_0004 babhūva naraśārdūla yathā kṛtayugaṃ yugam
14,014.017d@001_0005 kalim āsannam āviṣṭaṃ nivārya nṛpanandanaḥ
14,014.017d@001_0006 bhrātṛbhiḥ sahito dhīmān babhau dharmabaloddhṛtaḥ
14,014.017d@001_0007 vavarṣa bhagavān devaḥ kāle deśe yathepsitam
14,014.017d@001_0008 nirāmayaṃ jagad abhūt kṣutpipāse na kiṃ cana
14,014.017d@001_0009 ādhir nāsti manuṣyāṇāṃ vyasane nābhavan matiḥ
14,014.017d@001_0010 brāhmaṇapramukhā varṇās te svadharmottarāḥ śivāḥ
14,014.017d@001_0011 dharmaḥ satyapradhānaś ca satyaṃ sadviṣayānvitam
14,014.017d@001_0012 dharmāsanasthaḥ sadbhiḥ sa strībālāturavṛddhakān
14,014.017d@001_0013 varṇakramāt pūrvakṛtān nākālo rakṣaṇodyataḥ
14,014.017d@001_0014 suvṛttivṛttidānādyair yajñārthair dāpitair api
14,014.017d@001_0015 āmuṣmikaṃ bhayaṃ nāsti aihikaṃ kṛtam eva tu
14,014.017d@001_0016 svargalokopamo lokas tadā tasmin praśāsati
14,014.017d@001_0017 babhūva sukham evātra tad viśiṣṭataraṃ param
14,014.017d@001_0018 nāryaḥ pativratāḥ sarvā rūpavatyaḥ svalaṃkṛtāḥ
14,014.017d@001_0019 yathoktavṛttāḥ svaguṇair babhūvuḥ prītihetavaḥ
14,014.017d@001_0020 pumāṃsaḥ puṇyaśīlāḍhyāḥ svaṃ svaṃ dharmam anuvratāḥ
14,014.017d@001_0021 sukhinaḥ sūkṣmam apy eno nākurvanta kadā cana
14,014.017d@001_0022 sarve narāś ca nāryaś ca satataṃ priyavādinaḥ
14,014.017d@001_0023 ajihmamanasaḥ śuklā babhūvuḥ śramavarjitāḥ
14,014.017d@001_0024 bhūṣitāḥ kuṇḍalair hāraiḥ kaṭakaiḥ kaṭisūtrakaiḥ
14,014.017d@001_0025 suvāsasaḥ sugandhāḍhyāḥ prāyaśaḥ pṛthivītale
14,014.017d@001_0026 sarve brahmavidaḥ śāntāḥ sarvatra pariniṣṭhitāḥ
14,014.017d@001_0027 valīpalitahīnās tu sukhino dīrghadarśinaḥ
14,014.017d@001_0028 icchā na jāyate 'nyatra varṇeṣu ca na saṃkaraḥ
14,014.017d@001_0029 manuṣyāṇāṃ mahārāja maryādāsu vyavasthitāḥ
14,014.017d@001_0030 tasmiñ śāsati rājendra mṛgavyālasarīsṛpāḥ
14,014.017d@001_0031 anyonyam api cānyeṣu na bādhante vayāṃsi ca
14,014.017d@001_0032 gāvaś ca guṇabhūyiṣṭhāḥ suvāladhimukhodarāḥ
14,014.017d@001_0033 apīḍitāḥ karṣaṇādyair hṛtavyādhitavatsarāḥ
14,014.017d@001_0034 avadhyakālā manujāḥ puruṣārtheṣu ca kramāt
14,014.017d@001_0035 viṣayeṣv aniṣiddheṣu vedaśāstreṣu codyatāḥ
14,014.017d@001_0036 suvṛttā vṛṣabhāḥ puṣṭā bhārasāhāḥ sukhodayāḥ
14,014.017d@001_0037 atīva madhuraḥ śabdaḥ sparśaś cātisukho rasaḥ
14,014.017d@001_0038 rūpaṃ dṛṣṭikṣamaṃ ramyaṃ manojñaṃ gandham udbabhau
14,014.017d@001_0039 dharmārthakāmasaṃyuktaṃ mokṣābhyudayasādhanam
14,014.017d@001_0040 prahlādajananaṃ puṇyaṃ saṃbabhūvātha mānasam
14,014.017d@001_0041 sthāvarā bahupuṣpāḍhyāḥ phalacchāyāvahās tathā
14,014.017d@001_0042 susparśā viṣahīnāś ca supatratvakprarohiṇaḥ
14,014.017d@001_0043 manonukūlāḥ sarveṣāṃ ceṣṭā bhūtvāpavarjitāḥ
14,014.017d@001_0044 tathāvidho 'pi rājarṣis tad vṛttam abhavad bhuvi
14,014.017d@001_0045 sarvalakṣaṇasaṃpannāḥ pāṇḍavā dharmacāriṇaḥ
14,014.017d@001_0046 jyeṣṭhānuvartinaḥ sarve babhūvuḥ priyadarśanāḥ
14,014.017d@001_0047 siṃhoraskā jitakrodhās tejobalasamanvitāḥ
14,014.017d@001_0048 ājānubāhavaḥ sarve dānaśīlā jitendriyāḥ
14,014.017d@001_0049 teṣu śāsatsu pṛthivīm ṛtavaḥ svaguṇair babhuḥ
14,014.017d@001_0050 sukhodayāya vartante grahās tārāgaṇaiḥ saha
14,014.017d@001_0051 mahī sasyaprabahulā sarvaratnaguṇodayā
14,014.017d@001_0052 kāmadhug dhenuvad bhogān phalati sma sahasradhā
14,014.017d@001_0053 manvādibhiḥ kṛtāḥ pūrvaṃ maryādā mānaveṣu yāḥ
14,014.017d@001_0054 anatikramya tāḥ sarvāḥ kuleṣu samayāni ca
14,014.017d@001_0055 anvaśāsanta te nityaṃ dharmaputrapriyaṃkarāḥ
14,014.017d@001_0056 mahākulāni dharmiṣṭhā vardhayanto viśeṣataḥ
14,014.017d@001_0057 manupraṇītayā vṛttyā te 'nvaśāsan vasuṃdharām
14,014.017d@001_0058 rājavṛttir hi sā śaśvad dharmiṣṭhābhūn mahītale
14,014.017d@001_0059 prāyo lokamatis tāta rājavṛttānugāminī
14,014.017d@001_0060 evaṃ bhāratavarṣaṃ svaṃ rājā svargaṃ surendravat
14,014.017d@001_0061 śaśāsa viṣṇunā sārdhaṃ gupto gāṇḍīvadhanvanā
14,015.001 janamejaya uvāca
14,015.001a vijite pāṇḍaveyais tu praśānte ca dvijottama
14,015.001c rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau
14,015.002 vaiśaṃpāyana uvāca
14,015.002a vijite pāṇḍaveyais tu praśānte ca viśāṃ pate
14,015.002c rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau
14,015.003a vijahrāte mudā yuktau divi deveśvarāv iva
14,015.003c tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu
14,015.004a śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca
14,015.004c caṅkramyamāṇau saṃhṛṣṭāv aśvināv iva nandane
14,015.005a indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau
14,015.005c praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata
14,015.006a tatra yuddhakathāś citrāḥ parikleśāṃś ca pārthiva
14,015.006c kathāyoge kathāyoge kathayām āsatus tadā
14,015.006d*0033_01 kathayām āsa yogena kathayām anupūrvaśaḥ (sic)
14,015.007a ṛṣīṇāṃ devatānāṃ ca vaṃśāṃs tāv āhatus tadā
14,015.007c prīyamāṇau mahātmānau purāṇāv ṛṣisattamau
14,015.008a madhurās tu kathāś citrāś citrārthapadaniścayāḥ
14,015.008c niścayajñaḥ sa pārthāya kathayām āsa keśavaḥ
14,015.009a putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ
14,015.009c kathābhiḥ śamayām āsa pārthaṃ śaurir janārdanaḥ
14,015.010a sa tam āśvāsya vidhivad vidhānajño mahātapāḥ
14,015.010c apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ
14,015.011a tataḥ kathānte govindo guḍākeśam uvāca ha
14,015.011c sāntvayañ ślakṣṇayā vācā hetuyuktam idaṃ vacaḥ
14,015.012a vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa
14,015.012c tvadbāhubalam āśritya rājñā dharmasutena ha
14,015.013a asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ
14,015.013c bhīmasenaprabhāvena yamayoś ca narottama
14,015.014a dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam
14,015.014c dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ
14,015.015a adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ
14,015.015c dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ
14,015.016a praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ
14,015.016c bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha
14,015.017a rame cāhaṃ tvayā sārdham araṇyeṣv api pāṇḍava
14,015.017c kim u yatra jano 'yaṃ vai pṛthā cāmitrakarśana
14,015.018a yatra dharmasuto rājā yatra bhīmo mahābalaḥ
14,015.018c yatra mādravatīputrau ratis tatra parā mama
14,015.019a tathaiva svargakalpeṣu sabhoddeśeṣu bhārata
14,015.019c ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha
14,015.020a kālo mahāṃs tv atīto me śūraputram apaśyataḥ
14,015.020c baladevaṃ ca kauravya tathānyān vṛṣṇipuṃgavān
14,015.021a so 'haṃ gantum abhīpsāmi purīṃ dvāravatīṃ prati
14,015.021c rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha
14,015.022a ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ
14,015.022c sa ha bhīṣmeṇa yady uktam asmābhiḥ śokakārite
14,015.023a śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ
14,015.023c tena tac ca vacaḥ samyag gṛhītaṃ sumahātmanā
14,015.024a dharmaputre hi dharmajñe kṛtajñe satyavādini
14,015.024c satyaṃ dharmo matiś cāgryā sthitiś ca satataṃ sthirā
14,015.025a tad gatvā taṃ mahātmānaṃ yadi te rocate 'rjuna
14,015.025c asmadgamanasaṃyuktaṃ vaco brūhi janādhipam
14,015.026a na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'py upasthite
14,015.026c kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati
14,015.027a sarvaṃ tv idam ahaṃ pārtha tvatprītihitakāmyayā
14,015.027c bravīmi satyaṃ kauravya na mithyaitat kathaṃ cana
14,015.028a prayojanaṃ ca nirvṛttam iha vāse mamārjuna
14,015.028c dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ
14,015.029a pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ
14,015.029c sthitā samudravasanā saśailavanakānanā
14,015.029e citā ratnair bahuvidhaiḥ kururājasya pāṇḍava
14,015.030a dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām
14,015.030c upāsyamāno bahubhiḥ siddhaiś cāpi mahātmabhiḥ
14,015.030e stūyamānaś ca satataṃ bandibhir bharatarṣabha
14,015.031a tan mayā saha gatvādya rājānaṃ kuruvardhanam
14,015.031c āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati
14,015.032a idaṃ śarīraṃ vasu yac ca me gṛhe; niveditaṃ pārtha sadā yudhiṣṭhire
14,015.032c priyaś ca mānyaś ca hi me yudhiṣṭhiraḥ; sadā kurūṇām adhipo mahāmatiḥ
14,015.033a prayojanaṃ cāpi nivāsakāraṇe; na vidyate me tvad ṛte mahābhuja
14,015.033c sthitā hi pṛthvī tava pārtha śāsane; guroḥ suvṛttasya yudhiṣṭhirasya ha
14,015.034a itīdam uktaṃ sa tadā mahātmanā; janārdanenāmitavikramo 'rjunaḥ
14,015.034c tatheti kṛcchrād iva vācam īrayaj; janārdanaṃ saṃpratipūjya pārthiva
14,016.001 janamejaya uvāca
14,016.001a sabhāyāṃ vasatos tasyāṃ nihatyārīn mahātmanoḥ
14,016.001c keśavārjunayoḥ kā nu kathā samabhavad dvija
14,016.002 vaiśaṃpāyana uvāca
14,016.002a kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam
14,016.002c tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ
14,016.003a tataḥ kaṃ cit sabhoddeśaṃ svargoddeśasamaṃ nṛpa
14,016.003c yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau
14,016.004a tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ
14,016.004c nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt
14,016.005a viditaṃ te mahābāho saṃgrāme samupasthite
14,016.005c māhātmyaṃ devakīmātas tac ca te rūpam aiśvaram
14,016.006a yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt
14,016.006c tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ
14,016.007a mama kautūhalaṃ tv asti teṣv artheṣu punaḥ prabho
14,016.007c bhavāṃś ca dvārakāṃ gantā nacirād iva mādhava
14,016.008a evam uktas tataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata
14,016.008c pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ
14,016.009a śrāvitas tvaṃ mayā guhyaṃ jñāpitaś ca sanātanam
14,016.009c dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃś ca śāśvatān
14,016.010a abuddhvā yan na gṛhṇīthās tan me sumahad apriyam
14,016.010b*0034_01 na ca sādya punar bhūyaḥ smṛtir me saṃbhaviṣyati
14,016.010c nūnam aśraddadhāno 'si durmedhāś cāsi pāṇḍava
14,016.010d*0035_01 na ca śakyaḥ punar vaktum aśeṣeṇa dhanaṃjaya
14,016.011a sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane
14,016.011c na śakyaṃ tan mayā bhūyas tathā vaktum aśeṣataḥ
14,016.012a paraṃ hi brahma kathitaṃ yogayuktena tan mayā
14,016.012c itihāsaṃ tu vakṣyāmi tasminn arthe purātanam
14,016.013a yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi
14,016.013c śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me
14,016.014a āgacchad brāhmaṇaḥ kaś cit svargalokād ariṃdama
14,016.014c brahmalokāc ca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat
14,016.014d*0036_01 paripṛṣṭaś ca sa tadā yad āha dvijasattamaḥ
14,016.015a asmābhiḥ paripṛṣṭaś ca yad āha bharatarṣabha
14,016.015c divyena vidhinā pārtha tac chṛṇuṣvāvicārayan
14,016.016 brāhmaṇa uvāca
14,016.016a mokṣadharmaṃ samāśritya kṛṣṇa yan mānupṛcchasi
14,016.016c bhūtānām anukampārthaṃ yan mohacchedanaṃ prabho
14,016.017a tat te 'haṃ saṃpravakṣyāmi yathāvan madhusūdana
14,016.017c śṛṇuṣvāvahito bhūtvā gadato mama mādhava
14,016.018a kaś cid vipras tapoyuktaḥ kāśyapo dharmavittamaḥ
14,016.018c āsasāda dvijaṃ kaṃ cid dharmāṇām āgatāgamam
14,016.019a gatāgate subahuśo jñānavijñānapāragam
14,016.019c lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ
14,016.020a jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ
14,016.020c draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim
14,016.021a carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam
14,016.021c dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ
14,016.022a antardhānagatijñaṃ ca śrutvā tattvena kāśyapaḥ
14,016.022c tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha
14,016.023a saṃbhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha
14,016.023c yadṛcchayā ca gacchantam asaktaṃ pavanaṃ yathā
14,016.024a taṃ samāsādya medhāvī sa tadā dvijasattamaḥ
14,016.024c caraṇau dharmakāmo vai tapasvī susamāhitaḥ
14,016.024e pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ
14,016.025a vismitaś cādbhutaṃ dṛṣṭvā kāśyapas taṃ dvijottamam
14,016.025c paricāreṇa mahatā guruṃ vaidyam atoṣayat
14,016.026a prītātmā copapannaś ca śrutacāritrasaṃyutaḥ
14,016.026c bhāvena toṣayac cainaṃ guruvṛttyā paraṃtapaḥ
14,016.027a tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ
14,016.027c siddhiṃ parām abhiprekṣya śṛṇu tan me janārdana
14,016.028a vividhaiḥ karmabhis tāta puṇyayogaiś ca kevalaiḥ
14,016.028c gacchantīha gatiṃ martyā devaloke 'pi ca sthitim
14,016.029a na kva cit sukham atyantaṃ na kva cic chāśvatī sthitiḥ
14,016.029c sthānāc ca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ
14,016.030a aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt
14,016.030c kāmamanyuparītena tṛṣṇayā mohitena ca
14,016.031a punaḥ punaś ca maraṇaṃ janma caiva punaḥ punaḥ
14,016.031c āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ
14,016.032a mātaro vividhā dṛṣṭāḥ pitaraś ca pṛthagvidhāḥ
14,016.032c sukhāni ca vicitrāṇi duḥkhāni ca mayānagha
14,016.033a priyair vivāso bahuśaḥ saṃvāsaś cāpriyaiḥ saha
14,016.033c dhananāśaś ca saṃprāpto labdhvā duḥkhena tad dhanam
14,016.034a avamānāḥ sukaṣṭāś ca parataḥ svajanāt tathā
14,016.034c śārīrā mānasāś cāpi vedanā bhṛśadāruṇāḥ
14,016.035a prāptā vimānanāś cogrā vadhabandhāś ca dāruṇāḥ
14,016.035c patanaṃ niraye caiva yātanāś ca yamakṣaye
14,016.036a jarā rogāś ca satataṃ vāsanāni ca bhūriśaḥ
14,016.036c loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā
14,016.037a tataḥ kadā cin nirvedān nikārān nikṛtena ca
14,016.037c lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā
14,016.037d*0037_01 loke 'sminn anubhūyāham imaṃ mārgam anuṣṭhitaḥ
14,016.037e tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā
14,016.038a nāhaṃ punar ihāgantā lokān ālokayāmy aham
14,016.038c ā siddher ā prajāsargād ātmano me gatiḥ śubhā
14,016.039a upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā
14,016.039c itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ
14,016.039e brahmaṇaḥ padam avyagraṃ mā te bhūd atra saṃśayaḥ
14,016.040a nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa
14,016.040c prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te
14,016.041a yadīpsur upapannas tvaṃ tasya kālo 'yam āgataḥ
14,016.041c abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ
14,016.041e acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam
14,016.042a bhṛśaṃ prīto 'smi bhavataś cāritreṇa vicakṣaṇa
14,016.042c paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam
14,016.043a bahu manye ca te buddhiṃ bhṛśaṃ saṃpūjayāmi ca
14,016.043c yenāhaṃ bhavatā buddho medhāvī hy asi kāśyapa
14,017.001 vāsudeva uvāca
14,017.001a tatas tasyopasaṃgṛhya pādau praśnān sudurvacān
14,017.001c papraccha tāṃś ca sarvān sa prāha dharmabhṛtāṃ varaḥ
14,017.002 kāśyapa uvāca
14,017.002a kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate
14,017.002c kathaṃ kaṣṭāc ca saṃsārāt saṃsaran parimucyate
14,017.003a ātmānaṃ vā kathaṃ yuktvā tac charīraṃ vimuñcati
14,017.003c śarīrataś ca nirmuktaḥ katham anyat prapadyate
14,017.004a kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ
14,017.004c upabhuṅkte kva vā karma videhasyopatiṣṭhati
14,017.005 brāhmaṇa uvāca
14,017.005a evaṃ saṃcoditaḥ siddhaḥ praśnāṃs tān pratyabhāṣata
14,017.005c ānupūrvyeṇa vārṣṇeya yathā tan me vacaḥ śṛṇu
14,017.005d*0038_00 siddhaḥ
14,017.005d*0038_01 asminn evāśubhaphalā āyuṣyās tu kriyāḥ smṛtāḥ
14,017.006 siddha uvāca
14,017.006a āyuḥkīrtikarāṇīha yāni karmāṇi sevate
14,017.006c śarīragrahaṇe 'nyasmiṃs teṣu kṣīṇeṣu sarvaśaḥ
14,017.007a āyuḥkṣayaparītātmā viparītāni sevate
14,017.007c buddhir vyāvartate cāsya vināśe pratyupasthite
14,017.008a sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā
14,017.008c ativelam upāśnāti tair viruddhāny anātmavān
14,017.009a yadāyam atikaṣṭāni sarvāṇy upaniṣevate
14,017.009c atyartham api vā bhuṅkte na vā bhuṅkte kadā cana
14,017.010a duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca
14,017.010c guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ
14,017.011a vyāyāmam atimātraṃ vā vyavāyaṃ copasevate
14,017.011c satataṃ karmalobhād vā prāptaṃ vegavidhāraṇam
14,017.012a rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate
14,017.012c apakvānāgate kāle svayaṃ doṣān prakopayan
14,017.013a svadoṣakopanād rogaṃ labhate maraṇāntikam
14,017.013c atha codbandhanādīni parītāni vyavasyati
14,017.014a tasya taiḥ kāraṇair jantoḥ śarīrāc cyavate yathā
14,017.014c jīvitaṃ procyamānaṃ tad yathāvad upadhāraya
14,017.015a ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ
14,017.015c śarīram anuparyeti sarvān prāṇān ruṇaddhi vai
14,017.016a atyarthaṃ balavān ūṣmā śarīre parikopitaḥ
14,017.016c bhinatti jīvasthānāni tāni marmāṇi viddhi ca
14,017.017a tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran
14,017.017c śarīraṃ tyajate jantuś chidyamāneṣu marmasu
14,017.017e vedanābhiḥ parītātmā tad viddhi dvijasattama
14,017.018a jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ
14,017.018c dṛśyante saṃtyajantaś ca śarīrāṇi dvijarṣabha
14,017.019a garbhasaṃkramaṇe cāpi marmaṇām atisarpaṇe
14,017.019c tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ
14,017.020a bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ
14,017.020c yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati
14,017.020e śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ
14,017.021a yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ
14,017.021c sa gacchaty ūrdhvago vāyuḥ kṛcchrān muktvā śarīriṇam
14,017.022a śarīraṃ ca jahāty eva nirucchvāsaś ca dṛśyate
14,017.022c nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ
14,017.023a brahmaṇā saṃparityakto mṛta ity ucyate naraḥ
14,017.023c srotobhir yair vijānāti indriyārthāñ śarīrabhṛt
14,017.023e tair eva na vijānāti prāṇam āhārasaṃbhavam
14,017.024a tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ
14,017.024c teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kva cit kva cit
14,017.024e tat tan marma vijānīhi śāstradṛṣṭaṃ hi tat tathā
14,017.025a teṣu marmasu bhinneṣu tataḥ sa samudīrayan
14,017.025c āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai
14,017.025e tataḥ sa cetano jantur nābhijānāti kiṃ cana
14,017.026a tamasā saṃvṛtajñānaḥ saṃvṛteṣv atha marmasu
14,017.026c sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā
14,017.027a tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam
14,017.027c niṣkrāman kampayaty āśu tac charīram acetanam
14,017.028a sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ
14,017.028c aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpy upapadyate
14,017.029a brāhmaṇā jñānasaṃpannā yathāvac chrutaniścayāḥ
14,017.029c itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ
14,017.030a yathāndhakāre khadyotaṃ līyamānaṃ tatas tataḥ
14,017.030c cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ
14,017.031a paśyanty evaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā
14,017.031c cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam
14,017.032a tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ
14,017.032c karmabhūmir iyaṃ bhūmir yatra tiṣṭhanti jantavaḥ
14,017.033a tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ
14,017.033c ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ
14,017.034a ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ
14,017.034c avāk sa niraye pāpo mānavaḥ pacyate bhṛśam
14,017.034d*0039_01 arvāg gatir iyaṃ kaṣṭā yatra pacyanti mānavāḥ
14,017.034e tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ
14,017.035a ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣv avasthitāḥ
14,017.035c kīrtyamānāni tānīha tattvataḥ saṃnibodha me
14,017.035e tac chrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt
14,017.036a tārārūpāṇi sarvāṇi yac caitac candramaṇḍalam
14,017.036c yac ca vibhrājate loke svabhāsā sūryamaṇḍalam
14,017.036e sthānāny etāni jānīhi narāṇāṃ puṇyakarmaṇām
14,017.037a karmakṣayāc ca te sarve cyavante vai punaḥ punaḥ
14,017.037c tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ
14,017.038a na tatrāpy asti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam
14,017.038c ity etā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ
14,017.039a upapattiṃ tu garbhasya vakṣyāmy aham ataḥ param
14,017.039c yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija
14,018.001 brāhmaṇa uvāca
14,018.001a śubhānām aśubhānāṃ ca neha nāśo 'sti karmaṇām
14,018.001c prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā
14,018.002a yathā prasūyamānas tu phalī dadyāt phalaṃ bahu
14,018.002c tathā syād vipulaṃ puṇyaṃ śuddhena manasā kṛtam
14,018.003a pāpaṃ cāpi tathaiva syāt pāpena manasā kṛtam
14,018.003c purodhāya mano hīha karmaṇy ātmā pravartate
14,018.004a yathā karmasamādiṣṭaṃ kāmamanyusamāvṛtaḥ
14,018.004c naro garbhaṃ praviśati tac cāpi śṛṇu cottaram
14,018.005a śukraṃ śoṇitasaṃsṛṣṭaṃ striyā garbhāśayaṃ gatam
14,018.005c kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham
14,018.006a saukṣmyād avyaktabhāvāc ca na sa kva cana sajjate
14,018.006c saṃprāpya brahmaṇaḥ kāyaṃ tasmāt tad brahma śāśvatam
14,018.006e tad bījaṃ sarvabhūtānāṃ tena jīvanti jantavaḥ
14,018.007a sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ
14,018.007c dadhāti cetasā sadyaḥ prāṇasthāneṣv avasthitaḥ
14,018.007e tataḥ spandayate 'ṅgāni sa garbhaś cetanānvitaḥ
14,018.008a yathā hi lohaniṣyando niṣikto bimbavigraham
14,018.008c upaiti tadvaj jānīhi garbhe jīvapraveśanam
14,018.009a lohapiṇḍaṃ yathā vahniḥ praviśaty abhitāpayan
14,018.009c tathā tvam api jānīhi garbhe jīvopapādanam
14,018.010a yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet
14,018.010c evam eva śarīrāṇi prakāśayati cetanā
14,018.011a yad yac ca kurute karma śubhaṃ vā yadi vāśubham
14,018.011c pūrvadehakṛtaṃ sarvam avaśyam upabhujyate
14,018.012a tatas tat kṣīyate caiva punaś cānyat pracīyate
14,018.012c yāvat tan mokṣayogasthaṃ dharmaṃ naivāvabudhyate
14,018.013a tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai
14,018.013c āvartamāno jātīṣu tathānyonyāsu sattama
14,018.013d*0040_01 śubhapradāni yāny āhus tāni kuryāc ca buddhimān
14,018.014a dānaṃ vrataṃ brahmacaryaṃ yathoktavratadhāraṇam
14,018.014c damaḥ praśāntatā caiva bhūtānāṃ cānukampanam
14,018.015a saṃyamaś cānṛśaṃsyaṃ ca parasvādānavarjanam
14,018.015c vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi
14,018.016a mātāpitroś ca śuśrūṣā devatātithipūjanam
14,018.016c gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ
14,018.017a pravartanaṃ śubhānāṃ ca tat satāṃ vṛttam ucyate
14,018.017b*0041_01 sadbhir ācarito dharmaḥ sadācāre pratiṣṭhitaḥ
14,018.017b*0041_02 ubhayārtho bhavaty eva svargārtho mokṣadas tathā
14,018.017c tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ
14,018.018a evaṃ satsu sadā paśyet tatra hy eṣā dhruvā sthitiḥ
14,018.018c ācāro dharmam ācaṣṭe yasmin santo vyavasthitāḥ
14,018.019a teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ
14,018.019c yas taṃ samabhipadyeta na sa durgatim āpnuyāt
14,018.020a ato niyamyate lokaḥ pramuhya dharmavartmasu
14,018.020c yas tu yogī ca muktaś ca sa etebhyo viśiṣyate
14,018.021a vartamānasya dharmeṇa puruṣasya yathā tathā
14,018.021c saṃsāratāraṇaṃ hy asya kālena mahatā bhavet
14,018.022a evaṃ pūrvakṛtaṃ karma sarvo jantur niṣevate
14,018.022c sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ
14,018.023a śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam
14,018.023c ity evaṃ saṃśayo loke tac ca vakṣyāmy ataḥ param
14,018.024a śarīram ātmanaḥ kṛtvā sarvabhūtapitāmahaḥ
14,018.024c trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam
14,018.025a tataḥ pradhānam asṛjac cetanā sā śarīriṇām
14,018.025c yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ
14,018.026a iha tat kṣaram ity uktaṃ paraṃ tv amṛtam akṣaram
14,018.026c trayāṇāṃ mithunaṃ sarvam ekaikasya pṛthak pṛthak
14,018.027a asṛjat sarvabhūtāni pūrvasṛṣṭaḥ prajāpatiḥ
14,018.027c sthāvarāṇi ca bhūtāni ity eṣā paurvikī śrutiḥ
14,018.028a tasya kālaparīmāṇam akarot sa pitāmahaḥ
14,018.028c bhūteṣu parivṛttiṃ ca punarāvṛttim eva ca
14,018.029a yathātra kaś cin medhāvī dṛṣṭātmā pūrvajanmani
14,018.029c yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate
14,018.030a sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati
14,018.030c kāyaṃ cāmedhyasaṃghātaṃ vināśaṃ karmasaṃhitam
14,018.031a yac ca kiṃ cit sukhaṃ tac ca sarvaṃ duḥkham iti smaran
14,018.031c saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram
14,018.032a jātīmaraṇarogaiś ca samāviṣṭaḥ pradhānavit
14,018.032c cetanāvatsu caitanyaṃ samaṃ bhūteṣu paśyati
14,018.033a nirvidyate tataḥ kṛtsnaṃ mārgamāṇaḥ paraṃ padam
14,018.033c tasyopadeśaṃ vakṣyāmi yāthātathyena sattama
14,018.034a śāśvatasyāvyayasyātha padasya jñānam uttamam
14,018.034c procyamānaṃ mayā vipra nibodhedam aśeṣataḥ
14,019.001 brāhmaṇa uvāca
14,019.001a yaḥ syād ekāyane līnas tūṣṇīṃ kiṃ cid acintayan
14,019.001c pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet
14,019.002a sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ
14,019.002c vyapetabhayamanyuś ca kāmahā mucyate naraḥ
14,019.003a ātmavat sarvabhūteṣu yaś caren niyataḥ śuciḥ
14,019.003b*0042_01 nityam eva yathānyāyaṃ yaś caren niyatendriyaḥ
14,019.003c amānī nirabhīmānaḥ sarvato mukta eva saḥ
14,019.004a jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca
14,019.004c lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate
14,019.005a na kasya cit spṛhayate nāvajānāti kiṃ cana
14,019.005c nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ
14,019.006a anamitro 'tha nirbandhur anapatyaś ca yaḥ kva cit
14,019.006c tyaktadharmārthakāmaś ca nirākāṅkṣī sa mucyate
14,019.007a naiva dharmī na cādharmī pūrvopacitahā ca yaḥ
14,019.007c dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate
14,019.008a akarmā cāvikāṅkṣaś ca paśyañ jagad aśāśvatam
14,019.008c asvastham avaśaṃ nityaṃ janmasaṃsāramohitam
14,019.009a vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ
14,019.009c ātmabandhavinirmokṣaṃ sa karoty acirād iva
14,019.010a agandharasam asparśam aśabdam aparigraham
14,019.010c arūpam anabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate
14,019.011a pañcabhūtaguṇair hīnam amūrtimad alepakam
14,019.011c aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate
14,019.012a vihāya sarvasaṃkalpān buddhyā śārīramānasān
14,019.012c śanair nirvāṇam āpnoti nirindhana ivānalaḥ
14,019.012d*0043_01 sarvasaṃsthānanirmukto nirmamo niṣparigrahaḥ
14,019.012d*0043_02 upaśāmyendriyagrāmaṃ yaś caren mukta eva saḥ
14,019.013a vimuktaḥ sarvasaṃskārais tato brahma sanātanam
14,019.013c param āpnoti saṃśāntam acalaṃ divyam akṣaram
14,019.014a ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam
14,019.014c yaj jñātvā siddham ātmānaṃ loke paśyanti yoginaḥ
14,019.015a tasyopadeśaṃ paśyāmi yathāvat tan nibodha me
14,019.015c yair dvāraiś cārayan nityaṃ paśyaty ātmānam ātmani
14,019.016a indriyāṇi tu saṃhṛtya mana ātmani dhārayet
14,019.016c tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktum upakramet
14,019.017a tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ
14,019.017c manīṣī manasā vipraḥ paśyaty ātmānam ātmani
14,019.018a sa cec chaknoty ayaṃ sādhur yoktum ātmānam ātmani
14,019.018c tata ekāntaśīlaḥ sa paśyaty ātmānam ātmani
14,019.019a saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ
14,019.019c tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati
14,019.020a yathā hi puruṣaḥ svapne dṛṣṭvā paśyaty asāv iti
14,019.020c tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati
14,019.021a iṣīkāṃ vā yathā muñjāt kaś cin nirhṛtya darśayet
14,019.021c yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau
14,019.022a muñjaṃ śarīraṃ tasyāhur iṣīkām ātmani śritām
14,019.022c etan nidarśanaṃ proktaṃ yogavidbhir anuttamam
14,019.023a yadā hi yuktam ātmānaṃ samyak paśyati dehabhṛt
14,019.023c tadāsya neśate kaś cit trailokyasyāpi yaḥ prabhuḥ
14,019.024a anyonyāś caiva tanavo yatheṣṭaṃ pratipadyate
14,019.024b*0044_01 samyag yuktvā sa ātmānam ātmany evāvatiṣṭhate
14,019.024c vinivṛtya jarāmṛtyū na hṛṣyati na śocati
14,019.025a devānām api devatvaṃ yuktaḥ kārayate vaśī
14,019.025c brahma cāvyayam āpnoti hitvā deham aśāśvatam
14,019.026a vinaśyatsv api lokeṣu na bhayaṃ tasya jāyate
14,019.026c kliśyamāneṣu bhūteṣu na sa kliśyati kena cit
14,019.027a duḥkhaśokamayair ghoraiḥ saṅgasnehasamudbhavaiḥ
14,019.027c na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ
14,019.028a nainaṃ śastrāṇi vidhyante na mṛtyuś cāsya vidyate
14,019.028c nātaḥ sukhataraṃ kiṃ cil loke kva cana vidyate
14,019.028d*0045_01 sadaiva muktasaṃsāro bhavaty ātmani yogataḥ
14,019.029a samyag yuktvā yadātmānam ātmany eva prapaśyati
14,019.029b*0046_01 vinivṛttajarāduḥkhaḥ sukhaṃ svapiti cāpi saḥ
14,019.029b*0047_01 dehān yatheṣṭam abhyeti hitvemāṃ mānuṣīṃ tanum
14,019.029c tadaiva na spṛhayate sākṣād api śatakratoḥ
14,019.030a nirvedas tu na gantavyo yuñjānena kathaṃ cana
14,019.030c yogam ekāntaśīlas tu yathā yuñjīta tac chṛṇu
14,019.031a dṛṣṭapūrvāṃ diśaṃ cintya yasmin saṃnivaset pure
14,019.031c purasyābhyantare tasya manaś cāryaṃ na bāhyataḥ
14,019.032a purasyābhyantare tiṣṭhan yasminn āvasathe vaset
14,019.032c tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ
14,019.033a pracintyāvasathaṃ kṛtsnaṃ yasmin kāye 'vatiṣṭhate
14,019.033c tasmin kāye manaś cāryaṃ na kathaṃ cana bāhyataḥ
14,019.034a saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane
14,019.034c kāyam abhyantaraṃ kṛtsnam ekāgraḥ paricintayet
14,019.035a dantāṃs tālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca
14,019.035c hṛdayaṃ cintayec cāpi tathā hṛdayabandhanam
14,019.036a ity uktaḥ sa mayā śiṣyo medhāvī madhusūdana
14,019.036c papraccha punar evemaṃ mokṣadharmaṃ sudurvacam
14,019.037a bhuktaṃ bhuktaṃ katham idam annaṃ koṣṭhe vipacyate
14,019.037c kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham
14,019.037e tathā māṃsaṃ ca medaś ca snāyvasthīni ca poṣati
14,019.038a katham etāni sarvāṇi śarīrāṇi śarīriṇām
14,019.038c vardhante vardhamānasya vardhate ca kathaṃ balam
14,019.038e nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak
14,019.039a kuto vāyaṃ praśvasiti ucchvasity api vā punaḥ
14,019.039c kaṃ ca deśam adhiṣṭhāya tiṣṭhaty ātmāyam ātmani
14,019.040a jīvaḥ kāyaṃ vahati cec ceṣṭayānaḥ kalevaram
14,019.040c kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ
14,019.040e yāthātathyena bhagavan vaktum arhasi me 'nagha
14,019.041a iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava
14,019.041c pratyabruvaṃ mahābāho yathāśrutam ariṃdama
14,019.042a yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet
14,019.042c tathā svakāye prakṣipya mano dvārair aniścalaiḥ
14,019.042e ātmānaṃ tatra mārgeta pramādaṃ parivarjayet
14,019.043a evaṃ satatam udyuktaḥ prītātmā nacirād iva
14,019.043c āsādayati tad brahma yad dṛṣṭvā syāt pradhānavit
14,019.044a na tv asau cakṣuṣā grāhyo na ca sarvair apīndriyaiḥ
14,019.044c manasaiva pradīpena mahān ātmani dṛśyate
14,019.045a sarvataḥpāṇipādaṃ taṃ sarvatokṣiśiromukham
14,019.045b*0048_01 sarvataḥśrutimaṃl loke sarvam āvṛtya tiṣṭhati
14,019.045c jīvo niṣkrāntam ātmānaṃ śarīrāt saṃprapaśyati
14,019.046a sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam
14,019.046c ātmānam ālokayati manasā prahasann iva
14,019.046d*0049_01 tad evam āśrayaṃ kṛtvā mokṣaṃ yāti tato mayi
14,019.047a idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama
14,019.047c āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham
14,019.048a ity uktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ
14,019.048c agacchata yathākāmaṃ brāhmaṇaś chinnasaṃśayaḥ
14,019.049 vāsudeva uvāca
14,019.049a ity uktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ
14,019.049c mokṣadharmāśritaḥ samyak tatraivāntaradhīyata
14,019.050a kaccid etat tvayā pārtha śrutam ekāgracetasā
14,019.050c tadāpi hi rathasthas tvaṃ śrutavān etad eva hi
14,019.051a naitat pārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ
14,019.051c nareṇākṛtasaṃjñena vidagdhenākṛtātmanā
14,019.052a surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha
14,019.052c kaccin nedaṃ śrutaṃ pārtha martyenānyena kena cit
14,019.053a na hy etac chrotum arho 'nyo manuṣyas tvām ṛte 'nagha
14,019.053c naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā
14,019.054a kriyāvadbhir hi kaunteya devalokaḥ samāvṛtaḥ
14,019.054c na caitad iṣṭaṃ devānāṃ martyai rūpanivartanam
14,019.055a parā hi sā gatiḥ pārtha yat tad brahma sanātanam
14,019.055c yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī
14,019.056a evaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ
14,019.056c striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim
14,019.057a kiṃ punar brāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ
14,019.057c svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ
14,019.058a hetumac caitad uddiṣṭam upāyāś cāsya sādhane
14,019.058c siddheḥ phalaṃ ca mokṣaś ca duḥkhasya ca vinirṇayaḥ
14,019.058e ataḥ paraṃ sukhaṃ tv anyat kiṃ nu syād bharatarṣabha
14,019.059a śrutavāñ śraddadhānaś ca parākrāntaś ca pāṇḍava
14,019.059c yaḥ parityajate martyo lokatantram asāravat
14,019.059e etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt
14,019.060a etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃ cana
14,019.060c ṣaṇmāsān nityayuktasya yogaḥ pārtha pravartate
14,020.001 vāsudeva uvāca
14,020.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,020.001c daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ
14,020.002a brāhmaṇī brāhmaṇaṃ kaṃ cij jñānavijñānapāragam
14,020.002c dṛṣṭvā vivikta āsīnaṃ bhāryā bhartāram abravīt
14,020.003a kaṃ nu lokaṃ gamiṣyāmi tvām ahaṃ patim āśritā
14,020.003c nyastakarmāṇam āsīnaṃ kīnāśam avicakṣaṇam
14,020.004a bhāryāḥ patikṛtāṃl lokān āpnuvantīti naḥ śrutam
14,020.004c tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim
14,020.005a evam uktaḥ sa śāntātmā tām uvāca hasann iva
14,020.005c subhage nābhyasūyāmi vākyasyāsya tavānaghe
14,020.006a grāhyaṃ dṛśyaṃ ca śrāvyaṃ ca yad idaṃ karma vidyate
14,020.006c etad eva vyavasyanti karma karmeti karmiṇaḥ
14,020.007a moham eva niyacchanti karmaṇā jñānavarjitāḥ
14,020.007c naiṣkarmyaṃ na ca loke 'smin maurtam ity upalabhyate
14,020.008a karmaṇā manasā vācā śubhaṃ vā yadi vāśubham
14,020.008c janmādimūrtibhedānāṃ karma bhūteṣu vartate
14,020.009a rakṣobhir vadhyamāneṣu dṛśyadravyeṣu karmasu
14,020.009c ātmastham ātmanā tena dṛṣṭam āyatanaṃ mayā
14,020.010a yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā
14,020.010c vyavāyaṃ kurute nityaṃ dhīro bhūtāni dhārayan
14,020.011a yatra brahmādayo yuktās tad akṣaram upāsate
14,020.011c vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ
14,020.012a ghrāṇena na tad āghreyaṃ na tad ādyaṃ ca jihvayā
14,020.012c sparśena ca na tat spṛśyaṃ manasā tv eva gamyate
14,020.013a cakṣuṣā na viṣahyaṃ ca yat kiṃ cic chravaṇāt param
14,020.013c agandham arasasparśam arūpāśabdam avyayam
14,020.014a yataḥ pravartate tantraṃ yatra ca pratitiṣṭhati
14,020.014c prāṇo 'pānaḥ samānaś ca vyānaś codāna eva ca
14,020.015a tata eva pravartante tam eva praviśanti ca
14,020.015c samānavyānayor madhye prāṇāpānau viceratuḥ
14,020.016a tasmin supte pralīyete samāno vyāna eva ca
14,020.016c apānaprāṇayor madhye udāno vyāpya tiṣṭhati
14,020.016e tasmāc chayānaṃ puruṣaṃ prāṇāpānau na muñcataḥ
14,020.017a prāṇān āyamyate yena tam udānaṃ pracakṣate
14,020.017c tasmāt tapo vyavasyanti tadbhavaṃ brahmavādinaḥ
14,020.018a teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām
14,020.018c agnir vaiśvānaro madhye saptadhā vihito 'ntarā
14,020.019a ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam
14,020.019c mano buddhiś ca saptaitā jihvā vaiśvānarārciṣaḥ
14,020.020a ghreyaṃ peyaṃ ca dṛśyaṃ ca spṛśyaṃ śravyaṃ tathaiva ca
14,020.020c mantavyam atha boddhavyaṃ tāḥ sapta samidho mama
14,020.021a ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ
14,020.021c mantā boddhā ca saptaite bhavanti paramartvijaḥ
14,020.022a ghreye peye ca dṛśye ca spṛśye śravye tathaiva ca
14,020.022b*0050_01 mantavye 'py atha boddhavye subhage paśya sarvadā
14,020.022c havīṃṣy agniṣu hotāraḥ saptadhā sapta saptasu
14,020.022e samyak prakṣipya vidvāṃso janayanti svayoniṣu
14,020.022f*0051_01 karaṇaṃ karma kartā ca mokṣam ity eva vādinaḥ
14,020.023a pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
14,020.023c mano buddhiś ca saptaite yonir ity eva śabditāḥ
14,020.024a havirbhūtā guṇāḥ sarve praviśanty agnijaṃ mukham
14,020.024c antarvāsam uṣitvā ca jāyante svāsu yoniṣu
14,020.024e tatraiva ca nirudhyante pralaye bhūtabhāvane
14,020.025a tataḥ saṃjāyate gandhas tataḥ saṃjāyate rasaḥ
14,020.025c tataḥ saṃjāyate rūpaṃ tataḥ sparśo 'bhijāyate
14,020.026a tataḥ saṃjāyate śabdaḥ saṃśayas tatra jāyate
14,020.026c tataḥ saṃjāyate niṣṭhā janmaitat saptadhā viduḥ
14,020.027a anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ
14,020.027c pūrṇāhutibhir āpūrṇās te 'bhipūryanti tejasā
14,021.001 brāhmaṇa uvāca
14,021.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,021.001b*0052_01 indriyāṇāṃ ca saṃvādaṃ manasaś caiva bhāmini
14,021.001c nibodha daśahotṝṇāṃ vidhānam iha yādṛśam
14,021.001d*0053_01 śrotraṃ tvak cakṣuṣī jihvā nāsikā caraṇau karau
14,021.001d*0053_02 upasthaḥ pāyur etāni hotṝṇi daśa bhāmini
14,021.001d*0053_03 śabdasparśau rūparasau gandho vākyaṃ kriyā gatiḥ
14,021.001d*0053_04 retomūtrapurīṣāṇāṃ tyāgo daśa havīṃṣi ca
14,021.001d*0053_05 diśo vāyū raviś candraḥ pṛthvyagnī viṣṇur eva ca
14,021.001d*0053_06 indraḥ prajāpatir mitram agnayo daśa bhāmini
14,021.001d*0053_07 daśendriyāṇi hotṝṇi havīṃṣi daśa bhāmini
14,021.001d*0053_08 viṣayā nāma samidho hūyante tu daśāgniṣu
14,021.001d*0054_01 cittaṃ sruvaṃ ca vittaṃ ca pavitraṃ jñānam uttamam
14,021.001d*0054_02 suvibhaktam idaṃ sarvaṃ jagad āsīd iti śrutam
14,021.001d*0054_03 tato viviktā cintāsīt sā cittaṃ paryavekṣate
14,021.001d*0055_01 śrutvā cittaṃ srug ity eva manaś cittaṃ tad ucyate
14,021.001d*0055_02 tayor viviktā nāgāsīd acalā śabdalakṣaṇā
14,021.001d*0055_03 nagneva yoṣā savrīḍā sā vāsaḥ paryavekṣate
14,021.001d*0055_04 tasmāt saṃjajñire varṇāḥ svarā mantrās tathaiva ca
14,021.001d*0055_05 etac ca naḥ sarasvatyāḥ prajāpatir athābravīt
14,021.002a sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate
14,021.002c retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt
14,021.003a śarīrabhṛd gārhapatyas tasmād anyaḥ praṇīyate
14,021.003c tataś cāhavanīyas tu tasmin saṃkṣipyate haviḥ
14,021.004a tato vācaspatir jajñe samānaḥ paryavekṣate
14,021.004c rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ
14,021.005 brāhmaṇy uvāca
14,021.005a kasmād vāg abhavat pūrvaṃ kasmāt paścān mano 'bhavat
14,021.005c manasā cintitaṃ vākyaṃ yadā samabhipadyate
14,021.006a kena vijñānayogena matiś cittaṃ samāsthitā
14,021.006c samunnītā nādhyagacchat ko vaināṃ pratiṣedhati
14,021.007 brāhmaṇa uvāca
14,021.007a tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām
14,021.007c tāṃ matiṃ manasaḥ prāhur manas tasmād avekṣate
14,021.008a praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi
14,021.008c tasmāt te vartayiṣyāmi tayor eva samāhvayam
14,021.009a ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām
14,021.009c āvayoḥ śreṣṭham ācakṣva chindhi nau saṃśayaṃ vibho
14,021.010a mana ity eva bhagavāṃs tadā prāha sarasvatīm
14,021.010c ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha
14,021.011a sthāvaraṃ jaṅgamaṃ caiva viddhy ubhe manasī mama
14,021.011c sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava
14,021.012a yas tu te viṣayaṃ gacchen mantro varṇaḥ svaro 'pi vā
14,021.012c tan mano jaṅgamaṃ nāma tasmād asi garīyasī
14,021.013a yasmād asi ca mā vocaḥ svayam abhyetya śobhane
14,021.013c tasmād ucchvāsam āsādya na vakṣyasi sarasvati
14,021.014a prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati
14,021.014c preryamāṇā mahābhāge vinā prāṇam apānatī
14,021.014e prajāpatim upādhāvat prasīda bhagavann iti
14,021.015a tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ
14,021.015c tasmād ucchvāsam āsādya na vāg vadati karhi cit
14,021.016a ghoṣiṇī jātanirghoṣā nityam eva pravartate
14,021.016c tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī
14,021.017a gaur iva prasravaty eṣā rasam uttamaśālinī
14,021.017c satataṃ syandate hy eṣā śāśvataṃ brahmavādinī
14,021.018a divyādivyaprabhāvena bhāratī gauḥ śucismite
14,021.018c etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ
14,021.019a anutpanneṣu vākyeṣu codyamānā sisṛkṣayā
14,021.019c kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī
14,021.020a prāṇena yā saṃbhavate śarīre; prāṇād apānaṃ pratipadyate ca
14,021.020c udānabhūtā ca visṛjya dehaṃ; vyānena sarvaṃ divam āvṛṇoti
14,021.021a tataḥ samāne pratitiṣṭhatīha; ity eva pūrvaṃ prajajalpa cāpi
14,021.021c tasmān manaḥ sthāvaratvād viśiṣṭaṃ; tathā devī jaṅgamatvād viśiṣṭā
14,022.001 brāhmaṇa uvāca
14,022.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,022.001c subhage saptahotṝṇāṃ vidhānam iha yādṛśam
14,022.002a ghrāṇaṃ cakṣuś ca jihvā ca tvak śrotraṃ caiva pañcamam
14,022.002c mano buddhiś ca saptaite hotāraḥ pṛthag āśritāḥ
14,022.003a sūkṣme 'vakāśe santas te na paśyantītaretaram
14,022.003c etān vai saptahotṝṃs tvaṃ svabhāvād viddhi śobhane
14,022.004 brāhmaṇy uvāca
14,022.004a sūkṣme 'vakāśe santas te kathaṃ nānyonyadarśinaḥ
14,022.004c kathaṃsvabhāvā bhagavann etad ācakṣva me vibho
14,022.005 brāhmaṇa uvāca
14,022.005a guṇājñānam avijñānaṃ guṇijñānam abhijñatā
14,022.005c parasparaguṇān ete na vijānanti karhi cit
14,022.006a jihvā cakṣus tathā śrotraṃ tvaṅ mano buddhir eva ca
14,022.006c na gandhān adhigacchanti ghrāṇas tān adhigacchati
14,022.007a ghrāṇaṃ cakṣus tathā śrotraṃ tvaṅ mano buddhir eva ca
14,022.007c na rasān adhigacchanti jihvā tān adhigacchati
14,022.008a ghrāṇaṃ jihvā tathā śrotraṃ tvaṅ mano buddhir eva ca
14,022.008c na rūpāṇy adhigacchanti cakṣus tāny adhigacchati
14,022.009a ghrāṇaṃ jihvā ca cakṣuś ca śrotraṃ buddhir manas tathā
14,022.009c na sparśān adhigacchanti tvak ca tān adhigacchati
14,022.010a ghrāṇaṃ jihvā ca cakṣuś ca tvaṅ mano buddhir eva ca
14,022.010c na śabdān adhigacchanti śrotraṃ tān adhigacchati
14,022.010d*0056_01 ghrāṇaṃ cakṣuś ca śrotraṃ ca tvag jihvā buddhir eva ca
14,022.011a ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ buddhir eva ca
14,022.011c saṃśayān nādhigacchanti manas tān adhigacchati
14,022.012a ghrāṇaṃ jihvā ca cakṣuś ca tvak śrotraṃ mana eva ca
14,022.012c na niṣṭhām adhigacchanti buddhis tām adhigacchati
14,022.013a atrāpy udāharantīmam itihāsaṃ purātanam
14,022.013c indriyāṇāṃ ca saṃvādaṃ manasaś caiva bhāmini
14,022.014 mana uvāca
14,022.014a na ghrāti mām ṛte ghrāṇaṃ rasaṃ jihvā na budhyate
14,022.014c rūpaṃ cakṣur na gṛhṇāti tvak sparśaṃ nāvabudhyate
14,022.015a na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃ cana
14,022.015c pravaraṃ sarvabhūtānām aham asmi sanātanam
14,022.016a agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ
14,022.016c indriyāṇi na bhāsante mayā hīnāni nityaśaḥ
14,022.017a kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ
14,022.017c guṇārthān nādhigacchanti mām ṛte sarvajantavaḥ
14,022.018 indriyāṇy ūcuḥ
14,022.018a evam etad bhavet satyaṃ yathaitan manyate bhavān
14,022.018c ṛte 'smān asmadarthāṃs tu bhogān bhuṅkte bhavān yadi
14,022.019a yady asmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam
14,022.019c bhogān bhuṅkṣe rasān bhuṅkṣe yathaitan manyate tathā
14,022.020a atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca
14,022.020c yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat
14,022.021a atha cen manyase siddhim asmadartheṣu nityadā
14,022.021c ghrāṇena rūpam ādatsva rasam ādatsva cakṣuṣā
14,022.022a śrotreṇa gandham ādatsva niṣṭhām ādatsva jihvayā
14,022.022c tvacā ca śabdam ādatsva buddhyā sparśam athāpi ca
14,022.023a balavanto hy aniyamā niyamā durbalīyasām
14,022.023c bhogān apūrvān ādatsva nocchiṣṭaṃ bhoktum arhasi
14,022.024a yathā hi śiṣyaḥ śāstāraṃ śrutyartham abhidhāvati
14,022.024c tataḥ śrutam upādāya śrutārtham upatiṣṭhati
14,022.025a viṣayān evam asmābhir darśitān abhimanyase
14,022.025c anāgatān atītāṃś ca svapne jāgaraṇe tathā
14,022.026a vaimanasyaṃ gatānāṃ ca jantūnām alpacetasām
14,022.026c asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam
14,022.027a bahūn api hi saṃkalpān matvā svapnān upāsya ca
14,022.027c bubhukṣayā pīḍyamāno viṣayān eva dhāvasi
14,022.028a agāram advāram iva praviśya; saṃkalpabhogo viṣayān avindan
14,022.028c prāṇakṣaye śāntim upaiti nityaṃ; dārukṣaye 'gnir jvalito yathaiva
14,022.029a kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ; kāmaṃ ca nānyonyaguṇopalabdhiḥ
14,022.029c asmān ṛte nāsti tavopalabdhis; tvām apy ṛte 'smān na bhajeta harṣaḥ
14,023.001 brāhmaṇa uvāca
14,023.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,023.001c subhage pañcahotṝṇāṃ vidhānam iha yādṛśam
14,023.002a prāṇāpānāv udānaś ca samāno vyāna eva ca
14,023.002c pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ
14,023.003 brāhmaṇy uvāca
14,023.003a svabhāvāt sapta hotāra iti te pūrvikā matiḥ
14,023.003c yathā vai pañca hotāraḥ paro bhāvas tathocyatām
14,023.004 brāhmaṇa uvāca
14,023.004a prāṇena saṃbhṛto vāyur apāno jāyate tataḥ
14,023.004c apāne saṃbhṛto vāyus tato vyānaḥ pravartate
14,023.005a vyānena saṃbhṛto vāyus tatodānaḥ pravartate
14,023.005c udāne saṃbhṛto vāyuḥ samānaḥ saṃpravartate
14,023.006a te 'pṛcchanta purā gatvā pūrvajātaṃ prajāpatim
14,023.006c yo no jyeṣṭhas tam ācakṣva sa naḥ śreṣṭho bhaviṣyati
14,023.007 brahmovāca
14,023.007a yasmin pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
14,023.007c yasmin pracīrṇe ca punaś caranti; sa vai śreṣṭho gacchata yatra kāmaḥ
14,023.008 prāṇa uvāca
14,023.008a mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
14,023.008c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
14,023.009 brāhmaṇa uvāca
14,023.009a prāṇaḥ pralīyata tataḥ punaś ca pracacāra ha
14,023.009c samānaś cāpy udānaś ca vaco 'brūtāṃ tataḥ śubhe
14,023.010a na tvaṃ sarvam idaṃ vyāpya tiṣṭhasīha yathā vayam
14,023.010c na tvaṃ śreṣṭho 'si naḥ prāṇa apāno hi vaśe tava
14,023.010e pracacāra punaḥ prāṇas tam apāno 'bhyabhāṣata
14,023.011a mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
14,023.011c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
14,023.011d*0057_01 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
14,023.012a vyānaś ca tam udānaś ca bhāṣamāṇam athocatuḥ
14,023.012c apāna na tvaṃ śreṣṭho 'si prāṇo hi vaśagas tava
14,023.013a apānaḥ pracacārātha vyānas taṃ punar abravīt
14,023.013c śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
14,023.014a mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
14,023.014c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
14,023.015a prālīyata tato vyānaḥ punaś ca pracacāra ha
14,023.015c prāṇāpānāv udānaś ca samānaś ca tam abruvan
14,023.015e na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava
14,023.016a pracacāra punar vyānaḥ samānaḥ punar abravīt
14,023.016c śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
14,023.017a mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
14,023.017c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
14,023.018a tataḥ samānaḥ prālilye punaś ca pracacāra ha
14,023.018b*0058_01 tato vyānaḥ samānaṃ tu prāṇāpānau tathocatuḥ
14,023.018c prāṇāpānāv udānaś ca vyānaś caiva tam abruvan
14,023.018e samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava
14,023.018f*0059_01 śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ kena hetunā
14,023.018f*0060_01 tatodānaḥ pralīyāśu samānaḥ punar abravīt
14,023.019a samānaḥ pracacārātha udānas tam uvāca ha
14,023.019c śreṣṭho 'ham asmi sarveṣāṃ śrūyatāṃ yena hetunā
14,023.020a mayi pralīne pralayaṃ vrajanti; sarve prāṇāḥ prāṇabhṛtāṃ śarīre
14,023.020c mayi pracīrṇe ca punaś caranti; śreṣṭho hy ahaṃ paśyata māṃ pralīnam
14,023.021a tataḥ prālīyatodānaḥ punaś ca pracacāra ha
14,023.021c prāṇāpānau samānaś ca vyānaś caiva tam abruvan
14,023.021e udāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava
14,023.022a tatas tān abravīd brahmā samavetān prajāpatiḥ
14,023.022c sarve śreṣṭhā na vā śreṣṭhāḥ sarve cānyonyadharmiṇaḥ
14,023.022e sarve svaviṣaye śreṣṭhāḥ sarve cānyonyarakṣiṇaḥ
14,023.023a ekaḥ sthiraś cāsthiraś ca viśeṣāt pañca vāyavaḥ
14,023.023c eka eva mamaivātmā bahudhāpy upacīyate
14,023.024a parasparasya suhṛdo bhāvayantaḥ parasparam
14,023.024c svasti vrajata bhadraṃ vo dhārayadhvaṃ parasparam
14,024.001 brāhmaṇa uvāca
14,024.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,024.001c nāradasya ca saṃvādam ṛṣer devamatasya ca
14,024.002 devamata uvāca
14,024.002a jantoḥ saṃjāyamānasya kiṃ nu pūrvaṃ pravartate
14,024.002c prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca
14,024.003 nārada uvāca
14,024.003a yenāyaṃ sṛjyate jantus tato 'nyaḥ pūrvam eti tam
14,024.003c prāṇadvaṃdvaṃ ca vijñeyaṃ tiryagaṃ cordhvagaṃ ca yat
14,024.004 devamata uvāca
14,024.004a kenāyaṃ sṛjyate jantuḥ kaś cānyaḥ pūrvam eti tam
14,024.004c prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt
14,024.005 nārada uvāca
14,024.005a saṃkalpāj jāyate harṣaḥ śabdād api ca jāyate
14,024.005c rasāt saṃjāyate cāpi rūpād api ca jāyate
14,024.006a sparśāt saṃjāyate cāpi gandhād api ca jāyate
14,024.006c etad rūpam udānasya harṣo mithunasaṃbhavaḥ
14,024.007a kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ
14,024.007c samānavyānajanite sāmānye śukraśoṇite
14,024.008a śukrāc choṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate
14,024.008c prāṇena vikṛte śukre tato 'pānaḥ pravartate
14,024.009a prāṇāpānāv idaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ
14,024.009c vyānaḥ samānaś caivobhau tiryag dvaṃdvatvam ucyate
14,024.010a agnir vai devatāḥ sarvā iti vedasya śāsanam
14,024.010c saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam
14,024.011a tasya dhūmas tamorūpaṃ rajo bhasma suretasaḥ
14,024.011c sattvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ
14,024.012a āghārau samāno vyānaś ca iti yajñavido viduḥ
14,024.012c prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ
14,024.012e etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,024.013a nirdvaṃdvam iti yat tv etat tan me nigadataḥ śṛṇu
14,024.014a ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ
14,024.014c etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,024.015a ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ
14,024.015c etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,024.016a ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ
14,024.016c etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,024.017a ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ
14,024.017c etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,024.018a sac cāsac caiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ
14,024.018c etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,024.019a prathamaṃ samāno vyāno vyasyate karma tena tat
14,024.019c tṛtīyaṃ tu samānena punar eva vyavasyate
14,024.020a śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam
14,024.020c etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,024.020d@002_0001 yāvad dravyaguṇas tāvat pradīpaḥ saṃprakāśayet
14,024.020d@002_0002 kṣīṇe dravyaguṇe jyotir antardhānāya gacchati
14,024.020d@002_0003 vyaktaḥ sattvaguṇe hy eṣa puruṣo vyaktir īśate
14,024.020d@002_0004 etad vipra vijānīṣva hanta bhūyo bravīmi te
14,024.020d@002_0005 sahasreṇāpi durmedhā buddhimān sukham edhate
14,024.020d@002_0006 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ
14,024.020d@002_0007 upāyajño hi medhāvī sukham atyantam aśnute
14,024.020d@002_0008 yathādhvānam apātheyaḥ prapanno mānavaḥ kva cit
14,024.020d@002_0009 kleśena yāti mahatā vinaśyaty antarāpi vā
14,024.020d@002_0010 tathā karmasu vijñeyaṃ phalaṃ bhavati mānava
14,024.020d@002_0011 puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanaḥ
14,024.020d@002_0012 yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate
14,024.020d@002_0013 adṛṣṭapūrvaṃ sahasā tattvadarśanavakritaḥ
14,024.020d@002_0014 prāpnuvanto yathādhvānaṃ rathenehāśugāminā
14,024.020d@002_0015 yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ
14,024.020d@002_0016 uccaparvatam āruhya nanv avekṣeta bhūgatam
14,024.020d@002_0017 rathena rathinaṃ paśyec caitanyena ca cetanam
14,024.020d@002_0018 yāvad rathapathas tāvad rathe samupagacchati
14,024.020d@002_0019 kṣīṇe rathapathe prājño ratham utsṛjya gacchati
14,024.020d@002_0020 evaṃ gacchati medhāvī tattvayogavidhānavit
14,024.020d@002_0021 samājñāya mahābuddher uttarād uttarottaram
14,024.020d@002_0022 yathā mahārṇavaṃ ghoram udbhavaḥ saṃpragāhate
14,024.020d@002_0023 bāhubhyām eva saṃmohād vadhaṃ gacchaty asaṃśayam
14,024.020d@002_0024 nāvayā ca yathā prājño vinā prajñātaritrayā
14,024.020d@002_0025 akrāntasalilaṃ gāhe kḷptaṃ saṃtarati svayam
14,024.020d@002_0026 tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ
14,024.020d@002_0027 vyākhyātaṃ pūrvakalpena yathā rathapadātinām
14,024.020d@002_0028 mohāt saṃmoham āpanno mā vināśaṃ yathā tathā
14,024.020d@002_0029 mamatvenābhibhūtasya tatraiva paridevane
14,024.020d@002_0030 nāvaṃ na śakyam āruhya sthale 'pi paribhāvitum
14,024.020d@002_0031 tathaiva sthalam āruhya nāpsu yātuṃ vidhīyate
14,024.020d@002_0032 evaṃ karma kṛtaṃ cittaṃ viṣamasthaṃ pṛthak pṛthak
14,024.020d@002_0033 yathā karma kṛtaṃ loke tathā tad upapadyate
14,024.020d@002_0034 yatraiva gandho na raso na rūpasparśaśabdavat
14,024.020d@002_0035 manyate 'tha mano buddhyā tat pradhānaṃ pracakṣate
14,024.020d@002_0036 yat tat pradhānam avyaktam avyaktasya guṇo mahān
14,024.020d@002_0037 mahataḥ pradhānabhūtasya guṇāḥ * * * * smṛtāḥ
14,024.020d@002_0038 bījadharmi yathā vyaktaṃ tathaiva prasavātmakam
14,024.020d@002_0039 bījadharmā mahān ātmā vasavaś ceti naḥ śrutam
14,024.020d@002_0040 bījadharmāt tv ahaṃkāraḥ prasavatve punaḥ punaḥ
14,024.020d@002_0041 bījaprasavadharmāṇi mahābhūtāni pañca vai
14,024.020d@002_0042 bījadharmiṇam ity āhuḥ prasavaṃ naiva kurvate
14,024.020d@002_0043 viśeṣāḥ sarvabhūtānāṃ teṣāṃ cittaṃ viśeṣaṇam
14,024.020d@002_0044 etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
14,025.001 brāhmaṇa uvāca
14,025.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,025.001c cāturhotravidhānasya vidhānam iha yādṛśam
14,025.002a tasya sarvasya vidhivad vidhānam upadekṣyate
14,025.002c śṛṇu me gadato bhadre rahasyam idam uttamam
14,025.003a karaṇaṃ karma kartā ca mokṣa ity eva bhāmini
14,025.003c catvāra ete hotāro yair idaṃ jagad āvṛtam
14,025.004a hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ
14,025.004c ghrāṇaṃ jihvā ca cakṣuś ca tvak ca śrotraṃ ca pañcamam
14,025.004e mano buddhiś ca saptaite vijñeyā guṇahetavaḥ
14,025.005a gandho rasaś ca rūpaṃ ca śabdaḥ sparśaś ca pañcamaḥ
14,025.005c mantavyam atha boddhavyaṃ saptaite karmahetavaḥ
14,025.006a ghrātā bhakṣayitā draṣṭā spraṣṭā śrotā ca pañcamaḥ
14,025.006c mantā boddhā ca saptaite vijñeyāḥ kartṛhetavaḥ
14,025.007a svaguṇaṃ bhakṣayanty ete guṇavantaḥ śubhāśubham
14,025.007c ahaṃ ca nirguṇo 'treti saptaite mokṣahetavaḥ
14,025.008a viduṣāṃ budhyamānānāṃ svaṃ svaṃ sthānaṃ yathāvidhi
14,025.008c guṇās te devatābhūtāḥ satataṃ bhuñjate haviḥ
14,025.009a adan hy avidvān annāni mamatvenopapadyate
14,025.009c ātmārthaṃ pācayan nityaṃ mamatvenopahanyate
14,025.010a abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam
14,025.010c sa cānnaṃ hanti tac cānnaṃ sa hatvā hanyate budhaḥ
14,025.011a attā hy annam idaṃ vidvān punar janayatīśvaraḥ
14,025.011c sa cānnāj jāyate tasmin sūkṣmo nāma vyatikramaḥ
14,025.012a manasā gamyate yac ca yac ca vācā nirudyate
14,025.012c śrotreṇa śrūyate yac ca cakṣuṣā yac ca dṛśyate
14,025.013a sparśena spṛśyate yac ca ghrāṇena ghrāyate ca yat
14,025.013c manaḥṣaṣṭhāni saṃyamya havīṃṣy etāni sarvaśaḥ
14,025.014a guṇavatpāvako mahyaṃ dīpyate havyavāhanaḥ
14,025.014c yogayajñaḥ pravṛtto me jñānabrahmamanodbhavaḥ
14,025.014e prāṇastotro 'pānaśastraḥ sarvatyāgasudakṣiṇaḥ
14,025.015a karmānumantā brahmā me kartādhvaryuḥ kṛtastutiḥ
14,025.015c kṛtapraśāstā tac chāstram apavargo 'sya dakṣiṇā
14,025.016a ṛcaś cāpy atra śaṃsanti nārāyaṇavido janāḥ
14,025.016c nārāyaṇāya devāya yad abadhnan paśūn purā
14,025.017a tatra sāmāni gāyanti tāni cāhur nidarśanam
14,025.017c devaṃ nārāyaṇaṃ bhīru sarvātmānaṃ nibodha me
14,026.001 brāhmaṇa uvāca
14,026.001a ekaḥ śāstā na dvitīyo 'sti śāstā; yathā niyukto 'smi tathā carāmi
14,026.001a*0061_01 yo hṛcchayas tam aham anubravīmi
14,026.001c hṛdy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam
14,026.002a eko gurur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
14,026.002c tenānuśiṣṭā guruṇā sadaiva; parābhūtā dānavāḥ sarva eva
14,026.003a eko bandhur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
14,026.003c tenānuśiṣṭā bāndhavā bandhumantaḥ; saptarṣayaḥ sapta divi prabhānti
14,026.004a ekaḥ śrotā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
14,026.004c tasmin gurau guruvāsaṃ niruṣya; śakro gataḥ sarvalokāmaratvam
14,026.005a eko dveṣṭā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
14,026.005c tenānuśiṣṭā guruṇā sadaiva; lokadviṣṭāḥ pannagāḥ sarva eva
14,026.006a atrāpy udāharantīmam itihāsaṃ purātanam
14,026.006c prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam
14,026.007a devarṣayaś ca nāgāś ca asurāś ca prajāpatim
14,026.007c paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti
14,026.008a teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām
14,026.008c om ity ekākṣaraṃ brahma te śrutvā prādravan diśaḥ
14,026.009a teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ
14,026.009c sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu
14,026.010a asurāṇāṃ pravṛttas tu dambhabhāvaḥ svabhāvajaḥ
14,026.010c dānaṃ devā vyavasitā damam eva maharṣayaḥ
14,026.011a ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ
14,026.011c nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ
14,026.012a śṛṇoty ayaṃ procyamānaṃ gṛhṇāti ca yathātatham
14,026.012c pṛcchatas tāvato bhūyo gurur anyo 'numanyate
14,026.013a tasya cānumate karma tataḥ paścāt pravartate
14,026.013c gurur boddhā ca śatruś ca dveṣṭā ca hṛdi saṃśritaḥ
14,026.014a pāpena vicaraṃl loke pāpacārī bhavaty ayam
14,026.014c śubhena vicaraṃl loke śubhacārī bhavaty uta
14,026.015a kāmacārī tu kāmena ya indriyasukhe rataḥ
14,026.015c vratavārī sadaivaiṣa ya indriyajaye rataḥ
14,026.016a apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ
14,026.016c brahmabhūtaś caraṃl loke brahmacārī bhavaty ayam
14,026.017a brahmaiva samidhas tasya brahmāgnir brahmasaṃstaraḥ
14,026.017c āpo brahma gurur brahma sa brahmaṇi samāhitaḥ
14,026.018a etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ
14,026.018c viditvā cānvapadyanta kṣetrajñenānudarśinaḥ
14,027.001 brāhmaṇa uvāca
14,027.001a saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam
14,027.001c mohāndhakāratimiraṃ lobhavyālasarīsṛpam
14,027.002a viṣayaikātyayādhvānaṃ kāmakrodhavirodhakam
14,027.002c tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam
14,027.003 brāhmaṇy uvāca
14,027.003a kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaś ca kāḥ
14,027.003c girayaḥ parvatāś caiva kiyaty adhvani tad vanam
14,027.004 brāhmaṇa uvāca
14,027.004a na tad asti pṛthagbhāve kiṃ cid anyat tataḥ samam
14,027.004c na tad asty apṛthagbhāve kiṃ cid dūrataraṃ tataḥ
14,027.005a tasmād dhrasvataraṃ nāsti na tato 'sti bṛhattaram
14,027.005c nāsti tasmād duḥkhataraṃ nāsty anyat tatsamaṃ sukham
14,027.006a na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ
14,027.006c na ca bibhyati keṣāṃ cit tebhyo bibhyati ke ca na
14,027.007a tasmin vane sapta mahādrumāś ca; phalāni saptātithayaś ca sapta
14,027.007c saptāśramāḥ sapta samādhayaś ca; dīkṣāś ca saptaitad araṇyarūpam
14,027.008a pañcavarṇāni divyāni puṣpāṇi ca phalāni ca
14,027.008c sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
14,027.009a suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca
14,027.009c sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
14,027.010a caturvarṇāni divyāni puṣpāṇi ca phalāni ca
14,027.010c sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
14,027.011a śaṃkarāṇi trivarṇāni puṣpāṇi ca phalāni ca
14,027.011c sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
14,027.012a surabhīṇy ekavarṇāni puṣpāṇi ca phalāni ca
14,027.012c sṛjantaḥ pādapās tatra vyāpya tiṣṭhanti tad vanam
14,027.013a bahūny avyaktavarṇāni puṣpāṇi ca phalāni ca
14,027.013c visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ
14,027.013d*0062_01 visṛjanto mahāvṛkṣā vyāpya tiṣṭhanti tad vanam
14,027.014a eko hy agniḥ sumanā brāhmaṇo 'tra; pañcendriyāṇi samidhaś cātra santi
14,027.014c tebhyo mokṣāḥ sapta bhavanti dīkṣā; guṇāḥ phalāny atithayaḥ phalāśāḥ
14,027.015a ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ
14,027.015c arciteṣu pralīneṣu teṣv anyad rocate vanam
14,027.016a pratijñāvṛkṣam aphalaṃ śānticchāyāsamanvitam
14,027.016c jñānāśrayaṃ tṛptitoyam antaḥkṣetrajñabhāskaram
14,027.017a ye 'dhigacchanti tat santas teṣāṃ nāsti bhayaṃ punaḥ
14,027.017c ūrdhvaṃ cāvāk ca tiryak ca tasya nānto 'dhigamyate
14,027.018a sapta striyas tatra vasanti sadyo; avāṅmukhā bhānumatyo janitryaḥ
14,027.018c ūrdhvaṃ rasānāṃ dadate prajābhyaḥ; sarvān yathā sarvam anityatāṃ ca
14,027.019a tatraiva pratitiṣṭhanti punas tatrodayanti ca
14,027.019c sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha
14,027.020a yaśo varco bhagaś caiva vijayaḥ siddhitejasī
14,027.020c evam evānuvartante sapta jyotīṃṣi bhāskaram
14,027.021a girayaḥ parvatāś caiva santi tatra samāsataḥ
14,027.021c nadyaś ca sarito vāri vahantyo brahmasaṃbhavam
14,027.022a nadīnāṃ saṃgamas tatra vaitānaḥ samupahvare
14,027.022c svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham
14,027.023a kṛśāśāḥ suvratāśāś ca tapasā dagdhakilbiṣāḥ
14,027.023c ātmany ātmānam āveśya brahmāṇaṃ samupāsate
14,027.024a ṛcam apy atra śaṃsanti vidyāraṇyavido janāḥ
14,027.024c tad araṇyam abhipretya yathādhīram ajāyata
14,027.025a etad etādṛśaṃ divyam araṇyaṃ brāhmaṇā viduḥ
14,027.025c viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam
14,028.001 brāhmaṇa uvāca
14,028.001a gandhān na jighrāmi rasān na vedmi; rūpaṃ na paśyāmi na ca spṛśāmi
14,028.001c na cāpi śabdān vividhāñ śṛṇomi; na cāpi saṃkalpam upaimi kiṃ cit
14,028.002a arthān iṣṭān kāmayate svabhāvaḥ; sarvān dveṣyān pradviṣate svabhāvaḥ
14,028.002c kāmadveṣāv udbhavataḥ svabhāvāt; prāṇāpānau jantudehān niveśya
14,028.003a tebhyaś cānyāṃs teṣv anityāṃś ca bhāvān; bhūtātmānaṃ lakṣayeyaṃ śarīre
14,028.003c tasmiṃs tiṣṭhan nāsmi śakyaḥ kathaṃ cit; kāmakrodhābhyāṃ jarayā mṛtyunā ca
14,028.004a akāmayānasya ca sarvakāmān; avidviṣāṇasya ca sarvadoṣān
14,028.004c na me svabhāveṣu bhavanti lepās; toyasya bindor iva puṣkareṣu
14,028.004c*0063_01 naujaṃ tu dehāni tathā sametya (sic)
14,028.005a nityasya caitasya bhavanti nityā; nirīkṣamāṇasya bahūn svabhāvān
14,028.005c na sajjate karmasu bhogajālaṃ; divīva sūryasya mayūkhajālam
14,028.006a atrāpy udāharantīmam itihāsaṃ purātanam
14,028.006c adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini
14,028.007a prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇy athābravīt
14,028.007c yatir adhvaryum āsīno hiṃseyam iti kutsayan
14,028.008a tam adhvaryuḥ pratyuvāca nāyaṃ chāgo vinaśyati
14,028.008c śreyasā yokṣyate jantur yadi śrutir iyaṃ tathā
14,028.009a yo hy asya pārthivo bhāgaḥ pṛthivīṃ sa gamiṣyati
14,028.009c yad asya vārijaṃ kiṃ cid apas tat pratipadyate
14,028.010a sūryaṃ cakṣur diśaḥ śrotre prāṇo 'sya divam eva ca
14,028.010c āgame vartamānasya na me doṣo 'sti kaś cana
14,028.011 yatir uvāca
14,028.011a prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi
14,028.011c chāgārthe vartate yajño bhavataḥ kiṃ prayojanam
14,028.012a anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca
14,028.012c mantrayasvainam unnīya paravantaṃ viśeṣataḥ
14,028.013a ya evam anumanyeraṃs tān bhavān praṣṭum arhati
14,028.013c teṣām anumataṃ śrutvā śakyā kartuṃ vicāraṇā
14,028.014a prāṇā apy asya chāgasya prāpitās te svayoniṣu
14,028.014c śarīraṃ kevalaṃ śiṣṭaṃ niśceṣṭam iti me matiḥ
14,028.015a indhanasya tu tulyena śarīreṇa vicetasā
14,028.015c hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam
14,028.016a ahiṃsā sarvadharmāṇām iti vṛddhānuśāsanam
14,028.016c yad ahiṃsraṃ bhavet karma tat kāryam iti vidmahe
14,028.017a ahiṃseti pratijñeyaṃ yadi vakṣyāmy ataḥ param
14,028.017c śakyaṃ bahuvidhaṃ vaktuṃ bhavataḥ kāryadūṣaṇam
14,028.018a ahiṃsā sarvabhūtānāṃ nityam asmāsu rocate
14,028.018c pratyakṣataḥ sādhayāmo na parokṣam upāsmahe
14,028.019 adhvaryur uvāca
14,028.019a bhūmer gandhaguṇān bhuṅkṣe pibasy āpomayān rasān
14,028.019c jyotiṣāṃ paśyase rūpaṃ spṛśasy anilajān guṇān
14,028.020a śṛṇoṣy ākāśajaṃ śabdaṃ manasā manyase matim
14,028.020c sarvāṇy etāni bhūtāni prāṇā iti ca manyase
14,028.021a prāṇādāne ca nityo 'si hiṃsāyāṃ vartate bhavān
14,028.021c nāsti ceṣṭā vinā hiṃsāṃ kiṃ vā tvaṃ manyase dvija
14,028.022 yatir uvāca
14,028.022a akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ
14,028.022c akṣaraṃ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate
14,028.023a prāṇo jihvā manaḥ sattvaṃ svabhāvo rajasā saha
14,028.023c bhāvair etair vimuktasya nirdvaṃdvasya nirāśiṣaḥ
14,028.024a samasya sarvabhūteṣu nirmamasya jitātmanaḥ
14,028.024c samantāt parimuktasya na bhayaṃ vidyate kva cit
14,028.025 adhvaryur uvāca
14,028.025a sadbhir eveha saṃvāsaḥ kāryo matimatāṃ vara
14,028.025c bhavato hi mataṃ śrutvā pratibhāti matir mama
14,028.026a bhagavan bhagavadbuddhyā pratibuddho bravīmy aham
14,028.026c mataṃ mantuṃ kratuṃ kartuṃ nāparādho 'sti me dvija
14,028.027 brāhmaṇa uvāca
14,028.027a upapattyā yatis tūṣṇīṃ vartamānas tataḥ param
14,028.027c adhvaryur api nirmohaḥ pracacāra mahāmakhe
14,028.028a evam etādṛśaṃ mokṣaṃ susūkṣmaṃ brāhmaṇā viduḥ
14,028.028c viditvā cānutiṣṭhanti kṣetrajñenānudarśinā
14,029.001 brāhmaṇa uvāca
14,029.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,029.001c kārtavīryasya saṃvādaṃ samudrasya ca bhāmini
14,029.002a kārtavīryārjuno nāma rājā bāhusahasravān
14,029.002c yena sāgaraparyantā dhanuṣā nirjitā mahī
14,029.003a sa kadā cit samudrānte vicaran baladarpitaḥ
14,029.003c avākirac charaśataiḥ samudram iti naḥ śrutam
14,029.004a taṃ samudro namaskṛtya kṛtāñjalir uvāca ha
14,029.004c mā muñca vīra nārācān brūhi kiṃ karavāṇi te
14,029.005a madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ
14,029.005c vadhyante rājaśārdūla tebhyo dehy abhayaṃ vibho
14,029.006 arjuna uvāca
14,029.006a matsamo yadi saṃgrāme śarāsanadharaḥ kva cit
14,029.006c vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe
14,029.007 samudra uvāca
14,029.007a maharṣir jamadagnis te yadi rājan pariśrutaḥ
14,029.007c tasya putras tavātithyaṃ yathāvat kartum arhati
14,029.008a tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ
14,029.008c sa tam āśramam āgamya rāmam evānvapadyata
14,029.009a sa rāmapratikūlāni cakāra saha bandhubhiḥ
14,029.009c āyāsaṃ janayām āsa rāmasya ca mahātmanaḥ
14,029.010a tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ
14,029.010c pradahad ripusainyāni tadā kamalalocane
14,029.011a tataḥ paraśum ādāya sa taṃ bāhusahasriṇam
14,029.011c ciccheda sahasā rāmo bāhuśākham iva drumam
14,029.012a taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ
14,029.012c asīn ādāya śaktīś ca bhārgavaṃ paryavārayan
14,029.013a rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ
14,029.013c visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam
14,029.014a tatas tu kṣatriyāḥ ke cij jamadagniṃ nihatya ca
14,029.014c viviśur giridurgāṇi mṛgāḥ siṃhārditā iva
14,029.015a teṣāṃ svavihitaṃ karma tadbhayān nānutiṣṭhatām
14,029.015c prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt
14,029.016a ta ete dramiḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha
14,029.016c vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ
14,029.017a tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ
14,029.017c dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata
14,029.018a ekaviṃśatimedhānte rāmaṃ vāg aśarīriṇī
14,029.018c divyā provāca madhurā sarvalokapariśrutā
14,029.019a rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi
14,029.019c kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ
14,029.020a tathaiva taṃ mahātmānam ṛcīkapramukhās tadā
14,029.020c pitāmahā mahābhāga nivartasvety athābruvan
14,029.021a pitur vadham amṛṣyaṃs tu rāmaḥ provāca tān ṛṣīn
14,029.021c nārhantīha bhavanto māṃ nivārayitum ity uta
14,029.022 pitara ūcuḥ
14,029.022a nārhase kṣatrabandhūṃs tvaṃ nihantuṃ jayatāṃ vara
14,029.022c na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān
14,030.001 pitara ūcuḥ
14,030.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,030.001c śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama
14,030.002a alarko nāma rājarṣir abhavat sumahātapāḥ
14,030.002c dharmajñaḥ satyasaṃdhaś ca mahātmā sumahāvrataḥ
14,030.003a sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām
14,030.003c kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe
14,030.004a sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha
14,030.004c utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate
14,030.005 alarka uvāca
14,030.005a manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ
14,030.005c anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ
14,030.006a yad idaṃ cāpalān mūrteḥ sarvam etac cikīrṣati
14,030.006c manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān
14,030.007 mana uvāca
14,030.007a neme bāṇās tariṣyanti mām alarka kathaṃ cana
14,030.007c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
14,030.008a anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
14,030.008c tac chrutvā sa vicintyātha tato vacanam abravīt
14,030.008d*0064_01 indriyārtheṣu sarveṣu buddhis teṣv iha gṛdhyati
14,030.008d*0064_02 tasmād buddhiṃ prati śarān atimokṣyāmy ahaṃ śitān
14,030.009 alarka uvāca
14,030.009a āghrāya subahūn gandhāṃs tān eva pratigṛdhyati
14,030.009c tasmād ghrāṇaṃ prati śarān pratimokṣyāmy ahaṃ śitān
14,030.010 ghrāṇa uvāca
14,030.010a neme bāṇās tariṣyanti mām alarka kathaṃ cana
14,030.010c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
14,030.011a anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
14,030.011c tac chrutvā sa vicintyātha tato vacanam abravīt
14,030.012 alarka uvāca
14,030.012a iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati
14,030.012c tasmāj jihvāṃ prati śarān pratimokṣyāmy ahaṃ śitān
14,030.013 jihvovāca
14,030.013a neme bāṇās tariṣyanti mām alarka kathaṃ cana
14,030.013c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
14,030.014a anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
14,030.014c tac chrutvā sa vicintyātha tato vacanam abravīt
14,030.015 alarka uvāca
14,030.015a spṛṣṭvā tvag vividhān sparśāṃs tān eva pratigṛdhyati
14,030.015c tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ
14,030.016 tvag uvāca
14,030.016a neme bāṇās tariṣyanti mām alarka kathaṃ cana
14,030.016c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
14,030.017a anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
14,030.017c tac chrutvā sa vicintyātha tato vacanam abravīt
14,030.018 alarka uvāca
14,030.018a śrutvā vai vividhāñ śabdāṃs tān eva pratigṛdhyati
14,030.018c tasmāc chrotraṃ prati śarān pratimokṣyāmy ahaṃ śitān
14,030.019 śrotra uvāca
14,030.019a neme bāṇās tariṣyanti mām alarka kathaṃ cana
14,030.019c tavaiva marma bhetsyanti tato hāsyasi jīvitam
14,030.020a anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
14,030.020c tac chrutvā sa vicintyātha tato vacanam abravīt
14,030.021 alarka uvāca
14,030.021a dṛṣṭvā vai vividhān bhāvāṃs tān eva pratigṛdhyati
14,030.021c tasmāc cakṣuḥ prati śarān pratimokṣyāmy ahaṃ śitān
14,030.022 cakṣur uvāca
14,030.022a neme bāṇās tariṣyanti mām alarka kathaṃ cana
14,030.022c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
14,030.023a anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
14,030.023c tac chrutvā sa vicintyātha tato vacanam abravīt
14,030.024 alarka uvāca
14,030.024a iyaṃ niṣṭhā bahuvidhā prajñayā tv adhyavasyati
14,030.024c tasmād buddhiṃ prati śarān pratimokṣyāmy ahaṃ śitān
14,030.025 buddhir uvāca
14,030.025a neme bāṇās tariṣyanti mām alarka kathaṃ cana
14,030.025c tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
14,030.025d*0065_01 anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
14,030.026 pitara ūcuḥ
14,030.026a tato 'larkas tapo ghoram āsthāyātha suduṣkaram
14,030.026c nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu
14,030.026e susamāhitacetās tu tato 'cintayata prabhuḥ
14,030.027a sa vicintya ciraṃ kālam alarko dvijasattama
14,030.027c nādhyagacchat paraṃ śreyo yogān matimatāṃ varaḥ
14,030.028a sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ
14,030.028c indriyāṇi jaghānāśu bāṇenaikena vīryavān
14,030.028e yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau
14,030.029a vismitaś cāpi rājarṣir imāṃ gāthāṃ jagāda ha
14,030.029c aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam
14,030.029d*0066_01 bhogatṛṣṇāsamāyuktaiḥ pūrvaṃ rājyam upāsitam
14,030.029e iti paścān mayā jñātaṃ yogān nāsti paraṃ sukham
14,030.030a iti tvam api jānīhi rāma mā kṣatriyāñ jahi
14,030.030c tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase
14,030.031 brāhmaṇa uvāca
14,030.031a ity uktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ
14,030.031c āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām
14,030.031d*0067_01 ity uktaḥ pitṛbhiḥ so 'tha tapo ghoraṃ samāsthitaḥ
14,030.031d*0067_02 jāmadagnyo mahābhāgaḥ siddhiṃ ca paramāṃ gataḥ
14,031.001 brāhmaṇa uvāca
14,031.001a trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ
14,031.001c harṣaḥ stambho 'bhimānaś ca trayas te sāttvikā guṇāḥ
14,031.002a śokaḥ krodho 'tisaṃrambho rājasās te guṇāḥ smṛtāḥ
14,031.002c svapnas tandrī ca mohaś ca trayas te tāmasā guṇāḥ
14,031.003a etān nikṛtya dhṛtimān bāṇasaṃghair atandritaḥ
14,031.003c jetuṃ parān utsahate praśāntātmā jitendriyaḥ
14,031.004a atra gāthāḥ kīrtayanti purākalpavido janāḥ
14,031.004c ambarīṣeṇa yā gītā rājñā rājyaṃ praśāsatā
14,031.005a samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu
14,031.005c jagrāha tarasā rājyam ambarīṣa iti śrutiḥ
14,031.006a sa nigṛhya mahādoṣān sādhūn samabhipūjya ca
14,031.006c jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha
14,031.007a bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ
14,031.007c eko doṣo 'vaśiṣṭas tu vadhyaḥ sa na hato mayā
14,031.008a yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati
14,031.008c tṛṣṇārta iva nimnāni dhāvamāno na budhyate
14,031.009a akāryam api yeneha prayuktaḥ sevate naraḥ
14,031.009c taṃ lobham asibhis tīkṣṇair nikṛntantaṃ nikṛntata
14,031.010a lobhād dhi jāyate tṛṣṇā tataś cintā prasajyate
14,031.010c sa lipsamāno labhate bhūyiṣṭhaṃ rājasān guṇān
14,031.010d*0068_01 tad avāptau tu labhate bhūyiṣṭhaṃ tāmasān guṇān
14,031.010d*0069_01 etair doṣaiḥ punar dehī badhyamānaḥ punaḥ punaḥ
14,031.010d*0069_02 bhuktvā vai rājasān bhogāñ jāyate karma cehate
14,031.011a sa tair guṇaiḥ saṃhatadehabandhanaḥ; punaḥ punar jāyati karma cehate
14,031.011c janmakṣaye bhinnavikīrṇadehaḥ; punar mṛtyuṃ gacchati janmani sve
14,031.012a tasmād enaṃ samyag avekṣya lobhaṃ; nigṛhya dhṛtyātmani rājyam icchet
14,031.012c etad rājyaṃ nānyad astīti vidyād; yas tv atra rājā vijito mamaikaḥ
14,031.013a iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā
14,031.013c ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā
14,032.001 brāhmaṇa uvāca
14,032.001a atrāpy udāharantīmam itihāsaṃ purātanam
14,032.001c brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini
14,032.002a brāhmaṇaṃ janako rājā sannaṃ kasmiṃś cid āgame
14,032.002c viṣaye me na vastavyam iti śiṣṭyartham abravīt
14,032.003a ity uktaḥ pratyuvācātha brāhmaṇo rājasattamam
14,032.003c ācakṣva viṣayaṃ rājan yāvāṃs tava vaśe sthitaḥ
14,032.004a so 'nyasya viṣaye rājño vastum icchāmy ahaṃ vibho
14,032.004c vacas te kartum icchāmi yathāśāstraṃ mahīpate
14,032.005a ity uktaḥ sa tadā rājā brāhmaṇena yaśasvinā
14,032.005c muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata
14,032.006a tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam
14,032.006c kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ
14,032.007a samāśvāsya tato rājā vyapete kaśmale tadā
14,032.007c tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt
14,032.008a pitṛpaitāmahe rājye vaśye janapade sati
14,032.008c viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām
14,032.009a nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā
14,032.009c nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā
14,032.010a nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat
14,032.010c tato me kaśmalasyānte matiḥ punar upasthitā
14,032.011a tayā na viṣayaṃ manye sarvo vā viṣayo mama
14,032.011c ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama
14,032.011d*0070_01 yathā mama tathānyeṣām iti manye dvijottama
14,032.011e uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate
14,032.012a pitṛpaitāmahe rājye vaśye janapade sati
14,032.012c brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā
14,032.013a kāṃ vā buddhiṃ viniścitya sarvo vai viṣayas tava
14,032.013c nāvaiṣi viṣayaṃ yena sarvo vā viṣayas tava
14,032.014 janaka uvāca
14,032.014a antavanta ihārambhā viditāḥ sarvakarmasu
14,032.014c nādhyagaccham ahaṃ yasmān mamedam iti yad bhavet
14,032.015a kasyedam iti kasya svam iti vedavacas tathā
14,032.015c nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet
14,032.016a etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā
14,032.016c śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama
14,032.017a nāham ātmārtham icchāmi gandhān ghrāṇagatān api
14,032.017c tasmān me nirjitā bhūmir vaśe tiṣṭhati nityadā
14,032.018a nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ
14,032.018c āpo me nirjitās tasmād vaśe tiṣṭhanti nityadā
14,032.019a nāham ātmārtham icchāmi rūpaṃ jyotiś ca cakṣuṣā
14,032.019c tasmān me nirjitaṃ jyotir vaśe tiṣṭhati nityadā
14,032.020a nāham ātmārtham icchāmi sparśāṃs tvaci gatāś ca ye
14,032.020c tasmān me nirjito vāyur vaśe tiṣṭhati nityadā
14,032.021a nāham ātmārtham icchāmi śabdāñ śrotragatān api
14,032.021c tasmān me nirjitāḥ śabdā vaśe tiṣṭhanti nityadā
14,032.022a nāham ātmārtham icchāmi mano nityaṃ manontare
14,032.022c mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā
14,032.023a devebhyaś ca pitṛbhyaś ca bhūtebhyo 'tithibhiḥ saha
14,032.023c ityarthaṃ sarva eveme samārambhā bhavanti vai
14,032.024a tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt
14,032.024c tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam
14,032.025a tvam asya brahmanābhasya buddhyārasyānivartinaḥ
14,032.025c sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ
14,033.001 brāhmaṇa uvāca
14,033.001a nāhaṃ tathā bhīru carāmi loke; tathā tvaṃ māṃ tarkayase svabuddhyā
14,033.001c vipro 'smi mukto 'smi vanecaro 'smi; gṛhasthadharmā brahmacārī tathāsmi
14,033.002a nāham asmi yathā māṃ tvaṃ paśyase cakṣuṣā śubhe
14,033.002c mayā vyāptam idaṃ sarvaṃ yat kiṃ cij jagatīgatam
14,033.003a ye ke cij jantavo loke jaṅgamāḥ sthāvarāś ca ha
14,033.003c teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam
14,033.004a rājyaṃ pṛthivyāṃ sarvasyām atha vāpi triviṣṭape
14,033.004c tathā buddhir iyaṃ vetti buddhir eva dhanaṃ mama
14,033.005a ekaḥ panthā brāhmaṇānāṃ yena gacchanti tadvidaḥ
14,033.005c gṛheṣu vanavāseṣu guruvāseṣu bhikṣuṣu
14,033.005e liṅgair bahubhir avyagrair ekā buddhir upāsyate
14,033.006a nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā
14,033.006c te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā
14,033.007a buddhyāyaṃ gamyate mārgaḥ śarīreṇa na gamyate
14,033.007c ādyantavanti karmāṇi śarīraṃ karmabandhanam
14,033.008a tasmāt te subhage nāsti paralokakṛtaṃ bhayam
14,033.008c madbhāvabhāvaniratā mamaivātmānam eṣyasi
14,034.001 brāhmaṇy uvāca
14,034.001a nedam alpātmanā śakyaṃ vedituṃ nākṛtātmanā
14,034.001c bahu cālpaṃ ca saṃkṣiptaṃ viplutaṃ ca mataṃ mama
14,034.002a upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ
14,034.002c tan manye kāraṇatamaṃ yata eṣā pravartate
14,034.003 brāhmaṇa uvāca
14,034.003a araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ
14,034.003c tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ
14,034.004 brāhmaṇy uvāca
14,034.004a yad idaṃ brahmaṇo liṅgaṃ kṣetrajñam iti saṃjñitam
14,034.004c grahītuṃ yena tac chakyaṃ lakṣaṇaṃ tasya tat kva nu
14,034.005 brāhmaṇa uvāca
14,034.005a aliṅgo nirguṇaś caiva kāraṇaṃ nāsya vidyate
14,034.005c upāyam eva vakṣyāmi yena gṛhyeta vā na vā
14,034.006a samyag apy upadiṣṭaś ca bhramarair iva lakṣyate
14,034.006c karmabuddhir abuddhitvāj jñānaliṅgair ivāśritam
14,034.007a idaṃ kāryam idaṃ neti na mokṣeṣūpadiśyate
14,034.007c paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate
14,034.008a yāvanta iha śakyeraṃs tāvato 'ṃśān prakalpayet
14,034.008c vyaktān avyaktarūpāṃś ca śataśo 'tha sahasraśaḥ
14,034.009a sarvān nānātvayuktāṃś ca sarvān pratyakṣahetukān
14,034.009c yataḥ paraṃ na vidyeta tato 'bhyāse bhaviṣyati
14,034.010 vāsudeva uvāca
14,034.010a tatas tu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye
14,034.010c kṣetrajñād eva parataḥ kṣetrajño 'nyaḥ pravartate
14,034.011 arjuna uvāca
14,034.011a kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ
14,034.011c yābhyāṃ siddhir iyaṃ prāptā tāv ubhau vada me 'cyuta
14,034.012 vāsudeva uvāca
14,034.012a mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm
14,034.012c kṣetrajña iti yaś coktaḥ so 'ham eva dhanaṃjaya
14,035.001 arjuna uvāca
14,035.001a brahma yat paramaṃ vedyaṃ tan me vyākhyātum arhasi
14,035.001c bhavato hi prasādena sūkṣme me ramate matiḥ
14,035.002 vāsudeva uvāca
14,035.002a atrāpy udāharantīmam itihāsaṃ purātanam
14,035.002c saṃvādaṃ mokṣasaṃyuktaṃ śiṣyasya guruṇā saha
14,035.003a kaś cid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam
14,035.003c śiṣyaḥ papraccha medhāvī kiṃ svic chreyaḥ paraṃtapa
14,035.004a bhagavantaṃ prapanno 'haṃ niḥśreyasaparāyaṇaḥ
14,035.004c yāce tvāṃ śirasā vipra yad brūyāṃ tad vicakṣva me
14,035.005a tam evaṃvādinaṃ pārtha śiṣyaṃ gurur uvāca ha
14,035.005c kathayasva pravakṣyāmi yatra te saṃśayo dvija
14,035.006a ity uktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ
14,035.006c prāñjaliḥ paripapraccha yat tac chṛṇu mahāmate
14,035.007 śiṣya uvāca
14,035.007a kutaś cāhaṃ kutaś ca tvaṃ tat satyaṃ brūhi yat param
14,035.007c kuto jātāni bhūtāni sthāvarāṇi carāṇi ca
14,035.008a kena jīvanti bhūtāni teṣām āyuḥ kim ātmakam
14,035.008c kiṃ satyaṃ kiṃ tapo vipra ke guṇāḥ sadbhir īritāḥ
14,035.008e ke panthānaḥ śivāḥ santi kiṃ sukhaṃ kiṃ ca duṣkṛtam
14,035.009a etān me bhagavan praśnān yāthātathyena sattama
14,035.009c vaktum arhasi viprarṣe yathāvad iha tattvataḥ
14,035.009d*0071_01 tvad anyaḥ kaś ca na praśnān etān vaktum ihārhati
14,035.009d*0071_02 brūhi dharmavidāṃ śreṣṭha paraṃ kautūhalaṃ mama
14,035.009d*0071_03 mokṣadharmārthakuśalo bhavāṃl lokeṣu gīyate
14,035.009d*0071_04 sarvasaṃśayasaṃchettā tvad anyo na ca vidyate
14,035.009d*0071_05 saṃsārabhīravaś caiva mokṣakāmās tathā vayam
14,035.010 vāsudeva uvāca
14,035.010a tasmai saṃpratipannāya yathāvat paripṛcchate
14,035.010c śiṣyāya guṇayuktāya śāntāya guruvartine
14,035.010e chāyābhūtāya dāntāya yataye brahmacāriṇe
14,035.010e*0072_01 kulīnāya suśīlāya bhaktāya brahmavādine
14,035.011a tān praśnān abravīt pārtha medhāvī sa dhṛtavrataḥ
14,035.011c guruḥ kurukulaśreṣṭha samyak sarvān ariṃdama
14,035.012a brahmaproktam idaṃ dharmam ṛṣipravarasevitam
14,035.012c vedavidyāsamāvāpyaṃ tattvabhūtārthabhāvanam
14,035.012d@003_0001 jñānaṃ tv eva paraṃ vidmaḥ saṃnyāsaṃ tapa uttamam
14,035.012d@003_0002 yas tu veda nirābādhaṃ jñānatattvaṃ viniścayāt
14,035.012d@003_0003 sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate
14,035.012d@003_0004 yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati
14,035.012d@003_0005 tathaivaikatvanānātve sa duḥkhāt parimucyate
14,035.012d@003_0006 yo na kāmayate kiṃ cin na kiṃ cid abhimanyate
14,035.012d@003_0007 ihalokastha evaiṣa brahmabhūyāya kalpate
14,035.012d@003_0008 pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit
14,035.012d@003_0009 nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ
14,035.012d@003_0010 avyaktabījaprabhavo buddhiskandhamayo mahān
14,035.012d@003_0011 mahāhaṃkāraviṭapa indriyāṅkurakoṭaraḥ
14,035.012d@003_0012 mahābhūtaviśeṣaś ca viśeṣapratiśākhavān
14,035.012d@003_0013 sadāparṇaḥ sadāpuṣpaḥ sadāśubhaphalodayaḥ
14,035.012d@003_0014 ājīvaḥ sarvabhūtānāṃ brahmabījaḥ sanātanaḥ
14,035.012d@003_0015 etaj jñātvā ca tattvena jñānena parāmāsinā
14,035.012d@003_0016 chittvā cāmaratāṃ prāpya jahāti mṛtyujanmanī
14,035.013a bhūtabhavyabhaviṣyādidharmakāmārthaniścayam
14,035.013c siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam
14,035.014a pravakṣye 'haṃ mahāprājña padam uttamam adya te
14,035.014c buddhvā yad iha saṃsiddhā bhavantīha manīṣiṇaḥ
14,035.015a upagamyarṣayaḥ pūrvaṃ jijñāsantaḥ parasparam
14,035.015c bṛhaspatibharadvājau gautamo bhārgavas tathā
14,035.016a vasiṣṭhaḥ kāśyapaś caiva viśvāmitro 'trir eva ca
14,035.016c mārgān sarvān parikramya pariśrāntāḥ svakarmabhiḥ
14,035.017a ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ
14,035.017c dadṛśur brahmabhavane brahmāṇaṃ vītakalmaṣam
14,035.018a taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ
14,035.018c papracchur vinayopetā niḥśreyasam idaṃ param
14,035.019a kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt
14,035.019c ke no mārgāḥ śivāś ca syuḥ kiṃ satyaṃ kiṃ ca duṣkṛtam
14,035.020a kenobhau karmapanthānau mahattvaṃ kena vindati
14,035.020c pralayaṃ cāpavargaṃ ca bhūtānāṃ prabhavāpyayau
14,035.021a ity uktaḥ sa muniśreṣṭhair yad āha prapitāmahaḥ
14,035.021c tat te 'haṃ saṃpravakṣyāmi śṛṇu śiṣya yathāgamam
14,035.022 brahmovāca
14,035.022a satyād bhūtāni jātāni sthāvarāṇi carāṇi ca
14,035.022c tapasā tāni jīvanti iti tad vitta suvratāḥ
14,035.023a svāṃ yoniṃ punar āgamya vartante svena karmaṇā
14,035.023c satyaṃ hi guṇasaṃyuktaṃ niyataṃ pañcalakṣaṇam
14,035.024a brahma satyaṃ tapaḥ satyaṃ satyaṃ caiva prajāpatiḥ
14,035.024c satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat
14,035.025a tasmāt satyāśrayā viprā nityaṃ yogaparāyaṇāḥ
14,035.025c atītakrodhasaṃtāpā niyatā dharmasetavaḥ
14,035.026a anyonyaniyatān vaidyān dharmasetupravartakān
14,035.026c tān ahaṃ saṃpravakṣyāmi śāśvatān lokabhāvanān
14,035.027a cāturvidyaṃ tathā varṇāṃś caturaś cāśramān pṛthak
14,035.027c dharmam ekaṃ catuṣpādaṃ nityam āhur manīṣiṇaḥ
14,035.028a panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ
14,035.028c niyataṃ brahmabhāvāya yātaṃ pūrvaṃ manīṣibhiḥ
14,035.029a gadatas taṃ mamādyeha panthānaṃ durvidaṃ param
14,035.029c nibodhata mahābhāgā nikhilena paraṃ padam
14,035.030a brahmacārikam evāhur āśramaṃ prathamaṃ padam
14,035.030c gārhasthyaṃ tu dvitīyaṃ syād vānaprastham ataḥ param
14,035.030e tataḥ paraṃ tu vijñeyam adhyātmaṃ paramaṃ padam
14,035.031a jyotir ākāśam ādityo vāyur indraḥ prajāpatiḥ
14,035.031c nopaiti yāvad adhyātmaṃ tāvad etān na paśyati
14,035.031e tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata
14,035.032a phalamūlānilabhujāṃ munīnāṃ vasatāṃ vane
14,035.032c vānaprasthaṃ dvijātīnāṃ trayāṇām upadiśyate
14,035.033a sarveṣām eva varṇānāṃ gārhasthyaṃ tad vidhīyate
14,035.033c śraddhālakṣaṇam ity evaṃ dharmaṃ dhīrāḥ pracakṣate
14,035.033d*0073_01 naiṣṭhiko 'tha yatir vāpi vibhakto brahmacāriṇaḥ
14,035.034a ity ete devayānā vaḥ panthānaḥ parikīrtitāḥ
14,035.034c sadbhir adhyāsitā dhīraiḥ karmabhir dharmasetavaḥ
14,035.035a eteṣāṃ pṛthag adhyāste yo dharmaṃ saṃśitavrataḥ
14,035.035c kālāt paśyati bhūtānāṃ sadaiva prabhavāpyayau
14,035.036a atas tattvāni vakṣyāmi yāthātathyena hetunā
14,035.036c viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ
14,035.037a mahān ātmā tathāvyaktam ahaṃkāras tathaiva ca
14,035.037c indriyāṇi daśaikaṃ ca mahābhūtāni pañca ca
14,035.038a viśeṣāḥ pañcabhūtānām ity eṣā vaidikī śrutiḥ
14,035.038c caturviṃśatir eṣā vas tattvānāṃ saṃprakīrtitā
14,035.039a tattvānām atha yo veda sarveṣāṃ prabhavāpyayau
14,035.039c sa dhīraḥ sarvabhūteṣu na moham adhigacchati
14,035.040a tattvāni yo vedayate yathātathaṃ; guṇāṃś ca sarvān akhilāś ca devatāḥ
14,035.040c vidhūtapāpmā pravimucya bandhanaṃ; sa sarvalokān amalān samaśnute
14,036.001 brahmovāca
14,036.001a tad avyaktam anudriktaṃ sarvavyāpi dhruvaṃ sthiram
14,036.001c navadvāraṃ puraṃ vidyāt triguṇaṃ pañcadhātukam
14,036.002a ekādaśaparikṣepaṃ mano vyākaraṇātmakam
14,036.002c buddhisvāmikam ity etat param ekādaśaṃ bhavet
14,036.003a trīṇi srotāṃsi yāny asminn āpyāyante punaḥ punaḥ
14,036.003c praṇāḍyas tisra evaitāḥ pravartante guṇātmikāḥ
14,036.004a tamo rajas tathā sattvaṃ guṇān etān pracakṣate
14,036.004c anyonyamithunāḥ sarve tathānyonyānujīvinaḥ
14,036.005a anyonyāpāśrayāś caiva tathānyonyānuvartinaḥ
14,036.005c anyonyavyatiṣaktāś ca triguṇāḥ pañca dhātavaḥ
14,036.006a tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ
14,036.006c rajasaś cāpi sattvaṃ syāt sattvasya mithunaṃ tamaḥ
14,036.007a niyamyate tamo yatra rajas tatra pravartate
14,036.007c niyamyate rajo yatra sattvaṃ tatra pravartate
14,036.008a naiśātmakaṃ tamo vidyāt triguṇaṃ mohasaṃjñitam
14,036.008c adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu
14,036.008d*0074_01 tāmasaṃ rūpam etat tu dṛśyate cāpi saṃgatam
14,036.009a pravṛttyātmakam evāhū rajaḥ paryāyakārakam
14,036.009c pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam
14,036.010a prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā
14,036.010c sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam
14,036.011a eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ
14,036.011c samāsavyāsayuktāni tattvatas tāni vitta me
14,036.012a saṃmoho 'jñānam atyāgaḥ karmaṇām avinirṇayaḥ
14,036.012c svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam
14,036.013a asmṛtiś cāvipākaś ca nāstikyaṃ bhinnavṛttitā
14,036.013c nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā
14,036.014a akṛte kṛtamānitvam ajñāne jñānamānitā
14,036.014c amaitrī vikṛto bhāvo aśraddhā mūḍhabhāvanā
14,036.015a anārjavam asaṃjñatvaṃ karma pāpam acetanā
14,036.015c gurutvaṃ sannabhāvatvam asitatvam avāg gatiḥ
14,036.016a sarva ete guṇā viprās tāmasāḥ saṃprakīrtitāḥ
14,036.016c ye cānye niyatā bhāvā loke 'smin mohasaṃjñitāḥ
14,036.017a tatra tatra niyamyante sarve te tāmasā guṇāḥ
14,036.017c parivādakathā nityaṃ devabrāhmaṇavaidikāḥ
14,036.018a atyāgaś cābhimānaś ca moho manyus tathākṣamā
14,036.018c matsaraś caiva bhūteṣu tāmasaṃ vṛttam iṣyate
14,036.019a vṛthārambhāś ca ye ke cid vṛthādānāni yāni ca
14,036.019c vṛthābhakṣaṇam ity etat tāmasaṃ vṛttam iṣyate
14,036.020a ativādo 'titikṣā ca mātsaryam atimānitā
14,036.020c aśraddadhānatā caiva tāmasaṃ vṛttam iṣyate
14,036.021a evaṃvidhās tu ye ke cil loke 'smin pāpakarmiṇaḥ
14,036.021c manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ
14,036.022a teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām
14,036.022c avāṅnirayabhāvāya tiryaṅnirayagāminaḥ
14,036.023a sthāvarāṇi ca bhūtāni paśavo vāhanāni ca
14,036.023c kravyādā dandaśūkāś ca kṛmikīṭavihaṃgamāḥ
14,036.024a aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ
14,036.024c unmattā badhirā mūkā ye cānye pāparogiṇaḥ
14,036.025a magnās tamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ
14,036.025c avāksrotasa ity ete magnās tamasi tāmasāḥ
14,036.026a teṣām utkarṣam udrekaṃ vakṣyāmy aham ataḥ param
14,036.026c yathā te sukṛtāṃl lokāṃl labhante puṇyakarmiṇaḥ
14,036.027a anyathā pratipannās tu vivṛddhā ye ca karmasu
14,036.027c svakarmaniratānāṃ ca brāhmaṇānāṃ śubhaiṣiṇām
14,036.028a saṃskāreṇordhvam āyānti yatamānāḥ salokatām
14,036.028c svargaṃ gacchanti devānām ity eṣā vaidikī śrutiḥ
14,036.029a anyathā pratipannās tu vivṛddhāḥ sveṣu karmasu
14,036.029c punarāvṛttidharmāṇas te bhavantīha mānuṣāḥ
14,036.030a pāpayoniṃ samāpannāś caṇḍālā mūkacūcukāḥ
14,036.030c varṇān paryāyaśaś cāpi prāpnuvanty uttarottaram
14,036.031a śūdrayonim atikramya ye cānye tāmasā guṇāḥ
14,036.031c srotomadhye samāgamya vartante tāmase guṇe
14,036.032a abhiṣaṅgas tu kāmeṣu mahāmoha iti smṛtaḥ
14,036.032c ṛṣayo munayo devā muhyanty atra sukhepsavaḥ
14,036.033a tamo moho mahāmohas tāmisraḥ krodhasaṃjñitaḥ
14,036.033c maraṇaṃ tv andhatāmisraṃ tāmisraṃ krodha ucyate
14,036.034a bhāvato guṇataś caiva yonitaś caiva tattvataḥ
14,036.034c sarvam etat tamo viprāḥ kīrtitaṃ vo yathāvidhi
14,036.035a ko nv etad budhyate sādhu ko nv etat sādhu paśyati
14,036.035c atattve tattvadarśī yas tamasas tattvalakṣaṇam
14,036.036a tamoguṇā vo bahudhā prakīrtitā; yathāvad uktaṃ ca tamaḥ parāvaram
14,036.036c naro hi yo veda guṇān imān sadā; sa tāmasaiḥ sarvaguṇaiḥ pramucyate
14,037.001 brahmovāca
14,037.001a rajo 'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ
14,037.001c nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ
14,037.002a saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau
14,037.002c aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā
14,037.003a balaṃ śauryaṃ mado roṣo vyāyāmakalahāv api
14,037.003c īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam
14,037.004a vadhabandhaparikleśāḥ krayo vikraya eva ca
14,037.004c nikṛnta chindhi bhindhīti paramarmāvakartanam
14,037.005a ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam
14,037.005c lokacintā vicintā ca matsaraḥ paribhāṣaṇam
14,037.006a mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam
14,037.006c nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam
14,037.007a paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ
14,037.007c vyūho 'nayaḥ pramādaś ca paritāpaḥ parigrahaḥ
14,037.008a saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak
14,037.008c nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca
14,037.009a saṃtāpo 'pratyayaś caiva vratāni niyamāś ca ye
14,037.009c pradānam āśīryuktaṃ ca satataṃ me bhavatv iti
14,037.009d*0075_01 āśīryuktāni karmāṇi paurtāni vividhāni ca
14,037.010a svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā
14,037.010c yājanādhyāpane cobhe tathaivāhuḥ parigraham
14,037.010d*0076_01 dānaṃ pratigrahaś caiva prāyaścittāni maṅgalam
14,037.011a idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ
14,037.011c abhidrohas tathā māyā nikṛtir māna eva ca
14,037.012a stainyaṃ hiṃsā parīvādaḥ paritāpaḥ prajāgaraḥ
14,037.012c stambho dambho 'tha rāgaś ca bhaktiḥ prītiḥ pramodanam
14,037.013a dyūtaṃ ca janavādaś ca saṃbandhāḥ strīkṛtāś ca ye
14,037.013c nṛttavāditragītāni prasaṅgā ye ca ke cana
14,037.013e sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ
14,037.014a bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ
14,037.014c trivarganiratā nityaṃ dharmo 'rthaḥ kāma ity api
14,037.015a kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ
14,037.015c arvāksrotasa ity ete taijasā rajasāvṛtāḥ
14,037.016a asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ
14,037.016c pretyabhāvikam īhanta iha laukikam eva ca
14,037.016d*0077_01 pretyabhāvakarīṃ siddhim īhante rājasā janāḥ
14,037.016e dadati pratigṛhṇanti japanty atha ca juhvati
14,037.017a rajoguṇā vo bahudhānukīrtitā; yathāvad uktaṃ guṇavṛttam eva ca
14,037.017c naro hi yo veda guṇān imān sadā; sa rājasaiḥ sarvaguṇair vimucyate
14,038.001 brahmovāca
14,038.001a ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam
14,038.001c sarvabhūtahitaṃ loke satāṃ dharmam aninditam
14,038.002a ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca
14,038.002c akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā
14,038.003a kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
14,038.003c akrodhaś cānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ
14,038.004a mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ
14,038.004c evaṃ yo yuktadharmaḥ syāt so 'mutrānantyam aśnute
14,038.005a nirmamo nirahaṃkāro nirāśīḥ sarvataḥ samaḥ
14,038.005c akāmahata ity eṣa satāṃ dharmaḥ sanātanaḥ
14,038.006a viśrambho hrīs titikṣā ca tyāgaḥ śaucam atandritā
14,038.006c ānṛśaṃsyam asaṃmoho dayā bhūteṣv apaiśunam
14,038.007a harṣas tuṣṭir vismayaś ca vinayaḥ sādhuvṛttatā
14,038.007c śāntikarma viśuddhiś ca śubhā buddhir vimocanam
14,038.008a upekṣā brahmacaryaṃ ca parityāgaś ca sarvaśaḥ
14,038.008c nirmamatvam anāśīstvam aparikrītadharmatā
14,038.009a mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam
14,038.009c mudhā pratigrahaś caiva mudhā dharmo mudhā tapaḥ
14,038.010a evaṃvṛttās tu ye ke cil loke 'smin sattvasaṃśrayāḥ
14,038.010c brāhmaṇā brahmayonisthās te dhīrāḥ sādhudarśinaḥ
14,038.011a hitvā sarvāṇi pāpāni niḥśokā hy ajarāmarāḥ
14,038.011c divaṃ prāpya tu te dhīrāḥ kurvate vai tatas tataḥ
14,038.012a īśitvaṃ ca vaśitvaṃ ca laghutvaṃ manasaś ca te
14,038.012c vikurvate mahātmāno devās tridivagā iva
14,038.013a ūrdhvasrotasa ity ete devā vaikārikāḥ smṛtāḥ
14,038.013c vikurvate prakṛtyā vai divaṃ prāptās tatas tataḥ
14,038.013e yad yad icchanti tat sarvaṃ bhajante vibhajanti ca
14,038.014a ity etat sāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ
14,038.014c etad vijñāya vidhival labhate yad yad icchati
14,038.015a prakīrtitāḥ sattvaguṇā viśeṣato; yathāvad uktaṃ guṇavṛttam eva ca
14,038.015c naras tu yo veda guṇān imān sadā; guṇān sa bhuṅkte na guṇaiḥ sa bhujyate
14,039.001 brahmovāca
14,039.001a naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ
14,039.001c avicchinnāni dṛśyante rajaḥ sattvaṃ tamas tathā
14,039.002a anyonyam anuṣajjante anyonyaṃ cānujīvinaḥ
14,039.002c anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ
14,039.003a yāvat sattvaṃ tamas tāvad vartate nātra saṃśayaḥ
14,039.003c yāvat tamaś ca sattvaṃ ca rajas tāvad ihocyate
14,039.004a saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ
14,039.004c saṃghātavṛttayo hy ete vartante hetvahetubhiḥ
14,039.005a udrekavyatirekāṇāṃ teṣām anyonyavartinām
14,039.005c vartate tad yathānyūnaṃ vyatiriktaṃ ca sarvaśaḥ
14,039.006a vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet
14,039.006c alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ
14,039.007a udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet
14,039.007c alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ
14,039.008a udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet
14,039.008c alpaṃ tatra rajo jñeyaṃ tamaś cālpataraṃ tataḥ
14,039.009a sattvaṃ vaikārikaṃ yonir indriyāṇāṃ prakāśikā
14,039.009c na hi sattvāt paro bhāvaḥ kaś cid anyo vidhīyate
14,039.010a ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ
14,039.010c jaghanyaguṇasaṃyuktā yānty adhas tāmasā janāḥ
14,039.011a tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvam uttamam
14,039.011c ity evaṃ triṣu varṇeṣu vivartante guṇās trayaḥ
14,039.012a dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ
14,039.012c tamaḥ sattvaṃ rajaś caiva pṛthaktvaṃ nānuśuśruma
14,039.013a dṛṣṭvā cādityam udyantaṃ kucorāṇāṃ bhayaṃ bhavet
14,039.013c adhvagāḥ paritapyeraṃs tṛṣṇārtā duḥkhabhāginaḥ
14,039.014a ādityaḥ sattvam uddiṣṭaṃ kucorās tu yathā tamaḥ
14,039.014c paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate
14,039.015a prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ
14,039.015c upaplavas tu vijñeyas tāmasas tasya parvasu
14,039.016a evaṃ jyotiḥṣu sarveṣu vivartante guṇās trayaḥ
14,039.016c paryāyeṇa ca vartante tatra tatra tathā tathā
14,039.017a sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ
14,039.017c rājasās tu vivartante snehabhāvas tu sāttvikaḥ
14,039.018a ahas tridhā tu vijñeyaṃ tridhā rātrir vidhīyate
14,039.018c māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayas tathā
14,039.019a tridhā dānāni dīyante tridhā yajñaḥ pravartate
14,039.019c tridhā lokās tridhā vedās tridhā vidyās tridhā gatiḥ
14,039.020a bhūtaṃ bhavyaṃ bhaviṣyac ca dharmo 'rthaḥ kāma ity api
14,039.020c prāṇāpānāv udānaś cāpy eta eva trayo guṇāḥ
14,039.021a yat kiṃ cid iha vai loke sarvam eṣv eva tat triṣu
14,039.021c trayo guṇāḥ pravartante avyaktā nityam eva tu
14,039.021e sattvaṃ rajas tamaś caiva guṇasargaḥ sanātanaḥ
14,039.022a tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ
14,039.022c prakṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau
14,039.023a anudriktam anūnaṃ ca hy akampam acalaṃ dhruvam
14,039.023c sad asac caiva tat sarvam avyaktaṃ triguṇaṃ smṛtam
14,039.023e jñeyāni nāmadheyāni narair adhyātmacintakaiḥ
14,039.024a avyaktanāmāni guṇāṃś ca tattvato; yo veda sarvāṇi gatīś ca kevalāḥ
14,039.024c vimuktadehaḥ pravibhāgatattvavit; sa mucyate sarvaguṇair nirāmayaḥ
14,040.001 brahmovāca
14,040.001a avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ
14,040.001c ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate
14,040.002a mahān ātmā matir viṣṇur viśvaḥ śaṃbhuś ca vīryavān
14,040.002c buddhiḥ prajñopalabdhiś ca tathā khyātir dhṛtiḥ smṛtiḥ
14,040.003a paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate
14,040.003c taṃ jānan brāhmaṇo vidvān na pramohaṃ nigacchati
14,040.004a sarvataḥpāṇipādaś ca sarvatokṣiśiromukhaḥ
14,040.004c sarvataḥśrutimāṃl loke sarvaṃ vyāpya sa tiṣṭhati
14,040.005a mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ
14,040.005c aṇimā laghimā prāptir īśāno jyotir avyayaḥ
14,040.006a tatra buddhimatāṃ lokāḥ saṃnyāsaniratāś ca ye
14,040.006c dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ
14,040.007a jñānavantaś ca ye ke cid alubdhā jitamanyavaḥ
14,040.007c prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ
14,040.007e vimuktāḥ sarva evaite mahattvam upayānti vai
14,040.008a ātmano mahato veda yaḥ puṇyāṃ gatim uttamām
14,040.008c sa dhīraḥ sarvalokeṣu na moham adhigacchati
14,040.008e viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ
14,040.009a evaṃ hi yo veda guhāśayaṃ prabhuṃ; naraḥ purāṇaṃ puruṣaṃ viśvarūpam
14,040.009c hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati
14,041.001 brahmovāca
14,041.001a ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate
14,041.001c aham ity eva saṃbhūto dvitīyaḥ sarga ucyate
14,041.002a ahaṃkāraś ca bhūtādir vaikārika iti smṛtaḥ
14,041.002c tejasaś cetanā dhātuḥ prajāsargaḥ prajāpatiḥ
14,041.003a devānāṃ prabhavo devo manasaś ca trilokakṛt
14,041.003c aham ity eva tat sarvam abhimantā sa ucyate
14,041.004a adhyātmajñānanityānāṃ munīnāṃ bhāvitātmanām
14,041.004c svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ
14,041.005a ahaṃkāreṇāharato guṇān imān; bhūtādir evaṃ sṛjate sa bhūtakṛt
14,041.005c vaikārikaḥ sarvam idaṃ viceṣṭate; svatejasā rañjayate jagat tathā
14,042.001 brahmovāca
14,042.001a ahaṃkārāt prasūtāni mahābhūtāni pañca vai
14,042.001c pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
14,042.002a teṣu bhūtāni muhyante mahābhūteṣu pañcasu
14,042.002c śabdasparśanarūpeṣu rasagandhakriyāsu ca
14,042.003a mahābhūtavināśānte pralaye pratyupasthite
14,042.003c sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam
14,042.004a yady asmāj jāyate bhūtaṃ tatra tat pravilīyate
14,042.004c līyante pratilomāni jāyante cottarottaram
14,042.005a tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame
14,042.005c smṛtimantas tadā dhīrā na līyante kadā cana
14,042.006a śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca pañcamaḥ
14,042.006c kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ
14,042.007a lobhaprajanasaṃyuktā nirviśeṣā hy akiṃcanāḥ
14,042.007c māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ
14,042.008a bahir ātmāna ity ete dīnāḥ kṛpaṇavṛttayaḥ
14,042.008c prāṇāpānāv udānaś ca samāno vyāna eva ca
14,042.009a antarātmeti cāpy ete niyatāḥ pañca vāyavaḥ
14,042.009c vāṅmanobuddhir ity ebhiḥ sārdham aṣṭātmakaṃ jagat
14,042.010a tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā
14,042.010c viśuddhaṃ ca mano yasya buddhiś cāvyabhicāriṇī
14,042.011a aṣṭau yasyāgnayo hy ete na dahante manaḥ sadā
14,042.011c sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate
14,042.012a ekādaśa ca yāny āhur indriyāṇi viśeṣataḥ
14,042.012c ahaṃkāraprasūtāni tāni vakṣyāmy ahaṃ dvijāḥ
14,042.013a śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī
14,042.013c pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet
14,042.014a indriyagrāma ity eṣa mana ekādaśaṃ bhavet
14,042.014c etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate
14,042.015a buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca
14,042.015c śrotrādīny api pañcāhur buddhiyuktāni tattvataḥ
14,042.016a aviśeṣāṇi cānyāni karmayuktāni tāni tu
14,042.016c ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet
14,042.017a ity uktānīndriyāṇīmāny ekādaśa mayā kramāt
14,042.017c manyante kṛtam ity eva viditvaitāni paṇḍitāḥ
14,042.017d*0078_01 ataḥ paraṃ pravakṣyāmi sarvaṃ vividham indriyam
14,042.018a trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate
14,042.018c sthalam āpas tathākāśaṃ janma cāpi caturvidham
14,042.019a aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca
14,042.019c caturdhā janma ity etad bhūtagrāmasya lakṣyate
14,042.020a acarāṇy api bhūtāni khecarāṇi tathaiva ca
14,042.020c aṇḍajāni vijānīyāt sarvāṃś caiva sarīsṛpān
14,042.021a saṃsvedāḥ kṛmayaḥ proktā jantavaś ca tathāvidhāḥ
14,042.021c janma dvitīyam ity etaj jaghanyataram ucyate
14,042.022a bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt
14,042.022c udbhijjānīti tāny āhur bhūtāni dvijasattamāḥ
14,042.023a dvipādabahupādāni tiryaggatimatīni ca
14,042.023c jarāyujāni bhūtāni vitta tāny api sattamāḥ
14,042.024a dvividhāpīha vijñeyā brahmayoniḥ sanātanā
14,042.024c tapaḥ karma ca yat puṇyam ity eṣa viduṣāṃ nayaḥ
14,042.025a dvividhaṃ karma vijñeyam ijyā dānaṃ ca yan makhe
14,042.025c jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam
14,042.026a etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ
14,042.026c vimuktaḥ sarvapāpebhya iti caiva nibodhata
14,042.027a ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate
14,042.027c adhibhūtaṃ tathā śabdo diśas tatrādhidaivatam
14,042.028a dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam
14,042.028c spraṣṭavyam adhibhūtaṃ ca vidyut tatrādhidaivatam
14,042.029a tṛtīyaṃ jyotir ity āhuś cakṣur adhyātmam ucyate
14,042.029c adhibhūtaṃ tato rūpaṃ sūryas tatrādhidaivatam
14,042.030a caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate
14,042.030b*0079_01 raso 'dhibhūtaṃ vijñeyam āpas tatrādhidaivatam
14,042.030c adhibhūtaṃ rasaś cātra somas tatrādhidaivatam
14,042.031a pṛthivī pañcamaṃ bhūtaṃ ghrāṇaś cādhyātmam iṣyate
14,042.031c adhibhūtaṃ tathā gandho vāyus tatrādhidaivatam
14,042.032a eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ
14,042.032c ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam
14,042.033a pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ
14,042.033c adhibhūtaṃ tu gantavyaṃ viṣṇus tatrādhidaivatam
14,042.034a avāggatir apānaś ca pāyur adhyātmam iṣyate
14,042.034c adhibhūtaṃ visargaś ca mitras tatrādhidaivatam
14,042.035a prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate
14,042.035c adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ
14,042.036a hastāv adhyātmam ity āhur adhyātmaviduṣo janāḥ
14,042.036c adhibhūtaṃ tu karmāṇi śakras tatrādhidaivatam
14,042.037a vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate
14,042.037c vaktavyam adhibhūtaṃ ca vahnis tatrādhidaivatam
14,042.038a adhyātmaṃ mana ity āhuḥ pañcabhūtānucārakam
14,042.038c adhibhūtaṃ ca mantavyaṃ candramāś cādhidaivatam
14,042.038d*0080_01 ahaṃkāras tathādhyātmaṃ sarvasaṃsārakārakam
14,042.038d*0080_02 abhimāno 'dhibhūtaṃ ca rudras tatrādhidaivatam
14,042.039a adhyātmaṃ buddhir ity āhuḥ ṣaḍindriyavicāriṇī
14,042.039c adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam
14,042.040a yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā
14,042.040c jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha
14,042.041a indriyāṇīndriyārthāś ca mahābhūtāni pañca ca
14,042.041c sarvāṇy etāni saṃdhāya manasā saṃpradhārayet
14,042.042a kṣīṇe manasi sarvasmin na janmasukham iṣyate
14,042.042c jñānasaṃpannasattvānāṃ tat sukhaṃ viduṣāṃ matam
14,042.043a ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām
14,042.043c nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā
14,042.044a guṇāguṇam anāsaṅgam ekacaryam anantaram
14,042.044c etad brāhmaṇato vṛttam āhur ekapadaṃ sukham
14,042.045a vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ
14,042.045c virajāḥ sarvato mukto yo naraḥ sa sukhī sadā
14,042.046a kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ
14,042.046c sarvabhūtasuhṛn maitro brahmabhūyaṃ sa gacchati
14,042.047a indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām
14,042.047c muner janapadatyāgād adhyātmāgniḥ samidhyate
14,042.048a yathāgnir indhanair iddho mahājyotiḥ prakāśate
14,042.048c tathendriyanirodhena mahān ātmā prakāśate
14,042.049a yadā paśyati bhūtāni prasannātmātmano hṛdi
14,042.049b*0081_01 etad eva hi loke 'smin mano hṛdi samāśritam
14,042.049c svayaṃyonis tadā sūkṣmāt sūkṣmam āpnoty anuttamam
14,042.050a agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca
14,042.050c mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā
14,042.050d*0082_01 dṛśyam ādityam evāhur adhyātmaviduṣo janāḥ
14,042.051a rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam
14,042.051c pañcabhūtasamāyuktaṃ navadvāraṃ dvidaivatam
14,042.052a rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam
14,042.052c saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā
14,042.053a duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam
14,042.053c etad eva hi loke 'smin kālacakraṃ pravartate
14,042.054a etan mahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam
14,042.054c visṛjet saṃkṣipec caiva bodhayet sāmaraṃ jagat
14,042.055a kāmakrodhau bhayaṃ moham abhidroham athānṛtam
14,042.055c indriyāṇāṃ nirodhena sa tāṃs tyajati dustyajān
14,042.056a yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ
14,042.056c vyomni tasya paraṃ sthānam anantam atha lakṣyate
14,042.057a kāmakūlām apārāntāṃ manaḥsrotobhayāvahām
14,042.057b*0083_01 pañcendriyamahākūlāṃ manovegamahodakām
14,042.057c nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāv ubhau jayet
14,042.058a sa sarvadoṣanirmuktas tataḥ paśyati yat param
14,042.058c mano manasi saṃdhāya paśyaty ātmānam ātmani
14,042.059a sarvavit sarvabhūteṣu vīkṣaty ātmānam ātmani
14,042.059c ekadhā bahudhā caiva vikurvāṇas tatas tataḥ
14,042.060a dhruvaṃ paśyati rūpāṇi dīpād dīpaśataṃ yathā
14,042.060c sa vai viṣṇuś ca mitraś ca varuṇo 'gniḥ prajāpatiḥ
14,042.061a sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ
14,042.061c hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate
14,042.062a taṃ viprasaṃghāś ca surāsurāś ca; yakṣāḥ piśācāḥ pitaro vayāṃsi
14,042.062c rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva sadā stuvanti
14,043.001 brahmovāca
14,043.001a manuṣyāṇāṃ tu rājanyaḥ kṣatriyo madhyamo guṇaḥ
14,043.001c kuñjaro vāhanānāṃ ca siṃhaś cāraṇyavāsinām
14,043.002a aviḥ paśūnāṃ sarveṣām ākhuś ca bilavāsinām
14,043.002c gavāṃ govṛṣabhaś caiva strīṇāṃ puruṣa eva ca
14,043.003a nyagrodho jambuvṛkṣaś ca pippalaḥ śālmalis tathā
14,043.003c śiṃśapā meṣaśṛṅgaś ca tathā kīcakaveṇavaḥ
14,043.003e ete drumāṇāṃ rājāno loke 'smin nātra saṃśayaḥ
14,043.004a himavān pāriyātraś ca sahyo vindhyas trikūṭavān
14,043.004c śveto nīlaś ca bhāsaś ca kāṣṭhavāṃś caiva parvataḥ
14,043.005a śubhaskandho mahendraś ca mālyavān parvatas tathā
14,043.005c ete parvatarājāno gaṇānāṃ marutas tathā
14,043.006a sūryo grahāṇām adhipo nakṣatrāṇāṃ ca candramāḥ
14,043.006c yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ
14,043.007a ambhasāṃ varuṇo rājā sattvānāṃ mitra ucyate
14,043.007c arko 'dhipatir uṣṇānāṃ jyotiṣām indur ucyate
14,043.008a agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ
14,043.008c oṣadhīnāṃ patiḥ somo viṣṇur balavatāṃ varaḥ
14,043.009a tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ
14,043.009c dakṣiṇānāṃ tathā yajño vedānām ṛṣayas tathā
14,043.010a diśām udīcī viprāṇāṃ somo rājā pratāpavān
14,043.010c kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ
14,043.010e eṣa bhūtādikaḥ sargaḥ prajānāṃ ca prajāpatiḥ
14,043.011a sarveṣām eva bhūtānām ahaṃ brahmamayo mahān
14,043.011c bhūtaṃ parataraṃ matto viṣṇor vāpi na vidyate
14,043.012a rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān
14,043.012c īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ
14,043.013a narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām
14,043.013c devadānavanāgānāṃ sarveṣām īśvaro hi saḥ
14,043.014a bhagadevānuyātānāṃ sarvāsāṃ vāmalocanā
14,043.014c māheśvarī mahādevī procyate pārvatīti yā
14,043.015a umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām
14,043.015c ratīnāṃ vasumatyas tu strīṇām apsarasas tathā
14,043.016a dharmakāmāś ca rājāno brāhmaṇā dharmalakṣaṇāḥ
14,043.016c tasmād rājā dvijātīnāṃ prayateteha rakṣaṇe
14,043.017a rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ
14,043.017c hīnās te svaguṇaiḥ sarvaiḥ pretyāvāṅmārgagāminaḥ
14,043.018a rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ
14,043.018c te 'smiṃl loke pramodante pretya cānantyam eva ca
14,043.018e prāpnuvanti mahātmāna iti vitta dvijarṣabhāḥ
14,043.019a ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam
14,043.019c ahiṃsālakṣaṇo dharmo hiṃsā cādharmalakṣaṇā
14,043.020a prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ
14,043.020c śabdalakṣaṇam ākāśaṃ vāyus tu sparśalakṣaṇaḥ
14,043.021a jyotiṣāṃ lakṣaṇaṃ rūpam āpaś ca rasalakṣaṇāḥ
14,043.021c dharaṇī sarvabhūtānāṃ pṛthivī gandhalakṣaṇā
14,043.022a svaravyañjanasaṃskārā bhāratī satyalakṣaṇā
14,043.022c manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt
14,043.023a manasā cintayāno 'rthān buddhyā caiva vyavasyati
14,043.023c buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ
14,043.024a lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam
14,043.024c pravṛttilakṣaṇo yogo jñānaṃ saṃnyāsalakṣaṇam
14,043.025a tasmāj jñānaṃ puraskṛtya saṃnyased iha buddhimān
14,043.025c saṃnyāsī jñānasaṃyuktaḥ prāpnoti paramāṃ gatim
14,043.025e atīto 'dvaṃdvam abhyeti tamomṛtyujarātigam
14,043.026a dharmalakṣaṇasaṃyuktam uktaṃ vo vidhivan mayā
14,043.026c guṇānāṃ grahaṇaṃ samyag vakṣyāmy aham ataḥ param
14,043.027a pārthivo yas tu gandho vai ghrāṇeneha sa gṛhyate
14,043.027c ghrāṇasthaś ca tathā vāyur gandhajñāne vidhīyate
14,043.028a apāṃ dhāturaso nityaṃ jihvayā sa tu gṛhyate
14,043.028c jihvāsthaś ca tathā somo rasajñāne vidhīyate
14,043.029a jyotiṣaś ca guṇo rūpaṃ cakṣuṣā tac ca gṛhyate
14,043.029c cakṣuḥsthaś ca tathādityo rūpajñāne vidhīyate
14,043.030a vāyavyas tu tathā sparśas tvacā prajñāyate ca saḥ
14,043.030c tvaksthaś caiva tathā vāyuḥ sparśajñāne vidhīyate
14,043.031a ākāśasya guṇo ghoṣaḥ śrotreṇa sa tu gṛhyate
14,043.031c śrotrasthāś ca diśaḥ sarvāḥ śabdajñāne prakīrtitāḥ
14,043.032a manasas tu guṇaś cintā prajñayā sa tu gṛhyate
14,043.032c hṛdisthacetanādhātur manojñāne vidhīyate
14,043.033a buddhir adhyavasāyena dhyānena ca mahāṃs tathā
14,043.033c niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ
14,043.034a aliṅgagrahaṇo nityaḥ kṣetrajño nirguṇātmakaḥ
14,043.034c tasmād aliṅgaḥ kṣetrajñaḥ kevalaṃ jñānalakṣaṇaḥ
14,043.035a avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam
14,043.035c sadā paśyāmy ahaṃ līnaṃ vijānāmi śṛṇomi ca
14,043.036a puruṣas tad vijānīte tasmāt kṣetrajña ucyate
14,043.036c guṇavṛttaṃ tathā kṛtsnaṃ kṣetrajñaḥ paripaśyati
14,043.037a ādimadhyāvasānāntaṃ sṛjyamānam acetanam
14,043.037c na guṇā vidur ātmānaṃ sṛjyamānaṃ punaḥ punaḥ
14,043.038a na satyaṃ veda vai kaś cit kṣetrajñas tv eva vindati
14,043.038c guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat
14,043.039a tasmād guṇāṃś ca tattvaṃ ca parityajyeha tattvavit
14,043.039c kṣīṇadoṣo guṇān hitvā kṣetrajñaṃ praviśaty atha
14,043.040a nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca
14,043.040c acalaś cāniketaś ca kṣetrajñaḥ sa paro vibhuḥ
14,044.001 brahmovāca
14,044.001a yad ādimadhyaparyantaṃ grahaṇopāyam eva ca
14,044.001c nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ
14,044.002a ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ
14,044.002c śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ
14,044.003a bhūmir ādis tu gandhānāṃ rasānām āpa eva ca
14,044.003c rūpāṇāṃ jyotir ādis tu sparśādir vāyur ucyate
14,044.003e śabdasyādis tathākāśam eṣa bhūtakṛto guṇaḥ
14,044.004a ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam
14,044.004c ādityo jyotiṣām ādir agnir bhūtādir iṣyate
14,044.005a sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ
14,044.005c oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca
14,044.005e yady asmin niyataṃ loke sarvaṃ sāvitram ucyate
14,044.006a gāyatrī chandasām ādiḥ paśūnām aja ucyate
14,044.006c gāvaś catuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ
14,044.007a śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam
14,044.007c parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ
14,044.008a kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ
14,044.008c hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavās tathā
14,044.009a sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate
14,044.009c dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ
14,044.010a sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ
14,044.010c brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ
14,044.011a ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ
14,044.011c mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ
14,044.012a parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ
14,044.012c diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā
14,044.013a tathā tripathagā gaṅgā nadīnām agrajā smṛtā
14,044.013c tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ
14,044.014a devadānavabhūtānāṃ piśācoragarakṣasām
14,044.014c narakiṃnarayakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ
14,044.015a ādir viśvasya jagato viṣṇur brahmamayo mahān
14,044.015c bhūtaṃ parataraṃ tasmāt trailokye neha vidyate
14,044.016a āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ
14,044.016c lokānām ādir avyaktaṃ sarvasyāntas tad eva ca
14,044.017a ahāny astamayāntāni udayāntā ca śarvarī
14,044.017c sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham
14,044.018a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
14,044.018c saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
14,044.019a sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam
14,044.019c aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam
14,044.020a iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāś ca ye
14,044.020c sarvam etad vināśāntaṃ jñānasyānto na vidyate
14,044.021a tasmāj jñānena śuddhena prasannātmā samāhitaḥ
14,044.021c nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ
14,045.001 brahmovāca
14,045.001a buddhisāraṃ manastambham indriyagrāmabandhanam
14,045.001c mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam
14,045.002a jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram
14,045.002c deśakālavicārīdaṃ śramavyāyāmanisvanam
14,045.003a ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam
14,045.003c sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam
14,045.004a chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam
14,045.004c ghoramohajanākīrṇaṃ vartamānam acetanam
14,045.005a māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram
14,045.005c tamonicayapaṅkaṃ ca rajovegapravartakam
14,045.006a sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam
14,045.006c svaravigrahanābhīkaṃ śokasaṃghātavartanam
14,045.007a kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam
14,045.007c lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam
14,045.008a bhayamohaparīvāraṃ bhūtasaṃmohakārakam
14,045.008c ānandaprītidhāraṃ ca kāmakrodhaparigraham
14,045.009a mahadādiviśeṣāntam asaktaprabhavāvyayam
14,045.009c manojavanam aśrāntaṃ kālacakraṃ pravartate
14,045.010a etad dvaṃdvasamāyuktaṃ kālacakram acetanam
14,045.010c visṛjet saṃkṣipec cāpi bodhayet sāmaraṃ jagat
14,045.011a kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ
14,045.011c yas tu veda naro nityaṃ na sa bhūteṣu muhyati
14,045.012a vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ
14,045.012c vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim
14,045.013a gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ
14,045.013c catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ
14,045.014a yaḥ kaś cid iha loke ca hy āgamaḥ saṃprakīrtitaḥ
14,045.014c tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī
14,045.015a saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvac caritavrataḥ
14,045.015c jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit
14,045.016a svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ
14,045.016c pañcabhiś ca mahāyajñaiḥ śraddadhāno yajeta ha
14,045.017a devatātithiśiṣṭāśī nirato vedakarmasu
14,045.017c ijyāpradānayuktaś ca yathāśakti yathāvidhi
14,045.018a na pāṇipādacapalo na netracapalo muniḥ
14,045.018c na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ
14,045.019a nityayajñopavītī syāc chuklavāsāḥ śucivrataḥ
14,045.019c niyato damadānābhyāṃ sadā śiṣṭaiś ca saṃviśet
14,045.020a jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ
14,045.020c vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum
14,045.020d*0084_01 trīṇi dhārayate nityaṃ kamaṇḍalum atandritaḥ
14,045.020d*0084_02 ekam ācamanārthāya ekaṃ vai pādadhāvanam
14,045.020d*0084_03 ekaṃ śaucavidhānārtham ity etat tritayaṃ tathā
14,045.021a adhītyādhyāpanaṃ kuryāt tathā yajanayājane
14,045.021c dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret
14,045.022a trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā
14,045.022c yājanādhyāpane cobhe śuddhāc cāpi pratigrahaḥ
14,045.023a avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu
14,045.023c dānam adhyayanaṃ yajño dharmayuktāni tāni tu
14,045.024a teṣv apramādaṃ kurvīta triṣu karmasu dharmavit
14,045.024c dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ
14,045.025a sarvam etad yathāśakti vipro nirvartayañ śuciḥ
14,045.025c evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ
14,046.001 brahmovāca
14,046.001a evam etena mārgeṇa pūrvoktena yathāvidhi
14,046.001c adhītavān yathāśakti tathaiva brahmacaryavān
14,046.002a svadharmanirato vidvān sarvendriyayato muniḥ
14,046.002c guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ
14,046.003a guruṇā samanujñāto bhuñjītānnam akutsayan
14,046.003c haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān
14,046.004a dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ
14,046.004c dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā
14,046.005a kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā
14,046.005c sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha
14,046.006a mekhalā ca bhaven mauñjī jaṭī nityodakas tathā
14,046.006c yajñopavītī svādhyāyī aluptaniyatavrataḥ
14,046.007a pūtābhiś ca tathaivādbhiḥ sadā daivatatarpaṇam
14,046.007c bhāvena niyataḥ kurvan brahmacārī praśasyate
14,046.008a evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ
14,046.008c na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ
14,046.009a saṃskṛtaḥ sarvasaṃskārais tathaiva brahmacaryavān
14,046.009c grāmān niṣkramya cāraṇyaṃ muniḥ pravrajito vaset
14,046.010a carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet
14,046.010c araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ
14,046.011a arcayann atithīn kāle dadyāc cāpi pratiśrayam
14,046.011c phalapatrāvarair mūlaiḥ śyāmākena ca vartayan
14,046.012a pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt
14,046.012c prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ
14,046.013a āmūlaphalabhikṣābhir arced atithim āgatam
14,046.013c yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ
14,046.014a devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ
14,046.014c askanditamanāś caiva laghvāśī devatāśrayaḥ
14,046.015a dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan
14,046.015c juhvan svādhyāyaśīlaś ca satyadharmaparāyaṇaḥ
14,046.016a tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ
14,046.016c evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ
14,046.017a gṛhastho brahmacārī ca vānaprastho 'tha vā punaḥ
14,046.017c ya icchen mokṣam āsthātum uttamāṃ vṛttim āśrayet
14,046.018a abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret
14,046.018c sarvabhūtahito maitraḥ sarvendriyayato muniḥ
14,046.019a ayācitam asaṃkḷptam upapannaṃ yadṛcchayā
14,046.019c joṣayeta sadā bhojyaṃ grāsam āgatam aspṛhaḥ
14,046.020a yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam
14,046.020c dharmalabdhaṃ tathāśnīyān na kāmam anuvartayet
14,046.021a grāsād ācchādanāc cānyan na gṛhṇīyāt kathaṃ cana
14,046.021c yāvad āhārayet tāvat pratigṛhṇīta nānyathā
14,046.022a parebhyo na pratigrāhyaṃ na ca deyaṃ kadā cana
14,046.022c dainyabhāvāc ca bhūtānāṃ saṃvibhajya sadā budhaḥ
14,046.023a nādadīta parasvāni na gṛhṇīyād ayācitam
14,046.023c na kiṃ cid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ
14,046.024a mṛdam āpas tathāśmānaṃ patrapuṣpaphalāni ca
14,046.024c asaṃvṛtāni gṛhṇīyāt pravṛttānīha kāryavān
14,046.025a na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet
14,046.025c na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ
14,046.025e śraddhāpūtāni bhuñjīta nimittāni vivarjayet
14,046.026a mudhāvṛttir asaktaś ca sarvabhūtair asaṃvidam
14,046.026c kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane
14,046.027a vṛtte śarāvasaṃpāte bhaikṣyaṃ lipseta mokṣavit
14,046.027c lābhe na ca prahṛṣyeta nālābhe vimanā bhavet
14,046.027d*0085_01 na cātibhikṣāṃ bhikṣeta kevalaṃ prāṇayātrikaḥ
14,046.028a mātrāśī kālam ākāṅkṣaṃś cared bhaikṣyaṃ samāhitaḥ
14,046.028c lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ
14,046.028e abhipūjitalābhād dhi vijugupseta bhikṣukaḥ
14,046.029a śuktāny amlāni tiktāni kaṣāyakaṭukāni ca
14,046.029c nāsvādayīta bhuñjāno rasāṃś ca madhurāṃs tathā
14,046.029e yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam
14,046.030a asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit
14,046.030c na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃ cana
14,046.031a na saṃnikāśayed dharmaṃ vivikte virajāś caret
14,046.031c śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā
14,046.031e pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām
14,046.032a grāmaikarātriko grīṣme varṣāsv ekatra vā vaset
14,046.032c adhvā sūryeṇa nirdiṣṭaḥ kīṭavac ca caren mahīm
14,046.033a dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret
14,046.033c saṃcayāṃś ca na kurvīta snehavāsaṃ ca varjayet
14,046.034a pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit
14,046.034c upaspṛśed uddhṛtābhir adbhiś ca puruṣaḥ sadā
14,046.035a ahiṃsā brahmacaryaṃ ca satyam ārjavam eva ca
14,046.035c akrodhaś cānasūyā ca damo nityam apaiśunam
14,046.036a aṣṭāsv eteṣu yuktaḥ syād vrateṣu niyatendriyaḥ
14,046.036c apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret
14,046.037a āśīryuktāni karmāṇi hiṃsāyuktāni yāni ca
14,046.037c lokasaṃgrahadharmaṃ ca naiva kuryān na kārayet
14,046.038a sarvabhāvān atikramya laghumātraḥ parivrajet
14,046.038c samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca
14,046.039a paraṃ nodvejayet kaṃ cin na ca kasya cid udvijet
14,046.039c viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate
14,046.040a anāgataṃ ca na dhyāyen nātītam anucintayet
14,046.040c vartamānam upekṣeta kālākāṅkṣī samāhitaḥ
14,046.041a na cakṣuṣā na manasā na vācā dūṣayet kva cit
14,046.041c na pratyakṣaṃ parokṣaṃ vā kiṃ cid duṣṭaṃ samācaret
14,046.042a indriyāṇy upasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ
14,046.042c kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ
14,046.043a nirdvaṃdvo nirnamaskāro niḥsvāhākāra eva ca
14,046.043c nirmamo nirahaṃkāro niryogakṣema eva ca
14,046.044a nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ
14,046.044c sarvajñaḥ sarvato mukto mucyate nātra saṃśayaḥ
14,046.045a apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram
14,046.045c prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram
14,046.046a agandharasam asparśam arūpāśabdam eva ca
14,046.046c atvagasthy atha vāmajjam amāṃsam api caiva ha
14,046.047a niścintam avyayaṃ nityaṃ hṛdistham api nityadā
14,046.047c sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ
14,046.048a na tatra kramate buddhir nendriyāṇi na devatāḥ
14,046.048c vedā yajñāś ca lokāś ca na tapo na parākramaḥ
14,046.048e yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā
14,046.049a tasmād aliṅgo dharmajño dharmavratam anuvrataḥ
14,046.049c gūḍhadharmāśrito vidvān ajñātacaritaṃ caret
14,046.050a amūḍho mūḍharūpeṇa cared dharmam adūṣayan
14,046.050c yathainam avamanyeran pare satatam eva hi
14,046.051a tathāvṛttaś cared dharmaṃ satāṃ vartmāvidūṣayan
14,046.051c yo hy evaṃ vṛttasaṃpannaḥ sa muniḥ śreṣṭha ucyate
14,046.052a indriyāṇīndriyārthāṃś ca mahābhūtāni pañca ca
14,046.052c manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā
14,046.053a sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ
14,046.053c tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ
14,046.054a etad evāntavelāyāṃ parisaṃkhyāya tattvavit
14,046.054c dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ
14,046.055a nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā
14,046.055c kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṃ padam
14,047.001 brahmovāca
14,047.001a saṃnyāsaṃ tapa ity āhur vṛddhā niścitadarśinaḥ
14,047.001c brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ
14,047.002a avidūrāt paraṃ brahma vedavidyāvyapāśrayam
14,047.002c nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam
14,047.003a jñānena tapasā caiva dhīrāḥ paśyanti tat padam
14,047.003c nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ
14,047.004a tapasā kṣemam adhvānaṃ gacchanti paramaiṣiṇaḥ
14,047.004c saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ
14,047.005a tapaḥ pradīpa ity āhur ācāro dharmasādhakaḥ
14,047.005c jñānaṃ tv eva paraṃ vidma saṃnyāsas tapa uttamam
14,047.006a yas tu veda nirābādhaṃ jñānaṃ tattvaviniścayāt
14,047.006c sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate
14,047.007a yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati
14,047.007c tathaivaikatvanānātve sa duḥkhāt parimucyate
14,047.008a yo na kāmayate kiṃ cin na kiṃ cid avamanyate
14,047.008c ihalokastha evaiṣa brahmabhūyāya kalpate
14,047.009a pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit
14,047.009c nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ
14,047.010a nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca
14,047.010c nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati
14,047.011a hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham
14,047.011c ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ
14,047.012a avyaktabījaprabhavo buddhiskandhamayo mahān
14,047.012c mahāhaṃkāraviṭapa indriyāntarakoṭaraḥ
14,047.013a mahābhūtaviśākhaś ca viśeṣapratiśākhavān
14,047.013c sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ
14,047.013e ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ
14,047.014a etac chittvā ca bhittvā ca jñānena paramāsinā
14,047.014c hitvā cāmaratāṃ prāpya jahyād vai mṛtyujanmanī
14,047.014d*0086_01 **** **** tattvajñānāsinā budhaḥ
14,047.014d*0086_02 hitvā saṅgamayān pāśān mṛtyujanmajarodayān
14,047.014e nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ
14,047.015a dvāv etau pakṣiṇau nityau sakhāyau cāpy acetanau
14,047.015c etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ
14,047.016a acetanaḥ sattvasaṃghātayuktaḥ; sattvāt paraṃ cetayate 'ntarātmā
14,047.016c sa kṣetrajñaḥ sattvasaṃghātabuddhir; guṇātigo mucyate mṛtyupāśāt
14,048.001 brahmovāca
14,048.001a ke cid brahmamayaṃ vṛkṣaṃ ke cid brahmamayaṃ mahat
14,048.001c ke cit puruṣam avyaktaṃ ke cit param anāmayam
14,048.001e manyante sarvam apy etad avyaktaprabhavāvyayam
14,048.002a ucchvāsamātram api ced yo 'ntakāle samo bhavet
14,048.002c ātmānam upasaṃgamya so 'mṛtatvāya kalpate
14,048.003a nimeṣamātram api cet saṃyamyātmānam ātmani
14,048.003c gacchaty ātmaprasādena viduṣāṃ prāptim avyayām
14,048.004a prāṇāyāmair atha prāṇān saṃyamya sa punaḥ punaḥ
14,048.004c daśadvādaśabhir vāpi caturviṃśāt paraṃ tataḥ
14,048.005a evaṃ pūrvaṃ prasannātmā labhate yad yad icchati
14,048.005c avyaktāt sattvam udriktam amṛtatvāya kalpate
14,048.006a sattvāt parataraṃ nānyat praśaṃsantīha tadvidaḥ
14,048.006c anumānād vijānīmaḥ puruṣaṃ sattvasaṃśrayam
14,048.006e na śakyam anyathā gantuṃ puruṣaṃ tam atho dvijāḥ
14,048.007a kṣamā dhṛtir ahiṃsā ca samatā satyam ārjavam
14,048.007c jñānaṃ tyāgo 'tha saṃnyāsaḥ sāttvikaṃ vṛttam iṣyate
14,048.008a etenaivānumānena manyante 'tha manīṣiṇaḥ
14,048.008c sattvaṃ ca puruṣaś caikas tatra nāsti vicāraṇā
14,048.009a āhur eke ca vidvāṃso ye jñāne supratiṣṭhitāḥ
14,048.009c kṣetrajñasattvayor aikyam ity etan nopapadyate
14,048.010a pṛthagbhūtas tato nityam ity etad avicāritam
14,048.010c pṛthagbhāvaś ca vijñeyaḥ sahajaś cāpi tattvataḥ
14,048.011a tathaivaikatvanānātvam iṣyate viduṣāṃ nayaḥ
14,048.011c maśakodumbare tv aikyaṃ pṛthaktvam api dṛśyate
14,048.012a matsyo yathānyaḥ syād apsu saṃprayogas tathānayoḥ
14,048.012c saṃbandhas toyabindūnāṃ parṇe kokanadasya ca
14,048.013 gurur uvāca
14,048.013a ity uktavantaṃ te viprās tadā lokapitāmaham
14,048.013c punaḥ saṃśayam āpannāḥ papracchur dvijasattamāḥ
14,048.014 ṛṣaya ūcuḥ
14,048.014a kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam
14,048.014c vyāhatām iva paśyāmo dharmasya vividhāṃ gatim
14,048.015a ūrdhvaṃ dehād vadanty eke naitad astīti cāpare
14,048.015c ke cit saṃśayitaṃ sarvaṃ niḥsaṃśayam athāpare
14,048.016a anityaṃ nityam ity eke nāsty astīty api cāpare
14,048.016c ekarūpaṃ dvidhety eke vyāmiśram iti cāpare
14,048.016e ekam eke pṛthak cānye bahutvam iti cāpare
14,048.017a manyante brāhmaṇā evaṃ prājñās tattvārthadarśinaḥ
14,048.017c jaṭājinadharāś cānye muṇḍāḥ ke cid asaṃvṛtāḥ
14,048.018a asnānaṃ ke cid icchanti snānam ity api cāpare
14,048.018c āhāraṃ ke cid icchanti ke cic cānaśane ratāḥ
14,048.019a karma ke cit praśaṃsanti praśāntim api cāpare
14,048.019c deśakālāv ubhau ke cin naitad astīti cāpare
14,048.019e ke cin mokṣaṃ praśaṃsanti ke cid bhogān pṛthagvidhān
14,048.020a dhanāni ke cid icchanti nirdhanatvaṃ tathāpare
14,048.020c upāsyasādhanaṃ tv eke naitad astīti cāpare
14,048.021a ahiṃsāniratāś cānye ke cid dhiṃsāparāyaṇāḥ
14,048.021c puṇyena yaśasety eke naitad astīti cāpare
14,048.022a sadbhāvaniratāś cānye ke cit saṃśayite sthitāḥ
14,048.022c duḥkhād anye sukhād anye dhyānam ity apare sthitāḥ
14,048.023a yajñam ity apare dhīrāḥ pradānam iti cāpare
14,048.023c sarvam eke praśaṃsanti na sarvam iti cāpare
14,048.024a tapas tv anye praśaṃsanti svādhyāyam apare janāḥ
14,048.024c jñānaṃ saṃnyāsam ity eke svabhāvaṃ bhūtacintakāḥ
14,048.025a evaṃ vyutthāpite dharme bahudhā vipradhāvati
14,048.025c niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama
14,048.026a idaṃ śreya idaṃ śreya ity evaṃ prasthito janaḥ
14,048.026c yo hi yasmin rato dharme sa taṃ pūjayate sadā
14,048.027a tatra no vihatā prajñā manaś ca bahulīkṛtam
14,048.027c etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama
14,048.028a ataḥ paraṃ ca yad guhyaṃ tad bhavān vaktum arhati
14,048.028c sattvakṣetrajñayoś caiva saṃbandhaḥ kena hetunā
14,048.029a evam uktaḥ sa tair viprair bhagavāṃl lokabhāvanaḥ
14,048.029c tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān
14,049.001 brahmovāca
14,049.001a hanta vaḥ saṃpravakṣyāmi yan māṃ pṛcchatha sattamāḥ
14,049.001b*0087_01 guruṇā śiṣyam āsādya yad uktaṃ tan nibodhata
14,049.001c samastam iha tac chrutvā samyag evāvadhāryatām
14,049.002a ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam
14,049.002c etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam
14,049.003a jñānaṃ niḥśreya ity āhur vṛddhā niścayadarśinaḥ
14,049.003c tasmāj jñānena śuddhena mucyate sarvapātakaiḥ
14,049.004a hiṃsāparāś ca ye loke ye ca nāstikavṛttayaḥ
14,049.004c lobhamohasamāyuktās te vai nirayagāminaḥ
14,049.005a āśīryuktāni karmāṇi kurvate ye tv atandritāḥ
14,049.005c te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ
14,049.006a kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ
14,049.006c anāśīryogasaṃyuktās te dhīrāḥ sādhudarśinaḥ
14,049.007a ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā
14,049.007c saṃyogo viprayogaś ca tan nibodhata sattamāḥ
14,049.008a viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate
14,049.008c viṣayī puruṣo nityaṃ sattvaṃ ca viṣayaḥ smṛtaḥ
14,049.009a vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā
14,049.009c bhujyamānaṃ na jānīte nityaṃ sattvam acetanam
14,049.009e yas tv eva tu vijānīte yo bhuṅkte yaś ca bhujyate
14,049.010a anityaṃ dvaṃdvasaṃyuktaṃ sattvam āhur guṇātmakam
14,049.010c nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ
14,049.011a samaḥ saṃjñāgatas tv evaṃ yadā sarvatra dṛśyate
14,049.011c upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat
14,049.012a sarvair api guṇair vidvān vyatiṣakto na lipyate
14,049.012c jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ
14,049.012e evam evāpy asaṃsaktaḥ puruṣaḥ syān na saṃśayaḥ
14,049.013a dravyamātram abhūt sattvaṃ puruṣasyeti niścayaḥ
14,049.013c yathā dravyaṃ ca kartā ca saṃyogo 'py anayos tathā
14,049.014a yathā pradīpam ādāya kaś cit tamasi gacchati
14,049.014c tathā sattvapradīpena gacchanti paramaiṣiṇaḥ
14,049.015a yāvad dravyaguṇas tāvat pradīpaḥ saṃprakāśate
14,049.015c kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati
14,049.016a vyaktaḥ sattvaguṇas tv evaṃ puruṣo 'vyakta iṣyate
14,049.016c etad viprā vijānīta hanta bhūyo bravīmi vaḥ
14,049.017a sahasreṇāpi durmedhā na vṛddhim adhigacchati
14,049.017b*0088_01 tat padaṃ samanuprāptaṃ yatra gatvā na śocati
14,049.017b*0088_02 tvam apy etan mahābhāga yathoktaṃ brahmavarcasā
14,049.017b*0088_03 vyaktaḥ sattvaguṇas tv evaṃ buddhimān sukham edhate
14,049.017c caturthenāpy athāṃśena buddhimān sukham edhate
14,049.018a evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ
14,049.018c upāyajño hi medhāvī sukham atyantam aśnute
14,049.019a yathādhvānam apātheyaḥ prapanno mānavaḥ kva cit
14,049.019c kleśena yāti mahatā vinaśyaty antarāpi vā
14,049.020a tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā
14,049.020c puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam
14,049.021a yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate
14,049.021c adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ
14,049.022a tam eva ca yathādhvānaṃ rathenehāśugāminā
14,049.022c yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ
14,049.023a uccaṃ parvatam āruhya nānvavekṣeta bhūgatam
14,049.023c rathena rathinaṃ paśyet kliśyamānam acetanam
14,049.024a yāvad rathapathas tāvad rathena sa tu gacchati
14,049.024c kṣīṇe rathapathe prājño ratham utsṛjya gacchati
14,049.025a evaṃ gacchati medhāvī tattvayogavidhānavit
14,049.025c samājñāya mahābuddhir uttarād uttarottaram
14,049.026a yathā mahārṇavaṃ ghoram aplavaḥ saṃpragāhate
14,049.026c bāhubhyām eva saṃmohād vadhaṃ carcchaty asaṃśayam
14,049.027a nāvā cāpi yathā prājño vibhāgajñas taritrayā
14,049.027c aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam
14,049.028a tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ
14,049.028c vyākhyātaṃ pūrvakalpena yathā rathipadātinau
14,049.029a snehāt saṃmoham āpanno nāvi dāśo yathā tathā
14,049.029c mamatvenābhibhūtaḥ sa tatraiva parivartate
14,049.030a nāvaṃ na śakyam āruhya sthale viparivartitum
14,049.030c tathaiva ratham āruhya nāpsu caryā vidhīyate
14,049.031a evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthak pṛthak
14,049.031c yathā karma kṛtaṃ loke tathā tad upapadyate
14,049.032a yan naiva gandhino rasyaṃ na rūpasparśaśabdavat
14,049.032c manyante munayo buddhyā tat pradhānaṃ pracakṣate
14,049.032c*0089_01 rasanaṃ rūpasaṃsparśaṃ śabdavan manyate manaḥ
14,049.032c*0089_02 yat paraś ca tato buddhyā
14,049.033a tatra pradhānam avyaktam avyaktasya guṇo mahān
14,049.033c mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca
14,049.034a ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ
14,049.034c pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ
14,049.035a bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam
14,049.035c bījadharmā mahān ātmā prasavaś ceti naḥ śrutam
14,049.036a bījadharmā tv ahaṃkāraḥ prasavaś ca punaḥ punaḥ
14,049.036c bījaprasavadharmāṇi mahābhūtāni pañca vai
14,049.037a bījadharmiṇa ity āhuḥ prasavaṃ ca na kurvate
14,049.037c viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam
14,049.038a tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate
14,049.038c triguṇaṃ jyotir ity āhur āpaś cāpi caturguṇāḥ
14,049.039a pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā
14,049.039c sarvabhūtakarī devī śubhāśubhanidarśanā
14,049.040a śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca pañcamaḥ
14,049.040c ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ
14,049.041a pārthivaś ca sadā gandho gandhaś ca bahudhā smṛtaḥ
14,049.041c tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān
14,049.042a iṣṭaś cāniṣṭagandhaś ca madhuro 'mlaḥ kaṭus tathā
14,049.042c nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca
14,049.042e evaṃ daśavidho jñeyaḥ pārthivo gandha ity uta
14,049.043a śabdaḥ sparśas tathā rūpaṃ rasaś cāpāṃ guṇāḥ smṛtāḥ
14,049.043c rasajñānaṃ tu vakṣyāmi rasas tu bahudhā smṛtaḥ
14,049.044a madhuro 'mlaḥ kaṭus tiktaḥ kaṣāyo lavaṇas tathā
14,049.044c evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ
14,049.045a śabdaḥ sparśas tathā rūpaṃ triguṇaṃ jyotir ucyate
14,049.045c jyotiṣaś ca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam
14,049.046a śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā
14,049.046c hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam
14,049.047a evaṃ dvādaśavistāraṃ tejaso rūpam ucyate
14,049.047c vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ
14,049.048a śabdasparśau ca vijñeyau dviguṇo vāyur ucyate
14,049.048c vāyoś cāpi guṇaḥ sparśaḥ sparśaś ca bahudhā smṛtaḥ
14,049.049a uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca
14,049.049c kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ
14,049.050a evaṃ dvādaśavistāro vāyavyo guṇa ucyate
14,049.050c vidhivad brahmaṇaiḥ siddhair dharmajñais tattvadarśibhiḥ
14,049.051a tatraikaguṇam ākāśaṃ śabda ity eva ca smṛtaḥ
14,049.051c tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān
14,049.052a ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamas tathā
14,049.052c ataḥ paraṃ tu vijñeyo niṣādo dhaivatas tathā
14,049.053a iṣṭo 'niṣṭaś ca śabdas tu saṃhataḥ pravibhāgavān
14,049.053c evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ
14,049.054a ākāśam uttamaṃ bhūtam ahaṃkāras tataḥ param
14,049.054c ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ
14,049.055a tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ
14,049.055c parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute
14,049.055d*0090_01 sarvabhūtātmabhūtātmā gacchaty ātmānam akṣaram
14,050.001 brahmovāca
14,050.001a bhūtānām atha pañcānāṃ yathaiṣām īśvaraṃ manaḥ
14,050.001c niyame ca visarge ca bhūtātmā mana eva ca
14,050.002a adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā
14,050.002c buddhir aiśvaryam ācaṣṭe kṣetrajñaḥ sarva ucyate
14,050.003a indriyāṇi mano yuṅkte sadaśvān iva sārathiḥ
14,050.003c indriyāṇi mano buddhiṃ kṣetrajño yuñjate sadā
14,050.004a mahābhūtasamāyuktaṃ buddhisaṃyamanaṃ ratham
14,050.004c tam āruhya sa bhūtātmā samantāt paridhāvati
14,050.005a indriyagrāmasaṃyukto manaḥsārathir eva ca
14,050.005c buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ
14,050.006a evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham
14,050.006c sa dhīraḥ sarvalokeṣu na moham adhigacchati
14,050.007a avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam
14,050.007c candrasūryaprabhālokaṃ grahanakṣatramaṇḍitam
14,050.008a nadīparvatajālaiś ca sarvataḥ paribhūṣitam
14,050.008c vividhābhis tathādbhiś ca satataṃ samalaṃkṛtam
14,050.009a ājīvaḥ sarvabhūtānāṃ sarvaprāṇabhṛtāṃ gatiḥ
14,050.009c etad brahmavanaṃ nityaṃ yasmiṃś carati kṣetravit
14,050.010a loke 'smin yāni bhūtāni sthāvarāṇi carāṇi ca
14,050.010c tāny evāgre pralīyante paścād bhūtakṛtā guṇāḥ
14,050.010e guṇebhyaḥ pañcabhūtāni eṣa bhūtasamucchrayaḥ
14,050.011a devā manuṣyā gandharvāḥ piśācāsurarākṣasāḥ
14,050.011c sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt
14,050.012a ete viśvakṛto viprā jāyante ha punaḥ punaḥ
14,050.012c tebhyaḥ prasūtās teṣv eva mahābhūteṣu pañcasu
14,050.012e pralīyante yathākālam ūrmayaḥ sāgare yathā
14,050.013a viśvasṛgbhyas tu bhūtebhyo mahābhūtāni gacchati
14,050.013c bhūtebhyaś cāpi pañcabhyo mukto gacchet prajāpatim
14,050.014a prajāpatir idaṃ sarvaṃ tapasaivāsṛjat prabhuḥ
14,050.014c tathaiva vedān ṛṣayas tapasā pratipedire
14,050.015a tapasaś cānupūrvyeṇa phalamūlāśinas tathā
14,050.015c trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ
14,050.016a oṣadhāny agadādīnī nānāvidyāś ca sarvaśaḥ
14,050.016c tapasaiva prasidhyanti tapomūlaṃ hi sādhanam
14,050.017a yad durāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam
14,050.017c tat sarvaṃ tapasā sādhyaṃ tapo hi duratikramam
14,050.018a surāpo brahmahā steyī bhrūṇahā gurutalpagaḥ
14,050.018c tapasaiva sutaptena mucyante kilbiṣāt tataḥ
14,050.019a manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ
14,050.019c yāni cānyāni bhūtāni trasāni sthāvarāṇi ca
14,050.020a tapaḥparāyaṇā nityaṃ sidhyante tapasā sadā
14,050.020c tathaiva tapasā devā mahābhāgā divaṃ gatāḥ
14,050.021a āśīryuktāni karmāṇi kurvate ye tv atandritāḥ
14,050.021c ahaṃkārasamāyuktās te sakāśe prajāpateḥ
14,050.022a dhyānayogena śuddhena nirmamā nirahaṃkṛtāḥ
14,050.022c prāpnuvanti mahātmāno mahāntaṃ lokam uttamam
14,050.023a dhyānayogād upāgamya prasannamatayaḥ sadā
14,050.023c sukhopacayam avyaktaṃ praviśanty ātmavattayā
14,050.024a dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ
14,050.024c avyaktaṃ praviśantīha mahāntaṃ lokam uttamam
14,050.025a avyaktād eva saṃbhūtaḥ samayajño gataḥ punaḥ
14,050.025c tamorajobhyāṃ nirmuktaḥ sattvam āsthāya kevalam
14,050.026a vimuktaḥ sarvapāpebhyaḥ sarvaṃ tyajati niṣkalaḥ
14,050.026c kṣetrajña iti taṃ vidyād yas taṃ veda sa vedavit
14,050.027a cittaṃ cittād upāgamya munir āsīta saṃyataḥ
14,050.027c yaccittas tanmanā bhūtvā guhyam etat sanātanam
14,050.028a avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam
14,050.028c nibodhata yathā hīdaṃ guṇair lakṣaṇam ity uta
14,050.029a dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
14,050.029c mameti ca bhaven mṛtyur na mameti ca śāśvatam
14,050.030a karma ke cit praśaṃsanti mandabuddhitarā narāḥ
14,050.030c ye tu buddhā mahātmāno na praśaṃsanti karma te
14,050.031a karmaṇā jāyate jantur mūrtimān ṣoḍaśātmakaḥ
14,050.031c puruṣaṃ sṛjate 'vidyā agrāhyam amṛtāśinam
14,050.032a tasmāt karmasu niḥsnehā ye ke cit pāradarśinaḥ
14,050.032c vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ
14,050.032d*0091_01 ya evam amṛtaṃ nityam agrāhyaṃ śaśvad akṣaram
14,050.032d*0091_02 vaśyātmānam asaṃśliṣṭaṃ yo veda na mṛto bhavet
14,050.033a apūrvam amṛtaṃ nityaṃ ya enam avicāriṇam
14,050.033c ya enaṃ vindate ''tmānam agrāhyam amṛtāśinam
14,050.033e agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ
14,050.034a apohya sarvasaṃkalpān saṃyamyātmānam ātmani
14,050.034c sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate
14,050.035a prasādenaiva sattvasya prasādaṃ samavāpnuyāt
14,050.035c lakṣaṇaṃ hi prasādasya yathā syāt svapnadarśanam
14,050.036a gatir eṣā tu muktānāṃ ye jñānapariniṣṭhitāḥ
14,050.036c pravṛttayaś ca yāḥ sarvāḥ paśyanti pariṇāmajāḥ
14,050.037a eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ
14,050.037c eṣā jñānavatāṃ prāptir etad vṛttam aninditam
14,050.037d*0092_01 niḥsaṅgenaiva tat sarvaṃ nirāśīpādalopanāt
14,050.038a samena sarvabhūteṣu niḥspṛheṇa nirāśiṣā
14,050.038c śakyā gatir iyaṃ gantuṃ sarvatra samadarśinā
14,050.039a etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ
14,050.039c evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha
14,050.040 gurur uvāca
14,050.040a ity uktās te tu munayo brahmaṇā guruṇā tathā
14,050.040c kṛtavanto mahātmānas tato lokān avāpnuvan
14,050.041a tvam apy etan mahābhāga yathoktaṃ brahmaṇo vacaḥ
14,050.041c samyag ācara śuddhātmaṃs tataḥ siddhim avāpsyasi
14,050.042 vāsudeva uvāca
14,050.042a ity uktaḥ sa tadā śiṣyo guruṇā dharmam uttamam
14,050.042c cakāra sarvaṃ kaunteya tato mokṣam avāptavān
14,050.043a kṛtakṛtyaś ca sa tadā śiṣyaḥ kurukulodvaha
14,050.043c tat padaṃ samanuprāpto yatra gatvā na śocati
14,050.044 arjuna uvāca
14,050.044a ko nv asau brāhmaṇaḥ kṛṣṇa kaś ca śiṣyo janārdana
14,050.044c śrotavyaṃ cen mayaitad vai tat tvam ācakṣva me vibho
14,050.045 vāsudeva uvāca
14,050.045a ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me
14,050.045c tvatprītyā guhyam etac ca kathitaṃ me dhanaṃjaya
14,050.046a mayi ced asti te prītir nityaṃ kurukulodvaha
14,050.046c adhyātmam etac chrutvā tvaṃ samyag ācara suvrata
14,050.047a tatas tvaṃ samyag ācīrṇe dharme 'smin kurunandana
14,050.047c sarvapāpaviśuddhātmā mokṣaṃ prāpsyasi kevalam
14,050.048a pūrvam apy etad evoktaṃ yuddhakāla upasthite
14,050.048c mayā tava mahābāho tasmād atra manaḥ kuru
14,050.049a mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho
14,050.049c tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna
14,050.050 vaiśaṃpāyana uvāca
14,050.050a ity uktavacanaṃ kṛṣṇaṃ pratyuvāca dhanaṃjayaḥ
14,050.050b*0093_01 yad iṣṭaṃ kuru sarvasyāpīśvaro 'smān prapālaya
14,050.050b*0093_02 namas te sarvalokātman nārāyaṇa parātpara
14,050.050b*0093_03 manomalāt tapo 'śakyaṃ karma cāvidyayā hatam
14,050.050b*0093_04 dānam apy arthadoṣeṇa nāma tasmāt kalau smaret
14,050.050b*0093_05 yadi gantuṃ kṛtā buddhir vāsudeva namo 'stu te
14,050.050c gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai
14,050.051a sametya tatra rājānaṃ dharmātmānaṃ yudhiṣṭhiram
14,050.051c samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi
14,051.001 vaiśaṃpāyana uvāca
14,051.001a tato 'bhyacodayat kṛṣṇo yujyatām iti dārukam
14,051.001c muhūrtād iva cācaṣṭa yuktam ity eva dārukaḥ
14,051.002a tathaiva cānuyātrāṇi codayām āsa pāṇḍavaḥ
14,051.002c sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam
14,051.003a ity uktāḥ sainikās te tu sajjībhūtā viśāṃ pate
14,051.003c ācakhyuḥ sajjam ity eva pārthāyāmitatejase
14,051.004a tatas tau ratham āsthāya prayātau kṛṣṇapāṇḍavau
14,051.004c vikurvāṇau kathāś citrāḥ prīyamāṇau viśāṃ pate
14,051.005a rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ
14,051.005c punar evābravīd vākyam idaṃ bharatasattama
14,051.006a tvatprasādāj jayaḥ prāpto rājñā vṛṣṇikulodvaha
14,051.006c nihatāḥ śatravaś cāpi prāptaṃ rājyam akaṇṭakam
14,051.007a nāthavantaś ca bhavatā pāṇḍavā madhusūdana
14,051.007c bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram
14,051.007d*0094_01 bhaktāṃs tvam āśritān asmān pālayāmutra ceha ca
14,051.008a viśvakarman namas te 'stu viśvātman viśvasaṃbhava
14,051.008c yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ
14,051.008d*0095_01 bhavāmi satataṃ kṛṣṇa tathā kuru mahāmate
14,051.009a tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana
14,051.009c ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho
14,051.010a tvayi sarvam idaṃ viśvaṃ yad idaṃ sthāṇujaṅgamam
14,051.010c tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam
14,051.011a pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam
14,051.011c hasitaṃ te 'malā jyotsnā ṛtavaś cendriyānvayāḥ
14,051.012a prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ
14,051.012c prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate
14,051.013a ratis tuṣṭir dhṛtiḥ kṣāntis tvayi cedaṃ carācaram
14,051.013c tvam eveha yugānteṣu nidhanaṃ procyase 'nagha
14,051.014a sudīrgheṇāpi kālena na te śakyā guṇā mayā
14,051.014c ātmā ca paramo vaktuṃ namas te nalinekṣaṇa
14,051.015a vidito me 'si durdharṣa nāradād devalāt tathā
14,051.015c kṛṣṇadvaipāyanāc caiva tathā kurupitāmahāt
14,051.016a tvayi sarvaṃ samāsaktaṃ tvam evaiko janeśvaraḥ
14,051.016c yac cānugrahasaṃyuktam etad uktaṃ tvayānagha
14,051.017a etat sarvam ahaṃ samyag ācariṣye janārdana
14,051.017c idaṃ cādbhutam atyarthaṃ kṛtam asmatpriyepsayā
14,051.018a yat pāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ
14,051.018c tvayā dagdhaṃ hi tat sainyaṃ mayā vijitam āhave
14,051.019a bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā
14,051.019c duryodhanasya saṃgrāme tava buddhiparākramaiḥ
14,051.020a karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ
14,051.020c saindhavasya ca pāpasya bhūriśravasa eva ca
14,051.020d*0096_01 tasmāt tvam eva saṃcintya hitaṃ kuru yathā tathā
14,051.021a ahaṃ ca prīyamāṇena tvayā devakinandana
14,051.021c yad uktas tat kariṣyāmi na hi me 'tra vicāraṇā
14,051.022a rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram
14,051.022c codayiṣyāmi dharmajña gamanārthaṃ tavānagha
14,051.023a rucitaṃ hi mamaitat te dvārakāgamanaṃ prabho
14,051.023c acirāc caiva dṛṣṭā tvaṃ mātulaṃ madhusūdana
14,051.023e baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān
14,051.024a evaṃ saṃbhāṣamāṇau tau prāptau vāraṇasāhvayam
14,051.024c tathā viviśatuś cobhau saṃprahṛṣṭanarākulam
14,051.025a tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam
14,051.025c dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram
14,051.026a viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram
14,051.026c bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau
14,051.026e dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam
14,051.027a gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm
14,051.027c subhadrādyāś ca tāḥ sarvā bharatānāṃ striyas tathā
14,051.027e dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai
14,051.028a tataḥ sametya rājānaṃ dhṛtarāṣṭram ariṃdamau
14,051.028c nivedya nāmadheye sve tasya pādāv agṛhṇatām
14,051.029a gāndhāryāś ca pṛthāyāś ca dharmarājñas tathaiva ca
14,051.029c bhīmasya ca mahātmānau tathā pādāv agṛhṇatām
14,051.029d*0097_01 bhīmasya ca vavandāte tathā pādau mahātmanaḥ
14,051.029d*0098_01 mahātmānau tathā pādau vavandatur ariṃdamau
14,051.029d*0099_01 mahātmānau mahāvīryau tathā pādau vavandatuḥ
14,051.030a kṣattāraṃ cāpi saṃpūjya pṛṣṭvā kuśalam avyayam
14,051.030b*0100_01 pariṣvajya mahātmānaṃ vaiśyāputraṃ mahāratham
14,051.030c taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatas taṃ paryupāsatām
14,051.031a tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān
14,051.031c janārdanaṃ ca medhāvī vyasarjayata vai gṛhān
14,051.032a te 'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam
14,051.032c dhanaṃjayagṛhān eva yayau kṛṣṇas tu vīryavān
14,051.033a tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ
14,051.033c kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān
14,051.034a prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau
14,051.034c dharmarājasya bhavanaṃ jagmatuḥ paramārcitau
14,051.034e yatrāste sa sahāmātyo dharmarājo mahāmanāḥ
14,051.035a tatas tau tat praviśyātha dadṛśāte mahābalau
14,051.035c dharmarājānam āsīnaṃ devarājam ivāśvinau
14,051.036a tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau
14,051.036c niṣīdatur anujñātau prīyamāṇena tena vai
14,051.037a tataḥ sa rājā medhāvī vivakṣū prekṣya tāv ubhau
14,051.037c provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ
14,051.038a vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau
14,051.038c brūta kartāsmi sarvaṃ vāṃ na cirān mā vicāryatām
14,051.039a ity ukte phalgunas tatra dharmarājānam abravīt
14,051.039b*0101_01 ity ukte dharmarājena phalgunaḥ pratyabhāṣata
14,051.039c vinītavad upāgamya vākyaṃ vākyaviśāradaḥ
14,051.040a ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān
14,051.040c bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati
14,051.041a sa gacched abhyanujñāto bhavatā yadi manyase
14,051.041c ānartanagarīṃ vīras tad anujñātum arhasi
14,051.042 yudhiṣṭhira uvāca
14,051.042a puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana
14,051.042c purīṃ dvāravatīm adya draṣṭuṃ śūrasutaṃ prabhum
14,051.043a rocate me mahābāho gamanaṃ tava keśava
14,051.043c mātulaś ciradṛṣṭo me tvayā devī ca devakī
14,051.044a mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava
14,051.044c pūjayethā mahāprājña madvākyena yathārhataḥ
14,051.045a smarethāś cāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam
14,051.045c phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava
14,051.046a ānartān avalokya tvaṃ pitaraṃ ca mahābhuja
14,051.046c vṛṣṇīṃś ca punar āgaccher hayamedhe mamānagha
14,051.047a sa gaccha ratnāny ādāya vividhāni vasūni ca
14,051.047c yac cāpy anyan manojñaṃ te tad apy ādatsva sātvata
14,051.048a iyaṃ hi vasudhā sarvā prasādāt tava mādhava
14,051.048c asmān upagatā vīra nihatāś cāpi śatravaḥ
14,051.048d*0102_01 svargāpavargaviṣayaṃ tvadbhaktānāṃ na durlabham
14,051.048d*0102_02 saṃsāragahane tv adya pāpāgniṃ praśamāmbuda
14,051.049a evaṃ bruvati kauravye dharmarāje yudhiṣṭhire
14,051.049c vāsudevo varaḥ puṃsām idaṃ vacanam abravīt
14,051.050a tavaiva ratnāni dhanaṃ ca kevalam; dharā ca kṛtsnā tu mahābhujādya vai
14,051.050c yad asti cānyad draviṇaṃ gṛheṣu me; tvam eva tasyeśvara nityam īśvaraḥ
14,051.051a tathety athoktaḥ pratipūjitas tadā; gadāgrajo dharmasutena vīryavān
14,051.051c pitṛṣvasām abhyavadad yathāvidhi; saṃpūjitaś cāpy agamat pradakṣiṇam
14,051.052a tayā sa samyak pratinanditas tadā; tathaiva sarvair vidurādibhis tataḥ
14,051.052c viniryayau nāgapurād gadāgrajo; rathena divyena caturyujā hariḥ
14,051.053a rathaṃ subhadrām adhiropya bhāminīṃ; yudhiṣṭhirasyānumate janārdanaḥ
14,051.053c pitṛṣvasāyāś ca tathā mahābhujo; viniryayau paurajanābhisaṃvṛtaḥ
14,051.054a tam anvagād vānaravaryaketanaḥ; sasātyakir mādravatīsutāv api
14,051.054c agādhabuddhir viduraś ca mādhavaṃ; svayaṃ ca bhīmo gajarājavikramaḥ
14,051.055a nivartayitvā kururāṣṭravardhanāṃs; tataḥ sa sarvān viduraṃ ca vīryavān
14,051.055c janārdano dārukam āha satvaraḥ; pracodayāśvān iti sātyakis tadā
14,051.056a tato yayau śatrugaṇapramardanaḥ; śinipravīrānugato janārdanaḥ
14,051.056c yathā nihatyārigaṇāñ śatakratur; divaṃ tathānartapurīṃ pratāpavān
14,052.001 vaiśaṃpāyana uvāca
14,052.001a tathā prayāntaṃ vārṣṇeyaṃ dvārakāṃ bharatarṣabhāḥ
14,052.001c pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ
14,052.002a punaḥ punaś ca vārṣṇeyaṃ paryaṣvajata phalgunaḥ
14,052.002c ā cakṣurviṣayāc cainaṃ dadarśa ca punaḥ punaḥ
14,052.003a kṛcchreṇaiva ca tāṃ pārtho govinde viniveśitām
14,052.003c saṃjahāra tadā dṛṣṭiṃ kṛṣṇaś cāpy aparājitaḥ
14,052.004a tasya prayāṇe yāny āsan nimittāni mahātmanaḥ
14,052.004c bahūny adbhutarūpāṇi tāni me gadataḥ śṛṇu
14,052.005a vāyur vegena mahatā rathasya purato vavau
14,052.005c kurvan niḥśarkaraṃ mārgaṃ virajaskam akaṇṭakam
14,052.006a vavarṣa vāsavaś cāpi toyaṃ śuci sugandhi ca
14,052.006c divyāni caiva puṣpāṇi purataḥ śārṅgadhanvanaḥ
14,052.007a sa prayāto mahābāhuḥ sameṣu marudhanvasu
14,052.007c dadarśātha muniśreṣṭham uttaṅkam amitaujasam
14,052.007d*0103_01 āgacchantam apaśyad vai udaṅkaṃ nāma nāmataḥ
14,052.007d*0104_01 maharṣiṃ siddhatapasaṃ sarvalokāntaviśrutam
14,052.008a sa taṃ saṃpūjya tejasvī muniṃ pṛthulalocanaḥ
14,052.008c pūjitas tena ca tadā paryapṛcchad anāmayam
14,052.009a sa pṛṣṭaḥ kuśalaṃ tena saṃpūjya madhusūdanam
14,052.009c uttaṅko brāhmaṇaśreṣṭhas tataḥ papraccha mādhavam
14,052.010a kaccic chaure tvayā gatvā kurupāṇḍavasadma tat
14,052.010c kṛtaṃ saubhrātram acalaṃ tan me vyākhyātum arhasi
14,052.011a abhisaṃdhāya tān vīrān upāvṛtto 'si keśava
14,052.011c saṃbandhinaḥ sudayitān satataṃ vṛṣṇipuṃgava
14,052.012a kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ
14,052.012c lokeṣu vihariṣyanti tvayā saha paraṃtapa
14,052.013a svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham
14,052.013c kauraveṣu praśānteṣu tvayā nāthena mādhava
14,052.014a yā me saṃbhāvanā tāta tvayi nityam avartata
14,052.014c api sā saphalā kṛṣṇa kṛtā te bharatān prati
14,052.015 vāsudeva uvāca
14,052.015a kṛto yatno mayā brahman saubhrātre kauravān prati
14,052.015c na cāśakyanta saṃdhātuṃ te 'dharmarucayo mayā
14,052.015d*0105_01 nāśakyanta yadā sāmye te sthāpayitum añjasā
14,052.016a tatas te nidhanaṃ prāptāḥ sarve sasutabāndhavāḥ
14,052.016c na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena vā
14,052.016e maharṣe viditaṃ nūnaṃ sarvam etat tavānagha
14,052.017a te 'tyakrāman matiṃ mahyaṃ bhīṣmasya vidurasya ca
14,052.017b*0106_01 yathā tu militaṃ sarvaṃ mahyaṃ bhīṣmasya saṃgaram
14,052.017c tato yamakṣayaṃ jagmuḥ samāsādyetaretaram
14,052.018a pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ
14,052.018c dhārtarāṣṭrāś ca nihatāḥ sarve sasutabāndhavāḥ
14,052.019a ity uktavacane kṛṣṇe bhṛśaṃ krodhasamanvitaḥ
14,052.019c uttaṅkaḥ pratyuvācainaṃ roṣād utphālya locane
14,052.020a yasmāc chaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ
14,052.020c saṃbandhinaḥ priyās tasmāc chapsye 'haṃ tvām asaṃśayam
14,052.021a na ca te prasabhaṃ yasmāt te nigṛhya nivartitāḥ
14,052.021c tasmān manyuparītas tvāṃ śapsyāmi madhusūdana
14,052.022a tvayā hi śaktena satā mithyācāreṇa mādhava
14,052.022c upacīrṇāḥ kuruśreṣṭhā yas tv etān samupekṣathāḥ
14,052.023 vāsudeva uvāca
14,052.023a śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana
14,052.023c gṛhāṇānunayaṃ cāpi tapasvī hy asi bhārgava
14,052.024a śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai
14,052.024c na ca māṃ tapasālpena śakto 'bhibhavituṃ pumān
14,052.025a na ca te tapaso nāśam icchāmi japatāṃ vara
14,052.025c tapas te sumahad dīptaṃ guravaś cāpi toṣitāḥ
14,052.026a kaumāraṃ brahmacaryaṃ te jānāmi dvijasattama
14,052.026c duḥkhārjitasya tapasas tasmān necchāmi te vyayam
14,053.001 uttaṅka uvāca
14,053.001a brūhi keśava tattvena tvam adhyātmam aninditam
14,053.001c śrutvā śreyo 'bhidhāsyāmi śāpaṃ vā te janārdana
14,053.002 vāsudeva uvāca
14,053.002a tamo rajaś ca sattvaṃ ca viddhi bhāvān madāśrayān
14,053.002b*0107_01 sthitisṛṣṭilayādhyakṣo viṣṇubrahmeśasaṃjñitaḥ
14,053.002b*0107_02 kadā cit tamasā rudro viṣṇuḥ sattvaguṇe sthitaḥ
14,053.002b*0107_03 rajasy api tathā brahmā guṇād anyaguṇānugau
14,053.002b*0107_04 praṇavātmā ca śabdādīṃs triguṇātmā carācaram
14,053.002c tathā rudrān vasūṃś cāpi viddhi matprabhavān dvija
14,053.003a mayi sarvāṇi bhūtāni sarvabhūteṣu cāpy aham
14,053.003c sthita ity abhijānīhi mā te 'bhūd atra saṃśayaḥ
14,053.004a tathā daityagaṇān sarvān yakṣarākṣasapannagān
14,053.004c gandharvāpsarasaś caiva viddhi matprabhavān dvija
14,053.004c*0108_01 **** **** yakṣagandharvarākṣasān
14,053.004c*0108_02 nāgān apsarasaś caiva
14,053.005a sad asac caiva yat prāhur avyaktaṃ vyaktam eva ca
14,053.005c akṣaraṃ ca kṣaraṃ caiva sarvam etan madātmakam
14,053.006a ye cāśrameṣu vai dharmāś caturṣu vihitā mune
14,053.006c daivāni caiva karmāṇi viddhi sarvaṃ madātmakam
14,053.007a asac ca sadasac caiva yad viśvaṃ sadasataḥ param
14,053.007c tataḥ paraṃ nāsti caiva devadevāt sanātanāt
14,053.008a oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha
14,053.008c yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe
14,053.009a hotāram api havyaṃ ca viddhi māṃ bhṛgunandana
14,053.009c adhvaryuḥ kalpakaś cāpi haviḥ paramasaṃskṛtam
14,053.010a udgātā cāpi māṃ stauti gītaghoṣair mahādhvare
14,053.010c prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ
14,053.010e stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ
14,053.011a viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama
14,053.011c mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam
14,053.012a tatrāhaṃ vartamānaiś ca nivṛttaiś caiva mānavaiḥ
14,053.012c bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama
14,053.013a dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca
14,053.013c tais tair veṣaiś ca rūpaiś ca triṣu lokeṣu bhārgava
14,053.014a ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ
14,053.014c bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca
14,053.015a adharme vartamānānāṃ sarveṣām aham apy uta
14,053.015c dharmasya setuṃ badhnāmi calite calite yuge
14,053.015e tās tā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā
14,053.016a yadā tv ahaṃ devayonau vartāmi bhṛgunandana
14,053.016c tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ
14,053.017a yadā gandharvayonau tu vartāmi bhṛgunandana
14,053.017c tadā gandharvavac ceṣṭāḥ sarvāś ceṣṭāmi bhārgava
14,053.018a nāgayonau yadā caiva tadā vartāmi nāgavat
14,053.018c yakṣarākṣasayonīś ca yathāvad vicarāmy aham
14,053.019a mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā
14,053.019c na ca te jātasaṃmohā vaco gṛhṇanti me hitam
14,053.020a bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā
14,053.020c kruddheva bhūtvā ca punar yathāvad anudarśitāḥ
14,053.021a te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā
14,053.021c dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ
14,053.022a lokeṣu pāṇḍavāś caiva gatāḥ khyātiṃ dvijottama
14,053.022c etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
14,054.001 uttaṅka uvāca
14,054.001a abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana
14,054.001c nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ
14,054.002a cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta
14,054.002c vinivṛttaś ca me kopa iti viddhi paraṃtapa
14,054.003a yadi tv anugrahaṃ kaṃ cit tvatto 'rho 'haṃ janārdana
14,054.003c draṣṭum icchāmi te rūpam aiśvaraṃ tan nidarśaya
14,054.004 vaiśaṃpāyana uvāca
14,054.004a tataḥ sa tasmai prītātmā darśayām āsa tad vapuḥ
14,054.004c śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ
14,054.005a sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam
14,054.005a*0109_01 **** **** vaiṣṇavaṃ rūpam uttamam
14,054.005a*0109_02 sumahat tejasā yuktaṃ
14,054.005b*0110_01 sahasrasūryapratimaṃ dīptimat pāvakopamam
14,054.005b*0110_02 sarvam ākāśam āvṛtya tiṣṭhantaṃ viśvatomukham
14,054.005b*0110_03 tad dṛṣṭvā paramaṃ rūpaṃ viṣṇor vaiṣṇavam adbhutam
14,054.005c vismayaṃ ca yayau vipras tad dṛṣṭvā rūpam aiśvaram
14,054.006 uttaṅka uvāca
14,054.006*0111_01 namo namas te sarvātman nārāyaṇa parātpara
14,054.006*0111_02 paramātman padmanābha puṇḍarīkākṣa mādhava
14,054.006*0111_03 hiraṇyagarbharūpāya saṃsārottāraṇāya ca
14,054.006*0111_04 puruṣāya purāṇāya cāntaryāmāya te namaḥ
14,054.006*0111_05 avidyātimirādityaṃ bhavavyādhimahauṣadham
14,054.006*0111_06 saṃsārārṇavapāraṃ tvāṃ praṇamāmi gatir bhava
14,054.006*0111_07 sarvavedaikavedyāya sarvadevamayāya ca
14,054.006*0111_08 vāsudevāya nityāya namo bhaktipriyāya te
14,054.006*0111_09 dayayā duḥkhamohān māṃ samuddhartum ihārhasi
14,054.006*0111_10 karmabhir bahubhiḥ pāpair baddhaṃ pāhi janārdana
14,054.006a viśvakarman namas te 'stu yasya te rūpam īdṛśam
14,054.006c padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ
14,054.007a dyāvāpṛthivyor yan madhyaṃ jaṭhareṇa tad āvṛtam
14,054.007c bhujābhyām āvṛtāś cāśās tvam idaṃ sarvam acyuta
14,054.008a saṃharasva punar deva rūpam akṣayyam uttamam
14,054.008c punas tvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam
14,054.009 vaiśaṃpāyana uvāca
14,054.009*0112_01 muniṃ vitrastamanasaṃ dṛṣṭvā kṛṣṇo mahāmanāḥ
14,054.009*0112_02 manasā suprasannena prīyamāṇo janārdanaḥ
14,054.009a tam uvāca prasannātmā govindo janamejaya
14,054.009c varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam
14,054.010a paryāpta eṣa evādya varas tvatto mahādyute
14,054.010c yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam
14,054.011a tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya
14,054.011c avaśyam etat kartavyam amoghaṃ darśanaṃ mama
14,054.012 uttaṅka uvāca
14,054.012a avaśyakaraṇīyaṃ vai yady etan manyase vibho
14,054.012c toyam icchāmi yatreṣṭaṃ maruṣv etad dhi durlabham
14,054.013 vaiśaṃpāyana uvāca
14,054.013a tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ
14,054.013c eṣṭavye sati cintyo 'ham ity uktvā dvārakāṃ yayau
14,054.014a tataḥ kadā cid bhagavān uttaṅkas toyakāṅkṣayā
14,054.014c tṛṣitaḥ paricakrāma marau sasmāra cācyutam
14,054.015a tato digvāsasaṃ dhīmān mātaṅgaṃ malapaṅkinam
14,054.015c apaśyata marau tasmiñ śvayūthaparivāritam
14,054.016a bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam
14,054.016c tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ
14,054.017a smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva
14,054.017c ehy uttaṅka pratīcchasva matto vāri bhṛgūdvaha
14,054.017e kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam
14,054.018a ity uktas tena sa munis tat toyaṃ nābhyanandata
14,054.018c cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam
14,054.019a punaḥ punaś ca mātaṅgaḥ pibasveti tam abravīt
14,054.019c na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā
14,054.020a sa tathā niścayāt tena pratyākhyāto mahātmanā
14,054.020c śvabhiḥ saha mahārāja tatraivāntaradhīyata
14,054.021a uttaṅkas taṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ
14,054.021c mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā
14,054.022a atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ
14,054.022c ājagāma mahābāhur uttaṅkaś cainam abravīt
14,054.023a na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama
14,054.023c salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho
14,054.024a ity uktavacanaṃ dhīmān mahābuddhir janārdanaḥ
14,054.024c uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt
14,054.025a yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai
14,054.025c tādṛśaṃ khalu me dattaṃ tvaṃ tu tan nāvabudhyase
14,054.026a mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ
14,054.026c uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ
14,054.027a sa mām uvāca devendro na martyo 'martyatāṃ vrajet
14,054.027c anyam asmai varaṃ dehīty asakṛd bhṛgunandana
14,054.028a amṛtaṃ deyam ity eva mayoktaḥ sa śacīpatiḥ
14,054.028c sa māṃ prasādya devendraḥ punar evedam abravīt
14,054.029a yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute
14,054.029c bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane
14,054.030a yady evaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai
14,054.030c pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho
14,054.030e pratyākhyātas tv ahaṃ tena na dadyām iti bhārgava
14,054.031a sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ
14,054.031b*0113_01 sa tathā tena rūpeṇa vāsavas tvām upāgataḥ
14,054.031c upasthitas tvayā cāpi pratyākhyāto 'mṛtaṃ dadat
14,054.031e caṇḍālarūpī bhagavān sumahāṃs te vyatikramaḥ
14,054.032a yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam
14,054.032c toyepsāṃ tava durdharṣa kariṣye saphalām aham
14,054.033a yeṣv ahaḥsu tava brahman salilecchā bhaviṣyati
14,054.033c tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ
14,054.034a rasavac ca pradāsyanti te toyaṃ bhṛgunandana
14,054.034c uttaṅkameghā ity uktāḥ khyātiṃ yāsyanti cāpi te
14,054.035a ity uktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha
14,054.035c adyāpy uttaṅkameghāś ca marau varṣanti bhārata
14,055.001 janamejaya uvāca
14,055.001a uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ
14,055.001c yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave
14,055.002 vaiśaṃpāyana uvāca
14,055.002a uttaṅko mahatā yuktas tapasā janamejaya
14,055.002c gurubhaktaḥ sa tejasvī nānyaṃ kaṃ cid apūjayat
14,055.003a sarveṣām ṛṣiputrāṇām eṣa cāsīn manorathaḥ
14,055.003c auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata
14,055.004a gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya
14,055.004c uttaṅke 'bhyadhikā prītiḥ snehaś caivābhavat tadā
14,055.005a sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā
14,055.005c samyak caivopacāreṇa gautamaḥ prītimān abhūt
14,055.006a atha śiṣyasahasrāṇi samanujñāya gautamaḥ
14,055.006c uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata
14,055.007a taṃ krameṇa jarā tāta pratipede mahāmunim
14,055.007c na cānvabudhyata tadā sa munir guruvatsalaḥ
14,055.008a tataḥ kadā cid rājendra kāṣṭhāny ānayituṃ yayau
14,055.008c uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat
14,055.009a sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama
14,055.009c niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ
14,055.010a tasya kāṣṭhe vilagnābhūj jaṭā rūpyasamaprabhā
14,055.010c tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale
14,055.011a tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaś ca bhārgavaḥ
14,055.011c dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā
14,055.012a tato gurusutā tasya padmapatranibhekṣaṇā
14,055.012c jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā
14,055.012e pitur niyogād dharmajñā śirasāvanatā tadā
14,055.013a tasyā nipetatur dagdhau karau tair aśrubindubhiḥ
14,055.013c na hi tān aśrupātān vai śaktā dhārayituṃ mahī
14,055.014a gautamas tv abravīd vipram uttaṅkaṃ prītamānasaḥ
14,055.014c kasmāt tāta tavādyeha śokottaram idaṃ manaḥ
14,055.014e sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ
14,055.015 uttaṅka uvāca
14,055.015a bhavadgatena manasā bhavatpriyacikīrṣayā
14,055.015c bhavadbhaktigateneha bhavadbhāvānugena ca
14,055.016a jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me
14,055.016c śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ
14,055.017a bhavatā hy abhyanujñātāḥ śiṣyāḥ pratyavarā mayā
14,055.017c upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ
14,055.018 gautama uvāca
14,055.018a tvatprītiyuktena mayā guruśuśrūṣayā tava
14,055.018c vyatikrāman mahān kālo nāvabuddho dvijarṣabha
14,055.019a kiṃ tv adya yadi te śraddhā gamanaṃ prati bhārgava
14,055.019c anujñāṃ gṛhya mattas tvaṃ gṛhān gacchasva mā ciram
14,055.020 uttaṅka uvāca
14,055.020a gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama
14,055.020c tam upākṛtya gaccheyam anujñātas tvayā vibho
14,055.021 gautama uvāca
14,055.021a dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate
14,055.021c tava hy ācarato brahmaṃs tuṣṭo 'haṃ vai na saṃśayaḥ
14,055.022a itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha
14,055.022c yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān
14,055.023a dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija
14,055.023c etām ṛte hi nānyā vai tvattejo 'rhati sevitum
14,055.024a tatas tāṃ pratijagrāha yuvā bhūtvā yaśasvinīm
14,055.024c guruṇā cābhyanujñāto gurupatnīm athābravīt
14,055.025a kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām
14,055.025c priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api
14,055.026a yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet
14,055.026c tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ
14,055.027 ahalyovāca
14,055.027a parituṣṭāsmi te putra nityaṃ bhagavatā saha
14,055.027c paryāptaye tad bhadraṃ te gaccha tāta yathecchakam
14,055.028 vaiśaṃpāyana uvāca
14,055.028a uttaṅkas tu mahārāja punar evābravīd vacaḥ
14,055.028c ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava
14,055.029 ahalyovāca
14,055.029a saudāsapatnyā vidite divye vai maṇikuṇḍale
14,055.029c te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet
14,055.030a sa tatheti pratiśrutya jagāma janamejaya
14,055.030c gurupatnīpriyārthaṃ vai te samānayituṃ tadā
14,055.031a sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ
14,055.031c saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale
14,055.032a gautamas tv abravīt patnīm uttaṅko nādya dṛśyate
14,055.032c iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai
14,055.033a tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam
14,055.033c śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati
14,055.034 ahalyovāca
14,055.034a ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me
14,055.034c bhavatprasādān na bhayaṃ kiṃ cit tasya bhaviṣyati
14,055.035a ity uktaḥ prāha tāṃ patnīm evam astv iti gautamaḥ
14,055.035c uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha
14,056.001 vaiśaṃpāyana uvāca
14,056.001a sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam
14,056.001c dīrghaśmaśrudharaṃ nṝṇāṃ śoṇitena samukṣitam
14,056.002a cakāra na vyathāṃ vipro rājā tv enam athābravīt
14,056.002c pratyutthāya mahātejā bhayakartā yamopamaḥ
14,056.003a diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam
14,056.003c bhakṣaṃ mṛgayamāṇasya saṃprāpto dvijasattama
14,056.004 uttaṅka uvāca
14,056.004a rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam
14,056.004c na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ
14,056.005 rājovāca
14,056.005a ṣaṣṭhe kāle mamāhāro vihito dvijasattama
14,056.005c na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai
14,056.006 uttaṅka uvāca
14,056.006a evam astu mahārāja samayaḥ kriyatāṃ tu me
14,056.006c gurvartham abhinirvartya punar eṣyāmi te vaśam
14,056.007a saṃśrutaś ca mayā yo 'rtho gurave rājasattama
14,056.007c tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara
14,056.008a dadāsi vipramukhyebhyas tvaṃ hi ratnāni sarvaśaḥ
14,056.008c dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāv iha
14,056.008e pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama
14,056.009a upākṛtya guror arthaṃ tvadāyattam ariṃdama
14,056.009c samayeneha rājendra punar eṣyāmi te vaśam
14,056.010a satyaṃ te pratijānāmi nātra mithyāsti kiṃ cana
14,056.010c anṛtaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
14,056.011 saudāsa uvāca
14,056.011a yadi mattas tvadāyatto gurvarthaḥ kṛta eva saḥ
14,056.011c yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me
14,056.012 uttaṅka uvāca
14,056.012a pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha
14,056.012c so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale
14,056.013 saudāsa uvāca
14,056.013a patnyās te mama viprarṣe rucire maṇikuṇḍale
14,056.013c varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata
14,056.014 uttaṅka uvāca
14,056.014a alaṃ te vyapadeśena pramāṇaṃ yadi te vayam
14,056.014c prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva
14,056.015 vaiśaṃpāyana uvāca
14,056.015a ity uktas tv abravīd rājā tam uttaṅkaṃ punar vacaḥ
14,056.015c gaccha madvacanād devīṃ brūhi dehīti sattama
14,056.016a saivam uktā tvayā nūnaṃ madvākyena śucismitā
14,056.016c pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ
14,056.017 uttaṅka uvāca
14,056.017a kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara
14,056.017c svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati
14,056.018 saudāsa uvāca
14,056.018a drakṣyate tāṃ bhavān adya kasmiṃś cid vananirjhare
14,056.018c ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai
14,056.019a uttaṅkas tu tathoktaḥ sa jagāma bharatarṣabha
14,056.019c madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam
14,056.020a saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā
14,056.020c pratyuvāca mahābuddhim uttaṅkaṃ janamejaya
14,056.021a evam etan mahābrahman nānṛtaṃ vadase 'nagha
14,056.021c abhijñānaṃ tu kiṃ cit tvaṃ samānetum ihārhasi
14,056.022a ime hi divye maṇikuṇḍale me; devāś ca yakṣāś ca mahoragāś ca
14,056.022c tais tair upāyaiḥ parihartukāmāś; chidreṣu nityaṃ paritarkayanti
14,056.023a nikṣiptam etad bhuvi pannagās tu; ratnaṃ samāsādya parāmṛṣeyuḥ
14,056.023c yakṣās tathocchiṣṭadhṛtaṃ surāś ca; nidrāvaśaṃ tvā paridharṣayeyuḥ
14,056.024a chidreṣv eteṣu hi sadā hy adhṛṣyeṣu dvijarṣabha
14,056.024c devarākṣasanāgānām apramattena dhāryate
14,056.025a syandete hi divā rukmaṃ rātrau ca dvijasattama
14,056.025c naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate
14,056.026a ete hy āmucya bhagavan kṣutpipāsābhayaṃ kutaḥ
14,056.026c viṣāgniśvāpadebhyaś ca bhayaṃ jātu na vidyate
14,056.027a hrasvena caite āmukte bhavato hrasvake tadā
14,056.027c anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ
14,056.028a evaṃvidhe mamaite vai kuṇḍale paramārcite
14,056.028c triṣu lokeṣu vikhyāte tad abhijñānam ānaya
14,057.001 vaiśaṃpāyana uvāca
14,057.001a sa mitrasaham āsādya tv abhijñānam ayācata
14,057.001c tasmai dadāv abhijñānaṃ sa cekṣvākuvaras tadā
14,057.002 saudāsa uvāca
14,057.002a na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ
14,057.002c etan me matam ājñāya prayaccha maṇikuṇḍale
14,057.003 vaiśaṃpāyana uvāca
14,057.003a ity uktas tām uttaṅkas tu bhartur vākyam athābravīt
14,057.003c śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale
14,057.004a avāpya kuṇḍale te tu rājānaṃ punar abravīt
14,057.004c kim etad guhyavacanaṃ śrotum icchāmi pārthiva
14,057.005 saudāsa uvāca
14,057.005a prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha
14,057.005c viprebhyaś cāpi bahavo doṣāḥ prādurbhavanti naḥ
14,057.006a so 'haṃ dvijebhyaḥ praṇato viprād doṣam avāptavān
14,057.006c gatim anyāṃ na paśyāmi madayantīsahāyavān
14,057.006c*0114_01 na cānyām api paśyāmi gatiṃ gatimatāṃ vara
14,057.006e svargadvārasya gamane sthāne ceha dvijottama
14,057.007a na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ
14,057.007c śakyaṃ nṛloke saṃsthātuṃ pretya vā sukham edhitum
14,057.008a tad iṣṭe te mayaivaite datte sve maṇikuṇḍale
14,057.008c yaḥ kṛtas te 'dya samayaḥ saphalaṃ taṃ kuruṣva me
14,057.009 uttaṅka uvāca
14,057.009a rājaṃs tatheha kartāsmi punar eṣyāmi te vaśam
14,057.009c praśnaṃ tu kaṃ cit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa
14,057.010 saudāsa uvāca
14,057.010a brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ
14,057.010c chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā
14,057.011 uttaṅka uvāca
14,057.011a prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ
14,057.011c mitreṣu yaś ca viṣamaḥ stena ity eva taṃ viduḥ
14,057.012a sa bhavān mitratām adya saṃprāpto mama pārthiva
14,057.012c sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara
14,057.013a avāptārtho 'ham adyeha bhavāṃś ca puruṣādakaḥ
14,057.013c bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā
14,057.014 saudāsa uvāca
14,057.014a kṣamaṃ ced iha vaktavyaṃ mayā dvijavarottama
14,057.014c matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃ cana
14,057.015a evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha
14,057.015c āgacchato hi te vipra bhaven mṛtyur asaṃśayam
14,057.016 vaiśaṃpāyana uvāca
14,057.016a ity uktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam
14,057.016c samanujñāpya rājānam ahalyāṃ prati jagmivān
14,057.017a gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ
14,057.017c javena mahatā prāyād gautamasyāśramaṃ prati
14,057.018a yathā tayo rakṣaṇaṃ ca madayantyābhibhāṣitam
14,057.018c tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat
14,057.019a sa kasmiṃś cit kṣudhāviṣṭaḥ phalabhārasamanvitam
14,057.019c bilvaṃ dadarśa kasmiṃś cid āruroha kṣudhānvitaḥ
14,057.020a śākhāsv āsajya tasyaiva kṛṣṇājinam ariṃdama
14,057.020b*0115_01 pātayām āsa bilvāni tadā sa dvijapuṃgavaḥ
14,057.020b*0115_02 atha pātayamānasya bilvāpahṛtacakṣuṣaḥ
14,057.020b*0115_03 nyapataṃs tāni bilvāni tasminn evājine vibho
14,057.020c yasmiṃs te kuṇḍale baddhe tadā dvijavareṇa vai
14,057.020d*0116_01 bilvaprahārais tasyātha vyaśīryād bandhanaṃ tathā
14,057.020d*0116_02 sakuṇḍalaṃ tad ajinaṃ papāta sahasā taroḥ
14,057.021a viśīrṇabandhane tasmin gate kṛṣṇājine mahīm
14,057.021c apaśyad bhujagaḥ kaś cit te tatra maṇikuṇḍale
14,057.022a airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai
14,057.022c vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale
14,057.023a hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha
14,057.023c papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ
14,057.024a sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā
14,057.024b*0117_01 ahāni triṃśad avyagraḥ pañca cānyāni bhārata
14,057.024c krodhāmarṣābhitaptāṅgas tato vai dvijapuṃgavaḥ
14,057.025a tasya vegam asahyaṃ tam asahantī vasuṃdharā
14,057.025c daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā
14,057.026a tataḥ khanata evātha viprarṣer dharaṇītalam
14,057.026c nāgalokasya panthānaṃ kartukāmasya niścayāt
14,057.027a rathena hariyuktena taṃ deśam upajagmivān
14,057.027c vajrapāṇir mahātejā dadarśa ca dvijottamam
14,057.028a sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ
14,057.028c uttaṅkam abravīt tāta naitac chakyaṃ tvayeti vai
14,057.029a ito hi nāgaloko vai yojanāni sahasraśaḥ
14,057.029b*0118_01 yatra te kuṇḍale nīte bhujagena dvijottama
14,057.029c na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava
14,057.030 uttaṅka uvāca
14,057.030a nāgaloke yadi brahman na śakye kuṇḍale mayā
14,057.030c prāptuṃ prāṇān vimokṣyāmi paśyatas te dvijottama
14,057.031a yadā sa nāśakat tasya niścayaṃ kartum anyathā
14,057.031c vajrapāṇis tadā daṇḍaṃ vajrāstreṇa yuyoja ha
14,057.032a tato vajraprahārais tair dāryamāṇā vasuṃdharā
14,057.032c nāgalokasya panthānam akaroj janamejaya
14,057.033a sa tena mārgeṇa tadā nāgalokaṃ viveśa ha
14,057.033c dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ
14,057.034a prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ
14,057.034c upapannaṃ mahābhāga śātakumbhamayais tathā
14,057.035a vāpīḥ sphaṭikasopānā nadīś ca vimalodakāḥ
14,057.035c dadarśa vṛkṣāṃś ca bahūn nānādvijagaṇāyutān
14,057.036a tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ
14,057.036c pañcayojanavistāram āyataṃ śatayojanam
14,057.037a nāgalokam uttaṅkas tu prekṣya dīno 'bhavat tadā
14,057.037c nirāśaś cābhavat tāta kuṇḍalāharaṇe punaḥ
14,057.038a tatra provāca turagas taṃ kṛṣṇaśvetavāladhiḥ
14,057.038c tāmrāsyanetraḥ kauravya prajvalann iva tejasā
14,057.039a dhamasvāpānam etan me tatas tvaṃ vipra lalpsyase
14,057.039c airāvatasuteneha tavānīte hi kuṇḍale
14,057.040a mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃ cana
14,057.040c tvayaitad dhi samācīrṇaṃ gautamasyāśrame tadā
14,057.041 uttaṅka uvāca
14,057.041a kathaṃ bhavantaṃ jānīyām upādhyāyāśramaṃ prati
14,057.041c yan mayā cīrṇapūrvaṃ ca śrotum icchāmi tad dhy aham
14,057.042 aśva uvāca
14,057.042a guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam
14,057.042c tvayā hy ahaṃ sadā vatsa guror arthe 'bhipūjitaḥ
14,057.043a satataṃ pūjito vipra śucinā bhṛgunandana
14,057.043c tasmāc chreyo vidhāsyāmi tavaivaṃ kuru mā ciram
14,057.044a ity uktaḥ sa tathākārṣīd uttaṅkaś citrabhānunā
14,057.044c ghṛtārciḥ prītimāṃś cāpi prajajvāla didhakṣayā
14,057.045a tato 'sya romakūpebhyo dhmāyamānasya bhārata
14,057.045c ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ
14,057.046a tena dhūmena sahasā vardhamānena bhārata
14,057.046c nāgaloke mahārāja na prajñāyata kiṃ cana
14,057.047a hāhākṛtam abhūt sarvam airāvataniveśanam
14,057.047c vāsukipramukhānāṃ ca nāgānāṃ janamejaya
14,057.048a na prakāśanta veśmāni dhūmaruddhāni bhārata
14,057.048c nīhārasaṃvṛtānīva vanāni girayas tathā
14,057.049a te dhūmaraktanayanā vahnitejobhitāpitāḥ
14,057.049c ājagmur niścayaṃ jñātuṃ bhārgavasyātitejasaḥ
14,057.050a śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ
14,057.050c saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi
14,057.051a sarve prāñjalayo nāgā vṛddhabālapurogamāḥ
14,057.051c śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti
14,057.052a prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca
14,057.052c prāyacchan kuṇḍale divye pannagāḥ paramārcite
14,057.053a tataḥ saṃpūjito nāgais tatrottaṅkaḥ pratāpavān
14,057.053c agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat
14,057.054a sa gatvā tvarito rājan gautamasya niveśanam
14,057.054c prāyacchat kuṇḍale divye gurupatnyai tadānagha
14,057.054d*0119_01 vāsukipramukhānāṃ ca nāgānāṃ janamejaya
14,057.054d*0119_02 sarvaṃ śaśaṃsa gurave yathāvad dvijasattamaḥ
14,057.055a evaṃ mahātmanā tena trīṃl lokāñ janamejaya
14,057.055c parikramyāhṛte divye tatas te maṇikuṇḍale
14,057.056a evaṃprabhāvaḥ sa munir uttaṅko bharatarṣabha
14,057.056c pareṇa tapasā yukto yan māṃ tvaṃ paripṛcchasi
14,058.001 janamejaya uvāca
14,058.001a uttaṅkāya varaṃ dattvā govindo dvijasattama
14,058.001c ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ
14,058.002 vaiśaṃpāyana uvāca
14,058.002a dattvā varam uttaṅkāya prāyāt sātyakinā saha
14,058.002c dvārakām eva govindaḥ śīghravegair mahāhayaiḥ
14,058.003a sarāṃsi ca nadīś caiva vanāni vividhāni ca
14,058.003c atikramya sasādātha ramyāṃ dvāravatīṃ purīm
14,058.004a vartamāne mahārāja mahe raivatakasya ca
14,058.004c upāyāt puṇḍarīkākṣo yuyudhānānugas tadā
14,058.005a alaṃkṛtas tu sa girir nānārūpavicitritaiḥ
14,058.005c babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha
14,058.006a kāñcanasragbhir agryābhiḥ sumanobhis tathaiva ca
14,058.006c vāsobhiś ca mahāśailaḥ kalpavṛkṣaiś ca sarvaśaḥ
14,058.007a dīpavṛkṣaiś ca sauvarṇair abhīkṣṇam upaśobhitaḥ
14,058.007c guhānirjharadeśeṣu divābhūto babhūva ha
14,058.008a patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ
14,058.008c puṃbhiḥ strībhiś ca saṃghuṣṭaḥ pragīta iva cābhavat
14,058.008e atīva prekṣaṇīyo 'bhūn merur munigaṇair iva
14,058.009a mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata
14,058.009c gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ
14,058.010a pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā
14,058.010c tathā kilakilāśabdair bhūr abhūt sumanoharā
14,058.011a vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān
14,058.011c vastramālyotkarayuto vīṇāveṇumṛdaṅgavān
14,058.011d*0120_01 mālyotkarayuto vīṇāveṇuśaṅkhamṛdaṅgavān
14,058.012a surāmaireyamiśreṇa bhakṣyabhojyena caiva ha
14,058.012c dīnāndhakṛpaṇādibhyo dīyamānena cāniśam
14,058.012e babhau paramakalyāṇo mahas tasya mahāgireḥ
14,058.013a puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ
14,058.013c vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha
14,058.013e sa nago veśmasaṃkīrṇo devaloka ivābabhau
14,058.014a tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha
14,058.014b*0121_01 stuvanty antarhitā devā gandharvāś ca saharṣibhiḥ
14,058.014b*0121_02 sādhakaḥ sarvadharmāṇām asurāṇāṃ vināśakaḥ
14,058.014b*0121_03 tvaṃ sraṣṭā sṛjyam ādhāraṃ kāraṇaṃ dharmavedavit
14,058.014b*0121_04 tvayā yat kriyate deva na jānīmo 'tra māyayā
14,058.014b*0121_05 kevalaṃ tv abhijānīmaḥ śaraṇaṃ parameśvaram
14,058.014b*0121_06 brahmādīnāṃ ca govinda saṃnidhyaṃ śaraṇaṃ namaḥ
14,058.014b*0121_07 iti stute mānuṣaiś ca pūjite devakīsute
14,058.014c śakrasadmapratīkāśo babhūva sa hi śailarāṭ
14,058.015a tataḥ saṃpūjyamānaḥ sa viveśa bhavanaṃ śubham
14,058.015c govindaḥ sātyakiś caiva jagāma bhavanaṃ svakam
14,058.016a viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ
14,058.016c kṛtvā nasukaraṃ karma dānaveṣv iva vāsavaḥ
14,058.017a upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakās tadā
14,058.017c abhyagacchan mahātmānaṃ devā iva śatakratum
14,058.018a sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā
14,058.018b*0122_01 jaharṣa dhīmān dhīmadbhiḥ pravṛttaḥ sa mudāyutaḥ
14,058.018b*0123_01 dṛṣṭvā samāgataṃ kṛṣṇaṃ snehena muśalāyudhaḥ
14,058.018b*0123_02 vanamālī halī rāmaḥ paryaṣvajata keśavam
14,058.018b*0123_03 kṛṣṇo 'pi bhrātaraṃ rāmaṃ yatnāt samabhivādya ca
14,058.018c abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā
14,058.019a tābhyāṃ ca saṃpariṣvaktaḥ sāntvitaś ca mahābhujaḥ
14,058.019c upopaviṣṭas taiḥ sarvair vṛṣṇibhiḥ parivāritaḥ
14,058.020a sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ
14,058.020c kathayām āsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam
14,059.001 vasudeva uvāca
14,059.001a śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam
14,059.001c narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ
14,059.002a tvaṃ tu pratyakṣadarśī ca kāryajñaś ca mahābhuja
14,059.002c tasmāt prabrūhi saṃgrāmaṃ yāthātathyena me 'nagha
14,059.003a yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām
14,059.003c bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam
14,059.004a anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇām anekaśaḥ
14,059.004c nānāveṣākṛtimatāṃ nānādeśanivāsinām
14,059.005a ity uktaḥ puṇḍarīkākṣaḥ pitrā mātus tadantike
14,059.005c śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā
14,059.006 vāsudeva uvāca
14,059.006a atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām
14,059.006c bahulatvān na saṃkhyātuṃ śakyāny abdaśatair api
14,059.007a prādhānyatas tu gadataḥ samāsenaiva me śṛṇu
14,059.007c karmāṇi pṛthivīśānāṃ yathāvad amaradyute
14,059.008a bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ
14,059.008c kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ
14,059.009a śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ
14,059.009c babhūva rakṣito dhīmān dhīmatā savyasācinā
14,059.010a teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām
14,059.010c kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam
14,059.011a tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave
14,059.011b*0124_01 ayudhyamānaṃ gāṅgeyaṃ śikhaṇḍī taṃ mahādyutim
14,059.011c jaghāna bahubhir bāṇaiḥ saha gāṇḍīvadhanvanā
14,059.012a akarot sa tataḥ kālaṃ śaratalpagato muniḥ
14,059.012c ayanaṃ dakṣiṇaṃ hitvā saṃprāpte cottarāyaṇe
14,059.013a tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ
14,059.013c pravīraḥ kauravendrasya kāvyo daityapater iva
14,059.014a akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ
14,059.014c saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ
14,059.014d*0125_01 kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān
14,059.014d*0125_02 antakapratimaś cogro rātriyuddhe dahan prajāḥ
14,059.015a dhṛṣṭadyumnas tv abhūn netā pāṇḍavānāṃ mahāstravit
14,059.015c gupto bhīmena tejasvī mitreṇa varuṇo yathā
14,059.016a pañcasenāparivṛto droṇaprepsur mahāmanāḥ
14,059.016c pitur nikārān saṃsmṛtya raṇe karmākaron mahat
14,059.017a tasmiṃs te pṛthivīpālā droṇapārṣatasaṃgare
14,059.017c nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ
14,059.018a dināni pañca tad yuddham abhūt paramadāruṇam
14,059.018c tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ
14,059.019a tataḥ senāpatir abhūt karṇo dauryodhane bale
14,059.019c akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave
14,059.020a tisras tu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ
14,059.020c hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ
14,059.021a tataḥ pārthaṃ samāsādya pataṃga iva pāvakam
14,059.021c pañcatvam agamat sautir dvitīye 'hani dāruṇe
14,059.021d*0126_01 dvitīye 'hani sa tadā phalgunena nipātitaḥ
14,059.021d*0127_01 pratāpya pāṇḍavān sarvān pāñcālān astratejasā
14,059.021d*0127_02 saputraḥ samare karṇaḥ saṃśāntaḥ pārthatejasā
14,059.022a hate karṇe tu kauravyā nirutsāhā hataujasaḥ
14,059.022c akṣauhiṇībhis tisṛbhir madreśaṃ paryavārayan
14,059.023a hatavāhanabhūyiṣṭhāḥ pāṇḍavās tu yudhiṣṭhiram
14,059.023c akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan
14,059.024a avadhīn madrarājānaṃ kururājo yudhiṣṭhiraḥ
14,059.024c tasmiṃs tathārdhadivase karma kṛtvā suduṣkaram
14,059.025a hate śalye tu śakuniṃ sahadevo mahāmanāḥ
14,059.025c āhartāraṃ kales tasya jaghānāmitavikramaḥ
14,059.026a nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ
14,059.026c apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ
14,059.027a tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān
14,059.027c hrade dvaipāyane cāpi salilasthaṃ dadarśa tam
14,059.028a tataḥ śiṣṭena sainyena samantāt parivārya tam
14,059.028c upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ
14,059.029a vigāhya salilaṃ tv āśu vāgbāṇair bhṛśavikṣataḥ
14,059.029c utthāya sa gadāpāṇir yuddhāya samupasthitaḥ
14,059.030a tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe
14,059.030c bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām
14,059.031a tatas tat pāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi
14,059.031c nihataṃ droṇaputreṇa pitur vadham amṛṣyatā
14,059.032a hataputrā hatabalā hatamitrā mayā saha
14,059.032c yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ
14,059.033a sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata
14,059.033c yuyutsuś cāpi kauravyo muktaḥ pāṇḍavasaṃśrayāt
14,059.034a nihate kauravendre ca sānubandhe suyodhane
14,059.034c viduraḥ saṃjayaś caiva dharmarājam upasthitau
14,059.035a evaṃ tad abhavad yuddham ahāny aṣṭādaśa prabho
14,059.035c yatra te pṛthivīpālā nihatāḥ svargam āvasan
14,059.036 vaiśaṃpāyana uvāca
14,059.036a śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm
14,059.036c duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃs tadā
14,060.001 vaiśaṃpāyana uvāca
14,060.001a kathayann eva tu tadā vāsudevaḥ pratāpavān
14,060.001c mahābhāratayuddhaṃ tat kathānte pitur agrataḥ
14,060.002a abhimanyor vadhaṃ vīraḥ so 'tyakrāmata bhārata
14,060.002c apriyaṃ vasudevasya mā bhūd iti mahāmanāḥ
14,060.003a mā dauhitravadhaṃ śrutvā vasudevo mahātyayam
14,060.003c duḥkhaśokābhisaṃtapto bhaved iti mahāmatiḥ
14,060.004a subhadrā tu tam utkrāntam ātmajasya vadhaṃ raṇe
14,060.004c ācakṣva kṛṣṇa saubhadravadham ity apatad bhuvi
14,060.004d*0128_01 ākhyāpayan mahat tatra hy abhimanyor vadhaṃ raṇe
14,060.005a tām apaśyan nipatitāṃ vasudevaḥ kṣitau tadā
14,060.005c dṛṣṭvaiva ca papātorvyāṃ so 'pi duḥkhena mūrchitaḥ
14,060.006a tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ
14,060.006c vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt
14,060.007a nanu tvaṃ puṇḍarīkākṣa satyavāg bhuvi viśrutaḥ
14,060.007c yad dauhitravadhaṃ me 'dya na khyāpayasi śatruhan
14,060.008a tad bhāgineyanidhanaṃ tattvenācakṣva me vibho
14,060.008c sadṛśākṣas tava kathaṃ śatrubhir nihato raṇe
14,060.009a durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā
14,060.009c yatra me hṛdayaṃ duḥkhāc chatadhā na vidīryate
14,060.010a kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati
14,060.010c māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama
14,060.011a āhavaṃ pṛṣṭhataḥ kṛtvā kaccin na nihataḥ paraiḥ
14,060.011c kaccin mukhaṃ na govinda tenājau vikṛtaṃ kṛtam
14,060.012a sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ
14,060.012c bālabhāvena vijayam ātmano 'kathayat prabhuḥ
14,060.013a kaccin na vikṛto bālo droṇakarṇakṛpādibhiḥ
14,060.013c dharaṇyāṃ nihataḥ śete tan mamācakṣva keśava
14,060.014a sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam
14,060.014c spardhate sma raṇe nityaṃ duhituḥ putrako mama
14,060.015a evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam
14,060.015c pitaraṃ duḥkhitataro govindo vākyam abravīt
14,060.016a na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani
14,060.016c na pṛṣṭhataḥ kṛtaś cāpi saṃgrāmas tena dustaraḥ
14,060.017a nihatya pṛthivīpālān sahasraśatasaṃghaśaḥ
14,060.017c khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ
14,060.018a eko hy ekena satataṃ yudhyamāno yadi prabho
14,060.018c na sa śakyeta saṃgrāme nihantum api vajriṇā
14,060.019a samāhūte tu saṃgrāme pārthe saṃśaptakais tadā
14,060.019c paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave
14,060.020a tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ
14,060.020c dauhitras tava vārṣṇeya dauḥśāsanivaśaṃ gataḥ
14,060.021a nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate
14,060.021c na hi vyasanam āsādya sīdante sannarāḥ kva cit
14,060.022a droṇakarṇaprabhṛtayo yena pratisamāsitāḥ
14,060.022c raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam
14,060.023a sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ
14,060.023c śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ
14,060.024a tasmiṃs tu nihate vīre subhadreyaṃ svasā mama
14,060.024c duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha
14,060.025a draupadīṃ ca samāsādya paryapṛcchata duḥkhitā
14,060.025c ārye kva dārakāḥ sarve draṣṭum icchāmi tān aham
14,060.026a asyās tu vacanaṃ śrutvā sarvās tāḥ kuruyoṣitaḥ
14,060.026c bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat
14,060.027a uttarāṃ cābravīd bhadrā bhadre bhartā kva te gataḥ
14,060.027c kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha
14,060.028a nanu nāma sa vairāṭi śrutvā mama giraṃ purā
14,060.028c bhavanān niṣpataty āśu kasmān nābhyeti te patiḥ
14,060.029a abhimanyo kuśalino mātulās te mahārathāḥ
14,060.029c kuśalaṃ cābruvan sarve tvāṃ yuyutsum ihāgatam
14,060.030a ācakṣva me 'dya saṃgrāmaṃ yathāpūrvam ariṃdama
14,060.030c kasmād eva vilapatīṃ nādyeha pratibhāṣase
14,060.031a evamādi tu vārṣṇeyyās tad asyāḥ paridevitam
14,060.031c śrutvā pṛthā suduḥkhārtā śanair vākyam athābravīt
14,060.032a subhadre vāsudevena tathā sātyakinā raṇe
14,060.032b*0129_01 evaṃ vilapatīṃ tāṃ tu sātyakis tu tadābravīt
14,060.032c pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā
14,060.033a īdṛśo martyadharmo 'yaṃ mā śuco yadunandini
14,060.033c putro hi tava durdharṣaḥ saṃprāptaḥ paramāṃ gatim
14,060.034a kule mahati jātāsi kṣatriyāṇāṃ mahātmanām
14,060.034c mā śucaś capalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe
14,060.035a uttarāṃ tvam avekṣasva garbhiṇīṃ mā śucaḥ śubhe
14,060.035c putram eṣā hi tasyāśu janayiṣyati bhāminī
14,060.036a evam āśvāsayitvaināṃ kuntī yadukulodvaha
14,060.036c vihāya śokaṃ durdharṣaṃ śrāddham asya hy akalpayat
14,060.037a samanujñāpya dharmajñā rājānaṃ bhīmam eva ca
14,060.037c yamau yamopamau caiva dadau dānāny anekaśaḥ
14,060.038a tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha
14,060.038c samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīd idam
14,060.039a vairāṭi neha saṃtāpas tvayā kāryo yaśasvini
14,060.039c bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum
14,060.040a evam uktvā tataḥ kuntī virarāma mahādyute
14,060.040c tām anujñāpya caivemāṃ subhadrāṃ samupānayam
14,060.041a evaṃ sa nidhanaṃ prāpto dauhitras tava mādhava
14,060.041c saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ
14,061.001 vaiśaṃpāyana uvāca
14,061.001a etac chrutvā tu putrasya vacaḥ śūrātmajas tadā
14,061.001c vihāya śokaṃ dharmātmā dadau śrāddham anuttamam
14,061.002a tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ
14,061.002c dayitasya pitur nityam akarod aurdhvadehikam
14,061.003a ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ
14,061.003c vidhivad bhojayām āsa bhojyaṃ sarvaguṇānvitam
14,061.004a ācchādya ca mahābāhur dhanatṛṣṇām apānudat
14,061.004c brāhmaṇānāṃ tadā kṛṣṇas tad abhūd romaharṣaṇam
14,061.005a suvarṇaṃ caiva gāś caiva śayanācchādanaṃ tathā
14,061.005c dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan
14,061.006a vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ
14,061.006c abhimanyos tadā śrāddham akurvan satyakas tadā
14,061.006e atīva duḥkhasaṃtaptā na śamaṃ copalebhire
14,061.007a tathaiva pāṇḍavā vīrā nagare nāgasāhvaye
14,061.007c nopagacchanti vai śāntim abhimanyuvinākṛtāḥ
14,061.008a subahūni ca rājendra divasāni virāṭajā
14,061.008c nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat
14,061.008e kukṣistha eva tasyāstu sa garbhaḥ saṃpralīyata
14,061.008f*0130_01 dhriyamāṇe 'tha tasmiṃs tu garbhe kukṣistha eva ha
14,061.009a ājagāma tato vyāso jñātvā divyena cakṣuṣā
14,061.009c āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām
14,061.009e uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam
14,061.010a janiṣyati mahātejāḥ putras tava yaśasvini
14,061.010c prabhāvād vāsudevasya mama vyāharaṇād api
14,061.010e pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm
14,061.011a dhanaṃjayaṃ ca saṃprekṣya dharmarājasya paśyataḥ
14,061.011c vyāso vākyam uvācedaṃ harṣayann iva bhārata
14,061.012a pautras tava mahābāho janiṣyati mahāmanāḥ
14,061.012c pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha
14,061.013a tasmāc chokaṃ kuruśreṣṭha jahi tvam arikarśana
14,061.013c vicāryam atra na hi te satyam etad bhaviṣyati
14,061.014a yac cāpi vṛṣṇivīreṇa kṛṣṇena kurunandana
14,061.014c puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā
14,061.015a vibudhānāṃ gato lokān akṣayān ātmanirjitān
14,061.015c na sa śocyas tvayā tāta na cānyaiḥ kurubhis tathā
14,061.016a evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ
14,061.016c tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā
14,061.017a pitāpi tava dharmajña garbhe tasmin mahāmate
14,061.017c avardhata yathākālaṃ śuklapakṣe yathā śaśī
14,061.018a tataḥ saṃcodayām āsa vyāso dharmātmajaṃ nṛpam
14,061.018c aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat
14,061.019a dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ
14,061.019c vittopanayane tāta cakāra gamane matim
14,062.001 janamejaya uvāca
14,062.001a śrutvaitad vacanaṃ brahman vyāsenoktaṃ mahātmanā
14,062.001c aśvamedhaṃ prati tadā kiṃ nṛpaḥ pracakāra ha
14,062.002a ratnaṃ ca yan maruttena nihitaṃ pṛthivītale
14,062.002c tad avāpa kathaṃ ceti tan me brūhi dvijottama
14,062.003 vaiśaṃpāyana uvāca
14,062.003a śrutvā dvaipāyanavaco dharmarājo yudhiṣṭhiraḥ
14,062.003c bhrātṝn sarvān samānāyya kāle vacanam abravīt
14,062.003e arjunaṃ bhīmasenaṃ ca mādrīputrau yamāv api
14,062.003f*0131_01 arjunaṃ nakulaṃ cāpi sahadevaṃ vṛkodaram
14,062.004a śrutaṃ vo vacanaṃ vīrāḥ sauhṛdād yan mahātmanā
14,062.004c kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā
14,062.005a tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā
14,062.005c guruṇā dharmaśīlena vyāsenādbhutakarmaṇā
14,062.006a bhīṣmeṇa ca mahāprājña govindena ca dhīmatā
14,062.006c saṃsmṛtya tad ahaṃ samyak kartum icchāmi pāṇḍavāḥ
14,062.007a āyatyāṃ ca tadātve ca sarveṣāṃ tad dhi no hitam
14,062.007c anubandhe ca kalyāṇaṃ yad vaco brahmavādinaḥ
14,062.008a iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ
14,062.008c tac cācaṣṭa bahu vyāso maruttasya dhanaṃ nṛpāḥ
14,062.009a yady etad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi
14,062.009c tad ānayāmahe sarve kathaṃ vā bhīma manyase
14,062.010a ity uktavākye nṛpatau tadā kurukulodvaha
14,062.010c bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt
14,062.011a rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā
14,062.011c vyāsākhyātasya vittasya samupānayanaṃ prati
14,062.012a yadi tat prāpnuyāmeha dhanam āvikṣitaṃ prabho
14,062.012c kṛtam eva mahārāja bhaved iti matir mama
14,062.013a te vayaṃ praṇipātena girīśasya mahātmanaḥ
14,062.013c tad ānayāma bhadraṃ te samabhyarcya kapardinam
14,062.014a taṃ vibhuṃ devadeveśaṃ tasyaivānucarāṃś ca tān
14,062.014a*0132_01 **** **** śūlapāṇiṃ trilocanam
14,062.014a*0132_02 anādinidhanaṃ śaṃbhuṃ namasyāma maheśvaram
14,062.014a*0132_03 lokanāthaṃ gaṇādhyakṣaṃ
14,062.014c prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ
14,062.015a rakṣante ye ca tad dravyaṃ kiṃkarā raudradarśanāḥ
14,062.015c te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje
14,062.015d*0133_01 sa hi devaḥ prasannātmā bhaktānāṃ parameśvaraḥ
14,062.015d*0133_02 dadāty amaratāṃ cāpi kiṃ punaḥ kāñcanaṃ prabhuḥ
14,062.015d*0133_03 vanasthasya purā jiṣṇor astraṃ pāśupataṃ mahat
14,062.015d*0133_04 raudraṃ brahmaśiraś cādāt prasannaḥ kiṃ punar dhanam
14,062.015d*0133_05 vayaṃ sarve hi tadbhaktāḥ sa cāsmākaṃ prasīdati
14,062.015d*0133_06 tatprasādād vayaṃ rājyaṃ prāptāḥ kauravanandana
14,062.015d*0133_07 abhimanyor vadhe vṛtte pratijñāte dhanaṃjaye
14,062.015d*0133_08 jayadrathavadhārthāya svapne lokagurur niśi
14,062.015d*0133_09 prasādya labdhavān astram arjunaḥ sahakeśavaḥ
14,062.015d*0133_10 tataḥ prabhātāṃ rajanīṃ phalgunasyāgrataḥ prabhuḥ
14,062.015d*0133_11 jaghāna sainyaṃ śūlena pratyakṣaṃ savyasācinaḥ
14,062.015d*0133_12 kas tāṃ senāṃ tadā rājan manasāpi pradharṣayet
14,062.015d*0133_13 droṇakarṇakṛpair guptāṃ maheśvāsaiḥ prahāribhiḥ
14,062.015d*0133_14 ṛte devān maheśvāsād bahurūpān maheśvarāt
14,062.015d*0133_15 tasyaiva ca prasādena nihatāḥ śatravas tava
14,062.015d*0133_16 aśvamedhasya saṃsiddhiṃ sa tu saṃpādayiṣyati
14,062.016a śrutvaivaṃ vadatas tasya vākyaṃ bhīmasya bhārata
14,062.016c prīto dharmātmajo rājā babhūvātīva bhārata
14,062.016e arjunapramukhāś cāpi tathety evābruvan mudā
14,062.017a kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam
14,062.017c senām ājñāpayām āsur nakṣatre 'hani ca dhruve
14,062.018a tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca
14,062.018c arcayitvā suraśreṣṭhaṃ pūrvam eva maheśvaram
14,062.019a modakaiḥ pāyasenātha māṃsāpūpais tathaiva ca
14,062.019c āśāsya ca mahātmānaṃ prayayur muditā bhṛśam
14,062.020a teṣāṃ prayāsyatāṃ tatra maṅgalāni śubhāny atha
14,062.020c prāhuḥ prahṛṣṭamanaso dvijāgryā nāgarāś ca te
14,062.021a tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca
14,062.021c brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ
14,062.022a samanujñāpya rājānaṃ putraśokasamāhatam
14,062.022c dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām
14,062.023a mūle nikṣipya kauravyaṃ yuyutsuṃ dhṛtarāṣṭrajam
14,062.023c saṃpūjyamānāḥ pauraiś ca brāhmaṇaiś ca manīṣibhiḥ
14,062.023d*0134_01 prayayuḥ pāṇḍavā vīrā niyamasthāḥ śucivratāḥ
14,063.001 vaiśaṃpāyana uvāca
14,063.001a tatas te prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ
14,063.001c rathaghoṣeṇa mahatā pūrayanto vasuṃdharām
14,063.002a saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ
14,063.002c svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ
14,063.003a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
14,063.003c babhau yudhiṣṭhiras tatra paurṇamāsyām ivoḍurāṭ
14,063.004a jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ
14,063.004c pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ
14,063.005a tathaiva sainikā rājan rājānam anuyānti ye
14,063.005c teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata
14,063.006a sa sarāṃsi nadīś caiva vanāny upavanāni ca
14,063.006c atyakrāman mahārājo giriṃ caivānvapadyata
14,063.007a tasmin deśe ca rājendra yatra tad dravyam uttamam
14,063.007c cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ
14,063.007e śive deśe same caiva tadā bharatasattama
14,063.008a agrato brāhmaṇān kṛtvā tapovidyādamānvitān
14,063.008c purohitaṃ ca kauravya vedavedāṅgapāragam
14,063.009a prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ
14,063.009c kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan
14,063.010a kṛtvā ca madhye rājānam amātyāṃś ca yathāvidhi
14,063.010c ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ
14,063.011a mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi
14,063.011c kārayitvā sa rājendro brāhmaṇān idam abravīt
14,063.012a asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe
14,063.012c yathā bhavanto manyante kartum arhatha tat tathā
14,063.013a na naḥ kālātyayo vai syād ihaiva parilambatām
14,063.013c iti niścitya viprendrāḥ kriyatāṃ yad anantaram
14,063.014a śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ
14,063.014c idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ
14,063.015a adyaiva nakṣatram ahaś ca puṇyaṃ; yatāmahe śreṣṭhatamaṃ kriyāsu
14,063.015c ambhobhir adyeha vasāma rājann; upoṣyatāṃ cāpi bhavadbhir adya
14,063.016a śrutvā tu teṣāṃ dvijasattamānāṃ; kṛtopavāsā rajanīṃ narendrāḥ
14,063.016c ūṣuḥ pratītāḥ kuśasaṃstareṣu; yathādhvareṣu jvalitā havyavāhāḥ
14,063.017a tato niśā sā vyagaman mahātmanāṃ; saṃśṛṇvatāṃ viprasamīritā giraḥ
14,063.017c tataḥ prabhāte vimale dvijarṣabhā; vaco 'bruvan dharmasutaṃ narādhipam
14,064.001 brāhmaṇā ūcuḥ
14,064.001a kriyatām upahāro 'dya tryambakasya mahātmanaḥ
14,064.001c kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe
14,064.002 vaiśaṃpāyana uvāca
14,064.002a śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ
14,064.002c girīśasya yathānyāyam upahāram upāharat
14,064.003a ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha
14,064.003c mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā
14,064.004a sa gṛhītvā sumanaso mantrapūtā janādhipa
14,064.004c modakaiḥ pāyasenātha māṃsaiś copāharad balim
14,064.005a sumanobhiś ca citrābhir lājair uccāvacair api
14,064.005c sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ
14,064.005e kiṃkarāṇāṃ tataḥ paścāc cakāra balim uttamam
14,064.006a yakṣendrāya kuberāya maṇibhadrāya caiva ha
14,064.006c tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaś ca ye
14,064.007a kṛsareṇa samāṃsena nivāpais tilasaṃyutaiḥ
14,064.007b*0135_01 odanaṃ kumbhaśaḥ kṛtvā purodhāḥ samupāharat
14,064.007b*0135_02 brāhmaṇebhyaḥ sahasrāṇi gavāṃ dattvā tu bhūmipaḥ
14,064.007b*0135_03 naktaṃcarāṇāṃ bhūtānāṃ vyādideśa baliṃ tadā
14,064.007b*0135_04 dhūpagandhaniruddhaṃ tat sumanobhiś ca saṃvṛtam
14,064.007c śuśubhe sthānam atyarthaṃ devadevasya pārthiva
14,064.008a kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ
14,064.008c yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati
14,064.009a pūjayitvā dhanādhyakṣaṃ praṇipatyābhivādya ca
14,064.009c sumanobhir vicitrābhir apūpaiḥ kṛsareṇa ca
14,064.010a śaṅkhādīṃś ca nidhīn sarvān nidhipālāṃś ca sarvaśaḥ
14,064.010c arcayitvā dvijāgryān sa svasti vācya ca vīryavān
14,064.011a teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ
14,064.011c prītimān sa kuruśreṣṭhaḥ khānayām āsa taṃ nidhim
14,064.012a tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ
14,064.012c bhṛṅgārāṇi kaṭāhāni kalaśān vardhamānakān
14,064.013a bahūni ca vicitrāṇi bhājanāni sahasraśaḥ
14,064.013c uddhārayām āsa tadā dharmarājo yudhiṣṭhiraḥ
14,064.014a teṣāṃ lakṣaṇam apy āsīn mahān karapuṭas tathā
14,064.014c trilakṣaṃ bhājanaṃ rājaṃs tulārdham abhavan nṛpa
14,064.015a vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate
14,064.015c ṣaṣṭir uṣṭrasahasrāṇi śatāni dviguṇā hayāḥ
14,064.016a vāraṇāś ca mahārāja sahasraśatasaṃmitāḥ
14,064.016c śakaṭāni rathāś caiva tāvad eva kareṇavaḥ
14,064.016e kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate
14,064.017a etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ
14,064.017c ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam
14,064.018a eteṣv ādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ
14,064.018c mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati
14,064.019a dvaipāyanābhyanujñātaḥ puraskṛtya purohitam
14,064.019c goyute goyute caiva nyavasat puruṣarṣabhaḥ
14,064.020a sā purābhimukhī rājañ jagāma mahatī camūḥ
14,064.020c kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān
14,065.001 vaiśaṃpāyana uvāca
14,065.001a etasminn eva kāle tu vāsudevo 'pi vīryavān
14,065.001c upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam
14,065.002a samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ
14,065.002c yathokto dharmaputreṇa vrajan sa svapurīṃ prati
14,065.003a raukmiṇeyena sahito yuyudhānena caiva ha
14,065.003c cārudeṣṇena sāmbena gadena kṛtavarmaṇā
14,065.004a sāraṇena ca vīreṇa niśaṭhenolmukena ca
14,065.004c baladevaṃ puraskṛtya subhadrāsahitas tadā
14,065.005a draupadīm uttarāṃ caiva pṛthāṃ cāpy avalokakaḥ
14,065.005c samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ
14,065.006a tān āgatān samīkṣyaiva dhṛtarāṣṭro mahīpatiḥ
14,065.006c pratyagṛhṇād yathānyāyaṃ viduraś ca mahāmanāḥ
14,065.007a tatraiva nyavasat kṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ
14,065.007c vidureṇa mahātejās tathaiva ca yuyutsunā
14,065.008a vasatsu vṛṣṇivīreṣu tatrātha janamejaya
14,065.008c jajñe tava pitā rājan parikṣit paravīrahā
14,065.009a sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ
14,065.009c śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ
14,065.010a hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ
14,065.010c āviśya pradiśaḥ sarvāḥ punar eva vyupāramat
14,065.011a tataḥ so 'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā
14,065.011c yuyudhānadvitīyo vai vyathitendriyamānasaḥ
14,065.012a tatas tvaritam āyāntīṃ dadarśa svāṃ pitṛṣvasām
14,065.012c krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ
14,065.013a pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm
14,065.013c savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa
14,065.014a tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā
14,065.014c provāca rājaśārdūla bāṣpagadgadayā girā
14,065.015a vāsudeva mahābāho suprajā devakī tvayā
14,065.015c tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattam idaṃ kulam
14,065.016a yadupravīra yo 'yaṃ te svasrīyasyātmajaḥ prabho
14,065.016c aśvatthāmnā hato jātas tam ujjīvaya keśava
14,065.017a tvayā hy etat pratijñātam aiṣīke yadunandana
14,065.017c ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātam iti prabho
14,065.018a so 'yaṃ jāto mṛtas tāta paśyainaṃ puruṣarṣabha
14,065.018c uttarāṃ ca subhadrāṃ ca draupadīṃ māṃ ca mādhava
14,065.019a dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā
14,065.019c sahadevaṃ ca durdharṣa sarvān nas trātum arhasi
14,065.020a asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca
14,065.020c pāṇḍoś ca piṇḍo dāśārha tathaiva śvaśurasya me
14,065.021a abhimanyoś ca bhadraṃ te priyasya sadṛśasya ca
14,065.021c priyam utpādayādya tvaṃ pretasyāpi janārdana
14,065.022a uttarā hi priyoktaṃ vai kathayaty arisūdana
14,065.022c abhimanyor vacaḥ kṛṣṇa priyatvāt te na saṃśayaḥ
14,065.023a abravīt kila dāśārha vairāṭīm ārjuniḥ purā
14,065.023c mātulasya kulaṃ bhadre tava putro gamiṣyati
14,065.024a gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati
14,065.024c astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam
14,065.025a ity etat praṇayāt tāta saubhadraḥ paravīrahā
14,065.025c kathayām āsa durdharṣas tathā caitan na saṃśayaḥ
14,065.026a tās tvāṃ vayaṃ praṇamyeha yācāmo madhusūdana
14,065.026c kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇam uttamam
14,065.027a evam uktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā
14,065.027c ucchritya bāhū duḥkhārtā tāś cānyāḥ prāpatan bhuvi
14,065.028a abruvaṃś ca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ
14,065.028c svasrīyo vāsudevasya mṛto jāta iti prabho
14,065.029a evam ukte tataḥ kuntīṃ pratyagṛhṇāj janārdanaḥ
14,065.029c bhūmau nipatitāṃ caināṃ sāntvayām āsa bhārata
14,066.001 vaiśaṃpāyana uvāca
14,066.001a utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā
14,066.001c dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt
14,066.002a puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ
14,066.002c parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam
14,066.003a iṣīkā droṇaputreṇa bhīmasenārtham udyatā
14,066.003c sottarāyāṃ nipatitā vijaye mayi caiva ha
14,066.004a seyaṃ jvalantī hṛdaye mayi tiṣṭhati keśava
14,066.004c yan na paśyāmi durdharṣa mama putrasutaṃ vibho
14,066.005a kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ
14,066.005c bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau
14,066.006a śrutvābhimanyos tanayaṃ jātaṃ ca mṛtam eva ca
14,066.006c muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ
14,066.007a abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ
14,066.007c te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ
14,066.008a bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana
14,066.008c abhimanyoḥ sutāt kṛṣṇa mṛtāj jātād ariṃdama
14,066.009a sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā
14,066.009c pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama
14,066.010a yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava
14,066.010c tadā kila tvayā drauṇiḥ kruddhenokto 'rimardana
14,066.011a akāmaṃ tvā kariṣyāmi brahmabandho narādhama
14,066.011c ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam
14,066.012a ity etad vacanaṃ śrutvā jānamānā balaṃ tava
14,066.012c prasādaye tvā durdharṣa jīvatām abhimanyujaḥ
14,066.013a yady evaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham
14,066.013c saphalaṃ vṛṣṇiśārdūla mṛtāṃ mām upadhāraya
14,066.014a abhimanyoḥ suto vīra na saṃjīvati yady ayam
14,066.014c jīvati tvayi durdharṣa kiṃ kariṣyāmy ahaṃ tvayā
14,066.015a saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam
14,066.015c sadṛśākṣasutaṃ vīra sasyaṃ varṣann ivāmbudaḥ
14,066.016a tvaṃ hi keśava dharmātmā satyavān satyavikramaḥ
14,066.016c sa tāṃ vācam ṛtāṃ kartum arhasi tvam ariṃdama
14,066.017a icchann api hi lokāṃs trīñ jīvayethā mṛtān imān
14,066.017a*0136_01 **** **** jīvati tvayi mānada
14,066.017a*0136_02 pāṇḍavān api sarvāṃs tvaṃ
14,066.017c kiṃ punar dayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam
14,066.018a prabhāvajñāsmi te kṛṣṇa tasmād etad bravīmi te
14,066.018c kuruṣva pāṇḍuputrāṇām imaṃ param anugraham
14,066.019a svaseti vā mahābāho hataputreti vā punaḥ
14,066.019c prapannā mām iyaṃ veti dayāṃ kartum ihārhasi
14,067.001 vaiśaṃpāyana uvāca
14,067.001a evam uktas tu rājendra keśihā duḥkhamūrchitaḥ
14,067.001c tatheti vyājahāroccair hlādayann iva taṃ janam
14,067.002a vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ
14,067.002c hlādayām āsa sa vibhur gharmārtaṃ salilair iva
14,067.003a tataḥ sa prāviśat tūrṇaṃ janmaveśma pitus tava
14,067.003c arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi
14,067.004a apāṃ kumbhaiḥ supūrṇaiś ca vinyastaiḥ sarvatodiśam
14,067.004c ghṛtena tindukālātaiḥ sarṣapaiś ca mahābhuja
14,067.005a śastraiś ca vimalair nyastaiḥ pāvakaiś ca samantataḥ
14,067.005c vṛddhābhiś cābhirāmābhiḥ paricārārtham acyutaḥ
14,067.006a dakṣaiś ca parito vīra bhiṣagbhiḥ kuśalais tathā
14,067.006c dadarśa ca sa tejasvī rakṣoghnāny api sarvaśaḥ
14,067.006e dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ
14,067.007a tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitus tava
14,067.007c hṛṣṭo 'bhavad dhṛṣīkeśaḥ sādhu sādhv iti cābravīt
14,067.008a tathā bruvati vārṣṇeye prahṛṣṭavadane tadā
14,067.008c draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt
14,067.009a ayam āyāti te bhadre śvaśuro madhusūdanaḥ
14,067.009c purāṇarṣir acintyātmā samīpam aparājitaḥ
14,067.010a sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha
14,067.010c susaṃvītābhavad devī devavat kṛṣṇam īkṣatī
14,067.011a sā tathā dūyamānena hṛdayena tapasvinī
14,067.011c dṛṣṭvā govindam āyāntaṃ kṛpaṇaṃ paryadevayat
14,067.012a puṇḍarīkākṣa paśyasva bālāv iha vinākṛtau
14,067.012c abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana
14,067.013a vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye
14,067.013c droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam
14,067.014a yadi sma dharmarājñā vā bhīmasenena vā punaḥ
14,067.014c tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet
14,067.015a ajānatīm iṣīkeyaṃ janitrīṃ hantv iti prabho
14,067.015c aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet
14,067.016a garbhasthasyāsya bālasya brahmāstreṇa nipātanam
14,067.016b*0137_01 brahmāstreṇāsya bālasya garbhasthasya nikṛntanam
14,067.016c kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute
14,067.017a sā tvā prasādya śirasā yāce śatrunibarhaṇa
14,067.017c prāṇāṃs tyakṣyāmi govinda nāyaṃ saṃjīvate yadi
14,067.018a asmin hi bahavaḥ sādho ye mamāsan manorathāḥ
14,067.018c te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava
14,067.019a āsīn mama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana
14,067.019c abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam
14,067.020a capalākṣasya dāyāde mṛte 'smin puruṣarṣabha
14,067.020c viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ
14,067.021a capalākṣaḥ kilātīva priyas te madhusūdana
14,067.021c sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam
14,067.022a kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakas tathā
14,067.022c yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam
14,067.023a mayā caitat pratijñātaṃ raṇamūrdhani keśava
14,067.023c abhimanyau hate vīra tvām eṣyāmy acirād iti
14,067.024a tac ca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā
14,067.024c idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ
14,068.001 vaiśaṃpāyana uvāca
14,068.001a saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī
14,068.001c uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī
14,068.002a tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām
14,068.002c cukrośa kuntī duḥkhārtā sarvāś ca bharatastriyaḥ
14,068.003a muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam
14,068.003c aprekṣaṇīyam abhavad ārtasvaranināditam
14,068.004a sā muhūrtaṃ ca rājendra putraśokābhipīḍitā
14,068.004c kaśmalābhihatā vīra vairāṭī tv abhavat tadā
14,068.005a pratilabhya tu sā saṃjñām uttarā bharatarṣabha
14,068.005c aṅkam āropya taṃ putram idaṃ vacanam abravīt
14,068.006a dharmajñasya sutaḥ saṃs tvam adharmam avabudhyase
14,068.006c yas tvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam
14,068.007a putra gatvā mama vaco brūyās tvaṃ pitaraṃ tava
14,068.007c durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃ cana
14,068.008a yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha
14,068.008c martavye sati jīvāmi hatasvastir akiṃcanā
14,068.009a atha vā dharmarājñāham anujñātā mahābhuja
14,068.009c bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam
14,068.010a atha vā durmaraṃ tāta yad idaṃ me sahasradhā
14,068.010c patiputravihīnāyā hṛdayaṃ na vidīryate
14,068.011a uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm
14,068.011c ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare
14,068.012a āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm
14,068.012c māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva
14,068.013a uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ
14,068.013c puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam
14,068.014a evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ
14,068.014c uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayanty uta
14,068.015a utthāya tu punar dhairyāt tadā matsyapateḥ sutā
14,068.015c prāñjaliḥ puṇḍarīkākṣaṃ bhūmāv evābhyavādayat
14,068.016a śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ
14,068.016c upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat
14,068.017a pratijajñe ca dāśārhas tasya jīvitam acyutaḥ
14,068.017c abravīc ca viśuddhātmā sarvaṃ viśrāvayañ jagat
14,068.018a na bravīmy uttare mithyā satyam etad bhaviṣyati
14,068.018c eṣa saṃjīvayāmy enaṃ paśyatāṃ sarvadehinām
14,068.019a noktapūrvaṃ mayā mithyā svaireṣv api kadā cana
14,068.019c na ca yuddhe parāvṛttas tathā saṃjīvatām ayam
14,068.020a yathā me dayito dharmo brāhmaṇāś ca viśeṣataḥ
14,068.020c abhimanyoḥ suto jāto mṛto jīvatv ayaṃ tathā
14,068.021a yathāhaṃ nābhijānāmi vijayena kadā cana
14,068.021c virodhaṃ tena satyena mṛto jīvatv ayaṃ śiśuḥ
14,068.022a yathā satyaṃ ca dharmaś ca mayi nityaṃ pratiṣṭhitau
14,068.022c tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ
14,068.023a yathā kaṃsaś ca keśī ca dharmeṇa nihatau mayā
14,068.023c tena satyena bālo 'yaṃ punar ujjīvatām iha
14,068.023d*0138_01 yadi me brahmacaryaṃ syāt satyaṃ ca mayi saṃsthitam
14,068.023d*0138_02 avyāhataṃ mamaiśvaryaṃ tena jīvatu bālakaḥ
14,068.024a ity ukto vāsudevena sa bālo bharatarṣabha
14,068.024b*0139_01 pādena kamalābhena brahmarudrārcitena ca
14,068.024b*0139_02 sa spṛṣṭvā puṇḍarīkākṣa āpādatalamastakam
14,068.024b*0139_03 spṛṣṭamātras tu kṛṣṇena sa hi bālo 'bhimanyujaḥ
14,068.024c śanaiḥ śanair mahārāja prāspandata sacetanaḥ
14,069.001 vaiśaṃpāyana uvāca
14,069.001a brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam
14,069.001c tadā tad veśma te pitrā tejasābhividīpitam
14,069.002a tato rakṣāṃsi sarvāṇi neśus tyaktvā gṛhaṃ tu tat
14,069.002c antarikṣe ca vāg āsīt sādhu keśava sādhv iti
14,069.003a tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā
14,069.003c tataḥ prāṇān punar lebhe pitā tava janeśvara
14,069.003e vyaceṣṭata ca bālo 'sau yathotsāhaṃ yathābalam
14,069.004a babhūvur muditā rājaṃs tatas tā bharatastriyaḥ
14,069.004c brāhmaṇān vācayām āsur govindasya ca śāsanāt
14,069.005a tatas tā muditāḥ sarvāḥ praśaśaṃsur janārdanam
14,069.005c striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ
14,069.006a kuntī drupadaputrī ca subhadrā cottarā tathā
14,069.006c striyaś cānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ
14,069.007a tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ
14,069.007c sūtamāgadhasaṃghāś cāpy astuvan vai janārdanam
14,069.007e kuruvaṃśas tavākhyābhir āśīrbhir bharatarṣabha
14,069.007f*0140_01 sabhājayata saṃhṛṣṭo mahārāja mahājanaḥ
14,069.008a utthāya tu yathākālam uttarā yadunandanam
14,069.008c abhyavādayata prītā saha putreṇa bhārata
14,069.008e tatas tasyai dadau prīto bahuratnaṃ viśeṣataḥ
14,069.009a tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ
14,069.009c pitus tava mahārāja satyasaṃdho janārdanaḥ
14,069.010a parikṣīṇe kule yasmāj jāto 'yam abhimanyujaḥ
14,069.010c parikṣid iti nāmāsya bhavatv ity abravīt tadā
14,069.011a so 'vardhata yathākālaṃ pitā tava narādhipa
14,069.011c manaḥprahlādanaś cāsīt sarvalokasya bhārata
14,069.011d*0141_01 pitāmahasamāno 'yaṃ parīkṣid bhavitā nṛpaḥ
14,069.012a māsajātas tu te vīra pitā bhavati bhārata
14,069.012c athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ
14,069.012d*0142_01 merukūṭanibhān bhāṇḍān kalaśān bhājanāni ca
14,069.012d*0142_02 kṛtākṛtaṃ mahad dhemam ādāya puruṣottamāḥ
14,069.012d*0142_03 bhārārtair vāhanais tatra gorute gorute pathi
14,069.012d*0142_04 nivasanto yayur devaṃ smarantaḥ parameṣṭhinam
14,069.012d*0142_05 nāsīt tatra naraḥ kaś cid abhārārto nṛpaṃ vinā
14,069.012d*0142_06 bhīmādayo 'pi yajñārthaṃ vahante kiṃ punar janāḥ
14,069.013a tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ
14,069.013c alaṃcakruś ca mālyaughaiḥ puruṣā nāgasāhvayam
14,069.014a patākābhir vicitrābhir dhvajaiś ca vividhair api
14,069.014c veśmāni samalaṃcakruḥ paurāś cāpi janādhipa
14,069.015a devatāyatanānāṃ ca pūjā bahuvidhās tathā
14,069.015c saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā
14,069.016a rājamārgāś ca tatrāsan sumanobhir alaṃkṛtāḥ
14,069.016c śuśubhe tat puraṃ cāpi samudraughanibhasvanam
14,069.017a nartakaiś cāpi nṛtyadbhir gāyanānāṃ ca nisvanaiḥ
14,069.017c āsīd vaiśravaṇasyeva nivāsas tat puraṃ tadā
14,069.018a bandibhiś ca narai rājan strīsahāyaiḥ sahasraśaḥ
14,069.018c tatra tatra vivikteṣu samantād upaśobhitam
14,069.019a patākā dhūyamānāś ca śvasatā mātariśvanā
14,069.019c adarśayann iva tadā kurūn vai dakṣiṇottarān
14,069.020a aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ
14,069.020c sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ
14,070.001 vaiśaṃpāyana uvāca
14,070.001a tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ
14,070.001c vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā
14,070.001c*0143_01 **** **** prayayau sasuhṛdgaṇaḥ
14,070.001c*0143_02 te sametya yathānyāyaṃ
14,070.002a te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha
14,070.002c viviśuḥ sahitā rājan puraṃ vāraṇasāhvayam
14,070.003a mahatas tasya sainyasya khuranemisvanena ca
14,070.003c dyāvāpṛthivyau khaṃ caiva śabdenāsīt samāvṛtam
14,070.004a te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā
14,070.004c pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ
14,070.005a te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam
14,070.005c kīrtayantaḥ svanāmāni tasya pādau vavandire
14,070.006a dhṛtarāṣṭrād anu ca te gāndhārīṃ subalātmajām
14,070.006c kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ
14,070.007a viduraṃ pūjayitvā ca vaiśyāputraṃ sametya ca
14,070.007c pūjyamānāḥ sma te vīrā vyarājanta viśāṃ pate
14,070.008a tatas tat param āścaryaṃ vicitraṃ mahad adbhutam
14,070.008c śuśruvus te tadā vīrāḥ pitus te janma bhārata
14,070.009a tad upaśrutya te karma vāsudevasya dhīmataḥ
14,070.009c pūjārhaṃ pūjayām āsuḥ kṛṣṇaṃ devakinandanam
14,070.010a tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ
14,070.010c ājagāma mahātejā nagaraṃ nāgasāhvayam
14,070.011a tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ
14,070.011c saha vṛṣṇyandhakavyāghrair upāsāṃ cakrire tadā
14,070.012a tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai
14,070.012c yudhiṣṭhiro dharmasuto vyāsaṃ vacanam abravīt
14,070.013a bhavatprasādād bhagavan yad idaṃ ratnam āhṛtam
14,070.013c upayoktuṃ tad icchāmi vājimedhe mahākratau
14,070.014a tad anujñātum icchāmi bhavatā munisattama
14,070.014c tvadadhīnā vayaṃ sarve kṛṣṇasya ca mahātmanaḥ
14,070.015 vyāsa uvāca
14,070.015a anujānāmi rājaṃs tvāṃ kriyatāṃ yad anantaram
14,070.015c yajasva vājimedhena vidhivad dakṣiṇāvatā
14,070.016a aśvamedho hi rājendra pāvanaḥ sarvapāpmanām
14,070.016c teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ
14,070.017 vaiśaṃpāyana uvāca
14,070.017a ity uktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ
14,070.017c aśvamedhasya kauravya cakārāharaṇe matim
14,070.018a samanujñāpya tu sa taṃ kṛṣṇadvaipāyanaṃ nṛpaḥ
14,070.018c vāsudevam athāmantrya vāgmī vacanam abravīt
14,070.019a devakī suprajā devī tvayā puruṣasattama
14,070.019c yad brūyāṃ tvāṃ mahābāho tat kṛthās tvam ihācyuta
14,070.020a tvatprabhāvārjitān bhogān aśnīma yadunandana
14,070.020c parākrameṇa buddhyā ca tvayeyaṃ nirjitā mahī
14,070.021a dīkṣayasva tvam ātmānaṃ tvaṃ naḥ paramako guruḥ
14,070.021c tvayīṣṭavati dharmajña vipāpmā syām ahaṃ vibho
14,070.021e tvaṃ hi yajño 'kṣaraḥ sarvas tvaṃ dharmas tvaṃ prajāpatiḥ
14,070.022 vāsudeva uvāca
14,070.022a tvam evaitan mahābāho vaktum arhasy ariṃdama
14,070.022c tvaṃ gatiḥ sarvabhūtānām iti me niścitā matiḥ
14,070.023a tvaṃ cādya kuruvīrāṇāṃ dharmeṇābhivirājase
14,070.023c guṇabhūtāḥ sma te rājaṃs tvaṃ no rājan mato guruḥ
14,070.024a yajasva madanujñātaḥ prāpta eva kratur mayā
14,070.024c yunaktu no bhavān kārye yatra vāñchasi bhārata
14,070.024e satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha
14,070.025a bhīmasenārjunau caiva tathā mādravatīsutau
14,070.025c iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata
14,071.001 vaiśaṃpāyana uvāca
14,071.001a evam uktas tu kṛṣṇena dharmaputro yudhiṣṭhiraḥ
14,071.001c vyāsam āmantrya medhāvī tato vacanam abravīt
14,071.002a yathā kālaṃ bhavān vetti hayamedhasya tattvataḥ
14,071.002c dīkṣayasva tadā mā tvaṃ tvayy āyatto hi me kratuḥ
14,071.003 vyāsa uvāca
14,071.003a ahaṃ pailo 'tha kaunteya yājñavalkyas tathaiva ca
14,071.003c vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ
14,071.004a caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati
14,071.004c saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha
14,071.005a aśvavidyāvidaś caiva sūtā viprāś ca tadvidaḥ
14,071.005c medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye
14,071.006a tam utsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām
14,071.006c sa paryetu yaśo nāmnā tava pārthiva vardhayan
14,071.006d*0144_01 **** **** mahīṃ sāgaramekhalām
14,071.006d*0144_02 rakṣitaḥ paryaṭann eva yaśovardhana tavāyatam
14,071.007 vaiśaṃpāyana uvāca
14,071.007a ity uktaḥ sa tathety uktvā pāṇḍavaḥ pṛthivīpatiḥ
14,071.007c cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā
14,071.007e saṃbhārāś caiva rājendra sarve saṃkalpitābhavan
14,071.008a sa saṃbhārān samāhṛtya nṛpo dharmātmajas tadā
14,071.008c nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai
14,071.009a tato 'bravīn mahātejā vyāso dharmātmajaṃ nṛpam
14,071.009c yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe
14,071.010a sphyaś ca kūrcaś ca sauvarṇo yac cānyad api kaurava
14,071.010c tatra yogyaṃ bhavet kiṃ cit tad raukmaṃ kriyatām iti
14,071.011a aśvaś cotsṛjyatām adya pṛthvyām atha yathākramam
14,071.011c suguptaś ca caratv eṣa yathāśāstraṃ yudhiṣṭhira
14,071.012 yudhiṣṭhira uvāca
14,071.012a ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām
14,071.012c cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām
14,071.013a pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam
14,071.013c kaḥ pālayed iti mune tad bhavān vaktum arhati
14,071.014 vaiśaṃpāyana uvāca
14,071.014a ity uktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt
14,071.014c bhīmasenād avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām
14,071.015a jiṣṇuḥ sahiṣṇur dhṛṣṇuś ca sa enaṃ pālayiṣyati
14,071.015c śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ
14,071.016a tasmin hy astrāṇi divyāni divyaṃ saṃhananaṃ tathā
14,071.016c divyaṃ dhanuś ceṣudhī ca sa enam anuyāsyati
14,071.017a sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ
14,071.017c yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam
14,071.018a rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ
14,071.018c abhimanyoḥ pitā vīraḥ sa enam anuyāsyati
14,071.019a bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ
14,071.019c samartho rakṣituṃ rāṣṭraṃ nakulaś ca viśāṃ pate
14,071.020a sahadevas tu kauravya samādhāsyati buddhimān
14,071.020c kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ
14,071.021a tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ
14,071.021c cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati
14,071.022 yudhiṣṭhira uvāca
14,071.022a ehy arjuna tvayā vīra hayo 'yaṃ paripālyatām
14,071.022c tvam arho rakṣituṃ hy enaṃ nānyaḥ kaś cana mānavaḥ
14,071.023a ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ
14,071.023c tair vigraho yathā na syāt tathā kāryaṃ tvayānagha
14,071.024a ākhyātavyaś ca bhavatā yajño 'yaṃ mama sarvaśaḥ
14,071.024c pārthivebhyo mahābāho samaye gamyatām iti
14,071.025a evam uktvā sa dharmātmā bhrātaraṃ savyasācinam
14,071.025c bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat
14,071.026a kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim
14,071.026c anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ
14,072.001 vaiśaṃpāyana uvāca
14,072.001a dīkṣākāle tu saṃprāpte tatas te sumahartvijaḥ
14,072.001c vidhivad dīkṣayām āsur aśvamedhāya pārthivam
14,072.002a kṛtvā sa paśubandhāṃś ca dīkṣitaḥ pāṇḍunandanaḥ
14,072.002c dharmarājo mahātejāḥ sahartvigbhir vyarocata
14,072.003a hayaś ca hayamedhārthaṃ svayaṃ sa brahmavādinā
14,072.003c utsṛṣṭaḥ śāstravidhinā vyāsenāmitatejasā
14,072.004a sa rājā dharmajo rājan dīkṣito vibabhau tadā
14,072.004c hemamālī rukmakaṇṭhaḥ pradīpta iva pāvakaḥ
14,072.005a kṛṣṇājinī daṇḍapāṇiḥ kṣaumavāsāḥ sa dharmajaḥ
14,072.005c vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare
14,072.006a tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate
14,072.006c babhūvur arjunaś caiva pradīpta iva pāvakaḥ
14,072.007a śvetāśvaḥ kṛṣṇasāraṃ taṃ sasārāśvaṃ dhanaṃjayaḥ
14,072.007c vidhivat pṛthivīpāla dharmarājasya śāsanāt
14,072.008a vikṣipan gāṇḍivaṃ rājan baddhagodhāṅgulitravān
14,072.008c tam aśvaṃ pṛthivīpāla mudā yuktaḥ sasāra ha
14,072.009a ākumāraṃ tadā rājann āgamat tat puraṃ vibho
14,072.009c draṣṭukāmaṃ kuruśreṣṭhaṃ prayāsyantaṃ dhanaṃjayam
14,072.010a teṣām anyonyasaṃmardād ūṣmeva samajāyata
14,072.010c didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam
14,072.011a tataḥ śabdo mahārāja daśāśāḥ pratipūrayan
14,072.011c babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam
14,072.012a eṣa gacchati kaunteyas turagaś caiva dīptimān
14,072.012c yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam
14,072.013a evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ
14,072.013c svasti te 'stu vrajāriṣṭaṃ punaś caihīti bhārata
14,072.014a athāpare manuṣyendra puruṣā vākyam abruvan
14,072.014c nainaṃ paśyāma saṃmarde dhanur etat pradṛśyate
14,072.015a etad dhi bhīmanirhrādaṃ viśrutaṃ gāṇḍivaṃ dhanuḥ
14,072.015c svasti gacchatv ariṣṭaṃ vai panthānam akutobhayam
14,072.015e nivṛttam enaṃ drakṣyāmaḥ punar evaṃ ca te 'bruvan
14,072.016a evamādyā manuṣyāṇāṃ strīṇāṃ ca bharatarṣabha
14,072.016c śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ
14,072.017a yājñavalkyasya śiṣyaś ca kuśalo yajñakarmaṇi
14,072.017c prāyāt pārthena sahitaḥ śāntyarthaṃ vedapāragaḥ
14,072.018a brāhmaṇāś ca mahīpāla bahavo vedapāragāḥ
14,072.018c anujagmur mahātmānaṃ kṣatriyāś ca viśo 'pi ca
14,072.019a pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā
14,072.019c cacāra sa mahārāja yathādeśaṃ sa sattama
14,072.020a tatra yuddhāni vṛttāni yāny āsan pāṇḍavasya ha
14,072.020c tāni vakṣyāmi te vīra vicitrāṇi mahānti ca
14,072.021a sa hayaḥ pṛthivīṃ rājan pradakṣiṇam ariṃdama
14,072.021c sasārottarataḥ pūrvaṃ tan nibodha mahīpate
14,072.022a avamṛdnan sa rāṣṭrāṇi pārthivānāṃ hayottamaḥ
14,072.022c śanais tadā pariyayau śvetāśvaś ca mahārathaḥ
14,072.023a tatra saṃkalanā nāsti rājñām ayutaśas tadā
14,072.023c ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ
14,072.024a kirātā vikṛtā rājan bahavo 'sidhanurdharāḥ
14,072.024c mlecchāś cānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe
14,072.025a āryāś ca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ
14,072.025c samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ
14,072.026a evaṃ yuddhāni vṛttāni tatra tatra mahīpate
14,072.026c arjunasya mahīpālair nānādeśanivāsibhiḥ
14,072.027a yāni tūbhayato rājan prataptāni mahānti ca
14,072.027c tāni yuddhāni vakṣyāmi kaunteyasya tavānagha
14,073.001 vaiśaṃpāyana uvāca
14,073.001a trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ
14,073.001c mahārathasamājñātair hatānāṃ putranaptṛbhiḥ
14,073.002a te samājñāya saṃprāptaṃ yajñiyaṃ turagottamam
14,073.002c viṣayānte tato vīrā daṃśitāḥ paryavārayan
14,073.003a rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ
14,073.003c parivārya hayaṃ rājan grahītuṃ saṃpracakramuḥ
14,073.004a tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam
14,073.004c vārayām āsa tān vīrān sāntvapūrvam ariṃdamaḥ
14,073.005a tam anādṛtya te sarve śarair abhyahanaṃs tadā
14,073.005c tamorajobhyāṃ saṃchannāṃs tān kirīṭī nyavārayat
14,073.006a abravīc ca tato jiṣṇuḥ prahasann iva bhārata
14,073.006c nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ
14,073.007a sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ
14,073.007c hatabāndhavā na te pārtha hantavyāḥ pārthivā iti
14,073.008a sa tadā tad vacaḥ śrutvā dharmarājasya dhīmataḥ
14,073.008c tān nivartadhvam ity āha na nyavartanta cāpi te
14,073.009a tatas trigartarājānaṃ sūryavarmāṇam āhave
14,073.009c vitatya śarajālena prajahāsa dhanaṃjayaḥ
14,073.010a tatas te rathaghoṣeṇa khuranemisvanena ca
14,073.010c pūrayanto diśaḥ sarvā dhanaṃjayam upādravan
14,073.011a sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām
14,073.011c śatāny amuñcad rājendra laghvastram abhidarśayan
14,073.012a tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ
14,073.012c mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ
14,073.013a sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān
14,073.013c ciccheda pāṇḍavo rājaṃs te bhūmau nyapataṃs tadā
14,073.014a ketuvarmā tu tejasvī tasyaivāvarajo yuvā
14,073.014c yuyudhe bhrātur arthāya pāṇḍavena mahātmanā
14,073.015a tam āpatantaṃ saṃprekṣya ketuvarmāṇam āhave
14,073.015c abhyaghnan niśitair bāṇair bībhatsuḥ paravīrahā
14,073.016a ketuvarmaṇy abhihate dhṛtavarmā mahārathaḥ
14,073.016c rathenāśu samāvṛtya śarair jiṣṇum avākirat
14,073.017a tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān
14,073.017c guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ
14,073.018a na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā
14,073.018c kirantam eva sa śarān dadṛśe pākaśāsaniḥ
14,073.019a sa tu taṃ pūjayām āsa dhṛtavarmāṇam āhave
14,073.019c manasā sa muhūrtaṃ vai raṇe samabhiharṣayan
14,073.019d*0145_01 na vivyādha raṇe kruddhaḥ kuntīputro hasann iva
14,073.019d*0145_02 saubhadrasyeva tat karma dṛṣṭvā bālasya vismitaḥ
14,073.020a taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva
14,073.020c prītipūrvaṃ mahārāja prāṇair na vyaparopayat
14,073.021a sa tathā rakṣyamāṇo vai pārthenāmitatejasā
14,073.021c dhṛtavarmā śaraṃ tīkṣṇaṃ mumoca vijaye tadā
14,073.022a sa tena vijayas tūrṇam asyan viddhaḥ kare bhṛśam
14,073.022c mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale
14,073.023a dhanuṣaḥ patatas tasya savyasācikarād vibho
14,073.023c indrasyevāyudhasyāsīd rūpaṃ bharatasattama
14,073.023d*0146_01 babhūva sadṛśaṃ rūpaṃ śakracāpasya bhārata
14,073.024a tasmin nipatite divye mahādhanuṣi pārthiva
14,073.024c jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave
14,073.025a tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt
14,073.025c dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca
14,073.026a tato halahalāśabdo divaspṛg abhavat tadā
14,073.026c nānāvidhānāṃ bhūtānāṃ tat karmātīva śaṃsatām
14,073.027a tataḥ saṃprekṣya taṃ kruddhaṃ kālāntakayamopamam
14,073.027c jiṣṇuṃ traigartakā yodhās tvaritāḥ paryavārayan
14,073.028a abhisṛtya parīpsārthaṃ tatas te dhṛtavarmaṇaḥ
14,073.028c parivavrur guḍākeśaṃ tatrākrudhyad dhanaṃjayaḥ
14,073.029a tato yodhāñ jaghānāśu teṣāṃ sa daśa cāṣṭa ca
14,073.029c mahendravajrapratimair āyasair niśitaiḥ śaraiḥ
14,073.030a tāṃs tu prabhagnān saṃprekṣya tvaramāṇo dhanaṃjayaḥ
14,073.030c śarair āśīviṣākārair jaghāna svanavad dhasan
14,073.031a te bhagnamanasaḥ sarve traigartakamahārathāḥ
14,073.031c diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ
14,073.031d*0147_01 hatāvaśiṣṭā hi purā pārthaṃ dṛṣṭaparākramāḥ
14,073.032a ta ūcuḥ puruṣavyāghraṃ saṃśaptakaniṣūdanam
14,073.032c tava sma kiṃkarāḥ sarve sarve ca vaśagās tava
14,073.033a ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān
14,073.033c kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana
14,073.034a etad ājñāya vacanaṃ sarvāṃs tān abravīt tadā
14,073.034c jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti
14,073.034d*0148_01 āgacchadhvaṃ nṛpatayaḥ parāṃ caitrīm upasthitām
14,073.034d*0148_02 yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām
14,074.001 vaiśaṃpāyana uvāca
14,074.001a prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ
14,074.001c bhagadattātmajas tatra niryayau raṇakarkaśaḥ
14,074.002a sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam
14,074.002c yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ
14,074.003a so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ
14,074.003c aśvam āyāntam unmathya nagarābhimukho yayau
14,074.004a tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhas tadā
14,074.004c gāṇḍīvaṃ vikṣipaṃs tūrṇaṃ sahasā samupādravat
14,074.005a tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ
14,074.005c hayam utsṛjya taṃ vīras tataḥ pārtham upādravat
14,074.006a punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ
14,074.006c āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā
14,074.007a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
14,074.007c dodhūyatā cāmareṇa śvetena ca mahārathaḥ
14,074.007d*0149_01 dodhūyamānena tathā cāmareṇa mahārathaḥ
14,074.008a tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham
14,074.008c āhvayām āsa kauravyaṃ bālyān mohāc ca saṃyuge
14,074.009a sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham
14,074.009c preṣayām āsa saṃkruddhas tataḥ śvetahayaṃ prati
14,074.010a vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam
14,074.010c śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam
14,074.011a pracodyamānaḥ sa gajas tena rājñā mahābalaḥ
14,074.011c tadāṅkuśena vibabhāv utpatiṣyann ivāmbaram
14,074.012a tam āpatantaṃ saṃprekṣya kruddho rājan dhanaṃjayaḥ
14,074.012c bhūmiṣṭho vāraṇagataṃ yodhayām āsa bhārata
14,074.013a vajradattas tu saṃkruddho mumocāśu dhanaṃjaye
14,074.013c tomarān agnisaṃkāśāñ śalabhān iva vegitān
14,074.014a arjunas tān asaṃprāptān gāṇḍīvapreṣitaiḥ śaraiḥ
14,074.014c dvidhā tridhā ca ciccheda kha eva khagamais tadā
14,074.015a sa tān dṛṣṭvā tathā chinnāṃs tomarān bhagadattajaḥ
14,074.015c iṣūn asaktāṃs tvaritaḥ prāhiṇot pāṇḍavaṃ prati
14,074.016a tato 'rjunas tūrṇataraṃ rukmapuṅkhān ajihmagān
14,074.016c preṣayām āsa saṃkruddho bhagadattātmajaṃ prati
14,074.017a sa tair viddho mahātejā vajradatto mahāhave
14,074.017c bhṛśāhataḥ papātorvyāṃ na tv enam ajahāt smṛtiḥ
14,074.018a tataḥ sa punar āruhya vāraṇapravaraṃ raṇe
14,074.018c avyagraḥ preṣayām āsa jayārthī vijayaṃ prati
14,074.019a tasmai bāṇāṃs tato jiṣṇur nirmuktāśīviṣopamān
14,074.019c preṣayām āsa saṃkruddho jvalitān iva pāvakān
14,074.020a sa tair viddho mahānāgo visravan rudhiraṃ babhau
14,074.020c himavān iva śailendro bahuprasravaṇas tadā
14,075.001 vaiśaṃpāyana uvāca
14,075.001a evaṃ trirātram abhavat tad yuddhaṃ bharatarṣabha
14,075.001c arjunasya narendreṇa vṛtreṇeva śatakratoḥ
14,075.002a tataś caturthe divase vajradatto mahābalaḥ
14,075.002c jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam athābravīt
14,075.003a arjunārjuna tiṣṭhasva na me jīvan vimokṣyase
14,075.003c tvāṃ nihatya kariṣyāmi pitus toyaṃ yathāvidhi
14,075.004a tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā
14,075.004c hato vṛddho 'pacāyitvāc chiśuṃ mām adya yodhaya
14,075.005a ity evam uktvā saṃkruddho vajradatto narādhipaḥ
14,075.005c preṣayām āsa kauravya vāraṇaṃ pāṇḍavaṃ prati
14,075.006a saṃpreṣyamāṇo nāgendro vajradattena dhīmatā
14,075.006c utpatiṣyann ivākāśam abhidudrāva pāṇḍavam
14,075.007a agrahastapramuktena śīkareṇa sa phalgunam
14,075.007c samukṣata mahārāja śailaṃ nīla ivāmbudaḥ
14,075.008a sa tena preṣito rājñā meghavan ninadan muhuḥ
14,075.008c mukhāḍambaraghoṣeṇa samādravata phalgunam
14,075.009a sa nṛtyann iva nāgendro vajradattapracoditaḥ
14,075.009c āsasāda drutaṃ rājan kauravāṇāṃ mahāratham
14,075.010a tam āpatantaṃ saṃprekṣya vajradattasya vāraṇam
14,075.010c gāṇḍīvam āśritya balī na vyakampata śatruhā
14,075.011a cukrodha balavac cāpi pāṇḍavas tasya bhūpateḥ
14,075.011c kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata
14,075.012a tatas taṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ
14,075.012c nivārayām āsa tadā veleva makarālayam
14,075.013a sa nāgapravaro vīryād arjunena nivāritaḥ
14,075.013c tasthau śarair vitunnāṅgaḥ śvāvic chalalito yathā
14,075.014a nivāritaṃ gajaṃ dṛṣṭvā bhagadattātmajo nṛpaḥ
14,075.014c utsasarja śitān bāṇān arjune krodhamūrchitaḥ
14,075.015a arjunas tu mahārāja śaraiḥ śaravighātibhiḥ
14,075.015c vārayām āsa tān astāṃs tad adbhutam ivābhavat
14,075.016a tataḥ punar atikruddho rājā prāgjyotiṣādhipaḥ
14,075.016c preṣayām āsa nāgendraṃ balavac chvasanopamam
14,075.017a tam āpatantaṃ saṃprekṣya balavān pākaśāsaniḥ
14,075.017c nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati
14,075.018a sa tena vāraṇo rājan marmaṇy abhihato bhṛśam
14,075.018c papāta sahasā bhūmau vajrarugṇa ivācalaḥ
14,075.019a sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ
14,075.019c viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ
14,075.020a tasmin nipatite nāge vajradattasya pāṇḍavaḥ
14,075.020c taṃ na bhetavyam ity āha tato bhūmigataṃ nṛpam
14,075.021a abravīd dhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ
14,075.021c rājānas te na hantavyā dhanaṃjaya kathaṃ cana
14,075.022a sarvam etan naravyāghra bhavatv etāvatā kṛtam
14,075.022c yodhāś cāpi na hantavyā dhanaṃjaya raṇe tvayā
14,075.023a vaktavyāś cāpi rājānaḥ sarvaiḥ saha suhṛjjanaiḥ
14,075.023c yudhiṣṭhirasyāśvamedho bhavadbhir anubhūyatām
14,075.024a iti bhrātṛvacaḥ śrutvā na hanmi tvāṃ janādhipa
14,075.024c uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva
14,075.025a āgacchethā mahārāja parāṃ caitrīm upasthitām
14,075.025c tadāśvamedho bhavitā dharmarājasya dhīmataḥ
14,075.026a evam uktaḥ sa rājā tu bhagadattātmajas tadā
14,075.026c tathety evābravīd vākyaṃ pāṇḍavenābhinirjitaḥ
14,076.001 vaiśaṃpāyana uvāca
14,076.001*0150_01 jitvā prasādya rājānaṃ bhagadattasutaṃ tadā
14,076.001*0150_02 visṛjya yāte turage saindhavān prati bhārata
14,076.001a saindhavair abhavad yuddhaṃ tatas tasya kirīṭinaḥ
14,076.001c hataśeṣair mahārāja hatānāṃ ca sutair api
14,076.002a te 'vatīrṇam upaśrutya viṣayaṃ śvetavāhanam
14,076.002c pratyudyayur amṛṣyanto rājānaḥ pāṇḍavarṣabham
14,076.003a aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ
14,076.003c na bhayaṃ cakrire pārthād bhīmasenād anantarāt
14,076.004a te 'vidūrād dhanuṣpāṇiṃ yajñiyasya hayasya ca
14,076.004c bībhatsuṃ pratyapadyanta padātinam avasthitam
14,076.005a tatas te tu mahāvīryā rājānaḥ paryavārayan
14,076.005c jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi
14,076.006a te nāmāny atha gotrāṇi karmāṇi vividhāni ca
14,076.006c kīrtayantas tadā pārthaṃ śaravarṣair avākiran
14,076.007a te kirantaḥ śarāṃs tīkṣṇān vāraṇendranivāraṇān
14,076.007c raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan
14,076.008a te 'samīkṣyaiva taṃ vīram ugrakarmāṇam āhave
14,076.008c sarve yuyudhire vīrā rathasthās taṃ padātinam
14,076.009a te tam ājaghnire vīraṃ nivātakavacāntakam
14,076.009c saṃśaptakanihantāraṃ hantāraṃ saindhavasya ca
14,076.010a tato rathasahasreṇa hayānām ayutena ca
14,076.010c koṣṭhakīkṛtya kaunteyaṃ saṃprahṛṣṭam ayodhayan
14,076.011a saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ
14,076.011c jayadrathasya kauravya samare savyasācinā
14,076.012a tataḥ parjanyavat sarve śaravṛṣṭim avāsṛjan
14,076.012c taiḥ kīrṇaḥ śuśubhe pārtho ravir meghāntare yathā
14,076.013a sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ
14,076.013c pañjarāntarasaṃcārī śakunta iva bhārata
14,076.014a tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite
14,076.014c trailokyam abhavad rājan raviś cāsīd rajoruṇaḥ
14,076.015a tato vavau mahārāja māruto romaharṣaṇaḥ
14,076.015c rāhur agrasad ādityaṃ yugapat somam eva ca
14,076.016a ulkāś ca jaghnire sūryaṃ vikīryantyaḥ samantataḥ
14,076.016c vepathuś cābhavad rājan kailāsasya mahāgireḥ
14,076.017a mumucuś cāsram atyuṣṇaṃ duḥkhaśokasamanvitāḥ
14,076.017c saptarṣayo jātabhayās tathā devarṣayo 'pi ca
14,076.018a śaśaś cāśu vinirbhidya maṇḍalaṃ śaśino 'patat
14,076.018c viparītas tadā rājaṃs tasminn utpātalakṣaṇe
14,076.019a rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ
14,076.019c āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam
14,076.020a evam āsīt tadā vīre śaravarṣābhisaṃvṛte
14,076.020c loke 'smin bharataśreṣṭha tad adbhutam ivābhavat
14,076.021a tasya tenāvakīrṇasya śarajālena sarvaśaḥ
14,076.021c mohāt papāta gāṇḍīvam āvāpaś ca karād api
14,076.022a tasmin moham anuprāpte śarajālaṃ mahattaram
14,076.022c saindhavā mumucus tūrṇaṃ gatasattve mahārathe
14,076.023a tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ
14,076.023c sarve vitrastamanasas tasya śāntiparābhavan
14,076.024a tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca
14,076.024c brahmarṣayaś ca vijayaṃ jepuḥ pārthasya dhīmataḥ
14,076.025a tataḥ pradīpite devaiḥ pārthatejasi pārthiva
14,076.025c tasthāv acalavad dhīmān saṃgrāme paramāstravit
14,076.026a vicakarṣa dhanur divyaṃ tataḥ kauravanandanaḥ
14,076.026c yantrasyeveha śabdo 'bhūn mahāṃs tasya punaḥ punaḥ
14,076.027a tataḥ sa śaravarṣāṇi pratyamitrān prati prabhuḥ
14,076.027c vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ
14,076.028a tatas te saindhavā yodhāḥ sarva eva sarājakāḥ
14,076.028c nādṛśyanta śaraiḥ kīrṇāḥ śalabhair iva pāvakāḥ
14,076.029a tasya śabdena vitresur bhayārtāś ca vidudruvuḥ
14,076.029c mumucuś cāśru śokārtāḥ suṣupuś cāpi saindhavāḥ
14,076.030a tāṃs tu sarvān naraśreṣṭhaḥ sarvato vicaran balī
14,076.030c alātacakravad rājañ śarajālaiḥ samarpayat
14,076.031a tad indrajālapratimaṃ bāṇajālam amitrahā
14,076.031c vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt
14,076.032a meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ
14,076.032c vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ
14,077.001 vaiśaṃpāyana uvāca
14,077.001a tato gāṇḍīvabhṛc chūro yuddhāya samavasthitaḥ
14,077.001c vibabhau yudhi durdharṣo himavān acalo yathā
14,077.002a tataḥ saindhavayodhās te punar eva vyavasthitāḥ
14,077.002c vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata
14,077.003a tān prasahya mahāvīryaḥ punar eva vyavasthitān
14,077.003c tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā
14,077.004a yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama
14,077.004c kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam
14,077.005a eṣa yotsyāmi vaḥ sarvān nivārya śaravāgurām
14,077.005c tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ
14,077.006a etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā
14,077.006c tato 'tha vacanaṃ smṛtvā bhrātur jyeṣṭhasya bhārata
14,077.007a na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ
14,077.007c jetavyāś ceti yat proktaṃ dharmarājñā mahātmanā
14,077.007e cintayām āsa ca tadā phalgunaḥ puruṣarṣabhaḥ
14,077.008a ity ukto 'haṃ narendreṇa na hantavyā nṛpā iti
14,077.008c kathaṃ tan na mṛṣeha syād dharmarājavacaḥ śubham
14,077.009a na hanyeraṃś ca rājāno rājñaś cājñā kṛtā bhavet
14,077.009c iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ
14,077.009e provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān
14,077.010a bālān striyo vā yuṣmākaṃ na haniṣye vyavasthitān
14,077.010c yaś ca vakṣyati saṃgrāme tavāsmīti parājitaḥ
14,077.011a etac chrutvā vaco mahyaṃ kurudhvaṃ hitam ātmanaḥ
14,077.011c ato 'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ
14,077.012a evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ
14,077.012c atvarāvān asaṃrabdhaḥ saṃrabdhair vijigīṣubhiḥ
14,077.013a tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
14,077.013c mumucuḥ saindhavā rājaṃs tadā gāṇḍīvadhanvani
14,077.014a sa tān āpatataḥ krūrān āśīviṣaviṣopamān
14,077.014c ciccheda niśitair bāṇair antaraiva dhanaṃjayaḥ
14,077.015a chittvā tu tān āśugamān kaṅkapatrāñ śilāśitān
14,077.015c ekaikam eṣa daśabhir bibheda samare śaraiḥ
14,077.016a tataḥ prāsāṃś ca śaktīś ca punar eva dhanaṃjaye
14,077.016c jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ
14,077.017a teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ
14,077.017c sarvāṃs tān antarā chittvā mudā cukrośa pāṇḍavaḥ
14,077.018a tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām
14,077.018c śirāṃsi pātayām āsa bhallaiḥ saṃnataparvabhiḥ
14,077.019a teṣāṃ pradravatāṃ caiva punar eva ca dhāvatām
14,077.019c nivartatāṃ ca śabdo 'bhūt pūrṇasyeva mahodadheḥ
14,077.020a te vadhyamānās tu tadā pārthenāmitatejasā
14,077.020c yathāprāṇaṃ yathotsāhaṃ yodhayām āsur arjunam
14,077.021a tatas te phalgunenājau śaraiḥ saṃnataparvabhiḥ
14,077.021c kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ
14,077.022a tāṃs tu sarvān pariglānān viditvā dhṛtarāṣṭrajā
14,077.022c duḥśalā bālam ādāya naptāraṃ prayayau tadā
14,077.022e surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā
14,077.023a śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam
14,077.023c sā dhanaṃjayam āsādya mumocārtasvaraṃ tadā
14,077.023e dhanaṃjayo 'pi tāṃ dṛṣṭvā dhanur visasṛje prabhuḥ
14,077.024a samutsṛṣṭadhanuḥ pārtho vidhivad bhaginīṃ tadā
14,077.024c prāha kiṃ karavāṇīti sā ca taṃ vākyam abravīt
14,077.025a eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ
14,077.025c abhivādayate vīra taṃ paśya puruṣarṣabha
14,077.026a ity uktas tasya pitaraṃ sa papracchārjunas tadā
14,077.026c kvāsāv iti tato rājan duḥśalā vākyam abravīt
14,077.027a pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā
14,077.027c pañcatvam agamad vīra yathā tan me nibodha ha
14,077.028a sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha
14,077.028c tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam
14,077.028e pituś ca mṛtyuduḥkhārto 'jahāt prāṇān dhanaṃjaya
14,077.029a prāpto bībhatsur ity eva nāma śrutvaiva te 'nagha
14,077.029c viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ
14,077.030a taṃ tu dṛṣṭvā nipatitaṃ tatas tasyātmajaṃ vibho
14,077.030c gṛhītvā samanuprāptā tvām adya śaraṇaiṣiṇī
14,077.031a ity uktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā
14,077.031c dīnā dīnaṃ sthitaṃ pārtham abravīc cāpy adhomukham
14,077.032a svasāraṃ mām avekṣasva svasrīyātmajam eva ca
14,077.032c kartum arhasi dharmajña dayāṃ mayi kurūdvaha
14,077.032e vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham
14,077.033a abhimanyor yathā jātaḥ parikṣit paravīrahā
14,077.033c tathāyaṃ surathāj jāto mama pautro mahābhuja
14,077.034a tam ādāya naravyāghra saṃprāptāsmi tavāntikam
14,077.034c śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama
14,077.035a āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ
14,077.035c prasādam asya bālasya tasmāt tvaṃ kartum arhasi
14,077.036a eṣa prasādya śirasā mayā sārdham ariṃdama
14,077.036c yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya
14,077.037a bālasya hatabandhoś ca pārtha kiṃ cid ajānataḥ
14,077.037c prasādaṃ kuru dharmajña mā manyuvaśam anvagāḥ
14,077.038a tam anāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham
14,077.038c āgaskāriṇam atyarthaṃ prasādaṃ kartum arhasi
14,077.039a evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ
14,077.039c saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam
14,077.039e provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan
14,077.040a dhik taṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam
14,077.040c yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam
14,077.041a ity uktvā bahu sāntvādi prasādam akaroj jayaḥ
14,077.041c pariṣvajya ca tāṃ prīto visasarja gṛhān prati
14,077.042a duḥśalā cāpi tān yodhān nivārya mahato raṇāt
14,077.042c saṃpūjya pārthaṃ prayayau gṛhān prati śubhānanā
14,077.043a tataḥ saindhavakān yodhān vinirjitya nararṣabhaḥ
14,077.043b*0151_01 evaṃ nirjitya tān vīrān saindhavān sa dhanaṃjayaḥ
14,077.043c punar evānvadhāvat sa taṃ hayaṃ kāmacāriṇam
14,077.044a sasāra yajñiyaṃ vīro vidhivat sa viśāṃ pate
14,077.044c tārāmṛgam ivākāśe devadevaḥ pinākadhṛk
14,077.045a sa ca vājī yatheṣṭena tāṃs tān deśān yathāsukham
14,077.045c vicacāra yathākāmaṃ karma pārthasya vardhayan
14,077.046a krameṇa sa hayas tv evaṃ vicaran bharatarṣabha
14,077.046c maṇipūrapater deśam upāyāt sahapāṇḍavaḥ
14,078.001 vaiśaṃpāyana uvāca
14,078.001a śrutvā tu nṛpatir vīraṃ pitaraṃ babhruvāhanaḥ
14,078.001c niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ
14,078.002a maṇipūreśvaraṃ tv evam upayātaṃ dhanaṃjayaḥ
14,078.002c nābhyanandata medhāvī kṣatradharmam anusmaran
14,078.003a uvāca cainaṃ dharmātmā samanyuḥ phalgunas tadā
14,078.003c prakriyeyaṃ na te yuktā bahis tvaṃ kṣatradharmataḥ
14,078.004a saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam
14,078.004c yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka
14,078.005a dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam
14,078.005c yo māṃ yuddhāya saṃprāptaṃ sāmnaivātho tvam agrahīḥ
14,078.006a na tvayā puruṣārthaś ca kaś cid astīha jīvatā
14,078.006c yas tvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ
14,078.007a yady ahaṃ nyastaśastras tvām āgaccheyaṃ sudurmate
14,078.007c prakriyeyaṃ tato yuktā bhavet tava narādhama
14,078.008a tam evam uktaṃ bhartrā tu viditvā pannagātmajā
14,078.008c amṛṣyamāṇā bhittvorvīm ulūpī tam upāgamat
14,078.009a sā dadarśa tataḥ putraṃ vimṛśantam adhomukham
14,078.009c saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho
14,078.010a tataḥ sā cārusarvāṅgī tam upetyoragātmajā
14,078.010c ulūpī prāha vacanaṃ kṣatradharmaviśāradā
14,078.011a ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām
14,078.011c kuruṣva vacanaṃ putra dharmas te bhavitā paraḥ
14,078.012a yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama
14,078.012c evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ
14,078.013a evam uddharṣito mātrā sa rājā babhruvāhanaḥ
14,078.013c manaś cakre mahātejā yuddhāya bharatarṣabha
14,078.014a saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat
14,078.014c tūṇīraśatasaṃbādham āruroha mahāratham
14,078.015a sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ
14,078.015c sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam
14,078.016a paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam
14,078.016c prayayau pārtham uddiśya sa rājā babhruvāhanaḥ
14,078.017a tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam
14,078.017c grāhayām āsa puruṣair hayaśikṣāviśāradaiḥ
14,078.018a gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ
14,078.018c putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave
14,078.019a tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ
14,078.019c ardayām āsa niśitair āśīviṣaviṣopamaiḥ
14,078.020a tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam
14,078.020c devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ
14,078.021a kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā
14,078.021c jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ
14,078.022a so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ
14,078.022c vinirbhidya ca kaunteyaṃ mahītalam athāviśat
14,078.023a sa gāḍhavedano dhīmān ālambya dhanur uttamam
14,078.023c divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau
14,078.024a sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ
14,078.024c putraṃ śakrātmajo vākyam idam āha mahīpate
14,078.025a sādhu sādhu mahābāho vatsa citrāṅgadātmaja
14,078.025c sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka
14,078.026a vimuñcāmy eṣa bāṇāṃs te putra yuddhe sthiro bhava
14,078.026c ity evam uktvā nārācair abhyavarṣad amitrahā
14,078.026d*0152_01 sutīkṣṇair ātmajaṃ vīraṃ prahasan pāṇḍavarṣabha
14,078.027a tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān
14,078.027c nārācair acchinad rājā sarvān eva tridhā tridhā
14,078.028a tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam
14,078.028c suvarṇatālapratimaṃ kṣureṇāpāharad rathāt
14,078.029a hayāṃś cāsya mahākāyān mahāvegaparākramān
14,078.029c cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ
14,078.030a sa rathād avatīryāśu rājā paramakopanaḥ
14,078.030c padātiḥ pitaraṃ kopād yodhayām āsa pāṇḍavam
14,078.031a saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt
14,078.031c nātyarthaṃ pīḍayām āsa putraṃ vajradharātmajaḥ
14,078.032a sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ
14,078.032b*0153_01 hṛdi vivyādha bāṇena dṛḍhena jagatīpatiḥ
14,078.032c śarair āśīviṣākāraiḥ punar evārdayad balī
14,078.033a tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā
14,078.033c niśitena supuṅkhena balavad babhruvāhanaḥ
14,078.034a sa bāṇas tejasā dīpto jvalann iva hutāśanaḥ
14,078.034c viveśa pāṇḍavaṃ rājan marma bhittvātiduḥkhakṛt
14,078.035a sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ
14,078.035c mahīṃ jagāma mohārtas tato rājan dhanaṃjayaḥ
14,078.036a tasmin nipatite vīre kauravāṇāṃ dhuraṃdhare
14,078.036c so 'pi mohaṃ jagāmāśu tataś citrāṅgadāsutaḥ
14,078.037a vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam
14,078.037c pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ
14,078.037d*0154_01 papāta so 'pi dharaṇīm āliṅgya raṇamūrdhani
14,078.038a bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi
14,078.038c citrāṅgadā paritrastā praviveśa raṇājiram
14,078.039a śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā
14,078.039c maṇipūrapater mātā dadarśa nihataṃ patim
14,079.001 vaiśaṃpāyana uvāca
14,079.001a tato bahuvidhaṃ bhīrur vilapya kamalekṣaṇā
14,079.001c mumoha duḥkhād durdharṣā nipapāta ca bhūtale
14,079.002a pratilabhya ca sā saṃjñāṃ devī divyavapurdharā
14,079.002c ulūpīṃ pannagasutāṃ dṛṣṭvedaṃ vākyam abravīt
14,079.003a ulūpi paśya bhartāraṃ śayānaṃ nihataṃ raṇe
14,079.003c tvatkṛte mama putreṇa bālena samitiṃjayam
14,079.004a nanu tvam ārye dharmajñā nanu cāsi pativratā
14,079.004c yat tvatkṛte 'yaṃ patitaḥ patis te nihato raṇe
14,079.005a kiṃ tu sarvāparādho 'yaṃ yadi te 'dya dhanaṃjayaḥ
14,079.005c kṣamasva yācyamānā me saṃjīvaya dhanaṃjayam
14,079.006a nanu tvam ārye dharmajñā trailokyaviditā śubhe
14,079.006c yad ghātayitvā bhartāraṃ putreṇeha na śocasi
14,079.007a nāhaṃ śocāmi tanayaṃ nihataṃ pannagātmaje
14,079.007c patim eva tu śocāmi yasyātithyam idaṃ kṛtam
14,079.008a ity uktvā sā tadā devīm ulūpīṃ pannagātmajām
14,079.008c bhartāram abhigamyedam ity uvāca yaśasvinī
14,079.009a uttiṣṭha kurumukhyasya priyakāma mama priya
14,079.009c ayam aśvo mahābāho mayā te parimokṣitaḥ
14,079.010a nanu nāma tvayā vīra dharmarājasya yajñiyaḥ
14,079.010c ayam aśvo 'nusartavyaḥ sa śeṣe kiṃ mahītale
14,079.011a tvayi prāṇāḥ samāyattāḥ kurūṇāṃ kurunandana
14,079.011c sa kasmāt prāṇado 'nyeṣāṃ prāṇān saṃtyaktavān asi
14,079.012a ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe
14,079.012c putraṃ cainaṃ samutsāhya ghātayitvā na śocasi
14,079.013a kāmaṃ svapitu bālo 'yaṃ bhūmau pretagatiṃ gataḥ
14,079.013c lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu
14,079.014a nāparādho 'sti subhage narāṇāṃ bahubhāryatā
14,079.014c nārīṇāṃ tu bhavaty etan mā te bhūd buddhir īdṛśī
14,079.015a sakhyaṃ hy etat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha
14,079.015c sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te
14,079.016a putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai
14,079.016c jīvantaṃ darśayasy adya parityakṣyāmi jīvitam
14,079.017a sāhaṃ duḥkhānvitā bhīru patiputravinākṛtā
14,079.017c ihaiva prāyam āśiṣye prekṣantyās te na saṃśayaḥ
14,079.018a ity uktvā pannagasutāṃ sapatnīṃ caitravāhinī
14,079.018c tataḥ prāyam upāsīnā tūṣṇīm āsīj janādhipa
14,080.001 vaiśaṃpāyana uvāca
14,080.001a tathā vilapyoparatā bhartuḥ pādau pragṛhya sā
14,080.001c upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī
14,080.002a tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ
14,080.002c mātaraṃ tām athālokya raṇabhūmāv athābravīt
14,080.003a ito duḥkhataraṃ kiṃ nu yan me mātā sukhaidhitā
14,080.003c bhūmau nipatitaṃ vīram anuśete mṛtaṃ patim
14,080.004a nihantāraṃ raṇe 'rīṇāṃ sarvaśastrabhṛtāṃ varam
14,080.004c mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata
14,080.005a aho 'syā hṛdayaṃ devyā dṛḍhaṃ yan na vidīryate
14,080.005c vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim
14,080.006a durmaraṃ puruṣeṇeha manye hy adhvany anāgate
14,080.006c yatra nāhaṃ na me mātā viprayujyeta jīvitāt
14,080.007a aho dhik kuruvīrasya hy uraḥsthaṃ kāñcanaṃ bhuvi
14,080.007c vyapaviddhaṃ hatasyeha mayā putreṇa paśyata
14,080.008a bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi
14,080.008c śayānaṃ vīraśayane mayā putreṇa pātitam
14,080.009a brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ
14,080.009c kurvantu śāntikāṃ tv adya raṇe yo 'yaṃ mayā hataḥ
14,080.010a vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me
14,080.010c sunṛśaṃsasya pāpasya pitṛhantū raṇājire
14,080.011a duścarā dvādaśa samā hatvā pitaram adya vai
14,080.011c mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā
14,080.012a śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me
14,080.012c prāyaścittaṃ hi nāsty anyad dhatvādya pitaraṃ mama
14,080.013a paśya nāgottamasute bhartāraṃ nihataṃ mayā
14,080.013c kṛtaṃ priyaṃ mayā te 'dya nihatya samare 'rjunam
14,080.014a so 'ham apy adya yāsyāmi gatiṃ pitṛniṣevitām
14,080.014c na śaknomy ātmanātmānam ahaṃ dhārayituṃ śubhe
14,080.015a sā tvaṃ mayi mṛte mātas tathā gāṇḍīvadhanvani
14,080.015c bhava prītimatī devi satyenātmānam ālabhe
14,080.016a ity uktvā sa tadā rājā duḥkhaśokasamāhataḥ
14,080.016c upaspṛśya mahārāja duḥkhād vacanam abravīt
14,080.017a śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca
14,080.017c tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame
14,080.018a yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ
14,080.018c asminn eva raṇoddeśe śoṣayiṣye kalevaram
14,080.019a na hi me pitaraṃ hatvā niṣkṛtir vidyate kva cit
14,080.019c narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ
14,080.020a vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate
14,080.020c pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā
14,080.021a eṣa hy eko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ
14,080.021c pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ
14,080.022a ity evam uktvā nṛpate dhanaṃjayasuto nṛpaḥ
14,080.022c upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ
14,081.001 vaiśaṃpāyana uvāca
14,081.001a prāyopaviṣṭe nṛpatau maṇipūreśvare tadā
14,081.001c pitṛśokasamāviṣṭe saha mātrā paraṃtapa
14,081.002a ulūpī cintayām āsa tadā saṃjīvanaṃ maṇim
14,081.002c sa copātiṣṭhata tadā pannagānāṃ parāyaṇam
14,081.003a taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā
14,081.003c manaḥprahlādanīṃ vācaṃ sainikānām athābravīt
14,081.004a uttiṣṭha mā śucaḥ putra naiṣa jiṣṇus tvayā hataḥ
14,081.004c ajeyaḥ puruṣair eṣa devair vāpi savāsavaiḥ
14,081.005a mayā tu mohinī nāma māyaiṣā saṃprayojitā
14,081.005c priyārthaṃ puruṣendrasya pitus te 'dya yaśasvinaḥ
14,081.006a jijñāsur hy eṣa vai putra balasya tava kauravaḥ
14,081.006c saṃgrāme yudhyato rājann āgataḥ paravīrahā
14,081.007a tasmād asi mayā putra yuddhārthaṃ paricoditaḥ
14,081.007c mā pāpam ātmanaḥ putra śaṅkethās tv aṇv api prabho
14,081.008a ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ
14,081.008c nainaṃ śakto hi saṃgrāme jetuṃ śakro 'pi putraka
14,081.009a ayaṃ tu me maṇir divyaḥ samānīto viśāṃ pate
14,081.009c mṛtān mṛtān pannagendrān yo jīvayati nityadā
14,081.010a etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho
14,081.010c saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam
14,081.011a ity uktaḥ sthāpayām āsa tasyorasi maṇiṃ tadā
14,081.011c pārthasyāmitatejāḥ sa pituḥ snehād apāpakṛt
14,081.012a tasmin nyaste maṇau vīra jiṣṇur ujjīvitaḥ prabhuḥ
14,081.012c suptotthita ivottasthau mṛṣṭalohitalocanaḥ
14,081.013a tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam
14,081.013c samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ
14,081.014a utthite puruṣavyāghre punar lakṣmīvati prabho
14,081.014c divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ
14,081.015a anāhatā dundubhayaḥ praṇedur meghanisvanāḥ
14,081.015c sādhu sādhv iti cākāśe babhūva sumahān svanaḥ
14,081.016a utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ
14,081.016c babhruvāhanam āliṅgya samājighrata mūrdhani
14,081.017a dadarśa cāvidūre 'sya mātaraṃ śokakarśitām
14,081.017c ulūpyā saha tiṣṭhantīṃ tato 'pṛcchad dhanaṃjayaḥ
14,081.018a kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat
14,081.018c raṇājiram amitraghna yadi jānāsi śaṃsa me
14,081.019a jananī ca kimarthaṃ te raṇabhūmim upāgatā
14,081.019c nāgendraduhitā ceyam ulūpī kim ihāgatā
14,081.020a jānāmy aham idaṃ yuddhaṃ tvayā madvacanāt kṛtam
14,081.020c strīṇām āgamane hetum aham icchāmi veditum
14,081.021a tam uvāca tataḥ pṛṣṭo maṇipūrapatis tadā
14,081.021c prasādya śirasā vidvān ulūpī pṛcchyatām iti
14,082.001 arjuna uvāca
14,082.001a kim āgamanakṛtyaṃ te kauravyakulanandini
14,082.001c maṇipūrapater mātus tathaiva ca raṇājire
14,082.002a kaccit kuśalakāmāsi rājño 'sya bhujagātmaje
14,082.002c mama vā cañcalāpāṅge kaccit tvaṃ śubham icchasi
14,082.003a kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane
14,082.003c akārṣam aham ajñānād ayaṃ vā babhruvāhanaḥ
14,082.004a kaccic ca rājaputrī te sapatnī caitravāhinī
14,082.004c citrāṅgadā varārohā nāparādhyati kiṃ cana
14,082.005a tam uvācoragapater duhitā prahasanty atha
14,082.005c na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ
14,082.005e na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā
14,082.006a śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam
14,082.006c na me kopas tvayā kāryaḥ śirasā tvāṃ prasādaye
14,082.007a tvatprītyarthaṃ hi kauravya kṛtam etan mayānagha
14,082.007c yat tac chṛṇu mahābāho nikhilena dhanaṃjaya
14,082.008a mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ
14,082.008c adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā
14,082.009a na hi bhīṣmas tvayā vīra yudhyamāno nipātitaḥ
14,082.009c śikhaṇḍinā tu saṃsaktas tam āśritya hatas tvayā
14,082.010a tasya śāntim akṛtvā tu tyajes tvaṃ yadi jīvitam
14,082.010c karmaṇā tena pāpena patethā niraye dhruvam
14,082.011a eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi
14,082.011c vasubhir vasudhāpāla gaṅgayā ca mahāmate
14,082.012a purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā
14,082.012c gaṅgāyās tīram āgamya hate śāṃtanave nṛpe
14,082.013a āplutya devā vasavaḥ sametya ca mahānadīm
14,082.013c idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā
14,082.014a eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā
14,082.014c ayudhyamānaḥ saṃgrāme saṃsakto 'nyena bhāmini
14,082.015a tad anenābhiṣaṅgeṇa vayam apy arjunaṃ śubhe
14,082.015c śāpena yojayāmeti tathāstv iti ca sābravīt
14,082.016a tad ahaṃ pitur āvedya bhṛśaṃ pravyathitendriyā
14,082.016c abhavaṃ sa ca tac chrutvā viṣādam agamat param
14,082.017a pitā tu me vasūn gatvā tvadarthaṃ samayācata
14,082.017c punaḥ punaḥ prasādyaināṃs ta enam idam abruvan
14,082.018a punas tasya mahābhāga maṇipūreśvaro yuvā
14,082.018c sa enaṃ raṇamadhyasthaṃ śaraiḥ pātayitā bhuvi
14,082.019a evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati
14,082.019c gaccheti vasubhiś cokto mama cedaṃ śaśaṃsa saḥ
14,082.020a tac chrutvā tvaṃ mayā tasmāc chāpād asi vimokṣitaḥ
14,082.020c na hi tvāṃ devarājo 'pi samareṣu parājayet
14,082.021a ātmā putraḥ smṛtas tasmāt tenehāsi parājitaḥ
14,082.021c nātra doṣo mama mataḥ kathaṃ vā manyase vibho
14,082.022a ity evam ukto vijayaḥ prasannātmābravīd idam
14,082.022c sarvaṃ me supriyaṃ devi yad etat kṛtavaty asi
14,082.023a ity uktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ
14,082.023c citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitus tathā
14,082.024a yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati
14,082.024c tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa
14,082.025a ity evam uktaḥ pārthena sa rājā babhruvāhanaḥ
14,082.025c uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ
14,082.026a upayāsyāmi dharmajña bhavataḥ śāsanād aham
14,082.026c aśvamedhe mahāyajñe dvijātipariveṣakaḥ
14,082.027a mama tv anugrahārthāya praviśasva puraṃ svakam
14,082.027c bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā
14,082.028a uṣitveha viśalyas tvaṃ sukhaṃ sve veśmani prabho
14,082.028c punar aśvānugamanaṃ kartāsi jayatāṃ vara
14,082.029a ity uktaḥ sa tu putreṇa tadā vānaraketanaḥ
14,082.029c smayan provāca kaunteyas tadā citrāṅgadāsutam
14,082.030a viditaṃ te mahābāho yathā dīkṣāṃ carāmy aham
14,082.030c na sa tāvat pravekṣyāmi puraṃ te pṛthulocana
14,082.031a yathākāmaṃ prayāty eṣa yajñiyaś ca turaṃgamaḥ
14,082.031c svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama
14,082.032a sa tatra vidhivat tena pūjitaḥ pākaśāsaniḥ
14,082.032c bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ
14,083.001 vaiśaṃpāyana uvāca
14,083.001a sa tu vājī samudrāntāṃ paryetya pṛthivīm imām
14,083.001c nivṛtto 'bhimukho rājan yena nāgāhvayaṃ puram
14,083.002a anugacchaṃś ca tejasvī nivṛtto 'tha kirīṭabhṛt
14,083.002c yadṛcchayā samāpede puraṃ rājagṛhaṃ tadā
14,083.003a tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ
14,083.003c kṣatradharme sthito vīraḥ samarāyājuhāva ha
14,083.004a tataḥ purāt sa niṣkramya rathī dhanvī śarī talī
14,083.004c meghasaṃdhiḥ padātiṃ taṃ dhanaṃjayam upādravat
14,083.005a āsādya ca mahātejā meghasaṃdhir dhanaṃjayam
14,083.005c bālabhāvān mahārāja provācedaṃ na kauśalāt
14,083.006a kim ayaṃ cāryate vājī strīmadhya iva bhārata
14,083.006c hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe
14,083.007a adattānunayo yuddhe yadi tvaṃ pitṛbhir mama
14,083.007b*0155_01 ārto nanu purā yuddhe
14,083.007b*0156_01 **** **** śilpa ity api pāragaḥ
14,083.007c kariṣyāmi tavātithyaṃ prahara praharāmi vā
14,083.008a ity uktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva
14,083.008c vighnakartā mayā vārya iti me vratam āhitam
14,083.009a bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam
14,083.009c praharasva yathāśakti na manyur vidyate mama
14,083.010a ity uktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ
14,083.010c kirañ śarasahasrāṇi varṣāṇīva sahasradṛk
14,083.011a tato gāṇḍīvabhṛc chūro gāṇḍīvapreṣitaiḥ śaraiḥ
14,083.011c cakāra moghāṃs tān bāṇān ayatnād bharatarṣabha
14,083.012a sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ
14,083.012c śarān mumoca jvalitān dīptāsyān iva pannagān
14,083.013a dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca
14,083.013c anyeṣu ca rathāṅgeṣu na śarīre na sārathau
14,083.014a saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha
14,083.014c manyamānaḥ svavīryaṃ tan māgadhaḥ prāhiṇoc charān
14,083.015a tato gāṇḍīvabhṛc chūro māgadhena samāhataḥ
14,083.015c babhau vāsantika iva palāśaḥ puṣpito mahān
14,083.016a avadhyamānaḥ so 'bhyaghnan māgadhaḥ pāṇḍavarṣabham
14,083.016c tena tasthau sa kauravya lokavīrasya darśane
14,083.017a savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ
14,083.017c hayāṃś cakāra nirdehān sāratheś ca śiro 'harat
14,083.018a dhanuś cāsya mahac citraṃ kṣureṇa pracakarta ha
14,083.018c hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat
14,083.019a sa rājā vyathito vyaśvo vidhanur hatasārathiḥ
14,083.019c gadām ādāya kaunteyam abhidudrāva vegavān
14,083.020a tasyāpatata evāśu gadāṃ hemapariṣkṛtām
14,083.020c śaraiś cakarta bahudhā bahubhir gṛdhravājitaiḥ
14,083.021a sā gadā śakalībhūtā viśīrṇamaṇibandhanā
14,083.021c vyālī nirmucyamāneva papātāsya sahasradhā
14,083.022a virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam
14,083.022c naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ
14,083.023a tata enaṃ vimanasaṃ kṣatradharme samāsthitam
14,083.023c sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ
14,083.024a paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām
14,083.024c bahv etat samare karma tava bālasya pārthiva
14,083.025a yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti
14,083.025c tena jīvasi rājaṃs tvam aparāddho 'pi me raṇe
14,083.026a iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ
14,083.026c tathyam ity avagamyainaṃ prāñjaliḥ pratyapūjayat
14,083.026d*0157_01 parājito 'smi bhadraṃ te nāhaṃ yoddhum ihotsahe
14,083.026d*0157_02 yac ca kṛtyaṃ mayā te 'dya tad brūhi kṛtam eva tu
14,083.027a tam arjunaḥ samāśvāsya punar evedam abravīt
14,083.027c āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ
14,083.028a ity uktaḥ sa tathety uktvā pūjayām āsa taṃ hayam
14,083.028c phalgunaṃ ca yudhāṃ śreṣṭhaṃ vidhivat sahadevajaḥ
14,083.029a tato yatheṣṭam agamat punar eva sa kesarī
14,083.029c tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān
14,083.030a tatra tatra ca bhūrīṇi mlecchasainyāny anekaśaḥ
14,083.030c vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ
14,084.001 vaiśaṃpāyana uvāca
14,084.001a māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ
14,084.001c dakṣiṇāṃ diśam āsthāya cārayām āsa taṃ hayam
14,084.002a tataḥ sa punar āvṛtya hayaḥ kāmacaro balī
14,084.002c āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām
14,084.003a śarabheṇārcitas tatra śiśupālātmajena saḥ
14,084.003c yuddhapūrveṇa mānena pūjayā ca mahābalaḥ
14,084.004a tatrārcito yayau rājaṃs tadā sa turagottamaḥ
14,084.004c kāśīn andhrān kosalāṃś ca kirātān atha taṅgaṇān
14,084.005a tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ
14,084.005c punar āvṛtya kaunteyo daśārṇān agamat tadā
14,084.006a tatra citrāṅgado nāma balavān vasudhādhipaḥ
14,084.006c tena yuddham abhūt tasya vijayasyātibhairavam
14,084.007a taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ
14,084.007c niṣādarājño viṣayam ekalavyasya jagmivān
14,084.008a ekalavyasutaś cainaṃ yuddhena jagṛhe tadā
14,084.008c tataś cakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam
14,084.009a tatas tam api kaunteyaḥ samareṣv aparājitaḥ
14,084.009c jigāya samare vīro yajñavighnārtham udyatam
14,084.010a sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ
14,084.010c arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam
14,084.011a tatrāpi draviḍair andhrai raudrair māhiṣakair api
14,084.011c tathā kollagireyaiś ca yuddham āsīt kirīṭinaḥ
14,084.011d*0158_01 tāṃś cāpi vijayo jitvā nātitīvreṇa karmaṇā
14,084.012a turagasya vaśenātha surāṣṭrān abhito yayau
14,084.012c gokarṇam api cāsādya prabhāsam api jagmivān
14,084.013a tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām
14,084.013c āsasāda hayaḥ śrīmān kururājasya yajñiyaḥ
14,084.014a tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ
14,084.014c prayayus tāṃs tadā rājann ugraseno nyavārayat
14,084.015a tataḥ puryā viniṣkramya vṛṣṇyandhakapatis tadā
14,084.015c sahito vasudevena mātulena kirīṭinaḥ
14,084.016a tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam
14,084.016c parayā bharataśreṣṭhaṃ pūjayā samavasthitau
14,084.016e tatas tābhyām anujñāto yayau yena hayo gataḥ
14,084.017a tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ
14,084.017c krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau
14,084.018a tasmād api sa kauravya gāndhāraviṣayaṃ hayaḥ
14,084.018c vicacāra yathākāmaṃ kaunteyānugatas tadā
14,084.019a tatra gāndhārarājena yuddham āsīn mahātmanaḥ
14,084.019c ghoraṃ śakuniputreṇa pūrvavairānusāriṇā
14,085.001 vaiśaṃpāyana uvāca
14,085.001a śakunes tu suto vīro gāndhārāṇāṃ mahārathaḥ
14,085.001c pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ
14,085.001e hastyaśvarathapūrṇena patākādhvajamālinā
14,085.002a amṛṣyamāṇās te yodhā nṛpateḥ śakuner vadham
14,085.002c abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ
14,085.003a tān uvāca sa dharmātmā bībhatsur aparājitaḥ
14,085.003c yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam
14,085.004a vāryamāṇās tu pārthena sāntvapūrvam amarṣitāḥ
14,085.004c parivārya hayaṃ jagmus tataś cukrodha pāṇḍavaḥ
14,085.005a tataḥ śirāṃsi dīptāgrais teṣāṃ ciccheda pāṇḍavaḥ
14,085.005c kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ
14,085.006a te vadhyamānāḥ pārthena hayam utsṛjya saṃbhramāt
14,085.006c nyavartanta mahārāja śaravarṣārditā bhṛśam
14,085.007a vitudyamānas taiś cāpi gāndhāraiḥ pāṇḍavarṣabhaḥ
14,085.007c ādiśyādiśya tejasvī śirāṃsy eṣāṃ nyapātayat
14,085.008a vadhyamāneṣu teṣv ājau gāndhāreṣu samantataḥ
14,085.008c sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat
14,085.009a taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam
14,085.009c pārtho 'bravīn na me vadhyā rājāno rājaśāsanāt
14,085.009e alaṃ yuddhena te vīra na te 'sty adya parājayaḥ
14,085.010a ity uktas tad anādṛtya vākyam ajñānamohitaḥ
14,085.010c sa śakrasamakarmāṇam avākirata sāyakaiḥ
14,085.011a tasya pārthaḥ śirastrāṇam ardhacandreṇa patriṇā
14,085.011c apāharad asaṃbhrānto jayadrathaśiro yathā
14,085.012a tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te
14,085.012c icchatā tena na hato rājety api ca te viduḥ
14,085.013a gāndhārarājaputras tu palāyanakṛtakṣaṇaḥ
14,085.013c babhau tair eva sahitas trastaiḥ kṣudramṛgair iva
14,085.014a teṣāṃ tu tarasā pārthas tatraiva paridhāvatām
14,085.014c vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ
14,085.015a ucchritāṃs tu bhujān ke cin nābudhyanta śarair hṛtān
14,085.015c śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ
14,085.016a saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam
14,085.016c hatavidhvastabhūyiṣṭham āvartata muhur muhuḥ
14,085.017a na hy adṛśyanta vīrasya ke cid agre 'gryakarmaṇaḥ
14,085.017c ripavaḥ pātyamānā vai ye saheyur mahāśarān
14,085.018a tato gāndhārarājasya mantrivṛddhapuraḥsarā
14,085.018c jananī niryayau bhītā puraskṛtyārghyam uttamam
14,085.019a sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam
14,085.019c prasādayām āsa ca taṃ jiṣṇum akliṣṭakāriṇam
14,085.020a tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā
14,085.020c śakuneś cāpi tanayaṃ sāntvayann idam abravīt
14,085.021a na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā
14,085.021c pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha
14,085.022a gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca
14,085.022c tena jīvasi rājaṃs tvaṃ nihatās tv anugās tava
14,085.023a maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī
14,085.023c āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ
14,086.001 vaiśaṃpāyana uvāca
14,086.001a ity uktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam
14,086.001b*0159_01 te nyavartanta gāndhārā hataśiṣṭāḥ svakaṃ puram
14,086.001c nyavartata tato vājī yena nāgāhvayaṃ puram
14,086.002a taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ
14,086.002c śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat
14,086.003a vijayasya ca tat karma gāndhāraviṣaye tadā
14,086.003c śrutvānyeṣu ca deśeṣu sa suprīto 'bhavan nṛpaḥ
14,086.004a etasminn eva kāle tu dvādaśīṃ māghapākṣikīm
14,086.004c iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ
14,086.005a samānāyya mahātejāḥ sarvān bhrātṝn mahāmanāḥ
14,086.005c bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kauravaḥ
14,086.006a provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ
14,086.006c āmantrya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam
14,086.007a āyāti bhīmasenāsau sahāśvena tavānujaḥ
14,086.007c yathā me puruṣāḥ prāhur ye dhanaṃjayasāriṇaḥ
14,086.008a upasthitaś ca kālo 'yam abhito vartate hayaḥ
14,086.008c māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara
14,086.009a tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ
14,086.009c vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam
14,086.010a ity uktaḥ sa tu tac cakre bhīmo nṛpatiśāsanam
14,086.010c hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam
14,086.011a tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha
14,086.011c brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu
14,086.011d*0160_01 yajñaślāghyaṃ tadā sthānaṃ sarvalakṣaṇasaṃyutam
14,086.012a taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam
14,086.012c māpayām āsa kauravyo yajñavāṭaṃ yathāvidhi
14,086.012d*0161_01 prāsādaśatasaṃbādhaṃ maṇipravarakuṭṭikam
14,086.013a sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram
14,086.013c kārayām āsa vidhivan maṇihemavibhūṣitam
14,086.014a stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca
14,086.014c yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam
14,086.015a antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām
14,086.015c kārayām āsa dharmātmā tatra tatra yathāvidhi
14,086.016a brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām
14,086.016c kārayām āsa bhīmaḥ sa vividhāni hy anekaśaḥ
14,086.017a tathā saṃpreṣayām āsa dūtān nṛpatiśāsanāt
14,086.017c bhīmaseno mahārāja rājñām akliṣṭakarmaṇām
14,086.018a te priyārthaṃ kurupater āyayur nṛpasattamāḥ
14,086.018c ratnāny anekāny ādāya striyo 'śvān āyudhāni ca
14,086.019a teṣāṃ niviśatāṃ teṣu śibireṣu sahasraśaḥ
14,086.019c nardataḥ sāgarasyeva śabdo divam ivāspṛśat
14,086.019d*0162_01 pratyudgamya namaskṛtya brāhmaṇāṃś ca nyavedayat
14,086.020a teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ
14,086.020c vyādideśānnapānāni śayyāś cāpy atimānuṣāḥ
14,086.021a vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ
14,086.021c upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ
14,086.021d*0163_01 varṇāḥ pṛthak saṃniviṣṭā hy uttarottarapūjitāḥ
14,086.022a tathā tasmin mahāyajñe dharmarājasya dhīmataḥ
14,086.022c samājagmur munigaṇā bahavo brahmavādinaḥ
14,086.023a ye ca dvijātipravarās tatrāsan pṛthivīpate
14,086.023c samājagmuḥ saśiṣyāṃs tān pratijagrāha kauravaḥ
14,086.024a sarvāṃś ca tān anuyayau yāvad āvasathād iti
14,086.024c svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ
14,086.025a tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā
14,086.025c kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan
14,086.026a tac chrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam
14,086.026c hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ
14,086.026c*0164_01 śrīmannāmā ca bhavatu janānāṃ puṇyadaḥ prabhuḥ
14,087.001 vaiśaṃpāyana uvāca
14,087.001a tasmin yajñe pravṛtte tu vāgmino hetuvādinaḥ
14,087.001c hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ
14,087.002a dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam
14,087.002c devendrasyeva vihitaṃ bhīmena kurunandana
14,087.003a dadṛśus toraṇāny atra śātakumbhamayāni te
14,087.003c śayyāsanavihārāṃś ca subahūn ratnabhūṣitān
14,087.004a ghaṭān pātrīḥ kaṭāhāni kalaśān vardhamānakān
14,087.004c na hi kiṃ cid asauvarṇam apaśyaṃs tatra pārthivāḥ
14,087.005a yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān
14,087.005c upakḷptān yathākālaṃ vidhivad bhūrivarcasaḥ
14,087.006a sthalajā jalajā ye ca paśavaḥ ke cana prabho
14,087.006c sarvān eva samānītāṃs tān apaśyanta te nṛpāḥ
14,087.007a gāś caiva mahiṣīś caiva tathā vṛddhāḥ striyo 'pi ca
14,087.007c audakāni ca sattvāni śvāpadāni vayāṃsi ca
14,087.008a jarāyujāny aṇḍajāni svedajāny udbhidāni ca
14,087.008c parvatānūpavanyāni bhūtāni dadṛśuś ca te
14,087.008d*0165_01 sarve rājan yathānyāyam ānītā nṛpaśāsanāt
14,087.009a evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ
14,087.009c yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman
14,087.009d*0166_01 aniśaṃ dīyate ca sma tatra bhojyaṃ pṛthagvidham
14,087.009e brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnam ṛddhimat
14,087.010a pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām
14,087.010c dundubhir meghanirghoṣo muhur muhur atāḍyata
14,087.011a vinanādāsakṛt so 'tha divase divase tadā
14,087.011c evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ
14,087.012a annasya bahavo rājann utsargāḥ parvatopamāḥ
14,087.012c dadhikulyāś ca dadṛśuḥ sarpiṣaś ca hradāñjanāḥ
14,087.013a jambūdvīpo hi sakalo nānājanapadāyutaḥ
14,087.013c rājann adṛśyataikastho rājñas tasmin mahākratau
14,087.014a tatra jātisahasrāṇi puruṣāṇāṃ tatas tataḥ
14,087.014c gṛhītvā dhanam ājagmur bahūni bharatarṣabha
14,087.015a rājānaḥ sragviṇaś cāpi sumṛṣṭamaṇikuṇḍalāḥ
14,087.015c paryaveṣan dvijāgryāṃs tāñ śataśo 'tha sahasraśaḥ
14,087.016a vividhāny annapānāni puruṣā ye 'nuyāyinaḥ
14,087.016c teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te
14,088.001 vaiśaṃpāyana uvāca
14,088.001a samāgatān vedavido rājñaś ca pṛthivīśvarān
14,088.001c dṛṣṭvā yudhiṣṭhiro rājā bhīmasenam athābravīt
14,088.002a upayātā naravyāghrā ya ime jagadīśvarāḥ
14,088.002c eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ
14,088.003a ity uktaḥ sa tathā cakre narendreṇa yaśasvinā
14,088.003c bhīmaseno mahātejā yamābhyāṃ saha bhārata
14,088.004a athābhyagacchad govindo vṛṣṇibhiḥ saha dharmajam
14,088.004b*0167_01 yajñeśo yajñapuruṣaḥ sarvavedāntaveditaḥ
14,088.004b*0167_02 devāś ca munayo viprā manasā vandya keśavam
14,088.004b*0167_03 pratyutthitās tatas tatra praviveśa sa mādhavaḥ
14,088.004c baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ
14,088.005a yuyudhānena sahitaḥ pradyumnena gadena ca
14,088.005c niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā
14,088.006a teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ
14,088.006c viviśus te ca veśmāni ratnavanti nararṣabhāḥ
14,088.007a yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ
14,088.007c arjunaṃ kathayām āsa bahusaṃgrāmakarśitam
14,088.008a sa taṃ papraccha kaunteyaḥ punaḥ punar ariṃdamam
14,088.008c dharmarāḍ bhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ
14,088.009a āgamad dvārakāvāsī mamāptaḥ puruṣo nṛpa
14,088.009c yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam
14,088.010a samīpe ca mahābāhum ācaṣṭa ca mama prabho
14,088.010c kuru kāryāṇi kaunteya hayamedhārthasiddhaye
14,088.011a ity uktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ
14,088.011c diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava
14,088.012a tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ
14,088.012c tad ākhyātum ihecchāmi bhavatā yadunandana
14,088.013a ity ukte rājaśārdūla vṛṣṇyandhakapatis tadā
14,088.013c provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram
14,088.014a idam āha mahārāja pārthavākyaṃ naraḥ sa mām
14,088.014c vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyam idaṃ mama
14,088.015a āgamiṣyanti rājānaḥ sarvataḥ kauravān prati
14,088.015c teṣām ekaikaśaḥ pūjā kāryety etat kṣamaṃ hi naḥ
14,088.016a ity etad vacanād rājā vijñāpyo mama mānada
14,088.016c na tad ātyayikaṃ hi syād yad arghyānayane bhavet
14,088.017a kartum arhati tad rājā bhavāṃś cāpy anumanyatām
14,088.017c rājadveṣād vinaśyeyur nemā rājan prajāḥ punaḥ
14,088.018a idam anyac ca kaunteya vacaḥ sa puruṣo 'bravīt
14,088.018c dhanaṃjayasya nṛpate tan me nigadataḥ śṛṇu
14,088.019a upayāsyati yajñaṃ no maṇipūrapatir nṛpaḥ
14,088.019c putro mama mahātejā dayito babhruvāhanaḥ
14,088.020a taṃ bhavān madapekṣārthaṃ vidhivat pratipūjayet
14,088.020c sa hi bhakto 'nuraktaś ca mama nityam iti prabho
14,088.021a ity etad vacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ
14,088.021c abhinandyāsya tad vākyam idaṃ vacanam abravīt
14,089.001 yudhiṣṭhira uvāca
14,089.001a śrutaṃ priyam idaṃ kṛṣṇa yat tvam arhasi bhāṣitum
14,089.001c tan me 'mṛtarasaprakhyaṃ mano hlādayate vibho
14,089.002a bahūni kila yuddhāni vijayasya narādhipaiḥ
14,089.002c punar āsan hṛṣīkeśa tatra tatreti me śrutam
14,089.003a mannimittaṃ hi sa sadā pārthaḥ sukhavivarjitaḥ
14,089.003c atīva vijayo dhīmān iti me dūyate manaḥ
14,089.004a saṃcintayāmi vārṣṇeya sadā kuntīsutaṃ rahaḥ
14,089.004b*0168_01 atīva duḥkhabhāgī sa satataṃ pāṇḍunandanaḥ
14,089.004c kiṃ nu tasya śarīre 'sti sarvalakṣaṇapūjite
14,089.004e aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhāny upāśnute
14,089.005a atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ
14,089.005c na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃ cana
14,089.005e śrotavyaṃ cen mayaitad vai tan me vyākhyātum arhasi
14,089.006a ity uktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram
14,089.006c rājānaṃ bhojarājanyavardhano viṣṇur abravīt
14,089.007a na hy asya nṛpate kiṃ cid aniṣṭam upalakṣaye
14,089.007c ṛte puruṣasiṃhasya piṇḍike 'syātikāyataḥ
14,089.008a tābhyāṃ sa puruṣavyāghro nityam adhvasu yujyate
14,089.008c na hy anyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ
14,089.009a ity uktaḥ sa kuruśreṣṭhas tathyaṃ kṛṣṇena dhīmatā
14,089.009c provāca vṛṣṇiśārdūlam evam etad iti prabho
14,089.010a kṛṣṇā tu draupadī kṛṣṇaṃ tiryak sāsūyam aikṣata
14,089.010c pratijagrāha tasyās taṃ praṇayaṃ cāpi keśihā
14,089.010e sakhyuḥ sakhā hṛṣīkeśaḥ sākṣād iva dhanaṃjayaḥ
14,089.011a tatra bhīmādayas te tu kuravo yādavās tathā
14,089.011c remuḥ śrutvā vicitrārthā dhanaṃjayakathā vibho
14,089.012a tathā kathayatām eva teṣām arjunasaṃkathāḥ
14,089.012c upāyād vacanān martyo vijayasya mahātmanaḥ
14,089.013a so 'bhigamya kuruśreṣṭhaṃ namaskṛtya ca buddhimān
14,089.013c upāyātaṃ naravyāghram arjunaṃ pratyavedayat
14,089.014a tac chrutvā nṛpatis tasya harṣabāṣpākulekṣaṇaḥ
14,089.014c priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā
14,089.015a tato dvitīye divase mahāñ śabdo vyavardhata
14,089.015c āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare
14,089.016a tato reṇuḥ samudbhūto vibabhau tasya vājinaḥ
14,089.016c abhito vartamānasya yathoccaiḥśravasas tathā
14,089.017a tatra harṣakalā vāco narāṇāṃ śuśruve 'rjunaḥ
14,089.017c diṣṭyāsi pārtha kuśalī dhanyo rājā yudhiṣṭhiraḥ
14,089.018a ko 'nyo hi pṛthivīṃ kṛtsnām avajitya sapārthivām
14,089.018c cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam
14,089.019a ye vyatītā mahātmāno rājānaḥ sagarādayaḥ
14,089.019c teṣām apīdṛśaṃ karma na kiṃ cid anuśuśruma
14,089.020a naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ
14,089.020c yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha
14,089.021a ity evaṃ vadatāṃ teṣāṃ nṝṇāṃ śrutisukhā giraḥ
14,089.021c śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram
14,089.022a tato rājā sahāmātyaḥ kṛṣṇaś ca yadunandanaḥ
14,089.022c dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayus tadā
14,089.023a so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ
14,089.023c bhīmādīṃś cāpi saṃpūjya paryaṣvajata keśavam
14,089.023d*0169_01 saumyātmany amṛtādhāre pariṣvakte sukhaṃ yayau
14,089.024a taiḥ sametyārcitas tān sa pratyarcya ca yathāvidhi
14,089.024c viśaśrāmātha dharmātmā tīraṃ labdhveva pāragaḥ
14,089.025a etasminn eva kāle tu sa rājā babhruvāhanaḥ
14,089.025c mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha
14,089.025d*0170_01 tatra vṛddhān yathā vatsa kurūn anyāṃś ca pārthivān
14,089.026a sa sametya kurūn sarvān sarvais tair abhinanditaḥ
14,089.026b*0171_01 abhivādya mahābāhus taiś cāpi pratinanditaḥ
14,089.026c praviveśa pitāmahyāḥ kuntyā bhavanam uttamam
14,090.001 vaiśaṃpāyana uvāca
14,090.001a sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam
14,090.001a*0172_01 **** **** mātṛbhyāṃ sahito vaśī
14,090.001a*0172_02 praśrayāvanataḥ kuntyā gāndhāryāś ca yathāvidhi
14,090.001a*0172_03 vavande caraṇau tatra
14,090.001c pitāmahīm abhyavadat sāmnā paramavalgunā
14,090.002a tathā citrāṅgadā devī kauravyasyātmajāpi ca
14,090.002c pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ
14,090.002e subhadrāṃ ca yathānyāyaṃ yāś cānyāḥ kuruyoṣitaḥ
14,090.003a dadau kuntī tatas tābhyāṃ ratnāni vividhāni ca
14,090.003c draupadī ca subhadrā ca yāś cāpy anyā daduḥ striyaḥ
14,090.004a ūṣatus tatra te devyau mahārhaśayanāsane
14,090.004c supūjite svayaṃ kuntyā pārthasya priyakāmyayā
14,090.005a sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ
14,090.005c dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi
14,090.006a yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃś cāpi pāṇḍavān
14,090.006c upagamya mahātejā vinayenābhyavādayat
14,090.007a sa taiḥ premṇā pariṣvaktaḥ pūjitaś ca yathāvidhi
14,090.007c dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ
14,090.008a tathaiva sa mahīpālaḥ kṛṣṇaṃ cakragadādharam
14,090.008c pradyumna iva govindaṃ vinayenopatasthivān
14,090.009a tasmai kṛṣṇo dadau rājñe mahārham abhipūjitam
14,090.009c rathaṃ hemapariṣkāraṃ divyāśvayujam uttamam
14,090.010a dharmarājaś ca bhīmaś ca yamajau phalgunas tathā
14,090.010c pṛthak pṛthag atīvainaṃ mānārhaṃ samapūjayan
14,090.011a tatas tṛtīye divase satyavatyāḥ suto muniḥ
14,090.011c yudhiṣṭhiraṃ samabhyetya vāgmī vacanam abravīt
14,090.012a adya prabhṛti kaunteya yajasva samayo hi te
14,090.012c muhūrto yajñiyaḥ prāptaś codayanti ca yājakāḥ
14,090.013a ahīno nāma rājendra kratus te 'yaṃ vikalpavān
14,090.013c bahutvāt kāñcanasyāsya khyāto bahusuvarṇakaḥ
14,090.014a evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru
14,090.014c tritvaṃ vrajatu te rājan brāhmaṇā hy atra kāraṇam
14,090.015a trīn aśvamedhān atra tvaṃ saṃprāpya bahudakṣiṇān
14,090.015c jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa
14,090.016a pavitraṃ paramaṃ hy etat pāvanānāṃ ca pāvanam
14,090.016c yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana
14,090.017a ity uktaḥ sa tu tejasvī vyāsenāmitatejasā
14,090.017c dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā
14,090.017e narādhipaḥ prāyajata vājimedhaṃ mahākratum
14,090.017f*0173_01 bahvannadakṣiṇaṃ rājā sarvakāmaguṇānvitam
14,090.018a tatra vedavido rājaṃś cakruḥ karmāṇi yājakāḥ
14,090.018c parikramantaḥ śāstrajñā vidhivat sādhuśikṣitāḥ
14,090.019a na teṣāṃ skhalitaṃ tatra nāsīd apahutaṃ tathā
14,090.019c kramayuktaṃ ca yuktaṃ ca cakrus tatra dvijarṣabhāḥ
14,090.020a kṛtvā pravargyaṃ dharmajñā yathāvad dvijasattamāḥ
14,090.020c cakrus te vidhivad rājaṃs tathaivābhiṣavaṃ dvijāḥ
14,090.021a abhiṣūya tato rājan somaṃ somapasattamāḥ
14,090.021c savanāny ānupūrvyeṇa cakruḥ śāstrānusāriṇaḥ
14,090.022a na tatra kṛpaṇaḥ kaś cin na daridro babhūva ha
14,090.022c kṣudhito duḥkhito vāpi prākṛto vāpi mānavaḥ
14,090.023a bhojanaṃ bhojanārthibhyo dāpayām āsa nityadā
14,090.023c bhīmaseno mahātejāḥ satataṃ rājaśāsanāt
14,090.024a saṃstare kuśalāś cāpi sarvakarmāṇi yājakāḥ
14,090.024c divase divase cakrur yathāśāstrārthacakṣuṣaḥ
14,090.025a nāṣaḍaṅgavid atrāsīt sadasyas tasya dhīmataḥ
14,090.025c nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ
14,090.026a tato yūpocchraye prāpte ṣaḍ bailvān bharatarṣabha
14,090.026c khādirān bilvasamitāṃs tāvataḥ sarvavarṇinaḥ
14,090.027a devadārumayau dvau tu yūpau kurupateḥ kratau
14,090.027c śleṣmātakamayaṃ caikaṃ yājakāḥ samakārayan
14,090.027d*0174_01 sarvān etān yathāśāstraṃ yājakāḥ samayojayan
14,090.028a śobhārthaṃ cāparān yūpān kāñcanān puruṣarṣabha
14,090.028c sa bhīmaḥ kārayām āsa dharmarājasya śāsanāt
14,090.029a te vyarājanta rājarṣe vāsobhir upaśobhitāḥ
14,090.029c narendrābhigatā devān yathā saptarṣayo divi
14,090.030a iṣṭakāḥ kāñcanīś cātra cayanārthaṃ kṛtābhavan
14,090.030c śuśubhe cayanaṃ tatra dakṣasyeva prajāpateḥ
14,090.031a catuścityaḥ sa tasyāsīd aṣṭādaśakarātmakaḥ
14,090.031c sa rukmapakṣo nicitas triguṇo garuḍākṛtiḥ
14,090.032a tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ
14,090.032c taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaś ca ye
14,090.033a ṛṣabhāḥ śāstrapaṭhitās tathā jalacarāś ca ye
14,090.033c sarvāṃs tān abhyayuñjaṃs te tatrāgnicayakarmaṇi
14,090.034a yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā
14,090.034c aśvaratnottaraṃ rājñaḥ kaunteyasya mahātmanaḥ
14,090.035a sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ
14,090.035c gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ
14,090.036a sa kiṃpuruṣagītaiś ca kiṃnarair upaśobhitaḥ
14,090.036c siddhavipranivāsaiś ca samantād abhisaṃvṛtaḥ
14,090.037a tasmin sadasi nityās tu vyāsaśiṣyā dvijottamāḥ
14,090.037c sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu
14,090.038a nāradaś ca babhūvātra tumburuś ca mahādyutiḥ
14,090.038c viśvāvasuś citrasenas tathānye gītakovidāḥ
14,090.039a gandharvā gītakuśalā nṛtteṣu ca viśāradāḥ
14,090.039c ramayanti sma tān viprān yajñakarmāntareṣv atha
14,091.001 vaiśaṃpāyana uvāca
14,091.001a śamayitvā paśūn anyān vidhivad dvijasattamāḥ
14,091.001c turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ
14,091.002a tataḥ saṃjñāpya turagaṃ vidhivad yājakarṣabhāḥ
14,091.002c upasaṃveśayan rājaṃs tatas tāṃ drupadātmajām
14,091.002d*0175_01 sarvaśāstrapraṇetāraḥ kuśalā yajñakarmasu
14,091.002e kalābhis tisṛbhī rājan yathāvidhi manasvinīm
14,091.003a uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ
14,091.003c śrapayām āsur avyagrāḥ śāstravad bharatarṣabha
14,091.004a taṃ vapādhūmagandhaṃ tu dharmarājaḥ sahānujaḥ
14,091.004c upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā
14,091.005a śiṣṭāny aṅgāni yāny āsaṃs tasyāśvasya narādhipa
14,091.005c tāny agnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ
14,091.006a saṃsthāpyaivaṃ tasya rājñas taṃ kratuṃ śakratejasaḥ
14,091.006c vyāsaḥ saśiṣyo bhagavān vardhayām āsa taṃ nṛpam
14,091.007a tato yudhiṣṭhiraḥ prādāt sadasyebhyo yathāvidhi
14,091.007c koṭīsahasraṃ niṣkāṇāṃ vyāsāya tu vasuṃdharām
14,091.008a pratigṛhya dharāṃ rājan vyāsaḥ satyavatīsutaḥ
14,091.008c abravīd bharataśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram
14,091.009a pṛthivī bhavatas tv eṣā saṃnyastā rājasattama
14,091.009c niṣkrayo dīyatāṃ mahyaṃ brāhmaṇā hi dhanārthinaḥ
14,091.010a yudhiṣṭhiras tu tān viprān pratyuvāca mahāmanāḥ
14,091.010c bhrātṛbhiḥ sahito dhīmān madhye rājñāṃ mahātmanām
14,091.011a aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā
14,091.011c arjunena jitā seyam ṛtvigbhyaḥ prāpitā mayā
14,091.012a vanaṃ pravekṣye viprendrā vibhajadhvaṃ mahīm imām
14,091.012c caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ
14,091.013a nāham ādātum icchāmi brahmasvaṃ munisattamāḥ
14,091.013c idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ
14,091.014a ity uktavati tasmiṃs te bhrātaro draupadī ca sā
14,091.014c evam etad iti prāhus tad abhūd romaharṣaṇam
14,091.015a tato 'ntarikṣe vāg āsīt sādhu sādhv iti bhārata
14,091.015c tathaiva dvijasaṃghānāṃ śaṃsatāṃ vibabhau svanaḥ
14,091.016a dvaipāyanas tathoktas tu punar eva yudhiṣṭhiram
14,091.016c uvāca madhye viprāṇām idaṃ saṃpūjayan muniḥ
14,091.017a dattaiṣā bhavatā mahyaṃ tāṃ te pratidadāmy aham
14,091.017c hiraṇyaṃ dīyatām ebhyo dvijātibhyo dharās tu te
14,091.018a tato 'bravīd vāsudevo dharmarājaṃ yudhiṣṭhiram
14,091.018c yathāha bhagavān vyāsas tathā tat kartum arhasi
14,091.019a ity uktaḥ sa kuruśreṣṭhaḥ prītātmā bhrātṛbhiḥ saha
14,091.019c koṭikoṭikṛtāṃ prādād dakṣiṇāṃ triguṇāṃ kratoḥ
14,091.020a na kariṣyati tal loke kaś cid anyo narādhipaḥ
14,091.020c yat kṛtaṃ kurusiṃhena maruttasyānukurvatā
14,091.021a pratigṛhya tu tad dravyaṃ kṛṣṇadvaipāyanaḥ prabhuḥ
14,091.021c ṛtvigbhyaḥ pradadau vidvāṃś caturdhā vyabhajaṃś ca te
14,091.022a pṛthivyā niṣkrayaṃ dattvā tad dhiraṇyaṃ yudhiṣṭhiraḥ
14,091.022c dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha
14,091.023a ṛtvijas tam aparyantaṃ suvarṇanicayaṃ tadā
14,091.023c vyabhajanta dvijātibhyo yathotsāhaṃ yathābalam
14,091.024a yajñavāṭe tu yat kiṃ cid dhiraṇyam api bhūṣaṇam
14,091.024c toraṇāni ca yūpāṃś ca ghaṭāḥ pātrīs tatheṣṭakāḥ
14,091.024e yudhiṣṭhirābhyanujñātāḥ sarvaṃ tad vyabhajan dvijāḥ
14,091.025a anantaraṃ brāhmaṇebhyaḥ kṣatriyā jahrire vasu
14,091.025c tathā viṭśūdrasaṃghāś ca tathānye mlecchajātayaḥ
14,091.025e kālena mahatā jahrus tat suvarṇaṃ tatas tataḥ
14,091.026a tatas te brāhmaṇāḥ sarve muditā jagmur ālayān
14,091.026c tarpitā vasunā tena dharmarājñā mahātmanā
14,091.027a svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt
14,091.027c pradadau tasya mahato hiraṇyasya mahādyutiḥ
14,091.028a śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā
14,091.028c cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā
14,091.029a gatvā tv avabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha
14,091.029c sabhājyamānaḥ śuśubhe mahendro daivatair iva
14,091.030a pāṇḍavāś ca mahīpālaiḥ sametaiḥ saṃvṛtās tadā
14,091.030c aśobhanta mahārāja grahās tārāgaṇair iva
14,091.031a rājabhyo 'pi tataḥ prādād ratnāni vividhāni ca
14,091.031c gajān aśvān alaṃkārān striyo vastrāṇi kāñcanam
14,091.032a tad dhanaugham aparyantaṃ pārthaḥ pārthivamaṇḍale
14,091.032c visṛjañ śuśubhe rājā yathā vaiśravaṇas tathā
14,091.033a ānāyya ca tathā vīraṃ rājānaṃ babhruvāhanam
14,091.033c pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā
14,091.034a duḥśalāyāś ca taṃ pautraṃ bālakaṃ pārthivarṣabha
14,091.034c svarājye pitṛbhir gupte prītyā samabhiṣecayat
14,091.035a rājñaś caivāpi tān sarvān suvibhaktān supūjitān
14,091.035c prasthāpayām āsa vaśī kururājo yudhiṣṭhiraḥ
14,091.035d*0176_01 govindaṃ ca mahātmānaṃ baladevaṃ mahābalam
14,091.035d*0176_02 tathānyān vṛṣṇivīrāṃś ca pradyumnādīn sahasraśaḥ
14,091.035d*0176_03 pūjayitvā mahārāja yathāvidhi mahādyutiḥ
14,091.035d*0176_04 bhrātṛbhiḥ sahito rājā prāsthāpayad ariṃdamaḥ
14,091.036a evaṃ babhūva yajñaḥ sa dharmarājasya dhīmataḥ
14,091.036c bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ
14,091.037a sarpiḥpaṅkā hradā yatra bahavaś cānnaparvatāḥ
14,091.037c rasālākardamāḥ kulyā babhūvur bharatarṣabha
14,091.038a bhakṣyaṣāṇḍavarāgāṇāṃ kriyatāṃ bhujyatām iti
14,091.038c paśūnāṃ vadhyatāṃ cāpi nāntas tatra sma dṛśyate
14,091.039a mattonmattapramuditaṃ pragītayuvatījanam
14,091.039c mṛdaṅgaśaṅkhaśabdaiś ca manoramam abhūt tadā
14,091.040a dīyatāṃ bhujyatāṃ ceti divārātram avāritam
14,091.040a*0177_01 **** **** tatra śabdo mahān abhūt
14,091.040a*0177_02 pīyatāṃ dīyatāṃ ceti
14,091.040c taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam
14,091.040e kathayanti sma puruṣā nānādeśanivāsinaḥ
14,091.041a varṣitvā dhanadhārābhiḥ kāmai ratnair dhanais tathā
14,091.041c vipāpmā bharataśreṣṭhaḥ kṛtārthaḥ prāviśat puram
14,092.001 janamejaya uvāca
14,092.001a pitāmahasya me yajñe dharmaputrasya dhīmataḥ
14,092.001c yad āścaryam abhūt kiṃ cit tad bhavān vaktum arhati
14,092.002 vaiśaṃpāyana uvāca
14,092.002a śrūyatāṃ rājaśārdūla mahad āścaryam uttamam
14,092.002c aśvamedhe mahāyajñe nivṛtte yad abhūd vibho
14,092.003a tarpiteṣu dvijāgryeṣu jñātisaṃbandhibandhuṣu
14,092.003c dīnāndhakṛpaṇe cāpi tadā bharatasattama
14,092.004a ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata
14,092.004c patatsu puṣpavarṣeṣu dharmarājasya mūrdhani
14,092.005a bilān niṣkramya nakulo rukmapārśvas tadānagha
14,092.005c vajrāśanisamaṃ nādam amuñcata viśāṃ pate
14,092.006a sakṛd utsṛjya taṃ nādaṃ trāsayāno mṛgadvijān
14,092.006c mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān
14,092.007a saktuprasthena vo nāyaṃ yajñas tulyo narādhipāḥ
14,092.007c uñchavṛtter vadānyasya kurukṣetranivāsinaḥ
14,092.008a tasya tad vacanaṃ śrutvā nakulasya viśāṃ pate
14,092.008c vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ
14,092.009a tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ
14,092.009c kutas tvaṃ samanuprāpto yajñaṃ sādhusamāgamam
14,092.010a kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam
14,092.010c kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase
14,092.011a avilupyāgamaṃ kṛtsnaṃ vidhijñair yājakaiḥ kṛtam
14,092.011c yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam
14,092.012a pūjārhāḥ pūjitāś cātra vidhivac chāstracakṣuṣā
14,092.012c mantrapūtaṃ hutaś cāgnir dattaṃ deyam amatsaram
14,092.013a tuṣṭā dvijarṣabhāś cātra dānair bahuvidhair api
14,092.013c kṣatriyāś ca suyuddhena śrāddhair api pitāmahāḥ
14,092.014a pālanena viśas tuṣṭāḥ kāmais tuṣṭā varastriyaḥ
14,092.014c anukrośais tathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ
14,092.015a jñātisaṃbandhinas tuṣṭāḥ śaucena ca nṛpasya naḥ
14,092.015c devā havirbhiḥ puṇyaiś ca rakṣaṇaiḥ śaraṇāgatāḥ
14,092.016a yad atra tathyaṃ tad brūhi satyasaṃdha dvijātiṣu
14,092.016c yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā
14,092.017a śraddheyavākyaḥ prājñas tvaṃ divyaṃ rūpaṃ bibharṣi ca
14,092.017c samāgataś ca viprais tvaṃ tattvato vaktum arhasi
14,092.018a iti pṛṣṭo dvijais taiḥ sa prahasya nakulo 'bravīt
14,092.018c naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ
14,092.019a yan mayoktam idaṃ kiṃ cid yuṣmābhiś cāpy upaśrutam
14,092.019c saktuprasthena vo nāyaṃ yajñas tulyo narādhipāḥ
14,092.019e uñchavṛtter vadānyasya kurukṣetranivāsinaḥ
14,092.020a ity avaśyaṃ mayaitad vo vaktavyaṃ dvijapuṃgavāḥ
14,092.020c śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ
14,092.021a anubhūtaṃ ca dṛṣṭaṃ ca yan mayādbhutam uttamam
14,092.021c uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ
14,092.022a svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ
14,092.022c yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam
14,093.001 nakula uvāca
14,093.001a hanta vo vartayiṣyāmi dānasya paramaṃ phalam
14,093.001c nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ
14,093.002a dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte
14,093.002c uñchavṛttir dvijaḥ kaś cit kāpotir abhavat purā
14,093.003a sabhāryaḥ saha putreṇa sasnuṣas tapasi sthitaḥ
14,093.003c vadhūcaturtho vṛddhaḥ sa dharmātmā niyatendriyaḥ
14,093.004a ṣaṣṭhe kāle tadā vipro bhuṅkte taiḥ saha suvrataḥ
14,093.004c ṣaṣṭhe kāle kadā cic ca tasyāhāro na vidyate
14,093.004e bhuṅkte 'nyasmin kadā cit sa ṣaṣṭhe kāle dvijottamaḥ
14,093.005a kapotadharmiṇas tasya durbhikṣe sati dāruṇe
14,093.005c nāvidyata tadā viprāḥ saṃcayas tān nibodhata
14,093.005e kṣīṇauṣadhisamāvāyo dravyahīno 'bhavat tadā
14,093.006a kāle kāle 'sya saṃprāpte naiva vidyeta bhojanam
14,093.006c kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te
14,093.007a uñchaṃs tadā śuklapakṣe madhyaṃ tapati bhāskare
14,093.007c uṣṇārtaś ca kṣudhārtaś ca sa vipras tapasi sthitaḥ
14,093.007e uñcham aprāptavān eva sārdhaṃ parijanena ha
14,093.008a sa tathaiva kṣudhāviṣṭaḥ spṛṣṭvā toyaṃ yathāvidhi
14,093.008c kṣapayām āsa taṃ kālaṃ kṛcchraprāṇo dvijottamaḥ
14,093.009a atha ṣaṣṭhe gate kāle yavaprastham upārjayat
14,093.009c yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ
14,093.010a kṛtajapyāhvikās te tu hutvā vahniṃ yathāvidhi
14,093.010c kuḍavaṃ kuḍavaṃ sarve vyabhajanta tapasvinaḥ
14,093.011a athāgacchad dvijaḥ kaś cid atithir bhuñjatāṃ tadā
14,093.011c te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan
14,093.012a te 'bhivādya sukhapraśnaṃ pṛṣṭvā tam atithiṃ tadā
14,093.012c viśuddhamanaso dāntāḥ śraddhādamasamanvitāḥ
14,093.013a anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ
14,093.013c tyaktamānā jitakrodhā dharmajñā dvijasattamāḥ
14,093.014a sabrahmacaryaṃ svaṃ gotraṃ samākhyāya parasparam
14,093.014c kuṭīṃ praveśayām āsuḥ kṣudhārtam atithiṃ tadā
14,093.015a idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha
14,093.015c śucayaḥ saktavaś ceme niyamopārjitāḥ prabho
14,093.015e pratigṛhṇīṣva bhadraṃ te mayā dattā dvijottama
14,093.016a ity uktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ
14,093.016c bhakṣayām āsa rājendra na ca tuṣṭiṃ jagāma saḥ
14,093.017a sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam
14,093.017c āhāraṃ cintayām āsa kathaṃ tuṣṭo bhaved iti
14,093.018a tasya bhāryābravīd rājan madbhāgo dīyatām iti
14,093.018c gacchatv eṣa yathākāmaṃ saṃtuṣṭo dvijasattamaḥ
14,093.019a iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ
14,093.019c kṣudhāparigatāṃ jñātvā saktūṃs tān nābhyanandata
14,093.019d*0178_01 ātmānumānato vidvān sa tu viprarṣabhas tadā
14,093.020a jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm
14,093.020c tvagasthibhūtāṃ vepantīṃ tato bhāryām uvāca tām
14,093.021a api kīṭapataṃgānāṃ mṛgāṇāṃ caiva śobhane
14,093.021c striyo rakṣyāś ca poṣyāś ca naivaṃ tvaṃ vaktum arhasi
14,093.022a anukampito naro nāryā puṣṭo rakṣita eva ca
14,093.022c prapated yaśaso dīptān na ca lokān avāpnuyāt
14,093.022d*0179_01 dharmakāmārthakāryāṇi śuśrūṣā kulasaṃtatiḥ
14,093.022d*0179_02 dāreṣv adhīno dharmaś ca pitṝṇām ātmanas tathā
14,093.022d*0179_03 na vetti karmato bhāryārakṣaṇe yo 'kṣamaḥ pumān
14,093.022d*0179_04 ayaśo mahad āpnoti narakāṃś caiva gacchati
14,093.023a ity uktā sā tataḥ prāha dharmārthau nau samau dvija
14,093.023c saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me
14,093.024a satyaṃ ratiś ca dharmaś ca svargaś ca guṇanirjitaḥ
14,093.024c strīṇāṃ patisamādhīnaṃ kāṅkṣitaṃ ca dvijottama
14,093.025a ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ
14,093.025c bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā
14,093.026a pālanād dhi patis tvaṃ me bhartāsi bharaṇān mama
14,093.026c putrapradānād varadas tasmāt saktūn gṛhāṇa me
14,093.027a jarāparigato vṛddhaḥ kṣudhārto durbalo bhṛśam
14,093.027c upavāsapariśrānto yadā tvam api karśitaḥ
14,093.028a ity uktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt
14,093.028c dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama
14,093.029a sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ
14,093.029c tam uñchavṛttir ālakṣya tataś cintāparo 'bhavat
14,093.029d*0180_01 tam uvāca tataḥ putraḥ pitaraṃ dīnamānasam
14,093.029d*0180_02 praśrayāvanato bhūtvā hetuyuktam idaṃ vacaḥ
14,093.030 putra uvāca
14,093.030a saktūn imān pragṛhya tvaṃ dehi viprāya sattama
14,093.030c ity evaṃ sukṛtaṃ manye tasmād etat karomy aham
14,093.031a bhavān hi paripālyo me sarvayatnair dvijottama
14,093.031c sādhūnāṃ kāṅkṣitaṃ hy etat pitur vṛddhasya poṣaṇam
14,093.032a putrārtho vihito hy eṣa sthāvirye paripālanam
14,093.032c śrutir eṣā hi viprarṣe triṣu lokeṣu viśrutā
14,093.033a prāṇadhāraṇamātreṇa śakyaṃ kartuṃ tapas tvayā
14,093.033c prāṇo hi paramo dharmaḥ sthito deheṣu dehinām
14,093.034 pitovāca
14,093.034a api varṣasahasrī tvaṃ bāla eva mato mama
14,093.034c utpādya putraṃ hi pitā kṛtakṛtyo bhavaty uta
14,093.035a bālānāṃ kṣud balavatī jānāmy etad ahaṃ vibho
14,093.035c vṛddho 'haṃ dhārayiṣyāmi tvaṃ balī bhava putraka
14,093.036a jīrṇena vayasā putra na mā kṣud bādhate 'pi ca
14,093.036c dīrghakālaṃ tapas taptaṃ na me maraṇato bhayam
14,093.037 putra uvāca
14,093.037a apatyam asmi te putras trāṇāt putro hi viśrutaḥ
14,093.037c ātmā putraḥ smṛtas tasmāt trāhy ātmānam ihātmanā
14,093.037d*0181_01 putro 'haṃ tava viprarṣe tvayā pālyo 'smi sarvadā
14,093.037d*0181_02 idānīṃ tu imān saktūn dīyatāṃ kṣudhitāya ca
14,093.038 pitovāca
14,093.038a rūpeṇa sadṛśas tvaṃ me śīlena ca damena ca
14,093.038c parīkṣitaś ca bahudhā saktūn ādadmi te tataḥ
14,093.038d*0182_01 praśrayeṇa tathā buddhyā vṛttyā kṣāntyā tathaiva ca
14,093.039a ity uktvādāya tān saktūn prītātmā dvijasattamaḥ
14,093.039c prahasann iva viprāya sa tasmai pradadau tadā
14,093.040a bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha
14,093.040c uñchavṛttis tu savrīḍo babhūva dvijasattamaḥ
14,093.041a taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā
14,093.041c saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt
14,093.042a saṃtānāt tava saṃtānaṃ mama vipra bhaviṣyati
14,093.042c saktūn imān atithaye gṛhītvā tvaṃ prayaccha me
14,093.043a tava prasavanirvṛtyā mama lokāḥ kilākṣayāḥ
14,093.043c pautreṇa tān avāpnoti yatra gatvā na śocati
14,093.044a dharmādyā hi yathā tretā vahnitretā tathaiva ca
14,093.044c tathaiva putrapautrāṇāṃ svarge tretā kilākṣayā
14,093.045a pitṝṃs trāṇāt tārayati putra ity anuśuśruma
14,093.045c putrapautraiś ca niyataṃ sādhulokān upāśnute
14,093.046 śvaśura uvāca
14,093.046a vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai
14,093.046c karśitāṃ suvratācāre kṣudhāvihvalacetasam
14,093.047a kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ
14,093.047c kalyāṇavṛtte kalyāṇi naivaṃ tvaṃ vaktum arhasi
14,093.048a ṣaṣṭhe kāle vratavatīṃ śīlaśaucasamanvitām
14,093.048c kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nv aham
14,093.049a bālā kṣudhārtā nārī ca rakṣyā tvaṃ satataṃ mayā
14,093.049c upavāsapariśrāntā tvaṃ hi bāndhavanandinī
14,093.050 snuṣovāca
14,093.050a guror mama gurus tvaṃ vai yato daivatadaivatam
14,093.050c devātidevas tasmāt tvaṃ saktūn ādatsva me vibho
14,093.051a dehaḥ prāṇaś ca dharmaś ca śuśrūṣārtham idaṃ guroḥ
14,093.051c tava vipra prasādena lokān prāpsyāmy abhīpsitān
14,093.052a avekṣyā iti kṛtvā tvaṃ dṛḍhabhaktyeti vā dvija
14,093.052c cintyā mameyam iti vā saktūn ādātum arhasi
14,093.053 śvaśura uvāca
14,093.053a anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase
14,093.053c yā tvaṃ dharmavratopetā guruvṛttim avekṣase
14,093.054a tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām
14,093.054c gaṇayitvā mahābhāge tvaṃ hi dharmabhṛtāṃ varā
14,093.055a ity uktvā tān upādāya saktūn prādād dvijātaye
14,093.055c tatas tuṣṭo 'bhavad vipras tasya sādhor mahātmanaḥ
14,093.056a prītātmā sa tu taṃ vākyam idam āha dvijarṣabham
14,093.056c vāgmī tadā dvijaśreṣṭho dharmaḥ puruṣavigrahaḥ
14,093.057a śuddhena tava dānena nyāyopāttena yatnataḥ
14,093.057c yathāśakti vimuktena prīto 'smi dvijasattama
14,093.058a aho dānaṃ ghuṣyate te svarge svarganivāsibhiḥ
14,093.058c gaganāt puṣpavarṣaṃ ca paśyasva patitaṃ bhuvi
14,093.058d*0183_01 gantāśu devavarṣāṇi anantāni mahāmate
14,093.059a surarṣidevagandharvā ye ca devapuraḥsarāḥ
14,093.059c stuvanto devadūtāś ca sthitā dānena vismitāḥ
14,093.060a brahmarṣayo vimānasthā brahmalokagatāś ca ye
14,093.060c kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha
14,093.061a pitṛlokagatāḥ sarve tāritāḥ pitaras tvayā
14,093.061c anāgatāś ca bahavaḥ subahūni yugāni ca
14,093.062a brahmacaryeṇa yajñena dānena tapasā tathā
14,093.062c agahvareṇa dharmeṇa tasmād gaccha divaṃ dvija
14,093.063a śraddhayā parayā yas tvaṃ tapaś carasi suvrata
14,093.063c tasmād devās tavānena prītā dvijavarottama
14,093.063c*0184_01 prītātmā devatāḥ sarve yate na tapasā tathā
14,093.064a sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā
14,093.064c kṛcchrakāle tataḥ svargo jito 'yaṃ tava karmaṇā
14,093.065a kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati
14,093.065c kṣudhāparigatajñāno dhṛtiṃ tyajati caiva ha
14,093.066a bubhukṣāṃ jayate yas tu sa svargaṃ jayate dhruvam
14,093.066c yadā dānarucir bhavati tadā dharmo na sīdati
14,093.067a anavekṣya sutasnehaṃ kalatrasneham eva ca
14,093.067c dharmam eva guruṃ jñātvā tṛṣṇā na gaṇitā tvayā
14,093.068a dravyāgamo nṛṇāṃ sūkṣmaḥ pātre dānaṃ tataḥ param
14,093.068c kālaḥ parataro dānāc chraddhā cāpi tataḥ parā
14,093.069a svargadvāraṃ susūkṣmaṃ hi narair mohān na dṛśyate
14,093.069c svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam
14,093.070a tat tu paśyanti puruṣā jitakrodhā jitendriyāḥ
14,093.070c brāhmaṇās tapasā yuktā yathāśaktipradāyinaḥ
14,093.071a sahasraśaktiś ca śataṃ śataśaktir daśāpi ca
14,093.071c dadyād apaś ca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ
14,093.072a rantidevo hi nṛpatir apaḥ prādād akiṃcanaḥ
14,093.072c śuddhena manasā vipra nākapṛṣṭhaṃ tato gataḥ
14,093.073a na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ
14,093.073c nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati
14,093.074a gopradānasahasrāṇi dvijebhyo 'dān nṛgo nṛpaḥ
14,093.074c ekāṃ dattvā sa pārakyāṃ narakaṃ samavāptavān
14,093.075a ātmamāṃsapradānena śibir auśīnaro nṛpaḥ
14,093.075c prāpya puṇyakṛtāṃl lokān modate divi suvrataḥ
14,093.076a vibhave na nṛṇāṃ puṇyaṃ svaśaktyā svarjitaṃ satām
14,093.076b*0185_01 nṛṇāṃ puṇyaṃ sa śaktyā ca varjitaṃ garjanaṃ tadā
14,093.076c na yajñair vividhair vipra yathānyāyena saṃcitaiḥ
14,093.077a krodho dānaphalaṃ hanti lobhāt svargaṃ na gacchati
14,093.077c nyāyavṛttir hi tapasā dānavit svargam aśnute
14,093.078a na rājasūyair bahubhir iṣṭvā vipuladakṣiṇaiḥ
14,093.078c na cāśvamedhair bahubhiḥ phalaṃ samam idaṃ tava
14,093.079a saktuprasthena hi jito brahmalokas tvayānagha
14,093.079c virajo brahmabhavanaṃ gaccha vipra yathecchakam
14,093.080a sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam
14,093.080c ārohata yathākāmaṃ dharmo 'smi dvija paśya mām
14,093.081a pāvito hi tvayā deho loke kīrtiḥ sthirā ca te
14,093.081c sabhāryaḥ sahaputraś ca sasnuṣaś ca divaṃ vraja
14,093.082a ity uktavākyo dharmeṇa yānam āruhya sa dvijaḥ
14,093.082c sabhāryaḥ sasutaś cāpi sasnuṣaś ca divaṃ yayau
14,093.083a tasmin vipre gate svargaṃ sasute sasnuṣe tadā
14,093.083c bhāryācaturthe dharmajñe tato 'haṃ niḥsṛto bilāt
14,093.084a tatas tu saktugandhena kledena salilasya ca
14,093.084c divyapuṣpāvamardāc ca sādhor dānalavaiś ca taiḥ
14,093.084e viprasya tapasā tasya śiro me kāñcanīkṛtam
14,093.085a tasya satyābhisaṃdhasya sūkṣmadānena caiva ha
14,093.085c śarīrārdhaṃ ca me viprāḥ śātakumbhamayaṃ kṛtam
14,093.085e paśyatedaṃ suvipulaṃ tapasā tasya dhīmataḥ
14,093.086a katham evaṃvidhaṃ me syād anyat pārśvam iti dvijāḥ
14,093.086c tapovanāni yajñāṃś ca hṛṣṭo 'bhyemi punaḥ punaḥ
14,093.087a yajñaṃ tv aham imaṃ śrutvā kururājasya dhīmataḥ
14,093.087c āśayā parayā prāpto na cāhaṃ kāñcanīkṛtaḥ
14,093.088a tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ
14,093.088c saktuprasthena yajño 'yaṃ saṃmito neti sarvathā
14,093.089a saktuprasthalavais tair hi tadāhaṃ kāñcanīkṛtaḥ
14,093.089c na hi yajño mahān eṣa sadṛśas tair mato mama
14,093.089d*0186_01 saktuprasthena vo nāyaṃ yajñas tulyo matir mama
14,093.090 vaiśaṃpāyana uvāca
14,093.090a ity uktvā nakulaḥ sarvān yajñe dvijavarāṃs tadā
14,093.090c jagāmādarśanaṃ rājan viprās te ca yayur gṛhān
14,093.091a etat te sarvam ākhyātaṃ mayā parapuraṃjaya
14,093.091c yad āścaryam abhūt tasmin vājimedhe mahākratau
14,093.092a na vismayas te nṛpate yajñe kāryaḥ kathaṃ cana
14,093.092c ṛṣikoṭisahasrāṇi tapobhir ye divaṃ gatāḥ
14,093.093a adrohaḥ sarvabhūteṣu saṃtoṣaḥ śīlam ārjavam
14,093.093c tapo damaś ca satyaṃ ca dānaṃ ceti samaṃ matam
14,094.001 janamejaya uvāca
14,094.001a yajñe saktā nṛpatayas tapaḥsaktā maharṣayaḥ
14,094.001c śāntivyavasitā viprāḥ śamo dama iti prabho
14,094.002a tasmād yajñaphalais tulyaṃ na kiṃ cid iha vidyate
14,094.002c iti me vartate buddhis tathā caitad asaṃśayam
14,094.003a yajñair iṣṭvā hi bahavo rājāno dvijasattama
14,094.003c iha kīrtiṃ parāṃ prāpya pretya svargam ito gatāḥ
14,094.004a devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ
14,094.004c devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ
14,094.004d*0187_01 yajñais tapobhir vipulai rājāno dvijasattamāḥ
14,094.004d*0187_02 iha loke parāṃ kīrtiṃ vimucya divi saṃsthitāḥ
14,094.005a yathā yudhiṣṭhiro rājā bhīmārjunapuraḥsaraḥ
14,094.005c sadṛśo devarājena samṛddhyā vikrameṇa ca
14,094.006a atha kasmāt sa nakulo garhayām āsa taṃ kratum
14,094.006c aśvamedhaṃ mahāyajñaṃ rājñas tasya mahātmanaḥ
14,094.006d*0188_01 iti hetor mahārāja nakulo 'garhayac ca tat
14,094.006d*0188_02 karma rājño mahābuddhe dharmaḥ sūkṣmo mahīpate
14,094.007 vaiśaṃpāyana uvāca
14,094.007a yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha
14,094.007c gadataḥ śṛṇu me rājan yathāvad iha bhārata
14,094.008a purā śakrasya yajataḥ sarva ūcur maharṣayaḥ
14,094.008c ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi
14,094.009a hūyamāne tathā vahnau hotre bahuguṇānvite
14,094.009c deveṣv āhūyamāneṣu sthiteṣu paramarṣiṣu
14,094.010a supratītais tadā vipraiḥ svāgamaiḥ susvanair nṛpa
14,094.010c aśrāntaiś cāpi laghubhir adhvaryuvṛṣabhais tathā
14,094.011a ālambhasamaye tasmin gṛhīteṣu paśuṣv atha
14,094.011c maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ
14,094.012a tato dīnān paśūn dṛṣṭvā ṛṣayas te tapodhanāḥ
14,094.012c ūcuḥ śakraṃ samāgamya nāyaṃ yajñavidhiḥ śubhaḥ
14,094.013a apavijñānam etat te mahāntaṃ dharmam icchataḥ
14,094.013c na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara
14,094.014a dharmopaghātakas tv eṣa samārambhas tava prabho
14,094.014c nāyaṃ dharmakṛto dharmo na hiṃsā dharma ucyate
14,094.015a āgamenaiva te yajñaṃ kurvantu yadi hecchasi
14,094.015c vidhidṛṣṭena yajñena dharmas te sumahān bhavet
14,094.016a yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ
14,094.016c eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate
14,094.017a śatakratus tu tad vākyam ṛṣibhis tattvadarśibhiḥ
14,094.017c uktaṃ na pratijagrāha mānamohavaśānugaḥ
14,094.018a teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām
14,094.018c jaṅgamaiḥ sthāvarair vāpi yaṣṭavyam iti bhārata
14,094.019a te tu khinnā vivādena ṛṣayas tattvadarśinaḥ
14,094.019c tataḥ saṃdhāya śakreṇa papracchur nṛpatiṃ vasum
14,094.019d*0189_01 dharmasaṃśayam āpannān satyaṃ brūhi mahāmate
14,094.020a mahābhāga kathaṃ yajñeṣv āgamo nṛpate smṛtaḥ
14,094.020c yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api
14,094.021a tac chrutvā tu vacas teṣām avicārya balābalam
14,094.021c yathopanītair yaṣṭavyam iti provāca pārthivaḥ
14,094.022a evam uktvā sa nṛpatiḥ praviveśa rasātalam
14,094.022c uktveha vitathaṃ rājaṃś cedīnām īśvaraḥ prabhuḥ
14,094.022d*0190_01 tasmān na vācyaṃ hy ekena bahujñenāpi saṃśaye
14,094.022d*0190_02 prajāpatim apāhāya svayaṃbhuvam ṛte prabhum
14,094.023a anyāyopagataṃ dravyam atītaṃ yo hy apaṇḍitaḥ
14,094.023c dharmābhikāṅkṣī yajate na dharmaphalam aśnute
14,094.024a dharmavaitaṃsiko yas tu pāpātmā puruṣas tathā
14,094.024c dadāti dānaṃ viprebhyo lokaviśvāsakārakam
14,094.025a pāpena karmaṇā vipro dhanaṃ labdhvā niraṅkuśaḥ
14,094.025c rāgamohānvitaḥ so 'nte kaluṣāṃ gatim āpnute
14,094.026a tena dattāni dānāni pāpena hatabuddhinā
14,094.026c tāni sattvam anāsādya naśyanti vipulāny api
14,094.027a tasyādharmapravṛttasya hiṃsakasya durātmanaḥ
14,094.027c dāne na kīrtir bhavati pretya ceha ca durmateḥ
14,094.028a api saṃcayabuddhir hi lobhamohavaśaṃgataḥ
14,094.028c udvejayati bhūtāni hiṃsayā pāpacetanaḥ
14,094.029a evaṃ labdhvā dhanaṃ lobhād yajate yo dadāti ca
14,094.029c sa kṛtvā karmaṇā tena na sidhyati durāgamāt
14,094.029d*0191_01 **** **** yo hi dadyād yajeta vā
14,094.029d*0191_02 na tasya sa phalaṃ pretya bhuṅkte pāpadhanāgamāt
14,094.030a uñchaṃ mūlaṃ phalaṃ śākam udapātraṃ tapodhanāḥ
14,094.030c dānaṃ vibhavato dattvā narāḥ svar yānti dharmiṇaḥ
14,094.031a eṣa dharmo mahāṃs tyāgo dānaṃ bhūtadayā tathā
14,094.031c brahmacaryaṃ tathā satyam anukrośo dhṛtiḥ kṣamā
14,094.031e sanātanasya dharmasya mūlam etat sanātanam
14,094.032a śrūyante hi purā viprā viśvāmitrādayo nṛpāḥ
14,094.032c viśvāmitro 'sitaś caiva janakaś ca mahīpatiḥ
14,094.032e kakṣasenārṣṭiṣeṇau ca sindhudvīpaś ca pārthivaḥ
14,094.033a ete cānye ca bahavaḥ siddhiṃ paramikāṃ gatāḥ
14,094.033c nṛpāḥ satyaiś ca dānaiś ca nyāyalabdhais tapodhanāḥ
14,094.034a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritās tapaḥ
14,094.034c dānadharmāgninā śuddhās te svargaṃ yānti bhārata
14,095.001 janamejaya uvāca
14,095.001a dharmāgatena tyāgena bhagavan sarvam asti cet
14,095.001c etan me sarvam ācakṣva kuśalo hy asi bhāṣitum
14,095.002a tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat
14,095.002c kathitaṃ me mahad brahmaṃs tathyam etad asaṃśayam
14,095.003a kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet
14,095.003c etad arhasi me vaktuṃ nikhilena dvijarṣabha
14,095.004 vaiśaṃpāyana uvāca
14,095.004a atrāpy udāharantīmam itihāsaṃ purātanam
14,095.004c agastyasya mahāyajñe purāvṛttam ariṃdama
14,095.005a purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm
14,095.005c praviveśa mahārāja sarvabhūtahite rataḥ
14,095.006a tatrāgnikalpā hotāra āsan satre mahātmanaḥ
14,095.006c mūlāhārā nirāhārāḥ sāśmakuṭṭā marīcipāḥ
14,095.007a parighṛṣṭikā vaighasikāḥ saṃprakṣālās tathaiva ca
14,095.007c yatayo bhikṣavaś cātra babhūvuḥ paryavasthitāḥ
14,095.008a sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ
14,095.008c dame sthitāś ca te sarve dambhamohavivarjitāḥ
14,095.009a vṛtte śuddhe sthitā nityam indriyaiś cāpy avāhitāḥ
14,095.009c upāsate sma taṃ yajñaṃ bhuñjānās te maharṣayaḥ
14,095.010a yathāśaktyā bhagavatā tad annaṃ samupārjitam
14,095.010c tasmin satre tu yat kiṃ cid ayogyaṃ tatra nābhavat
14,095.010e tathā hy anekair munibhir mahāntaḥ kratavaḥ kṛtāḥ
14,095.011a evaṃvidhes tv agastyasya vartamāne mahādhvare
14,095.011c na vavarṣa sahasrākṣas tadā bharatasattama
14,095.012a tataḥ karmāntare rājann agastyasya mahātmanaḥ
14,095.012c katheyam abhinirvṛttā munīnāṃ bhāvitātmanām
14,095.013a agastyo yajamāno 'sau dadāty annaṃ vimatsaraḥ
14,095.013c na ca varṣati parjanyaḥ katham annaṃ bhaviṣyati
14,095.014a satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam
14,095.014c na varṣiṣyati devaś ca varṣāṇy etāni dvādaśa
14,095.015a etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ
14,095.015c agastyasyātitapasaḥ kartum arhanty anugraham
14,095.016a ity evam ukte vacane tato 'gastyaḥ pratāpavān
14,095.016c provācedaṃ vaco vāgmī prasādya śirasā munīn
14,095.017a yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ
14,095.017c cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ
14,095.018a yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ
14,095.018b*0192_01 sparśayajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ
14,095.018b*0192_02 yadi dvādaśavarṣāṇi na varṣiṣyati vāsavaḥ
14,095.018c vyāyāmenāhariṣyāmi yajñān anyān ativratān
14,095.018d*0193_01 dhyeyātmanā hariṣyāmi yajñān etān yatavrataḥ
14,095.019a bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ
14,095.019c bījaiḥ kṛtaiḥ kariṣye ca nātra vighno bhaviṣyati
14,095.020a nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃ cana
14,095.020c varṣiṣyatīha vā devo na vā devo bhaviṣyati
14,095.021a atha vābhyarthanām indraḥ kuryān na tv iha kāmataḥ
14,095.021c svayam indro bhaviṣyāmi jīvayiṣyāmi ca prajāḥ
14,095.022a yo yad āhārajātaś ca sa tathaiva bhaviṣyati
14,095.022c viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi
14,095.023a adyeha svarṇam abhyetu yac cānyad vasu durlabham
14,095.023c triṣu lokeṣu yac cāsti tad ihāgacchatāṃ svayam
14,095.024a divyāś cāpsarasāṃ saṃghāḥ sagandharvāḥ sakiṃnarāḥ
14,095.024c viśvāvasuś ca ye cānye te 'py upāsantu vaḥ sadā
14,095.025a uttarebhyaḥ kurubhyaś ca yat kiṃ cid vasu vidyate
14,095.025c sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu
14,095.025e svargaṃ svargasadaś caiva dharmaś ca svayam eva tu
14,095.026a ity ukte sarvam evaitad abhavat tasya dhīmataḥ
14,095.026b*0194_01 tasya dīptāgnimahasas tv agastyasyātitejasaḥ
14,095.026c tatas te munayo dṛṣṭvā munes tasya tapobalam
14,095.026e vismitā vacanaṃ prāhur idaṃ sarve mahārthavat
14,095.027a prītāḥ sma tava vākyena na tv icchāmas tapovyayam
14,095.027c svair eva yajñais tuṣṭāḥ smo nyāyenecchāmahe vayam
14,095.028a yajñān dīkṣās tathā homān yac cānyan mṛgayāmahe
14,095.028c tan no 'stu svakṛtair yajñair nānyato mṛgayāmahe
14,095.029a nyāyenopārjitāhārāḥ svakarmaniratā vayam
14,095.029c vedāṃś ca brahmacaryeṇa nyāyataḥ prārthayāmahe
14,095.030a nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam
14,095.030c dharmadṛṣṭair vidhidvārais tapas tapsyāmahe vayam
14,095.031a bhavataḥ samyag eṣā hi buddhir hiṃsāvivarjitā
14,095.031c etām ahiṃsāṃ yajñeṣu brūyās tvaṃ satataṃ prabho
14,095.032a prītās tato bhaviṣyāmo vayaṃ dvijavarottama
14,095.032c visarjitāḥ samāptau ca satrād asmād vrajāmahe
14,095.033 vaiśaṃpāyana uvāca
14,095.033a tathā kathayatām eva devarājaḥ puraṃdaraḥ
14,095.033c vavarṣa sumahātejā dṛṣṭvā tasya tapobalam
14,095.034a asamāptau ca yajñasya tasyāmitaparākramaḥ
14,095.034c nikāmavarṣī devendro babhūva janamejaya
14,095.035a prasādayām āsa ca tam agastyaṃ tridaśeśvaraḥ
14,095.035c svayam abhyetya rājarṣe puraskṛtya bṛhaspatim
14,095.036a tato yajñasamāptau tān visasarja mahāmunīn
14,095.036b*0195_01 vipine tatra nakulo nakulo 'ntarhitas tadā
14,095.036c agastyaḥ paramaprītaḥ pūjayitvā yathāvidhi
14,096.001 janamejaya uvāca
14,096.001a ko 'sau nakularūpeṇa śirasā kāñcanena vai
14,096.001c prāha mānuṣavad vācam etat pṛṣṭo vadasva me
14,096.002 vaiśaṃpāyana uvāca
14,096.002a etat pūrvaṃ na pṛṣṭo 'haṃ na cāsmābhiḥ prabhāṣitam
14,096.002c śrūyatāṃ nakulo yo 'sau yathā vāg asya mānuṣī
14,096.003a śrāddhaṃ saṃkalpayām āsa jamadagniḥ purā kila
14,096.003c homadhenus tam āgāc ca svayaṃ cāpi dudoha tām
14,096.004a tat kṣīraṃ sthāpayām āsa nave bhāṇḍe dṛḍhe śucau
14,096.004c tac ca krodhaḥ svarūpeṇa piṭharaṃ paryavartayat
14,096.005a jijñāsus tam ṛṣiśreṣṭhaṃ kiṃ kuryād vipriye kṛte
14,096.005c iti saṃcintya durmedhā dharṣayām āsa tat payaḥ
14,096.006a tam ājñāya muniḥ krodhaṃ naivāsya cukupe tataḥ
14,096.006c sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ
14,096.006d*0196_01 jite tasmin bhṛguśreṣṭham abhyabhāṣad amarṣaṇaḥ
14,096.007a jito 'smīti bhṛguśreṣṭha bhṛgavo hy atiroṣaṇāḥ
14,096.007c loke mithyāpravādo 'yaṃ yat tvayāsmi parājitaḥ
14,096.008a so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani
14,096.008c bibhemi tapasaḥ sādho prasādaṃ kuru me vibho
14,096.009 janamejaya uvāca
14,096.009a sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ
14,096.009c na mamāpakṛtaṃ te 'dya na manyur vidyate mama
14,096.010a yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā
14,096.010c pitaras te mahābhāgās tebhyo budhyasva gamyatām
14,096.011a ity ukto jātasaṃtrāsaḥ sa tatrāntaradhīyata
14,096.011c pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ
14,096.012a sa tān prasādayām āsa śāpasyānto bhaved iti
14,096.012b*0197_01 tenāpy ukto mahārāja dharmarājasya vai tadā
14,096.012b*0197_02 aśvamedhe tadāgantā śāpān mukto bhaviṣyati
14,096.012c taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā
14,096.013a taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha
14,096.013c jugupsan paridhāvan sa yajñaṃ taṃ samupāsadat
14,096.014a dharmaputram athākṣipya saktuprasthena tena saḥ
14,096.014c muktaḥ śāpāt tataḥ krodho dharmo hy āsīd yudhiṣṭhiraḥ
14,096.015a evam etat tadā vṛttaṃ tasya yajñe mahātmanaḥ
14,096.015c paśyatāṃ cāpi nas tatra nakulo 'ntarhitas tadā
14,096.015d*0198_01 sa cāpi bhagavān kṛṣṇaḥ śaṅkhacakragadādharaḥ
14,096.015d*0198_02 yajñiyo yajñanāthaś ca puṇḍarīko janārdanaḥ
14,096.015d*0198_03 vāsudevo harir viṣṇur ananto bhaktavatsalaḥ
14,096.015d*0198_04 ā samāpter jagannātho yajñaṃ rakṣitavān hariḥ
14,096.015d*0198_05 rakṣitvā sa mahābāhur jagāma dvārakāṃ purīm
14,096.015d*0199_01 etat puṇyaṃ mahārāja śṛṇvatāṃ bhuktimuktidam
14,096.015d*0199_02 śrotā ca śrāvako yaś ca sa yāti paramāṃ gatim
14,096.015d@004_0000 janamejayaḥ
14,096.015d@004_0001 aśvamedhe purā vṛtte keśavaṃ keśisūdanam
14,096.015d@004_0002 vaiśaṃpāyanaḥ
14,096.015d@004_0002 dharmasaṃśayam uddiśya kim apṛcchat pitāmahaḥ
14,096.015d@004_0003 paścimenāśvamedhena yadā snāto yudhiṣṭhiraḥ
14,096.015d@004_0004 tadā rājan namaskṛtya keśavaṃ punar abravīt
14,096.015d@004_0005 bhagavan vaiṣṇavā dharmāḥ kiṃphalāḥ kiṃparāyaṇāḥ
14,096.015d@004_0006 kiṃ dharmam adhikṛtyātha bhavatotpāditāḥ purā
14,096.015d@004_0007 yadi te 'ham anugrāhyaḥ priyo 'smi madhusūdana
14,096.015d@004_0008 śrotavyā yadi me kṛṣṇa tan me kathaya suvrata
14,096.015d@004_0009 pavitrāḥ kila te dharmāḥ sarvapāpapraṇāśanāḥ
14,096.015d@004_0010 sarvadharmottamāḥ puṇyā bhagavaṃs tvanmukhodgatāḥ
14,096.015d@004_0011 yāñ śrutvā brahmahā goghno mātṛhā gurutalpagaḥ
14,096.015d@004_0012 pākabhedī kṛtaghnaś ca surāpo brahmavikrayī
14,096.015d@004_0013 mitraviśvāsaghātī ca vīrahā bhrūṇahā tathā
14,096.015d@004_0014 tapovikrayiṇaś caiva dānavikrayiṇas tathā
14,096.015d@004_0015 ātmavikrayiṇo mūḍhā jīved yaś ca vikarmabhiḥ
14,096.015d@004_0016 pāpāḥ śaṭhā naikṛtikā ḍāmbhikā dūṣakās tathā
14,096.015d@004_0017 rasabhedakarā ye ca ye ca syur brahmaghātakāḥ
14,096.015d@004_0018 śūdrapreṣyakarāś corā viprā ye ca purohitāḥ
14,096.015d@004_0019 nikṣepahāriṇaḥ strīghnās tathā ye pāradārikāḥ
14,096.015d@004_0020 ete cānye ca pāpās te mucyante te 'pi kilbiṣāt
14,096.015d@004_0021 tān ācakṣva suraśreṣṭha tvadbhaktasya mamācyuta
14,096.015d@004_0022 ity evaṃ kathite deve dharmaputreṇa saṃsadi
14,096.015d@004_0023 vasiṣṭhādyās tapoyuktā munayas tattvadarśinaḥ
14,096.015d@004_0024 śrotukāmāḥ paraṃ guhyaṃ vaiṣṇavaṃ dharmam uttamam
14,096.015d@004_0025 yudhiṣṭhiraḥ
14,096.015d@004_0025 tathā bhāgavatāś caiva tatas taṃ paryavārayan
14,096.015d@004_0026 tattvatas tu bhavān eva pādamūlam upāgatam
14,096.015d@004_0027 yadi jānāsi māṃ bhaktaṃ snigdhaṃ vā bhaktavatsala
14,096.015d@004_0028 dharmaguhyāni sarvāṇi vettum icchāmi tattvataḥ
14,096.015d@004_0029 dharmān kathaya deveśa yady anugrahabhāg aham
14,096.015d@004_0030 śrutā me mānavā dharmā vāsiṣṭhāḥ kāśyapās tathā
14,096.015d@004_0031 gārgīyā gautamīyāś ca tathā gopālakasya ca
14,096.015d@004_0032 parāśarakṛtāḥ pūrvaṃ maitreyasya ca dhīmataḥ
14,096.015d@004_0033 aumā māheśvarāś caiva nandidharmāś ca pāvanāḥ
14,096.015d@004_0034 brahmaṇā kathitā ye ca kaumārāś ca śrutā mayā
14,096.015d@004_0035 dhūmrāyaṇakṛtā dharmāḥ kāṇḍavaiśvānarā api
14,096.015d@004_0036 bhārgavyā yājñavalkyāś ca mārkaṇḍeyakṛtās tathā
14,096.015d@004_0037 bhāradvājakṛtā ye ca bṛhaspatikṛtāś ca ye
14,096.015d@004_0038 kuṇeś ca kuṇibāhoś ca viśvāmitrakṛtāś ca ye
14,096.015d@004_0039 sumantujaiminikṛtāḥ śākuneyās tathaiva ca
14,096.015d@004_0040 pulastyapulahodgītāḥ pāvakīyās tathaiva ca
14,096.015d@004_0041 agastyagītā maudgalyāḥ śāṇḍilyāś caiva pāvanāḥ
14,096.015d@004_0042 vālakhilyakṛtā ye ca ye ca saptarṣibhiḥ kṛtāḥ
14,096.015d@004_0043 āpastambakṛtā dharmāḥ śaṅkhasya likhitasya ca
14,096.015d@004_0044 prājāpatyās tathā yāmyā māhendrāś ca śrutā mayā
14,096.015d@004_0045 vaiyyāghrā vyāsagītāś ca vibhāṇḍakakṛtāś ca ye
14,096.015d@004_0046 nāradīyāḥ śrutā dharmāḥ kāpotāś ca śrutā mayā
14,096.015d@004_0047 tathā viduravākyāni bhṛgor aṅgirasas tathā
14,096.015d@004_0048 krauñcā mṛdaṅgagītāś ca sauryā hārītakāś ca ye
14,096.015d@004_0049 ye piśaṅgakṛtāś cāpi kautupā haṃsapālakāḥ
14,096.015d@004_0050 uddālakakṛtā dharmā auśanasyās tathaiva ca
14,096.015d@004_0051 vaiśaṃpāyanagītāś ca ye cānye 'py evamādayaḥ
14,096.015d@004_0052 etebhyaḥ sarvadharmebhyo deva tvanmukhaniḥsṛtāḥ
14,096.015d@004_0053 pāvanatvāt pavitratvād viśiṣṭā iti me matiḥ
14,096.015d@004_0054 tasmād dhi tvāṃ prapannasya tvadbhaktasya ca bhāvataḥ
14,096.015d@004_0055 vaiśaṃpāyanaḥ
14,096.015d@004_0055 yuṣmadīyān varān dharmān puṇyān kathaya me 'cyuta
14,096.015d@004_0056 evaṃ pṛṣṭas tu dharmajño dharmaputreṇa keśavaḥ
14,096.015d@004_0057 uvāca dharmān sūkṣmārthān dharmaputrasya harṣitaḥ
14,096.015d@004_0058 evaṃ te yasya kaunteya yatno dharmeṣu suvrata
14,096.015d@004_0059 tvatsamo durlabho loke na kaś cid iha vidyate
14,096.015d@004_0060 dharmaḥ śruto vā dṛṣṭo vā kathito vā kṛto 'pi vā
14,096.015d@004_0061 anumodito vā rājendra punātīha naraṃ sadā
14,096.015d@004_0062 dharmaḥ pitā ca mātā ca dharmo nāthaḥ suhṛt tathā
14,096.015d@004_0063 dharmo bhrātā sakhā caiva dharmaḥ svāmī paraṃtapa
14,096.015d@004_0064 dharmād arthaś ca kāmaś ca dharmād bhogāḥ sukhāni ca
14,096.015d@004_0065 dharmād aiśvaryam evāgryaṃ dharmāt svargagatiḥ parā
14,096.015d@004_0066 dharmo yaḥ sevitaḥ śuddhas trāyate mahato bhayāt
14,096.015d@004_0067 dharmād dvijatvaṃ devatvaṃ dharmaḥ prāpayate naram
14,096.015d@004_0068 yadā ca kṣīyate pāpaṃ kālena puruṣasya tu
14,096.015d@004_0069 tadā saṃjāyate buddhir dharmaṃ kartuṃ yudhiṣṭhira
14,096.015d@004_0070 janmāntarasahasrais tu manuṣyatvaṃ hi durlabham
14,096.015d@004_0071 tad gatvāpīha yo dharmaṃ na karoti sa vañcitaḥ
14,096.015d@004_0072 kutsitā ye daridrāś ca virūpā vyādhitās tathā
14,096.015d@004_0073 parapreṣyāś ca mūrkhāś ca na tair dharmaḥ kṛtaḥ purā
14,096.015d@004_0074 ye ca dīrghāyuṣaḥ śūrāḥ paṇḍitā bhoginas tathā
14,096.015d@004_0075 nīrogā rūpasaṃpannās tair dharmaḥ sukṛtaḥ purā
14,096.015d@004_0076 evaṃ dharmaḥ kṛtaḥ śuddho nayate gatim uttamām
14,096.015d@004_0077 adharmaṃ sevamānas tu tiryag yonyāṃ pataty asau
14,096.015d@004_0078 idaṃ rahasyaṃ kaunteya śṛṇu dharmam anuttamam
14,096.015d@004_0079 kathayiṣye paraṃ dharmaṃ mama bhaktasya pāṇḍava
14,096.015d@004_0080 iṣṭas tvam asi me 'tyarthaṃ prapannaś cāpi māṃ sadā
14,096.015d@004_0081 paramārtham api brūmaḥ kiṃ punar dharmasaṃhitām
14,096.015d@004_0082 idaṃ me mānuṣaṃ janma kṛtam ātmani māyayā
14,096.015d@004_0083 dharmasaṃsthāpanārthāya duṣṭānāṃ śāsanāya ca
14,096.015d@004_0084 mānuṣyaṃ bhāvam āpannaṃ ye māṃ gṛhṇanty avajñayā
14,096.015d@004_0085 saṃsarantīha te mūḍhās tiryag yoniṣv anekaśaḥ
14,096.015d@004_0086 ye ca māṃ sarvabhūtasthaṃ paśyanti jñānacakṣuṣā
14,096.015d@004_0087 madbhaktāṃs tān sadā yuktān matsamīpaṃ nayāmy aham
14,096.015d@004_0088 madbhaktā na vinaśyanti madbhaktā vītakalmaṣāḥ
14,096.015d@004_0089 madbhaktānāṃ tu mānuṣye saphalaṃ janma pāṇḍava
14,096.015d@004_0090 api pāpeṣv abhiratā madbhaktāḥ pāṇḍunandana
14,096.015d@004_0091 mucyante pāpakaiḥ sarvaiḥ padmapatram ivāmbhasā
14,096.015d@004_0092 janmāntarasahasreṣu tapasā bhāvitātmanām
14,096.015d@004_0093 bhaktir utpadyate tāta manuṣyāṇāṃ na saṃśayaḥ
14,096.015d@004_0094 yac ca rūpaṃ paraṃ guhyaṃ kūṭastham acalaṃ dhruvam
14,096.015d@004_0095 na dṛśyate tathā devair madbhaktair dṛśyate yathā
14,096.015d@004_0096 aparaṃ yac ca me rūpaṃ prādurbhāveṣu dṛśyate
14,096.015d@004_0097 tad arcayanti sarvārthaiḥ sarvabhūtāni pāṇḍava
14,096.015d@004_0098 kalpakoṭisahasreṣu vyatīteṣv āgateṣu ca
14,096.015d@004_0099 darśayāmīha tad rūpaṃ tat prapaśyanti me surāḥ
14,096.015d@004_0100 sthityutpattivyayakaraṃ yo māṃ jñātvā prapadyate
14,096.015d@004_0101 anugṛhṇāmy ahaṃ taṃ vai saṃsārān mocayāmi ca
14,096.015d@004_0102 aham ādir hi devānāṃ sṛṣṭā brahmādayo mayā
14,096.015d@004_0103 prakṛtiṃ svām avaṣṭabhya jagat sarvaṃ sṛjāmy aham
14,096.015d@004_0104 tamomūlo 'ham avyakto rajo madhye pratiṣṭhitaḥ
14,096.015d@004_0105 ūrdhvaṃ sattvaviśālo 'haṃ brahmādistambasaṃjñitaḥ
14,096.015d@004_0106 mūrdhānaṃ me divaṃ viddhi candrādityau ca locane
14,096.015d@004_0107 devāgnir brāhmaṇā vaktraṃ mārutaḥ śvasanaś ca me
14,096.015d@004_0108 diśo me bāhavaś cāṣṭau nakṣatrāṇi ca bhūṣaṇam
14,096.015d@004_0109 antarikṣam uro viddhi sarvabhūtāvakāśakam
14,096.015d@004_0110 mārgo meghānilābhyāṃ tu yan mamodaram avyayam
14,096.015d@004_0111 pṛthivīmaṇḍalaṃ yad vai dvīpārṇavanagair yutam
14,096.015d@004_0112 sarvasaṃdhāraṇopetaṃ pādau mama yudhiṣṭhira
14,096.015d@004_0113 sthito hy ekaguṇaḥ khe 'haṃ dviguṇaś cāsmi mārute
14,096.015d@004_0114 triguṇo 'gnau sthito 'haṃ vai salile tu caturguṇaḥ
14,096.015d@004_0115 śabdādyā ye guṇāḥ pañca mahābhūteṣu pañcasu
14,096.015d@004_0116 tanmātrasaṃsthitaḥ so 'haṃ pṛthivyāṃ pañcadhā sthitaḥ
14,096.015d@004_0117 ahaṃ sahasraśīrṣas tu sahasravadanekṣaṇaḥ
14,096.015d@004_0118 sahasrabāhūdaradṛk sahasroruḥ sahasrapāt
14,096.015d@004_0119 dhṛtvorvīṃ sarvataḥ samyag atyatiṣṭhad daśāṅgulam
14,096.015d@004_0120 sarvabhūtātmabhūtasthaḥ sarvavyāpī tato hy aham
14,096.015d@004_0121 acintyo 'ham ananto 'ham ajaro 'ham ajo hy aham
14,096.015d@004_0122 anadyo 'ham avadhyo 'ham aprameyo 'ham avyayaḥ
14,096.015d@004_0123 nirguṇo 'ham agūḍhātmā nirdvandvo nirmamo nṛpa
14,096.015d@004_0124 niṣkalo nirvikāro 'haṃ nidānam amṛtasya tu
14,096.015d@004_0125 sudhā cāhaṃ svadhā cāhaṃ svāhā cāhaṃ narādhipa
14,096.015d@004_0126 tejasā tapasā cāhaṃ bhūtagrāmaṃ caturvidham
14,096.015d@004_0127 snehapāśaguṇair baddhvā dhārayāmy ātmamāyayā
14,096.015d@004_0128 caturāśramadharmo 'haṃ cāturhotraphalāśanaḥ
14,096.015d@004_0129 caturmūrtiś caturvyūhaś caturāśramabhāvanaḥ
14,096.015d@004_0130 saṃhṛtyāhaṃ jagat sarvaṃ kṛtvā vai garbham ātmanaḥ
14,096.015d@004_0131 śayāmi divyayogena pralayeṣu yudhiṣṭhira
14,096.015d@004_0132 sahasrayugaparyantāṃ brāhmīṃ rātriṃ mahārṇave
14,096.015d@004_0133 sthitvā sṛjāmi bhūtāni jaṅgamāni sthirāṇi ca
14,096.015d@004_0134 kalpe kalpe ca bhūtāni saṃharāmi sṛjāmi ca
14,096.015d@004_0135 na ca māṃ tāni jānanti māyayā mohitāni me
14,096.015d@004_0136 mama caivāndhakārasya mārgitavyasya nityaśaḥ
14,096.015d@004_0137 praśāntasyeva dīpasya gatir naivopalabhyate
14,096.015d@004_0138 na tad asti kva cid rājan yatrāhaṃ na pratiṣṭhitaḥ
14,096.015d@004_0139 na ca tad vidyate bhūtaṃ mayi yan na pratiṣṭhitam
14,096.015d@004_0140 yāvanmātraṃ bhaved bhūtaṃ sthūlaṃ sūkṣmam idaṃ jagat
14,096.015d@004_0141 jīvabhūto hy ahaṃ tasmiṃs tāvanmātraṃ pratiṣṭhitam
14,096.015d@004_0142 kiṃ cātra bahunoktena satyam eva bravīmi te
14,096.015d@004_0143 yad bhūtaṃ yad bhaviṣyac ca tat sarvam aham eva tu
14,096.015d@004_0144 mayā sṛṣṭāni bhūtāni manmayāni ca bhārata
14,096.015d@004_0145 mām eva na vijānanti māyayā mohitāni me
14,096.015d@004_0146 evaṃ sarvaṃ jagad idaṃ sadevāsuramānuṣam
14,096.015d@004_0147 mattaḥ prabhavate rājan mayy eva pravilīyate
14,096.015d@004_0147 vaiśaṃpāyana uvāca
14,096.015d@004_0148 evam ātmodbhavaṃ sarvaṃ jagad uddiśya keśavaḥ
14,096.015d@004_0149 bhagavān uvāca
14,096.015d@004_0149 dharmān dharmātmajasyātha puṇyān akathayat prabhuḥ
14,096.015d@004_0150 śṛṇu pāṇḍava tattvena pavitraṃ pāpanāśanam
14,096.015d@004_0151 kathyamānaṃ mayā puṇyaṃ dharmaśāstraphalaṃ mahat
14,096.015d@004_0152 yaḥ śṛṇoti śucir bhūtvā ekacittas tapoyutaḥ
14,096.015d@004_0153 svargyaṃ yaśasyam āyuṣyaṃ dharmyaṃ jñeyaṃ yudhiṣṭhira
14,096.015d@004_0154 śraddadhānasya tasyeha yat pāpaṃ pūrvasaṃcitam
14,096.015d@004_0155 vaiśaṃpāyana uvāca
14,096.015d@004_0155 vinaśyaty āśu tat sarvaṃ madbhaktasya viśeṣataḥ
14,096.015d@004_0156 evaṃ śrutvā vacaḥ puṇyaṃ satyaṃ keśavabhāṣitam
14,096.015d@004_0157 prahṛṣṭamanaso bhūtvā cintayanto 'dbhutaṃ param
14,096.015d@004_0158 devā brahmarṣayaḥ sarve gandharvāpsarasas tathā
14,096.015d@004_0159 bhūtā yakṣagrahāś caiva guhyakā bhujagās tathā
14,096.015d@004_0160 vālakhilyā mahātmāno yoginas tattvadarśinaḥ
14,096.015d@004_0161 tathā bhāgavatāś cāpi pañcakālam upāsakāḥ
14,096.015d@004_0162 kautūhalasamāyuktāḥ prahṛṣṭendriyamānasāḥ
14,096.015d@004_0163 śrotukāmāḥ paraṃ dharmaṃ vaiṣṇavaṃ dharmaśāsanāt
14,096.015d@004_0164 hṛdi kartuṃ ca tad vākyaṃ praṇemuḥ śirasā natāḥ
14,096.015d@004_0165 tatas te vāsudevena dṛṣṭāḥ saumyena cakṣuṣā
14,096.015d@004_0166 vimuktapāpān ālokya praṇamya śirasā harim
14,096.015d@004_0167 papraccha keśavaṃ dharmaṃ dharmaputraḥ pratāpavān
14,096.015d@004_0168 kīdṛśī brāhmaṇasyātha kṣatriyasyāpi kīdṛśī
14,096.015d@004_0169 vaiśyasya kīdṛśī deva gatiḥ śūdrasya kīdṛśī
14,096.015d@004_0170 kathaṃ badhyeta pāśena brāhmaṇas tu yamālaye
14,096.015d@004_0171 kṣatriyo vātha vaiśyo vā śūdro vā badhyate katham
14,096.015d@004_0172 vaiśaṃpāyana uvāca
14,096.015d@004_0172 etat karmaphalaṃ brūhi lokanātha namo 'stu te
14,096.015d@004_0173 pṛṣṭo 'tha keśavo hy evaṃ dharmaputreṇa dhīmatā
14,096.015d@004_0174 uvāca saṃsāragatiṃ cāturvarṇyasya karmajām
14,096.015d@004_0174 bhagavān uvāca
14,096.015d@004_0175 śṛṇu varṇakrameṇaiva dharmaṃ dharmabhṛtāṃ vara
14,096.015d@004_0176 nāsti kiṃ cin naraśreṣṭha duṣkṛtaṃ brāhmaṇasya tu
14,096.015d@004_0177 ye sthitāḥ syuḥ sadādhyātme saṃdhyāṃ ye cāpy upāsate
14,096.015d@004_0178 yaiś ca pūrṇāhutiḥ prāptā vidhivaj juhvate ca ye
14,096.015d@004_0179 vaiśvadevaṃ ca ye kuryuḥ pūjayanty atithīṃś ca ye
14,096.015d@004_0180 nityaṃ svādhyāyaśīlāś ca japayajñaparāś ca ye
14,096.015d@004_0181 sāyaṃprātar hutāśāś ca śūdrabhojanavarjitāḥ
14,096.015d@004_0182 ḍambhānṛtavimuktāś ca svadāraniratāś ca ye
14,096.015d@004_0183 pañcayajñaratā ye ca ye 'gnihotram upāsate
14,096.015d@004_0184 dahanti duṣkṛtaṃ yeṣāṃ hūyamānāgnayas trayaḥ
14,096.015d@004_0185 naṣṭaduṣkṛtakarmāṇo brahmalokaṃ vrajanti te
14,096.015d@004_0186 brahmaloke punaḥ kāmaṃ gandharvair brahmagāyakaiḥ
14,096.015d@004_0187 udgīyamānāḥ prayataiḥ pūjyamānāḥ svayaṃbhuvā
14,096.015d@004_0188 brahmaloke pramodante yāvad ābhūtasaṃplavam
14,096.015d@004_0189 kṣatriyo 'pi sthito rājye svadharmaparipālakaḥ
14,096.015d@004_0190 samyak prajāḥ pālayitā ṣaḍbhāganirataḥ sadā
14,096.015d@004_0191 yajñadānarato dhīraḥ svadāranirataḥ sadā
14,096.015d@004_0192 śāstrānusārī tattvajñaḥ prajākāryaparāyaṇaḥ
14,096.015d@004_0193 viprebhyaḥ kāmado nityaṃ bhṛtyānāṃ bharaṇe rataḥ
14,096.015d@004_0194 satyasaṃdhaḥ śucir nityaṃ lobhaḍambhavivarjitaḥ
14,096.015d@004_0195 kṣatriyo 'py uttamāṃ yāti gatiṃ devaniṣevitām
14,096.015d@004_0196 tatra divyāpsarobhis tu gandharvaiś ca viśeṣataḥ
14,096.015d@004_0197 sevyamāno mahātejāḥ krīḍate śakrapūjitaḥ
14,096.015d@004_0198 caturyugāni vai triṃśat krīḍitvā tatra devavat
14,096.015d@004_0199 iha mānuṣaloke tu caturvedī dvijo bhavet
14,096.015d@004_0200 kṛṣigopālanirato dharmānveṣaṇatatparaḥ
14,096.015d@004_0201 dānadharme 'pi nirato vipraśuśrūṣakas tathā
14,096.015d@004_0202 satyasaṃdhaḥ śucir nityaṃ lobhaḍambhavivarjitaḥ
14,096.015d@004_0203 ṛjuḥ svadāranirato hiṃsādrohavivarjitaḥ
14,096.015d@004_0204 vaṇigdharmān namuñcan vai devabrāhmaṇapūjakaḥ
14,096.015d@004_0205 vaiśyaḥ svargatim āpnoti pūjyamāno 'psarogaṇaiḥ
14,096.015d@004_0206 caturyugāni vai triṃśat krīḍitvā daśa pañca ca
14,096.015d@004_0207 iha mānuṣyaloke ca rājā bhavati vīryavān
14,096.015d@004_0208 suvarṇakoṭyaḥ pañcāśad ratnānāṃ ca śataṃ tathā
14,096.015d@004_0209 hastyaśvarathasaṃyuktān mahābhogāṃś ca sevate
14,096.015d@004_0210 trayāṇām api varṇānāṃ śuśrūṣānirataḥ sadā
14,096.015d@004_0211 viśeṣatas tu viprāṇāṃ dāsavad yas tu tiṣṭhati
14,096.015d@004_0212 ayācitapradātā ca satyaśaucasamanvitaḥ
14,096.015d@004_0213 gurudevārcanarataḥ paradāravivarjitaḥ
14,096.015d@004_0214 parapīḍām akṛtvaiva bhṛtyavargaṃ bibharti yaḥ
14,096.015d@004_0215 śūdro 'pi svargam āpnoti jīvānām abhayapradaḥ
14,096.015d@004_0216 sa svargaloke krīḍitvā varṣakoṭiṃ mahātapāḥ
14,096.015d@004_0217 iha mānuṣaloke tu vaiśyo dhanapatir bhavet
14,096.015d@004_0218 evaṃ dharmāt paraṃ nāsti mahat saṃsāramokṣaṇam
14,096.015d@004_0219 na ca dharmāt paraṃ kiṃ cit pāpakarmavyapohanam
14,096.015d@004_0220 tasmād dharmaḥ sadā kāryo mānuṣyaṃ prāpya durlabham
14,096.015d@004_0221 na hi dharmānuraktānāṃ loke kiṃ cin na durlabham
14,096.015d@004_0222 svayaṃbhuvihito dharmo yo yasyeha nareśvara
14,096.015d@004_0223 sa tena kṣapayet pāpaṃ samyag ācaritena ca
14,096.015d@004_0224 sahajaṃ yad bhavet karma na tat tyājyaṃ hi kena cit
14,096.015d@004_0225 sa eva tasya dharmo hi tena siddhiṃ sa gacchati
14,096.015d@004_0226 viguṇo 'pi svadharmas tu pāpakarma vyapohati
14,096.015d@004_0227 yudhiṣṭhira uvāca
14,096.015d@004_0227 evam eva tu dharmo 'pi kṣīyate pāpavardhanāt
14,096.015d@004_0228 bhagavan devadeveśa śrotuṃ kautūhalaṃ hi me
14,096.015d@004_0229 bhagavān uvāca
14,096.015d@004_0229 śubhasyāpy aśubhasyāpi kṣayavṛddhī yathākramam
14,096.015d@004_0230 śṛṇu pārthiva tat sarvaṃ dharmaṃ sūkṣmaṃ sanātanam
14,096.015d@004_0231 durvijñeyatamaṃ nityam atra bhagnā mahājanāḥ
14,096.015d@004_0232 yathaiva śītam udakam uṣṇena bahunāvṛtam
14,096.015d@004_0233 bhavet tu tatkṣaṇād uṣṇaṃ śītatvaṃ ca vinaśyati
14,096.015d@004_0234 yathoṣṇaṃ vā bhaved alpaṃ śītena bahunāvṛtam
14,096.015d@004_0235 śītalaṃ tad bhavet sarvam uṣṇatvaṃ ca vinaśyati
14,096.015d@004_0236 evaṃ tu yad bhaved bhūri sukṛtaṃ vātha duṣkṛtam
14,096.015d@004_0237 tad alpaṃ kṣapayec chīghraṃ nātra kāryā vicāraṇā
14,096.015d@004_0238 samatve sati rājendra tayoḥ sukṛtapāpayoḥ
14,096.015d@004_0239 gūhitasya bhaved vṛddhiḥ kīrtitasya bhavet kṣayaḥ
14,096.015d@004_0240 khyāpanenānutāpena prāyaḥ pāpaṃ vinaśyati
14,096.015d@004_0241 tathā kṛtas tu rājendra dharmo naśyati mānada
14,096.015d@004_0242 tāv ubhau gūhitau samyag vṛddhiṃ yātau na saṃśayaḥ
14,096.015d@004_0243 tasmāt sarvaprayatnena na pāpaṃ gūhayed budhaḥ
14,096.015d@004_0244 tasmād etat prayatnena kīrtayet kṣayakāraṇāt
14,096.015d@004_0245 tasmāt saṃkīrtayet pāpaṃ satyaṃ dharmaṃ ca gūhayet
14,096.015d@004_0245 vaiśaṃpāyana uvāca
14,096.015d@004_0246 evaṃ śrutvā vacas tasya dharmaputro 'cyutasya tu
14,096.015d@004_0247 yudhiṣṭhira uvāca
14,096.015d@004_0247 papraccha punar apy anyān dharmān dharmātmajo harim
14,096.015d@004_0248 vṛthā ca kati janmāni vṛthā dānāni yāni ca
14,096.015d@004_0249 vṛthā ca jīvitaṃ keṣāṃ narāṇāṃ puruṣottama
14,096.015d@004_0250 kīdṛśāsu vyavasthāsu dānaṃ dattaṃ janārdana
14,096.015d@004_0251 iha loke 'nubhavati puruṣaḥ puruṣottama
14,096.015d@004_0252 garbhasthe kiṃ samaśnāti kiṃ bālye vāpi keśava
14,096.015d@004_0253 yauvanasthe 'pi kiṃ kṛṣṇa vārdhake vāpi kiṃ bhavet
14,096.015d@004_0254 sāttvikaṃ kīdṛśaṃ dānaṃ rājasaṃ kīdṛśaṃ bhavet
14,096.015d@004_0255 tāmasaṃ kīdṛśaṃ deva tarpayiṣyati kiṃ prabho
14,096.015d@004_0256 uttamaṃ kīdṛśaṃ dānaṃ madhyamaṃ kīdṛśaṃ bhavet
14,096.015d@004_0257 adhamaṃ kīdṛśaṃ dānaṃ teṣāṃ vā vada kiṃ phalam
14,096.015d@004_0258 kiṃ dānaṃ nayati hy ūrdhvaṃ kiṃ gatiṃ madhyamāṃ bhavet
14,096.015d@004_0259 gatiṃ jaghanyām atha vā devadeva bravīhi me
14,096.015d@004_0260 etad icchāmi vijñātuṃ paraṃ kautūhalaṃ hi me
14,096.015d@004_0261 tvadīyaṃ vacanaṃ satyaṃ puṇyaṃ ca madhusūdana
14,096.015d@004_0261 vaiśaṃpāyana uvāca
14,096.015d@004_0262 evaṃ dharmaṃ prayatnena pṛṣṭaḥ pāṇḍusutena vai
14,096.015d@004_0263 uvāca vāsudevo 'tha dharmān dharmātmajasya ca
14,096.015d@004_0264 śṛṇu rājan yathānyāyaṃ vacanaṃ tathyam uttamam
14,096.015d@004_0265 kathyamānaṃ mayā puṇyaṃ sarvapāpavyapohanam
14,096.015d@004_0266 vṛthā ca daśa janmāni catvāri ca narādhipa
14,096.015d@004_0267 vṛthā dānāni pañcāśat pañcaiva ca yathākramam
14,096.015d@004_0268 vṛthā ca jīvitaṃ yeṣāṃ te ca ṣaṭ parikīrtitāḥ
14,096.015d@004_0269 anukrameṇa sarvāṇi tāni vakṣyāmi pārthiva
14,096.015d@004_0270 dharmaghnānāṃ vṛthā janma lubdhānāṃ pāpināṃ tathā
14,096.015d@004_0271 vṛthā pākaṃ ca ye 'śnanti paradāraratāś ca ye
14,096.015d@004_0272 pākabhedakarā ye ca ye ca syuḥ satyavarjitāḥ
14,096.015d@004_0273 mṛṣṭam aśnāti yaś caiko dṛśyamānas tu bāndhavaiḥ
14,096.015d@004_0274 pitaraṃ mātaraṃ caiva upādhyāyaṃ guruṃ tathā
14,096.015d@004_0275 mātulaṃ mātulānīṃ ca yo nihanyāc chapeta vā
14,096.015d@004_0276 brāhmaṇaś caiva yo bhūtvā saṃdhyopāsanavarjitaḥ
14,096.015d@004_0277 nirbrahmo niḥsvadhaś caiva śūdrāṇām annabhug dvijaḥ
14,096.015d@004_0278 mama vā śaṃkarasyāpi brahmaṇo vā yudhiṣṭhira
14,096.015d@004_0279 atha vā brāhmaṇānāṃ tu ye na bhaktā narādhamāḥ
14,096.015d@004_0280 vṛthā janmāny athaiteṣāṃ pāpināṃ viddhi pāṇḍava
14,096.015d@004_0281 aśraddhayā ca yad dattam avamānena vāpi yat
14,096.015d@004_0282 ḍambhārtham api yad dattaṃ yat pāṣaṇḍihṛtaṃ nṛpa
14,096.015d@004_0283 śūdrācārāya yad dattaṃ yad dattvā cānukīrtitam
14,096.015d@004_0284 roṣayuktaṃ tu yad dattaṃ yad dattam anuśocitam
14,096.015d@004_0285 ḍambhārjitaṃ ca yad dattaṃ yac ca vāpy anṛtārjitam
14,096.015d@004_0286 brāhmaṇasvaṃ ca yad dattaṃ cauryeṇāpy ārjitaṃ ca yat
14,096.015d@004_0287 abhiśastāhṛtaṃ yat tu yad dattaṃ patite dvije
14,096.015d@004_0288 nirbrahmābhihṛtaṃ yat tu yad dhṛtaṃ sarvayācakaiḥ
14,096.015d@004_0289 vrātyais tu yad dhṛtaṃ dānam ārūḍhapatitaiś ca yat
14,096.015d@004_0290 yad dattaṃ svairiṇībhartuḥ śvaśurān anuvartine
14,096.015d@004_0291 yad grāmayācakahṛtaṃ yat kṛtaghnahṛtaṃ tathā
14,096.015d@004_0292 upapātakine dattaṃ vedavikrayiṇe ca yat
14,096.015d@004_0293 strījitāya ca yad dattaṃ vyālagrāhihṛtaṃ ca yat
14,096.015d@004_0294 purohitāya yad dattaṃ cikitsakahṛtaṃ ca yat
14,096.015d@004_0295 yad vaṇikkarmiṇe dattaṃ kṣudramantropajīvine
14,096.015d@004_0296 yac chūdrajīvine dattaṃ yac ca devalakāya ca
14,096.015d@004_0297 devadravyāśine yac ca yad dattaṃ citrakarmiṇe
14,096.015d@004_0298 raṅgopajīvine dattaṃ yac ca māṃsopajīvine
14,096.015d@004_0299 sevakāya ca yad dattaṃ yad dattaṃ brāhmaṇabruve
14,096.015d@004_0300 agnihīne ca yad dattaṃ dattaṃ vārdhuṣikāya ca
14,096.015d@004_0301 yad anācāriṇe dattaṃ yat tu dattam anagnaye
14,096.015d@004_0302 asaṃdhyopāsine dattaṃ yac chūdragrāmavāsine
14,096.015d@004_0303 yan mithyāliṅgine dattaṃ dattaṃ sarvāśine ca yat
14,096.015d@004_0304 nāstikāya ca yad dattaṃ dharmavikrayiṇe ca yat
14,096.015d@004_0305 cārakāya ca yad dattaṃ yad dattaṃ kūṭasākṣiṇe
14,096.015d@004_0306 grāmakūṭāya yad dattaṃ dānaṃ pārthivapuṃgava
14,096.015d@004_0307 vṛthā bhavati tat sarvaṃ nātra kāryā vicāraṇā
14,096.015d@004_0308 vipranāmadharā hy ete lolupā brāhmaṇādhamāḥ
14,096.015d@004_0309 nātmānaṃ tārayanty ete na dātāraṃ yudhiṣṭhira
14,096.015d@004_0310 etebhyo dattamātrāṇi dānāni ca bahūny api
14,096.015d@004_0311 vṛthā bhavanti rājendra bhasmany ājyāhutir yathā
14,096.015d@004_0312 eteṣu yat phalaṃ kiṃ cid bhaviṣyati kathaṃ cana
14,096.015d@004_0313 rākṣasāś ca piśācāś ca tad vilumpanti harṣitāḥ
14,096.015d@004_0314 vṛthā hy etāni dattāni kathitāni samāsataḥ
14,096.015d@004_0315 jīvitaṃ tu vṛthā yeṣāṃ tac chṛṇuṣva yudhiṣṭhira
14,096.015d@004_0316 ye māṃ na pratipadyante śaṃkaraṃ vā narādhamāḥ
14,096.015d@004_0317 brāhmaṇān vā mahīdevān vṛthā jīvanti te narāḥ
14,096.015d@004_0318 hetuśāstreṣu ye saktāḥ kudṛṣṭipatham āśritāḥ
14,096.015d@004_0319 vedān nindanty anācārā vṛthā jīvanti te narāḥ
14,096.015d@004_0320 kuśalaiḥ kṛtaśāstrāṇi paṭhitvā ye narādhamāḥ
14,096.015d@004_0321 viprān nindanti yajñāṃś ca vṛthā jīvanti te narāḥ
14,096.015d@004_0322 ye ca durgāṃ kumāraṃ vā vāyum agniṃ jalaṃ ravim
14,096.015d@004_0323 pitaraṃ mātaraṃ caiva gurum indraṃ niśākaram
14,096.015d@004_0324 mūḍhā nindanty anācārā vṛthā jīvanti te narāḥ
14,096.015d@004_0325 vidyamāne dhane yas tu dānadharmavivarjitaḥ
14,096.015d@004_0326 mṛṣṭam aśnāti yaś caiko vṛthā jīvati so 'pi ca
14,096.015d@004_0327 vṛthā jīvitam ākhyātaṃ dānakālaṃ bravīmi te
14,096.015d@004_0328 tamoniviṣṭacittena dattaṃ dānaṃ tu yad bhavet
14,096.015d@004_0329 sa tasya phalam aśnāti naro garbhagato nṛpa
14,096.015d@004_0330 īrṣyāmātsaryasaṃyukto ḍambhārthaṃ cārthakāraṇāt
14,096.015d@004_0331 dadāti dānaṃ yo martyo bālabhāve tad aśnute
14,096.015d@004_0332 bhoktuṃ bhogaṃ na śaktas tu vyādhibhiḥ pīḍito bhṛśam
14,096.015d@004_0333 dadāti dānaṃ yo martyo vṛddhabhāve tad aśnute
14,096.015d@004_0334 śraddhāyuktaḥ śuciḥ snātaḥ prasannendriyamānasaḥ
14,096.015d@004_0335 dadāti dānaṃ yo martyo yauvane sa tad aśnute
14,096.015d@004_0336 svayaṃ nītvā tu yad dānaṃ bhaktyā pātre pradīyate
14,096.015d@004_0337 tat sārvakālikaṃ viddhi dānam āmaraṇāntikam
14,096.015d@004_0338 sāttvikaṃ rājasaṃ caiva tāmasaṃ ca yudhiṣṭhira
14,096.015d@004_0339 dānaṃ dānaphalaṃ caiva gatiṃ ca trividhāṃ śṛṇu
14,096.015d@004_0340 dānaṃ dātavyam ity eva matiṃ kṛtvā dvijāya vai
14,096.015d@004_0341 upakāraviyuktāya yad dattaṃ tad dhi sāttvikam
14,096.015d@004_0342 śrotriyāya daridrāya bahubhṛtyāya pāṇḍava
14,096.015d@004_0343 dīyate yat prahṛṣṭena tat sāttvikam udāhṛtam
14,096.015d@004_0344 vedākṣaravihīnāya yat tu pūrvopakāriṇe
14,096.015d@004_0345 samṛddhāya ca yad dattaṃ tad dānaṃ rājasaṃ smṛtam
14,096.015d@004_0346 saṃbandhine ca yad dattaṃ pramattāya ca pāṇḍava
14,096.015d@004_0347 phalārthibhir apātrāya tad dānaṃ rājasaṃ smṛtam
14,096.015d@004_0348 vaiśvadevavihīnāya dānam aśrotriyāya ca
14,096.015d@004_0349 dīyate taskarāyāpi tad dānaṃ tāmasaṃ smṛtam
14,096.015d@004_0350 saroṣam avadhūtaṃ ca kleśayuktam avajñayā
14,096.015d@004_0351 sevakāya ca yad dattaṃ tat tāmasam udāhṛtam
14,096.015d@004_0352 devāḥ pitṛgaṇāś caiva munayaś cāgnayas tathā
14,096.015d@004_0353 sāttvikaṃ dānam aśnanti tuṣyanti ca nareśvara
14,096.015d@004_0354 dānavā daityasaṃghāś ca grahā yakṣāḥ sarākṣasāḥ
14,096.015d@004_0355 rājasaṃ dānam aśnanti varjitaṃ pitṛdaivataiḥ
14,096.015d@004_0356 piśācāḥ pretasaṃghāś ca kaśmalā ye malīmasāḥ
14,096.015d@004_0357 tāmasaṃ dānam aśnanti gatiṃ ca trividhāṃ śṛṇu
14,096.015d@004_0358 sāttvikānāṃ tu dānānām uttamaṃ phalam ucyate
14,096.015d@004_0359 madhyamaṃ rājasānāṃ tu tāmasānāṃ tu paścimam
14,096.015d@004_0360 abhigamyopanītānāṃ dānānām uttamaṃ phalam
14,096.015d@004_0361 madhyamaṃ tu samāhūya jaghanyaṃ yācate phalam
14,096.015d@004_0362 ayācitapradātā yaḥ sa yāti gatim uttamām
14,096.015d@004_0363 samāhūya tu yo dadyān madhyamāṃ sa gatiṃ vrajet
14,096.015d@004_0364 yācito yaś ca vai dadyāj jaghanyāṃ sa gatiṃ vrajet
14,096.015d@004_0365 uttamā daivikā jñeyā madhyamā mānuṣī gatiḥ
14,096.015d@004_0366 gatiṃ jaghanyāṃ tiryakṣu gatir eṣā tridhā smṛtā
14,096.015d@004_0367 pātrabhūteṣu vipreṣu susthiteṣv āhitāgniṣu
14,096.015d@004_0368 yat tu nikṣipyate dānam akṣayyaṃ saṃprakīrtitam
14,096.015d@004_0369 śrotriyāṇāṃ daridrāṇāṃ bharaṇaṃ kuru pārthiva
14,096.015d@004_0370 samṛddhānāṃ dvijātīnāṃ kuryāt teṣāṃ ca rakṣaṇam
14,096.015d@004_0371 daridrān vṛttihīnāṃś ca pradānaiḥ suṣṭhu pūjaya
14,096.015d@004_0372 āturasyauṣadhaiḥ kāryaṃ nīrujasya kim auṣadhaiḥ
14,096.015d@004_0373 pāpaṃ pratigrahītāraṃ pradātur upagacchati
14,096.015d@004_0374 pratigrahītur yat puṇyaṃ pradātāram upaiti tat
14,096.015d@004_0375 tasmād dānaṃ sadā kāryaṃ paratra hitam icchatā
14,096.015d@004_0376 vedavidyāvadāteṣu sadā śūdrānnavarjiṣu
14,096.015d@004_0377 prayatnena vidhātavyo mahādānamayo nidhiḥ
14,096.015d@004_0378 yeṣāṃ dārāḥ pratīkṣante sahasrasyeva lambhanam
14,096.015d@004_0379 bhuktaśeṣasya bhaktasya tān nimantraya pāṇḍava
14,096.015d@004_0380 āmantrya tu nirāśāni na kartavyāni bhārata
14,096.015d@004_0381 kulāni sudaridrāṇāṃ teṣām āśā hatā bhavet
14,096.015d@004_0382 madbhaktā ye naraśreṣṭha madgatā matparāyaṇāḥ
14,096.015d@004_0383 madyājino manniyamās tān prayatnena pūjayet
14,096.015d@004_0384 teṣāṃ tu pāvanāyāhaṃ nityam eva yudhiṣṭhira
14,096.015d@004_0385 ubhe saṃdhye 'pi tiṣṭhāmi hy askannaṃ tad vrataṃ mama
14,096.015d@004_0386 tasmād aṣṭākṣaraṃ mantraṃ madbhaktair vītakalmaṣaiḥ
14,096.015d@004_0387 saṃdhyākāleṣu japtavyaṃ satataṃ cātmaśuddhaye
14,096.015d@004_0388 anyeṣām api viprāṇāṃ kilbiṣaṃ hi praṇaśyati
14,096.015d@004_0389 ubhe saṃdhye 'py upāsīta tasmād vipro viśuddhaye
14,096.015d@004_0390 daive śrāddhe ca vipraḥ sa niyoktavyo 'jugupsayā
14,096.015d@004_0391 jugupsitas tu yaḥ śrāddhaṃ dahaty agnir ivendhanam
14,096.015d@004_0392 bhārataṃ mānavo dharmo vedāḥ sāṅgāś cikitsitam
14,096.015d@004_0393 ājñāsiddhāni catvāri na hantavyāni hetubhiḥ
14,096.015d@004_0394 na brāhmaṇān parīkṣeta daive karmaṇi dharmavit
14,096.015d@004_0395 mahān bhavet parīvādo brāhmaṇānāṃ parīkṣaṇe
14,096.015d@004_0396 brāhmaṇānāṃ parīvādaṃ yaḥ kuryāt puruṣādhamaḥ
14,096.015d@004_0397 rāsabhānāṃ śunāṃ yoniṃ gacchet puruṣadūṣakaḥ
14,096.015d@004_0398 śvatvaṃ prāpnoti ninditvā parīvādāt kharo bhavet
14,096.015d@004_0399 kṛmir bhavaty abhibhavāt kīṭo bhavati matsarī
14,096.015d@004_0400 durvṛttā vā suvṛttā vā prākṛtā vā susaṃskṛtāḥ
14,096.015d@004_0401 brāhmaṇā nāvamantavyā bhasmacchannā ivāgnayaḥ
14,096.015d@004_0402 kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam
14,096.015d@004_0403 nāvamanyeta medhāvī kṛśān api kadā cana
14,096.015d@004_0404 etat trayaṃ hi puruṣaṃ nirdahed avamānitam
14,096.015d@004_0405 tasmād etat prayatnena nāvamanyeta buddhimān
14,096.015d@004_0406 yathā sarvāsv avasthāsu pāvako daivataṃ mahat
14,096.015d@004_0407 tathā sarvāsv avasthāsu brāhmaṇo daivataṃ mahat
14,096.015d@004_0408 vyaṅgāḥ kāṇāś ca kubjāś ca vāmanāṅgās tathaiva ca
14,096.015d@004_0409 sarve daive niyoktavyā vyāmiśrā vedapāragaiḥ
14,096.015d@004_0410 manyuṃ notpādayet teṣāṃ na cāriṣṭān samācaret
14,096.015d@004_0411 manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ
14,096.015d@004_0412 manyunā ghnanti te śatrūn vajreṇendra ivāsurān
14,096.015d@004_0413 brāhmaṇo hi mahad daivaṃ jātimātreṇa jāyate
14,096.015d@004_0414 īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye
14,096.015d@004_0415 kiṃ punar ye ca kaunteya saṃdhyāṃ nityam upāsate
14,096.015d@004_0416 yasyāsyena samaśnanti havyāni tridivaukasaḥ
14,096.015d@004_0417 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tathā
14,096.015d@004_0418 utpattir eva viprasya mūrtir dharmasya śāśvatī
14,096.015d@004_0419 sa hi dharmārtham utpanno brahmabhūyāya kalpate
14,096.015d@004_0420 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca
14,096.015d@004_0421 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ
14,096.015d@004_0422 tasmāt te nāvamantavyā madbhaktā hi dvijāḥ sadā
14,096.015d@004_0423 āraṇyakopaniṣadi ye tu paśyanti māṃ dvijāḥ
14,096.015d@004_0424 nigūḍhaṃ niṣkalāvasthaṃ tān prayatnena pūjaya
14,096.015d@004_0425 svagṛhe vā pravāse vā divārātram athāpi vā
14,096.015d@004_0426 śraddhayā brāhmaṇāḥ pūjyā madbhaktā ye ca pāṇḍava
14,096.015d@004_0427 nāsti viprasamaṃ daivaṃ nāsti viprasamo guruḥ
14,096.015d@004_0428 nāsti viprāt paro bandhur nāsti viprāt paro nidhiḥ
14,096.015d@004_0429 nāsti viprāt paraṃ tīrthaṃ na puṇyaṃ brāhmaṇāt param
14,096.015d@004_0430 na pavitraṃ paraṃ viprān na dvijāt pāvanaṃ param
14,096.015d@004_0431 nāsti viprāt paro dharmo nāsti viprāt parā gatiḥ
14,096.015d@004_0432 pāpakarmasamākṣiptaṃ patantaṃ narake naram
14,096.015d@004_0433 trāyate dānam apy ekaṃ pātrabhūte kṛtaṃ dvije
14,096.015d@004_0434 bālāhitāgnayo ye ca śāntāḥ śūdrānnavarjitāḥ
14,096.015d@004_0435 mām arcayanti madbhaktās tebhyo dattam ihākṣayam
14,096.015d@004_0436 pradānaiḥ pūjito vipro vandito vāpi saṃstutaḥ
14,096.015d@004_0437 saṃbhāṣito vā dṛṣṭo vā madbhakto divam unnayet
14,096.015d@004_0438 ye paṭhanti namasyanti dhyāyanti puruṣottamam
14,096.015d@004_0439 tān spṛṣṭvā vātha vā dṛṣṭvā naraḥ pāpaiḥ pramucyate
14,096.015d@004_0440 madbhaktā madgataprāṇā madgatā matparāyaṇāḥ
14,096.015d@004_0441 bījayoniviśuddhā ye śrotriyāḥ saṃyatendriyāḥ
14,096.015d@004_0442 śūdrānnaviratā nityaṃ te punantīha darśanāt
14,096.015d@004_0443 svayaṃ nītvā viśeṣeṇa dānaṃ teṣāṃ gṛheṣv atha
14,096.015d@004_0444 nivāpayet tu yad bhaktyā tad dānaṃ koṭisaṃmitam
14,096.015d@004_0445 jāgrataḥ svapato vāpi pravāseṣu gṛheṣv atha
14,096.015d@004_0446 hṛdaye na praṇaśyāmi yasya viprasya bhāvataḥ
14,096.015d@004_0447 saṃpūjito vā dṛṣṭo vā spṛṣṭo vāpi dvijottamaḥ
14,096.015d@004_0448 saṃbhāṣito vā rājendra punāty eva naraṃ sadā
14,096.015d@004_0449 evaṃ sarvāsv avasthāsu sarvadānāni pāṇḍava
14,096.015d@004_0450 vaiśaṃpāyana uvāca
14,096.015d@004_0450 madbhaktebhyaḥ pradattāni svargamārgapradāni vai
14,096.015d@004_0451 śrutvaiva sāttvikaṃ dānaṃ rājasaṃ tāmasaṃ tathā
14,096.015d@004_0452 pṛthak pṛthak tv eva gatiṃ phalaṃ cāpi pṛthak pṛthak
14,096.015d@004_0453 avitṛptaḥ prahṛṣṭātmā puṇyaṃ dharmāmṛtaṃ punaḥ
14,096.015d@004_0454 yudhiṣṭhiro dharmarataḥ keśavaṃ punar abravīt
14,096.015d@004_0455 bījayoniviśuddhānāṃ lakṣaṇāni vadasva me
14,096.015d@004_0456 bījadoṣeṇa lokeśa jāyante ca kathaṃ narāḥ
14,096.015d@004_0457 ācāradoṣaṃ deveśa vaktum arhasy aśeṣataḥ
14,096.015d@004_0458 brāhmaṇānāṃ viśeṣaṃ ca guṇadoṣau ca keśava
14,096.015d@004_0459 cāturvarṇasya kṛtsnasya vartamānāḥ pratigrahe
14,096.015d@004_0460 kena viprā viśeṣeṇa tarante tārayanti ca
14,096.015d@004_0461 bhagavān uvāca
14,096.015d@004_0461 etān kathaya deveśa tvadbhaktasya namo 'stu te
14,096.015d@004_0462 śṛṇu rājan yathāvṛttaṃ bījayoniśubhāśubham
14,096.015d@004_0463 yena tiṣṭhati loko 'yaṃ vinaśyati ca pāṇḍava
14,096.015d@004_0464 aviplutabrahmacaryo yas tu vipro yathāvidhi
14,096.015d@004_0465 subījaṃ nāma vijñeyaṃ tasya bījaṃ śubhaṃ bhavet
14,096.015d@004_0466 kanyā cākṣatayoniḥ syāt kulīnā pitṛmātṛtaḥ
14,096.015d@004_0467 brāhmādiṣu vivāheṣu pariṇītā yathāvidhi
14,096.015d@004_0468 sā praśastā varārohā tasyā yoniḥ praśasyate
14,096.015d@004_0469 manasā karmaṇā vācā yā bhavet svairacāriṇī
14,096.015d@004_0470 sā kulaghnīti vijñeyā tasyāṃ jātaḥ śvapācakaḥ
14,096.015d@004_0471 daive pitrye tathā dāne bhojane sahabhāṣaṇe
14,096.015d@004_0472 śayane sahasaṃbandhe na yogyā duṣṭayonijāḥ
14,096.015d@004_0473 na tasmād duṣṭayonyāṃ tu garbham utpādayed budhaḥ
14,096.015d@004_0474 mohena kurute yas tu kulaṃ hanti tripūruṣam
14,096.015d@004_0475 kānīnaś ca sahoḍhaś ca tathobhau kuṇḍagolakau
14,096.015d@004_0476 ārūḍhapatitāj jātaḥ patitasyāpi yaḥ sutaḥ
14,096.015d@004_0477 ṣaḍ ete viśvacaṇḍālā nikṛṣṭāḥ śvapacād api
14,096.015d@004_0478 yo yatra tatra vā retaḥ siktvā śūdrāsu vā caret
14,096.015d@004_0479 kāmacārī sa pāpātmā bījaṃ tasyāśubhaṃ bhavet
14,096.015d@004_0480 aśubhaṃ tad bhaved bījaṃ śuddhāṃ yoniṃ na cārhati
14,096.015d@004_0481 dūṣayaty api tāṃ yoniṃ śunā līḍhaṃ havir yathā
14,096.015d@004_0482 śūdrayonau pated bījaṃ hāhāśabdaṃ dvijanmanaḥ
14,096.015d@004_0483 kuryāt purīṣagarteṣu patito 'smīti duḥkhitaḥ
14,096.015d@004_0484 mām adhaḥ pātayaty eṣa pāpātmā kāmamohitaḥ
14,096.015d@004_0485 adhogatiṃ vrajet kṣipram iti śaptvā patet tu tat
14,096.015d@004_0486 ātmā hi śuklam uddiṣṭaṃ daivataṃ paramaṃ mahat
14,096.015d@004_0487 tasmāt sarvaprayatnena nirundhyāc chuklam ātmanaḥ
14,096.015d@004_0488 āyus tejo balaṃ vīryaṃ prajñā śrīś ca mahad yaśaḥ
14,096.015d@004_0489 puṇyaṃ ca matpriyatvaṃ ca labhate brahmacaryayā
14,096.015d@004_0490 aviplutabrahmacaryair gṛhasthāśramam āśritaiḥ
14,096.015d@004_0491 pañcayajñaparair dharmaḥ sthāpyate pṛthivītale
14,096.015d@004_0492 sāyaṃ prātas tu ye saṃdhyāṃ samyaṅ nityam upāsate
14,096.015d@004_0493 nāvaṃ vedamayīṃ kṛtvā tarante tārayanti ca
14,096.015d@004_0494 yo japet pāvanīṃ devīṃ gāyatrīṃ vedamātaram
14,096.015d@004_0495 na sīdet pratigṛhṇānaḥ pṛthivīṃ ca sasāgarām
14,096.015d@004_0496 ye cāsya duḥsthitāḥ ke cid grahāḥ sūryādayo divi
14,096.015d@004_0497 te cāsya saumyā jāyante śivāḥ śubhakarās tathā
14,096.015d@004_0498 yatra yatra sthitāś caiva dāruṇāḥ piśitāśanāḥ
14,096.015d@004_0499 ghorarūpā mahākāyā dharṣayanti na taṃ dvijam
14,096.015d@004_0500 punantīha pṛthivyāṃ ca cīrṇavedavratā narāḥ
14,096.015d@004_0501 caturṇām api vedānāṃ sā ca rājan garīyasī
14,096.015d@004_0502 acīrṇavratavedā ye vikarmapatham āśritāḥ
14,096.015d@004_0503 brāhmaṇā nāmamātreṇa te 'pi pūjyā yudhiṣṭhira
14,096.015d@004_0504 kiṃ punar yas tu saṃdhye dve nityam evopatiṣṭhati
14,096.015d@004_0505 śīlam adhyayanaṃ dānaṃ śaucaṃ mārdavam ārjavam
14,096.015d@004_0506 tasmād vedād viśiṣṭāni manur āha prajāpatiḥ
14,096.015d@004_0507 bhūr bhuvaḥ svar iti brahma yo vedaparamaṃ dvijaḥ
14,096.015d@004_0508 svadāranirato dāntaḥ sa vidvān sa ca bhūsuraḥ
14,096.015d@004_0509 saṃdhyām upāsate viprā nityam eva dvijottamāḥ
14,096.015d@004_0510 te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ
14,096.015d@004_0511 sāvitrīmātrasāro 'pi varo vipraḥ suyantritaḥ
14,096.015d@004_0512 nāyantritaś caturvedī sarvāśī sarvavikrayī
14,096.015d@004_0513 sāvitrīṃ caiva vedāṃś ca tulayātolayan purā
14,096.015d@004_0514 sadevarṣigaṇāś caiva sarve brahmapuraḥsarāḥ
14,096.015d@004_0515 caturṇām api vedānāṃ sā hi rājan garīyasī
14,096.015d@004_0516 yathā vikasite puṣpe madhu gṛhṇati ṣaṭpadāḥ
14,096.015d@004_0517 samutsṛjya rasaṃ sarvaṃ nirarthakam asāravat
14,096.015d@004_0518 evaṃ gṛhītā sāvitrī sarvavede ca pāṇḍava
14,096.015d@004_0519 tasmāt tu sarvavedānāṃ sāvitrī prāṇa ucyate
14,096.015d@004_0520 nirjīvā hītare vedā vinā sāvitriyā nṛpa
14,096.015d@004_0521 nāyantritaś caturvedī śīlabhraṣṭaḥ sa kutsitaḥ
14,096.015d@004_0522 śīlavṛttasamāyuktaḥ sāvitrīpāṭhako varaḥ
14,096.015d@004_0523 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām
14,096.015d@004_0524 yudhiṣṭhira uvāca
14,096.015d@004_0524 sāvitrīṃ japa kaunteya sarvapāpapraṇāśinīm
14,096.015d@004_0525 trailokyanātha he kṛṣṇa sarvabhūtātmako hy asi
14,096.015d@004_0526 nānāyogapara śreṣṭha tuṣyase kena karmaṇā
14,096.015d@004_0526 bhagavān uvāca
14,096.015d@004_0527 yadi bhārasahasraṃ tu guggulvādi pradhūpayet
14,096.015d@004_0528 karoti cen namaskāram upahāraṃ ca kārayet
14,096.015d@004_0529 stauti yaḥ stutibhir māṃ ca ṛgyajuḥsāmabhiḥ sadā
14,096.015d@004_0530 na toṣayati ced viprān nāhaṃ tuṣyāmi bhārata
14,096.015d@004_0531 brāhmaṇe pūjite nityaṃ pūjito 'smi na saṃśayaḥ
14,096.015d@004_0532 ākruṣṭe cāham ākruṣṭo bhavāmi bharatarṣabha
14,096.015d@004_0533 parā mayi gatis teṣāṃ pūjayanti ca māṃ hi te
14,096.015d@004_0534 yad ahaṃ dvijarūpeṇa vasāmi vasudhātale
14,096.015d@004_0535 yas tān pūjayati prājño madgatenāntarātmanā
14,096.015d@004_0536 tam ahaṃ svena rūpeṇa paśyāmi narapuṃgava
14,096.015d@004_0537 kubjāḥ kāṇā vāmanāś ca daridrā vyādhitās tathā
14,096.015d@004_0538 nāvamānyā dvijāḥ prājñair mama rūpā hi te dvijāḥ
14,096.015d@004_0539 ye ke cit sāgarāntāyāṃ pṛthivyāṃ dvijasattamāḥ
14,096.015d@004_0540 mama rūpaṃ hi teṣv evam arciteṣv arcito 'smy aham
14,096.015d@004_0541 bahavas tu na jānanti narā jñānabahiṣkṛtāḥ
14,096.015d@004_0542 yathāhaṃ dvijarūpeṇa vasāmi vasudhātale
14,096.015d@004_0543 avamanyanti ye viprān svadharmāt pātayanti te
14,096.015d@004_0544 preṣaṇaiḥ preṣayante ca śuśrūṣāṃ kārayanti ca
14,096.015d@004_0545 mṛtāś cātra paratremān yamadūtā mahābalāḥ
14,096.015d@004_0546 nikṛntanti yathākāmaṃ sūtramārgeṇa śilpinaḥ
14,096.015d@004_0547 ākrośaparivādābhyāṃ ye ramante dvijātiṣu
14,096.015d@004_0548 tān mṛtān yamalokasthān nipātya pṛthivītale
14,096.015d@004_0549 ākramyorasi pādena krūraḥ saṃraktalocanaḥ
14,096.015d@004_0550 agnivarṇais tu saṃdaṃśair yamo jihvāṃ samuddharet
14,096.015d@004_0551 ye ca viprān nirīkṣante pāpāḥ pāpena cakṣuṣā
14,096.015d@004_0552 abrahmaṇyāḥ śruter bāhyā nityaṃ brahmadviṣo narāḥ
14,096.015d@004_0553 teṣāṃ ghorā mahākāyā vakratuṇḍā mahābalāḥ
14,096.015d@004_0554 uddharanti muhūrtena khagāś cakṣur yamājñayā
14,096.015d@004_0555 yaḥ prahāraṃ dvijendrāya dadyāt kuryāc ca śoṇitam
14,096.015d@004_0556 asthibhaṅgaṃ ca yaḥ kuryāt prāṇair vā viprayojayet
14,096.015d@004_0557 so 'nupūrvyeṇa yātīmān narakān ekaviṃśatim
14,096.015d@004_0558 śūlam āropito gatvā jvalane paripacyate
14,096.015d@004_0559 bahuvarṣasahasrāṇi pacyamānas tv avākśirāḥ
14,096.015d@004_0560 nāvamucyeta durmedhā na tasya kṣīyate gatiḥ
14,096.015d@004_0561 brāhmaṇāyāvicāryaivaṃ vrajan vai vadhakāṅkṣayā
14,096.015d@004_0562 śatavarṣasahasrāṇi tāmisre paripacyate
14,096.015d@004_0563 utpādya śoṇitaṃ gātrāt saṃrambhān matipūrvakam
14,096.015d@004_0564 sa paryāyeṇa yātīmān narakān ekaviṃśatim
14,096.015d@004_0565 tasmān nākuśalaṃ brūyān na śuṣkāṃ giram īrayet
14,096.015d@004_0566 na brūyāt paruṣāṃ vāṇīṃ na caivaitān atikramet
14,096.015d@004_0567 ye viprāñ śraddhayā vācā pūjayanti narottamāḥ
14,096.015d@004_0568 arcitaś ca tataś caiva tair bhavāmi na saṃśayaḥ
14,096.015d@004_0569 tarjayanti ca ye viprān krośayanti ca bhārata
14,096.015d@004_0570 ākruṣṭas tarjitaś cāhaṃ tair bhavāmi na saṃśayaḥ
14,096.015d@004_0571 yaś candanaiś cāgarudhūpadīpair
14,096.015d@004_0572 abhyarcayet kāṣṭhamayīṃ mamārcām
14,096.015d@004_0573 tenārcito naiva bhavāmi samyag
14,096.015d@004_0574 viprārcanād asmi samarcito 'ham
14,096.015d@004_0575 vipraprasādād dharaṇīdharo 'haṃ
14,096.015d@004_0576 vipraprasādād asurāñ jayāmi
14,096.015d@004_0577 vipraprasādāc ca sadakṣiṇo 'haṃ
14,096.015d@004_0578 yudhiṣṭhira uvāca
14,096.015d@004_0578 vipraprasādād ajito 'ham asmi
14,096.015d@004_0579 devadeveśa daityaghna paraṃ kautūhalaṃ hi me
14,096.015d@004_0580 etat kathaya sarvajña tvadbhaktasya ca keśava
14,096.015d@004_0581 mānuṣasya ca lokasya dharmalokasya cāntaram
14,096.015d@004_0582 kīdṛśaṃ kiṃpramāṇaṃ vā kim adhiṣṭhānam eva ca
14,096.015d@004_0583 taranti mānuṣā deva kenopāyena mādhava
14,096.015d@004_0584 tvagasthimāṃsanirmukte pañcabhūtavivarjite
14,096.015d@004_0585 kathayasva mahādeva sukhaduḥkham aśeṣataḥ
14,096.015d@004_0586 jīvasya karmalokeṣu karmabhis tu śubhāśubhaiḥ
14,096.015d@004_0587 anubaddhasya taiḥ pāśair nīyamānasya dāruṇaiḥ
14,096.015d@004_0588 mṛtyudūtair durādharṣair ghorair ghoraparākramaiḥ
14,096.015d@004_0589 vadhyasyākṣipyamāṇasya vidrutasya yamājñayā
14,096.015d@004_0590 puṇyapāpakṛtaṃ tiṣṭhet sukhaduḥkham aśeṣataḥ
14,096.015d@004_0591 yamadūtair durādharṣair nīyate vā kathaṃ punaḥ
14,096.015d@004_0592 kiṃ vā tatra gatā deva karma kurvanti mānavāḥ
14,096.015d@004_0593 kathaṃ dharmaparā yānti devatādvijapūjakāḥ
14,096.015d@004_0594 kathaṃ vā pāpakarmāṇo yānti pretapuraṃ narāḥ
14,096.015d@004_0595 kiṃ rūpaṃ kiṃ pramāṇaṃ vā varṇaḥ ko vāsya keśava
14,096.015d@004_0596 bhagavān uvāca
14,096.015d@004_0596 jīvasya gacchato nityaṃ yamalokaṃ bravīhi me
14,096.015d@004_0597 śṛṇu rājan yathāvṛttaṃ yan māṃ tvaṃ paripṛcchasi
14,096.015d@004_0598 tat te 'haṃ kathayiṣyāmi madbhaktasya nareśvara
14,096.015d@004_0599 ṣaḍaśītisahasrāṇi yojanānāṃ yudhiṣṭhira
14,096.015d@004_0600 mānuṣyasya ca lokasya yamalokasya cāntaram
14,096.015d@004_0601 na tatra vṛkṣacchāyā vā na taṭākaṃ saro 'pi vā
14,096.015d@004_0602 na vāpyo dīrghikā vāpi na kūpo vā yudhiṣṭhira
14,096.015d@004_0603 na maṇṭapaṃ sabhā vāpi na prapā na niketanam
14,096.015d@004_0604 na parvato nadī vāpi na bhūmer vivaraṃ kva cit
14,096.015d@004_0605 na grāmo vāśramo vāpi nodyānaṃ vā vanāni ca
14,096.015d@004_0606 na kiṃ cid āśrayasthānaṃ pathi tasmin yudhiṣṭhira
14,096.015d@004_0607 jantor hi prāptakālasya vedanārtasya vai bhṛśam
14,096.015d@004_0608 karaṇais tyaktadehasya prāṇaiḥ kaṇṭhagataiḥ punaḥ
14,096.015d@004_0609 śarīrāc cālyate jīvo hy avaśo mātariśvanā
14,096.015d@004_0610 nirgato vāyubhūtas tu ṣaṭkośāt tu kalevarāt
14,096.015d@004_0611 śarīram anyat tadrūpaṃ tadvarṇaṃ tatpramāṇakam
14,096.015d@004_0612 adṛśyaṃ tat praviṣṭas tu so 'py adṛṣṭena kena cit
14,096.015d@004_0613 so 'ntarātmā dehavatām aṣṭāṅgo yas tu saṃcaret
14,096.015d@004_0614 chedanād bhedanād dāhāt tāḍanād vā na naśyati
14,096.015d@004_0615 nānārūpadharair ghoraiḥ pracaṇḍaiś caṇḍasādhanaiḥ
14,096.015d@004_0616 nīyamāno durādharṣair yamadūtair yamājñayā
14,096.015d@004_0617 putradāramayaiḥ pāśaiḥ saṃniruddho 'vaśo balāt
14,096.015d@004_0618 svakarmabhiś cānugataḥ kṛtaiḥ sukṛtaduṣkṛtaiḥ
14,096.015d@004_0619 ākrandamānaḥ karuṇaṃ bandhubhir duḥkhapīḍitaiḥ
14,096.015d@004_0620 tyaktvā bandhujanaṃ sarvaṃ nirapekṣas tu gacchati
14,096.015d@004_0621 mātṛbhiḥ pitṛbhiś cāpi bhrātṛbhir mātulais tathā
14,096.015d@004_0622 dāraiḥ putrair vayasyaiś ca rudadbhis tyajyate punaḥ
14,096.015d@004_0623 adṛśyamānas tair dīnair aśrupūrṇamukhekṣaṇaiḥ
14,096.015d@004_0624 svaśarīraṃ parityajya vāyubhūtas tu gacchati
14,096.015d@004_0625 andhakāram apāraṃ taṃ mahāghoraṃ tamovṛtam
14,096.015d@004_0626 duḥkhāntaṃ duṣpratāraṃ ca durgamaṃ pāpakarmaṇām
14,096.015d@004_0627 duḥsahāyaṃ durantaṃ ca durnirīkṣaṃ durāsadam
14,096.015d@004_0628 durāpam atiduḥkhaṃ ca pāpiṣṭhānāṃ narottama
14,096.015d@004_0629 ṛṣibhiḥ kathyamānaṃ tat pāraṃparyeṇa pārthiva
14,096.015d@004_0630 trāsaṃ janayati prāyaḥ śrūyamāṇaṃ kathāsv api
14,096.015d@004_0631 avaśyaṃ caiva gantavyaṃ tadadhvānaṃ yudhiṣṭhira
14,096.015d@004_0632 prāptakālena saṃtyajya bandhūn bhogān dhanāni ca
14,096.015d@004_0633 jarāyujair aṇḍajaiś ca svedajair udbhijjais tathā
14,096.015d@004_0634 jaṅgamaiḥ sthirajaiś caiva gantavyaṃ yamasādanam
14,096.015d@004_0635 devāsurair manuṣyādyair vaivasvatavaśānugaiḥ
14,096.015d@004_0636 strīpuṃnapuṃsakaiś cāpi pṛthivyāṃ jīvasaṃjñitaiḥ
14,096.015d@004_0637 madhyamair yuvabhir vāpi bālair vṛddhais tathaiva ca
14,096.015d@004_0638 jātamātraiś ca garbhasthair gantavyaḥ sa mahāpathaḥ
14,096.015d@004_0639 pūrvāhṇe vāparāhṇe vā saṃdhyākāle 'tha vā punaḥ
14,096.015d@004_0640 pradoṣe vārdharātre vā pratyūṣe vāpy upasthite
14,096.015d@004_0641 pravāsasthair vanasthair vā parvatasthair jalasthitaiḥ
14,096.015d@004_0642 kṣetrasthair vā nabhaḥsthair vā gṛhamadhyagatair api
14,096.015d@004_0643 bhuñjadbhir vā pibadbhir vā khādadbhir vā narottama
14,096.015d@004_0644 āsīnair vā sthitair vāpi śayanīyagatair api
14,096.015d@004_0645 jāgradbhir vā prasuptair vā gantavyas tu mahāpathaḥ
14,096.015d@004_0646 mṛtyudūtair durādharṣaiḥ pracaṇḍaiś caṇḍaśāsanaiḥ
14,096.015d@004_0647 ākṣipyamāṇā hy avaśāḥ prayānti yamasādanam
14,096.015d@004_0648 kva cid bhītaiḥ kva cit trastaiḥ praskhaladbhiḥ kva cit kva cit
14,096.015d@004_0649 krandadbhir vedanārtais tu gantavyaṃ yamasādanam
14,096.015d@004_0650 nirbhartsyamānair udvignair vidhūtair bhayavihvalaiḥ
14,096.015d@004_0651 tudyamānaśarīraiś ca gantavyaṃ tarjanaiḥ sadā
14,096.015d@004_0652 kaṇṭakākīrṇamārgeṇa taptavālukapāṃsunā
14,096.015d@004_0653 dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ
14,096.015d@004_0654 kāṣṭhopalaśilāghātair daṇḍolmukakaśāṅkuśaiḥ
14,096.015d@004_0655 hanyamānair yamapuraṃ gantavyaṃ dharmavarjitaiḥ
14,096.015d@004_0656 medaḥśoṇitapūyārdrair vaktragātraiś ca savraṇaiḥ
14,096.015d@004_0657 dagdhakṣatajakīrṇaiś ca gantavyaṃ jīvaghātakaiḥ
14,096.015d@004_0658 krandadbhiś ca rudadbhiś ca krośadbhiś cāpi visvanam
14,096.015d@004_0659 vedanārtaiś ca kūjadbhir vikrośadbhiś ca visvaram
14,096.015d@004_0660 vedanārtaiḥ patadbhiś ca gantavyaṃ jīvaghātakaiḥ
14,096.015d@004_0661 bhagnapādoruhastāṅgair bhagnadantaśirodharaiḥ
14,096.015d@004_0662 chinnakaṇṭhoṣṭhanāsaiś ca gantavyaṃ jīvaghātakaiḥ
14,096.015d@004_0663 śaktibhir bhiṇḍipālaiś ca śaṅkutomarasāyakaiḥ
14,096.015d@004_0664 tudyamānais tu śūlāgrair gantavyaṃ jīvaghātakaiḥ
14,096.015d@004_0665 śvabhir vyāghrair vṛkaiḥ kākair bhakṣyamāṇāḥ samantataḥ
14,096.015d@004_0666 tudyamānāś ca gacchanti rākṣasair māṃsakhādibhiḥ
14,096.015d@004_0667 mahiṣaiś ca mṛgaiś cāpi sūkaraiḥ pṛṣatais tathā
14,096.015d@004_0668 bhakṣyamāṇais tadadhvānaṃ gantavyaṃ māṃsakhādibhiḥ
14,096.015d@004_0669 sūcīsutīkṣṇatuṇḍābhir makṣikābhiḥ samantataḥ
14,096.015d@004_0670 tudyamānais tu gantavyaṃ pāpiṣṭhair bālaghātakaiḥ
14,096.015d@004_0671 visrabdhaṃ svāminaṃ mitraṃ striyaṃ vā ghnanti ye narāḥ
14,096.015d@004_0672 śastrair nirbhidyamānais tair gantavyaṃ yamasādanam
14,096.015d@004_0673 ghātayanti ca ye jīvān duḥkham āpādayanti ca
14,096.015d@004_0674 rākṣasaiś ca śvabhiś caiva bhakṣyamāṇā vrajanti te
14,096.015d@004_0675 ye haranti ca vastrāṇi śayyāḥ prāvaraṇāni ca
14,096.015d@004_0676 te yānti vidrutā nagnāḥ piśācā iva tatpatham
14,096.015d@004_0677 gāś ca dhānyaṃ hiraṇyaṃ ca balāt kṣetragṛhaṃ tathā
14,096.015d@004_0678 ye haranti durātmānaḥ parasvaṃ pāpakāriṇaḥ
14,096.015d@004_0679 pāṣāṇair ulmukair daṇḍaiḥ kāṣṭhaghātaiś ca jharjharaiḥ
14,096.015d@004_0680 hanyamānaiḥ kṣatākīrṇair gantavyaṃ tair yamālayam
14,096.015d@004_0681 brahmasvaṃ ye harantīha narā narakanirbhayāḥ
14,096.015d@004_0682 ākrośantīha vā nityaṃ praharanti ca ye dvijān
14,096.015d@004_0683 śuṣkakaṇṭhā nibaddhās te chinnajihvākṣināsikāḥ
14,096.015d@004_0684 pūyaśoṇitadurgandhā bhakṣyante kākajambukaiḥ
14,096.015d@004_0685 caṇḍālair bhīṣaṇaiś caṇḍais tudyamānāḥ samantataḥ
14,096.015d@004_0686 krośantaḥ karuṇaṃ ghoraṃ gacchanti yamasādanam
14,096.015d@004_0687 tatra cāpi gatāḥ pāpā viṣṭhākūpeṣv anekaśaḥ
14,096.015d@004_0688 jīvanto varṣakoṭīs tu kliśyante vedanārditāḥ
14,096.015d@004_0689 tataś ca muktāḥ kālena loke cāsmin narādhamāḥ
14,096.015d@004_0690 viṣṭhākrimitvaṃ gacchanti janmakoṭiśataṃ nṛpa
14,096.015d@004_0691 vidyamānadhanair yas tu lobhaḍambhānṛtānvitaiḥ
14,096.015d@004_0692 śrotriyebhyo na dattāni dānāni kurupuṃgava
14,096.015d@004_0693 grīvāpāśanibaddhās te hanyamānāś ca rākṣasaiḥ
14,096.015d@004_0694 kṣutpipāsāśramārtās tu yānti pretapuraṃ narāḥ
14,096.015d@004_0695 adattadānā gacchanti śuṣkakaṇṭhāsyatālukāḥ
14,096.015d@004_0696 annaṃ pānīyasahitaṃ prārthayantaḥ punaḥ punaḥ
14,096.015d@004_0697 svāmin bubhukṣātṛṣṇārtā gantuṃ naivādya śaknumaḥ
14,096.015d@004_0698 mamānnaṃ dīyatāṃ svāmin pānīyaṃ dīyatāṃ mama
14,096.015d@004_0699 vaiśaṃpāyana uvāca
14,096.015d@004_0699 iti bruvantas tair dūtair yāpayanti yamālayam
14,096.015d@004_0700 tac chrutvā vacanaṃ viṣṇoḥ papāta bhuvi pāṇḍavaḥ
14,096.015d@004_0701 niḥsaṃjño 'pi bhayatrasto mūrchayā samabhiplutaḥ
14,096.015d@004_0702 tato labdhvā śanaiḥ saṃjñāṃ samāśvasto 'cyutena saḥ
14,096.015d@004_0703 netre prakṣālya toyena bhūyaḥ keśavam abravīt
14,096.015d@004_0704 bhīto 'smy ahaṃ mahādeva śrutvā mārgasya vistaram
14,096.015d@004_0705 bhagavān uvāca
14,096.015d@004_0705 kenopāyena tanmārgaṃ taranti puruṣāḥ sukham
14,096.015d@004_0706 iha ye dhārmikā loke jīvaghātavivarjitāḥ
14,096.015d@004_0707 guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ
14,096.015d@004_0708 asmān mānuṣyakāl lokāt sabhāryāḥ sahabāndhavāḥ
14,096.015d@004_0709 yam adhvānaṃ tu gacchanti yathāvat taṃ nibodha me
14,096.015d@004_0710 brāhmaṇebhyaḥ pradānāni nānārūpāṇi pārthiva
14,096.015d@004_0711 ye prayacchanti vidvadbhyas te sukhaṃ yānti tatpatham
14,096.015d@004_0712 annaṃ ye ca prayacchanti brāhmaṇebhyaḥ susaṃskṛtam
14,096.015d@004_0713 śrotriyebhyo viśeṣeṇa prītyā paramayā yutāḥ
14,096.015d@004_0714 te vimānair mahātmāno yānti citrair yamālayam
14,096.015d@004_0715 sevyamānā varastrībhir apsarobhir mahāpatham
14,096.015d@004_0716 ye ca nityaṃ prabhāṣante satyaṃ niṣkalmaṣaṃ vacaḥ
14,096.015d@004_0717 te 'pi yānty amalābhrābhair vimānais taṃ yamālayam
14,096.015d@004_0718 kapilādyāni puṇyāni gopradānāni ye narāḥ
14,096.015d@004_0719 brāhmaṇebhyaḥ prayacchanti śrotriyebhyo viśeṣataḥ
14,096.015d@004_0720 te yānty amalavarṇābhair vimānair vṛṣayojitaiḥ
14,096.015d@004_0721 vaivasvatapuraṃ prāpya apsarobhir niṣevitāḥ
14,096.015d@004_0722 upānahau ca chattraṃ ca śayanāny āsanāni ca
14,096.015d@004_0723 viprebhyo ye prayacchanti vastrāṇy ābharaṇāni ca
14,096.015d@004_0724 te yānty aśvair vṛṣair vāpi kuñjarair apy alaṃkṛtāḥ
14,096.015d@004_0725 dharmarājapuraṃ ramyaṃ sauvarṇacchattraśobhitāḥ
14,096.015d@004_0726 ye ca bhakṣyāṇi dāsyanti bhojyaṃ peyaṃ tathaiva ca
14,096.015d@004_0727 snigdhānnāny api viprebhyaḥ śraddhayā parayā yutāḥ
14,096.015d@004_0728 te yānti kāñcanair yānaiḥ sukhaṃ vaivasvatālayam
14,096.015d@004_0729 varastrībhir yathākāmaṃ sevyamānāḥ sahasraśaḥ
14,096.015d@004_0730 ye ca kṣīraṃ prayacchanti ghṛtaṃ dadhi guḍaṃ madhu
14,096.015d@004_0731 brāhmaṇebhyaḥ prayatnena śraddadhānāḥ susaṃskṛtāḥ
14,096.015d@004_0732 cakravākaprayuktais tu yānai rukmamayaiḥ śubhaiḥ
14,096.015d@004_0733 yānti gandharvavāditraiḥ sevyamānā yamālayam
14,096.015d@004_0734 ye phalāni prayacchanti puṣpāṇi surabhīṇi ca
14,096.015d@004_0735 haṃsayuktair vimānais tu yānti dharmapuraṃ narāḥ
14,096.015d@004_0736 ye prayacchanti viprebhyo vicitrānnaṃ ghṛtāplutam
14,096.015d@004_0737 te vrajanty amalābhrābhair vimānair vāyuvegibhiḥ
14,096.015d@004_0738 puraṃ tat pretanāthasya nānājanasamākulam
14,096.015d@004_0739 pānīyaṃ ye prayacchanti sarvabhūtaprajīvanam
14,096.015d@004_0740 te sutṛptāḥ sukhaṃ yānti vimānair haṃsacoditaiḥ
14,096.015d@004_0741 ye tilāṃs tiladhenuṃ vā ghṛtadhenum athāpi vā
14,096.015d@004_0742 śrotriyebhyaḥ prayacchanti saumyabhāvasamanvitāḥ
14,096.015d@004_0743 somamaṇḍalasaṃkāśair yānais te yānti nirmalaiḥ
14,096.015d@004_0744 gīyamānais tu gandharvair vaivasvatapuraṃ nṛpa
14,096.015d@004_0745 yeṣāṃ vāpyaś ca kūpāś ca taṭākāni sarāṃsi ca
14,096.015d@004_0746 dīrghikāḥ puṣkariṇyaś ca sajalāś ca jalāśayāḥ
14,096.015d@004_0747 yānais te yānti candrābhair divyaghaṇṭānināditaiḥ
14,096.015d@004_0748 cāmarais tālavṛntaiś ca vījyamānā mahāprabhāḥ
14,096.015d@004_0749 nityatṛptā mahātmāno gacchanti yamasādanam
14,096.015d@004_0750 yeṣāṃ devagṛhāṇīha citrāṇy āyatanāni ca
14,096.015d@004_0751 manoharāṇi kāntāni darśanīyāni bhānti ca
14,096.015d@004_0752 te vrajanty amalābhrābhair vimānair vāyuvegibhiḥ
14,096.015d@004_0753 puraṃ tat pretanāthasya nānājanasamākulam
14,096.015d@004_0754 vaivasvataṃ ca paśyanti sukhacittaṃ sukhasthitam
14,096.015d@004_0755 yamena pūjitā yānti devasālokyatāṃ tataḥ
14,096.015d@004_0756 devān uddiśya lokeṣu prapāsu karakoddhṛtam
14,096.015d@004_0757 śītalaṃ salilaṃ ramyaṃ tṛṣitebhyo diśanti ye
14,096.015d@004_0758 te tu tṛptiṃ parāṃ prāpya sukhaṃ yānti mahāpatham
14,096.015d@004_0759 kāṣṭhapādukadā yānti tadadhvānaṃ sukhaṃ narāḥ
14,096.015d@004_0760 sauvarṇamaṇipīṭheṣu pādau kṛtvā rathottame
14,096.015d@004_0761 ārāmān vṛkṣaṣaṇḍāṃś ca ropayanti ca ye narāḥ
14,096.015d@004_0762 saṃvardhayanti cāvyagrāḥ phalapuṣpopaśobhitān
14,096.015d@004_0763 vṛkṣacchāyāsu ramyāsu śītalāsu svalaṃkṛtāḥ
14,096.015d@004_0764 yānti te vāhanair divyaiḥ pūjyamānā muhur muhuḥ
14,096.015d@004_0765 sevyamānāḥ surūpābhir uttamābhiḥ prayatnataḥ
14,096.015d@004_0766 strībhiḥ kanakavarṇābhir yathākāmaṃ yathāsukham
14,096.015d@004_0767 aśvayānaṃ tu goyānaṃ hastiyānam athāpi vā
14,096.015d@004_0768 ye prayacchanti viprebhyo vimānaiḥ kanakopamaiḥ
14,096.015d@004_0769 suvarṇaṃ rajataṃ vāpi vidrumaṃ mauktikaṃ tathā
14,096.015d@004_0770 ye prayacchanti te yānti vimānaiḥ kāñcanojjvalaiḥ
14,096.015d@004_0771 te vrajanti varastrībhiḥ sevyamānā yathāsukham
14,096.015d@004_0772 bhūmidā yānti taṃ lokaṃ sarvakāmaiḥ sutarpitāḥ
14,096.015d@004_0773 uditādityasaṃkāśair vimānair vṛṣayojitaiḥ
14,096.015d@004_0774 kanyāṃ ye ca prayacchanti viprāya śrotriyāya ca
14,096.015d@004_0775 divyakanyāvṛtā yānti vimānais te yamālayam
14,096.015d@004_0776 sugandhān gandhasaṃyogān puṣpāṇi surabhīṇi ca
14,096.015d@004_0777 prayacchanti dvijāgrebhyo bhaktyā paramayā yutāḥ
14,096.015d@004_0778 sugandhāḥ suṣṭhuveṣāś ca suprabhāḥ sragvibhūṣaṇāḥ
14,096.015d@004_0779 yānti dharmapuraṃ yānair vicitrair apy alaṃkṛtāḥ
14,096.015d@004_0780 dīpadā yānti yānaiś ca dyotayanto diśo daśa
14,096.015d@004_0781 ādityasadṛśākārair dīpyamānā ivāgnayaḥ
14,096.015d@004_0782 gṛhāvasathadātāro grahaiḥ kāñcanavedikaiḥ
14,096.015d@004_0783 vrajanti bālasūryābhair dharmarājapuraṃ narāḥ
14,096.015d@004_0784 jalabhājanadātāraḥ kuṇḍikākarakapradāḥ
14,096.015d@004_0785 pūjyamānā varastrībhir yānti tṛptā mahāgajaiḥ
14,096.015d@004_0786 pādābhyaṅgaṃ śirobhyaṅgaṃ pānaṃ pādodakaṃ tathā
14,096.015d@004_0787 ye prayacchanti viprebhyas te yānty aśvair yamālayam
14,096.015d@004_0788 viśrāmayanti ye viprāñ śrāntān adhvani karśitān
14,096.015d@004_0789 cakravākaprayuktena yānti yānena te 'pi ca
14,096.015d@004_0790 svāgatena ca yo viprān pūjayed āsanena ca
14,096.015d@004_0791 sa gacchati tadadhvānaṃ sukhaṃ paramanirvṛtaḥ
14,096.015d@004_0792 namo brahmaṇyadeveti yo māṃ dṛṣṭvābhivādayet
14,096.015d@004_0793 vratavat prayato nityaṃ sa sukhaṃ yāti tatpatham
14,096.015d@004_0794 namaḥ sarvasabhābhyaś cety abhikhyāya dine dine
14,096.015d@004_0795 namaskaroti gobhyo yaḥ sa sukhaṃ yāti tatpatham
14,096.015d@004_0796 namo 'stu priyadattāyety evaṃvādī dine dine
14,096.015d@004_0797 bhūmim ākramate prātaḥ śayanād utthitaś ca yaḥ
14,096.015d@004_0798 sarvakāmaiḥ sa tṛptātmā sarvabhūṣaṇabhūṣitaḥ
14,096.015d@004_0799 yāti yānena divyena sukhaṃ vaivasvatālayam
14,096.015d@004_0800 anantarāśino ye tu ḍambhāhaṃkāravarjitāḥ
14,096.015d@004_0801 te 'pi sārasayuktena yānti yānena vai sukham
14,096.015d@004_0802 ye cāpy ekena bhuktena vartante ḍambhavarjitāḥ
14,096.015d@004_0803 haṃsayuktair vimānais tu sukhaṃ yānti yamālayam
14,096.015d@004_0804 caturthena ca bhuktena vartante ye jitendriyāḥ
14,096.015d@004_0805 yānti te dharmanagaraṃ yānair barhiṇayojitaiḥ
14,096.015d@004_0806 tṛtīyadivaseneha bhuñjate ye jitendriyāḥ
14,096.015d@004_0807 te 'pi hastirathaṃ yānti tatpathaṃ kanakojjvalaiḥ
14,096.015d@004_0808 ṣaṣṭhāhnakāliko yas tu varṣam ekaṃ tu vartate
14,096.015d@004_0809 kāmakrodhavinirmuktaḥ śucir nityaṃ jitendriyaḥ
14,096.015d@004_0810 sa yāti kuñjarasthas tu jayaśabdaravair yutaḥ
14,096.015d@004_0811 pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ
14,096.015d@004_0812 dharmarājapuraṃ ramyaṃ divyastrīgaṇasevitam
14,096.015d@004_0813 ye ca māsopavāsaṃ vai kurvate saṃyatendriyāḥ
14,096.015d@004_0814 te 'pi sūryodayaprakhyair yānti yānair yamālayam
14,096.015d@004_0815 agnipraveśaṃ yaś cāpi kurute madgatātmanā
14,096.015d@004_0816 sa yāty agniprakāśena vimānena yamālayam
14,096.015d@004_0817 prāṇāṃs tyajati yo vipro māṃ prapanno hy anāśakaḥ
14,096.015d@004_0818 sa bālārkaprakāśena vrajed yānena tatpatham
14,096.015d@004_0819 praviṣṭo 'ntarjale yas tu prāṇāṃs tyajati mānavaḥ
14,096.015d@004_0820 somamaṇḍalakalpena yāti yānena tatpatham
14,096.015d@004_0821 svaśarīraṃ hi gṛdhrāṇāṃ manmanā yaḥ prayacchati
14,096.015d@004_0822 sa yāti rathamukhyena kāñcanena yamālayam
14,096.015d@004_0823 gokṛte strīkṛte caiva hatā viprakṛte 'pi ca
14,096.015d@004_0824 te yānty amarakanyābhiḥ sevyamānā raviprabhāḥ
14,096.015d@004_0825 ye ca kurvanti madbhaktās tīrthayātrāṃ jitendriyāḥ
14,096.015d@004_0826 te panthānaṃ mahātmāno yānair yānti sunirvṛtāḥ
14,096.015d@004_0827 ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ
14,096.015d@004_0828 haṃsasārasasaṃyuktair yānais te yānti tatpatham
14,096.015d@004_0829 parapīḍām akṛtvaiva bhṛtyān bibhrati ye narāḥ
14,096.015d@004_0830 tatpathaṃ te sukhaṃ yānti vimānaiḥ kāñcanojjvalaiḥ
14,096.015d@004_0831 ye samāḥ sarvabhūteṣu jīvānām abhayapradāḥ
14,096.015d@004_0832 krodhalobhavinirmuktā nigṛhītendriyās tathā
14,096.015d@004_0833 pūrṇacandrapratīkāśair vimānais te mahāprabhāḥ
14,096.015d@004_0834 yānti vaivasvatapuraṃ devagandharvasevitāḥ
14,096.015d@004_0835 ye mām ekāntabhāvena devaṃ tryambakam eva ca
14,096.015d@004_0836 pūjayanti namasyanti stuvanti ca dine dine
14,096.015d@004_0837 dharmarājapuraṃ yānti yānais te 'rkasamaprabhaiḥ
14,096.015d@004_0838 pūjitās tatra dharmeṇa svayaṃ mālyādibhiḥ śubhaiḥ
14,096.015d@004_0839 yānty eva mama lokaṃ vā rudralokam athāpi vā
14,096.015d@004_0839 vaiśaṃpāyana uvāca
14,096.015d@004_0840 śrutvā yamapurādhvānaṃ jīvānāṃ gamanaṃ tathā
14,096.015d@004_0841 dharmaputraḥ prahṛṣṭātmā keśavaṃ punar abravīt
14,096.015d@004_0842 devadeveśa daityaghna ṛṣisaṃghair abhiṣṭuta
14,096.015d@004_0843 bhavān bhavakaraḥ śrīmān sahasrādityasaprabha
14,096.015d@004_0844 sarvasaṃbhava sarvajña sarvadharmapravartaka
14,096.015d@004_0845 sarvadānaphalaṃ saumya kathayasva mamācyuta
14,096.015d@004_0846 dānaṃ deyaṃ kathaṃ kṛṣṇa kīdṛśāya dvijāya vai
14,096.015d@004_0847 kīdṛśaṃ vā tapaḥ kṛtvā tatphalaṃ kutra bhujyate
14,096.015d@004_0848 evam ukto hṛṣīkeśo dharmaputreṇa dhīmatā
14,096.015d@004_0849 uvāca dharmaputrāya puṇyān dharmān mahodayān
14,096.015d@004_0850 śṛṇuṣvāvahito rājan pūtaṃ pāpaghnam uttamam
14,096.015d@004_0851 sarvadānaphalaṃ saumya na śrāvyaṃ pāpakarmaṇām
14,096.015d@004_0852 yac chrutvā puruṣaḥ strī vā naṣṭapāpaḥ samāhitaḥ
14,096.015d@004_0853 tatkṣaṇāt pūtatāṃ yāti pāpakarmarato 'pi vā
14,096.015d@004_0854 ekāham api kaunteya bhūmāv utpāditaṃ jalam
14,096.015d@004_0855 sapta tārayate pūrvān vitṛṣṇā yatra gaur bhavet
14,096.015d@004_0856 pānīyaṃ paramaṃ loke jīvānāṃ jīvanaṃ smṛtam
14,096.015d@004_0857 pānīyasya pradānena tṛptir bhavati pāṇḍava
14,096.015d@004_0858 pānīyasya guṇā divyāḥ paraloke sukhāvahāḥ
14,096.015d@004_0859 tatra puṣpodakī nāma nadī paramapāvanī
14,096.015d@004_0860 kāmān dadāti rājendra toyadānaṃ yamālaye
14,096.015d@004_0861 śītalaṃ salilaṃ tasyā akṣayyam amṛtopamam
14,096.015d@004_0862 śītatoyapradātṝṇāṃ bhaven nityaṃ sukhāvahā
14,096.015d@004_0863 ye cāpy atoyadātāraḥ pūyas teṣāṃ vidhīyate
14,096.015d@004_0864 praṇaśyaty ambupānena bubhukṣā ca yudhiṣṭhira
14,096.015d@004_0865 tṛṣitasya na cānnena pipāsāpi praṇaśyati
14,096.015d@004_0866 tasmāt toyaṃ sadā deyaṃ tṛṣitebhyo vijānatā
14,096.015d@004_0867 agner mūrtiḥ kṣiter yonir amṛtasya ca saṃbhavaḥ
14,096.015d@004_0868 ato 'mbhaḥ sarvabhūtānāṃ mūlam ity ucyate budhaiḥ
14,096.015d@004_0869 adbhiḥ sarvāṇi bhūtāni jīvanti prabhavanti ca
14,096.015d@004_0870 tasmāt sarveṣu dāneṣu toyadānaṃ viśiṣyate
14,096.015d@004_0871 sarvadānatapoyajñair yat prāpyaṃ phalam uttamam
14,096.015d@004_0872 tat sarvaṃ toyadānena prāpyate nātra saṃśayaḥ
14,096.015d@004_0873 ye prayacchanti viprebhyas tv annadānaṃ susaṃskṛtam
14,096.015d@004_0874 tais tu dattā svayaṃ prāṇā bhavanti bharatarṣabha
14,096.015d@004_0875 annād raktaṃ ca śuklaṃ ca anne jīvaḥ pratiṣṭhitaḥ
14,096.015d@004_0876 indriyāṇi ca buddhiś ca puṣṇanty annena nityaśaḥ
14,096.015d@004_0877 annahīnāni sīdanti sarvabhūtāni pāṇḍava
14,096.015d@004_0878 tejo balaṃ ca vīryaṃ ca sattvaṃ rūpaṃ dyutir dhṛtiḥ
14,096.015d@004_0879 jñānaṃ medhā tathāyuś ca sarvam anne pratiṣṭhitam
14,096.015d@004_0880 devamānavatiryakṣu sarvalokeṣu sarvadā
14,096.015d@004_0881 sarvakālaṃ hi sarveṣām anne prāṇāḥ pratiṣṭhitāḥ
14,096.015d@004_0882 annaṃ prajāpate rūpam annaṃ prajananaṃ smṛtam
14,096.015d@004_0883 sarvabhūtamayaṃ cānnaṃ jīvaś cānnamayaṃ smṛtam
14,096.015d@004_0884 annenādhiṣṭhitaḥ prāṇa apāno vyāna eva ca
14,096.015d@004_0885 udānaś ca samānaś ca dhārayanti śarīriṇām
14,096.015d@004_0886 śayanotthānagamanaṃ grahaṇākarṣaṇāni ca
14,096.015d@004_0887 sarvasattvakṛtaṃ karma cānnād eva pravartate
14,096.015d@004_0888 caturvidhāni bhūtāni jaṅgamāni sthirāṇi ca
14,096.015d@004_0889 annād bhavanti rājendra sṛṣṭir eṣā prajāpateḥ
14,096.015d@004_0890 vidyāsthānāni sarvāṇi sarvayajñāś ca pāvanāḥ
14,096.015d@004_0891 annād yasmāt pravartante tasmād annaṃ paraṃ smṛtam
14,096.015d@004_0892 devā rudrādayaḥ sarve pitaro 'py agnayas tathā
14,096.015d@004_0893 yasmād annena tuṣyanti tasmād annaṃ viśiṣyate
14,096.015d@004_0894 yasmād annāt prajāḥ sarvāḥ kalpe kalpe 'sṛjat prabhuḥ
14,096.015d@004_0895 tasmād annāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati
14,096.015d@004_0896 yasmād annāt pravartante dharmārthau kāma eva ca
14,096.015d@004_0897 tasmād annāt paraṃ dānaṃ nāmutreha ca pāṇḍava
14,096.015d@004_0898 yakṣarakṣograhā nāgā bhūtā daityāś ca dānavāḥ
14,096.015d@004_0899 tuṣyanty annena yasmāt tu tasmād annaṃ paraṃ bhavet
14,096.015d@004_0900 parānnam upabhuñjāno yat karma kurute śubham
14,096.015d@004_0901 tacchubhasyaikabhāgas tu kartur bhavati bhārata
14,096.015d@004_0902 annadasya trayo bhāgā bhavanti puruṣarṣabha
14,096.015d@004_0903 tasmād annaṃ pradātavyaṃ brāhmaṇebhyo viśeṣataḥ
14,096.015d@004_0904 brāhmaṇāya daridrāya yo 'nnaṃ saṃvatsaraṃ nṛpa
14,096.015d@004_0905 śrotriyāya prayacched vai pākabhedavivarjitaḥ
14,096.015d@004_0906 ḍambhānṛtavimuktas tu parāṃ bhaktim upāgataḥ
14,096.015d@004_0907 svadharmeṇārjitaphalaṃ tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_0908 śataṃ varṣasahasrāṇi kāmagaḥ kāmarūpadhṛk
14,096.015d@004_0909 modate 'maralokasthaḥ pūjyamāno 'psarogaṇaiḥ
14,096.015d@004_0910 tataś cāpi cyutaḥ kālān naraloke dvijo bhavet
14,096.015d@004_0911 agrabhikṣāṃ ca yo dadyād daridrāya dvijātaye
14,096.015d@004_0912 ṣaṇmāsād vārṣikaṃ śrāddhaṃ tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_0913 gosahasrapradānena yat puṇyaṃ samudāhṛtam
14,096.015d@004_0914 tat puṇyaphalam āpnoti naro vai nātra saṃśayaḥ
14,096.015d@004_0915 atha saṃvatsaraṃ dadyād agrabhaikṣyam ayācate
14,096.015d@004_0916 pracchādyaiva svayaṃ nītvā tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_0917 kapilānāṃ sahasrais tu yad deyaṃ puṇyam ucyate
14,096.015d@004_0918 tat sarvam akhilaṃ prāpya śakraloke mahīyate
14,096.015d@004_0919 sa śakrabhavane ramye varṣakoṭiśataṃ nṛpa
14,096.015d@004_0920 yathākāmaṃ mahātejāḥ krīḍaty apsarasāṃ gaṇaiḥ
14,096.015d@004_0921 agrānnaṃ yas tu vai dadyād dvijāya niyatavrataḥ
14,096.015d@004_0922 daśavarṣāṇi rājendra tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_0923 kapilāśatasahasrasya vidhidattasya yat phalam
14,096.015d@004_0924 tat puṇyaphalam āsādya puraṃdarapuraṃ vrajet
14,096.015d@004_0925 sa śakrabhavane ramye kāmarūpī yathāsukham
14,096.015d@004_0926 śatakoṭisamā rājan krīḍate 'marapūjitaḥ
14,096.015d@004_0927 śakralokāvatīrṇaś ca iha loke mahādyutiḥ
14,096.015d@004_0928 caturvedī dvijaḥ śrīmāñ jāyate rājapūjitaḥ
14,096.015d@004_0929 adhvaśrāntāya viprāya kṣudhitāyānnakāṅkṣiṇe
14,096.015d@004_0930 deśakālābhiyātāya dīyate pāṇḍunandana
14,096.015d@004_0931 yācate 'nnaṃ na dadyād yo vidyamāne dhanāgame
14,096.015d@004_0932 sa lubdho narakaṃ yāti kṛmīṇāṃ kālasūtrakam
14,096.015d@004_0933 sa tatra narake ghore lobhamohitacetanaḥ
14,096.015d@004_0934 daśavarṣasahasrāṇi kliśyate vedanārditaḥ
14,096.015d@004_0935 tasmāc ca narakān muktaḥ kālena mahatā hi saḥ
14,096.015d@004_0936 daridro mānuṣo loke caṇḍāleṣv api jāyate
14,096.015d@004_0937 yas tu pāṃsulapādaś ca dūrādhvaśramakarśitaḥ
14,096.015d@004_0938 kṣutpipāsāśramaḥ śrānta ārtaḥ khinnagatir dvijaḥ
14,096.015d@004_0939 pṛcchan vai hy annadātāraṃ gṛham abhyetya yācayet
14,096.015d@004_0940 taṃ pūjayet tu yatnena so 'tithiḥ svargasaṃkramaḥ
14,096.015d@004_0941 tasmiṃs tuṣṭe naraśreṣṭha tuṣṭāḥ syuḥ sarvadevatāḥ
14,096.015d@004_0942 na tathā haviṣā homair na puṣpair nānulepanaiḥ
14,096.015d@004_0943 agnayaḥ pārtha tuṣyanti yathā hy atithipūjanāt
14,096.015d@004_0944 kapilāyāṃ tu dattāyāṃ vidhivaj jyeṣṭhapuṣkare
14,096.015d@004_0945 na tat phalam avāpnoti yat phalaṃ viprabhojanāt
14,096.015d@004_0946 dvijapādodakaklinnā yāvat tiṣṭhati medinī
14,096.015d@004_0947 tāvat puṣkaraparṇena pibanti pitaro jalam
14,096.015d@004_0948 devamālyāpanayanaṃ dvijocchiṣṭāpamārjanam
14,096.015d@004_0949 śrāntasaṃvāhanaṃ caiva tathā pādāvasecanam
14,096.015d@004_0950 pratiśrayapradānaṃ ca tathā śayyāsanasya ca
14,096.015d@004_0951 ekaikaṃ pāṇḍavaśreṣṭha gopradānād viśiṣyate
14,096.015d@004_0952 pādodakaṃ pādaghṛtaṃ dīpam annaṃ pratiśrayam
14,096.015d@004_0953 ye prayacchanti viprebhyo nopasarpanti te yamam
14,096.015d@004_0954 viprātithye kṛte rājan bhaktyā śuśrūṣite 'pi ca
14,096.015d@004_0955 devāḥ śuśrūṣitāḥ sarve trayastriṃśad bhavanti te
14,096.015d@004_0956 abhyāgato jñātapūrvo hy ajñāto 'tithir ucyate
14,096.015d@004_0957 tayoḥ pūjāṃ dvijaḥ kuryād iti paurāṇikī śrutiḥ
14,096.015d@004_0958 pādābhyaṅgānnapānais tu yo 'tithiṃ pūjayen naraḥ
14,096.015d@004_0959 pūjitas tena rājendra bhavāmīha na saṃśayaḥ
14,096.015d@004_0960 śīghraṃ pāpād vinirmukto mayā cānugrahīkṛtaḥ
14,096.015d@004_0961 vimānenendukalpena mama lokaṃ sa gacchati
14,096.015d@004_0962 abhyāgataṃ śrāntam anuvrajanti
14,096.015d@004_0963 devāś ca sarve pitaro 'gnayaś ca
14,096.015d@004_0964 tasmin dvije pūjite pūjitāḥ syur
14,096.015d@004_0965 gate nirāśāḥ pitaro vrajanti
14,096.015d@004_0966 atithir yasya bhagnāśo gṛhāt pratinivartate
14,096.015d@004_0967 pitaras tasya nāśnanti daśa varṣāṇi pañca ca
14,096.015d@004_0968 varjitaḥ pitṛbhir lubdhaḥ sa devair agnibhiḥ saha
14,096.015d@004_0969 nirayaṃ rauravaṃ gatvā daśa varṣāṇi pacyate
14,096.015d@004_0970 tataś cāpi cyutaḥ kālād iha cocchiṣṭabhug bhavet
14,096.015d@004_0971 vaiśvadevāntike prāptam atithiṃ yo na pūjayet
14,096.015d@004_0972 sa caṇḍālatvam āpnoti sadya eva na saṃśayaḥ
14,096.015d@004_0973 nirvāsayati yo vipraṃ deśakālāgataṃ gṛhāt
14,096.015d@004_0974 patitas tatkṣaṇād eva jāyate nātra saṃśayaḥ
14,096.015d@004_0975 narake raurave ghore varṣakoṭiṃ sa pacyate
14,096.015d@004_0976 tataś cāpi cyutaḥ kālād iha loke narādhamaḥ
14,096.015d@004_0977 śvā vai dvādaśa janmāni jāyate kṣutpipāsitaḥ
14,096.015d@004_0978 caṇḍālo 'py atithiḥ prāpto deśakāle 'nnakāṅkṣayā
14,096.015d@004_0979 abhyudgamya gṛhasthena pūjanīyaś ca sarvadā
14,096.015d@004_0980 anarcayitvā yo 'śnāti lobhamohavicetanaḥ
14,096.015d@004_0981 sa caṇḍālatvam āpnoti daśa janmāni pāṇḍava
14,096.015d@004_0982 nirāśam atithiṃ kṛtvā bhuñjāno yaḥ prahṛṣṭavān
14,096.015d@004_0983 na jānāty ātmanātmānaṃ viṣṭhākūpe nipātitam
14,096.015d@004_0984 moghaṃ dhruvaṃ prorṇayati mogham asya tu pacyate
14,096.015d@004_0985 mogham annaṃ sadāśnāti yo 'tithiṃ na ca pūjayet
14,096.015d@004_0986 sāṅgopāṅgāṃs tu yo vedān paṭhatīha dine dine
14,096.015d@004_0987 na cātithiṃ pūjayati vṛthā bhavati sa dvijaḥ
14,096.015d@004_0988 pākayajñamahāyajñaiḥ somasaṃsthābhir eva ca
14,096.015d@004_0989 ye yajanti na cārcanti gṛheṣv atithim āgatam
14,096.015d@004_0990 teṣāṃ yaśobhikāmānāṃ dattam iṣṭaṃ ca yad bhavet
14,096.015d@004_0991 vṛthā bhavati tat sarvam āśayā hi tayā hatam
14,096.015d@004_0992 deśakālaṃ ca pātraṃ ca svaśaktiṃ ca nirīkṣya ca
14,096.015d@004_0993 alpaṃ samaṃ mahad vāpi kuryād ātithyam ātmavān
14,096.015d@004_0994 sumukhaḥ suprasannātmā dhīmān atithim āgatam
14,096.015d@004_0995 svāgatenāsanenādbhir annādyena ca pūjayet
14,096.015d@004_0996 hitaḥ priyo vā dveṣyo vā mūrkhaḥ paṇḍita eva vā
14,096.015d@004_0997 prāpto yo vaiśvadevānte so 'tithiḥ svargasaṃkramaḥ
14,096.015d@004_0998 kṣutpipāsāśramārtāya deśakālāgatāya ca
14,096.015d@004_0999 satkṛtyānnaṃ pradātavyaṃ yajñasya phalam icchatā
14,096.015d@004_1000 bhojayed ātmanaḥ śreṣṭhān vidhivad dhavyakavyayoḥ
14,096.015d@004_1001 annaṃ prāṇo manuṣyāṇām annadaḥ prāṇado bhavet
14,096.015d@004_1002 tasmād annaṃ viśeṣeṇa dātavyaṃ bhūtim icchatā
14,096.015d@004_1003 annadaḥ sarvakāmais tu sutṛptaḥ suṣṭhv alaṃkṛtaḥ
14,096.015d@004_1004 pūrṇacandraprakāśena vimānena virājatā
14,096.015d@004_1005 sevyamāno varastrībhir mama lokaṃ sa gacchati
14,096.015d@004_1006 krīḍitvā tu tatas tasmin varṣakoṭiṃ yathāmaraḥ
14,096.015d@004_1007 tataś cāpi cyutaḥ kālād iha loke mahāyaśāḥ
14,096.015d@004_1008 vedaśāstrārthatattvajño bhogavān brāhmaṇo bhavet
14,096.015d@004_1009 yathāśraddhaṃ tu yaḥ kuryān manuṣyeṣu prajāyate
14,096.015d@004_1010 mahādhanapatiḥ śrīmān vedavedāṅgapāragaḥ
14,096.015d@004_1011 sarvaśāstrārthatattvajño bhogavān brāhmaṇo bhavet
14,096.015d@004_1012 sarvātithyaṃ tu yaḥ kuryād varṣam ekam akalmaṣaḥ
14,096.015d@004_1013 dharmārjitadhano bhūtvā pāpabhedavivarjitaḥ
14,096.015d@004_1014 devān iva svayaṃ viprān arcayitvā pitṝn api
14,096.015d@004_1015 viprānagrāśanāśī yas tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1016 varṣeṇaikena yāvanti piṇḍān aśnanti vai dvijāḥ
14,096.015d@004_1017 tāvad varṣāṇi rājendra mama loke mahīyate
14,096.015d@004_1018 tataś cāpi cyutaḥ kālād iha loke mahāyaśāḥ
14,096.015d@004_1019 vedaśāstrārthatattvajño bhogavān brāhmaṇo bhavet
14,096.015d@004_1020 sarvātithyaṃ ca yaḥ kuryād yathāśraddhaṃ nareśvara
14,096.015d@004_1021 akālaniyamenāpi satyavādī jitendriyaḥ
14,096.015d@004_1022 satyasaṃdho jitakrodhaḥ śākhādharmavivarjitaḥ
14,096.015d@004_1023 adharmabhīrur dharmiṣṭho māyāmātsaryavarjitaḥ
14,096.015d@004_1024 śraddadhānaḥ śucir nityaṃ pākabhedavivarjitaḥ
14,096.015d@004_1025 sa vimānena divyena divyarūpī mahāyaśāḥ
14,096.015d@004_1026 puraṃdarapuraṃ yāti gīyamāno 'psarogaṇaiḥ
14,096.015d@004_1027 manvantaraṃ tu tatraiva krīḍitvā devapūjitaḥ
14,096.015d@004_1028 mānuṣyalokam āgamya bhogavān brāhmaṇo bhavet
14,096.015d@004_1029 daśa janmāni vipratvam āpnuyād rājapūjitaḥ
14,096.015d@004_1030 bhagavān uvāca
14,096.015d@004_1030 jātismaraś ca bhavati yatra tatropajāyate
14,096.015d@004_1031 ataḥ paraṃ pravakṣyāmi bhūmidānam anuttamam
14,096.015d@004_1032 yaḥ prayacchati viprāya bhūmiṃ ramyāṃ sadakṣiṇām
14,096.015d@004_1033 śrotriyāya daridrāya sāgnihotrāya pāṇḍava
14,096.015d@004_1034 sa sarvakāmatṛptātmā sarvaratnavibhūṣitaḥ
14,096.015d@004_1035 sarvapāpavinirmukto dīpyamāno 'rkavat sadā
14,096.015d@004_1036 bālasūryaprakāśena vicitradhvajaśobhinā
14,096.015d@004_1037 yāti yānena divyena mama lokaṃ mahāyaśāḥ
14,096.015d@004_1038 tatra divyāṅganābhis tu sevyamāno yathāsukham
14,096.015d@004_1039 kāmagaḥ kāmarūpī ca krīḍaty apsarasāṃ gaṇaiḥ
14,096.015d@004_1040 yāvad bibharti lokān vai bhūmiḥ kurukulodvaha
14,096.015d@004_1041 tāvad bhūmipradaḥ kāmaṃ mama loke mahīyate
14,096.015d@004_1042 na hi bhūmipradānād vai dānam anyad viśiṣyate
14,096.015d@004_1043 na cāpi bhūmiharaṇāt pāpam anyad viśiṣyate
14,096.015d@004_1044 dānāny anyāni hīyante kālena kurupuṃgava
14,096.015d@004_1045 bhūmidānasya puṇyasya kṣayo naivopapadyate
14,096.015d@004_1046 brāhmaṇāya daridrāya bhūmiṃ dattāṃ tu yo naraḥ
14,096.015d@004_1047 na hiṃsati naravyāghra tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1048 saptadvīpasamudrāntā ratnadhānyasamākulā
14,096.015d@004_1049 sa śailavanadurgāḍhyā tena dattā mahī bhavet
14,096.015d@004_1050 bhūmiṃ dṛṣṭvā dīyamānāṃ śrotriyāyāgnihotriṇe
14,096.015d@004_1051 sarvabhūtāni manyante māṃ dadātīti harṣavat
14,096.015d@004_1052 suvarṇamaṇiratnāni dhanadhānyavasūni ca
14,096.015d@004_1053 sarvadānāni vai rājan dadāti vasudhāṃ dadan
14,096.015d@004_1054 sāgarān saritaḥ śailān samāni viṣamāṇi ca
14,096.015d@004_1055 sarvagandharasāṃś caiva dadāti vasudhāṃ dadan
14,096.015d@004_1056 oṣadhīḥ phalasaṃpannā nānāpuṣpaphalānvitāḥ
14,096.015d@004_1057 kamalotpalaṣaṇḍāṃś ca dadāti vasudhāṃ dadan
14,096.015d@004_1058 dharmaṃ kāmaṃ tathārthaṃ ca vedān yajñāṃs tathaiva ca
14,096.015d@004_1059 svargamārgagatiṃ caiva dadāti vasudhāṃ dadan
14,096.015d@004_1060 agniṣṭomādibhir yajñair ye yajante sadakṣiṇaiḥ
14,096.015d@004_1061 na tat phalaṃ labhante te bhūmidānasya yat phalam
14,096.015d@004_1062 śrotriyāya mahīṃ dattvā yo na hiṃsati pāṇḍava
14,096.015d@004_1063 tad dānaṃ kathayiṣyanti yāval lokāḥ pratiṣṭhitāḥ
14,096.015d@004_1064 tāvat svargopabhogānāṃ bhoktāraḥ pāṇḍunandana
14,096.015d@004_1065 sasyapūrṇāṃ mahīṃ yas tu śrotriyāya prayacchati
14,096.015d@004_1066 pitaras tasya tṛpyanti yāvad ābhūtasaṃplavam
14,096.015d@004_1067 mama rudrasya savitus tridaśānāṃ tathaiva ca
14,096.015d@004_1068 prītaye viddhi rājendra bhūmir dattā dvijāya vai
14,096.015d@004_1069 tena puṇyena pūtātmā dātā bhūmer yudhiṣṭhira
14,096.015d@004_1070 mama sālokyam āyāti nātra kāryā vicāraṇā
14,096.015d@004_1071 yat kiṃ cit kurute pāpaṃ puruṣo vṛttikarśitaḥ
14,096.015d@004_1072 sa ca gokarṇamātreṇa bhūmidānena śudhyati
14,096.015d@004_1073 māsopavāse yat puṇyaṃ kṛcchre cāndrāyaṇe 'pi ca
14,096.015d@004_1074 bhūmigokarṇamātreṇa tat puṇyaṃ tu vidhīyate
14,096.015d@004_1075 sarvatīrthābhiṣeke ca yat puṇyaṃ samudāhṛtam
14,096.015d@004_1076 yudhiṣṭhira uvāca
14,096.015d@004_1076 bhūmigokarṇamātreṇa tat puṇyaṃ tu vidhīyate
14,096.015d@004_1077 devadeva namas te 'stu vāsudeva sureśvara
14,096.015d@004_1078 bhagavān uvāca
14,096.015d@004_1078 gokarṇasya pramāṇaṃ vai vaktum arhasi tattvataḥ
14,096.015d@004_1079 śṛṇu gokarṇamātrasya pramāṇaṃ pāṇḍunandana
14,096.015d@004_1080 triṃśaddaṇḍapramāṇena pramitaṃ sarvatodiśam
14,096.015d@004_1081 pratyak prāg api rājendra tat tathā dakṣiṇottaram
14,096.015d@004_1082 gokarṇaṃ tadvidaḥ prāhuḥ pramāṇaṃ dharaṇer nṛpa
14,096.015d@004_1083 savṛṣaṃ gośataṃ yatra sukhaṃ tiṣṭhaty ayantritam
14,096.015d@004_1084 savatsaṃ kuruśārdūla tac ca gokarṇam ucyate
14,096.015d@004_1085 kiṃkarā mṛtyudaṇḍāś ca kumbhīpākāś ca dāruṇāḥ
14,096.015d@004_1086 ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam
14,096.015d@004_1087 nirayā rauravādyāś ca tathā vaitaraṇī nadī
14,096.015d@004_1088 tīvrāś ca yātanāḥ kaṣṭā nopasarpanti bhūmidam
14,096.015d@004_1089 citraguptaḥ kaliḥ kālaḥ kṛtānto mṛtyur eva ca
14,096.015d@004_1090 yamaś ca bhagavān sākṣāt pūjayanti mahīpradam
14,096.015d@004_1091 rudraḥ prajāpatiḥ śakraḥ surā ṛṣigaṇās tathā
14,096.015d@004_1092 ahaṃ ca prītimān rājan pūjayāmo mahīpradam
14,096.015d@004_1093 kṛśabhṛtyasya kṛśagoḥ kṛśāśvasya kṛśātitheḥ
14,096.015d@004_1094 bhūmir deyā naraśreṣṭha sa nidhiḥ pāralaukikaḥ
14,096.015d@004_1095 sīdamānakuṭumbāya śrotriyāyāgnihotriṇe
14,096.015d@004_1096 vratasthāya daridrāya bhūmir deyā narādhipa
14,096.015d@004_1097 yathā hi dhātrī kṣīreṇa putraṃ vardhayati svayam
14,096.015d@004_1098 dātāram anugṛhṇāti dattā hy evaṃ vasuṃdharā
14,096.015d@004_1099 yathā bibharti gaur vatsaṃ sṛjantī kṣīram ātmanaḥ
14,096.015d@004_1100 tathā sarvaguṇopetā bhūmir vahati bhūmidam
14,096.015d@004_1101 yathā bījāni rohanti jalasiktāni bhūpate
14,096.015d@004_1102 tathā kāmāḥ prarohanti bhūmidasya dine dine
14,096.015d@004_1103 yathodayas tu sūryasya tamaḥ sarvaṃ vyapohati
14,096.015d@004_1104 tathā pāpaṃ narasyeha bhūmidānaṃ vyapohati
14,096.015d@004_1105 dātā daśānugṛhṇāti yo hared daśa hanti ca
14,096.015d@004_1106 atītānāgatānīha kulāni kurupuṃgava
14,096.015d@004_1107 āśrutya bhūmidānaṃ tu dattvā yo vā haret punaḥ
14,096.015d@004_1108 sa baddho vāruṇaiḥ pāśaiḥ kṣipyate pūyaśoṇite
14,096.015d@004_1109 svadattāṃ paradattāṃ vā yo hareta vasuṃdharām
14,096.015d@004_1110 na tasya narakād ghorād vidyate niṣkṛtiḥ kva cit
14,096.015d@004_1111 brāhmaṇasya hate kṣetre hanyād dvādaśa pūrvajān
14,096.015d@004_1112 sa gacchet kṛmiyoniṃ ca na ca mucyeta jātu saḥ
14,096.015d@004_1113 dattvā bhūmiṃ dvijendrāya yas tām evopajīvati
14,096.015d@004_1114 gavāṃ śatasahasrasya hantuḥ sa labhate phalam
14,096.015d@004_1115 so 'dhaḥśirās tu pāpātmā kumbhīpākeṣu pacyate
14,096.015d@004_1116 divyair varṣasahasrais tu kumbhīpākād viniḥsṛtaḥ
14,096.015d@004_1117 iha loke bhavet sa śvā śatajanmāni pāṇḍava
14,096.015d@004_1118 dattvā bhūmiṃ dvijendrāṇāṃ yas tām evopajīvati
14,096.015d@004_1119 sa mūḍho yāti duṣṭātmā narakān ekaviṃśatim
14,096.015d@004_1120 narakebhyo vinirmuktaḥ śunāṃ yoniṃ sa gacchati
14,096.015d@004_1121 halakṛṣṭā mahī deyā sabījā sasyamālinī
14,096.015d@004_1122 atha vā sodakā deyā daridrāya dvijātaye
14,096.015d@004_1123 evaṃ dattā mahī rājan prahṛṣṭenāntarātmanā
14,096.015d@004_1124 sarvān kāmān avāpnoti manasā cintitāni ca
14,096.015d@004_1125 bahubhir vasudhā dattā dīyate ca narādhipaiḥ
14,096.015d@004_1126 yasya yasya yadā bhūmis tasya tasya tadā phalam
14,096.015d@004_1127 yaḥ prayacchati kanyāṃ vai surūpāṃ śrotriyāya vai
14,096.015d@004_1128 sa brahmadevo rājendra tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1129 balīvardasahasrāṇāṃ dattānāṃ dhuryavāhinām
14,096.015d@004_1130 yat phalaṃ labhate rājan kanyādānena tat phalam
14,096.015d@004_1131 gavāṃ śatasahasrasya samyag dattasya yat phalam
14,096.015d@004_1132 tat phalaṃ samavāpnoti yaḥ prayacchati kanyakām
14,096.015d@004_1133 yāvanti caiva romāṇi kanyāyāḥ kurupuṃgava
14,096.015d@004_1134 tāvad varṣasahasrāṇi mama loke mahīyate
14,096.015d@004_1135 tataś cāpi cyutaḥ kālād iha loke sa jāyate
14,096.015d@004_1136 ṣaḍaṅgavic caturvedī sarvalokārcito dvijaḥ
14,096.015d@004_1137 yaḥ suvarṇaṃ daridrāya brāhmaṇāya prayacchati
14,096.015d@004_1138 śrotriyāya daridrāya bahuputrāya pāṇḍava
14,096.015d@004_1139 vimuktaḥ sarvapāpebhyo bālasūryasamaprabhaḥ
14,096.015d@004_1140 vimānaṃ divyam ārūḍhaḥ kāmagaḥ kāmabhogavān
14,096.015d@004_1141 varṣakoṭiṃ mahātejā mama loke pramodate
14,096.015d@004_1142 tataḥ kālāvatīrṇaś ca sosmiṃl loke hi jāyate
14,096.015d@004_1143 vedavedāṅgavid vipraḥ koṭīdhanapatir bhavet
14,096.015d@004_1144 yaś ca rūpyaṃ prayacched vai daridrāya dvijāya vai
14,096.015d@004_1145 kṛśavṛtte kṛśagave sa muktaḥ sarvakilbiṣaiḥ
14,096.015d@004_1146 pūrṇacandraprakāśena vimānena virājatā
14,096.015d@004_1147 kāmarūpī yathā kāmaṃ svargaloke mahīyate
14,096.015d@004_1148 tato 'vatīrṇaḥ kālena loke cāsmin mahāyaśāḥ
14,096.015d@004_1149 sarvalokārcitaḥ śrīmān rājā bhavati vīryavān
14,096.015d@004_1150 tilaparvatakaṃ yas tu śrotriyāya prayacchati
14,096.015d@004_1151 viśeṣeṇa daridrāya tasyāpi śṛṇu yat phalam
14,096.015d@004_1152 puṇyaṃ vṛṣāyutotsarge yat proktaṃ pāṇḍunandana
14,096.015d@004_1153 tat puṇyaṃ samanuprāpya tatkṣaṇād virajo bhavet
14,096.015d@004_1154 yathā tvaco bhujaṅgo vai tyaktvā śuddhatanur bhavet
14,096.015d@004_1155 tathā tilapradānād vai pāpaṃ tyaktvā viśudhyati
14,096.015d@004_1156 tilaṣaṇḍaṃ prayuñjāno jāmbūnadavibhūṣitam
14,096.015d@004_1157 vimānaṃ divyam ārūḍhaḥ pitṛloke mahīyate
14,096.015d@004_1158 ṣaṣṭivarṣasahasrāṇi kāmarūpī mahāyaśāḥ
14,096.015d@004_1159 tilapradātā ramate pitṛloke yathāsukham
14,096.015d@004_1160 yaḥ prayacchati viprāya tiladhenuṃ narādhipa
14,096.015d@004_1161 śrotriyāya daridrāya śṛṇu tasyāpi yat phalam
14,096.015d@004_1162 gosahasrapradānena yat puṇyaṃ samudāhṛtam
14,096.015d@004_1163 tat puṇyaphalam āpnoti tiladhenuprado naraḥ
14,096.015d@004_1164 tilānāṃ kuḍavair yas tu tiladhenuṃ prayacchati
14,096.015d@004_1165 tāvat koṭisamā rājan svargaloke mahīyate
14,096.015d@004_1166 aṣṭāḍhakatilaiḥ kṛtvā tiladhenuṃ narādhipa
14,096.015d@004_1167 dvātriṃśan niṣkasaṃyuktaṃ viṣuve yaḥ prayacchati
14,096.015d@004_1168 madbhaktyā madgatātmā vai tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1169 kanyādānasahasrasya vidhidattasya yat phalam
14,096.015d@004_1170 tat puṇyaṃ samanuprāpto mama loke mahīyate
14,096.015d@004_1171 mama lokāvatīrṇaś ca so 'smiṃl loke 'bhijāyate
14,096.015d@004_1172 ṛgyajuḥsāmavedānāṃ pārago brāhmaṇarṣabhaḥ
14,096.015d@004_1173 gāṃ tu yas tu daridrāya śrotriyāya prayacchati
14,096.015d@004_1174 prasannāṃ kṣīriṇīṃ puṇyāṃ savatsāṃ kāṃsyadohinīm
14,096.015d@004_1175 yat kiṃ cid duṣkṛtaṃ karma tasya pūrvakṛtaṃ nṛpa
14,096.015d@004_1176 tat sarvaṃ tatkṣaṇād eva vinaśyati na saṃśayaḥ
14,096.015d@004_1177 yānaṃ ca vṛṣasaṃyuktaṃ dīpyamānaṃ svalaṃkṛtam
14,096.015d@004_1178 ārūḍhaḥ kāmagaṃ divyaṃ golokam adhigacchati
14,096.015d@004_1179 yāvanti caiva romāṇi tasyā gos tu narādhipa
14,096.015d@004_1180 tāvad varṣasahasrāṇi gavāṃ loke mahīyate
14,096.015d@004_1181 golokād avatīrṇas tu loke 'smin brāhmaṇo bhavet
14,096.015d@004_1182 satrayājī vadānyaś ca sarvarājabhir arcitaḥ
14,096.015d@004_1183 tilaṃ gāvaḥ suvarṇaṃ cāpy annaṃ kanyā vasuṃdharā
14,096.015d@004_1184 tārayantīha dattāni brāhmaṇebhyo mahābhuja
14,096.015d@004_1185 brāhmaṇaṃ vṛttasaṃpannam āhitāgnim alolupam
14,096.015d@004_1186 tarpayed vidhivad rājan sa nidhiḥ pāralaukikaḥ
14,096.015d@004_1187 āhitāgniṃ daridraṃ ca śrotriyaṃ ca jitendriyam
14,096.015d@004_1188 śūdrānnavarjitaṃ caiva dvijaṃ yatnena pūjayet
14,096.015d@004_1189 āhitāgniḥ sadā pātram agnihotraś ca vedavit
14,096.015d@004_1190 pātrāṇām api tat pātraṃ śūdrānnaṃ yasya nodare
14,096.015d@004_1191 yac ca vedamayaṃ pātraṃ yac ca pātraṃ tapomayam
14,096.015d@004_1192 asaṃkīrṇaṃ ca yat pātraṃ tat pātraṃ tārayiṣyati
14,096.015d@004_1193 nityaṃ svādhyāyaniratās tv aprakīrṇendriyāś ca ye
14,096.015d@004_1194 pañcayajñaratā nityaṃ pūjitās tārayanti te
14,096.015d@004_1195 ye kṣāntidāntāḥ śrutipūrṇakarṇā
14,096.015d@004_1196 jitendriyā prāṇivadhe nivṛttāḥ
14,096.015d@004_1197 pratigrahe saṃkucitā gṛhasthās
14,096.015d@004_1198 te brāhmaṇās tārayituṃ samarthāḥ
14,096.015d@004_1199 nityodakī nityayajñopavītī
14,096.015d@004_1200 nityasvādhyāyī vṛṣalānnavarjī
14,096.015d@004_1201 ṛtau gacchan vidhivac cāpi juhvan
14,096.015d@004_1202 sa brāhmaṇas tārayituṃ samarthaḥ
14,096.015d@004_1203 brāhmaṇo yas tu madbhakto madyājī matparāyaṇaḥ
14,096.015d@004_1204 mayi saṃnyastakarmā ca sa vipras tārayed dhruvam
14,096.015d@004_1205 dvādaśākṣaratattvajñaś caturvyūhavibhāgavit
14,096.015d@004_1206 vaiśaṃpāyana uvāca
14,096.015d@004_1206 acchidrapañcakālajñaḥ sa vipras tārayiṣyati
14,096.015d@004_1207 vāsudevena dāneṣu kathiteṣu yathākramam
14,096.015d@004_1208 avitṛptas tu dharmeṣu keśavaṃ punar abravīt
14,096.015d@004_1209 deva dharmāmṛtam idaṃ śṛṇvato 'pi paraṃtapa
14,096.015d@004_1210 na vidyate suraśreṣṭha mama tṛptir hi mādhava
14,096.015d@004_1211 anaḍutsaṃpradānasya yat phalaṃ tu vidhīyate
14,096.015d@004_1212 tat phalaṃ kathayasveha tava bhaktasya me 'cyuta
14,096.015d@004_1213 yāni cānyāni dānāni tvayā noktāni kāni cit
14,096.015d@004_1214 tāny ācakṣva suraśreṣṭha teṣāṃ cānukramāt phalam
14,096.015d@004_1214 bhagavān uvāca
14,096.015d@004_1215 pavitratvāt supuṇyatvāt pāvanatvāt tathaiva ca
14,096.015d@004_1216 śṛṇu dharmāmṛtaṃ śreṣṭhaṃ dattasyānaḍuhaḥ phalam
14,096.015d@004_1217 daśadhenusamo 'naḍvān eko 'pi kurupuṃgava
14,096.015d@004_1218 medomāṃsavipuṣṭāṅgo nīrogaḥ kopavarjitaḥ
14,096.015d@004_1219 yuvā bhadraḥ suśīlaś ca sarvadoṣavivarjitaḥ
14,096.015d@004_1220 dhuraṃ dhārayate kṣipraṃ datto viprāya pāṇḍava
14,096.015d@004_1221 sa tena puṇyadānena varṣakoṭiṃ yudhiṣṭhira
14,096.015d@004_1222 yathākāmaṃ mahātejā gavāṃ loke mahīyate
14,096.015d@004_1223 yaś ca dadyād anaḍuhau dvau yuktau ca dhuraṃdharau
14,096.015d@004_1224 suvṛttāya daridrāya śrotriyāya viśeṣataḥ
14,096.015d@004_1225 tasya yat puṇyam ākhyātaṃ tac chṛṇuṣva yudhiṣṭhira
14,096.015d@004_1226 sahasragopradānena yat proktaṃ phalam uttamam
14,096.015d@004_1227 tat puṇyaphalam āpnoti yāti lokān sa māmakān
14,096.015d@004_1228 yāvanti caiva romāṇi tayor anaḍuhor nṛpa
14,096.015d@004_1229 tāvad varṣasahasrāṇi mama loke mahīyate
14,096.015d@004_1230 daridrāyaiva dātavyaṃ na samṛddhāya pāṇḍava
14,096.015d@004_1231 varṣāṇāṃ hi taṭākeṣu phalaṃ naiva payodhiṣu
14,096.015d@004_1232 yas tu dadyād anaḍuhaṃ daridrāya dvijātaye
14,096.015d@004_1233 sa tena puṇyadānena pūtātmā kurupuṃgava
14,096.015d@004_1234 vimānaṃ divyam ārūḍho divyarūpī yathāsukham
14,096.015d@004_1235 mama lokeṣu ramate yāvad ābhūtasaṃplavam
14,096.015d@004_1236 gṛhaṃ dīpaprabhāyuktaṃ śayyāsanavibhūṣitam
14,096.015d@004_1237 bhājanopaskarair yuktaṃ dhānyapūrṇam alaṃkṛtam
14,096.015d@004_1238 dāsīgobhūmisaṃyuktaṃ saphalaṃ sarvasādhanaiḥ
14,096.015d@004_1239 brāhmaṇāya daridrāya śrotriyāya yudhiṣṭhira
14,096.015d@004_1240 dadyāt sadakṣiṇaṃ yas tu tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1241 devāḥ pitṛgaṇāś caiva agnayo ṛṣayas tathā
14,096.015d@004_1242 prayacchanti prahṛṣṭā vai yānam ādityasaṃnibham
14,096.015d@004_1243 tena gacchec chriyā yukto brahmalokam anuttamam
14,096.015d@004_1244 strīsahasrāvṛte divye bhavane tatra kāñcane
14,096.015d@004_1245 modate brahmalokastho yāvad ābhūtasaṃplavam
14,096.015d@004_1246 śayyāṃ prastaraṇopetāṃ yaḥ prayacchati pāṇḍava
14,096.015d@004_1247 arcayitvā dvijaṃ bhaktyā vastramālyānulepanaiḥ
14,096.015d@004_1248 bhojayitvā vicitrānnaṃ tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1249 dhenudānasya yat puṇyaṃ vidhidattasya pāṇḍava
14,096.015d@004_1250 tat puṇyaṃ tam anuprāpya pitṛloke mahīyate
14,096.015d@004_1251 śilpam adhyayanaṃ vāpi vidyāmantrauṣadhāni ca
14,096.015d@004_1252 yaḥ prayacchati viprāya tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1253 āhitāgnisahasrasya pūjitasyaiva yat phalam
14,096.015d@004_1254 tat puṇyaphalam āpnoti yas tu vidyāṃ prayacchati
14,096.015d@004_1255 chandobhiḥ saṃprayuktena vimānena virājatā
14,096.015d@004_1256 saptarṣilokān vrajati pūjyate brahmavādibhiḥ
14,096.015d@004_1257 caturyugāni vai triṃśat krīḍitvā tatra devavat
14,096.015d@004_1258 iha mānuṣyake loke vipro bhavati vedavit
14,096.015d@004_1259 viśrāmayati yo vipraṃ śrāntam adhvani karśitam
14,096.015d@004_1260 vinaśyati tadā pāpaṃ tasya varṣakṛtaṃ nṛpa
14,096.015d@004_1261 atha prakṣālayet pādau tasya toyena bhaktimān
14,096.015d@004_1262 daśavarṣakṛtaṃ pāpaṃ vyapohati na saṃśayaḥ
14,096.015d@004_1263 ghṛtena vātha tailena pādau tasya tu pūjayet
14,096.015d@004_1264 tad dvādaśasamārūḍhaṃ pāpam āśu vyapohati
14,096.015d@004_1265 dhenukāñcanadattasya yac ca puṇyam udāhṛtam
14,096.015d@004_1266 tat puṇyaphalam āpnoti yas tv evaṃ vipram arcayet
14,096.015d@004_1267 svāgatena ca yo vipraṃ pūjayed āsanena ca
14,096.015d@004_1268 pratyutthānena vā rājan sa devānāṃ priyo bhavet
14,096.015d@004_1269 svāgatenāgnayo rājann āsanena śatakratuḥ
14,096.015d@004_1270 pratyutthānena pitaraḥ prītiṃ yānty atithipriyāḥ
14,096.015d@004_1271 agniśakrapitṝṇāṃ ca teṣāṃ prītyā narādhipa
14,096.015d@004_1272 saṃvatsarakṛtaṃ pāpaṃ tasya sadyo vinaśyati
14,096.015d@004_1273 yaḥ prayacchati viprāya āsanaṃ mālyabhūṣitam
14,096.015d@004_1274 sa yāti maṇicitreṇa rathenendraniketanam
14,096.015d@004_1275 puraṃdarapure tatra divyanārīvibhūṣitaḥ
14,096.015d@004_1276 ṣaṣṭiṃ varṣasahasrāṇi krīḍaty apsarasāṃ gaṇaiḥ
14,096.015d@004_1277 vāhanaṃ yaḥ prayaccheta brāhmaṇāya yudhiṣṭhira
14,096.015d@004_1278 sa yāti ratnacitreṇa vāhanena surālayam
14,096.015d@004_1279 sa tatra kāmaṃ krīḍitvā sevyamāno 'psarogaṇaiḥ
14,096.015d@004_1280 iha rājā bhaved rājan nātra kāryā vicāraṇā
14,096.015d@004_1281 pādapaṃ pallavākīrṇaṃ puṣpitaṃ phalitaṃ tathā
14,096.015d@004_1282 gandhamālyair athābhyarcya vastrābharaṇabhūṣitam
14,096.015d@004_1283 yaḥ prayacchati viprāya śrotriyāya sadakṣiṇam
14,096.015d@004_1284 bhojayitvā yathākāmaṃ tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1285 jāmbūnadavicitreṇa vimānena virājatā
14,096.015d@004_1286 puraṃdarapuraṃ yāti jayaśabdaravair yutaḥ
14,096.015d@004_1287 tataḥ śakrapure ramye tasya kalpakapādapaḥ
14,096.015d@004_1288 dadāti cepsitaṃ sarvaṃ manasā yad yad icchati
14,096.015d@004_1289 yāvanti tasya patrāṇi puṣpāṇi ca phalāni ca
14,096.015d@004_1290 tāvad varṣasahasrāṇi svargaloke mahīyate
14,096.015d@004_1291 śakralokāvatīrṇaś ca mānuṣyaṃ lokam āgataḥ
14,096.015d@004_1292 rathāśvagajasaṃpūrṇaṃ puraṃ rājyaṃ ca rakṣati
14,096.015d@004_1293 sthāpayitvā tu madbhaktyā yo matpratikṛtiṃ naraḥ
14,096.015d@004_1294 ālayaṃ vidhivat kṛtvā pūjākarma ca kārayet
14,096.015d@004_1295 svayaṃ vā pūjayed bhaktyā tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1296 aśvamedhasahasrasya yat puṇyaṃ samudāhṛtam
14,096.015d@004_1297 tat phalaṃ samavāpnoti matsālokyaṃ prapadyate
14,096.015d@004_1298 na jāne nirgamaṃ tasya mama lokād yudhiṣṭhira
14,096.015d@004_1299 devālaye vipragṛhe govāṭe catvare 'pi vā
14,096.015d@004_1300 prajvālayati yo dīpaṃ tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1301 āruhya kāñcanaṃ yānaṃ dyotayan sarvatodiśam
14,096.015d@004_1302 gacched ādityalokaṃ sa sevyamānaḥ surottamaiḥ
14,096.015d@004_1303 tatra prakāmaṃ krīḍitvā varṣakoṭiṃ mahātapāḥ
14,096.015d@004_1304 iha loke bhaved vipro vedavedāṅgapāragaḥ
14,096.015d@004_1305 devālayeṣu vā rājan brāhmaṇāvasatheṣu vā
14,096.015d@004_1306 catvare vā catuṣke vā rātrau vā yadi vā divā
14,096.015d@004_1307 nānāgandharvavādyāni dharmaśrāvaṇikāni ca
14,096.015d@004_1308 yas tu kārayate bhaktyā madgatenāntarātmanā
14,096.015d@004_1309 tasya devā naraśreṣṭha pitaraś cāpi harṣitāḥ
14,096.015d@004_1310 suprītāḥ saṃprayacchanti vimānaṃ kāmagaṃ śubham
14,096.015d@004_1311 sa ca tena vimānena yāti devapuraṃ naraḥ
14,096.015d@004_1312 tatra divyāpsarobhis tu sevyamānaḥ pramodate
14,096.015d@004_1313 devalokāvatīrṇas tu so 'smiṃl loke narādhipa
14,096.015d@004_1314 vedavedāṅgatattvajño bhogavān brāhmaṇo bhavet
14,096.015d@004_1315 catvare vā sabhāyāṃ vā vistīrṇe vā sabhāṅgaṇe
14,096.015d@004_1316 kṛtvāgnikuṇḍaṃ vipulaṃ sthaṇḍilaṃ vā yudhiṣṭhira
14,096.015d@004_1317 tatrāgniṃ caturo māsāñ jvalayed yas tu bhaktimān
14,096.015d@004_1318 samāpteṣu ca māseṣu pauṣyādiṣu tato dvijān
14,096.015d@004_1319 bhojayet pāyasaṃ mṛṣṭaṃ madgatenāntarātmanā
14,096.015d@004_1320 dakṣiṇāṃ ca yathāśakti brāhmaṇebhyo nivedayet
14,096.015d@004_1321 evam agniṃ tu yaḥ kuryān nityam evārcayaṃs tu mām
14,096.015d@004_1322 tasya puṇyaphalaṃ yad vai tan nibodha yudhiṣṭhira
14,096.015d@004_1323 tenāhaṃ śaṃkaraś caiva pitaro hy agnayas tathā
14,096.015d@004_1324 yāsyāmaḥ paramāṃ prītiṃ nātra kāryā vicāraṇā
14,096.015d@004_1325 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca
14,096.015d@004_1326 so 'smat prītikaraḥ śrīmān mama loke mahīyate
14,096.015d@004_1327 mama lokāvatīrṇaś ca so 'smiṃl loke mahāyaśāḥ
14,096.015d@004_1328 vedavedāṅgavid vipro jāyate rājapūjitaḥ
14,096.015d@004_1329 yaḥ karoti naraśreṣṭha bharaṇaṃ brāhmaṇasya tu
14,096.015d@004_1330 śrotriyasyābhijātasya daridrasya viśeṣataḥ
14,096.015d@004_1331 tasya puṇyaphalaṃ yad vai tan nibodha yudhiṣṭhira
14,096.015d@004_1332 gavāṃ koṭipradānena yat puṇyaṃ samudāhṛtam
14,096.015d@004_1333 tatpuṇyaphalam āpnoti varṣeṇaikena pāṇḍava
14,096.015d@004_1334 kāñcanena vicitreṇa yānenāmbaraśobhinā
14,096.015d@004_1335 sa yāti māmakaṃ lokaṃ divyastrīgaṇasevitaḥ
14,096.015d@004_1336 gīyamāno varastrībhir varṣāṇāṃ koṭiviṃśatim
14,096.015d@004_1337 krīḍitvā māmake loke tatra devair abhiṣṭutaḥ
14,096.015d@004_1338 mānuṣyam avatīrṇas tu vedavid brāhmaṇo bhavet
14,096.015d@004_1339 karakaṃ kuṇḍikāṃ vāpi mahad vā jalabhājanam
14,096.015d@004_1340 yaḥ prayacchati viprāya tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1341 brahmakūrcena yat pīte phalaṃ proktaṃ yathāvidhi
14,096.015d@004_1342 tat puṇyaphalam āpnoti jalabhājanado naraḥ
14,096.015d@004_1343 sutṛptaḥ suprabhaḥ saumyaḥ prahṛṣṭendriyamānasaḥ
14,096.015d@004_1344 haṃsasārasayuktena vimānena virājatā
14,096.015d@004_1345 sa yāti vāruṇaṃ lokaṃ divyagandharvasevitaḥ
14,096.015d@004_1346 pānīyaṃ yaḥ prayacched vai jīvānāṃ jīvanaṃ param
14,096.015d@004_1347 grīṣmakeṣu ca māseṣu tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1348 kapilākoṭidānasya yat puṇyaṃ tu vidhīyate
14,096.015d@004_1349 tatpuṇyaphalam āpnoti pānīyaṃ yaḥ prayacchati
14,096.015d@004_1350 pūrṇacandraprakāśena vimānena virājatā
14,096.015d@004_1351 sa gacchec cendrasadanaṃ sevyamāno 'psarogaṇaiḥ
14,096.015d@004_1352 triṃśatkoṭiyugaṃ tatra divyagandharvasevitaḥ
14,096.015d@004_1353 krīḍitvā mānuṣe loke caturvedī dvijo bhavet
14,096.015d@004_1354 śiro 'bhyaṅgapradānena tejasvī priyadarśanaḥ
14,096.015d@004_1355 subhago rūpavāñ śūraḥ paṇḍitaś ca bhaved dvijaḥ
14,096.015d@004_1356 vastradāyī tu tejasvī sarvatra priyadarśanaḥ
14,096.015d@004_1357 sukhabhogapatiḥ śrīmān strīṇāṃ nityaṃ manoramaḥ
14,096.015d@004_1358 upānahau ca chattraṃ ca yo dadāti narottamaḥ
14,096.015d@004_1359 sa yāti naramukhyena kāñcanena virājatā
14,096.015d@004_1360 śakralokaṃ mahātejāḥ sevyamāno 'psarogaṇaiḥ
14,096.015d@004_1361 kāṣṭhapādukado yāti vimānair vṛṣanirmitaiḥ
14,096.015d@004_1362 dharmarājapuraṃ ramyaṃ sevyamāno 'psarottamaiḥ
14,096.015d@004_1363 dantakāṣṭhapradānena priyavākyo bhaven naraḥ
14,096.015d@004_1364 sugandhavadanaḥ śrīmān medhāsaubhāgyasaṃyutaḥ
14,096.015d@004_1365 kṣīraṃ dadhi ghṛtaṃ vāpi guḍaṃ madhurasaṃ tathā
14,096.015d@004_1366 ye prayacchanti viprebhyaḥ parāṃ bhaktiṃ gatā narāḥ
14,096.015d@004_1367 te vṛṣair aśvayānaiś ca śvetasragdāmabhūṣitāḥ
14,096.015d@004_1368 upagīyamānā gandharvair yāntīśvarapuraṃ narāḥ
14,096.015d@004_1369 tatra divyāpsarobhis tu sevyamānā yathāsukham
14,096.015d@004_1370 ṣaṣṭiṃ varṣasahasrāṇi modante devasaṃnibhāḥ
14,096.015d@004_1371 tataḥ kālāvatīrṇāś ca jāyante tv iha mānavāḥ
14,096.015d@004_1372 prabhūtadhanadhānyāś ca bhogavanto narottamāḥ
14,096.015d@004_1373 vaiśākhe māsi vaiśākhe divase pāṇḍunandana
14,096.015d@004_1374 vaivasvataṃ samuddiśya parāṃ bhaktim upāgatāḥ
14,096.015d@004_1375 abhyarcya vidhivad viprāṃs tilān guḍasamāyutān
14,096.015d@004_1376 ye prayacchanti viprebhyas teṣāṃ puṇyaphalaṃ śṛṇu
14,096.015d@004_1377 gopradānena yat puṇyaṃ vidhivat pāṇḍunandana
14,096.015d@004_1378 tat puṇyaṃ samanuprāpto yamaloke mahīyate
14,096.015d@004_1379 tataś cāpi cyutaḥ kālād iha rājā bhaviṣyati
14,096.015d@004_1380 tasminn eva dine viprān bhojayitvā sadakṣiṇam
14,096.015d@004_1381 toyapūrṇāni divyāni bhājanāni diśanti ye
14,096.015d@004_1382 te yānty ādityavarṇābhair vimānair varuṇālayam
14,096.015d@004_1383 tatra divyāṅganābhis tu ramante kāmakāminaḥ
14,096.015d@004_1384 tato 'vatīrṇāḥ kālena te cāsmin mānuṣe punaḥ
14,096.015d@004_1385 bhogavanto dvijaśreṣṭhā bhaviṣyanti na saṃśayaḥ
14,096.015d@004_1386 anantarāśī yaś cāpi vartate vratavat sadā
14,096.015d@004_1387 satyavāk krodharahitaḥ śuciḥ snānarataḥ sadā
14,096.015d@004_1388 sa vimānena divyena yāti śakrapuraṃ naraḥ
14,096.015d@004_1389 tatra divyāpsarobhis tu varṣakoṭiṃ mahātapāḥ
14,096.015d@004_1390 krīḍitvā mānuṣe loke jāyate vedavid dvijaḥ
14,096.015d@004_1391 ekabhuktena yaś cāpi varṣam ekaṃ tu vartate
14,096.015d@004_1392 brahmacārī jitakrodhaḥ satyaśaucasamanvitaḥ
14,096.015d@004_1393 sa vimānena divyena yāti śakrapuraṃ naraḥ
14,096.015d@004_1394 daśakoṭisahasrāṇi krīḍitvāpsarasāṃ gaṇaiḥ
14,096.015d@004_1395 iha mānuṣyake loke brāhmaṇo vedavid bhavet
14,096.015d@004_1396 caturthakālaṃ yo bhuṅkte brahmacārī jitendriyaḥ
14,096.015d@004_1397 vartate caikavarṣaṃ tu tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1398 citrabarhiṇayuktena vicitradhvajaśobhinā
14,096.015d@004_1399 yāti yānena divyena sa mahendrapuraṃ naraḥ
14,096.015d@004_1400 akṛśābhir varastrībhiḥ sevyamāno yathāsukham
14,096.015d@004_1401 tato dvādaśakoṭiṃ sa samāḥ samyak pramodate
14,096.015d@004_1402 śakralokāvatīrṇaś ca loke cāsmin narādhipa
14,096.015d@004_1403 bhaved vai brāhmaṇo vidvān kṣamāvān vedapāragaḥ
14,096.015d@004_1404 ṣaṣṭhakāle tu yo 'śnāti varṣam ekam akalmaṣaḥ
14,096.015d@004_1405 brahmacaryavratair yuktaḥ śuciḥ krodhavivarjitaḥ
14,096.015d@004_1406 tapoyuktasya tasyātha śṛṇuṣva phalam uttamam
14,096.015d@004_1407 atyādityaprakāśena vimānenārkasaṃnibhaḥ
14,096.015d@004_1408 sa yāti mama lokān vai divyanārīniṣevitaḥ
14,096.015d@004_1409 tatra sādhyair marudbhiś ca pūjyamāno yathāsukham
14,096.015d@004_1410 paśyann eva sadā māṃ tu krīḍaty apsarasāṃ gaṇaiḥ
14,096.015d@004_1411 pakṣopavāsaṃ yaś cāpi kurute madgatātmanā
14,096.015d@004_1412 samāpte tu vrate tasmiṃs tarpayec chrotriyān dvijān
14,096.015d@004_1413 so 'pi gacchati divyena vimānena mahātapāḥ
14,096.015d@004_1414 dyotayan prabhayā vyoma mama lokaṃ prapadyate
14,096.015d@004_1415 sa tatra modate kāmaṃ kāmarūpī yathāsukham
14,096.015d@004_1416 triṃśatkoṭisamā rājan krīḍitvā tatra devavat
14,096.015d@004_1417 iha mānuṣyake loke pūjanīyo dvijo bhavet
14,096.015d@004_1418 trayāṇām api vedānāṃ sāṅgānāṃ pārago bhavet
14,096.015d@004_1419 yaś ca māsopavāsaṃ vai kurute madgatātmanā
14,096.015d@004_1420 jitendriyo jitakrodho jitadhīḥ snānatatparaḥ
14,096.015d@004_1421 samāpte niyame tatra bhojayitvā dvijottamān
14,096.015d@004_1422 dakṣiṇāṃ ca tato dadyāt prahṛṣṭenāntarātmanā
14,096.015d@004_1423 sa gacchati mahātejā brahmalokam anuttamam
14,096.015d@004_1424 siṃhayuktena yānena divyastrīgaṇasevitaḥ
14,096.015d@004_1425 sa tatra brahmaṇo loke divyarṣigaṇasevitaḥ
14,096.015d@004_1426 śatakoṭisamā rājan yathākāmaṃ pramodate
14,096.015d@004_1427 tataḥ kālāvatīrṇaś ca so 'smiṃl loke dvijo bhavet
14,096.015d@004_1428 ṣaḍaṅgavic caturvedī triṃśaj janmāny arogavān
14,096.015d@004_1429 yas tyaktvā sarvakarmāṇi śuciḥ krodhavivarjitaḥ
14,096.015d@004_1430 mahāprasthānam ekāgro yāti madgatamānasaḥ
14,096.015d@004_1431 sa gacched indrasadanaṃ vimānena mahātapāḥ
14,096.015d@004_1432 mahāmaṇivicitreṇa sauvarṇena virājatā
14,096.015d@004_1433 śatakoṭisamās tatra surādhipatipūjitaḥ
14,096.015d@004_1434 nākapṛṣṭhe nivasati divyastrīgaṇasevitaḥ
14,096.015d@004_1435 śakralokāvatīrṇaś ca mānuṣeṣūpajāyate
14,096.015d@004_1436 rājñāṃ rājā mahātejāḥ sarvalokārcitaḥ prabhuḥ
14,096.015d@004_1437 prāyopaveśaṃ yaś cāpi kurute madgatātmanā
14,096.015d@004_1438 namo brahmaṇyadevāyety uktvā mantraṃ samāhitaḥ
14,096.015d@004_1439 antaḥsvastho jitakrodhas tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1440 kāmagaḥ kāmarūpī ca bālasūryasamaprabhaḥ
14,096.015d@004_1441 sa vimānena divyena yāti lokān anāmayān
14,096.015d@004_1442 svargāt svargaṃ mahātejā gatvā caiva yathāsukham
14,096.015d@004_1443 mama lokeṣu ramate yāvad ābhūtasaṃplavam
14,096.015d@004_1444 agnipraveśaṃ yaś cāpi kurute madgatātmanā
14,096.015d@004_1445 so 'pi yānena divyena mama lokaṃ prapadyate
14,096.015d@004_1446 tataḥ sarvaguṇopetaḥ paśyann api sa māṃ sadā
14,096.015d@004_1447 triṃśatkoṭisamā rājan modate mama saṃnidhau
14,096.015d@004_1448 tato 'vatīrṇaḥ kālena vedavid brāhmaṇo bhavet
14,096.015d@004_1449 karṣaṇaṃ sādhayan yas tu māṃ prasannaḥ śucivrataḥ
14,096.015d@004_1450 namo brahmaṇyadevāyety etaṃ mantram udāharan
14,096.015d@004_1451 bālasūryaprakāśena vimānena virājatā
14,096.015d@004_1452 mama lokaṃ samāsādya ṣaṭkoṭiṃ tu pramodate
14,096.015d@004_1453 mama lokāvatīrṇaś ca so 'smiṃl loke nṛpo bhavet
14,096.015d@004_1454 niveśayati manmūrtyā ātmānaṃ madgataḥ śuciḥ
14,096.015d@004_1455 rudradakṣiṇamūrtyāṃ vā caturdaśyāṃ viśeṣataḥ
14,096.015d@004_1456 siddhair brahmarṣibhiś caiva devalokaiś ca pūjitaḥ
14,096.015d@004_1457 gandharvair bhūtasaṃghaiś ca gīyamāno mahātapāḥ
14,096.015d@004_1458 praviśet sa mahātejā māṃ vā śaṃkaram eva vā
14,096.015d@004_1459 tasyāpunarbhavaṃ (sic) rājan nātra kāryā vicāraṇā
14,096.015d@004_1460 gokṛte strīkṛte caiva guruviprakṛte 'pi vā
14,096.015d@004_1461 hanyante ye tu rājendra śakralokaṃ vrajanti te
14,096.015d@004_1462 tatra jāmbūnadamaye vimāne kāmagāmini
14,096.015d@004_1463 manvantaraṃ pramodante divyanārīniṣevitāḥ
14,096.015d@004_1464 āśrutasyāpradānena dattasya haraṇena ca
14,096.015d@004_1465 janmaprabhṛti yad dattaṃ sarvaṃ naśyati bhārata
14,096.015d@004_1466 nāgopradās tatra payaḥ pibanti
14,096.015d@004_1467 nābhūmidā bhūmim athāśnuvanti
14,096.015d@004_1468 yān yān kāmān brāhmaṇebhyo dadāti
14,096.015d@004_1469 tāṃs tān kāmān svargaloke ca bhuṅkte
14,096.015d@004_1470 yad yad iṣṭatamaṃ dravyaṃ nyāyenopārjitaṃ ca yat
14,096.015d@004_1471 tat tad guṇavate deyaṃ tad evākṣayam icchatā
14,096.015d@004_1472 anupoṣya trirātrāṇi tīrthāny anabhigamya ca
14,096.015d@004_1473 adattvā kāñcanaṃ gāṃ ca daridro nāma jāyate
14,096.015d@004_1474 dānaṃ yat tat phalaṃ naiti śrotriyāya na dīyate
14,096.015d@004_1475 śrotriyā yatra nāśnanti na devās tatra bhuñjate
14,096.015d@004_1476 śrotriyebhyaḥ paraṃ nāsti paramaṃ daivataṃ mahat
14,096.015d@004_1477 nidhānaṃ cāpi rājendra tasmāc chrotriyabhojanāt
14,096.015d@004_1477 yudhiṣṭhira uvāca
14,096.015d@004_1478 viprayoge śarīrasya sendriyasya viśeṣataḥ
14,096.015d@004_1479 bhagavān uvāca
14,096.015d@004_1479 antarā vartamānasya gatiḥ prāṇasya kīdṛśī
14,096.015d@004_1480 śubhāśubhakṛtaṃ sarvaṃ prāpnotīha phalaṃ naraḥ
14,096.015d@004_1481 na tu sarvasya bhūtasya pañcatvaṃ vāpi vidyate
14,096.015d@004_1482 pañcatvaṃ pāṇḍavaśreṣṭha bhūribhūtikaraṃ nṛṇām
14,096.015d@004_1483 teṣāṃ pañca mahāyajñān ye kurvanti dvijottamāḥ
14,096.015d@004_1484 pañcatvaṃ pañcabhir bhūtair viyogaṃ saṃpracakṣate
14,096.015d@004_1485 na jāyate na mriyate puruṣaḥ śāśvataḥ sadā
14,096.015d@004_1486 prāyeṇa maraṇaṃ nāma pāpinām eva pāṇḍava
14,096.015d@004_1487 yeṣāṃ tu na gatiḥ puṇyā teṣāṃ maraṇam ucyate
14,096.015d@004_1488 prāyeṇākṛtakṛtyās tu mṛtyor udvijate janaḥ
14,096.015d@004_1489 kṛtakṛtyāḥ pratīkṣante mṛtyuṃ priyam ivātithim
14,096.015d@004_1489 yudhiṣṭhira uvāca
14,096.015d@004_1490 pañca yajñāḥ kathaṃ deva kriyante 'tra dvijātibhiḥ
14,096.015d@004_1491 bhagavān uvāca
14,096.015d@004_1491 teṣāṃ nāma ca deveśa vaktum arhasy aśeṣataḥ
14,096.015d@004_1492 śṛṇu pañca mahāyajñān kīrtyamānān yudhiṣṭhira
14,096.015d@004_1493 yair eva brahmasālokyaṃ labhyate gṛhamedhinā
14,096.015d@004_1494 ṛṣiyajñaṃ brahmayajñaṃ bhūtayajñaṃ ca pārthiva
14,096.015d@004_1495 nṛyajñaṃ pitṛyajñaṃ ca pañca yajñān pracakṣate
14,096.015d@004_1496 tarpaṇaṃ ṛṣiyajñaṃ syāt svādhyāyo brahmayajñakaḥ
14,096.015d@004_1497 bhūtayajño balir yajño nṛyajño 'tithipūjanam
14,096.015d@004_1498 pitṝn uddiśya yat karma pitṛyajñaḥ prakīrtitaḥ
14,096.015d@004_1499 hutaṃ cāpy ahutaṃ caiva tathā prahutam eva ca
14,096.015d@004_1500 prāśitaṃ balidānaṃ ca pākayajñān pracakṣate
14,096.015d@004_1501 vaiśvadevādayo homā hutam ity ucyate budhaiḥ
14,096.015d@004_1502 ahutaṃ ca bhaved dattaṃ prahutaṃ brāhmaṇāśitam
14,096.015d@004_1503 prāṇāgnihotrahomaṃ ca prāśitaṃ vidhivad viduḥ
14,096.015d@004_1504 balikarma ca rājendra pākayajñāḥ prakīrtitāḥ
14,096.015d@004_1505 ke cit pañca mahāyajñān pākayajñān pracakṣate
14,096.015d@004_1506 apare brahmayajñādīn mahāyajñavido viduḥ
14,096.015d@004_1507 sarva ete mahāyajñāḥ sarvathā parikīrtitāḥ
14,096.015d@004_1508 bubhukṣitān brāhmaṇāṃs tu yathāśakti na hāpayet
14,096.015d@004_1509 ahany ahani ye tv etān akṛtvā bhuñjate svayam
14,096.015d@004_1510 kevalaṃ malam aśnanti te narā na ca saṃśayaḥ
14,096.015d@004_1511 tasmāt snātvā dvijo vidvān kuryād etān dine dine
14,096.015d@004_1512 yudhiṣṭhira uvāca
14,096.015d@004_1512 ato 'nyathā tu bhuñjan vai prāyaścittīyate dvijaḥ
14,096.015d@004_1513 devadeva namas te 'stu tvadbhaktasya janārdana
14,096.015d@004_1514 bhagavān uvāca
14,096.015d@004_1514 vaktum arhasi deveśa snānasya ca vidhiṃ mama
14,096.015d@004_1515 śṛṇu pāṇḍava tat sarvaṃ pavitraṃ pāpanāśanam
14,096.015d@004_1516 snātvā yena vidhānena mucyante kilbiṣād dvijāḥ
14,096.015d@004_1517 mṛdaṃ ca gomayaṃ caiva tilān darbhāṃs tathaiva ca
14,096.015d@004_1518 puṣpāṇy api yathānyāyam ādāya tu jalaṃ vrajet
14,096.015d@004_1519 nadyāṃ satyāṃ na ca snāyād anyatra dvijasattama
14,096.015d@004_1520 sati prabhūte payasi nālpe snāyāt kadā cana
14,096.015d@004_1521 gatvodakasamīpaṃ tu śucau deśe manohare
14,096.015d@004_1522 tato mṛdgomayādīni tatra prokṣya vinikṣipet
14,096.015d@004_1523 bahiḥ prakṣālya pādau ca dvir ācamya prayatnataḥ
14,096.015d@004_1524 pradakṣiṇaṃ samāvṛtya namaskuryāt tu taj jalam
14,096.015d@004_1525 na ca prakṣālayet tīrtham adbhir vidvān kadā cana
14,096.015d@004_1526 na ca pādena vā hanyād dhastenānyena taj jalam
14,096.015d@004_1527 sarvadevamayā hy āpo manmayāḥ pāṇḍunandana
14,096.015d@004_1528 tasmāt tās tu na hantavyās tv adbhiḥ prakṣālayet sthalam
14,096.015d@004_1529 kevalaṃ prathamaṃ majjen nāṅgāni vimṛjed budhaḥ
14,096.015d@004_1530 tat tu tīrthaṃ samāsādya kuryād ācamanaṃ punaḥ
14,096.015d@004_1531 gokarṇākṛtivat kṛtvā karaṃ triḥ prapibej jalam
14,096.015d@004_1532 dvis tat parimṛjed vaktraṃ pādāv abhyukṣya cātmanaḥ
14,096.015d@004_1533 śīrṣaṇyāṃs tu tataḥ prāṇān sakṛd eva tu saṃspṛśet
14,096.015d@004_1534 bāhū dvau ca tataḥ spṛṣṭvā hṛdayaṃ nābhim eva ca
14,096.015d@004_1535 pratyaṅgam udakaṃ spṛṣṭvā mūrdhānaṃ tu punaḥ spṛśet
14,096.015d@004_1536 āpaḥ punāntv ity uktvā ca punar ācamanaṃ caret
14,096.015d@004_1537 soṃkārā vyāhṛtīr vāpi sadasaspatim ity ṛcam
14,096.015d@004_1538 ācamya mṛttikāḥ paścāt tridhā kṛtvā samālabhet
14,096.015d@004_1539 ṛcedaṃ viṣṇur ity aṅgam uttamādhamamadhyamam
14,096.015d@004_1540 ālabhya vāruṇaiḥ sūktair namaskṛtya jalaṃ tataḥ
14,096.015d@004_1541 sravantī cet pratisrotaḥ pratyarkaṃ cānyavāriṣu
14,096.015d@004_1542 majjed om ity udāhṛtya na ca prakṣobhayej jalam
14,096.015d@004_1543 gomayaṃ ca tridhā kṛtvā jale pūrvaṃ samālabhet
14,096.015d@004_1544 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ ca japet punaḥ
14,096.015d@004_1545 punar ācamanaṃ kṛtvā madgatenāntarātmanā
14,096.015d@004_1546 āpo hi ṣṭheti tisṛbhir darbhapūtena vāriṇā
14,096.015d@004_1547 tathā tarat samandībhiḥ siñcec catasṛbhiḥ kramāt
14,096.015d@004_1548 gosūktenāśvasūktena śuddhavargeṇa cāpy atha
14,096.015d@004_1549 vaiṣṇavair vāruṇaiḥ sūktaiḥ sāvitrair indradevataiḥ
14,096.015d@004_1550 vāmadevena cātmānam anyair manmayasāmabhiḥ
14,096.015d@004_1551 sthitvāntaḥsalile sūktaṃ japed vācāghamarṣaṇam
14,096.015d@004_1552 savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ vā tato japet
14,096.015d@004_1553 ā śvāsamokṣāt praṇavaṃ japed vā mām anusmaran
14,096.015d@004_1554 utplutya tīrtham āsādya dhaute śukle ca vāsasī
14,096.015d@004_1555 śuddhe cācchādayet kakṣe na kuryāt paripāśake
14,096.015d@004_1556 pāśe nibaddhakakṣyo yat kurute karma vaidikam
14,096.015d@004_1557 rākṣasā dānavā daityās tad vilumpanti harṣitāḥ
14,096.015d@004_1558 tasmāt sarvaprayatnena kakṣyāṃ pāśe na dhārayet
14,096.015d@004_1559 tataḥ prakṣālya pādau ca hastau caiva mṛdā śanaiḥ
14,096.015d@004_1560 ācamya punar ācāmet tataḥ sāvitriyā dvijaḥ
14,096.015d@004_1561 jale jalagataḥ śuddhaḥ sthala eva sthale sthitaḥ
14,096.015d@004_1562 ubhayatra sthitas tasmād ācāmed ātmaśuddhaye
14,096.015d@004_1563 darbheṣu darbhapāṇiḥ san prāṅmukhaḥ susamāhitaḥ
14,096.015d@004_1564 prāṇāyāmāṃs tataḥ kuryān madgatenāntarātmanā
14,096.015d@004_1565 sahasrakṛtvaḥ sāvitrīṃ śatakṛtvas tu vā japet
14,096.015d@004_1566 samāpte tu jape tasmin sāvitryā cābhimantrya ca
14,096.015d@004_1567 mandehānāṃ vināśāya rakṣasāṃ vikṣipej jalam
14,096.015d@004_1568 udvargo 'sīty athācāntaḥ prāyaścittajalaṃ kṣipet
14,096.015d@004_1569 athādāya sapuṣpāṇi toyāny añjalinā dvijaḥ
14,096.015d@004_1570 prakṣipya pratisūryaṃ ca vyomamudrāṃ prakalpayet
14,096.015d@004_1571 tato dvādaśakṛtvas tu sūryasyaikākṣaraṃ japet
14,096.015d@004_1572 tataḥ ṣaḍakṣarādīni ṣaṭkṛtvaḥ parivartayet
14,096.015d@004_1573 pradakṣiṇaṃ parāmṛśya mudrayā svamukhaṃ tayā
14,096.015d@004_1574 ūrdhvabāhus tato bhūtvā sūryam īkṣet samāhitaḥ
14,096.015d@004_1575 tanmaṇḍalasthaṃ māṃ dhyāyet tejomūrtiṃ caturbhujam
14,096.015d@004_1576 ud u tyaṃ ca japen mantraṃ citraṃ taccakṣur ity api
14,096.015d@004_1577 sāvitrīṃ ca yathāśakti japtvā sūktaṃ ca māmakam
14,096.015d@004_1578 manmayāni ca sāmāni puruṣavratam eva ca
14,096.015d@004_1579 tataś cālokayed arkaṃ haṃsaḥ śuciṣad ity ṛcā
14,096.015d@004_1580 pradakṣiṇaṃ samāvṛtya namaskṛtya divākaram
14,096.015d@004_1581 tatas tu tarpayed adbhiḥ brahmāṇaṃ māṃ ca śaṃkaram
14,096.015d@004_1582 prajāpatiṃ ca devāṃś ca tathā devamunīn api
14,096.015d@004_1583 sāṅgān api tathā vedān itihāsān kratūṃs tathā
14,096.015d@004_1584 purāṇāni ca divyāni kulāny apsarasāṃ tathā
14,096.015d@004_1585 ṛtūn saṃvatsarāṃś caiva kalākāṣṭhāntakaṃ tathā
14,096.015d@004_1586 bhūtagrāmāṃś ca bhūtāni saritaḥ sāgarāṃs tathā
14,096.015d@004_1587 śailāñ śailasthitān devān oṣadhīḥ savanaspatīḥ
14,096.015d@004_1588 tarpayed upavītī tu pratyekaṃ tṛpyatām iti
14,096.015d@004_1589 anvārabhya ca savyena pāṇinā dakṣiṇena tu
14,096.015d@004_1590 nivītī tarpayet paścād ṛṣīn mantrakṛtas tathā
14,096.015d@004_1591 marīcyādīn ṛṣīṃś caiva nāradāntān samāhitaḥ
14,096.015d@004_1592 prācīnāvīty athaitāṃs tu tarpayed devatāḥ pitṝn
14,096.015d@004_1593 tatas tu kavyavāḍ agniṃ somaṃ vaivasvataṃ tathā
14,096.015d@004_1594 tataś cāryamaṇaṃ cāpi agniṣv āttāṃs tathaiva ca
14,096.015d@004_1595 somapāṃś caiva darbhais tu satilair eva vāribhiḥ
14,096.015d@004_1596 tṛpyadhvam iti paścāt tu svapitṝṃs tarpayet tataḥ
14,096.015d@004_1597 pitṝn pitāmahāṃś caiva tathaiva prapitāmahān
14,096.015d@004_1598 pitāmahīṃ tathā cāpi tathaiva prapitāmahīm
14,096.015d@004_1599 tathā pitṛṣvasṝś caiva mātṛṣvasṝs tathaiva ca
14,096.015d@004_1600 mātaraṃ cātmanaś caiva tathā mātāmahīm api
14,096.015d@004_1601 mātur mātāmahīṃ caiva gurum ācāryam eva ca
14,096.015d@004_1602 upādhyāyān sakhīn bandhūñ śiṣyartvigjñātiputrakān
14,096.015d@004_1603 pramītān ānṛśaṃsyārthaṃ tarpayet tān amatsaraḥ
14,096.015d@004_1604 tarpayitvā tathācamya snānavastraṃ prapīḍayet
14,096.015d@004_1605 vṛddhiṃ bhṛtyajanasyāhuḥ snātakānāṃ ca tadvidaḥ
14,096.015d@004_1606 atarpayitvā tān pūrvaṃ snānavastraṃ na pīḍayet
14,096.015d@004_1607 pīḍayec cet purā mohād devāḥ sarṣigaṇās tathā
14,096.015d@004_1608 pitaras tu nirāśāś ca śaptvā yānti yathāgatam
14,096.015d@004_1609 prakṣālya tu mṛdā pādāv ācamya prayataḥ punaḥ
14,096.015d@004_1610 darbheṣu darbhapāṇiḥ san svādhyāyaṃ tu samārabhet
14,096.015d@004_1611 vedam ādau samārabhya tatopari padakramān
14,096.015d@004_1612 yad adhīte svayaṃ śaktyā tat svādhyāyaṃ pracakṣate
14,096.015d@004_1613 ṛcaṃ vātha yajur vāpi sāmagāthām athāpi vā
14,096.015d@004_1614 itihāsapurāṇāni yathāśakti na hāpayet
14,096.015d@004_1615 utthāya ca namaskṛtvā diśo digdevatā api
14,096.015d@004_1616 brahmāṇaṃ ca tataś cāgniṃ pṛthivīm oṣadhīs tathā
14,096.015d@004_1617 vācaṃ vācaspatiṃ caiva māṃ caiva saritas tathā
14,096.015d@004_1618 namaskṛtvā tathādbhis tu praṇavādi ca pūjayet
14,096.015d@004_1619 tato namo 'dbhya ity uktvā namaskuryāt tu taj jalam
14,096.015d@004_1620 ghṛṇiḥ sūryas tathādityas tān praṇamya svamūrdhani
14,096.015d@004_1621 tatas tv ālokayann arkaṃ praṇavena samāhitaḥ
14,096.015d@004_1622 yudhiṣṭhira uvāca
14,096.015d@004_1622 tato mām arcayet puṣpair matpriyair eva nityaśaḥ
14,096.015d@004_1623 tvatpriyāṇi prasūnāni tvadadhiṣṭhāni mādhava
14,096.015d@004_1624 bhagavān uvāca
14,096.015d@004_1624 sarvāṇy ācakṣva deveśa tvadbhaktasya mamācyuta
14,096.015d@004_1625 śṛṇuṣvāvahito rājan puṣpāṇi prītikṛnti me
14,096.015d@004_1626 kumudaṃ karavīraṃ ca caṇakaṃ campakaṃ tathā
14,096.015d@004_1627 mallikājātipuṣpaṃ ca nandyāvartaṃ ca nandikam
14,096.015d@004_1628 palāśapuṣpapatrāṇi dūrvā bhṛṅgakam eva ca
14,096.015d@004_1629 vanamālā ca rājendra matpriyāṇi viśeṣataḥ
14,096.015d@004_1630 sarveṣām api puṣpāṇāṃ sahasraguṇam utpalam
14,096.015d@004_1631 tasmāt padmaṃ tathā rājan padmāt tu śatapatrakam
14,096.015d@004_1632 tasmāt sahasrapatraṃ tu puṇḍarīkaṃ tataḥ param
14,096.015d@004_1633 puṇḍarīkasahasrāt tu tulasī guṇato 'dhikā
14,096.015d@004_1634 bakapuṣpaṃ tatas tasmāt sauvarṇaṃ tu tato 'dhikam
14,096.015d@004_1635 sauvarṇāt tu prasūnāc ca matpriyaṃ nāsti pāṇḍava
14,096.015d@004_1636 puṣpālābhe tulasyāstu patrair mām arcayed budhaḥ
14,096.015d@004_1637 patrālābhe tu śākhābhiḥ śākhālābhe śiphāphalaiḥ
14,096.015d@004_1638 śiphālābhe mṛdā tatra bhaktimān arcayed budhaḥ
14,096.015d@004_1639 varjanīyāni puṣpāṇi śṛṇu rājan samāhitaḥ
14,096.015d@004_1640 kiṅkiṇī munipuṣpaṃ ca duttūraṃ pāṭalaṃ tathā
14,096.015d@004_1641 tathātimuktakaṃ caiva puṃnāgaṃ naktamālikā
14,096.015d@004_1642 yaudhikaṃ kṣīrikāpuṣpaṃ nirguṇḍī lāṅgalī japā
14,096.015d@004_1643 karṇikāraṃ tathāśokaṃ śalmalīpuṣpam eva ca
14,096.015d@004_1644 kakubhāḥ kovidārāś ca vaibhītakam athāpi vā
14,096.015d@004_1645 kuraṇṭakaprasūnāṃ ca tilvakaṃ lāṅgalī tathā
14,096.015d@004_1646 aṅkolaṃ girikarṇī ca nīlāny eva ca sarvaśaḥ
14,096.015d@004_1647 ekavarṇāni cānyāni sarvāṇy eva vivarjayet
14,096.015d@004_1648 arkapuṣpāṇi varjyāni cārkapatrasthitāni ca
14,096.015d@004_1649 vyāghātapicumandāni sarvāṇy eva vivarjayet
14,096.015d@004_1650 anyais tu śuklapatrais tu gandhavadbhir narādhipa
14,096.015d@004_1651 yudhiṣṭhira uvāca
14,096.015d@004_1651 avarjyais tair yathālābhaṃ madbhakto māṃ samarcayet
14,096.015d@004_1652 kathaṃ tvam arcanīyo 'si mūrtayaḥ kīdṛśās tu te
14,096.015d@004_1653 vaikhānasāḥ kathaṃ brūyuḥ kathaṃ vā pāñcarātrikāḥ
14,096.015d@004_1653 bhagavān uvāca
14,096.015d@004_1654 śṛṇu pāṇḍava tat sarvam arcanākramam ātmanaḥ
14,096.015d@004_1655 sthaṇḍile padmakaṃ kṛtvā cāṣṭapatraṃ sakarṇikam
14,096.015d@004_1656 aṣṭākṣaravidhānena hy atha vā dvādaśākṣaraiḥ
14,096.015d@004_1657 vaidikair atha vā mantrair mama sūktena vā punaḥ
14,096.015d@004_1658 sthāpitaṃ māṃ tatas tasminn arcayitvā vicakṣaṇaḥ
14,096.015d@004_1659 puruṣaṃ ca tataḥ satyam acyutaṃ ca yudhiṣṭhira
14,096.015d@004_1660 aniruddhaṃ ca māṃ prāhur vaikhānasavido janāḥ
14,096.015d@004_1661 anye tv evaṃ vijānanti māṃ rājan pāñcarātrikāḥ
14,096.015d@004_1662 vāsudevaṃ ca rājendra saṃkarṣaṇam athāpi vā
14,096.015d@004_1663 pradyumnaṃ cāniruddhaṃ ca caturmūrtiṃ pracakṣate
14,096.015d@004_1664 etāś cānyāś ca rājendra saṃjñābhedena mūrtayaḥ
14,096.015d@004_1665 yudhiṣṭhira uvāca
14,096.015d@004_1665 viddhy anarthāntarā eva mām evaṃ cārcayed budhaḥ
14,096.015d@004_1666 tvadbhaktāḥ kīdṛśā deva kāni teṣāṃ vratāni ca
14,096.015d@004_1667 bhagavān uvāca
14,096.015d@004_1667 etat kathaya deveśa tvadbhaktasya mamācyuta
14,096.015d@004_1668 ananyadevatābhaktā ye madbhaktajanapriyāḥ
14,096.015d@004_1669 mām eva śaraṇaṃ prāptās te madbhaktāḥ prakīrtitāḥ
14,096.015d@004_1670 svargāṇy api yaśasyāni matpriyāṇi viśeṣataḥ
14,096.015d@004_1671 madbhaktaḥ pāṇḍavaśreṣṭha vratānīmāni dhārayet
14,096.015d@004_1672 nānyad ācchādayed vastraṃ madbhakto jalatāraṇe
14,096.015d@004_1673 svasthas tu na divā svapyān madhumāṃsāni varjayet
14,096.015d@004_1674 pradakṣiṇaṃ vrajed viprān gām aśvatthaṃ hutāśanam
14,096.015d@004_1675 na dhāvet patite varṣe nāgrabhikṣāṃ ca lopayet
14,096.015d@004_1676 pratyakṣalavaṇaṃ nādyāt saubhañjanakagṛñjanau
14,096.015d@004_1677 grāsamuṣṭiṃ gave dadyād dhānyāmlaṃ caiva varjayet
14,096.015d@004_1678 tathā paryuṣitaṃ cāpi pakvaṃ parigṛhāgatam
14,096.015d@004_1679 aniveditaṃ ca yad dravyaṃ tat prayatnena varjayet
14,096.015d@004_1680 vibhītakakarañjānāṃ chāyāṃ dūraṃ vivarjayet
14,096.015d@004_1681 vipradevaparīvādaṃ na vadet pīḍito 'pi san
14,096.015d@004_1682 sāttvikā rājasāś cāpi tāmasāś cāpi pāṇḍava
14,096.015d@004_1683 mām arcayanti madbhaktās teṣām īdṛgvidhā gatiḥ
14,096.015d@004_1684 tāmasās timiraṃ yānti rājasā raja eva tat
14,096.015d@004_1685 sāttvikāḥ sattvasaṃpannāḥ sattvam eva prayānti te
14,096.015d@004_1686 ye siddhāḥ santi sāṃkhyena yogasattvabalena ca
14,096.015d@004_1687 nabhasādityacandrābhyāṃ paśyanti padavistaram
14,096.015d@004_1688 ekastambhe navadvāre tristhūṇe pañcadhātuke
14,096.015d@004_1689 etasmin dehanagare rājasas tu sadā bhavet
14,096.015d@004_1690 udite savitary asya kriyāyuktasya dhīmataḥ
14,096.015d@004_1691 caturvedavidaś cāpi dehe ṣaḍ vṛṣalāḥ smṛtāḥ
14,096.015d@004_1692 kṣatriyāḥ sapta vijñeyā vaiśyās tv aṣṭau prakīrtitāḥ
14,096.015d@004_1693 niyatāḥ pāṇḍavaśreṣṭha śūdrāṇām ekaviṃśatiḥ
14,096.015d@004_1694 kāmaḥ krodhaś ca lobhaś ca mohaś ca mada eva ca
14,096.015d@004_1695 mahāmohaś ca ity ete dehe ṣaḍ vṛṣalāḥ smṛtāḥ
14,096.015d@004_1696 garvaḥ stambho hy ahaṃkāra īrṣyā ca droha eva ca
14,096.015d@004_1697 pāruṣyaṃ krūratā ceti saptaite kṣatriyāḥ smṛtāḥ
14,096.015d@004_1698 tīkṣṇatā nikṛtir māyā śāṭhyaṃ ḍambho hy anārjavam
14,096.015d@004_1699 paiśunyam anṛtaṃ caiva vaiśyās tv aṣṭau prakīrtitāḥ
14,096.015d@004_1700 tṛṣṇā bubhukṣā nidrā ca ālasyaṃ cāghṛṇādayā
14,096.015d@004_1701 ādhiś cāpi vivādaś ca pramādo hīnasattvatā
14,096.015d@004_1702 bhayaṃ viklabatā jāḍyaṃ pāpakaṃ manyur eva ca
14,096.015d@004_1703 āśā cāśraddadhānatvam anavasthāpy ayantraṇam
14,096.015d@004_1704 āśaucaṃ malinatvaṃ ca śūdrā hy ete prakīrtitāḥ
14,096.015d@004_1705 yasminn ete na dṛśyante sa vai brāhmaṇa ucyate
14,096.015d@004_1706 yeṣu yeṣu hi bhāveṣu yatkālaṃ vartate dvijaḥ
14,096.015d@004_1707 tattatkālaṃ sa vijñeyaḥ brāhmaṇo jñānadurbalaḥ
14,096.015d@004_1708 prāṇān āyamya yatkālaṃ yena māṃ cāpi cintayet
14,096.015d@004_1709 tatkāle vai dvijo jñeyaḥ śeṣakālo hy athetaraḥ
14,096.015d@004_1710 tasmāt tu sāttviko bhūtvā śuciḥ krodhavivarjitaḥ
14,096.015d@004_1711 mām arcayet tu satataṃ matpriyatvaṃ yad icchati
14,096.015d@004_1712 alolajihvaḥ samupasthito dhṛtir
14,096.015d@004_1713 nidhāya cakṣur yugamātram eva ca
14,096.015d@004_1714 manaś ca vācaṃ ca nigṛhya cañcalaṃ
14,096.015d@004_1715 bhayān nivṛtto mama bhakta ucyate
14,096.015d@004_1716 īdṛśādhyātmino ye tu brāhmaṇā niyatendriyāḥ
14,096.015d@004_1717 teṣāṃ śrāddheṣu tṛpyanti tena tṛptāḥ pitāmahāḥ
14,096.015d@004_1718 dharmo jayati nādharmaḥ satyaṃ jayati nānṛtam
14,096.015d@004_1719 kṣamā jayati na krodhaḥ kṣamāvān brāhmaṇo bhavet
14,096.015d@004_1719 vaiśaṃpāyana uvāca
14,096.015d@004_1720 dānapuṇyaphalaṃ śrutvā tapaḥ puṇyaphalāni ca
14,096.015d@004_1721 dharmaputraḥ prahṛṣṭātmā keśavaṃ punar abravīt
14,096.015d@004_1722 yā caiṣā kapilā deva pūrvam utpāditā vibho
14,096.015d@004_1723 homadhenuḥ sadā puṇyā caturvaktreṇa mādhava
14,096.015d@004_1724 sā kathaṃ brāhmaṇebhyo hi deyā kasmin dine 'pi vā
14,096.015d@004_1725 kīdṛśāya ca viprāya dātavyā puṇyalakṣaṇā
14,096.015d@004_1726 kati vā kapilāḥ proktāḥ svayam eva svayaṃbhuvā
14,096.015d@004_1727 kair vā deyāś ca tā deva śrotum icchāmi tattvataḥ
14,096.015d@004_1728 evam ukto hṛṣīkeśo dharmaputreṇa saṃsadi
14,096.015d@004_1729 abravīt kapilāsaṃkhyāṃ tāsāṃ māhātmyam eva ca
14,096.015d@004_1730 śṛṇu pāṇḍava tattvena pavitraṃ pāvanaṃ param
14,096.015d@004_1731 yac chrutvā pāpakarmāpi naraḥ pāpaiḥ pramucyate
14,096.015d@004_1732 agnimadhyodbhavāṃ divyām agnijvālāsamaprabhām
14,096.015d@004_1733 agnijvālojjvalacchṛṅgīṃ pradīptāṅgāralocanām
14,096.015d@004_1734 agnipucchām agnikhurām agniromaprabhānvitām
14,096.015d@004_1735 tām āgneyīm agnijihvām agnigrīvāṃ jvalatprabhām
14,096.015d@004_1736 bhuñjate kapilāṃ ye tu śūdrā lobhena mohitāḥ
14,096.015d@004_1737 patitāṃs tān vijānīyāc caṇḍālasadṛśā hi te
14,096.015d@004_1738 na teṣāṃ brāhmaṇaḥ kaś cid gṛhe kuryāt pratigraham
14,096.015d@004_1739 dūrāc ca parihartavyā mahāpātakino 'pi te
14,096.015d@004_1740 sarvakālaṃ hi te sarvair varjitāḥ pitṛdaivataiḥ
14,096.015d@004_1741 te sadā hy apratigrāhyā hy asaṃbhāṣyāś ca pāpinaḥ
14,096.015d@004_1742 pibanti kapilāṃ yāvat tāvat teṣāṃ pitāmahāḥ
14,096.015d@004_1743 amedhyam upabhuñjanti bhūmyāṃ vai śvasṛgālavat
14,096.015d@004_1744 kapilāyā ghṛtaṃ kṣīraṃ dadhi takram athāpi vā
14,096.015d@004_1745 ye śūdrā upabhuñjanti teṣāṃ gatim imāṃ śṛṇu
14,096.015d@004_1746 kapilopajīvī śūdras tu mṛto gacchati rauravam
14,096.015d@004_1747 kliśyate raurave ghore varṣakoṭiśataṃ vasan
14,096.015d@004_1748 rauravāc ca paribhraṣṭo viṣṭhāyāṃ jāyate krimiḥ
14,096.015d@004_1749 viṣṭhāgarteṣu saṃviṣṭo durgandheṣu sahasraśaḥ
14,096.015d@004_1750 tatraiva jāyamāno 'sau nottāraṃ tatra vindati
14,096.015d@004_1751 brāhmaṇaś caiva yas teṣāṃ gṛhe kuryāt pratigraham
14,096.015d@004_1752 tataḥ prabhṛti tasyāpi pitaraḥ syur amedhyapāḥ
14,096.015d@004_1753 na tena sārdhaṃ saṃbhāṣen na cāpy ekāsanaṃ vrajet
14,096.015d@004_1754 sa nityaṃ varjanīyo hi dūrāt tu brāhmaṇādhamaḥ
14,096.015d@004_1755 yas tena saha saṃbhāṣed ekaśayyāṃ vrajeta vā
14,096.015d@004_1756 prājāpatyaṃ caret kṛcchraṃ sa ca tenaiva śudhyati
14,096.015d@004_1757 kapilopajīvinaḥ śūdrād yaḥ karoti pratigraham
14,096.015d@004_1758 prāyaścittaṃ bhavet tasya viprasyaitan na saṃśayaḥ
14,096.015d@004_1759 brahmakūrcaṃ tu kurvīta cāndrāyaṇam athāpi vā
14,096.015d@004_1760 mucyate kilbiṣāt tasmād etena brāhmaṇo hi saḥ
14,096.015d@004_1761 kapilā hy agnihotrārthe yajñārthe ca svayaṃbhuvā
14,096.015d@004_1762 sarvatas teja uddhṛtya brahmaṇā nirmitā purā
14,096.015d@004_1763 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
14,096.015d@004_1764 puṇyānāṃ paramaṃ puṇyaṃ kapilā pāṇḍunandana
14,096.015d@004_1765 tapasāṃ tapa evāgryaṃ vratānāṃ vratam uttamam
14,096.015d@004_1766 dānānāṃ paramaṃ dānaṃ nidānaṃ hy etad akṣayam
14,096.015d@004_1767 pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca
14,096.015d@004_1768 pavitrāṇi ca ramyāṇi sarvalokeṣu pāṇḍava
14,096.015d@004_1769 tebhyas tejaḥ samuddhṛtya brahmaṇā lokakartṛṇā
14,096.015d@004_1770 lokanistāraṇāyaiva nirmitāḥ kapilāḥ svayam
14,096.015d@004_1771 sarvatejomayī hy eṣā kapilā pāṇḍunandana
14,096.015d@004_1772 sadāmṛtamayī medhyā śuciḥ pāvanam uttamam
14,096.015d@004_1773 kṣīreṇa kapilāyās tu dadhnā vai saghṛtena vā
14,096.015d@004_1774 hotavyāny agnihotrāṇi sāyaṃ prātar dvijātibhiḥ
14,096.015d@004_1775 kapilāyā ghṛtenāpi dadhnā kṣīreṇa vā punaḥ
14,096.015d@004_1776 juhvate ye 'gnihotrāṇi brāhmaṇā vidhivat prabho
14,096.015d@004_1777 pūjayanty atithīṃś caiva parāṃ bhaktim upāgatāḥ
14,096.015d@004_1778 śūdrānnād viratā nityaṃ ḍambhānṛtavivarjitāḥ
14,096.015d@004_1779 te yānty ādityasaṃkāśair vimānair dvijasattamāḥ
14,096.015d@004_1780 sūryamaṇḍalamadhyena brahmalokam anuttamam
14,096.015d@004_1781 brahmaṇo bhavane divye kāmagāḥ kāmarūpiṇaḥ
14,096.015d@004_1782 brahmaṇā pūjyamānās tu modante kalpam akṣayam
14,096.015d@004_1783 evaṃ hi kapilā rājan puṇyā mantrāmṛtāraṇiḥ
14,096.015d@004_1784 ādāv evāgnimadhyāt tu maitreyī brahmanirmitā
14,096.015d@004_1785 śṛṅgāgre kapilāyās tu sarvatīrthāni pāṇḍava
14,096.015d@004_1786 brahmaṇo hi niyogena nivasanti dine dine
14,096.015d@004_1787 prātar utthāya yo martyaḥ kapilāśṛṅgamastakāt
14,096.015d@004_1788 cyutā āpas tu śīrṣeṇa prayato dhārayec chuciḥ
14,096.015d@004_1789 sa tena puṇyatīrthena sahasā dagdhakilbiṣaḥ
14,096.015d@004_1790 varṣatrayakṛtaṃ pāpaṃ pradahaty agnivat tṛṇam
14,096.015d@004_1791 mūtreṇa kapilāyās tu yas tu prātar upaspṛśet
14,096.015d@004_1792 snānena tena puṇyena naṣṭapāpaḥ sa mānavaḥ
14,096.015d@004_1793 triṃśadvarṣakṛtāt pāpān mucyate nātra saṃśayaḥ
14,096.015d@004_1794 prātar utthāya yo bhaktyā prayacchet tṛṇamuṣṭikam
14,096.015d@004_1795 tasya naśyati tat pāpaṃ triṃśadrātrikṛtaṃ nṛpa
14,096.015d@004_1796 prātar utthāya madbhaktyā kuryād yas tāṃ pradakṣiṇam
14,096.015d@004_1797 pradakṣiṇīkṛtā tena pṛthivī nātra saṃśayaḥ
14,096.015d@004_1798 pradakṣiṇena caikena śraddhāyuktasya pāṇḍava
14,096.015d@004_1799 daśarātrakṛtaṃ pāpaṃ tasya tan naśyati dhruvam
14,096.015d@004_1800 kapilāpañcagavyena yaḥ snāyāt tu śucir naraḥ
14,096.015d@004_1801 sa gaṅgādyeṣu tīrtheṣu snāto bhavati pāṇḍava
14,096.015d@004_1802 tena snānena tasyāpi śraddhāyuktasya pāṇḍava
14,096.015d@004_1803 daśarātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati
14,096.015d@004_1804 dṛṣṭvā tu kapilāṃ bhaktyā śrutvā humbhāravaṃ tathā
14,096.015d@004_1805 vyapohati naraḥ pāpam ahorātrakṛtaṃ nṛpa
14,096.015d@004_1806 yatra vā tatra vā cāṅge kapilāṃ yaḥ spṛśec chuciḥ
14,096.015d@004_1807 saṃvatsarakṛtaṃ pāpaṃ vināśayati pāṇḍava
14,096.015d@004_1808 gosahasraṃ ca yo dadyād ekāṃ ca kapilāṃ naraḥ
14,096.015d@004_1809 samaṃ tasya phalaṃ prāha brahmaloke pitāmahaḥ
14,096.015d@004_1810 yas tv ekāṃ kapilāṃ hanyān naraḥ kiṃ cit pramādataḥ
14,096.015d@004_1811 gosahasraṃ hataṃ tena bhaven nātra vicāraṇā
14,096.015d@004_1812 yaś caikāṃ kapilāṃ dadyāc chrotriyāyāhitāgnaye
14,096.015d@004_1813 gavāṃ śatasahasraṃ tu dattaṃ bhavati pāṇḍava
14,096.015d@004_1814 daśaiva kapilāḥ proktāḥ svayam eva svayaṃbhuvā
14,096.015d@004_1815 yo dadyāc chrotriyebhyo vai svargaṃ gacchati tac chṛṇu
14,096.015d@004_1816 prathamā svarṇakapilā dvitīyā gaurapiṅgalā
14,096.015d@004_1817 tṛtīyā raktapiṅgākṣī caturthī galapiṅgalā
14,096.015d@004_1818 pañcamī babhruvarṇābhā ṣaṣṭhī ca śvetapiṅgalā
14,096.015d@004_1819 saptamī raktapiṅgākṣī aṣṭamī khurapiṅgalā
14,096.015d@004_1820 navamī pāṭalā jñeyā daśamī pucchapiṅgalā
14,096.015d@004_1821 daśaitāḥ kapilāḥ proktās tārayanti narān sadā
14,096.015d@004_1822 maṅgalyāś ca pavitrāś ca sarvapāpapraṇāśanāḥ
14,096.015d@004_1823 evam eva hy anaḍvāho daśa proktā nareśvara
14,096.015d@004_1824 brāhmaṇo vāhayet tāṃs tu nānyo varṇaḥ kathaṃ cana
14,096.015d@004_1825 na ghātayet tu daṇḍena kṣetre vādhvani vā dvijaḥ
14,096.015d@004_1826 vāhayed dhuṃkṛtenaiva śākhayā vā sapatrayā
14,096.015d@004_1827 na daṇḍena na yaṣṭyā vā na pāśena ca vā punaḥ
14,096.015d@004_1828 na kṣuttṛṣṇāśramaśrāntān vāhayed vikalendriyān
14,096.015d@004_1829 atṛpteṣu na bhuñjīyāt pibet pīteṣu codakam
14,096.015d@004_1830 śuśrūṣor mātaraś caitāḥ pitaras te prakīrtitāḥ
14,096.015d@004_1831 ahnāṃ pūrve tribhāge tu dhuryāṇāṃ vāhanaṃ smṛtam
14,096.015d@004_1832 viśrāmen madhyame bhāge bhāge cānte yathāsukham
14,096.015d@004_1833 yatra vā tvarayā kṛtyaṃ saṃśayo yatra vādhvani
14,096.015d@004_1834 vāhayet tatra dhuryāṃs tu na sa pāpena lipyate
14,096.015d@004_1835 anyathā vāhayan rājan nirayaṃ yāti rauravam
14,096.015d@004_1836 rudhiraṃ pātayet teṣāṃ yas tu mohān narādhipa
14,096.015d@004_1837 brahmahatyāsamaṃ pāpaṃ tasya syāt pāṇḍunandana
14,096.015d@004_1838 tena pāpena pāpātmā nirayaṃ yāty asaṃśayam
14,096.015d@004_1839 narakeṣu ca sarveṣu samāsthitvā śataṃ śatam
14,096.015d@004_1840 iha mānuṣyake loke balīvardo bhaviṣyati
14,096.015d@004_1841 tasmāt tu muktim anvicchan dadyāt tu kapilāṃ naraḥ
14,096.015d@004_1842 kapilāṃ vāhayed yas tu vṛṣalo lobhamohitaḥ
14,096.015d@004_1843 tena devās trayastriṃśat pitaraś cāpi vāhitāḥ
14,096.015d@004_1844 sa devaiḥ pitṛbhir nityaṃ vadhyamānaḥ sudurmatiḥ
14,096.015d@004_1845 narakān narakaṃ ghoraṃ gacched āpralayaṃ nṛpa
14,096.015d@004_1846 brahmā rudras tathāgniś ca kapilānāṃ gatiṃ gatāḥ
14,096.015d@004_1847 tasmāt te tu na hantavyāḥ pūjyās te tu viśeṣataḥ
14,096.015d@004_1848 niḥśvasanti yadā śrāntās tadā hanyuś ca tat kulam
14,096.015d@004_1849 yāvanti teṣāṃ romāṇi tāvad varṣaśataṃ nṛpa
14,096.015d@004_1850 narake paripacyante tatra tadvāhakā narāḥ
14,096.015d@004_1851 kapilā sarvayajñeṣu dakṣiṇārthaṃ vidhīyate
14,096.015d@004_1852 tasmāt tā dakṣiṇā deyā yajñeṣv eva dvijātibhiḥ
14,096.015d@004_1853 homārthaṃ cāgnihotrasya yāṃ prayacchet prayatnataḥ
14,096.015d@004_1854 śrotriyāya daridrāya śrāntāyāmitatejase
14,096.015d@004_1855 tena dānena pūtātmā so 'gniloke mahīyate
14,096.015d@004_1856 yāvanti caiva romāṇi kapilāṅge yudhiṣṭhira
14,096.015d@004_1857 tāvad varṣasahasrāṇi naraḥ svarge ca vartate
14,096.015d@004_1858 suvarṇakhuraśṛṅgīṃ ca kapilāṃ yaḥ prayacchati
14,096.015d@004_1859 viṣuve cāyane vāpi so 'śvamedhaphalaṃ labhet
14,096.015d@004_1860 tenāśvamedhatulyena mama lokaṃ sa gacchati
14,096.015d@004_1861 svarṇaśṛṅgīṃ rūpyakhurāṃ savatsāṃ kāṃsyadohinīm
14,096.015d@004_1862 vastrair alaṃkṛtāṃ puṣṭāṃ gandhair mālyaiś ca śobhitām
14,096.015d@004_1863 pavitraṃ hi pavitrāṇāṃ suvarṇam iti me matiḥ
14,096.015d@004_1864 tasmāt suvarṇābharaṇā dātavyā cāgnihotriṇe
14,096.015d@004_1865 evaṃ dattvā tu rājendra saptapūrvān parān api
14,096.015d@004_1866 tārayiṣyati rājendra nātra kāryā vicāraṇā
14,096.015d@004_1867 agniṣṭomasahasrasya vājapeyasamaṃ bhavet
14,096.015d@004_1868 vājapeyasahasrasya aśvamedhaṃ ca tatsamam
14,096.015d@004_1869 aśvamedhasahasraṃ ca rājasūyaṃ ca tatsamam
14,096.015d@004_1870 kapilānāṃ sahasreṇa vidhidattena pāṇḍava
14,096.015d@004_1871 rājasūyaphalaṃ prāpya mama loke mahīyate
14,096.015d@004_1872 na tasya punarāvṛttir vidyate kurupuṃgava
14,096.015d@004_1873 prayacchate yaḥ kapilāṃ savatsāṃ kāṃsyadohinīm
14,096.015d@004_1874 tais tair guṇaiḥ kāmadughā ca bhūtvā
14,096.015d@004_1875 naraṃ pradātāram upaiti sā gauḥ
14,096.015d@004_1876 svakarmabhiś cāpy anubadhyamānaṃ
14,096.015d@004_1877 tīvrāndhakāre narake patantam
14,096.015d@004_1878 mahārṇave naur iva vāyunītā
14,096.015d@004_1879 dattā hi gaus tārayate manuṣyam
14,096.015d@004_1880 putrāṃś ca pautrāṃś ca kulaṃ ca sarvam
14,096.015d@004_1881 āsaptamaṃ tārayate paratra
14,096.015d@004_1882 yāvan manuṣyān pṛthivīṃ bibharti
14,096.015d@004_1883 tāvat pradātāram ito 'paratra
14,096.015d@004_1884 yathauṣadhaṃ mantrakṛtaṃ narasya
14,096.015d@004_1885 prayuktamātraṃ vinihanti rogān
14,096.015d@004_1886 tathaiva dattā kapilā supātre
14,096.015d@004_1887 pāpaṃ narasyāśu nihanti sarvam
14,096.015d@004_1888 yathaiva dṛṣṭvā bhujagāḥ suparṇaṃ
14,096.015d@004_1889 naśyanti dūrād vivaśā bhayārtāḥ
14,096.015d@004_1890 tathaiva dṛṣṭvā kapilāpradānaṃ
14,096.015d@004_1891 naśyanti pāpāni narasya śīghram
14,096.015d@004_1892 yathā tvacaṃ svāṃ bhujago vihāya
14,096.015d@004_1893 punar navaṃ rūpam upaiti puṇyam
14,096.015d@004_1894 tathaiva muktaḥ puruṣaḥ svapāpair
14,096.015d@004_1895 virājate vai kapilāpradānāt
14,096.015d@004_1896 yathāndhakāraṃ bhavane vilagnaṃ
14,096.015d@004_1897 dīpto hi niryātayati pradīpaḥ
14,096.015d@004_1898 tathā naraḥ pāpam api pralīnaṃ
14,096.015d@004_1899 niṣkrāmayed vai kapilāpradānam
14,096.015d@004_1900 yāvanti romāṇi bhavanti tasyā
14,096.015d@004_1901 vatsānvitāyāś ca śarīrajāni
14,096.015d@004_1902 tāvat pradātā yugavarṣakoṭiṃ
14,096.015d@004_1903 sa brahmaloke ramate manuṣyaḥ
14,096.015d@004_1904 yasyāhitāgner atithipriyasya
14,096.015d@004_1905 śūdrānnadūrasya jitendriyasya
14,096.015d@004_1906 satyavratasyādhyayanānvitasya
14,096.015d@004_1907 dattā hi gaus tārayate paratra
14,096.015d@004_1907 vaiśaṃpāyana uvāca
14,096.015d@004_1908 evaṃ śrutvā paraṃ puṇyaṃ kapilādānam uttamam
14,096.015d@004_1909 dharmaputraḥ prahṛṣṭātmā keśavaṃ punar abravīt
14,096.015d@004_1910 devadeveśa kapilā yadā viprāya dīyate
14,096.015d@004_1911 kathaṃ sarveṣu cāṅgeṣu tasyās tiṣṭhanti devatāḥ
14,096.015d@004_1912 yāś caitāḥ kapilāḥ proktā daśa caiva tvayā mama
14,096.015d@004_1913 tāsāṃ kati suraśreṣṭha kapilāḥ puṇyalakṣaṇāḥ
14,096.015d@004_1914 kathaṃ vānugṛhītās tāḥ suraiḥ pitṛgaṇair api
14,096.015d@004_1915 kena yuktāś ca varṇena śrotuṃ kautūhalaṃ hi me
14,096.015d@004_1916 yudhiṣṭhireṇaivam uktaḥ keśavaḥ satyavāk tadā
14,096.015d@004_1917 guhyānāṃ paramaṃ guhyaṃ vaktum evopacakrame
14,096.015d@004_1918 śṛṇu rājan pavitraṃ vai rahasyaṃ dharmam uttamam
14,096.015d@004_1919 grahaṇīyaṃ satyam idaṃ na śrāvyaṃ hetuvādinām
14,096.015d@004_1920 yadā vatsasya pādau dvau prasave śirasā saha
14,096.015d@004_1921 dṛśyete dānakālaṃ tam āhuḥ kālavido janāḥ
14,096.015d@004_1922 antarikṣagato vatso yāvad bhūmiṃ na yāsyati
14,096.015d@004_1923 gaus tāvat pṛthivī jñeyā tasmād deyā tu tādṛśī
14,096.015d@004_1924 yāvanti dhenvā romāṇi savatsāyā yudhiṣṭhira
14,096.015d@004_1925 yāvantyaḥ sikatāś cāpi garbhodakapariplutāḥ
14,096.015d@004_1926 tāvad varṣasahasrāṇi dātā svarge mahīyate
14,096.015d@004_1927 suvarṇābharaṇāṃ kṛtvā savatsāṃ kapilāṃ tilaiḥ
14,096.015d@004_1928 pracchādya tāṃ tu dadyād vai sarvaratnair alaṃkṛtām
14,096.015d@004_1929 sasamudrā mahī tena saśailavanakānanā
14,096.015d@004_1930 caturantā bhaved dattā nātra kāryā vicāraṇā
14,096.015d@004_1931 pṛthivīdānatulyena tena dānena mānavaḥ
14,096.015d@004_1932 saṃsārasāgarāt tīrṇo yāti lokaṃ prajāpateḥ
14,096.015d@004_1933 brahmahā yadi vā goghno bhrūṇahā gurutalpagaḥ
14,096.015d@004_1934 mahāpātakayukto 'pi dānenānena śudhyati
14,096.015d@004_1935 idaṃ paṭhati yaḥ puṇyaṃ kapilādānam uttamam
14,096.015d@004_1936 prātar utthāya madbhaktyā tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_1937 manasā karmaṇā vācā matipūrvaṃ yudhiṣṭhira
14,096.015d@004_1938 pāpaṃ rātrikṛtaṃ hanyād asyādhyāyasya pāṭhakaḥ
14,096.015d@004_1939 idam āvartamānas tu śrāddhe yas tarpayed dvijān
14,096.015d@004_1940 tasyāpy amṛtam aśnanti pitaro 'tyantaharṣitāḥ
14,096.015d@004_1941 yaś cedaṃ śṛṇuyād bhaktyā madgatenāntarātmanā
14,096.015d@004_1942 tasya rātrikṛtaṃ sarvaṃ pāpam āśu praṇaśyati
14,096.015d@004_1943 ataḥ paraṃ viśeṣaṃ tu kapilānāṃ bravīmi te
14,096.015d@004_1944 yāś caitāḥ kapilāḥ proktā daśa rājan mayā tava
14,096.015d@004_1945 tāsāṃ catasraḥ pravarāḥ pavitrāḥ pāpanāśanāḥ
14,096.015d@004_1946 suvarṇakapilā puṇyā tathā raktākṣipiṅgalā
14,096.015d@004_1947 piṅgalākṣī ca yā gauś ca yad vā piṅgalapiṅgalā
14,096.015d@004_1948 etāś catasraḥ pravarāḥ puṇyāḥ pāpapraṇāśanāḥ
14,096.015d@004_1949 namaskṛtā vā spṛṣṭā vā ghnanti pāpaṃ narasya tu
14,096.015d@004_1950 yasyaitāḥ kapilāḥ santi gṛhe pāpapraṇāśanāḥ
14,096.015d@004_1951 tatra śrīr vijayaḥ kīrtiḥ sthitā nityaṃ yudhiṣṭhira
14,096.015d@004_1952 etāsāṃ prītim āyāti kṣīreṇa tu vṛṣadhvajaḥ
14,096.015d@004_1953 dadhnā tu tridaśāḥ sarve ghṛtena tu hutāśanaḥ
14,096.015d@004_1954 pitaraḥ pitāmahāś caiva tathaiva prapitāmahāḥ
14,096.015d@004_1955 sakṛd dattena tuṣyanti varṣakoṭiṃ yudhiṣṭhira
14,096.015d@004_1956 kapilāyā ghṛtaṃ kṣīraṃ dadhi pāyasam eva vā
14,096.015d@004_1957 śrotriyebhyaḥ sakṛd dattvā sarvapāpaiḥ pramucyate
14,096.015d@004_1958 upavāsaṃ tu yat kṛtvā ahorātraṃ jitendriyaḥ
14,096.015d@004_1959 kapilāpañcagavyaṃ tu pītvā cāndrāyaṇāt param
14,096.015d@004_1960 saumye muhūrte tat prāśya śuddhātmā śuddhamānasaḥ
14,096.015d@004_1961 krodhānṛtavinirmukto madgatenāntarātmanā
14,096.015d@004_1962 kapilāpañcagavyena samantreṇa pṛthak pṛthak
14,096.015d@004_1963 yo matpratikṛtiṃ vāpi śaṃkarākṛtim eva vā
14,096.015d@004_1964 snāpayed viṣuve yas tu so 'śvamedhaphalaṃ labhet
14,096.015d@004_1965 sa muktapāpaḥ śuddhātmā yānenāmbaraśobhinā
14,096.015d@004_1966 mama lokaṃ vrajen martyo rudralokam athāpi vā
14,096.015d@004_1967 brahmaṇā tu purā sṛṣṭā kapilā kāñcanaprabhā
14,096.015d@004_1968 agnikuṇḍāt parair mantrair homadhenur mahāprabhā
14,096.015d@004_1969 sṛṣṭamātrāṃ tu tāṃ dṛṣṭvā devā rudrādayo divi
14,096.015d@004_1970 siddhā brahmarṣayaś caiva vedāḥ sāṅgāḥ sahādhvarāḥ
14,096.015d@004_1971 sāgarāḥ saritaś cāpi parvatāḥ sabalāhakāḥ
14,096.015d@004_1972 gandharvāpsaraso yakṣāḥ pannagāś cāpy upasthitāḥ
14,096.015d@004_1973 sarve vismayam āpannāḥ śikhimadhye mahāprabhām
14,096.015d@004_1974 mantraiś ca vividhaiḥ sarvais tuṣṭuvus tām anekaśaḥ
14,096.015d@004_1975 kṛtāñjalipuṭāḥ sarve tāmraśṛṅgīṃ trilocanām
14,096.015d@004_1976 śirobhiḥ patitā bhūmau savatsām amṛtāraṇim
14,096.015d@004_1977 ūcuḥ prāñjalayaḥ sarve caturvaktraṃ pitāmaham
14,096.015d@004_1978 ājñāpaya mahādeva kiṃ te karma priyaṃ vibho
14,096.015d@004_1979 evam uktaḥ suraiḥ sarvair brahmā vacanam abravīt
14,096.015d@004_1980 bhavanto 'py anugṛhṇantu dogdhrīm enāṃ payasvinīm
14,096.015d@004_1981 homadhenur iyaṃ jñeyā hy agniṃ saṃtarpayiṣyati
14,096.015d@004_1982 tato 'gnis tarpitaḥ sarvān bhavatas tarpayiṣyati
14,096.015d@004_1983 prītāḥ kṣīrāmṛtenāsyā jātavīryaparākramāḥ
14,096.015d@004_1984 jayiṣyatha yathākāmaṃ dānavān sarva eva tu
14,096.015d@004_1985 jātavīryabalaiśvaryāḥ sattvavanto jitārayaḥ
14,096.015d@004_1986 asaṃkhyeyabalāḥ sarve pālayiṣyatha vai prajāḥ
14,096.015d@004_1987 pālitāś ca prajāḥ sarvā bhavadbhir iha dharmataḥ
14,096.015d@004_1988 pūjayiṣyanti vo nityaṃ yajñair vividhadakṣiṇaiḥ
14,096.015d@004_1989 evam uktāḥ surāḥ sarve brahmaṇā parameṣṭhinā
14,096.015d@004_1990 tataḥ saṃhṛṣṭamanasaḥ kapilāyai varaṃ daduḥ
14,096.015d@004_1991 yasmāl lokahitāyādya brahmaṇā tvaṃ vinirmitā
14,096.015d@004_1992 tasmāt pūtā pavitrā ca bhava pāpavyapohinī
14,096.015d@004_1993 ye tvāṃ dṛṣṭvā namasyanti spṛṣṭvā cāpi karair narāḥ
14,096.015d@004_1994 teṣāṃ varṣakṛtaṃ pāpaṃ tvadbhaktānāṃ praṇaśyati
14,096.015d@004_1995 akāmakṛtam ajñātam adṛṣṭaṃ yac ca pātakam
14,096.015d@004_1996 tvāṃ dṛṣṭvā ye namasyanti narāḥ sarvaṃsaheti ca
14,096.015d@004_1997 teṣāṃ tad vilayaṃ yāti tamaḥ sūryodaye yathā
14,096.015d@004_1998 ity uktvāsyai varaṃ dattvā prayayus te yathāgatam
14,096.015d@004_1999 lokanistāraṇārthāya sā ca lokāṃś cacāra ha
14,096.015d@004_2000 tasyām eva samudbhūtā hy etāś ca kapilānagha
14,096.015d@004_2001 vicaranti mahīm enāṃ lokānugrahakāraṇāt
14,096.015d@004_2002 tasmāt tu kapilā deyā paratra hitam icchatā
14,096.015d@004_2003 yathā ca dīyate rājan kapilā hy agnihotriṇe
14,096.015d@004_2004 tathāgraśṛṅgayos tasyā viṣṇur indraś ca tiṣṭhataḥ
14,096.015d@004_2005 candravajradharau cāpi tiṣṭhataḥ śṛṅgamūlayoḥ
14,096.015d@004_2006 śṛṅgamadhye tathā brahmā lalāṭe govṛṣadhvajaḥ
14,096.015d@004_2007 karṇayor aśvinau devau cakṣuṣoḥ śaśibhāskarau
14,096.015d@004_2008 danteṣu maruto devā jihvāyāṃ vāk sarasvatī
14,096.015d@004_2009 romānte munayaḥ sarve carmaṇy eva prajāpatiḥ
14,096.015d@004_2010 niśvāseṣu sthitā vedāḥ saṣaḍaṅgapadakramāḥ
14,096.015d@004_2011 nāsāpuṭe sthitā gandhāḥ puṣpāṇi surabhīṇi ca
14,096.015d@004_2012 adhare vasavaḥ sarve mukhe cāgniḥ pratiṣṭhitaḥ
14,096.015d@004_2013 sādhyā devāḥ sthitāḥ kakṣe grīvāyāṃ pārvatī sthitā
14,096.015d@004_2014 pṛṣṭhe ca nakṣatragaṇāḥ kakuddeśe nabhaḥsthalam
14,096.015d@004_2015 apāne sarvatīrthāni gomūtre jāhnavī svayam
14,096.015d@004_2016 iṣṭatuṣṭamayī lakṣmīr gomaye vasate sadā
14,096.015d@004_2017 nāsikāyāṃ tadā devī jyeṣṭhā vasati bhāminī
14,096.015d@004_2018 śroṇītaṭasthāḥ pitaro ramā lāṅgūlam āśritāḥ
14,096.015d@004_2019 pārśvayor ubhayoḥ sarve viśve devāḥ pratiṣṭhitāḥ
14,096.015d@004_2020 tiṣṭhaty urasi tāsāṃ tu prītaḥ śaktidharo guhaḥ
14,096.015d@004_2021 jānujaṅghorudeśeṣu pañca tiṣṭhanti vāyavaḥ
14,096.015d@004_2022 khuramadhyeṣu gandharvāḥ khurāgreṣu ca pannagāḥ
14,096.015d@004_2023 catvāraḥ sāgarāḥ pūrṇās tasyā eva payodharāḥ
14,096.015d@004_2024 ratir medhā kṣamā svāhā śraddhā śāntir dhṛtiḥ smṛtiḥ
14,096.015d@004_2025 kīrtir dīptiḥ kriyā kāntis tuṣṭiḥ puṣṭiś ca saṃtatiḥ
14,096.015d@004_2026 diśaś ca vidiśaś caiva sevante kapilāṃ sadā
14,096.015d@004_2027 devāḥ pitṛgaṇāś cāpi gandharvāpsarasāṃ gaṇāḥ
14,096.015d@004_2028 lokā dvīpārṇavāś caiva gaṅgādyāḥ saritas tathā
14,096.015d@004_2029 grahāḥ pitṛgaṇāś cāpi vedāḥ sāṅgāḥ sahādhvaraiḥ
14,096.015d@004_2030 vedoktair vividhair mantraiḥ stuvanti hṛṣitās tathā
14,096.015d@004_2031 vidyādharāś ca ye siddhā bhūtās tārāgaṇās tathā
14,096.015d@004_2032 puṣpavṛṣṭiṃ ca varṣanti pranṛtyanti ca harṣitāḥ
14,096.015d@004_2033 brahmaṇotpāditā devī vahnikuṇḍān mahāprabhā
14,096.015d@004_2034 namas te kapile puṇye sarvadevair namaskṛte
14,096.015d@004_2035 kapile 'tha mahāsattve sarvatīrthamaye śubhe
14,096.015d@004_2036 dātāraṃ svajanopetaṃ brahmalokaṃ naya svayam
14,096.015d@004_2037 aho ratnam idaṃ puṇyaṃ sarvaduḥkhaghnam uttamam
14,096.015d@004_2038 aho dharmārjitaṃ śuddham idam agryaṃ mahādhanam
14,096.015d@004_2039 ity ākāśe sthitā devā jalpanti ca namanti ca
14,096.015d@004_2040 tasyāḥ pratigṛhītā ca bhuṅkte yāvad dvijottamaḥ
14,096.015d@004_2041 tāvad devagaṇāḥ sarve kapilām arcayanti ca
14,096.015d@004_2042 svarṇaśṛṅgī raupyakhurā gandhaiḥ puṣpaiś ca pūjitā
14,096.015d@004_2043 vastrābhyām ahatābhyāṃ tu yāvat tiṣṭhaty alaṃkṛtā
14,096.015d@004_2044 tāvad yad icchet kapilā mantrapūtā susaṃskṛtā
14,096.015d@004_2045 bhūlokavāsinaḥ sarvān brahmalokaṃ nayet svayam
14,096.015d@004_2046 bhūr aśvaḥ kanakaṃ gāvo raupyam annaṃ tilā yavāḥ
14,096.015d@004_2047 dīyamānāni viprāya prahṛṣyanti dine dine
14,096.015d@004_2048 atha tv aśrotriyebhyo vai tāni dattāni pāṇḍava
14,096.015d@004_2049 tathā nindanty athātmānam aśubhaṃ kiṃ nu naḥ kṛtam
14,096.015d@004_2050 aho rakṣaḥpiśācaiś ca lupyamānāḥ samantataḥ
14,096.015d@004_2051 yāsyāmo nirayaṃ śīghram iti śocanti tāni vai
14,096.015d@004_2052 etāny api dvijebhyo vai śrotriyebhyo viśeṣataḥ
14,096.015d@004_2053 yudhiṣṭhira uvāca
14,096.015d@004_2053 dīyamānāni vardhante dātāraṃ tārayanti ca
14,096.015d@004_2054 devadeveśa daityaghna kālaḥ ko havyakavyayoḥ
14,096.015d@004_2055 bhagavān uvāca
14,096.015d@004_2055 ke tatra pūjām arhanti varjanīyāś ca ke dvijāḥ
14,096.015d@004_2056 daivaṃ pūrvāhṇikaṃ jñeyaṃ paitṛkaṃ cāparāhṇikam
14,096.015d@004_2057 kālahīnaṃ ca yad dānaṃ tad dānaṃ rākṣasaṃ viduḥ
14,096.015d@004_2058 avaghuṣṭaṃ ca yad bhuktam anṛtena ca bhārata
14,096.015d@004_2059 parāmṛṣṭaṃ śunā vāpi tadbhāgaṃ rākṣasaṃ viduḥ
14,096.015d@004_2060 yāvantaḥ patitā viprā jaḍonmattādayo 'pi ca
14,096.015d@004_2061 daive ca pitrye ye cāpi rājan nārhanti satkriyām
14,096.015d@004_2062 klībaḥ plīhī ca kuṣṭhī ca rājayakṣmānvitaś ca yaḥ
14,096.015d@004_2063 apasmārī ca yaś cāpi pitrye nārhati satkriyām
14,096.015d@004_2064 cikitsakā devalakā vṛthā niyamadhāriṇaḥ
14,096.015d@004_2065 somavikrayiṇaś cāpi śrāddhe nārhanti satkṛtim
14,096.015d@004_2066 ekoddiṣṭasya ye cānnaṃ bhuñjate vidhivad dvijāḥ
14,096.015d@004_2067 cāndrāyaṇam akṛtvā te punar nārhanti satkṛtim
14,096.015d@004_2068 gāyakā nartakāś caiva plavakā vādakās tathā
14,096.015d@004_2069 kathakā yaudhikāś caiva śrāddhe nārhanti satkṛtim
14,096.015d@004_2070 anagnayaś ca ye viprāḥ pretaniryātakāś ca ye
14,096.015d@004_2071 stenāś cāpi vikarmasthā rājan nārhanti satkṛtim
14,096.015d@004_2072 aparijñātapūrvāś ca gaṇaputrāś ca ye dvijāḥ
14,096.015d@004_2073 putrikāputrakāś cāpi śrāddhe nārhanti satkṛtim
14,096.015d@004_2074 ṛṇakartā ca yo vipro yaś ca vāṇijyako dvijaḥ
14,096.015d@004_2075 prāṇivikrayavṛttiś ca śrāddhe nārhanti satkṛtim
14,096.015d@004_2076 cīrṇavratā guṇair yuktā nityaṃ svādhyāyatatparāḥ
14,096.015d@004_2077 sāvitrījñāḥ kriyāvantas te śrāddhe satkṛtikṣamāḥ
14,096.015d@004_2078 śrāddhasya brāhmaṇaḥ kālaḥ prāpto dadhi ghṛtaṃ tadā
14,096.015d@004_2079 darbhāḥ sumanasaḥ kṣetraṃ tatkāle śrāddhado bhavet
14,096.015d@004_2080 cāritraniyatā rājan kṛśā ye kṛśavṛttayaḥ
14,096.015d@004_2081 arthinaś copagacchanti tebhyo dattaṃ mahat phalam
14,096.015d@004_2082 tapasvinaś ca ye viprās tathā bhaikṣacarāś ca ye
14,096.015d@004_2083 arthinaḥ ke cid icchanti teṣāṃ dattaṃ mahat phalam
14,096.015d@004_2084 evaṃ dharmavidāṃ śreṣṭha jñātvā sarvātmanā tadā
14,096.015d@004_2085 śrotriyāya daridrāya prayacchānupakāriṇe
14,096.015d@004_2086 dānaṃ yat te priyaṃ kiṃ cic chrotriyāṇāṃ ca yat priyam
14,096.015d@004_2087 tat prayacchasva dharmajña yad icchasi tad akṣayam
14,096.015d@004_2088 nirayaṃ ye ca gacchanti tac chṛṇuṣva yudhiṣṭhira
14,096.015d@004_2089 gurvarthaṃ vā bhayārthaṃ vā no ced anyatra pāṇḍava
14,096.015d@004_2090 vadanti ye 'nṛtaṃ viprās te vai nirayagāminaḥ
14,096.015d@004_2091 paradārābhihartāraḥ paradārābhimarśakāḥ
14,096.015d@004_2092 paradāraprayoktāras te vai nirayagāminaḥ
14,096.015d@004_2093 sūcakāḥ saṃdhibhettāraḥ paradravyopajīvinaḥ
14,096.015d@004_2094 akṛtajñāś ca mitrāṇāṃ te vai nirayagāminaḥ
14,096.015d@004_2095 varṇāśramāṇāṃ ye bāhyāḥ pāṣaṇḍasthāś ca pāṇḍava
14,096.015d@004_2096 upāsate ca tān ye tu te sarve narakālayāḥ
14,096.015d@004_2097 vedavikrayiṇaś caiva vedānāṃ caiva dūṣakāḥ
14,096.015d@004_2098 vedānāṃ lekhakāś caiva te vai nirayagāminaḥ
14,096.015d@004_2099 rasavikrayiṇo rājan viṣavikrayiṇaś ca ye
14,096.015d@004_2100 kṣīravikrayiṇaś cāpi te vai nirayagāminaḥ
14,096.015d@004_2101 caṇḍālebhyas tu ye kṣīraṃ prayacchanti narādhamāḥ
14,096.015d@004_2102 arthārtham atha vā snehāt te vai nirayagāminaḥ
14,096.015d@004_2103 paśūnāṃ damakāś caiva tathā nāsānuvedhakāḥ
14,096.015d@004_2104 puṃstvasya hiṃsakāś caiva te vai nirayagāminaḥ
14,096.015d@004_2105 adātāraḥ samarthā ye dravyāṇāṃ lobhakāraṇāt
14,096.015d@004_2106 dīnānāthān na paśyanti te vai nirayagāminaḥ
14,096.015d@004_2107 kṣāntān dāntān kṛśān prājñān dīrghakālaṃ sadoṣitān
14,096.015d@004_2108 tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ
14,096.015d@004_2109 bālānām atha vṛddhānāṃ śrāntānāṃ cāpi ye narāḥ
14,096.015d@004_2110 adattvāśnanti ye mṛṣṭaṃ te vai nirayagāminaḥ
14,096.015d@004_2111 ete pūrvarṣibhiḥ proktā narā nirayagāminaḥ
14,096.015d@004_2112 ye svargaṃ samanuprāptās tāñ śṛṇuṣva yudhiṣṭhira
14,096.015d@004_2113 dānena tapasā caiva satyena ca damena ca
14,096.015d@004_2114 ye dharmam anuvartante te narāḥ svargagāminaḥ
14,096.015d@004_2115 śuśrūṣayāpy upādhyāyāc chrutam ādāya pāṇḍava
14,096.015d@004_2116 ye pratigrahaniḥsnehās te narāḥ svargagāminaḥ
14,096.015d@004_2117 madhumāṃsāsavebhyas tu nivṛttā vṛttavat tu ye
14,096.015d@004_2118 paradāranivṛttāś ca te narāḥ svargagāminaḥ
14,096.015d@004_2119 mātaraṃ pitaraṃ caiva śuśrūṣanti ca ye narāḥ
14,096.015d@004_2120 bhrātṝṇām api sasnehās te narāḥ svargagāminaḥ
14,096.015d@004_2121 ye tu bhojanakāle tu niyatāś cātithipriyāḥ
14,096.015d@004_2122 dvārarodhaṃ na kurvanti te narāḥ svargagāminaḥ
14,096.015d@004_2123 vaivāhikaṃ tu kanyānāṃ daridrāṇāṃ ca ye narāḥ
14,096.015d@004_2124 kārayanti ca kurvanti te narāḥ svargagāminaḥ
14,096.015d@004_2125 rasānām atha bījānām oṣadhīnāṃ tathaiva ca
14,096.015d@004_2126 dātāraḥ śraddhayopetās te narāḥ svargagāminaḥ
14,096.015d@004_2127 kṣemākṣemaṃ ca mārgeṣu samāni viṣamāṇi ca
14,096.015d@004_2128 arthināṃ ye ca vakṣyanti te narāḥ svargagāminaḥ
14,096.015d@004_2129 parvadvaye caturdaśyām aṣṭamyāṃ saṃdhyayor dvayoḥ
14,096.015d@004_2130 ārdrāyāṃ janmanakṣatre viṣuve śravaṇe tathā
14,096.015d@004_2131 ye grāmyadharmaviratās te narāḥ svargagāminaḥ
14,096.015d@004_2132 havyakavyavidhānaṃ ca narakasvargagāminau
14,096.015d@004_2133 yudhiṣṭhira uvāca
14,096.015d@004_2133 dharmādharmau ca kathitau bhūyaḥ kiṃ śrotum icchasi
14,096.015d@004_2134 idaṃ me tattvato deva vaktum arhasy aśeṣataḥ
14,096.015d@004_2135 hiṃsām akṛtvā yo martyo brahmahatyām avāpnuyāt
14,096.015d@004_2135 bhagavān uvāca
14,096.015d@004_2136 brāhmaṇaṃ svayam āhūya bhikṣārthaṃ kṛśavṛttinam
14,096.015d@004_2137 brūyān nāstīti yaḥ paścāt tam āhur brahmaghātakam
14,096.015d@004_2138 madhyasthasyeha viprasya yo 'nūcānasya bhārata
14,096.015d@004_2139 vṛttiṃ harati durbuddhis tam āhur brahmaghātakam
14,096.015d@004_2140 gokulasya tṛṣārtasya jalānte vasudhādhipa
14,096.015d@004_2141 utpādayati yo vighnaṃ tam āhur brahmaghātakam
14,096.015d@004_2142 yaḥ pravṛttāṃ śrutiṃ satyāṃ śāstraṃ vā munibhiḥ kṛtam
14,096.015d@004_2143 dūṣayaty anabhijño yas taṃ vidyād brahmaghātakam
14,096.015d@004_2144 āśrame vā vane vāpi grāme vā nagare 'pi vā
14,096.015d@004_2145 agniṃ yaḥ prakṣipet kruddhas tam āhur brahmaghātakam
14,096.015d@004_2146 cakṣuṣā vāpi hīnasya paṅgor vāpi jaḍasya ca
14,096.015d@004_2147 hared vai yas tu sarvasvaṃ taṃ vidyād brahmaghātakam
14,096.015d@004_2148 krodhād vā yadi vā dveṣād ākruṣṭas tarjito 'pi vā
14,096.015d@004_2149 ṛtau striyaṃ vā nopeyāt tam āhur brahmaghātakam
14,096.015d@004_2150 yāvat sāro bhaved dhīras tannāśe yasya duḥsthitiḥ
14,096.015d@004_2151 yudhiṣṭhira uvāca
14,096.015d@004_2151 tat sarvasvaṃ hared yo vai tam āhur brahmaghātakam
14,096.015d@004_2152 sarveṣām api dānānāṃ yat tu dānaṃ viśiṣyate
14,096.015d@004_2153 bhagavān uvāca
14,096.015d@004_2153 abhojyānnāś ca ye viprās tān bravīhi surottama
14,096.015d@004_2154 annam eva praśaṃsanti devā brahmapuraḥsarāḥ
14,096.015d@004_2155 annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati
14,096.015d@004_2156 annam ūrjaskaraṃ loke annāt prāṇāḥ pratiṣṭhitāḥ
14,096.015d@004_2157 abhojyānnān imān rājan vakṣyamāṇān nibodha me
14,096.015d@004_2158 dīkṣitasya kadaryasya baddhasya nikṛtasya ca
14,096.015d@004_2159 abhiśastasya ṣaṇḍasya pākabhedakarasya ca
14,096.015d@004_2160 cikitsakasya sarvasya tathā cocchiṣṭabhojinaḥ
14,096.015d@004_2161 ugrānnaṃ sūtakānnaṃ ca śūdroccheṣaṇam eva ca
14,096.015d@004_2162 dviṣadannaṃ na bhoktavyaṃ patitānnaṃ ca yac chrutam
14,096.015d@004_2163 tathā ca piśunasyānnaṃ yajñavikrayiṇas tathā
14,096.015d@004_2164 śailūṣatantuvāyānnaṃ kṛtaghnasyānnam eva ca
14,096.015d@004_2165 ambaṣṭhasya niṣādasya raṅgāvatarakasya ca
14,096.015d@004_2166 suvarṇakartur vaiṇasya śastravikrayiṇas tathā
14,096.015d@004_2167 sūtānāṃ śauṇḍikānāṃ ca vaidyasya rajakasya ca
14,096.015d@004_2168 strījitasya nṛśaṃsasya tathā māhiṣikasya ca
14,096.015d@004_2169 anirdaśānāṃ pretānāṃ gaṇikānāṃ tathaiva ca
14,096.015d@004_2170 vandino dyūtakartuś ca tathā dyūtavidām api
14,096.015d@004_2171 parivittasya yac cānnaṃ parivettus tathaiva ca
14,096.015d@004_2172 yaś cāgradidhiṣur vipro didhiṣūpapatis tathā
14,096.015d@004_2173 tayor apy ubhayor annaṃ rājñaś cāpi vivarjayet
14,096.015d@004_2174 rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam
14,096.015d@004_2175 āyuḥ suvarṇakārānnaṃ yaśaś carmāvakṛntinaḥ
14,096.015d@004_2176 gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati
14,096.015d@004_2177 āyuś cikitsakasyānnaṃ śuklaṃ tu vṛṣalīpateḥ
14,096.015d@004_2178 viṣṭhā vārdhuṣikasyānnaṃ tasmāt tat parivarjayet
14,096.015d@004_2179 teṣāṃ tvagasthiromāṇi bhuṅkte yo 'nnaṃ tu bhakṣayet
14,096.015d@004_2180 amātyānnam athaiteṣāṃ bhuktvā tu triyahaṃ kṣipet
14,096.015d@004_2181 matyā bhuktvā sakṛd vāpi prājāpatyaṃ cared dvijaḥ
14,096.015d@004_2182 dānānāṃ ca phalaṃ yad vai śṛṇu pāṇḍava tattvataḥ
14,096.015d@004_2183 jaladas tṛptim āpnoti sukham akṣayam annadaḥ
14,096.015d@004_2184 tiladas tu prajām iṣṭāṃ dīpadaś cakṣur uttamam
14,096.015d@004_2185 bhūmido bhūmim āpnoti dīrgham āyur hiraṇyadaḥ
14,096.015d@004_2186 gṛhado 'gryāṇi veśmāni rūpyado rūpam uttamam
14,096.015d@004_2187 vāsodaś candrasālokyam aśvisālokyam aśvadaḥ
14,096.015d@004_2188 anaḍuddaḥ śriyaṃ juṣṭāṃ godaś ca bradhnaviṣṭapam
14,096.015d@004_2189 yānaśayyāprado bhāryām aiśvaryam abhayapradaḥ
14,096.015d@004_2190 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasāmyatām
14,096.015d@004_2191 sarveṣām eva dānānāṃ brahmadānaṃ viśiṣyate
14,096.015d@004_2192 hiraṇyabhūgavāśvājavastraśayyāsanādiṣu
14,096.015d@004_2193 yo 'rcitaṃ pratigṛhṇāti dadāty arcitam eva ca
14,096.015d@004_2194 tāv ubhau gacchataḥ svargaṃ narakaṃ ca viparyaye
14,096.015d@004_2195 anṛtaṃ na vaded iṣṭvā tapas taptvā na vismayet
14,096.015d@004_2196 nārto 'py apavaded viprān na dattvā parikīrtayet
14,096.015d@004_2197 yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt
14,096.015d@004_2198 āyurviprāpavādena dānaṃ tu parikīrtanāt
14,096.015d@004_2199 ekaḥ prajāyate jantur eka eva pramīyate
14,096.015d@004_2200 eko 'nubhuṅkte sukṛtam ekaś cāpnoti duṣkṛtam
14,096.015d@004_2201 mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ kṣitau
14,096.015d@004_2202 vimukhā bāndhavā yānti dharmas tam anuvartate
14,096.015d@004_2203 anāgatāni kāryāṇi kartuṃ gaṇayate manaḥ
14,096.015d@004_2204 śarīrakaṃ samuddiśya smayate nūnam antakaḥ
14,096.015d@004_2205 tasmād dharmasahāyo 'stu dharmaṃ saṃcinuyāt sadā
14,096.015d@004_2206 dharmeṇa hi sahāyena tamas tarati dustaram
14,096.015d@004_2207 yeṣāṃ taṭākāni bahūdakāni
14,096.015d@004_2208 sabhāś ca kūpāś ca pratiśrayāś ca
14,096.015d@004_2209 annapradānaṃ madhurā ca vāṇī
14,096.015d@004_2210 yudhiṣṭhira uvāca
14,096.015d@004_2210 yamasya te nirviṣayā bhavanti
14,096.015d@004_2211 anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ
14,096.015d@004_2212 bhagavān uvāca
14,096.015d@004_2212 kiṃlakṣaṇo 'sau bhavati tan me brūhi janārdana
14,096.015d@004_2213 śṛṇu rājan samāsena dharmaśaucavidhikramam
14,096.015d@004_2214 ahiṃsā satyam asteyam ānṛśaṃsyaṃ damaḥ śamaḥ
14,096.015d@004_2215 ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam
14,096.015d@004_2216 brahmacaryaṃ tapaḥ kṣāntir madhumāṃsasya varjanam
14,096.015d@004_2217 maryādāyāṃ sthitiś caiva śamaḥ śaucasya lakṣaṇam
14,096.015d@004_2218 bālye vidyāṃ niṣeveta yauvane dārasaṃgraham
14,096.015d@004_2219 vārdhakye maunam ātiṣṭhet sarvadā dharmam ācaret
14,096.015d@004_2220 brāhmaṇān nāvamanyeta gurūn parivaden na ca
14,096.015d@004_2221 yatīnām anukūlaḥ syād eṣa dharmaḥ sanātanaḥ
14,096.015d@004_2222 yatir gurur dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ
14,096.015d@004_2223 patir eva guruḥ strīṇāṃ sarveṣāṃ pārthivo guruḥ
14,096.015d@004_2224 yad gṛhasthārjitaṃ pāpaṃ jñānato 'jñānato 'pi vā
14,096.015d@004_2225 nirdahiṣyati tat sarvam ekarātroṣito yatiḥ
14,096.015d@004_2226 durvṛttā vā suvṛttā vā jñānino 'jñānino 'pi vā
14,096.015d@004_2227 gṛhasthair yatayaḥ pūjyāḥ paratra hitakāṅkṣibhiḥ
14,096.015d@004_2228 ekadaṇḍī tridaṇḍī vā śikhaṇḍī muṇḍito 'pi vā
14,096.015d@004_2229 kāṣāyadaṇḍadhāro 'pi yatiḥ pūjyo yudhiṣṭhira
14,096.015d@004_2230 apūjito gṛhasthair vā tathā cāpy avamānitaḥ
14,096.015d@004_2231 yatir vāpy atithir vāpi narake pātayiṣyataḥ
14,096.015d@004_2232 tasmāt tu yatnataḥ pūjyā madbhaktā matparāyaṇāḥ
14,096.015d@004_2233 mayi saṃnyastakarmāṇaḥ paratra hitakāṅkṣibhiḥ
14,096.015d@004_2234 praharen na dvijān prājño gāṃ na hanyāt kadā cana
14,096.015d@004_2235 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate
14,096.015d@004_2236 nāgniṃ mukhenopadhamen na ca pādau pratāpayet
14,096.015d@004_2237 nādhaḥ kuryāt kadā cit tu na pṛṣṭhaṃ paritāpayet
14,096.015d@004_2238 nāntarāgamanaṃ kuryān na cāmedhyaṃ vinikṣipet
14,096.015d@004_2239 ucchiṣṭo na spṛśed agnim āśaucastho na jātu cit
14,096.015d@004_2240 śvacaṇḍālādibhiḥ spṛṣṭo nāṅgam agnau pratāpayet
14,096.015d@004_2241 sarvadevamayo vahnis tasmāc chuddhaḥ sadā spṛśet
14,096.015d@004_2242 prāptamūtrapurīṣas tu na spṛśed vahnim ātmavān
14,096.015d@004_2243 yāvat tu dhārayed vegaṃ tāvad aprayato bhavet
14,096.015d@004_2244 pacanāgniṃ na gṛhṇīyāt paraveśmani jātu cit
14,096.015d@004_2245 tena pakvena cānnena yat karma kurute śubham
14,096.015d@004_2246 tac chubhasya phalasyārdham agnidasya bhaven nṛpa
14,096.015d@004_2247 tasmāc chubhataraṃ karma prakuryād avināśitam
14,096.015d@004_2248 pramādād yadi vājñānāt tasya nāśo bhaviṣyati
14,096.015d@004_2249 yudhiṣṭhira uvāca
14,096.015d@004_2249 gṛhṇīyāt tu mathitvā vā śrotriyāgārato 'pi vā
14,096.015d@004_2250 kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahat phalam
14,096.015d@004_2251 bhagavān uvāca
14,096.015d@004_2251 kīdṛśebhyo hi dātavyaṃ tan me brūhi janārdana
14,096.015d@004_2252 akrodhanāḥ satyaparā dharmanityā jitendriyāḥ
14,096.015d@004_2253 tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahat phalam
14,096.015d@004_2254 amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ
14,096.015d@004_2255 sarvabhūtahitā maitrās tebhyo dattaṃ mahat phalam
14,096.015d@004_2256 alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ
14,096.015d@004_2257 svadharmaniratā ye tu tebhyo dattaṃ mahat phalam
14,096.015d@004_2258 sāṅgāṃś ca caturo vedān yo 'dhīyīta dine dine
14,096.015d@004_2259 śūdrānnaṃ yasya dehe na tatpātram ṛṣayo viduḥ
14,096.015d@004_2260 prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ
14,096.015d@004_2261 tārayet tat kulaṃ sarvam eko 'pīha yudhiṣṭhira
14,096.015d@004_2262 gām aśvam annaṃ vittaṃ vā tadvidhe pratipādayet
14,096.015d@004_2263 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam
14,096.015d@004_2264 yudhiṣṭhira uvāca
14,096.015d@004_2264 dūrād āhṛtya satkṛtya taṃ prayatnena pūjayet
14,096.015d@004_2265 dharmādharmavidhir deva mama bhīṣmeṇa bhāṣitaḥ
14,096.015d@004_2266 bhīṣmavākyāt sārabhūtaṃ vada dharmaṃ sureśvara
14,096.015d@004_2266 bhagavān uvāca
14,096.015d@004_2267 annena dhāryate sarvaṃ jagad etac carācaram
14,096.015d@004_2268 annāt prabhavati prāṇaḥ pratyakṣaṃ nāsti saṃśayaḥ
14,096.015d@004_2269 kalatraṃ pīḍayitvāpi deśe kāle ca śaktitaḥ
14,096.015d@004_2270 dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā
14,096.015d@004_2271 vipram adhvapariśrāntaṃ bālaṃ vṛddham athāpi vā
14,096.015d@004_2272 arcayed guruvat prīto gṛhastho gṛham āgatam
14,096.015d@004_2273 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ
14,096.015d@004_2274 arcayed atithiṃ prītaḥ paratra hitabhūtaye
14,096.015d@004_2275 atithiṃ nāvamanyeta nānṛtāṃ giram īrayet
14,096.015d@004_2276 na pṛcched gotracaraṇaṃ nādhītaṃ vā kadā cana
14,096.015d@004_2277 caṇḍālo vā śvapāko vā kāle yaḥ kaś cid āgataḥ
14,096.015d@004_2278 annena pūjanīyaḥ sa paratra hitam icchatā
14,096.015d@004_2279 pidhāya tu gṛhadvāraṃ bhuṅkte hy ekaḥ prahṛṣṭavat
14,096.015d@004_2280 svargadvārapidhānaṃ vai kṛtaṃ tena yudhiṣṭhira
14,096.015d@004_2281 pitṝn devān ṛṣīn viprān atithīṃś ca nirāśrayān
14,096.015d@004_2282 yo naraḥ prīṇayaty annais tasya puṇyaphalaṃ mahat
14,096.015d@004_2283 kṛtvāpi pāpaṃ bahuśo yo dadyād annam arthine
14,096.015d@004_2284 brāhmaṇāya viśeṣeṇa sarvapāpaiḥ pramucyate
14,096.015d@004_2285 annadaḥ prāṇado loke prāṇadaḥ sarvado bhavet
14,096.015d@004_2286 tasmād annaṃ viśeṣeṇa dātavyaṃ bhūtim icchatā
14,096.015d@004_2287 annaṃ hy amṛtam ity āhur annaṃ prajananaṃ smṛtam
14,096.015d@004_2288 annapraṇāśe sīdanti śarīre pañca dhātavaḥ
14,096.015d@004_2289 balaṃ balavato naśyed annahīnasya dehinaḥ
14,096.015d@004_2290 tasmād annaṃ pradātavyaṃ śraddhayāśraddhayāpi vā
14,096.015d@004_2291 ādatte hi rasaṃ sarvam ādityaḥ svagabhastibhiḥ
14,096.015d@004_2292 vāyus tasmāt samādāya rasaṃ megheṣu dhārayet
14,096.015d@004_2293 tat tu meghagataṃ bhūmau śakro varṣati tādṛśam
14,096.015d@004_2294 tena digdhā bhaved devī mahī prītā ca pāṇḍava
14,096.015d@004_2295 tasyāṃ sasyāni rohanti yair jīvanty akhilāḥ prajāḥ
14,096.015d@004_2296 māṃsamedosthimajjānāṃ saṃbhavas tebhya eva hi
14,096.015d@004_2297 evaṃ sūryaś ca pavano meghaḥ śakras tathaiva ca
14,096.015d@004_2298 eka eva smṛto rāśir yato bhūtāni jajñire
14,096.015d@004_2299 bhavanāni ca divyāni divi teṣāṃ mahātmanām
14,096.015d@004_2300 nānāsaṃsthānarūpāṇi nānābhūtayutāni ca
14,096.015d@004_2301 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca
14,096.015d@004_2302 taruṇādityavarṇāni sthāvarāṇi carāṇi ca
14,096.015d@004_2303 anekaśatasaṃkhyāni sāntarjalavanāni ca
14,096.015d@004_2304 tatra puṣpaphalopetāḥ kāmadāḥ surapādapāḥ
14,096.015d@004_2305 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś ca sahasraśaḥ
14,096.015d@004_2306 ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ
14,096.015d@004_2307 bhakṣyabhojyamayāḥ śailā vāsāṃsy ābharaṇāni ca
14,096.015d@004_2308 kṣīrasravantyaḥ saritas tathā caivānnaparvatāḥ
14,096.015d@004_2309 prāsādāḥ pāṇḍarāḥ śubhrāḥ śayyāś ca kanakojjvalāḥ
14,096.015d@004_2310 yudhiṣṭhira uvāca
14,096.015d@004_2310 annadās tatra tiṣṭhanti tasmād annaprado bhavet
14,096.015d@004_2311 annadānaphalaṃ śrutvā prīto 'smi madhusūdana
14,096.015d@004_2312 bhagavān uvāca
14,096.015d@004_2312 bhojanasya vidhiṃ vaktuṃ devadeva tvam arhasi
14,096.015d@004_2313 bhojanasya dvijātīnāṃ vidhānaṃ śṛṇu pāṇḍava
14,096.015d@004_2314 snātaḥ śuciḥ śucau deśe nirjane hutapāvakaḥ
14,096.015d@004_2315 maṇḍalaṃ kārayitvā tu caturaśraṃ dvijottamaḥ
14,096.015d@004_2316 kṣatriyaś cet tato vṛttaṃ vaiśyo 'rdhendusamākṛtim
14,096.015d@004_2317 ārdrapādas tu bhuñjīyāt prāṅmukhaś cāsane śucau
14,096.015d@004_2318 pādābhyāṃ dharaṇīṃ spṛṣṭvā pādenaikena vā punaḥ
14,096.015d@004_2319 naikavāsās tu bhuñjīyān na cāntardhāya vā dvijaḥ
14,096.015d@004_2320 na bhinnapātre bhuñjīta parṇapṛṣṭhe tathaiva ca
14,096.015d@004_2321 annaṃ pūrvaṃ namaskuryāt prahṛṣṭenāntarātmanā
14,096.015d@004_2322 nānyad ālokayed annān na jugupseta tatparaḥ
14,096.015d@004_2323 jugupsitaṃ ca yac cānnaṃ rākṣasā eva bhuñjate
14,096.015d@004_2324 pāṇinā jalam uddhṛtya kuryād annaṃ pradakṣiṇam
14,096.015d@004_2325 apeyaṃ tad vijānīyāt pītvā cāndrāyaṇaṃ caret
14,096.015d@004_2326 pariveṣajalād anyat peyam etat tu mantravat
14,096.015d@004_2327 pañca prāṇāhutīḥ kuryāt sama[*]ṃ tu pṛthak pṛthak
14,096.015d@004_2328 yathā rasaṃ na jānāti jihvā prāṇāhutau nṛpa
14,096.015d@004_2329 tathā samāhitaḥ kuryāt prāṇāhutim atandritaḥ
14,096.015d@004_2330 viditvānnam athānnādaṃ pañca prāṇāṃś ca pāṇḍava
14,096.015d@004_2331 yaḥ kuryād āhutīḥ pañca teneṣṭāḥ pañca vāyavaḥ
14,096.015d@004_2332 ato 'nyathā tu bhuñjāno brāhmaṇo jñānadurbalaḥ
14,096.015d@004_2333 tenānnenāsurān pretān rākṣasāṃs tarpayiṣyati
14,096.015d@004_2334 vaktrapramāṇān piṇḍāṃś ca grased ekaikaśaḥ punaḥ
14,096.015d@004_2335 vaktrādhikaṃ tu yat piṇḍam ātmocchiṣṭaṃ tad ucyate
14,096.015d@004_2336 piṇḍāvaśiṣṭam anyac ca vaktraniḥsṛtam eva ca
14,096.015d@004_2337 abhojyaṃ tad vijānīyād bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2338 svam ucchiṣṭaṃ tu yo bhuṅkte yo bhuṅte muktabhojanam
14,096.015d@004_2339 cāndrāyaṇaṃ caret kṛcchraṃ prājāpatyam athāpi vā
14,096.015d@004_2340 pibataḥ patite toye bhojane mukhaniḥsṛte
14,096.015d@004_2341 abhojyaṃ tad vijānīyād bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2342 pītaśeṣaṃ tu tan nāma na peyaṃ pāṇḍunandana
14,096.015d@004_2343 pibed yadi hi tan mohād dvijaś cāndrāyaṇaṃ caret
14,096.015d@004_2344 pānīyāni pibed yena tat pātraṃ dvijasattamaḥ
14,096.015d@004_2345 anucchiṣṭaṃ bhavet tāvad yāvad bhūmau na nikṣipet
14,096.015d@004_2346 maunī vāpy atha vāmaunī prahṛṣṭaḥ saṃyatendriyaḥ
14,096.015d@004_2347 bhuñjīta vidhivad vipro na cocchiṣṭaṃ pradāpayet
14,096.015d@004_2348 sadā cātyāśanaṃ nādyān nātihīnaṃ ca karhi cit
14,096.015d@004_2349 yathānnena vyathā na syāt tathā bhuñjīta nityaśaḥ
14,096.015d@004_2350 udakyām api caṇḍālaṃ śvānaṃ vā rurum eva vā
14,096.015d@004_2351 bhuñjāno yadi vā paśyet tad annaṃ ca parityajet
14,096.015d@004_2352 bhuñjāno hy atyajan mohād dvijaś cāndrāyaṇaṃ caret
14,096.015d@004_2353 keśakīṭāvapannaṃ ca mukhamārutavījitam
14,096.015d@004_2354 abhojyaṃ tad vijānīyād bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2355 utthāya ca punaḥ spṛṣṭaṃ pādaspṛṣṭaṃ ca laṅghitam
14,096.015d@004_2356 annaṃ tad rākṣasaṃ vidyāt tasmāt tat parivarjayet
14,096.015d@004_2357 rākṣasocchiṣṭabhug vipraḥ sapta pūrvān parān api
14,096.015d@004_2358 niraye raurave ghore svapitṝn pātayiṣyati
14,096.015d@004_2359 tasminn ācamanaṃ kuryād yasmin pātre sa bhuktavān
14,096.015d@004_2360 yady uttiṣṭhaty anācānto bhuktavān āsanāt tataḥ
14,096.015d@004_2361 yudhiṣṭhira uvāca
14,096.015d@004_2361 snānaṃ sadyaḥ prakurvīta so 'nyathāprayato bhavet
14,096.015d@004_2362 tṛṇamuṣṭividhānaṃ ca tṛṇamāhātmyam eva ca
14,096.015d@004_2363 ikṣoḥ somasamudbhūtiṃ vaktum arhasi mānada
14,096.015d@004_2363 bhagavān uvāca
14,096.015d@004_2364 pitaro vṛṣabhā jñeyā gāvo lokasya mātaraḥ
14,096.015d@004_2365 tāsāṃ tu pūjayā rājan pūjitāḥ pitṛmātaraḥ
14,096.015d@004_2366 sabhā prapā gṛhaṃ cāpi devatāyatanāni ca
14,096.015d@004_2367 śudhyanti śakṛdā yāsāṃ kiṃ pūtam adhikaṃ tataḥ
14,096.015d@004_2368 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ
14,096.015d@004_2369 akṛtvā svayam āhāraṃ vrataṃ tat sārvakālikam
14,096.015d@004_2370 gāvo me mātaraḥ sarvāḥ pitaraś caiva govṛṣāḥ
14,096.015d@004_2371 grāsamuṣṭiṃ mayā dattāṃ pratigṛhṇantu mātaraḥ
14,096.015d@004_2372 ity uktvānena mantreṇa sāvitryā vā samāhitaḥ
14,096.015d@004_2373 abhimantrya grāsamuṣṭiṃ tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2374 yat kṛtaṃ duṣkṛtaṃ tena jñānato 'jñānato 'pi vā
14,096.015d@004_2375 tasya naśyati tat sarvaṃ duḥsvapnaṃ ca vinaśyati
14,096.015d@004_2376 tilāḥ pavitrāḥ pāpaghnā nārāyaṇasamudbhavāḥ
14,096.015d@004_2377 tilāñ śrāddhe praśaṃsanti dānam etad anuttamam
14,096.015d@004_2378 tilān dadyāt tilān bhakṣyāt tilān prātar upaspṛśet
14,096.015d@004_2379 tilaṃ tilam iti brūyāt tilāḥ pāpaharā hi te
14,096.015d@004_2380 krītāḥ pratigṛhītā vā na vikreyā dvijātibhiḥ
14,096.015d@004_2381 bhojanābhyañjanād dānād yo 'nyat tu kurute tilaiḥ
14,096.015d@004_2382 kṛmir bhūtvā śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati
14,096.015d@004_2383 tilān na pīḍayed vipro yantracakre svayaṃ nṛpa
14,096.015d@004_2384 pīḍayan hi dvijo mohān narakaṃ yāti rauravam
14,096.015d@004_2385 ikṣuvaṃśodbhavaḥ somaḥ somavaṃśodbhavā dvijāḥ
14,096.015d@004_2386 ikṣūn na pīḍayet tasmād ikṣughātyātmaghātakaḥ
14,096.015d@004_2387 ikṣudaṇḍasahasrāṇām ekaikena yudhiṣṭhira
14,096.015d@004_2388 brahmahatyām avāpnoti brāhmaṇo yantrapīḍakaḥ
14,096.015d@004_2389 yudhiṣṭhira uvāca
14,096.015d@004_2389 tasmān na pīḍayed ikṣūn yantracakre dvijottamaḥ
14,096.015d@004_2390 samuccayaṃ tu dharmāṇāṃ bhojyābhojyaṃ tathaiva ca
14,096.015d@004_2391 bhagavān uvāca
14,096.015d@004_2391 śrutaṃ mayā tvatprasādād āpaddharmaṃ bravīhi me
14,096.015d@004_2392 durbhikṣe rāṣṭrasaṃbādhe tvāśauce mṛtasūtake
14,096.015d@004_2393 dharmakāle 'dhvani tathā niyamo naiva lupyate
14,096.015d@004_2394 dūrādhvagamanāt khinno dvijālābhe 'tha śūdrataḥ
14,096.015d@004_2395 akṛtānnaṃ ca yat kiṃ cid gṛhṇīyād ātmavṛttaye
14,096.015d@004_2396 āturo duḥkhito vāpi bhayārto vā bubhukṣitaḥ
14,096.015d@004_2397 bhuñjann avidhinā vipraḥ prāyaścittīyate na ca
14,096.015d@004_2398 nimantritas tu yo vipro vidhivad dhavyakavyayoḥ
14,096.015d@004_2399 māṃsāny api ca bhuñjānaḥ prāyaścittīyate na ca
14,096.015d@004_2400 aṣṭau tāny avrataghnāni āpo mūlaṃ ghṛtaṃ payaḥ
14,096.015d@004_2401 havir brāhmaṇakāmāya guror vacanam auṣadham
14,096.015d@004_2402 aśakto vidhivat kartuṃ prāyaścittāni yo naraḥ
14,096.015d@004_2403 viduṣāṃ vacanenāpi dānenāpi viśudhyati
14,096.015d@004_2404 anṛtāv ṛtukāle vā divā rātrau tathāpi vā
14,096.015d@004_2405 yudhiṣṭhira uvāca
14,096.015d@004_2405 proṣitas tu striyaṃ gacchet prāyaścittīyate na ca
14,096.015d@004_2406 praśasyāḥ kīdṛśā viprā nindyāś cāpi sureśvara
14,096.015d@004_2407 bhagavān uvāca
14,096.015d@004_2407 aṣṭakāyāś ca kaḥ kālas tan me kathaya suvrata
14,096.015d@004_2408 satyasandhaṃ dvijaṃ dṛṣṭvā sthānād vepati bhāskaraḥ
14,096.015d@004_2409 eṣa me maṇḍalaṃ bhittvā yāti brahma sanātanam
14,096.015d@004_2410 kulīnaḥ karmakṛd vaidyas tathā cāpy ānṛśaṃsyavān
14,096.015d@004_2411 hrīmān ṛjuḥ satyavādī pātraṃ sarva ime dvijāḥ
14,096.015d@004_2412 ete cāgrāsanasthās tu bhuñjānāḥ prathamaṃ dvijāḥ
14,096.015d@004_2413 tasyāṃ paṅktyāṃ ca ye cānye tān punanty eva darśanāt
14,096.015d@004_2414 madbhaktā ye dvijaśreṣṭhā madgatā matparāyaṇāḥ
14,096.015d@004_2415 tān paṅktipāvanān viddhi pūjyāṃś caiva viśeṣataḥ
14,096.015d@004_2416 nindyāñ śṛṇu dvijān rājann api vā vedapāragān
14,096.015d@004_2417 brāhmaṇacchadmanā loke carataḥ pāpakāriṇaḥ
14,096.015d@004_2418 anagnir anadhīyānaḥ pratigraharucis tu yaḥ
14,096.015d@004_2419 yatra kutra tu bhuñjānas taṃ vidyāt paṅktidūṣakam
14,096.015d@004_2420 mṛtasūtakapuṣṭāṅgo yaś ca śūdrānnabhug dvijaḥ
14,096.015d@004_2421 ahaṃ cāpi na jānāmi gatiṃ tasya narādhipa
14,096.015d@004_2422 śūdrānnarasapuṣṭāṅgo hy adhīyāno 'pi nityaśaḥ
14,096.015d@004_2423 japato juhvato vāpi gatir ūrdhvā na vidyate
14,096.015d@004_2424 āhitāgniś ca yo vipraḥ śūdrānnān na nivartate
14,096.015d@004_2425 pañca tasya praṇaśyanti ātmā brahma trayo 'gnayaḥ
14,096.015d@004_2426 śūdrapreṣaṇakartuś ca brāhmaṇasya viśeṣataḥ
14,096.015d@004_2427 bhūmāv annaṃ pradātavyaṃ śvasṛgālasamo hi saḥ
14,096.015d@004_2428 pretabhūtaṃ tu yaḥ śūdraṃ brāhmaṇo jñānadurbalaḥ
14,096.015d@004_2429 anugacchen nīyamānaṃ trirātram aśucir bhavet
14,096.015d@004_2430 trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām
14,096.015d@004_2431 prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati
14,096.015d@004_2432 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijottamāḥ
14,096.015d@004_2433 pade pade 'śvamedhasya phalaṃ te prāpnuvanti hi
14,096.015d@004_2434 na teṣām aśubhaṃ kiṃ cit pāpaṃ vāśubhakarmaṇām
14,096.015d@004_2435 jalāvagāhanād eva sadyaḥ śaucaṃ vidhīyate
14,096.015d@004_2436 śūdraveśmani vipreṇa kṣīraṃ vā yadi vā dadhi
14,096.015d@004_2437 nirvṛtena na bhoktavyaṃ viddhi śūdrānnam eva tat
14,096.015d@004_2438 viprāṇāṃ bhoktukāmānām atyantaṃ cānnakāṅkṣayā
14,096.015d@004_2439 yo vighnaṃ kurute martyas tato nānyo 'sti pāpakṛt
14,096.015d@004_2440 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ
14,096.015d@004_2441 sāṃkhyaṃ purāṇaṃ ca kule ca janma
14,096.015d@004_2442 naitāni sarvāṇi gatir bhavanti
14,096.015d@004_2443 śīlavyapetasya nṛpa dvijasya
14,096.015d@004_2444 grahoparāge viṣuve 'yanānte
14,096.015d@004_2445 pitrye maghāsu svasute ca jāte
14,096.015d@004_2446 gayeṣu piṇḍeṣu ca pāṇḍuputra
14,096.015d@004_2447 dattaṃ bhaven niṣkasahasratulyam
14,096.015d@004_2448 vaiśākhamāsasya ca yā tṛtīyā
14,096.015d@004_2449 navamy asau kārtikaśuklapakṣe
14,096.015d@004_2450 nabhasyamāsasya ca kṛṣṇapakṣe
14,096.015d@004_2451 trayodaśī pañcadaśī ca māghe
14,096.015d@004_2452 upaplave candramaso raveś ca
14,096.015d@004_2453 śrāddhasya kālo hy ayanadvaye ca
14,096.015d@004_2454 yas tv ekapaṅktyāṃ viṣayaṃ dadāti
14,096.015d@004_2455 snehād bhayād vā yadi vārthahetoḥ
14,096.015d@004_2456 krūraṃ durācāram anātmavantaṃ
14,096.015d@004_2457 brahmaghnam enaṃ munayo vadanti
14,096.015d@004_2458 ihaivaikasya nāmutra amutraikasya no iha
14,096.015d@004_2459 iha cāmutra caikasya nāmutraikasya no iha
14,096.015d@004_2460 dhanāni yeṣāṃ vipulāni santi
14,096.015d@004_2461 nityaṃ ramante paralokamūḍhāḥ
14,096.015d@004_2462 teṣām ayaṃ śatruvaraghnaloko
14,096.015d@004_2463 nānyaḥ sadā dehasukhe ratānām
14,096.015d@004_2464 ye yogayuktās tapasi prasaktāḥ
14,096.015d@004_2465 svādhyāyaśīlā jarayanti deham
14,096.015d@004_2466 jitendriyā bhūtahite niviṣṭās
14,096.015d@004_2467 teṣām asau nāyam arighnalokaḥ
14,096.015d@004_2468 ye dharmam eva prathamaṃ caranti
14,096.015d@004_2469 dharmeṇa labdhvāpi dhanāni kāle
14,096.015d@004_2470 dārān avāpya kratubhir jayante
14,096.015d@004_2471 teṣām ayaṃ caiva paraś ca lokaḥ
14,096.015d@004_2472 ye naiva vidyāṃ na tapo na dānaṃ
14,096.015d@004_2473 na cāpi mūḍhāḥ prajane yatante
14,096.015d@004_2474 na cāpi gacchanti sukhāni bhogāṃs
14,096.015d@004_2475 teṣām ayaṃ caiva paraś ca nāsti
14,096.015d@004_2475 yudhiṣṭhira uvāca
14,096.015d@004_2476 nārāyaṇa purāṇeśa yogāvāsa namo 'stu te
14,096.015d@004_2477 śrotum icchāmi kārtsnyena dharmasārasamuccayam
14,096.015d@004_2477 bhagavān uvāca
14,096.015d@004_2478 dharmasāraṃ mahārāja manunā proktam āditaḥ
14,096.015d@004_2479 pravakṣyāmi manuproktaṃ paurāṇaṃ śrutisaṃhitam
14,096.015d@004_2480 agnicit kapilā satrī rājā bhikṣur mahodadhiḥ
14,096.015d@004_2481 dṛṣṭamātrāḥ punanty ete tasmāt paśyeta tān sadā
14,096.015d@004_2482 gaur ekasyaiva dātavyā na bahūnāṃ yudhiṣṭhira
14,096.015d@004_2483 sā gaur vikrayam āpannā dahaty āsaptamaṃ kulam
14,096.015d@004_2484 bahūnāṃ na pradātavyā gaur vastraṃ śayanaṃ striyaḥ
14,096.015d@004_2485 tādṛgbhūtaṃ tu tad dānaṃ dātāraṃ nopatiṣṭhati
14,096.015d@004_2486 ākramya brāhmaṇair bhuktam anāryāṇāṃ tu veśmani
14,096.015d@004_2487 gobhiś ca puṇyaṃ tat teṣāṃ rājasūyād viśiṣyate
14,096.015d@004_2488 mā dadātv iti yo brūyād gavyagnau brāhmaṇeṣu ca
14,096.015d@004_2489 tiryagyoniśataṃ gatvā caṇḍāleṣūpajāyate
14,096.015d@004_2490 brāhmaṇasvaṃ tu devasvaṃ daridrasya ca yad dhanam
14,096.015d@004_2491 guroś cāpi hṛtaṃ rājan svargastham api pātayet
14,096.015d@004_2492 dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ
14,096.015d@004_2493 dvitīyaṃ dharmaśāstrāṇi tṛtīyaṃ lokasaṃgrahaḥ
14,096.015d@004_2494 ā samudrāc ca yat pūrvād ā samudrāc ca paścimāt
14,096.015d@004_2495 himavadvindhyayor madhyam āryāvartaṃ pracakṣate
14,096.015d@004_2496 sarasvatīdṛṣadvatyor devanadyor yad antaram
14,096.015d@004_2497 tad devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate
14,096.015d@004_2498 yasmin deśe ya ācāraḥ pāraṃparyakramāgataḥ
14,096.015d@004_2499 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate
14,096.015d@004_2500 kurukṣetraṃ ca matsyāś ca pāñcālāḥ śūrasenayaḥ
14,096.015d@004_2501 ete brahmarṣideśās tu brahmāvartād anantarāḥ
14,096.015d@004_2502 etaddeśaprasūtasya sakāśād agrajanmanaḥ
14,096.015d@004_2503 svaṃ cāritraṃ tu gṛhṇīyuḥ pṛthivyāṃ sarvamānavāḥ
14,096.015d@004_2504 himavadvindhyayor madhyaṃ yat prāg viśasanād api
14,096.015d@004_2505 pratyag eva prayāgāt tu madhyadeśaḥ prakīrtitaḥ
14,096.015d@004_2506 kṛṣṇasāras tu carati mṛgo yatra svabhāvataḥ
14,096.015d@004_2507 sa jñeyo yajñiyo deśo mlecchadeśas tataḥ param
14,096.015d@004_2508 etān vijñāya deśāṃs tu saṃśrayeyur dvijātayaḥ
14,096.015d@004_2509 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ
14,096.015d@004_2510 ācāraprabhavo dharmo hy ahiṃsā satyam eva ca
14,096.015d@004_2511 dānaṃ caiva yathāśakti niyamāś ca yamaiḥ saha
14,096.015d@004_2512 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām
14,096.015d@004_2513 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca
14,096.015d@004_2514 garbhahomair jātakarmanāmacaulopanāyanaiḥ
14,096.015d@004_2515 svādhyāyais tadvrataiś caiva vivāhasnātakavrataiḥ
14,096.015d@004_2516 mahāyajñaiś ca yajñaiś ca brāhmīyaṃ kriyate tanuḥ
14,096.015d@004_2517 dharmārthau yatra na syātāṃ śuśrūṣā vāpi tadvidhā
14,096.015d@004_2518 vidyā tasmin na vaptavyā śubhaṃ bījam ivoṣare
14,096.015d@004_2519 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā
14,096.015d@004_2520 yasmāj jñānam idaṃ prāptaṃ taṃ pūrvam abhivādayet
14,096.015d@004_2521 savyena savyaṃ saṃgṛhya dakṣiṇena tu dakṣiṇam
14,096.015d@004_2522 na kuryād ekahastena guroḥ pādābhivādanam
14,096.015d@004_2523 niṣekādīni karmāṇi yaḥ karoti yathāvidhi
14,096.015d@004_2524 adhyāpayati caivainaṃ sa vipro gurur ucyate
14,096.015d@004_2525 kṛtvopanayanaṃ vedān yo 'dhyāpayati nityaśaḥ
14,096.015d@004_2526 sakalpān sarahasyāṃś ca sa copādhyāya ucyate
14,096.015d@004_2527 sāṅgāṃś ca vedān adhyāpya śikṣayitvā vratāni ca
14,096.015d@004_2528 vivṛṇoti ca mantrārthān ācāryaḥ so 'bhidhīyate
14,096.015d@004_2529 upādhyāyād daśācārya ācāryāṇāṃ śataṃ pitā
14,096.015d@004_2530 pituḥ śataguṇaṃ mātā gauraveṇātiricyate
14,096.015d@004_2531 tasmāt teṣāṃ vaśe tiṣṭhet tacchuśrūṣāparo bhavet
14,096.015d@004_2532 avamānād dhi teṣāṃ tu narakaṃ syād asaṃśayaḥ
14,096.015d@004_2533 hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān
14,096.015d@004_2534 rūpadraviṇahīnāṃś ca jātihīnāṃś ca nākṣipet
14,096.015d@004_2535 śapatā yat kṛtaṃ puṇyaṃ śapyamānaṃ tu gacchati
14,096.015d@004_2536 śapyamānasya yat pāpaṃ śapantam anugacchati
14,096.015d@004_2537 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam
14,096.015d@004_2538 dveṣaṃ ḍambhaṃ ca mānaṃ ca krodhaṃ taikṣṇyaṃ ca varjayet
14,096.015d@004_2538 yudhiṣṭhira uvāca
14,096.015d@004_2539 bhagavaṃs tava bhaktasya mama dharmajanapriya
14,096.015d@004_2540 bhagavān uvāca
14,096.015d@004_2540 dharmaṃ puṇyatamaṃ deva pṛcchataḥ kathayasva me
14,096.015d@004_2541 yad etad agnihotraṃ vai sṛṣṭaṃ varṇatrayasya tu
14,096.015d@004_2542 mantravad yad dhutaṃ samyag vidhinā cāpy upāsitam
14,096.015d@004_2543 yudhiṣṭhira uvāca
14,096.015d@004_2543 āhitāgniṃ nayaty ūrdhvaṃ sapatnīkaṃ sabāndhavam
14,096.015d@004_2544 kathaṃ tad brāhmaṇair deva hotavyaṃ kṣatriyaiḥ katham
14,096.015d@004_2545 vaiśyair vā devadeveśa kathaṃ vā suhutaṃ bhavet
14,096.015d@004_2546 kasmin kāle 'tha vā kasya ādheyo 'gniḥ surottama
14,096.015d@004_2547 āhitasya kathaṃ vāpi samyag ācaraṇaṃ bhavet
14,096.015d@004_2548 katy agnayaḥ kim ātmānaḥ sthānaṃ kiṃ kasya vā vibho
14,096.015d@004_2549 katarasmin hute sthāne kiṃ vrajed āgnihotrikaḥ
14,096.015d@004_2550 agnihotranimittaṃ ca kim utpannaṃ purānagha
14,096.015d@004_2551 katham evātha hūyante prīyante ca surāḥ katham
14,096.015d@004_2552 vidhivan mantravad bhaktyā pūjitās tv agnayaḥ katham
14,096.015d@004_2553 kāṃ gatiṃ vadatāṃ śreṣṭha nayanti hy agnihotriṇaḥ
14,096.015d@004_2554 durhutāś cāpi bhagavann avijñātās trayo 'gnayaḥ
14,096.015d@004_2555 kim āhitāgneḥ kurvanti duścīrṇā vāpi keśava
14,096.015d@004_2556 utsannāgnis tu pāpātmā kāṃ yoniṃ deva gacchati
14,096.015d@004_2557 etat sarvaṃ samāsena bhaktyā hy upagatasya me
14,096.015d@004_2558 bhagavān uvāca
14,096.015d@004_2558 vaktum arhasi sarvajña sarvāvāsa namo 'stu te
14,096.015d@004_2559 śṛṇu rājan mahāpuṇyam idaṃ dharmāmṛtaṃ param
14,096.015d@004_2560 yat tu tārayate yuktān brāhmaṇān agnihotriṇaḥ
14,096.015d@004_2561 brahmatvenāsṛjaṃ lokān aham ādau mahādyute
14,096.015d@004_2562 sṛṣṭo 'gnir mukhataḥ pūrvaṃ lokānāṃ hitakāmyayā
14,096.015d@004_2563 yasmād agre sa bhūtānāṃ sarveṣāṃ nirmito mayā
14,096.015d@004_2564 tasmād agnīty abhihitaḥ purāṇajñair manīṣiṇaḥ
14,096.015d@004_2565 yasmāt tu sarvakṛtyeṣu pūrvam asmai pradīyate
14,096.015d@004_2566 āhutir dīpyamānāya tasmād agnīti kīrtyate
14,096.015d@004_2567 yasmāc ca nayati hy agryāṃ gatiṃ viprān supūjitaḥ
14,096.015d@004_2568 tasmāc ca nayanād rājan vedeṣv agnīti kīrtyate
14,096.015d@004_2569 yasmāc ca durhutaḥ so 'yam alaṃ bhakṣayituṃ kṣaṇāt
14,096.015d@004_2570 yajamānaṃ naraśreṣṭha kravyādo 'gnis tataḥ smṛtaḥ
14,096.015d@004_2571 sarvabhūtātmako rājan devānām eṣa vai mukham
14,096.015d@004_2572 prathamaṃ manmukhāt sṛṣṭo lokārthe pacanaḥ prabhuḥ
14,096.015d@004_2573 sṛṣṭamātro jagat sarvam attum aicchat purā khalu
14,096.015d@004_2574 tataḥ praśamitaḥ so 'gnir upāsyaiva mayā purā
14,096.015d@004_2575 satatopāsanāt so 'yam aupāsana iti smṛtaḥ
14,096.015d@004_2576 āhutiḥ sarvam ākhyātaṃ tasmin vasati so 'nalaḥ
14,096.015d@004_2577 āvasathya iti khyātas tenāsau brahmavādibhiḥ
14,096.015d@004_2578 tasmin pañca mahāyajñā vartante yasya dharmataḥ
14,096.015d@004_2579 somamaṇḍalamadhyena gatis tasya dvijanmanaḥ
14,096.015d@004_2580 te ca saptarṣayaḥ siddhāḥ saṃyatendriyabuddhayaḥ
14,096.015d@004_2581 gatā hy amarasāyujyam ekāgnyarcanatatparāḥ
14,096.015d@004_2582 apare cāvasathyaṃ ca pacanāgniṃ pracakṣate
14,096.015d@004_2583 tasmin pañca mahāyajñā vaiśvadevaś ca vartate
14,096.015d@004_2584 sthālīpāka ca gārhaṃ ca sarve hy asmin pratiṣṭhitāḥ
14,096.015d@004_2585 gṛhyakarmavaho yasmāt tasmād gṛhapatis tu saḥ
14,096.015d@004_2586 aupāsanaṃ cāvasathyaṃ sabhyaṃ pacanapāvakam
14,096.015d@004_2587 āhur brahmavidaḥ ke cin matam etan mamāpi ca
14,096.015d@004_2588 agnihotraprakāraṃ tu śṛṇu rājan samāhitaḥ
14,096.015d@004_2589 trayāṇāṃ guṇanāmāni vahnīnām ucyate mayā
14,096.015d@004_2590 gṛhāṇāṃ hi patitvaṃ hi gṛhapatyam iti smṛtam
14,096.015d@004_2591 gṛhapatyaṃ tu yasyāsīt tasyāsīd gārhapatyatā
14,096.015d@004_2592 yajamānaṃ tu yasmāt tu dakṣiṇāṃ tu gatiṃ nayet
14,096.015d@004_2593 dakṣiṇāgniṃ tam āhus taṃ dakṣiṇāyatanaṃ dvijāḥ
14,096.015d@004_2594 āhutiḥ sarvam ākhyātaṃ havanaṃ havyavāhanam
14,096.015d@004_2595 sarvahavyavaho vahnir gataś cāhavanīyatām
14,096.015d@004_2596 yas tv āvasathyaṃ juhuyān mūlāgniṃ vidhivad dvijaḥ
14,096.015d@004_2597 āvasathyaṃ tu ye cāgniṃ pacanāgniṃ pracakṣate
14,096.015d@004_2598 teṣāṃ sa bhāgato vahniḥ sabhya ity abhidhīyate
14,096.015d@004_2599 āvasathyas tu yo vahniḥ prathamaḥ sa prajāpatiḥ
14,096.015d@004_2600 brahmā ca gārhapatyo 'gnis tasmād eva tu so bhavet
14,096.015d@004_2601 dakṣiṇāgnis tv ayaṃ rudraḥ krodhātmā caṇḍa eva saḥ
14,096.015d@004_2602 aham āhavanīyo 'gnir ā homād yasya vai mukhe
14,096.015d@004_2603 sabhyo 'gniḥ pañcamo yas tu skanda eva narādhipa
14,096.015d@004_2604 pṛthivī gārhapatyo 'gnir antarikṣaṃ ca dakṣiṇaḥ
14,096.015d@004_2605 svarga āhavanīyo 'gnir evam agnitrayaṃ smṛtam
14,096.015d@004_2606 vṛtto hi gārhapatyo 'gnir yasmād vṛttā ca medinī
14,096.015d@004_2607 ardhacandrākṛtiḥ khaṃ vai dakṣiṇāgnis tathā bhavet
14,096.015d@004_2608 caturaśraṃ tataḥ svargaṃ nirmalaṃ yan nirāmayam
14,096.015d@004_2609 tasmād āhavanīyo 'gniś caturaśro bhaven nṛpa
14,096.015d@004_2610 juhuyād gārhapatyaṃ yo bhuvaṃ jayati sa dvijaḥ
14,096.015d@004_2611 juhoti dakṣiṇāgniṃ yaḥ sa jayaty antarikṣakam
14,096.015d@004_2612 pṛthivīm antarikṣaṃ ca divaṃ carṣigaṇaiḥ saha
14,096.015d@004_2613 jayaty āhavanīyaṃ yo juhuyād bhaktimān dvijaḥ
14,096.015d@004_2614 ābhimukhyena homas tu yasya yajñeṣu vartate
14,096.015d@004_2615 tenāpy āhavanīyatvaṃ gato vahnir mahādyutiḥ
14,096.015d@004_2616 ā homād yo 'gnihotreṣu yajñe vā yatra sarvaśaḥ
14,096.015d@004_2617 yasmād asmin pravartante tato hy āhavanīyatā
14,096.015d@004_2618 yas tv āvasathyaṃ juhuyān mūlāgniṃ vidhivad dvijaḥ
14,096.015d@004_2619 sa tu saptarṣilokeṣu sapatnīkaḥ pramodate
14,096.015d@004_2620 yaś cāpy upāsate sabhyaṃ vidhivat prayatātmavān
14,096.015d@004_2621 jayet sa vāṅmayaṃ sarvaṃ tathā tv ṛṣisabhām api
14,096.015d@004_2622 agnīnām atha vāgnes tu yasya homaḥ pradīyate
14,096.015d@004_2623 iṣṭo bhavati sarvāgner agnihotraṃ ca tad bhavet
14,096.015d@004_2624 trayāṇāṃ yajamānasya cāturhotram iti smṛtam
14,096.015d@004_2625 ho ity eva viṣādo vai viṣādo duḥkham ucyate
14,096.015d@004_2626 duḥkhaṃ tāpatrayaṃ proktaṃ tāpaṃ hi narakaṃ viduḥ
14,096.015d@004_2627 tasmād vai trāyate duḥkhād yajamānaṃ huto 'nalaḥ
14,096.015d@004_2628 tasmāt tu vidhivat proktam agnihotram iti śrutau
14,096.015d@004_2629 tad agnihotraṃ sṛṣṭaṃ vai brahmaṇā lokakartṛṇā
14,096.015d@004_2630 vedāś cāpy agnihotrārthaṃ jajñire svayam eva tu
14,096.015d@004_2631 agnihotraphalā vedā śīlavṛttaphalaṃ śrutam
14,096.015d@004_2632 ratiputraphalā dārā dānabhogaphalaṃ dhanam
14,096.015d@004_2633 trivedamantrasaṃyogād agnihotraṃ pravartate
14,096.015d@004_2634 ṛgyajuḥsāmabhiḥ puṇyaiḥ sthāpyate sūtrasaṃyutaiḥ
14,096.015d@004_2635 vasante brāhmaṇasya syād ādheyo 'gnir narādhipa
14,096.015d@004_2636 vasanto brāhmaṇaḥ prokto vedayoniḥ sa ucyate
14,096.015d@004_2637 agnyādheyaṃ tu yenātha vasante kriyate nṛpa
14,096.015d@004_2638 tasya śrīr brahmavṛddhiś ca brāhmaṇasya vivardhate
14,096.015d@004_2639 kṣatriyasyāgnir ādheyo grīṣme śreṣṭhaḥ sa vai nṛpa
14,096.015d@004_2640 yenādhānaṃ tu vai grīṣme kriyate tasya vardhate
14,096.015d@004_2641 śrīḥ prajāḥ paśavaś caiva vittaṃ tejo balaṃ yaśaḥ
14,096.015d@004_2642 śaradrātre 'tha vaiśyasya hy ādhānīyo hutāśanaḥ
14,096.015d@004_2643 śaradrātraṃ svayaṃ vaiśyo vaiśyayoniḥ sa ucyate
14,096.015d@004_2644 śarady ādhānam evaṃ vai kriyate yena pāṇḍava
14,096.015d@004_2645 tasyāpi śrīḥ prajāyuś ca paśavo 'rthaś ca vardhate
14,096.015d@004_2646 paśavaḥ sarva evaite tribhir vedair alaṃkṛtāḥ
14,096.015d@004_2647 agnihotrāt pravartante yair idaṃ dhriyate jagat
14,096.015d@004_2648 grāmyāraṇyāś ca paśavas tathā vṛkṣās tṛṇāni ca
14,096.015d@004_2649 phalāny oṣadhayaś cāpi hy agnihotrakṛte hi tāḥ
14,096.015d@004_2650 rasāḥ snehās tathā gandhā ratnāni maṇayas tathā
14,096.015d@004_2651 kāñcanāni ca lohāni hy agnihotrakṛte 'bhavan
14,096.015d@004_2652 āyurvedo dhanurvedo mīmāṃsā nyāyavistaraḥ
14,096.015d@004_2653 dharmaśāstraṃ ca tat sarvam agnihotrakṛte kṛtam
14,096.015d@004_2654 chandaḥ śikṣāś ca kalpāś ca tathā vyākaraṇaṃ nṛpa
14,096.015d@004_2655 śāstraṃ jyotir niruktaṃ cāpy agnihotrakṛte kṛtam
14,096.015d@004_2656 itihāsapurāṇaṃ ca gāthāś copaniṣat tathā
14,096.015d@004_2657 ātharvaṇāni karmāṇi cāgnihotrakṛte kṛtam
14,096.015d@004_2658 yac caitasyāṃ pṛthivyāṃ hi kiṃ cid asti carācaram
14,096.015d@004_2659 tat sarvam agnihotrasya kṛte sṛṣṭaṃ svayaṃbhuvā
14,096.015d@004_2660 agnihotrasya darśasya paurṇamāsasya cāpy atha
14,096.015d@004_2661 yūpeṣṭipaśubandhānāṃ somapānakriyāvatām
14,096.015d@004_2662 tithinakṣatrayogānāṃ muhūrtakaraṇātmanām
14,096.015d@004_2663 kālasya vedanārthaṃ tu jyotirjñānaṃ kṛtaṃ purā
14,096.015d@004_2664 ṛgyajuḥsāmamantrāṇāṃ ślokatattvārthacintanāt
14,096.015d@004_2665 pratyāpattivikalpānāṃ chando jñānaṃ prakalpitam
14,096.015d@004_2666 varṇākṣarapadārthānāṃ saṃdhiliṅgaṃ vivakṣitam
14,096.015d@004_2667 nāmadhātuvivekārthaṃ purā vyākaraṇaṃ kṛtam
14,096.015d@004_2668 yūpavedy adhvarārthaṃ tu prokṣaṇaśravaṇāya tu
14,096.015d@004_2669 yajñadaivatayogārthaṃ śikṣājñānaṃ prakalpitam
14,096.015d@004_2670 yajñapātrapavitrārthaṃ dravyasaṃbhāraṇāya ca
14,096.015d@004_2671 sarvayajñavikalpāya purākalpaṃ prakalpitam
14,096.015d@004_2672 nāmadhātuvibhaktīnāṃ tattvārthaniyamāya ca
14,096.015d@004_2673 sarvavedaniruktānāṃ niruktam ṛṣibhiḥ kṛtam
14,096.015d@004_2674 vedyarthaṃ pṛthivī sṛṣṭā saṃbhārārthaṃ tathaiva ca
14,096.015d@004_2675 idhmārtham atha yūpārthaṃ brahmā cakre vanaspatim
14,096.015d@004_2676 grāmyāraṇyāś ca paśavo jāyante yajñakāraṇāt
14,096.015d@004_2677 mantrāṇāṃ viniyogaṃ ca proṣitā śrāvaṇaṃ tathā
14,096.015d@004_2678 anūyājaprayājāṃś ca marutāṃ śaṃsinas tathā
14,096.015d@004_2679 udgātṝṃś caiva sāmnāṃ vai baliprasthānam eva ca
14,096.015d@004_2680 viṣṇukramāṇāṃ kramaṇaṃ dakṣiṇāvabhṛthaṃ tathā
14,096.015d@004_2681 trikālam arcanaṃ caiva sthāneṣūpahṛtaṃ tathā
14,096.015d@004_2682 devatāgrahaṇaṃ mokṣaṃ haviṣāṃ śravaṇaṃ tathā
14,096.015d@004_2683 nāvabudhyanti ye viprā nindanti ca paśor vadham
14,096.015d@004_2684 te yānti narakaṃ ghoraṃ rauravaṃ tamasāvṛtam
14,096.015d@004_2685 śatavarṣasahasrāṇi tatra sthitvā narādhamāḥ
14,096.015d@004_2686 krimibhir bhakṣyamāṇāś ca tiṣṭheyuḥ pūyaśoṇite
14,096.015d@004_2687 yūpās tu mantrasaṃskārair eṣāṃ vai paśavas tathā
14,096.015d@004_2688 yajamānena sahitāḥ svargaṃ yānti nareśvara
14,096.015d@004_2689 yāvat kālaṃ hi yajvā vai svargaloke mahīyate
14,096.015d@004_2690 tāvat kālaṃ pramodante paśavo hy adhvare hatāḥ
14,096.015d@004_2691 vṛkṣā yūpatvam icchanti paśutvaṃ paśavas tathā
14,096.015d@004_2692 tṛṇānīcchanti darbhatvam oṣadhyaś ca haviṣyatām
14,096.015d@004_2693 somatvaṃ ca latāḥ sarvā veditvaṃ vai vasuṃdharā
14,096.015d@004_2694 yasmāt paśutvam icchanti paśavaḥ svargalipsayā
14,096.015d@004_2695 tasmāt paśuvadhe hiṃsā nāsti yajñeṣu pāṇḍava
14,096.015d@004_2696 ahiṃsā vaidikaṃ karma brahmakarmeti tat smṛtam
14,096.015d@004_2697 vedoktaṃ ye na kurvanti hiṃsābuddhyā kratuṃ dvijāḥ
14,096.015d@004_2698 sadyaḥ śūdratvam āyānti pretya caṇḍālatām api
14,096.015d@004_2699 gāvo yajñārtham utpannā dakṣiṇārthaṃ tathaiva ca
14,096.015d@004_2700 suvarṇaṃ rajataṃ caiva pātrī kumbhārtham eva ca
14,096.015d@004_2701 darbhāḥ saṃstaraṇārthaṃ tu rakṣasāṃ rakṣaṇāya ca
14,096.015d@004_2702 yajanārthaṃ dvijāḥ sṛṣṭās tārakā divi devatāḥ
14,096.015d@004_2703 kṣatriyā rakṣaṇārthaṃ tu vaiśyā vārtānimittataḥ
14,096.015d@004_2704 śuśrūṣārthaṃ trayāṇāṃ tu śūdrāḥ sṛṣṭāḥ svayaṃbhuvā
14,096.015d@004_2705 evam etaj jagat sarvam agnihotrakṛte kṛtam
14,096.015d@004_2706 nāvabudhyanti ye caitan narās tu tamasā vṛtāḥ
14,096.015d@004_2707 te yānti narakaṃ ghoraṃ rauravaṃ nāma viśrutam
14,096.015d@004_2708 rauravād vipramuktās tu krimiyoniṃ vrajanti te
14,096.015d@004_2709 yathoktam agnihotrāṇāṃ śuśrūṣanti ca ye dvijāḥ
14,096.015d@004_2710 tair dattaṃ suhutaṃ ceṣṭaṃ dattam adhyāpitaṃ bhavet
14,096.015d@004_2711 evam iṣṭaṃ ca pūrtaṃ ca yad vipraiḥ kriyate nṛpa
14,096.015d@004_2712 tat sarvaṃ samyag āhṛtya cāditye sthāpayāmy aham
14,096.015d@004_2713 mayā sthāpitam āditye lokasya sukṛtaṃ hi tat
14,096.015d@004_2714 dhārayet tat sahasrāṃśuḥ sukṛtaṃ hy agnihotriṇām
14,096.015d@004_2715 yāvat kālaṃ tu tiṣṭhanti loke cāpy agnihotriṇaḥ
14,096.015d@004_2716 tāvat teṣāṃ hi puṇyena dīpyante raviṇāmbare
14,096.015d@004_2717 svarge svargaṃ gatānāṃ tu vīryād bhavati vīryavān
14,096.015d@004_2718 tatra te hy upayuñjanti hy agnihotrasya yat phalam
14,096.015d@004_2719 samānarūpā devānāṃ tiṣṭhanty ābhūtasaṃplavam
14,096.015d@004_2720 vṛthāgninā ca ye ke cid dahyante hy agnihotriṇaḥ
14,096.015d@004_2721 na te 'gnihotriṇāṃ lokaṃ manasāpi vrajanti vai
14,096.015d@004_2722 vīraghnās te durācārāḥ sudaridrā narādhamāḥ
14,096.015d@004_2723 vikalā vyādhitāś cāpi jāyante śūdrayoniṣu
14,096.015d@004_2724 tasmād aproṣitair nityam agnihotraṃ dvijātibhiḥ
14,096.015d@004_2725 hotavyaṃ vidhivad rājann ūrdhvam icchanti ye gatim
14,096.015d@004_2726 ātmavat tatra mantavyam agnihotraṃ yudhiṣṭhira
14,096.015d@004_2727 na tyājyaṃ kṣaṇam apy etad gṛhītavyaṃ dvijātibhiḥ
14,096.015d@004_2728 vṛddhatve 'py agnihotraṃ vai gṛhṇanti vidhivad dvijāḥ
14,096.015d@004_2729 śūdrānnād viratā dāntāḥ saṃyatendriyabuddhayaḥ
14,096.015d@004_2730 pañcayajñaparā nityaṃ krodhalobhavivarjitāḥ
14,096.015d@004_2731 dvikālam atithīṃś caiva pūjayanti ca bhaktitaḥ
14,096.015d@004_2732 te 'pi sūryodayaprakhyair vimānair vāyuvegibhiḥ
14,096.015d@004_2733 mama loke pramodante dṛṣṭvā māṃ ca yudhiṣṭhira
14,096.015d@004_2734 manvantaraṃ ca tatraikaṃ moditvā dvijasattamāḥ
14,096.015d@004_2735 iha mānuṣyake loke jāyante dvijasattamāḥ
14,096.015d@004_2736 bālāhitāgnayo ye ca śūdrānnād viratāḥ sadā
14,096.015d@004_2737 krodhalobhavinirmuktāḥ prātaḥsnānaparāyaṇāḥ
14,096.015d@004_2738 yathoktam agnihotraṃ vai juhvate vijitendriyāḥ
14,096.015d@004_2739 ātitheyāḥ sadā saumyā dvikālaṃ matparāyaṇāḥ
14,096.015d@004_2740 te yānty apunarāvṛttiṃ bhittvā cādityamaṇḍalam
14,096.015d@004_2741 mama lokaṃ sapatnīkā yānaiḥ sūryodayaprabhaiḥ
14,096.015d@004_2742 tatra bālārkasaṃkāśāḥ kāmagāḥ kāmarūpiṇaḥ
14,096.015d@004_2743 aiśvaryaguṇasaṃpannāḥ krīḍanti ca yathāsukham
14,096.015d@004_2744 ity eṣā hy āhitāgnīnāṃ vibhūtiḥ pāṇḍunandana
14,096.015d@004_2745 ye ca devaśrutiṃ ke cin nindamānā hy abuddhayaḥ
14,096.015d@004_2746 pramāṇaṃ na ca kurvanti te yānti hy akṣayaṃ tamaḥ
14,096.015d@004_2747 pramāṇam itihāsaṃ ca vedān kurvanti ye dvijāḥ
14,096.015d@004_2748 yudhiṣṭhira uvāca
14,096.015d@004_2748 te yānty amarasāyujyaṃ nityam āstikyabuddhayaḥ
14,096.015d@004_2749 cakrāyudha namas te 'stu deveśa garuḍadhvaja
14,096.015d@004_2750 cāndrāyaṇavidhiṃ puṇyam ākhyāhi bhagavan mama
14,096.015d@004_2750 bhagavān uvāca
14,096.015d@004_2751 śṛṇu pāṇḍava tattvena sarvapāpapraṇāśanam
14,096.015d@004_2752 pāpino yena śudhyanti tat te vakṣyāmi sarvaśaḥ
14,096.015d@004_2753 brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā caritavrataḥ
14,096.015d@004_2754 yathāvat kartukāmo yas tasyeyaṃ prathamā kriyā
14,096.015d@004_2755 śodhayet tu śarīraṃ svaṃ pañcagavyena yantritaḥ
14,096.015d@004_2756 śarīraṃ kakṣapakṣāntaṃ tataḥ kurvīta pāvanam
14,096.015d@004_2757 śuddhavāsāḥ śucir bhūtvā mauñjīṃ badhnīta mekhalām
14,096.015d@004_2758 pālāśadaṇḍam ādāya brahmacārivrate sthitaḥ
14,096.015d@004_2759 kṛtopavāsaḥ pūrvaṃ tu śuklapratipadi dvijaḥ
14,096.015d@004_2760 nadīsaṃgamatīrtheṣu śucau deśe gṛhe 'pi vā
14,096.015d@004_2761 gomayenopalipte 'tha sthaṇḍile 'gniṃ nidhāpayet
14,096.015d@004_2762 āghārāv ājyabhāgau ca praṇavaṃ vyāhṛtīs tathā
14,096.015d@004_2763 vāruṇaiś cāpi pañcaiva hutvā sarvān yathākramam
14,096.015d@004_2764 satyāya viṣṇave ceti brahmarṣibhyo 'tha brahmaṇe
14,096.015d@004_2765 viśvebhyaś caiva devebhyaḥ prajāpataya eva ca
14,096.015d@004_2766 ṣaṭkṛtvo juhuyāt paścāt prāyaścittāhutiṃ dvijaḥ
14,096.015d@004_2767 tataḥ samāpayed agniṃ śāntiṃ kṛtvātha pauṣṭikam
14,096.015d@004_2768 praṇamyāgniṃ ca somaṃ ca bhasma dhṛtvā tathātmani
14,096.015d@004_2769 nadīṃ gatvā viviktātmā somāya varuṇāya ca
14,096.015d@004_2770 ādityāya namaskṛtvā tataḥ snāyāt samāhitaḥ
14,096.015d@004_2771 uttīryodakam ācamya tv āsīnaḥ pūrvatomukhaḥ
14,096.015d@004_2772 prāṇāyāmaṃ tataḥ kṛtvā pavitrair abhiṣecanam
14,096.015d@004_2773 ācāntas tv abhivīkṣeta cordhvabāhur divākaram
14,096.015d@004_2774 kṛtāñjalipuṭaḥ paścāt kuryāc caiva pradakṣiṇam
14,096.015d@004_2775 nārāyaṇaṃ vā rudraṃ vā brahmāṇam atha vāpi vā
14,096.015d@004_2776 vāruṇaṃ mantrasūktaṃ vā prāgbhojanam athāpi vā
14,096.015d@004_2777 vīraghnam ṛṣabhaṃ vāpi tathā cāpy aghamarṣaṇam
14,096.015d@004_2778 gāyatrīṃ mama vā devīṃ sāvitrīṃ vā japet tataḥ
14,096.015d@004_2779 tataś cāṣṭādaśaṃ vāpi sahasram atha vāparam
14,096.015d@004_2780 tato madhyāhnakāle vai pāyasaṃ yāvakaṃ hi vā
14,096.015d@004_2781 pācayitvā prayatnena prayataḥ susamāhitaḥ
14,096.015d@004_2782 pātraṃ tu susamādāya sauvarṇaṃ rājataṃ tu vā
14,096.015d@004_2783 tāmraṃ vā mṛnmayaṃ vāpi audumbaram athāpi vā
14,096.015d@004_2784 vṛkṣāṇāṃ yājñiyānāṃ tu parṇair ārdrair akutsitaiḥ
14,096.015d@004_2785 puṭakena tu guptena cared bhaikṣaṃ samāhitaḥ
14,096.015d@004_2786 brāhmaṇānāṃ gṛhāṇāṃ tu saptānāṃ nāparaṃ vrajet
14,096.015d@004_2787 godohamātraṃ tiṣṭhet tu vāgyataḥ saṃyatendriyaḥ
14,096.015d@004_2788 na hasec ca na vīkṣec ca nābhibhāṣeta vā striyam
14,096.015d@004_2789 dṛṣṭvā mūtraṃ purīṣaṃ ca caṇḍālaṃ vā rajasvalām
14,096.015d@004_2790 patitaṃ ca tathā śvānam ādityam avalokayet
14,096.015d@004_2791 yo hi pādukam āruhya sarvadā pracared dvijaḥ
14,096.015d@004_2792 taṃ dṛṣṭvā pāpakarmāṇam ādityam avalokayet
14,096.015d@004_2793 tatas tv āvasathaṃ prāpto bhikṣāṃ nikṣipya bhūtale
14,096.015d@004_2794 prakṣālya pādāv ā jānvor hastāv ākūrparaṃ punaḥ
14,096.015d@004_2795 ācamya vāriṇā tena vahniṃ viprāṃś ca pūjayet
14,096.015d@004_2796 pañca saptātha vā kuryād bhāgān bhaikṣasya tasya vai
14,096.015d@004_2797 teṣām anyatamaṃ piṇḍam ādityāya nivedayet
14,096.015d@004_2798 brahmaṇe cāgnaye caiva somāya varuṇāya ca
14,096.015d@004_2799 viśvebhyaś caiva devebhyo dadyād annaṃ yathākramam
14,096.015d@004_2800 avaśiṣṭam athaikaṃ tu vaktramātraṃ prakalpayet
14,096.015d@004_2801 aṅgulyagre sthitaṃ piṇḍaṃ gāyatryā cābhimantrayet
14,096.015d@004_2802 aṅgulībhis tribhiḥ piṇḍaṃ prāśnīyāt prāṅmukhaḥ śuciḥ
14,096.015d@004_2803 yathā ca vardhate somo hrasate ca yathā punaḥ
14,096.015d@004_2804 tathā piṇḍāś ca vardhante hasante ca dine dine
14,096.015d@004_2805 trikālaṃ snānam asyoktaṃ dvikālam atha vā sakṛt
14,096.015d@004_2806 brahmacārī sadā vāpi na ca vastraṃ prapīḍayet
14,096.015d@004_2807 sthāne na divasaṃ tiṣṭhed rātrau vīrāsanaṃ vrajet
14,096.015d@004_2808 bhavet sthaṇḍilaśāyī vāpy atha vā vṛkṣamūlikaḥ
14,096.015d@004_2809 valkalaṃ yadi vā kṣaumaṃ śāṇaṃ kārpāsakaṃ tu vā
14,096.015d@004_2810 ācchādanaṃ bhavet tasya vastrārthaṃ pāṇḍunandana
14,096.015d@004_2811 evaṃ cāndrāyaṇe pūrṇe māsasyānte prayatnavān
14,096.015d@004_2812 brāhmaṇān bhojayed bhaktyā dadyāc caiva ca dakṣiṇām
14,096.015d@004_2813 cāndrāyaṇena cīrṇena yat kṛtaṃ tena duṣkṛtam
14,096.015d@004_2814 tat sarvaṃ tatkṣaṇād eva bhasmībhavati kāṣṭhavat
14,096.015d@004_2815 brahmahatyātha gohatyā suvarṇastainyam eva ca
14,096.015d@004_2816 bhrūṇahatyā surāpānaṃ guror dāravyatikramaḥ
14,096.015d@004_2817 evam anyāni pāpāni pātakīyāni yāni ca
14,096.015d@004_2818 cāndrāyaṇena naśyanti vāyunā pāṃsavo yathā
14,096.015d@004_2819 anirdaśāyā goḥ kṣīram auṣṭram āvikam eva ca
14,096.015d@004_2820 mṛtasūtakayoś cānnaṃ bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2821 upapātakinaś cānnaṃ patitānnaṃ tathaiva ca
14,096.015d@004_2822 śūdrasyoccheṣaṇaṃ caiva bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2823 ākāśasthaṃ tu hastastham āsanasthaṃ tathaiva ca
14,096.015d@004_2824 parahastasthitaṃ caiva bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2825 athāgredidhiṣor annaṃ didhiṣūpapates tathā
14,096.015d@004_2826 parivettus tathā cānnaṃ parivittānnam eva ca
14,096.015d@004_2827 kuṇḍānnaṃ golakānnaṃ ca devalānnaṃ tathaiva ca
14,096.015d@004_2828 tathā purohitasyānnaṃ bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2829 surāsavaṃ viṣaṃ sarpir lākṣā lavaṇam eva ca
14,096.015d@004_2830 tailaṃ cāpi ca vikrīṇan dvijaś cāndrāyaṇaṃ caret
14,096.015d@004_2831 ekoddiṣṭaṃ tu yo bhuṅkte dinamadhyagato 'pi yaḥ
14,096.015d@004_2832 bhinnabhāṇḍe tu yo bhuṅkte dvijaś cāndrāyaṇaṃ caret
14,096.015d@004_2833 yo bhuṅkte 'nupanītena yo bhuṅkte ca striyā saha
14,096.015d@004_2834 yo bhuṅkte kanyayā sārdhaṃ dvijaś cāndrāyaṇaṃ caret
14,096.015d@004_2835 ucchiṣṭaṃ sthāpayed vipro yo mohād bhojanāntare
14,096.015d@004_2836 dadyād vā yadi saṃmohād dvijaś cāndrāyaṇaṃ caret
14,096.015d@004_2837 tumbakośātakaṃ caiva palaṇḍuṃ gṛñjanaṃ tathā
14,096.015d@004_2838 chattrākaṃ laghunaṃ caiva bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2839 tathā paryuṣitaṃ cānnaṃ pakvaṃ paragṛhāgatam
14,096.015d@004_2840 vipakvaṃ ca tathā māṃsaṃ bhuktvā cāndrāyaṇaṃ caret
14,096.015d@004_2841 udakyayā śunā vāpi caṇḍālair vā dvijottamaḥ
14,096.015d@004_2842 dṛṣṭam annaṃ tu bhuñjāno dvijaś cāndrāyaṇaṃ caret
14,096.015d@004_2843 etat purā viśuddhyartham ṛṣibhiś caritaṃ vratam
14,096.015d@004_2844 pāvanaṃ sarvapāpānāṃ puṇyaṃ pāṇḍava coditam
14,096.015d@004_2845 etena vasavo rudrāś cādityāś ca divaṃ gatāḥ
14,096.015d@004_2846 etad ādyaṃ paraṃ guhyaṃ pavitraṃ pāvanaṃ smṛtam
14,096.015d@004_2847 yathoktam etad yaḥ kuryād dvijaḥ pāpapraṇāśanam
14,096.015d@004_2848 vaiśaṃpāyana uvāca
14,096.015d@004_2848 sa divaṃ yāti pūtātmā nirmalādityasaṃnibhaḥ
14,096.015d@004_2849 keśavenaivam ukte tu cāndrāyaṇavidhikrame
14,096.015d@004_2850 yudhiṣṭhira uvāca
14,096.015d@004_2850 apṛcchat punar anyāṃś ca dharmān dharmātmajo nṛpa
14,096.015d@004_2851 sarvabhūtapate śrīman sarvabhūtanamaskṛta
14,096.015d@004_2852 sarvabhūtahitaṃ dharmaṃ sarvajña kathayasva me
14,096.015d@004_2852 bhagavān uvāca
14,096.015d@004_2853 yad daridrajanasyāpi svargyaṃ sukhakaraṃ bhavet
14,096.015d@004_2854 sarvapāpapraśamanaṃ tac chṛṇuṣva yudhiṣṭhira
14,096.015d@004_2855 kārttikādyās tu ye māsā dvādaśaiva prakīrtitāḥ
14,096.015d@004_2856 teṣv ekabhuktaniyamaḥ sarveṣām ucyate mayā
14,096.015d@004_2857 kārttike yas tu vai māse nandāyāṃ saṃyatendriyaḥ
14,096.015d@004_2858 ekabhuktena madbhakto māsam ekaṃ tu vartate
14,096.015d@004_2859 jalaṃ vā na piben māse nāntaraṃ bhojanāt param
14,096.015d@004_2860 ādityarūpaṃ māṃ nityam arcayan susamāhitaḥ
14,096.015d@004_2861 vratānte bhojayed viprān dakṣiṇāṃ saṃpradāya ca
14,096.015d@004_2862 krodhalobhavinirmuktas tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2863 vidhivat kapilādāne yat puṇyaṃ samudāhṛtam
14,096.015d@004_2864 tat puṇyaṃ samanuprāpya sūryaloke mahīyate
14,096.015d@004_2865 tataś cāpi cyutaḥ kālāt puruṣeṣūpajāyate
14,096.015d@004_2866 mārgaśīrṣaṃ tu yo māsam ekabhuktena vartate
14,096.015d@004_2867 kāmaṃ krodhaṃ ca lobhaṃ ca parityajya yathāvidhi
14,096.015d@004_2868 snātvā cādityarūpaṃ mām arcayen niyatendriyaḥ
14,096.015d@004_2869 japann eva tu gāyatrīṃ māmikāṃ vāg yataḥ śuciḥ
14,096.015d@004_2870 māse parisamāpte tu bhojayitvā dvijāñ śucīn
14,096.015d@004_2871 tān arcayati madbhaktyā tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2872 agnihotre kṛte puṇyam āhitāgnes tu yad bhavet
14,096.015d@004_2873 tat puṇyaphalam āsādya yānenāmbaraśobhinā
14,096.015d@004_2874 saptarṣiloke carati yathākāmaṃ yathāsukham
14,096.015d@004_2875 tataś cāpi cyutaḥ kālād dharivarṣeṣu jāyate
14,096.015d@004_2876 tatra prakāmaṃ krīḍitvā rājā paścād bhaviṣyati
14,096.015d@004_2877 pauṣamāsaṃ kṣaped evam ekabhuktena yo naraḥ
14,096.015d@004_2878 arcayann eva māṃ nityaṃ madgatenāntarātmanā
14,096.015d@004_2879 ahiṃsāsatyasahitaḥ krodhaharṣavivarjitaḥ
14,096.015d@004_2880 evaṃ yuktasya rājendra śṛṇu yat phalam uttamam
14,096.015d@004_2881 viprātithyasahasreṣu yat puṇyaṃ samudāhṛtam
14,096.015d@004_2882 tat puṇyaṃ samanuprāpya śakraloke mahīyate
14,096.015d@004_2883 avakīrṇas tataḥ kālād ilāvarṣeṣu jāyate
14,096.015d@004_2884 tatra sthitvā ciraṃ kālam asmin vipro bhaviṣyati
14,096.015d@004_2885 māghamāsaṃ tathā yas tu vartate caikabhuktataḥ
14,096.015d@004_2886 madarcanaparo bhūtvā ḍambhakrodhavivarjitaḥ
14,096.015d@004_2887 māmikām api gāyitrīṃ saṃdhyāyāṃ tu japed budhaḥ
14,096.015d@004_2888 dattvā tu dakṣiṇām ante bhojayitvā dvijān api
14,096.015d@004_2889 namaskaroti tān bhaktyā madgatenāntarātmanā
14,096.015d@004_2890 trikālaṃ snānayuktasya tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2891 nīlakaṇṭhaprayuktena yānenāmbaraśobhinā
14,096.015d@004_2892 pitṛlokaṃ vrajec chrīmān sevyamāno 'psarogaṇaiḥ
14,096.015d@004_2893 tatra prakāmaṃ krīḍitvā bhadrāśveṣūpajāyate
14,096.015d@004_2894 tataś cyutaś caturvedī vipro bhavati bhūtale
14,096.015d@004_2895 yaḥ kṣapet phālgunaṃ māsam ekabhukto jitendriyaḥ
14,096.015d@004_2896 namo brahmaṇyadevāyety etan mantraṃ japet sadā
14,096.015d@004_2897 pāyasaṃ bhojayed viprān vratānte saṃyatendriyaḥ
14,096.015d@004_2898 madarcanaparo 'krodhas tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2899 vimānaṃ sārasair yuktam ārūḍhaḥ kāmagāmi ca
14,096.015d@004_2900 nakṣatraloke ramate nakṣatrasadṛśākṛtiḥ
14,096.015d@004_2901 tataś cāpi cyutaḥ kālāt ketumāleṣu jāyate
14,096.015d@004_2902 tatra prakāmaṃ krīḍitvā mānuṣeṣu munir bhavet
14,096.015d@004_2903 caitramāsaṃ tu yo rājann ekabhuktena vartate
14,096.015d@004_2904 brahmacārī tu madbhaktyā tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2905 yad agnihotriṇaḥ puṇyaṃ yathoktaṃ vratacāriṇaḥ
14,096.015d@004_2906 tat puṇyaphalam āsādya candraloke mahīyate
14,096.015d@004_2907 tato 'vatīrṇo jāyeta varṣe ramaṇake punaḥ
14,096.015d@004_2908 bhuktvā kāmāṃs tatas tasminn iha rājā bhaviṣyati
14,096.015d@004_2909 vaiśākhaṃ yas tu vai māsam ekabhuktena vartate
14,096.015d@004_2910 dvijam agrāsane kṛtvā bhuñjan bhūmau ca vāgyataḥ
14,096.015d@004_2911 namo brahmaṇyadevāyety arcayitvā divākaram
14,096.015d@004_2912 vratānte bhojayed viprāṃs tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2913 phalaṃ yad vidhivat proktam agniṣṭomātirātrayoḥ
14,096.015d@004_2914 tat puṇyaṃ phalam āsādya devaloke mahīyate
14,096.015d@004_2915 tato haimavate varṣe jāyate kālaparyayāt
14,096.015d@004_2916 tatra prakāmaṃ krīḍitvā vipraḥ paścād bhaviṣyati
14,096.015d@004_2917 jyeṣṭhamāsaṃ tu yo rājann ekabhuktena vartate
14,096.015d@004_2918 vipram agrāsane kṛtvā bhūmau bhuñjan yathāvidhi
14,096.015d@004_2919 namo brahmaṇyadevāyety arcayan māṃ samāhitaḥ
14,096.015d@004_2920 ḍambhānṛtavinirmuktas tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2921 cīrṇe cāndrāyaṇe samyag yat puṇyaṃ samudāhṛtam
14,096.015d@004_2922 tat puṇyaphalam āsādya devaloke mahīyate
14,096.015d@004_2923 athottarakuruṣv eva jāyate nirgatas tataḥ
14,096.015d@004_2924 tataś cāpi cyutaḥ kālād iha loke dvijo bhavet
14,096.015d@004_2925 āṣāḍhamāsaṃ yo rājann ekabhuktena vartate
14,096.015d@004_2926 brahmacārī jitakrodho madarcanaparāyaṇaḥ
14,096.015d@004_2927 vipram agrāsane kṛtvā bhūmau bhuñjan jitendriyaḥ
14,096.015d@004_2928 kṛtvā triṣavaṇaṃ snānam aṣṭākṣaravidhānataḥ
14,096.015d@004_2929 vratānte bhojayed viprān pāyasena yudhiṣṭhira
14,096.015d@004_2930 guḍodanena vā rājaṃs tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2931 kapilāśatadānasya yat puṇyaṃ pāṇḍunandana
14,096.015d@004_2932 tat puṇyaphalam āsādya devaloke mahīyate
14,096.015d@004_2933 tato 'vatīrṇaḥ kāle tu śākadvīpe prajāyate
14,096.015d@004_2934 tataś cāpi cyutaḥ kālād iha vipro bhaviṣyati
14,096.015d@004_2935 śrāvaṇaṃ yaḥ kṣapen māsam ekabhuktena vartate
14,096.015d@004_2936 namo brahmaṇyadevāyety uktvā mām arcayet sadā
14,096.015d@004_2937 vipram agrāsane kṛtvā bhūmau bhuñjan yathāvidhi
14,096.015d@004_2938 pāyasenārcayed viprāñ jitakrodho jitendriyaḥ
14,096.015d@004_2939 lobhamohavinirmuktas tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2940 kapilādānasya yat puṇyaṃ vidhidattasya pāṇḍava
14,096.015d@004_2941 tat puṇyaṃ samanuprāpya śakraloke mahīyate
14,096.015d@004_2942 tataś cāpi cyutaḥ kālāt kuśadvīpe prajāyate
14,096.015d@004_2943 tatra prakāmaṃ krīḍitvā vipro bhavati mānuṣe
14,096.015d@004_2944 yas tu bhādrapadaṃ māsam ekabhuktena vartate
14,096.015d@004_2945 brahmacārī jitakrodhaḥ satyasaṃdho jitendriyaḥ
14,096.015d@004_2946 vipram agrāsane kṛtvā pākabhedavivarjitaḥ
14,096.015d@004_2947 namo brahmaṇyadevāyety uktvāsya caraṇau spṛśet
14,096.015d@004_2948 tilān vāpi ghṛtaṃ vāpi vratānte dakṣiṇāṃ dadat
14,096.015d@004_2949 madbhaktasya naraśreṣṭha tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2950 yat phalaṃ vidhivat proktaṃ rājasūyāśvamedhayoḥ
14,096.015d@004_2951 tat puṇyaphalam āsādya śakraloke mahīyate
14,096.015d@004_2952 tataś cāpi cyutaḥ kālāj jāyate dhanadālaye
14,096.015d@004_2953 tatra prakāmaṃ krīḍitvā rājā bhavati mānuṣe
14,096.015d@004_2954 yaś cāpy āśvayujaṃ māsam ekabhuktena vartate
14,096.015d@004_2955 madgāyatrīṃ japed bhaktyā madgatenāntarātmanā
14,096.015d@004_2956 dvisaṃdhyaṃ vā trisaṃdhyaṃ vā śatam aṣṭottaraṃ tu vā
14,096.015d@004_2957 vipram agrāsane kṛtvā saṃyatendriyamānasaḥ
14,096.015d@004_2958 vratānte bhojayed viprāṃs tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_2959 aśvamedhasya yat puṇyaṃ vidhivat pāṇḍunandana
14,096.015d@004_2960 tat puṇyaphalam āsādya mama loke mahīyate
14,096.015d@004_2961 tataś cāpi cyutaḥ kālāc chvetadvīpe prajāyate
14,096.015d@004_2962 yudhiṣṭhira uvāca
14,096.015d@004_2962 tatra bhuktvā mahābhogān atra vipraparo bhavet
14,096.015d@004_2963 evaṃ saṃvatsaraṃ pūrṇam ekabhuktena yaḥ kṣipet
14,096.015d@004_2964 bhagavān uvāca
14,096.015d@004_2964 tasya puṇyaphalaṃ yad vai tan mamācakṣva keśava
14,096.015d@004_2965 śṛṇu pāṇḍava satyaṃ me vacanaṃ puṇyam uttamam
14,096.015d@004_2966 yad akṛtvātha vā kṛtvā naraḥ pāpaiḥ pramucyate
14,096.015d@004_2967 ekabhuktena varteta naraḥ saṃvatsaraṃ tu yaḥ
14,096.015d@004_2968 brahmacārī hy adhaḥśāyī jitakrodho jitendriyaḥ
14,096.015d@004_2969 śuciḥ snānarato vyagraḥ satyavāg anasūyakaḥ
14,096.015d@004_2970 arcayann eva māṃ nityaṃ madgatenāntarātmanā
14,096.015d@004_2971 saṃdhyayos tu japen nityaṃ madgāyatrīṃ samāhitaḥ
14,096.015d@004_2972 namo brahmaṇyadevāyety asakṛn māṃ praṇamya ca
14,096.015d@004_2973 vipram agrāsane kṛtvā yāvakaṃ bhaikṣam eva ca
14,096.015d@004_2974 bhuktvā tu vāgyato bhūmāv ācāntasya dvijanmanaḥ
14,096.015d@004_2975 namo 'stu vāsudevāyety uktvā tu caraṇau spṛśet
14,096.015d@004_2976 māse māse samāpte tu bhojayitvā dvijāñ śucīn
14,096.015d@004_2977 saṃvatsare tataḥ pūrṇe dadyāt tu vratadakṣiṇām
14,096.015d@004_2978 navanītamayīṃ gāṃ vā tiladhenum athāpi vā
14,096.015d@004_2979 viprahastacyutais toyaiḥ sahiraṇyaiḥ samukṣitaḥ
14,096.015d@004_2980 tasya puṇyaphalaṃ rājan kathyamānaṃ mayā śṛṇu
14,096.015d@004_2981 daśajanmakṛtaṃ pāpaṃ jñānato 'jñānato 'pi vā
14,096.015d@004_2982 yudhiṣṭhira uvāca
14,096.015d@004_2982 tad vinaśyati tasyāśu nātra kāryā vicāraṇā
14,096.015d@004_2983 sarveṣām upavāsānāṃ yac chreyaḥ sumahat phalam
14,096.015d@004_2984 bhagavān uvāca
14,096.015d@004_2984 yac ca niḥśreyasaṃ loke tad bhavān vaktum arhati
14,096.015d@004_2985 śṛṇu rājan yathāpūrvaṃ yathā gītaṃ tu nārade
14,096.015d@004_2986 tathā te kathayiṣyāmi madbhaktāya yudhiṣṭhira
14,096.015d@004_2987 yas tu bhaktyā śucir bhūtvā pañcamyāṃ me narādhipa
14,096.015d@004_2988 upavāsavrataṃ kuryāt trikālaṃ cārcayaṃs tu mām
14,096.015d@004_2989 yudhiṣṭhira uvāca
14,096.015d@004_2989 sarvakratuphalaṃ labdhvā mama loke mahīyate
14,096.015d@004_2990 bhagavan devadeveśa pañcamī nāma kā tava
14,096.015d@004_2991 bhagavān uvāca
14,096.015d@004_2991 tām ahaṃ śrotum icchāmi kathayasva mamācyuta
14,096.015d@004_2992 parvadvayaṃ ca dvādaśyāṃ śravaṇaṃ ca narādhipa
14,096.015d@004_2993 tat pañcamīti vikhyātā matpriyā ca viśeṣataḥ
14,096.015d@004_2994 tasmāt tu brāhmaṇaśreṣṭhair manniveśitabuddhibhiḥ
14,096.015d@004_2995 upavāsas tu kartavyo matpriyārthaṃ yudhiṣṭhira
14,096.015d@004_2996 dvādaśyām eva vā kuryād upavāsam aśaknuvan
14,096.015d@004_2997 tenāhaṃ paramāṃ prītiṃ yāsyāmi narapuṃgava
14,096.015d@004_2998 ahorātreṇa dvādaśyāṃ mārgaśīrṣe tu keśavam
14,096.015d@004_2999 upoṣya pūjayed yo māṃ so 'śvamedhaphalaṃ labhet
14,096.015d@004_3000 dvādaśyāṃ puṣyamāse tu nāmnā nārāyaṇaṃ tu mām
14,096.015d@004_3001 upoṣya pūjayed yo māṃ vājapeyaphalaṃ labhet
14,096.015d@004_3002 dvādaśyāṃ māghamāse tu mām upoṣya tu mādhavam
14,096.015d@004_3003 pūjayed yaḥ samāpnoti rājasūyaphalaṃ labhet
14,096.015d@004_3004 dvādaśyāṃ phālgune māsi govindākhyam upoṣya mām
14,096.015d@004_3005 arcayed yaḥ samāpnoti hy atirātraphalaṃ nṛpa
14,096.015d@004_3006 dvādaśyāṃ māsi caitre tu māṃ viṣṇuṃ samupoṣya yaḥ
14,096.015d@004_3007 pūjayaṃs tad avāpnoti pauṇḍarīkasya yat phalam
14,096.015d@004_3008 dvādaśyāṃ māsi vaiśākhe madhusūdanasaṃjñitam
14,096.015d@004_3009 upoṣya pūjayed yo māṃ so 'gniṣṭomasya pāṇḍava
14,096.015d@004_3010 dvādaśyāṃ jyeṣṭhamāse tu mām upoṣya trivikramam
14,096.015d@004_3011 arcayed yaḥ samāpnoti gavāṃ medhaphalaṃ nṛpa
14,096.015d@004_3012 āṣāḍhe vāmanākhyaṃ māṃ dvādaśyāṃ samupoṣya ca
14,096.015d@004_3013 naramedhasya sa phalaṃ prāpnoti bharatarṣabha
14,096.015d@004_3014 dvādaśyāṃ śrāvaṇe māsi śrīdharākhyam upoṣya mām
14,096.015d@004_3015 pūjayed yaḥ samāpnoti pañcayajñaphalaṃ nṛpa
14,096.015d@004_3016 māse bhādrapade yo māṃ hṛṣīkeśākhyam arcayet
14,096.015d@004_3017 upoṣya sa samāpnoti sautrāmaṇiphalaṃ nṛpa
14,096.015d@004_3018 dvādaśyām āśvayuṅmāse padmanābham upoṣya mām
14,096.015d@004_3019 arcayed yaḥ samāpnoti gosahasraphalaṃ nṛpa
14,096.015d@004_3020 dvādaśyāṃ kārttike māsi māṃ dāmodarasaṃjñitam
14,096.015d@004_3021 upoṣya pūjayed yas tu sarvakratuphalaṃ labhet
14,096.015d@004_3022 kevalenopavāsena dvādaśyāṃ pāṇḍunandana
14,096.015d@004_3023 yat phalaṃ pūrvam uddiṣṭaṃ tasyārdhaṃ labhate phalam
14,096.015d@004_3024 śravaṇe 'py evam evaṃ māṃ yo 'rcayed bhaktimān naraḥ
14,096.015d@004_3025 mama sālokyam āpnoti nātra kāryā vicāraṇā
14,096.015d@004_3026 māse māse samabhyarcya kramaśo mām atandritaḥ
14,096.015d@004_3027 pūrṇe saṃvatsare kuryāt punaḥ saṃvatsarārcanam
14,096.015d@004_3028 evaṃ dvādaśavarṣaṃ yo madbhakto matparāyaṇaḥ
14,096.015d@004_3029 avighnam arcayānas tu mama sālokyam āpnuyāt
14,096.015d@004_3030 arcayet prītimān yo māṃ dvādaśyāṃ vedasaṃhitām
14,096.015d@004_3031 sa pūrvoktaphalaṃ rājaṃl labhate nātra saṃśayaḥ
14,096.015d@004_3032 gandhaṃ puṣpaṃ phalaṃ toyaṃ patraṃ vā phalam eva vā
14,096.015d@004_3033 dvādaśyāṃ mama yo dadyāt tato nānyo 'sti matpriyaḥ
14,096.015d@004_3034 etena vidhinā sarve devāḥ śakrapurogamāḥ
14,096.015d@004_3035 vaiśaṃpāyana uvāca
14,096.015d@004_3035 madbhaktā naraśārdūla svargabhogāṃs tu bhuñjate
14,096.015d@004_3036 evaṃ vadati deveśe keśave pāṇḍunandanaḥ
14,096.015d@004_3037 yudhiṣṭhira uvāca
14,096.015d@004_3037 kṛtāñjaliḥ stotram idaṃ bhaktyā dharmātmajo 'bravīt
14,096.015d@004_3038 sarvalokeśa deveśa hṛṣīkeśa namo 'stu te
14,096.015d@004_3039 sahasraśirase tubhyaṃ sahasrākṣa namo namaḥ
14,096.015d@004_3040 trayīmaya trayīnātha trayīstuta namo namaḥ
14,096.015d@004_3041 yajñātman yajñasaṃbhūta yajñanātha namo namaḥ
14,096.015d@004_3042 caturmūrte caturbāho caturvyūha namo namaḥ
14,096.015d@004_3043 lokātmaṃl lokakṛn nātha lokāvāsa namo namaḥ
14,096.015d@004_3044 sṛṣṭisaṃhārakartre te narasiṃha namo namaḥ
14,096.015d@004_3045 bhaktapriya namas te 'stu bhaktavatsala te namaḥ
14,096.015d@004_3046 brahmāvāsa namas te 'stu brahmanātha namo namaḥ
14,096.015d@004_3047 rudrarūpa namas te 'stu rudrakarmaratāya te
14,096.015d@004_3048 pañcayajña namas te 'stu sarvayajña namo namaḥ
14,096.015d@004_3049 kṛṣṇapriya namas te 'stu kṛṣṇa nātha namo namaḥ
14,096.015d@004_3050 yogāvāsa namas te 'stu yoganātha namo namaḥ
14,096.015d@004_3051 hayavaktra namas te 'stu cakrapāṇe namo namaḥ
14,096.015d@004_3052 pañcabhūta namas te 'stu pañcāyudha namo namaḥ
14,096.015d@004_3052 vaiśaṃpāyana uvāca
14,096.015d@004_3053 bhaktigadgadayā vācā stuvaty evaṃ yudhiṣṭhire
14,096.015d@004_3054 gṛhītvā keśavo haste prītātmā taṃ nyavārayat
14,096.015d@004_3055 nivārya ca punar vācā bhaktinamraṃ yudhiṣṭhiram
14,096.015d@004_3056 vaktum evaṃ naraśreṣṭhaṃ dharmaputraṃ pracakrame
14,096.015d@004_3056 bhagavān uvāca
14,096.015d@004_3057 anyavat kim idaṃ rājan māṃ stauṣi narapuṃgava
14,096.015d@004_3058 yudhiṣṭhira uvāca
14,096.015d@004_3058 tiṣṭha pṛccha yathāpūrvaṃ dharmān eva yudhiṣṭhira
14,096.015d@004_3059 bhagavaṃs tvatprasādāt tu smṛtvā smṛtvā punaḥ punaḥ
14,096.015d@004_3060 na śāntir asti deveśa nṛtyatīva ca me manaḥ
14,096.015d@004_3061 idaṃ ca mama saṃpraśnaṃ vaktum arhasi mādhava
14,096.015d@004_3062 bhagavān uvāca
14,096.015d@004_3062 kṛṣṇapakṣeṣu dvādaśyāṃ pūjanīyaḥ kathaṃ bhavān
14,096.015d@004_3063 śṛṇu rājan yathātattvaṃ tat sarvaṃ kathayāmi te
14,096.015d@004_3064 phalaṃ tu kṛṣṇadvādaśyām arcanāyāṃ phalaṃ mama
14,096.015d@004_3065 ekādaśyām upoṣyātha dvādaśyām arcayet tu mām
14,096.015d@004_3066 viprān api yathālābhaṃ bhojayed bhaktimān naraḥ
14,096.015d@004_3067 sa gacched dakṣiṇāmūrtiṃ māṃ vā nātra vicāraṇā
14,096.015d@004_3068 vaiśaṃpāyana uvāca
14,096.015d@004_3068 candrasālokyam atha vā grahanakṣatrapūjitaḥ
14,096.015d@004_3069 keśavenaivam ākhyāte dharmaputraḥ punaḥ prabhum
14,096.015d@004_3070 papraccha dānakālasya viśeṣaṃ ca vidhiṃ nṛpa
14,096.015d@004_3070 yudhiṣṭhira uvāca
14,096.015d@004_3071 deva kiṃ phalam ākhyātaṃ dānasya viṣuveṣu ca
14,096.015d@004_3072 bhagavān uvāca
14,096.015d@004_3072 sūryendūpaplave caiva datte dāne ca yat phalam
14,096.015d@004_3073 śṛṇuṣva rājan viṣuve somārkagrahaṇeṣu ca
14,096.015d@004_3074 vyatīpāte 'yane caiva dānaṃ syād akṣayaṃ nṛpa
14,096.015d@004_3075 rājan nayanayor madhye viṣuvaṃ saṃpracakṣate
14,096.015d@004_3076 samarātraṃ dine tatra saṃdhyāyāṃ viṣuve nṛpa
14,096.015d@004_3077 brahmāhaṃ śaṃkaraś cāpi tiṣṭhāmaḥ sahitāḥ sakṛt
14,096.015d@004_3078 kriyākaraṇakāryāṇām ekībhāvatvakāraṇāt
14,096.015d@004_3079 asmākam ekībhūtānāṃ niṣphalaṃ tat paraṃ padam
14,096.015d@004_3080 tan muhūrtaṃ paraṃ puṇyaṃ rājan viṣuvasaṃjñitam
14,096.015d@004_3081 tad evādyākṣaraṃ brahma paraṃ brahmeti kīrtitam
14,096.015d@004_3082 tasmin muhūrte sarve 'pi cintayantaḥ paraṃ padam
14,096.015d@004_3083 devāś ca pitaro rudrā vasavaś cāśvinau tathā
14,096.015d@004_3084 sādhyā viśve ca gandharvāḥ siddhā brahmarṣayas tathā
14,096.015d@004_3085 sūryādayo grahāś caiva sāgarāḥ saritas tathā
14,096.015d@004_3086 maruto 'psaraso nāgā yakṣarākṣasaguhyakāḥ
14,096.015d@004_3087 ete cānye ca rājendra viṣuve saṃyatendriyāḥ
14,096.015d@004_3088 sopavāsāḥ prayatnena bhavanti dhyānatatparāḥ
14,096.015d@004_3089 annaṃ gāvas tilān bhūmiṃ kanyādānaṃ tathaiva ca
14,096.015d@004_3090 gṛham ācchādanaṃ dhānyaṃ vāhanaṃ śayanaṃ tathā
14,096.015d@004_3091 yac cānyac ca mayā proktaṃ tat prayaccha yudhiṣṭhira
14,096.015d@004_3092 dīyate viṣuveṣv evaṃ śrotriyebhyo viśeṣataḥ
14,096.015d@004_3093 tasya dānasya kaunteya kṣayo naivopapadyate
14,096.015d@004_3094 vardhate 'har ahaḥ puṇyaṃ tad dānaṃ koṭisaṃmitam
14,096.015d@004_3095 viṣuve snapanaṃ yas tu mama kuryād dharasya vā
14,096.015d@004_3096 arcanaṃ ca yathānyāyaṃ tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_3097 daśajanmakṛtaṃ pāpaṃ tasya sadyo vinaśyati
14,096.015d@004_3098 daśānām aśvamedhānām iṣṭānāṃ labhate phalam
14,096.015d@004_3099 vimānaṃ divyam ārūḍhaḥ kāmarūpī yathāsukham
14,096.015d@004_3100 sa yāti māmakaṃ lokaṃ rudralokam athāpi vā
14,096.015d@004_3101 tatrasthair devagandharvair gīyamāno yathāsukham
14,096.015d@004_3102 divyavarṣasahasrāṇi koṭim ekaṃ tu modate
14,096.015d@004_3103 tataś cāpi cyutaḥ kālād iha loke dvijottamaḥ
14,096.015d@004_3104 caturṇām api vedānāṃ pārago brahmavid bhavet
14,096.015d@004_3105 candrasūryagrahe vāpi mama vā śaṃkarasya vā
14,096.015d@004_3106 gāyatrīṃ māmikāṃ vāpi japed yaḥ śaṃkarasya vā
14,096.015d@004_3107 śaṅkhatūryaninādaiś ca kāṃsyaghaṇṭāsvanair api
14,096.015d@004_3108 kārayet tu dhvaniṃ bhaktyā tasya puṇyaphalaṃ śṛṇu
14,096.015d@004_3109 gāndharvair homajapyaiś ca śabdair utkṛṣṭanādibhiḥ
14,096.015d@004_3110 durbalo 'pi bhaved rāhuḥ somaś ca balavān bhavet
14,096.015d@004_3111 sūryendūpaplave caiva śrotriyebhyaḥ pradīyate
14,096.015d@004_3112 tat sahasrasamaṃ bhūtvā dātāram upatiṣṭhati
14,096.015d@004_3113 mahāpātakayukto 'pi yady api syān naro nṛpa
14,096.015d@004_3114 nirlepas tatkṣaṇād eva tena dānena jāyate
14,096.015d@004_3115 candrasūryaprakāśena vimānena virājatā
14,096.015d@004_3116 yāti somapuraṃ ramyaṃ sevyamāno 'psarogaṇaiḥ
14,096.015d@004_3117 yāvad ṛkṣāṇi tiṣṭhanti gagane śaśinā saha
14,096.015d@004_3118 tāvat kālaṃ sa rājendra somaloke mahīyate
14,096.015d@004_3119 tataś cāpi cyutaḥ kālād iha loke yudhiṣṭhira
14,096.015d@004_3120 yudhiṣṭhira uvāca
14,096.015d@004_3120 vedavedāṅgavid vipraḥ koṭīdhanapatir bhavet
14,096.015d@004_3121 bhagavaṃs tava gāyatrī budhyate tu kathaṃ nṛbhiḥ
14,096.015d@004_3122 kiṃ vā tasyāḥ phalaṃ deva mamācakṣva sureśvara
14,096.015d@004_3122 bhagavān uvāca
14,096.015d@004_3123 dvādaśyāṃ viṣuve caiva candrasūryagrahe tathā
14,096.015d@004_3124 ayane śravaṇe caiva vyatīpāte tathaiva ca
14,096.015d@004_3125 aśvatthadarśane caiva tathā maddarśane 'pi ca
14,096.015d@004_3126 japtvā tu mama gāyatrīm atha vāṣṭākṣaraṃ nṛpa
14,096.015d@004_3127 yudhiṣṭhira uvāca
14,096.015d@004_3127 ārjitaṃ duṣkṛtaṃ tasya nāśayen nātra saṃśayaḥ
14,096.015d@004_3128 aśvatthadarśanaṃ caiva kiṃ tvaddarśanasaṃmitam
14,096.015d@004_3129 etat kathaya deveśa paraṃ kautūhalaṃ hi me
14,096.015d@004_3129 bhagavān uvāca
14,096.015d@004_3130 aham aśvattharūpeṇa pālayāmi jagattrayam
14,096.015d@004_3131 aśvattho na sthito yatra nāhaṃ tatra pratiṣṭhitaḥ
14,096.015d@004_3132 yatrāhaṃ saṃsthito rājann aśvatthaś cāpi tatra vai
14,096.015d@004_3133 yas tv enam arcayed bhaktyā sa māṃ sākṣāt samarcati
14,096.015d@004_3134 yas tv enaṃ praharet kopān mām eva praharet tu saḥ
14,096.015d@004_3135 tasmāt pradakṣiṇaṃ kuryān na chindyād enam anvaham
14,096.015d@004_3136 vratasya pāraṇaṃ tīrtham ārjavaṃ tīrtham ucyate
14,096.015d@004_3137 devaśuśrūṣaṇaṃ tīrthaṃ guruśuśrūṣaṇaṃ tathā
14,096.015d@004_3138 guruśuśrūṣaṇaṃ tīrthaṃ tīrthajñānasya dhāraṇam
14,096.015d@004_3139 narāṇāṃ poṣaṇaṃ tīrthaṃ gārhasthyaṃ tīrtham ucyate
14,096.015d@004_3140 ātitheyaṃ paraṃ tīrtham atithis tīrtham ucyate
14,096.015d@004_3141 brahmacaryaṃ paraṃ tīrthaṃ tretāgnis tīrtham ucyate
14,096.015d@004_3142 mūlaṃ dharmaṃ tu vijñāya manas tatrāvadhāryatām
14,096.015d@004_3143 gaccha tīrthāni kaunteya dharmo dharmeṇa vardhate
14,096.015d@004_3144 dvividhaṃ tīrtham ity āhuḥ sthāvaraṃ jaṅgamaṃ tathā
14,096.015d@004_3145 sthāvarāj jaṅgamaṃ śreṣṭhaṃ tato jñānaparigrahaḥ
14,096.015d@004_3146 karmaṇāpi viśuddhasya puruṣasyeha bhārata
14,096.015d@004_3147 hṛdaye sarvatīrthāni tīrthabhūtaḥ sa ucyate
14,096.015d@004_3148 gurutīrthaṃ paraṃ jñānam atas tīrthaṃ na vidyate
14,096.015d@004_3149 jñānatīrthaṃ paraṃ tīrthaṃ brahmatīrthaṃ sanātanam
14,096.015d@004_3150 kṣamā tu paramaṃ tīrthaṃ sarvatīrtheṣu pāṇḍava
14,096.015d@004_3151 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
14,096.015d@004_3152 mānito 'mānito vāpi pūjito 'pūjito 'pi vā
14,096.015d@004_3153 ākṛṣṭas tarjito vāpi kṣamāvāṃs tīrtham ucyate
14,096.015d@004_3154 kṣamā damaḥ kṣamā dānaṃ kṣamā yajñaḥ kṣamā tapaḥ
14,096.015d@004_3155 kṣamāhiṃsā kṣamā dharmaḥ kṣamā cendriyanigrahaḥ
14,096.015d@004_3156 kṣamā dayā kṣamā yajñaḥ kṣamayaitad dhṛtaṃ jagat
14,096.015d@004_3157 kṣamāvān prāpnuyāt svargaṃ kṣamāvān prāpnuyād yaśaḥ
14,096.015d@004_3158 kṣamāvān prāpnuyān mokṣaṃ tasmāt sā tīrtham ucyate
14,096.015d@004_3159 ātmā nadī bhāratapuṇyatīrtham
14,096.015d@004_3160 ātmā tīrthaṃ sarvatīrthapradhānam
14,096.015d@004_3161 ātmā tu yajñaḥ satataṃ manyate vai
14,096.015d@004_3162 svargo mokṣaḥ sarvam ātmany adhīnam
14,096.015d@004_3163 ācāranairmalyam upāgatena
14,096.015d@004_3164 satyaprasannakṣamaśītalena
14,096.015d@004_3165 jñānāmbunā snāti ca yo hi nityaṃ
14,096.015d@004_3166 yudhiṣṭhira uvāca
14,096.015d@004_3166 kiṃ tasya bhūyaḥ salilena kṛtyam
14,096.015d@004_3167 bhagavan sarvapāpaghnaṃ prāyaścittam aduṣkaram
14,096.015d@004_3168 bhagavān uvāca
14,096.015d@004_3168 tvadbhaktasya suraśreṣṭha mama tvaṃ vaktum arhasi
14,096.015d@004_3169 rahasyam idam atyartham aśrāvyaṃ pāpakarmaṇām
14,096.015d@004_3170 adhārmikāṇām aśrāvyaṃ prāyaścittaṃ bravīmi te
14,096.015d@004_3171 pāvanaṃ brāhmaṇaṃ dṛṣṭvā madgatenāntarātmanā
14,096.015d@004_3172 namo brahmaṇyadevāyety abhivādanam ācaret
14,096.015d@004_3173 pradakṣiṇaṃ ca triḥ kuryāt punar aṣṭākṣareṇa tu
14,096.015d@004_3174 tena tuṣṭo naraśreṣṭha tat pāpaṃ kṣapayāmy aham
14,096.015d@004_3175 yatra kṛṣṭāṃ varāhasya mṛttikāṃ śirasā vahan
14,096.015d@004_3176 prāṇāyāmaśataṃ kṛtvā naraḥ pāpaiḥ pramucyate
14,096.015d@004_3177 dakṣiṇāvartaśaṅkhād vā kapilāśṛṅgato 'pi vā
14,096.015d@004_3178 prāksrotasaṃ nadīṃ gatvā mamāyatanasaṃnidhau
14,096.015d@004_3179 salilena tu yaḥ snāyāt sakṛd eva ravigrahe
14,096.015d@004_3180 tasya yat saṃcitaṃ pāpaṃ tatkṣaṇād eva naśyati
14,096.015d@004_3181 mastakān niḥsṛtais toyaiḥ kapilāyā yudhiṣṭhira
14,096.015d@004_3182 gomūtreṇāpi yaḥ snāyād rohiṇyā mama vā dine
14,096.015d@004_3183 viprapādacyutair vāpi toyaiḥ pāpaṃ praṇaśyati
14,096.015d@004_3184 namasyed yas tu madbhaktyā śiṃśumāraṃ prajāpatim
14,096.015d@004_3185 caturdaśāṅgasaṃyuktaṃ tasya pāpaṃ praṇaśyati
14,096.015d@004_3186 tataś caturdaśāṅgāni śṛṇu tasya narādhipa
14,096.015d@004_3187 śiro dharmo hanur brahmā pucchāv uttaradakṣiṇau
14,096.015d@004_3188 hṛdayaṃ tu bhaved viṣṇur hastau syātāṃ tathāśvinau
14,096.015d@004_3189 agnir madhyaṃ bhaved rājaṃl liṅgaṃ saṃvatsaraṃ bhavet
14,096.015d@004_3190 mitrāvaruṇakau pādau pucchamūlaṃ hutāśanaḥ
14,096.015d@004_3191 tataḥ paścād bhaved indras tataḥ paścāt prajāpatiḥ
14,096.015d@004_3192 abhayaṃ ca tataḥ paścāt sa eva dhruvasaṃjñitaḥ
14,096.015d@004_3193 etāny aṅgāni sarvāṇi śiṃśumāraprajāpateḥ
14,096.015d@004_3194 pibet tu pañcagavyaṃ yaḥ paurṇamāsyām upoṣya tu
14,096.015d@004_3195 tasya naśyati tat sarvaṃ yat pāpaṃ pūrvasaṃcitam
14,096.015d@004_3196 tathaiva brahmakūrcaṃ tu samantraṃ tu pṛthak pṛthak
14,096.015d@004_3197 māsi māsi pibed yas tu tasya pāpaṃ praṇaśyati
14,096.015d@004_3198 pāpaṃ ca brahmakūrcaṃ ca śṛṇu mantraṃ ca bhārata
14,096.015d@004_3199 pālāśaṃ padmapatraṃ vā tāmraṃ vātha hiraṇmayam
14,096.015d@004_3200 sādayitvā tu gṛhṇīyāt tat tu pātram udāhṛtam
14,096.015d@004_3201 gāyatryā gṛhya gomūtraṃ gandhadvāreti gomayam
14,096.015d@004_3202 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi
14,096.015d@004_3203 tejo 'si śukram ity ājyaṃ devasyeti kuśodakam
14,096.015d@004_3204 āpo hi ṣṭheti saṃgṛhya yavacūrṇaṃ yathāvidhi
14,096.015d@004_3205 brahmaṇe ca yathā hutvā samiddhe ca hutāśane
14,096.015d@004_3206 āloḍya praṇavenaiva nirmathya praṇavena tu
14,096.015d@004_3207 uddhṛtya praṇavenaiva pibet tu praṇavena tu
14,096.015d@004_3208 mahatāpi sa pāpena tvacevāhir vimucyate
14,096.015d@004_3209 bhadraṃ na iti yaḥ pādaṃ paṭhed ṛksaṃhitāṃ yathā
14,096.015d@004_3210 antarjale vāthāditye tasya pāpaṃ praṇaśyati
14,096.015d@004_3211 mama sūktaṃ japed yas tu nityaṃ madgatamānasaḥ
14,096.015d@004_3212 yudhiṣṭhira uvāca
14,096.015d@004_3212 na pāpena tu lipyeta padmapatram ivāmbhasā
14,096.015d@004_3213 kīdṛśā brāhmaṇāḥ puṇyā bhāvaśuddhāḥ sureśvara
14,096.015d@004_3214 bhagavān uvāca
14,096.015d@004_3214 yat karma saphalaṃ neti kathayasva mamācyuta
14,096.015d@004_3215 śṛṇu pāṇḍava tat sarvaṃ brāhmaṇānāṃ yathākramam
14,096.015d@004_3216 saphalaṃ niṣphalaṃ caiva teṣāṃ karma bravīmi te
14,096.015d@004_3217 tridaṇḍadhāraṇaṃ maunaṃ jaṭādhāraṇamuṇḍanam
14,096.015d@004_3218 valkalājinasaṃvāso vratacaryābhiṣecanam
14,096.015d@004_3219 agnihotraṃ vane vāsaḥ svādhyāyaṃ dānasatkriyā
14,096.015d@004_3220 sarvāṇy etāni vai mithyā yadi bhāvo na nirmalaḥ
14,096.015d@004_3221 agnihotraṃ vṛthā rājan vṛthā vedās tathaiva ca
14,096.015d@004_3222 śīlena devās tuṣyanti śrutayas tatra kāraṇam
14,096.015d@004_3223 kṣāntaṃ dāntaṃ jitakrodhaṃ jitātmānaṃ jitendriyam
14,096.015d@004_3224 tam agryaṃ brāhmaṇaṃ manye śeṣāḥ śūdrā iti smṛtāḥ
14,096.015d@004_3225 agnihotravrataparān svādhyāyaniratāñ śucīn
14,096.015d@004_3226 upavāsaratān dāntāṃs tān devā brāhmaṇān viduḥ
14,096.015d@004_3227 na jātiḥ pūjyate rājan guṇāḥ kalyāṇakāraṇāḥ
14,096.015d@004_3228 caṇḍālam api vṛttasthaṃ taṃ devā brāhmaṇaṃ viduḥ
14,096.015d@004_3229 manaḥśaucaṃ karmaśaucaṃ kulaśaucaṃ ca bhārata
14,096.015d@004_3230 śarīraśaucaṃ vākśaucaṃ śaucaṃ pañcavidhaṃ smṛtam
14,096.015d@004_3231 pañcasv eteṣu śauceṣu hṛdi śaucaṃ viśiṣyate
14,096.015d@004_3232 hṛdayasya tu śaucena svargaṃ gacchanti mānavāḥ
14,096.015d@004_3233 agnihotraparibhraṣṭaḥ prasaktaḥ krayavikraye
14,096.015d@004_3234 varṇasaṃkarakartā ca brāhmaṇo vṛṣalaiḥ samaḥ
14,096.015d@004_3235 yasya vedaśrutir naṣṭā karṣakaś cāpi yo dvijaḥ
14,096.015d@004_3236 vikarmasevī kaunteya sa vai vṛṣala ucyate
14,096.015d@004_3237 vṛṣo hi dharmo vijñeyas tasya yaḥ kurute layam
14,096.015d@004_3238 vṛṣalaṃ taṃ vidur devā nikṛṣṭaṃ śvapacād api
14,096.015d@004_3239 stutibhir brahmapūtābhir yaḥ śūdraṃ stauti mānavaḥ
14,096.015d@004_3240 na ca māṃ stauti pāpātmā sa mām ākrośayed bhṛśam
14,096.015d@004_3241 śvadṛtau tu yathā kṣīraṃ brahma vai vṛṣale tathā
14,096.015d@004_3242 duṣṭatām eti tat sarvaṃ śunā līḍhaṃ havir yathā
14,096.015d@004_3243 aṅgāni vedāś catvāro mīmāṃsā nyāyavistaraḥ
14,096.015d@004_3244 dharmaśāstraṃ purāṇaṃ ca vidyā hy etāś caturdaśa
14,096.015d@004_3245 yāny uktāni mayā samyag vidyāsthānāni bhārata
14,096.015d@004_3246 utpannāni pavitrāṇi pāvanārthaṃ tathaiva ca
14,096.015d@004_3247 tasmāt tāni na śūdrasya spraṣṭavyāni yudhiṣṭhira
14,096.015d@004_3248 sarvaṃ tac chūdrasaṃspṛṣṭam apavitraṃ na saṃśayaḥ
14,096.015d@004_3249 loke trīṇy apavitrāṇi pañcāmedhyāni bhārata
14,096.015d@004_3250 śvā ca śūdraḥ śvapākaś cety apavitrāṇi pāṇḍava
14,096.015d@004_3251 devalaḥ kukkuṭo yūpa udakyā vṛṣalīpatiḥ
14,096.015d@004_3252 pañcaite syur amedhyāś ca spraṣṭavyā na kathaṃ cana
14,096.015d@004_3253 spṛṣṭvaitān aṣṭa vai vipraḥ sacelo jalam āviśet
14,096.015d@004_3254 madbhaktāñ śūdrasāmānyān avamanyanti ye narāḥ
14,096.015d@004_3255 narakeṣv eva tiṣṭhanti varṣakoṭiṃ narādhamāḥ
14,096.015d@004_3256 caṇḍālam api madbhaktaṃ nāvamanyeta buddhimān
14,096.015d@004_3257 avamatya patanty eva raurave narake narāḥ
14,096.015d@004_3258 mama bhaktasya bhakteṣu prītir abhyadhikā nṛpa
14,096.015d@004_3259 tasmān madbhaktabhaktāś ca pūjanīyā viśeṣataḥ
14,096.015d@004_3260 kīṭapakṣimṛgāṇāṃ ca mayi saṃnyastacetasām
14,096.015d@004_3261 urdhvām eva gatiṃ viddhi kiṃ punar jñānināṃ nṛṇām
14,096.015d@004_3262 patraṃ vāpy atha vā puṣpaṃ phalaṃ vā jalam eva vā
14,096.015d@004_3263 dadāti mama śūdro 'pi śirasā dhārayāmi tat
14,096.015d@004_3264 viprān evārcayed bhaktyā śūdraḥ prāyeṇa matpriyaḥ
14,096.015d@004_3265 teṣāṃ tenaiva rūpeṇa pūjāṃ gṛhṇāmi bhārata
14,096.015d@004_3266 vedoktenaiva mārgeṇa sarvabhūtahṛdi sthitam
14,096.015d@004_3267 mām arcayanti te viprā matsāyujyaṃ vrajanti te
14,096.015d@004_3268 madbhaktānāṃ hitāyaiva prādurbhāvaḥ kṛto mayā
14,096.015d@004_3269 prādurbhāvākṛtiḥ kā cid arcanīyā yudhiṣṭhira
14,096.015d@004_3270 āsām anyatamāṃ mūrtiṃ yo madbhaktyā samarcati
14,096.015d@004_3271 tenaiva parituṣṭo 'haṃ bhaviṣyāmi na saṃśayaḥ
14,096.015d@004_3272 mṛdā ca maṇiratnaiś ca tāmreṇa rajatena vā
14,096.015d@004_3273 kṛtvā pratikṛtiṃ kuryād arcanāṃ kāñcanena vā
14,096.015d@004_3274 puṇyaṃ daśaguṇaṃ vidyād eteṣām uttarottaram
14,096.015d@004_3275 jayakāmo 'rcayed rājā vidyākāmo dvijottamaḥ
14,096.015d@004_3276 vaiśyo vā dhanakāmas tu śūdraḥ puṇyaphalapriyaḥ
14,096.015d@004_3277 sarvakāmāḥ striyo vāpi sarvān kāmān avāpnuyuḥ
14,096.015d@004_3277 yudhiṣṭhira uvāca
14,096.015d@004_3278 kīdṛśānāṃ tu śūdrāṇāṃ nānugṛhṇāsi cārcanam
14,096.015d@004_3279 bhagavān uvāca
14,096.015d@004_3279 udvegas tava kasmāt tu tan me brūhi sureśvara
14,096.015d@004_3280 avratenāpy abhaktena spṛṣṭāṃ śūdreṇa cārcanām
14,096.015d@004_3281 tāṃ varjayāmi yatnena śvapākavihitām iva
14,096.015d@004_3282 nanv ahaṃ śaṃkaraś cāpi gāvo viprās tathaiva ca
14,096.015d@004_3283 aśvattho mama rūpāṇi satyam etad yudhiṣṭhira
14,096.015d@004_3284 etat trayaṃ hi madbhakto nāvamanyeta karhi cit
14,096.015d@004_3285 avamānitam etat tu dahaty āsaptamaṃ kulam
14,096.015d@004_3286 aśvattho brāhmaṇā gāvo manmayās tārayanti ha
14,096.015d@004_3287 yudhiṣṭhira uvāca
14,096.015d@004_3287 tasmād etat prayatnena trayaṃ pūjaya pāṇḍava
14,096.015d@004_3288 brāhmaṇenaiva dehena śūdratvaṃ katham āpnuyāt
14,096.015d@004_3289 bhagavān uvāca
14,096.015d@004_3289 brahma vā naśyati kathaṃ vaktuṃ deva tvam arhasi
14,096.015d@004_3290 kūpasnānaṃ tu yo vipraḥ kuryād dvādaśavārṣikam
14,096.015d@004_3291 sa tenaiva śarīreṇa śūdratvaṃ yāty asaṃśayam
14,096.015d@004_3292 yas tu rājāśrayeṇaiva jīved dvīdaśavārṣikam
14,096.015d@004_3293 sa śūdratvaṃ vrajed vipro vedānāṃ pārago 'pi san
14,096.015d@004_3294 pattane nagare vāpi yo dvādaśasamā vaset
14,096.015d@004_3295 sa śūdratvaṃ vased vipro nātra kāryā vicāraṇā
14,096.015d@004_3296 utpādayati yaḥ putraṃ śūdrāyāṃ kāmato dvijaḥ
14,096.015d@004_3297 tasya kāyagataṃ brahma sadya eva vinaśyati
14,096.015d@004_3298 madyapī strīmukhaṃ mohād āsvādayati yo naraḥ
14,096.015d@004_3299 tasya kāyagataṃ brahma sadya eva vinaśyati
14,096.015d@004_3300 yaḥ somalatikāṃ vipraḥ kevalaṃ bhakṣayed vṛthā
14,096.015d@004_3301 tasya kāyagataṃ brahma sadya eva vinaśyati
14,096.015d@004_3302 maithunaṃ kurute yas tu jihvāyāṃ brāhmaṇo nṛpa
14,096.015d@004_3303 tasya kāyagataṃ brahma sadya eva vinaśyati
14,096.015d@004_3304 vipratvaṃ durlabhaṃ prāpya durmārgair evamādibhiḥ
14,096.015d@004_3305 vināśayanti ye tat tu tāñ śocāmi yudhiṣṭhira
14,096.015d@004_3306 tasmāt sarvaprayatnena matpriyo yo yudhiṣṭhira
14,096.015d@004_3307 jātibhraṃśakaraṃ karma na kuryād īdṛśaṃ dvijaḥ
14,096.015d@004_3307 yudhiṣṭhira uvāca
14,096.015d@004_3308 deśāntaragate vipre saṃyukte kāladharmaṇā
14,096.015d@004_3309 bhagavān uvāca
14,096.015d@004_3309 śarīranāśe saṃprāpte kathaṃ pretavikalpanā
14,096.015d@004_3310 śrūyatām āhitāgnes tu tathā bhūtasya saṃskriyā
14,096.015d@004_3311 pālāśavṛntaiḥ pratimā kartavyā kalpacoditā
14,096.015d@004_3312 trīṇi ṣaṣṭiśatāny āhur asthīny asya narādhipa
14,096.015d@004_3313 teṣāṃ vikalpanā kāryā yathāśāstraviniścayam
14,096.015d@004_3314 aśītyardhaṃ śirasi ca grīvāyāṃ daśa eva ca
14,096.015d@004_3315 bāhvoś cāpi śataṃ dadyād aṅgulīṣu punar daśa
14,096.015d@004_3316 urasi triṃśataṃ dadyāj jaṭhare cāpi viṃśatim
14,096.015d@004_3317 vṛṣaṇe dvādaśārdhaṃ tu śiśne cāṣṭārdham eva ca
14,096.015d@004_3318 dadyāt tu śatam ūrvos tu ṣaṣṭhyardhaṃ jānujaṅghayoḥ
14,096.015d@004_3319 daśa dadyāc caraṇayor eṣā pretasya niṣkṛtiḥ
14,096.015d@004_3319 yudhiṣṭhira uvāca
14,096.015d@004_3320 viśeṣatīrthaṃ sarveṣām aśaktānām anugrahāt
14,096.015d@004_3321 bhagavān uvāca
14,096.015d@004_3321 bhaktānāṃ tāraṇārthaṃ vai vaktum arhasi dharmataḥ
14,096.015d@004_3322 pravaraṃ sarvatīrthānāṃ satyaṃ gāyanti sāmagāḥ
14,096.015d@004_3323 satyasya vacanaṃ tīrtham ahiṃsā tīrtham ucyate
14,096.015d@004_3324 tapas tīrthaṃ dayā tīrthaṃ śīlaṃ tīrthaṃ yudhiṣṭhira
14,096.015d@004_3325 alpasaṃtoṣaṇaṃ tīrthaṃ nārī tīrthaṃ pativratā
14,096.015d@004_3326 saṃtuṣṭo brāhmaṇas tīrthaṃ jñānaṃ vā tīrtham ucyate
14,096.015d@004_3327 madbhaktaḥ satataṃ tīrthaṃ śaṃkarasya viśeṣataḥ
14,096.015d@004_3328 yatayas tīrtham ity eva vidvāṃsas tīrtham ucyate
14,096.015d@004_3329 śaraṇyaḥ puruṣas tīrtham annadas tīrtham ucyate
14,096.015d@004_3330 trailokye 'smin nirudvigno na bibhemi kutaś cana
14,096.015d@004_3331 na divā yadi vā rātrāv udvegaḥ śūdralaṅghanāt
14,096.015d@004_3332 na bhayaṃ devadaityebhyo rakṣobhyaś caiva me nṛpa
14,096.015d@004_3333 śūdravaktrāc cyutaṃ brahma bhayaṃ tu mama suvrata
14,096.015d@004_3334 tasmāt sapraṇavaṃ śūdro mannāmāpi na kīrtayet
14,096.015d@004_3335 praṇavaṃ hi paraṃ brahma nityaṃ brahmavido viduḥ
14,096.015d@004_3336 dvijaśuśrūṣaṇaṃ dharmaṃ śūdrāṇāṃ bhaktito mayi
14,096.015d@004_3337 tena gacchanti te svargaṃ cintayanto hi māṃ sadā
14,096.015d@004_3338 dvijaśuśrūṣayā śūdraḥ paraṃ śreyo 'dhigacchati
14,096.015d@004_3339 dvijaśuśrūṣaṇād anyan nāsti śūdrasya niṣkṛtiḥ
14,096.015d@004_3340 rāgo dveṣaś ca mohaś ca pāruṣyaṃ ca nṛśaṃsatā
14,096.015d@004_3341 śāṭhyaṃ ca dīrghavairitvam atimānam anārjavam
14,096.015d@004_3342 anṛtaṃ cāpavādaś ca paiśunyam atilobhatā
14,096.015d@004_3343 hiṃsā steyaṃ mṛṣāvādo vañcanā roṣalobhatā
14,096.015d@004_3344 abuddhitā ca nāstikyaṃ bhayam ālasyam eva ca
14,096.015d@004_3345 aśaucaṃ cākṛtajñatvaṃ ḍambhatā stambha eva ca
14,096.015d@004_3346 nikṛtiś cāpy avijñānaṃ jātake śūdram āviśet
14,096.015d@004_3347 dṛṣṭvā pitāmahaḥ śūdram abhibhūtaṃ tu tāmasaiḥ
14,096.015d@004_3348 dvijaśuśrūṣaṇaṃ dharmaṃ śūdrāṇāṃ tu prayuktavān
14,096.015d@004_3349 naśyanti tāmasā bhāvāḥ śūdrasya dvijabhaktitaḥ
14,096.015d@004_3350 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati
14,096.015d@004_3351 tad ahaṃ bhaktyupahṛtaṃ mūrdhnā gṛhṇāmi śūdrataḥ
14,096.015d@004_3352 antyajo vāpi yaḥ kaś cit sarvapāpasamanvitaḥ
14,096.015d@004_3353 yadi māṃ satataṃ dhyāyet sarvapāpaiḥ pramucyate
14,096.015d@004_3354 vidyāvinayasaṃpannā brāhmaṇā vedapāragāḥ
14,096.015d@004_3355 mayi bhaktiṃ na kurvanti caṇḍālasadṛśā hi te
14,096.015d@004_3356 vṛthā dattaṃ vṛthā japtaṃ vṛthā ceṣṭaṃ vṛthā hutam
14,096.015d@004_3357 vṛthātithyaṃ ca tat tasya yo na bhakto mama dvijaḥ
14,096.015d@004_3358 yat kṛtaṃ ca hutaṃ cāpi yad iṣṭaṃ dattam eva ca
14,096.015d@004_3359 abhaktimat kṛtaṃ sarvaṃ rākṣasā eva bhuñjate
14,096.015d@004_3360 sthāvare jaṅgame vāpi sarvabhūteṣu pāṇḍava
14,096.015d@004_3361 samatvena yadā kuryān madbhakto mitraśatruṣu
14,096.015d@004_3362 ānṛśaṃsyam ahiṃsā ca dayā satyam athārjavam
14,096.015d@004_3363 adrohaś caiva bhūtānāṃ madbhaktānāṃ vrataṃ nṛpa
14,096.015d@004_3364 nama ity eva yo brūyān madbhaktaḥ śraddhayānvitaḥ
14,096.015d@004_3365 tasyākṣayo bhavel lokaḥ śvapākasyāpi pāṇḍava
14,096.015d@004_3366 kiṃ punar ye yajante māṃ yājakā vidhipūrvakam
14,096.015d@004_3367 madbhaktā madgataprāṇāḥ kathayantaś ca māṃ sadā
14,096.015d@004_3368 bahuvarṣasahasrāṇi tapas tapyati yo naraḥ
14,096.015d@004_3369 nāsau padam avāpnoti madbhaktair yad avāpyate
14,096.015d@004_3370 mām eva tasmād rājendra dhyāhi nityam atandritaḥ
14,096.015d@004_3371 avāpsyasi tataḥ siddhiṃ drakṣyase paramaṃ padam
14,096.015d@004_3372 apārthakaṃ prabhāṣante śūdrā bhāgavatā iti
14,096.015d@004_3373 na śūdrā bhagavadbhaktā viprā bhāgavatāḥ smṛtāḥ
14,096.015d@004_3374 dvādaśākṣaratattvajñaś caturvyūhavibhāgavit
14,096.015d@004_3375 acchidraḥ pañcakālajñaḥ sa vai bhāgavataḥ smṛtaḥ
14,096.015d@004_3376 ṛgvedenaiva māṃ hotā yajuṣādhvaryur eva ca
14,096.015d@004_3377 sāmavedena codgātā puṇyenābhiṣṭuvanti mām
14,096.015d@004_3378 atharvaśirasā caiva nityam ātharvaṇā dvijāḥ
14,096.015d@004_3379 stuvanti satataṃ ye māṃ te 'pi bhāgavatāḥ smṛtāḥ
14,096.015d@004_3380 vedādhīnāḥ sadā yajñā yajñādhīnās tu devatāḥ
14,096.015d@004_3381 devatā brāhmaṇādhīnās tasmād viprās tu devatāḥ
14,096.015d@004_3382 anāśrityocchrayaṃ nāsti mukhyam āśrayam āśrayet
14,096.015d@004_3383 rudraṃ samāśritā devā rudro brāhmaṇam āśritaḥ
14,096.015d@004_3384 brahmā mām āśrito rājan nāhaṃ kaṃ cid upāśritaḥ
14,096.015d@004_3385 mamāśrayo na kaś cit tu sarveṣām āśrayo hy aham
14,096.015d@004_3386 evam etan mayā proktaṃ rahasyam idam uttamam
14,096.015d@004_3387 dharmapriyasya te rājan nityam evaṃ samācara
14,096.015d@004_3388 idaṃ pavitram ākhyānaṃ puṇyaṃ vedena saṃmitam
14,096.015d@004_3389 yaḥ paṭhen māmakaṃ dharmam ahany ahani pāṇḍava
14,096.015d@004_3390 dharmo vivardhate tasya buddhiś cāpi prasīdati
14,096.015d@004_3391 pāpakṣayam upaity eva kalyāṇaṃ ca vivardhate
14,096.015d@004_3392 etat puṇyaṃ pavitraṃ ca pāpanāśanam uttamam
14,096.015d@004_3393 śrotavyaṃ śraddhayā yuktaiḥ śrotriyaiś ca viśeṣataḥ
14,096.015d@004_3394 śrāvayed yas tv idaṃ bhaktyā prayato 'tha śṛṇoti vā
14,096.015d@004_3395 sa gacchen mama sāyujyaṃ nātra kāryā vicāraṇā
14,096.015d@004_3396 yaś cedaṃ śrāvayec chrāddhe madbhakto matparāyaṇaḥ
14,096.015d@004_3397 vaiśaṃpāyana uvāca
14,096.015d@004_3397 pitaras tasya tṛpyanti yāvadābhūtasaṃplavam
14,096.015d@004_3398 śrutvā bhāgavatān dharmān sākṣād viṣṇor jagadguroḥ
14,096.015d@004_3399 prahṛṣṭamanaso bhūtvā cintayanto 'dbhutāḥ kathāḥ
14,096.015d@004_3400 ṛṣayaḥ pāṇḍavāś caiva praṇemus taṃ janārdanam
14,096.015d@004_3401 pūjayām āsa govindaṃ dharmaputraḥ punaḥ punaḥ
14,096.015d@004_3402 devā brahmarṣayaḥ siddhā gandharvāpsarasas tathā
14,096.015d@004_3403 bhūtā yakṣā grahāś caiva guhyakā bhujagās tathā
14,096.015d@004_3404 vālakhilyā mahātmāno yoginas tattvadarśinaḥ
14,096.015d@004_3405 tathā bhāgavatāś cāpi pañcakālam upāsakāḥ
14,096.015d@004_3406 kautūhalasamāyuktā bhagavan bhaktim āgatāḥ
14,096.015d@004_3407 śrutvā tu paramaṃ puṇyaṃ vaiṣṇavaṃ dharmaśāsanam
14,096.015d@004_3408 vimuktapāpāḥ pūtās te saṃvṛttās tatkṣaṇena tu
14,096.015d@004_3409 praṇamya śirasā viṣṇuṃ pratinandya ca tāṃ kathām
14,096.015d@004_3410 draṣṭāro dvārakāyāṃ vai vayaṃ sarve jagadgurum
14,096.015d@004_3411 iti prahṛṣṭamanaso yayur devagaṇaiḥ saha
14,096.015d@004_3412 sarve ṛṣigaṇā rājan yayuḥ svaṃ svaṃ niveśanam
14,096.015d@004_3413 gateṣu teṣu sarveṣu keśavaḥ keśihā tadā
14,096.015d@004_3414 sasmāra dārukaṃ rājan sa ca sātyakinā saha
14,096.015d@004_3415 samīpastho 'bhavat sūto yāhi deveti cābravīt
14,096.015d@004_3416 tato viṣaṇṇavadanāḥ pāṇḍavāḥ puruṣottamam
14,096.015d@004_3417 añjaliṃ mūrdhni saṃdhāya netrair aśrupariplutaiḥ
14,096.015d@004_3418 pibantaḥ satataṃ kṛṣṇaṃ nocur ārtatarās tadā
14,096.015d@004_3419 kṛṣṇo 'pi bhagavān devaḥ pṛthām āmantrya cārtavat
14,096.015d@004_3420 dhṛtarāṣṭraṃ ca gāndhārīṃ viduraṃ draupadīṃ tathā
14,096.015d@004_3421 kṛṣṇadvaipāyanaṃ vyāsam ṛṣīn anyāṃś ca mantriṇaḥ
14,096.015d@004_3422 subhadrām ātmajayutām uttarāṃ spṛśya pāṇinā
14,096.015d@004_3423 nirgatya veśmanas tasmād āruroha mahāratham
14,096.015d@004_3424 vājibhiḥ sainyasugrīvameghapuṣpabalāhakaiḥ
14,096.015d@004_3425 yuktaṃ ca dhvajabhūtena patagendreṇa dhīmatā
14,096.015d@004_3426 anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ
14,096.015d@004_3427 apāsya cāśu yantāraṃ dārukaṃ sūtasattamam
14,096.015d@004_3428 abhīśūn pratijagrāha svayaṃ kurupatis tadā
14,096.015d@004_3429 upāruhyārjunaś cāpi cāmaravyajanaṃ śubham
14,096.015d@004_3430 rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam
14,096.015d@004_3431 chattraṃ śataśalākaṃ ca divyamālyopaśobhitam
14,096.015d@004_3432 vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam
14,096.015d@004_3433 dadhāra tarasā bhīmaḥ chattraṃ tac chārṅgadhanvinaḥ
14,096.015d@004_3434 bhīmasenārjunau cāpi yamau cāpy arisūdanau
14,096.015d@004_3435 pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ mā śabda iti harṣitāḥ
14,096.015d@004_3436 triyojane vyatīte tu pariṣvajya ca pāṇḍavān
14,096.015d@004_3437 visṛjya kṛṣṇas tān sarvān praṇatān dvārakāṃ yayau
14,096.015d@004_3438 tathā praṇamya govindaṃ tadā prabhṛti pāṇḍavāḥ
14,096.015d@004_3439 kapilādyāni dānāni dadur dharmaparāyaṇāḥ
14,096.015d@004_3440 madhusūdanavākyāni smṛtvā smṛtvā punaḥ punaḥ
14,096.015d@004_3441 manasā pūjayām āsur hṛdayasthāni pāṇḍavāḥ
14,096.015d@004_3442 yudhiṣṭhiras tu dharmātmā hṛdi kṛtvā janārdanam
14,096.015d@004_3443 tadbhaktas tanmanā yuktas tadyājī tatparo 'bhavat
14,096.015d@004_3444 evam etat purāvṛttaṃ vaiṣṇavaṃ dharmaśāsanam
14,096.015d@004_3445 mayā te kathitaṃ rājan pavitraṃ pāpanāśanam
14,096.015d@004_3446 tac chṛṇuṣva mahārāja viṣṇuproktaṃ kurūdvaha
14,096.015d@004_3447 tena gacchasi nānyena tad viṣṇoḥ paramaṃ padam