% Mahabharata: Anusasanaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








13,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
13,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
13,001.000*0002_01 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ
13,001.000*0002_02 yugme yaḥ kapilaḥ kalau sa bhagavān kṛṣṇatvam abhyāgataḥ
13,001.000*0002_03 yaṃ vedāntavido vadanti munayo yo yogibhir gīyate
13,001.000*0002_04 sa brahmā yadi vā haro yadi hariḥ pāyāj jagad durgateḥ
13,001.000*0002_05 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ svayam
13,001.000*0002_06 ko 'nyo hi puṇḍarīkākṣān mahābhāratakṛd bhavet
13,001.000*0003_01 lakṣmīmaṭhanivāso 'haṃ gopālākhyo dvijottamaḥ
13,001.000*0003_02 śrīkṛṣṇaṃ tu namaskṛtya likhyāmi muktikāmyayā
13,001.000*0004_01 śibirād dhāstinapuraṃ prāpya bhārata saṃjayaḥ
13,001.000*0004_02 praviveśa mahāprājño dhṛtarāṣṭraniveśanam
13,001.000*0004_03 śokenāpahataḥ sūto vihvalan bhṛśaduḥkhitaḥ
13,001.000*0004_04 cintayan vaiśasaṃ ghoraṃ sūtaputrasya pāṇḍavaiḥ
13,001.000*0005_00 vaiśaṃpāyanaḥ
13,001.000*0005_01 śaratalpe mahātmānaṃ śayānam aparājitam
13,001.000*0005_02 yudhiṣṭhira upāgamya praṇipatyedam abravīt
13,001.001 yudhiṣṭhira uvāca
13,001.001a śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha
13,001.001c na ca me hṛdaye śāntir asti kṛtvedam īdṛśam
13,001.002a asminn arthe bahuvidhā śāntir uktā tvayānagha
13,001.002c svakṛte kā nu śāntiḥ syāc chamād bahuvidhād api
13,001.003a śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca
13,001.003c śamaṃ nopalabhe vīra duṣkṛtāny eva cintayan
13,001.004a rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam
13,001.004c tvāṃ dṛṣṭvā puruṣavyāghra sīde varṣāsv ivāmbujam
13,001.005a ataḥ kaṣṭataraṃ kiṃ nu matkṛte yat pitāmahaḥ
13,001.005c imām avasthāṃ gamitaḥ pratyamitrai raṇājire
13,001.005e tathaivānye nṛpatayaḥ sahaputrāḥ sabāndhavāḥ
13,001.005f*0006_01 matkṛte nidhanaṃ prāptāḥ kiṃ nu kaṣṭataraṃ tataḥ
13,001.006a vayaṃ hi dhārtarāṣṭrāś ca kālamanyuvaśānugāḥ
13,001.006c kṛtvedaṃ ninditaṃ karma prāpsyāmaḥ kāṃ gatiṃ nṛpa
13,001.006d*0007_01 idaṃ tu dhārtarāṣṭrasya śreyo manye janādhipa
13,001.006d*0007_02 imām avasthāṃ saṃprāptaṃ yad asau tvāṃ na paśyati
13,001.007a ahaṃ tava hy antakaraḥ suhṛdvadhakaras tathā
13,001.007c na śāntim adhigacchāmi paśyaṃs tvāṃ duḥkhitaṃ kṣitau
13,001.007d*0008_01 duryodhano hi samare sahasainyaḥ sahānujaḥ
13,001.007d*0008_02 nihataḥ kṣatradharme 'smin durātmā kulapāṃsanaḥ
13,001.007d*0008_03 na sa paśyati duṣṭātmā tvām adya patitaṃ kṣitau
13,001.007d*0008_04 ataḥ śreyo mṛtaṃ manye neha jīvitam ātmanaḥ
13,001.007d*0008_05 ahaṃ hi samare vīra gamitaḥ śatrubhiḥ kṣayam
13,001.007d*0008_06 abhaviṣyaṃ yadi purā saha bhrātṛbhir acyuta
13,001.007d*0008_07 na tvām evaṃ suduḥkhārtam adrākṣaṃ sāyakārditam
13,001.007d*0008_08 nūnaṃ hi pāpakarmāṇo dhātrā sṛṣṭāḥ sma he nṛpa
13,001.007d*0008_09 anyasminn api loke hi yathā mucyema kilbiṣāt
13,001.007d*0008_10 tathā praśādhi māṃ rājan mama ced icchasi priyam
13,001.008 bhīṣma uvāca
13,001.008a paratantraṃ kathaṃ hetum ātmānam anupaśyasi
13,001.008c karmaṇy asmin mahābhāga sūkṣmaṃ hy etad atīndriyam
13,001.009a atrāpy udāharantīmam itihāsaṃ purātanam
13,001.009c saṃvādaṃ mṛtyugautamyoḥ kālalubdhakapannagaiḥ
13,001.010a gautamī nāma kaunteya sthavirā śamasaṃyutā
13,001.010c sarpeṇa daṣṭaṃ svaṃ putram apaśyad gatacetanam
13,001.011a atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ
13,001.011c lubdhako 'rjunako nāma gautamyāḥ samupānayat
13,001.012a tāṃ cābravīd ayaṃ te sa putrahā pannagādhamaḥ
13,001.012c brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā
13,001.013a agnau prakṣipyatām eṣa cchidyatāṃ khaṇḍaśo 'pi vā
13,001.013c na hy ayaṃ bālahā pāpaś ciraṃ jīvitum arhati
13,001.014 gautamy uvāca
13,001.014a visṛjainam abuddhis tvaṃ na vadhyo 'rjunaka tvayā
13,001.014c ko hy ātmānaṃ guruṃ kuryāt prāptavye sati cintayan
13,001.015a plavante dharmalaghavo loke 'mbhasi yathā plavāḥ
13,001.015c majjanti pāpaguravaḥ śastraṃ skannam ivodake
13,001.015d*0009_01 yadi vāsmiṃs tu nihate pannage 'rjunaka tvayā
13,001.015d*0009_02 jīved ayaṃ bālako me tan na me 'rjunaka priyam
13,001.016a na cāmṛtyur bhavitā vai hate 'smin; ko vātyayaḥ syād ahate 'smiñ janasya
13,001.016b*0010_01 hatvā cainaṃ nāmṛtaḥ syād ayaṃ me
13,001.016b*0010_02 jīvaty asmin ko 'tyayaḥ syād ayaṃ te
13,001.016b*0011_01 nāsyāmṛtatvaṃ bhavitā vai hate 'smiñ
13,001.016b*0011_02 jīvaty asmin ko vyasuḥ syād anante
13,001.016c asyotsarge prāṇayuktasya jantor; mṛtyor lokaṃ ko nu gacched anantam
13,001.017 lubdhaka uvāca
13,001.017a jānāmy evaṃ neha guṇāguṇajñāḥ; sarve niyuktā guravo vai bhavanti
13,001.017c svasthasyaite tūpadeśā bhavanti; tasmāt kṣudraṃ sarpam enaṃ haniṣye
13,001.018a samīpsantaḥ kālayogaṃ tyajanti; sadyaḥ śucaṃ tv arthavidas tyajanti
13,001.018c śreyaḥ kṣayaḥ śocatāṃ nityaśo hi; tasmāt tyājyaṃ jahi śokaṃ hate 'smin
13,001.019 gautamy uvāca
13,001.019a na caivārtir vidyate 'smadvidhānāṃ; dharmārāmaḥ satataṃ sajjano hi
13,001.019c nityāyasto bālajano na cāsti; dharmo hy eṣa prabhavāmy asya nāham
13,001.020a na brāhmaṇānāṃ kopo 'sti kutaḥ kopāc ca yātanā
13,001.020c mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ
13,001.021 lubdhaka uvāca
13,001.021a hatvā lābhaḥ śreya evāvyayaṃ syāt; sadyo lābho balavadbhiḥ praśastaḥ
13,001.021c kālāl lābho yas tu sadyo bhaveta; hate śreyaḥ kutsite tvīdṛśe syāt
13,001.022 gautamy uvāca
13,001.022a kārthaprāptir gṛhya śatruṃ nihatya; kā vā śāntiḥ prāpya śatruṃ namuktvā
13,001.022c kasmāt saumya bhujage na kṣameyaṃ; mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām
13,001.023 lubdhaka uvāca
13,001.023a asmād ekasmād bahavo rakṣitavyā; naiko bahubhyo gautami rakṣitavyaḥ
13,001.023c kṛtāgasaṃ dharmavidas tyajanti; sarīsṛpaṃ pāpam imaṃ jahi tvam
13,001.024 gautamy uvāca
13,001.024a nāsmin hate pannage putrako me; saṃprāpsyate lubdhaka jīvitaṃ vai
13,001.024c guṇaṃ cānyaṃ nāsya vadhe prapaśye; tasmāt sarpaṃ lubdhaka muñca jīvam
13,001.025 lubdhaka uvāca
13,001.025a vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai; yajñaṃ hatvā bhāgam avāpa caiva
13,001.025c śūlī devo devavṛttaṃ kuru tvaṃ; kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā
13,001.026 bhīṣma uvāca
13,001.026a asakṛt procyamānāpi gautamī bhujagaṃ prati
13,001.026c lubdhakena mahābhāgā pāpe naivākaron matim
13,001.027a īṣad ucchvasamānas tu kṛcchrāt saṃstabhya pannagaḥ
13,001.027c utsasarja giraṃ mandāṃ mānuṣīṃ pāśapīḍitaḥ
13,001.028a ko nv arjunaka doṣo 'tra vidyate mama bāliśa
13,001.028c asvatantraṃ hi māṃ mṛtyur vivaśaṃ yad acūcudat
13,001.029a tasyāyaṃ vacanād daṣṭo na kopena na kāmyayā
13,001.029c tasya tat kilbiṣaṃ lubdha vidyate yadi kilbiṣam
13,001.030 lubdhaka uvāca
13,001.030a yady anyavaśagenedaṃ kṛtaṃ te pannagāśubham
13,001.030c kāraṇaṃ vai tvam apy atra tasmāt tvam api kilbiṣī
13,001.031a mṛtpātrasya kriyāyāṃ hi daṇḍacakrādayo yathā
13,001.031c kāraṇatve prakalpyante tathā tvam api pannaga
13,001.032a kilbiṣī cāpi me vadhyaḥ kilbiṣī cāsi pannaga
13,001.032c ātmānaṃ kāraṇaṃ hy atra tvam ākhyāsi bhujaṃgama
13,001.033 sarpa uvāca
13,001.033a sarva ete hy asvavaśā daṇḍacakrādayo yathā
13,001.033c tathāham api tasmān me naiṣa hetur matas tava
13,001.034a atha vā matam etat te te 'py anyonyaprayojakāḥ
13,001.034c kāryakāraṇasaṃdeho bhavaty anyonyacodanāt
13,001.035a evaṃ sati na doṣo me nāsmi vadhyo na kilbiṣī
13,001.035c kilbiṣaṃ samavāye syān manyase yadi kilbiṣam
13,001.035d*0012_01 kilbiṣaṃ manyase hi tvaṃ vadhyam evaṃ prabhāṣase
13,001.036 lubdhaka uvāca
13,001.036a kāraṇaṃ yadi na syād vai na kartā syās tvam apy uta
13,001.036c vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ
13,001.037a asaty api kṛte kārye neha pannaga lipyate
13,001.037c tasmān nātraiva hetuḥ syād vadhyaḥ kiṃ bahu bhāṣase
13,001.038 sarpa uvāca
13,001.038a kāryābhāve kriyā na syāt saty asaty api kāraṇe
13,001.038c tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ
13,001.039a yady ahaṃ kāraṇatvena mato lubdhaka tattvataḥ
13,001.039c anyaḥ prayoge syād atra kilbiṣī jantunāśane
13,001.040 lubdhaka uvāca
13,001.040a vadhyas tvaṃ mama durbuddhe bālaghātī nṛśaṃsakṛt
13,001.040c bhāṣase kiṃ bahu punar vadhyaḥ san pannagādhama
13,001.041 sarpa uvāca
13,001.041a yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ
13,001.041c na phalaṃ prāpnuvanty atra paraloke tathā hy aham
13,001.042 bhīṣma uvāca
13,001.042a tathā bruvati tasmiṃs tu pannage mṛtyucodite
13,001.042c ājagāma tato mṛtyuḥ pannagaṃ cābravīd idam
13,001.043a kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam
13,001.043c vināśahetur nāsya tvam ahaṃ vā prāṇinaḥ śiśoḥ
13,001.044a yathā vāyur jaladharān vikarṣati tatas tataḥ
13,001.044c tadvaj jaladavat sarpa kālasyāhaṃ vaśānugaḥ
13,001.044d*0013_01 tadvidhas tadvaśe cāhaṃ kālasya vaśagaś ciram
13,001.045a sāttvikā rājasāś caiva tāmasā ye ca ke cana
13,001.045c bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu
13,001.046a jaṅgamāḥ sthāvarāś caiva divi vā yadi vā bhuvi
13,001.046c sarve kālātmakāḥ sarpa kālātmakam idaṃ jagat
13,001.047a pravṛttayaś ca yā loke tathaiva ca nivṛttayaḥ
13,001.047c tāsāṃ vikṛtayo yāś ca sarvaṃ kālātmakaṃ smṛtam
13,001.048a ādityaś candramā viṣṇur āpo vāyuḥ śatakratuḥ
13,001.048c agniḥ khaṃ pṛthivī mitra oṣadhyo vasavas tathā
13,001.049a saritaḥ sāgarāś caiva bhāvābhāvau ca pannaga
13,001.049c sarve kālena sṛjyante hriyante ca tathā punaḥ
13,001.050a evaṃ jñātvā kathaṃ māṃ tvaṃ sadoṣaṃ sarpa manyase
13,001.050c atha caivaṃgate doṣo mayi tvam api doṣavān
13,001.051 sarpa uvāca
13,001.051a nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmy aham
13,001.051c tvayāhaṃ codita iti bravīmy etāvad eva tu
13,001.052a yadi kāle tu doṣo 'sti yadi tatrāpi neṣyate
13,001.052c doṣo naiva parīkṣyo me na hy atrādhikṛtā vayam
13,001.053a nirmokṣas tv asya doṣasya mayā kāryo yathā tathā
13,001.053c mṛtyo vidoṣaḥ syām eva yathā tan me prayojanam
13,001.054 bhīṣma uvāca
13,001.054a sarpo 'thārjunakaṃ prāha śrutaṃ te mṛtyubhāṣitam
13,001.054c nānāgasaṃ māṃ pāśena saṃtāpayitum arhasi
13,001.055 lubdhaka uvāca
13,001.055a mṛtyoḥ śrutaṃ me vacanaṃ tava caiva bhujaṃgama
13,001.055c naiva tāvad vidoṣatvaṃ bhavati tvayi pannaga
13,001.056a mṛtyus tvaṃ caiva hetur hi jantor asya vināśane
13,001.056c ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam
13,001.057a dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām
13,001.057c tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam
13,001.058 mṛtyur uvāca
13,001.058a vivaśau kālavaśagāv āvāṃ tad diṣṭakāriṇau
13,001.058c nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi
13,001.059 lubdhaka uvāca
13,001.059a yuvām ubhau kālavaśau yadi vai mṛtyupannagau
13,001.059c harṣakrodhau kathaṃ syātām etad icchāmi veditum
13,001.060 mṛtyur uvāca
13,001.060a yāḥ kāś cid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ
13,001.060c pūrvam evaitad uktaṃ hi mayā lubdhaka kālataḥ
13,001.061a tasmād ubhau kālavaśāv āvāṃ tad diṣṭakāriṇau
13,001.061c nāvāṃ doṣeṇa gantavyau tvayā lubdhaka karhi cit
13,001.062 bhīṣma uvāca
13,001.062a athopagamya kālas tu tasmin dharmārthasaṃśaye
13,001.062c abravīt pannagaṃ mṛtyuṃ lubdham arjunakaṃ ca tam
13,001.063 kāla uvāca
13,001.063a naivāhaṃ nāpy ayaṃ mṛtyur nāyaṃ lubdhaka pannagaḥ
13,001.063c kilbiṣī jantumaraṇe na vayaṃ hi prayojakāḥ
13,001.064a akarod yad ayaṃ karma tan no 'rjunaka codakam
13,001.064c praṇāśahetur nānyo 'sya vadhyate 'yaṃ svakarmaṇā
13,001.065a yad anena kṛtaṃ karma tenāyaṃ nidhanaṃ gataḥ
13,001.065c vināśahetuḥ karmāsya sarve karmavaśā vayam
13,001.066a karmadāyādavāṃl lokaḥ karmasaṃbandhalakṣaṇaḥ
13,001.066c karmāṇi codayantīha yathānyonyaṃ tathā vayam
13,001.067a yathā mṛtpiṇḍataḥ kartā kurute yad yad icchati
13,001.067c evam ātmakṛtaṃ karma mānavaḥ pratipadyate
13,001.068a yathā chāyātapau nityaṃ susaṃbaddhau nirantaram
13,001.068c tathā karma ca kartā ca saṃbaddhāv ātmakarmabhiḥ
13,001.069a evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān
13,001.069c na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam
13,001.070a tasmiṃs tathā bruvāṇe tu brāhmaṇī gautamī nṛpa
13,001.070c svakarmapratyayāṃl lokān matvārjunakam abravīt
13,001.071a naiva kālo na bhujago na mṛtyur iha kāraṇam
13,001.071c svakarmabhir ayaṃ bālaḥ kālena nidhanaṃ gataḥ
13,001.072a mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ
13,001.072c yātu kālas tathā mṛtyur muñcārjunaka pannagam
13,001.073 bhīṣma uvāca
13,001.073a tato yathāgataṃ jagmur mṛtyuḥ kālo 'tha pannagaḥ
13,001.073c abhūd viroṣo 'rjunako viśokā caiva gautamī
13,001.074a etac chrutvā śamaṃ gaccha mā bhūś cintāparo nṛpa
13,001.074c svakarmapratyayāṃl lokāṃs trīn viddhi manujarṣabha
13,001.075a na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai
13,001.075c kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ
13,001.076 vaiśaṃpāyana uvāca
13,001.076a ity etad vacanaṃ śrutvā babhūva vigatajvaraḥ
13,001.076c yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit
13,002.001 yudhiṣṭhira uvāca
13,002.001a pitāmaha mahāprājña sarvaśāstraviśārada
13,002.001c śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara
13,002.002a bhūyas tu śrotum icchāmi dharmārthasahitaṃ nṛpa
13,002.002c kathyamānaṃ tvayā kiṃ cit tan me vyākhyātum arhasi
13,002.003a kena mṛtyur gṛhasthena dharmam āśritya nirjitaḥ
13,002.003c ity etat sarvam ācakṣva tattvena mama pārthiva
13,002.004 bhīṣma uvāca
13,002.004a atrāpy udāharantīmam itihāsaṃ purātanam
13,002.004c yathā mṛtyur gṛhasthena dharmam āśritya nirjitaḥ
13,002.005a manoḥ prajāpate rājann ikṣvākur abhavat sutaḥ
13,002.005c tasya putraśataṃ jajñe nṛpateḥ sūryavarcasaḥ
13,002.006a daśamas tasya putras tu daśāśvo nāma bhārata
13,002.006c māhiṣmatyām abhūd rājā dharmātmā satyavikramaḥ
13,002.007a daśāśvasya sutas tv āsīd rājā paramadhārmikaḥ
13,002.007c satye tapasi dāne ca yasya nityaṃ rataṃ manaḥ
13,002.008a madirāśva iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
13,002.008c dhanurvede ca vede ca nirato yo 'bhavat sadā
13,002.009a madirāśvasya putras tu dyutimān nāma pārthivaḥ
13,002.009c mahābhāgo mahātejā mahāsattvo mahābalaḥ
13,002.010a putro dyutimatas tv āsīt suvīro nāma pārthivaḥ
13,002.010a*0014_01 rājā paramadhārmikaḥ
13,002.010a*0014_02 sarvalokeṣu vikhyātaḥ
13,002.010c dharmātmā kośavāṃś cāpi devarāja ivāparaḥ
13,002.011a suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ
13,002.011c durjayety abhivikhyātaḥ sarvaśāstraviśāradaḥ
13,002.011d*0015_01 sudurjaya iti khyātaḥ sarvaśastrabhṛtāṃ varaḥ
13,002.012a durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ
13,002.012c duryodhano nāma mahān rājāsīd rājasattama
13,002.012d*0016_01 ikṣvākos tu śataṃ putrā daśāśvo daśamaḥ smṛtaḥ
13,002.012d*0016_02 māhiṣmatyām abhūd rājā madirāśvas tato 'bhavat
13,002.012d*0016_03 tasya ca dyutimān nāma suvīras tasya cātmajaḥ
13,002.012d*0016_04 durjayas tasya tasyāpi duryodhana iti smṛtaḥ
13,002.013a tasyendrasamavīryasya saṃgrāmeṣv anivartinaḥ
13,002.013c viṣayaś ca prabhāvaś ca tulyam evābhyavartata
13,002.013d*0017_01 viṣaye vāsavas tasya samyag eva pravarṣati
13,002.014a ratnair dhanaiś ca paśubhiḥ sasyaiś cāpi pṛthagvidhaiḥ
13,002.014c nagaraṃ viṣayaś cāsya pratipūrṇaṃ tadābhavat
13,002.015a na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ
13,002.015c vyādhito vā kṛśo vāpi tasmin nābhūn naraḥ kva cit
13,002.015d*0018_01 vyādhito durgataś caiva puruṣaḥ pratyadṛśyata
13,002.016a sudakṣiṇo madhuravāg anasūyur jitendriyaḥ
13,002.016c dharmātmā cānṛśaṃsaś ca vikrānto 'thāvikatthanaḥ
13,002.017a yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ
13,002.017c na cāvamantā dātā ca vedavedāṅgapāragaḥ
13,002.018a taṃ narmadā devanadī puṇyā śītajalā śivā
13,002.018c cakame puruṣaśreṣṭhaṃ svena bhāvena bhārata
13,002.019a tasya jajñe tadā nadyāṃ kanyā rājīvalocanā
13,002.019c nāmnā sudarśanā rājan rūpeṇa ca sudarśanā
13,002.020a tādṛgrūpā na nārīṣu bhūtapūrvā yudhiṣṭhira
13,002.020c duryodhanasutā yādṛg abhavad varavarṇinī
13,002.021a tām agniś cakame sākṣād rājakanyāṃ sudarśanām
13,002.021b*0019_01 sā cāgniśaraṇe rājñaḥ śuśrūṣākṛtaniścayā
13,002.021b*0019_02 niyuktā pitṛsaṃdeśād ārirādhayiṣuḥ śikhim
13,002.021b*0019_03 tasyā manoramaṃ rūpaṃ dṛṣṭvā devo hutāśanaḥ
13,002.021b*0019_04 agniḥ
13,002.021b*0019_04 manmathena samāviṣṭaḥ patnītve yatate mithaḥ
13,002.021b*0019_05 bhaja mām anavadyāṅgi kāmāt kamalalocane
13,002.021b*0019_06 rambhoru mṛgaśāvākṣi pūrṇacandranibhānane
13,002.021b*0019_07 tavedaṃ padmapatrākṣaṃ mukhaṃ dṛṣṭvā manoharam
13,002.021b*0019_08 bhrūlatālalitaṃ kāntam anaṅgo bādhate hi mām
13,002.021b*0019_09 lalāṭaṃ candralekhābhaṃ śiroruhavibhūṣitam
13,002.021b*0019_10 dṛṣṭvā te patralekhāṅkam anaṅgo bādhate bhṛśam
13,002.021b*0019_11 bālātapenākulitaṃ sasvedapulakodgamam
13,002.021b*0019_12 bimbādharoṣṭhaṃ vadanaṃ vibuddham iva paṅkajam
13,002.021b*0019_13 atīva cāruvibhrāntaṃ mudam āvahate mama
13,002.021b*0019_14 dantaprākāraniyatā vāṇī tava surakṣitā
13,002.021b*0019_15 tāmrapallavasaṃkāśā jihveyaṃ te manoharā
13,002.021b*0019_16 samāḥ snigdhāḥ sujātāś ca sahitāś ca dvijās tava
13,002.021b*0019_17 dvijapriye prasīdasva bhaja māṃ subhagā hy asi
13,002.021b*0019_18 manojñaṃ sukṛtāpāṅgaṃ mukhaṃ tava manoharam
13,002.021b*0019_19 stanau te saṃhatau bhīru hārābharaṇabhūṣitau
13,002.021b*0019_20 pakvabilvapratīkāśau karkaśau saṃgamakṣamau
13,002.021b*0019_21 bhīṣmaḥ
13,002.021b*0019_21 gambhīranābhisubhage bhaja māṃ varavarṇini
13,002.021b*0019_22 saivam uktā virahite pāvakena mahātmanā
13,002.021b*0019_23 īṣad ākampihṛdayā vrīḍitā vākyam abravīt
13,002.021b*0019_24 nanu nāma kulīnānāṃ kanyakānāṃ viśeṣataḥ
13,002.021b*0019_25 mātā pitā prabhavataḥ pradāne bāndhavāś ca ye
13,002.021b*0019_26 pāṇigrahaṇamantraiś ca hute caiva vibhāvasau
13,002.021b*0019_27 satāṃ madhye niviṣṭāyāḥ kanyāyāḥ śaraṇaṃ patiḥ
13,002.021b*0019_28 sāhaṃ nātmavaśā deva pitaraṃ varayasva me
13,002.021b*0019_29 atha nāticirāt kālād rājā duryodhanaḥ kila
13,002.021b*0019_30 yajñasaṃbhāranipuṇān mantrīn āhūya coktavān
13,002.021b*0019_31 yajñaṃ yakṣye 'ham iti vai saṃbhārāḥ saṃbhriyantu me
13,002.021b*0019_32 tataḥ samāhitas tasya yajño brāhmaṇasattamaiḥ
13,002.021c bhūtvā ca brāhmaṇaḥ sākṣād varayām āsa taṃ nṛpam
13,002.021d*0020_01 viprarūpī hutavaho nṛpaṃ kanyām ayācata
13,002.021d*0021_01 na tu rājā pradānāya tasmai bhāvam akalpayat
13,002.022a daridraś cāsavarṇaś ca mamāyam iti pārthivaḥ
13,002.022c na ditsati sutāṃ tasmai tāṃ viprāya sudarśanām
13,002.022d*0022_01 iti tasmai na vai kanyāṃ ditsāṃ cakre narādhipaḥ
13,002.023a tato 'sya vitate yajñe naṣṭo 'bhūd dhavyavāhanaḥ
13,002.023c tato duryodhano rājā vākyam āhartvijas tadā
13,002.024a duṣkṛtaṃ mama kiṃ nu syād bhavatāṃ vā dvijarṣabhāḥ
13,002.024c yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣv iva
13,002.025a na hy alpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ
13,002.025c bhavatāṃ vātha vā mahyaṃ tattvenaitad vimṛśyatām
13,002.026a etad rājño vacaḥ śrutvā viprās te bharatarṣabha
13,002.026c niyatā vāgyatāś caiva pāvakaṃ śaraṇaṃ yayuḥ
13,002.027a tān darśayām āsa tadā bhagavān havyavāhanaḥ
13,002.027b*0023_01 atha dīkṣām upetasya yajñe tasya mahātmanaḥ
13,002.027b*0023_02 āhito havanārthāya vedyām agniḥ praṇaśyata
13,002.027b*0023_03 tataḥ sa bhīto nṛpatir bhṛśaṃ pravyathitendriyaḥ
13,002.027b*0023_04 mantriṇo brāhmaṇāṃś caiva papraccha kim idaṃ bhavet
13,002.027b*0023_05 yajñe samiddho bhagavān naṣṭo me havyavāhanaḥ
13,002.027b*0023_06 saṃmantrakuśalais tais tu brāhmaṇair vedapāragaiḥ
13,002.027b*0023_07 amānuṣo vikāro 'yam iti tair eva bodhitaḥ
13,002.027b*0023_08 dharmavighnakaraṃ vīra naitat tvayy upapadyate
13,002.027b*0023_09 stūyatāṃ bhagavān vahnir brāhmaṇair vedapāragaiḥ
13,002.027b*0023_10 ṛtvigbhir mantrakuśalair gīyatāṃ vai hutāśanaḥ
13,002.027b*0023_11 atha ṛksāmayajuṣāṃ pāragair vedapāragaiḥ
13,002.027b*0023_12 vedatattvārthakuśalaiḥ stutaḥ stomapuraskṛtaiḥ
13,002.027b*0023_13 guhyeṣu nāmadheyeṣu kīrtyamāneṣu pāvakaḥ
13,002.027c svaṃ rūpaṃ dīptimat kṛtvā śaradarkasamadyutiḥ
13,002.028a tato mahātmā tān āha dahano brāhmaṇarṣabhān
13,002.028c varayāmy ātmano 'rthāya duryodhanasutām iti
13,002.029a tatas te kālyam utthāya tasmai rājñe nyavedayan
13,002.029c brāhmaṇā vismitāḥ sarve yad uktaṃ citrabhānunā
13,002.030a tataḥ sa rājā tac chrutvā vacanaṃ brahmavādinām
13,002.030c avāpya paramaṃ harṣaṃ tatheti prāha buddhimān
13,002.031a prāyācata nṛpaḥ śulkaṃ bhagavantaṃ vibhāvasum
13,002.031c nityaṃ sāṃnidhyam iha te citrabhāno bhaved iti
13,002.031e tam āha bhagavān agnir evam astv iti pārthivam
13,002.032a tataḥ sāṃnidhyam adhyāpi māhiṣmatyāṃ vibhāvasoḥ
13,002.032c dṛṣṭaṃ hi sahadevena diśo vijayatā tadā
13,002.033a tatas tāṃ samalaṃkṛtya kanyām ahatavāsasam
13,002.033c dadau duryodhano rājā pāvakāya mahātmane
13,002.034a pratijagrāha cāgnis tāṃ rājaputrīṃ sudarśanām
13,002.034c vidhinā vedadṛṣṭena vasor dhārām ivādhvare
13,002.035a tasyā rūpeṇa śīlena kulena vapuṣā śriyā
13,002.035c abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe
13,002.036a tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ
13,002.036b*0024_01 sudarśanas tu rūpeṇa pūrṇendusadṛśopamaḥ
13,002.036c śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam
13,002.037a athaughavān nāma nṛpo nṛgasyāsīt pitāmahaḥ
13,002.037c tasyāpy oghavatī kanyā putraś caugharatho 'bhavat
13,002.038a tām oghavān dadau tasmai svayam oghavatīṃ sutām
13,002.038c sudarśanāya viduṣe bhāryārthe devarūpiṇīm
13,002.039a sa gṛhasthāśramaratas tayā saha sudarśanaḥ
13,002.039c kurukṣetre 'vasad rājann oghavatyā samanvitaḥ
13,002.040a gṛhasthaś cāvajeṣyāmi mṛtyum ity eva sa prabho
13,002.040c pratijñām akarod dhīmān dīptatejā viśāṃ pate
13,002.041a tām athaughavatīṃ rājan sa pāvakasuto 'bravīt
13,002.041c atitheḥ pratikūlaṃ te na kartavyaṃ kathaṃ cana
13,002.042a yena yena ca tuṣyeta nityam eva tvayātithiḥ
13,002.042c apy ātmanaḥ pradānena na te kāryā vicāraṇā
13,002.043a etad vrataṃ mama sadā hṛdi saṃparivartate
13,002.043c gṛhasthānāṃ hi suśroṇi nātither vidyate param
13,002.044a pramāṇaṃ yadi vāmoru vacas te mama śobhane
13,002.044c idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā
13,002.045a niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe
13,002.045c nātithis te 'vamantavyaḥ pramāṇaṃ yady ahaṃ tava
13,002.046a tam abravīd oghavatī yatā mūrdhni kṛtāñjaliḥ
13,002.046c na me tvadvacanāt kiṃ cid akartavyaṃ kathaṃ cana
13,002.047a jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam
13,002.047c pṛṣṭhato 'nvagamad rājan randhrānveṣī tadā sadā
13,002.048a idhmārthaṃ tu gate tasminn agniputre sudarśane
13,002.048c atithir brāhmaṇaḥ śrīmāṃs tām āhaughavatīṃ tadā
13,002.049a ātithyaṃ dattam icchāmi tvayādya varavarṇini
13,002.049c pramāṇaṃ yadi dharmas te gṛhasthāśramasaṃmataḥ
13,002.050a ity uktā tena vipreṇa rājaputrī yaśasvinī
13,002.050c vidhinā pratijagrāha vedoktena viśāṃ pate
13,002.051a āsanaṃ caiva pādyaṃ ca tasmai dattvā dvijātaye
13,002.051c provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te
13,002.052a tām abravīt tato vipro rājaputrīṃ sudarśanām
13,002.052c tvayā mamārthaḥ kalyāṇi nirviśaṅke tad ācara
13,002.053a yadi pramāṇaṃ dharmas te gṛhasthāśramasaṃmataḥ
13,002.053c pradānenātmano rājñi kartum arhasi me priyam
13,002.054a tathā saṃchandyamāno 'nyair īpsitair nṛpakanyayā
13,002.054c nānyam ātmapradānāt sa tasyā vavre varaṃ dvijaḥ
13,002.055a sā tu rājasutā smṛtvā bhartur vacanam āditaḥ
13,002.055c tatheti lajjamānā sā tam uvāca dvijarṣabham
13,002.056a tato rahaḥ sa viprarṣiḥ sā caivopaviveśa ha
13,002.056c saṃsmṛtya bhartur vacanaṃ gṛhasthāśramakāṅkṣiṇaḥ
13,002.057a athedhmān samupādāya sa pāvakir upāgamat
13,002.057c mṛtyunā raudrabhāvena nityaṃ bandhur ivānvitaḥ
13,002.058a tatas tv āśramam āgamya sa pāvakasutas tadā
13,002.058c tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt
13,002.059a tasmai prativacaḥ sā tu bhartre na pradadau tadā
13,002.059c karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī
13,002.060a ucchiṣṭāsmīti manvānā lajjitā bhartur eva ca
13,002.060c tūṣṇīṃbhūtābhavat sādhvī na covācātha kiṃ cana
13,002.061a atha tāṃ punar evedaṃ provāca sa sudarśanaḥ
13,002.061c kva sā sādhvī kva sā yātā garīyaḥ kim ato mama
13,002.062a pativratā satyaśīlā nityaṃ caivārjave ratā
13,002.062c kathaṃ na pratyudety adya smayamānā yathā purā
13,002.063a uṭajasthas tu taṃ vipraḥ pratyuvāca sudarśanam
13,002.063c atithiṃ viddhi saṃprāptaṃ pāvake brāhmaṇaṃ ca mām
13,002.064a anayā chandyamāno 'haṃ bhāryayā tava sattama
13,002.064c tais tair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ
13,002.065a anena vidhinā seyaṃ mām arcati śubhānanā
13,002.065c anurūpaṃ yad atrādya tad bhavān vaktum arhati
13,002.066a kūṭamudgarahastas tu mṛtyus taṃ vai samanvayāt
13,002.066c hīnapratijñam atrainaṃ vadhiṣyāmīti cintayan
13,002.067a sudarśanas tu manasā karmaṇā cakṣuṣā girā
13,002.067c tyakterṣyas tyaktamanyuś ca smayamāno 'bravīd idam
13,002.068a surataṃ te 'stu viprāgrya prītir hi paramā mama
13,002.068c gṛhasthasya hi dharmo 'gryaḥ saṃprāptātithipūjanam
13,002.069a atithiḥ pūjito yasya gṛhasthasya tu gacchati
13,002.069b*0025_01 hīnapratijñam atraikaṃ saṃprāptasya tu gacchati
13,002.069c nānyas tasmāt paro dharma iti prāhur manīṣiṇaḥ
13,002.070a prāṇā hi mama dārāś ca yac cānyad vidyate vasu
13,002.070c atithibhyo mayā deyam iti me vratam āhitam
13,002.071a niḥsaṃdigdhaṃ mayā vākyam etat te samudāhṛtam
13,002.071c tenāhaṃ vipra satyena svayam ātmānam ālabhe
13,002.072a pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
13,002.072c buddhir ātmā manaḥ kālo diśaś caiva guṇā daśa
13,002.073a nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ
13,002.073c sukṛtaṃ duṣkṛtaṃ cāpi karma dharmabhṛtāṃ vara
13,002.074a yathaiṣā nānṛtā vāṇī mayādya samudāhṛtā
13,002.074c tena satyena māṃ devāḥ pālayantu dahantu vā
13,002.075a tato nādaḥ samabhavad dikṣu sarvāsu bhārata
13,002.075c asakṛt satyam ity eva naitan mithyeti sarvaśaḥ
13,002.076a uṭajāt tu tatas tasmān niścakrāma sa vai dvijaḥ
13,002.076c vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ
13,002.077a svareṇa vipraḥ śaikṣeṇa trīṃl lokān anunādayan
13,002.077c uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ
13,002.078a dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha
13,002.078c prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi
13,002.079a vijitaś ca tvayā mṛtyur yo 'yaṃ tvām anugacchati
13,002.079c randhrānveṣī tava sadā tvayā dhṛtyā vaśīkṛtaḥ
13,002.080a na cāsti śaktis trailokye kasya cit puruṣottama
13,002.080c pativratām imāṃ sādhvīṃ tavodvīkṣitum apy uta
13,002.081a rakṣitā tvadguṇair eṣā pativrataguṇais tathā
13,002.081c adhṛṣyā yad iyaṃ brūyāt tathā tan nānyathā bhavet
13,002.082a eṣā hi tapasā svena saṃyuktā brahmavādinī
13,002.082c pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati
13,002.083a ardhenaughavatī nāma tvām ardhenānuyāsyati
13,002.083c śarīreṇa mahābhāgā yogo hy asyā vaśe sthitaḥ
13,002.084a anayā saha lokāṃś ca gantāsi tapasārjitān
13,002.084c yatra nāvṛttim abhyeti śāśvatāṃs tān sanātanān
13,002.085a anena caiva dehena lokāṃs tvam abhipatsyase
13,002.085c nirjitaś ca tvayā mṛtyur aiśvaryaṃ ca tavottamam
13,002.086a pañca bhūtāny atikrāntaḥ svavīryāc ca manobhavaḥ
13,002.086c gṛhasthadharmeṇānena kāmakrodhau ca te jitau
13,002.087a sneho rāgaś ca tandrī ca moho drohaś ca kevalaḥ
13,002.087c tava śuśrūṣayā rājan rājaputryā vinirjitāḥ
13,002.088 bhīṣma uvāca
13,002.088a śuklānāṃ tu sahasreṇa vājināṃ ratham uttamam
13,002.088c yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam
13,002.089a mṛtyur ātmā ca lokāś ca jitā bhūtāni pañca ca
13,002.089c buddhiḥ kālo mano vyoma kāmakrodhau tathaiva ca
13,002.090a tasmād gṛhāśramasthasya nānyad daivatam asti vai
13,002.090c ṛte 'tithiṃ naravyāghra manasaitad vicāraya
13,002.091a atithiḥ pūjito yasya dhyāyate manasā śubham
13,002.091c na tat kratuśatenāpi tulyam āhur manīṣiṇaḥ
13,002.092a pātraṃ tv atithim āsādya śīlāḍhyaṃ yo na pūjayet
13,002.092c sa dattvā sukṛtaṃ tasya kṣapayeta hy anarcitaḥ
13,002.093a etat te kathitaṃ putra mayākhyānam anuttamam
13,002.093c yathā hi vijito mṛtyur gṛhasthena purābhavat
13,002.094a dhanyaṃ yaśasyam āyuṣyam idam ākhyānam uttamam
13,002.094c bubhūṣatābhimantavyaṃ sarvaduścaritāpaham
13,002.095a ya idaṃ kathayed vidvān ahany ahani bhārata
13,002.095c sudarśanasya caritaṃ puṇyāṃl lokān avāpnuyāt
13,003.001 yudhiṣṭhira uvāca
13,003.001a brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa
13,003.001c kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā
13,003.002a viśvāmitreṇa dharmātman brāhmaṇatvaṃ nararṣabha
13,003.002c śrotum icchāmi tattvena tan me brūhi pitāmaha
13,003.003a tena hy amitavīryeṇa vasiṣṭhasya mahātmanaḥ
13,003.003c hataṃ putraśataṃ sadyas tapasā prapitāmaha
13,003.004a yātudhānāś ca bahavo rākṣasās tigmatejasaḥ
13,003.004c manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ
13,003.005a mahān kuśikavaṃśaś ca brahmarṣiśatasaṃkulaḥ
13,003.005c sthāpito naraloke 'smin vidvān brāhmaṇasaṃstutaḥ
13,003.006a ṛcīkasyātmajaś caiva śunaḥśepo mahātapāḥ
13,003.006c vimokṣito mahāsatrāt paśutām abhyupāgataḥ
13,003.007a hariścandrakratau devāṃs toṣayitvātmatejasā
13,003.007c putratām anusaṃprāpto viśvāmitrasya dhīmataḥ
13,003.008a nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa
13,003.008c putrāḥ pañcaśatāś cāpi śaptāḥ śvapacatāṃ gatāḥ
13,003.009a triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam
13,003.009c avākśirā divaṃ nīto dakṣiṇām āśrito diśam
13,003.010a viśvāmitrasya vipulā nadī rājarṣisevitā
13,003.010c kauśikīti śivā puṇyā brahmarṣigaṇasevitā
13,003.011a tapovighnakarī caiva pañcacūḍā susaṃmatā
13,003.011c rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā
13,003.012a tathaivāsya bhayād baddhvā vasiṣṭhaḥ salile purā
13,003.012c ātmānaṃ majjayām āsa vipāśaḥ punar utthitaḥ
13,003.013a tadāprabhṛti puṇyā hi vipāśābhūn mahānadī
13,003.013c vikhyātā karmaṇā tena vasiṣṭhasya mahātmanaḥ
13,003.014a vāgbhiś ca bhagavān yena devasenāgragaḥ prabhuḥ
13,003.014c stutaḥ prītamanāś cāsīc chāpāc cainam amocayat
13,003.015a dhruvasyauttānapādasya brahmarṣīṇāṃ tathaiva ca
13,003.015c madhye jvalati yo nityam udīcīm āśrito diśam
13,003.016a tasyaitāni ca karmāṇi tathānyāni ca kaurava
13,003.016c kṣatriyasyety ato jātam idaṃ kautūhalaṃ mama
13,003.017a kim etad iti tattvena prabrūhi bharatarṣabha
13,003.017c dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat
13,003.018a etat tattvena me rājan sarvam ākhyātum arhasi
13,003.018c mataṃgasya yathātattvaṃ tathaivaitad bravīhi me
13,003.019a sthāne mataṃgo brāhmaṇyaṃ nālabhad bharatarṣabha
13,003.019c caṇḍālayonau jāto hi kathaṃ brāhmaṇyam āpnuyāt
13,004.001 bhīṣma uvāca
13,004.001a śrūyatāṃ pārtha tattvena viśvāmitro yathā purā
13,004.001c brāhmaṇatvaṃ gatas tāta brahmarṣitvaṃ tathaiva ca
13,004.002a bharatasyānvaye caivājamīḍho nāma pārthivaḥ
13,004.002c babhūva bharataśreṣṭha yajvā dharmabhṛtāṃ varaḥ
13,004.003a tasya putro mahān āsīj jahnur nāma nareśvaraḥ
13,004.003c duhitṛtvam anuprāptā gaṅgā yasya mahātmanaḥ
13,004.004a tasyātmajas tulyaguṇaḥ sindhudvīpo mahāyaśāḥ
13,004.004c sindhudvīpāc ca rājarṣir balākāśvo mahābalaḥ
13,004.005a vallabhas tasya tanayaḥ sākṣād dharma ivāparaḥ
13,004.005c kuśikas tasya tanayaḥ sahasrākṣasamadyutiḥ
13,004.006a kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ
13,004.006c aputraḥ sa mahābāhur vanavāsam udāvasat
13,004.007a kanyā jajñe sutā tasya vane nivasataḥ sataḥ
13,004.007c nāmnā satyavatī nāma rūpeṇāpratimā bhuvi
13,004.008a tāṃ vavre bhārgavaḥ śrīmāṃś cyavanasyātmajaḥ prabhuḥ
13,004.008c ṛcīka iti vikhyāto vipule tapasi sthitaḥ
13,004.009a sa tāṃ na pradadau tasmai ṛcīkāya mahātmane
13,004.009c daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ
13,004.010a pratyākhyāya punar yāntam abravīd rājasattamaḥ
13,004.010c śulkaṃ pradīyatāṃ mahyaṃ tato vetsyasi me sutām
13,004.011 ṛcīka uvāca
13,004.011a kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa
13,004.011c duhitur brūhy asaṃsakto mātrābhūt te vicāraṇā
13,004.012 gādhir uvāca
13,004.012a candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām
13,004.012c ekataḥ śyāmakarṇānāṃ sahasraṃ dehi bhārgava
13,004.013 bhīṣma uvāca
13,004.013a tataḥ sa bhṛguśārdūlaś cyavanasyātmajaḥ prabhuḥ
13,004.013c abravīd varuṇaṃ devam ādityaṃ patim ambhasām
13,004.014a ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām
13,004.014c sahasraṃ vātavegānāṃ bhikṣe tvāṃ devasattama
13,004.015a tatheti varuṇo deva ādityo bhṛgusattamam
13,004.015c uvāca yatra te chandas tatrotthāsyanti vājinaḥ
13,004.016a dhyātamātre ṛcīkena hayānāṃ candravarcasām
13,004.016c gaṅgājalāt samuttasthau sahasraṃ vipulaujasām
13,004.017a adūre kanyakubjasya gaṅgāyās tīram uttamam
13,004.017c aśvatīrthaṃ tad adyāpi mānavāḥ paricakṣate
13,004.018a tat tadā gādhaye tāta sahasraṃ vājināṃ śubham
13,004.018c ṛcīkaḥ pradadau prītaḥ śulkārthaṃ japatāṃ varaḥ
13,004.019a tataḥ sa vismito rājā gādhiḥ śāpabhayena ca
13,004.019c dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai
13,004.020a jagrāha pāṇiṃ vidhinā tasya brahmarṣisattamaḥ
13,004.020c sā ca taṃ patim āsādya paraṃ harṣam avāpa ha
13,004.021a sa tutoṣa ca viprarṣis tasyā vṛttena bhārata
13,004.021c chandayām āsa caivaināṃ vareṇa varavarṇinīm
13,004.021d*0025_01 sā ca vavre varaṃ tasmāt putraṃ brahmarṣisattamam
13,004.022a mātre tat sarvam ācakhyau sā kanyā rājasattamam
13,004.022c atha tām abravīn mātā sutāṃ kiṃ cid avāṅmukhīm
13,004.023a mamāpi putri bhartā te prasādaṃ kartum arhati
13,004.023c apatyasya pradānena samarthaḥ sa mahātapāḥ
13,004.024a tataḥ sā tvaritaṃ gatvā tat sarvaṃ pratyavedayat
13,004.024c mātuś cikīrṣitaṃ rājann ṛcīkas tām athābravīt
13,004.025a guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ
13,004.025c jananyās tava kalyāṇi mā bhūd vai praṇayo 'nyathā
13,004.026a tava caiva guṇaślāghī putra utpatsyate śubhe
13,004.026c asmadvaṃśakaraḥ śrīmāṃs tava bhrātā ca vaṃśakṛt
13,004.027a ṛtusnātā ca sāśvatthaṃ tvaṃ ca vṛkṣam udumbaram
13,004.027c pariṣvajethāḥ kalyāṇi tata iṣṭam avāpsyathaḥ
13,004.028a carudvayam idaṃ caiva mantrapūtaṃ śucismite
13,004.028c tvaṃ ca sā copayuñjīthāṃ tataḥ putrāv avāpsyathaḥ
13,004.029a tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata
13,004.029c yad ṛcīkena kathitaṃ tac cācakhyau carudvayam
13,004.029d*0026_01 atha mātā sutā cāpi vyatyāsena carudvayam
13,004.029d*0026_02 bhuktavatyau mahārāja tato garbham upeṣyataḥ
13,004.029d*0026_03 dṛṣṭvā kadā cit svāṃ bhāryām ṛcīkas tv abravīd vacaḥ
13,004.030a tām uvāca tato mātā sutāṃ satyavatīṃ tadā
13,004.030c putri mūrdhnā prapannāyāḥ kuruṣva vacanaṃ mama
13,004.031a bhartrā ya eṣa dattas te carur mantrapuraskṛtaḥ
13,004.031c etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca
13,004.032a vyatyāsaṃ vṛkṣayoś cāpi karavāva śucismite
13,004.032b*0027_01 vṛkṣayor api vyatyāsaṃ kuryāva varavarṇini
13,004.032c yadi pramāṇaṃ vacanaṃ mama mātur anindite
13,004.032d*0028_01 svam apatyaṃ viśiṣṭaṃ hi sarva icchaty anāvilam
13,004.033a vyaktaṃ bhagavatā cātra kṛtam evaṃ bhaviṣyati
13,004.033c tato me tvaccarau bhāvaḥ pādape ca sumadhyame
13,004.033e kathaṃ viśiṣṭo bhrātā te bhaved ity eva cintaya
13,004.034a tathā ca kṛtavatyau te mātā satyavatī ca sā
13,004.034c atha garbhāv anuprāpte ubhe te vai yudhiṣṭhira
13,004.035a dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ
13,004.035c uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ
13,004.036a vyatyāsenopayuktas te carur vyaktaṃ bhaviṣyati
13,004.036c vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe
13,004.037a mayā hi viśvaṃ yad brahma tvaccarau saṃniveśitam
13,004.037c kṣatravīryaṃ ca sakalaṃ carau tasyā niveśitam
13,004.038a trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi
13,004.038c sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā
13,004.039a vyatyāsas tu kṛto yasmāt tvayā mātrā tathaiva ca
13,004.039c tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati
13,004.040a kṣatriyaṃ tūgrakarmāṇaṃ tvaṃ bhadre janayiṣyasi
13,004.040c na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini
13,004.041a sā śrutvā śokasaṃtaptā papāta varavarṇinī
13,004.041c bhūmau satyavatī rājaṃś chinneva rucirā latā
13,004.042a pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca
13,004.042c uvāca bhāryā bhartāraṃ gādheyī brāhmaṇarṣabham
13,004.043a prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara
13,004.043c prasādaṃ kuru viprarṣe na me syāt kṣatriyaḥ sutaḥ
13,004.044a kāmaṃ mamograkarmā vai pautro bhavitum arhati
13,004.044c na tu me syāt suto brahmann eṣa me dīyatāṃ varaḥ
13,004.045a evam astv iti hovāca svāṃ bhāryāṃ sumahātapāḥ
13,004.045c tataḥ sā janayām āsa jamadagniṃ sutaṃ śubham
13,004.046a viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī
13,004.046c ṛṣeḥ prabhāvād rājendra brahmarṣiṃ brahmavādinam
13,004.047a tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ
13,004.047c kṣatriyaḥ so 'py atha tathā brahmavaṃśasya kārakaḥ
13,004.048a tasya putrā mahātmāno brahmavaṃśavivardhanāḥ
13,004.048c tapasvino brahmavido gotrakartāra eva ca
13,004.049a madhucchandaś ca bhagavān devarātaś ca vīryavān
13,004.049c akṣīṇaś ca śakuntaś ca babhruḥ kālapathas tathā
13,004.050a yājñavalkyaś ca vikhyātas tathā sthūṇo mahāvrataḥ
13,004.050c ulūko yamadūtaś ca tatharṣiḥ saindhavāyanaḥ
13,004.051a karṇajaṅghaś ca bhagavān gālavaś ca mahān ṛṣiḥ
13,004.051c ṛṣir vajras tathākhyātaḥ śālaṅkāyana eva ca
13,004.052a lālāṭyo nāradaś caiva tathā kūrcamukhaḥ smṛtaḥ
13,004.052c vādulir musalaś caiva rakṣogrīvas tathaiva ca
13,004.053a aṅghriko naikabhṛc caiva śilāyūpaḥ sitaḥ śuciḥ
13,004.053c cakrako mārutantavyo vātaghno 'thāśvalāyanaḥ
13,004.054a śyāmāyano 'tha gārgyaś ca jābāliḥ suśrutas tathā
13,004.054c kārīṣir atha saṃśrutyaḥ parapauravatantavaḥ
13,004.055a mahān ṛṣiś ca kapilas tatharṣis tārakāyanaḥ
13,004.055c tathaiva copagahanas tatharṣiś cārjunāyanaḥ
13,004.056a mārgamitrir hiraṇyākṣo jaṅghārir babhruvāhanaḥ
13,004.056c sūtir vibhūtiḥ sūtaś ca suraṅgaś ca tathaiva hi
13,004.057a ārāddhir nāmayaś caiva cāmpeyojjayanau tathā
13,004.057c navatantur bakanakhaḥ śayonaratir eva ca
13,004.058a śayoruhaś cārumatsyaḥ śirīṣī cātha gārdabhiḥ
13,004.058c ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ
13,004.058d*0029_01 ete cānye ca bahavo mahātmāno jitendriyāḥ
13,004.058e viśvāmitrātmajāḥ sarve munayo brahmavādinaḥ
13,004.059a tan naiṣa kṣatriyo rājan viśvāmitro mahātapāḥ
13,004.059c ṛcīkenāhitaṃ brahma param etad yudhiṣṭhira
13,004.060a etat te sarvam ākhyātaṃ tattvena bharatarṣabha
13,004.060c viśvāmitrasya vai janma somasūryāgnitejasaḥ
13,004.061a yatra yatra ca saṃdeho bhūyas te rājasattama
13,004.061c tatra tatra ca māṃ brūhi cchettāsmi tava saṃśayān
13,005.001 yudhiṣṭhira uvāca
13,005.001a ānṛśaṃsasya dharmasya guṇān bhaktajanasya ca
13,005.001c śrotum icchāmi kārtsnyena tan me brūhi pitāmaha
13,005.002 bhīṣma uvāca
13,005.002*0030_01 atrāpy udāharantīmam itihāsaṃ purātanam
13,005.002*0030_02 vāsavasya ca saṃvādaṃ śukasya ca mahātmanaḥ
13,005.002a viṣaye kāśirājasya grāmān niṣkramya lubdhakaḥ
13,005.002c saviṣaṃ kāṇḍam ādāya mṛgayām āsa vai mṛgam
13,005.003a tatra cāmiṣalubdhena lubdhakena mahāvane
13,005.003c avidūre mṛgaṃ dṛṣṭvā bāṇaḥ pratisamāhitaḥ
13,005.004a tena durvāritāstreṇa nimittacapaleṣuṇā
13,005.004c mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā
13,005.005a sa tīkṣṇaviṣadigdhena śareṇātibalātkṛtaḥ
13,005.005c utsṛjya phalapatrāṇi pādapaḥ śoṣam āgataḥ
13,005.006a tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ
13,005.006c na jahāti śuko vāsaṃ tasya bhaktyā vanaspateḥ
13,005.007a niṣpracāro nirāhāro glānaḥ śithilavāg api
13,005.007c kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata
13,005.008a tam udāraṃ mahāsattvam atimānuṣaceṣṭitam
13,005.008c samaduḥkhasukhaṃ jñātvā vismitaḥ pākaśāsanaḥ
13,005.009a tataś cintām upagataḥ śakraḥ katham ayaṃ dvijaḥ
13,005.009c tiryagyonāv asaṃbhāvyam ānṛśaṃsyaṃ samāsthitaḥ
13,005.010a atha vā nātra citraṃ hīty abhavad vāsavasya tu
13,005.010c prāṇinām iha sarveṣāṃ sarvaṃ sarvatra dṛśyate
13,005.011a tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ
13,005.011c avatīrya mahīṃ śakras taṃ pakṣiṇam uvāca ha
13,005.012a śuka bhoḥ pakṣiṇāṃ śreṣṭha dākṣeyī suprajās tvayā
13,005.012c pṛcche tvā śuṣkam etaṃ vai kasmān na tyajasi drumam
13,005.013a atha pṛṣṭaḥ śukaḥ prāha mūrdhnā samabhivādya tam
13,005.013c svāgataṃ devarājāya vijñātas tapasā mayā
13,005.014a tato daśaśatākṣeṇa sādhu sādhv iti bhāṣitam
13,005.014c aho vijñānam ity evaṃ tapasā pūjitas tataḥ
13,005.015a tam evaṃ śubhakarmāṇaṃ śukaṃ paramadhārmikam
13,005.015c vijānann api tāṃ prāptiṃ papraccha balasūdanaḥ
13,005.015d*0031_01 jānann api ca tatprāptiṃ pṛcchate pākaśāsanaḥ
13,005.016a niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām
13,005.016c kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam
13,005.017a anye 'pi bahavo vṛkṣāḥ patrasaṃchannakoṭarāḥ
13,005.017c śubhāḥ paryāptasaṃcārā vidyante 'smin mahāvane
13,005.018a gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam
13,005.018c vimṛśya prajñayā dhīra jahīmaṃ hy asthiraṃ drumam
13,005.019a tad upaśrutya dharmātmā śukaḥ śakreṇa bhāṣitam
13,005.019c sudīrgham abhiniḥśvasya dīno vākyam uvāca ha
13,005.020a anatikramaṇīyāni daivatāni śacīpate
13,005.020c yatrābhavas tatra bhavas tan nibodha surādhipa
13,005.021a asminn ahaṃ drume jātaḥ sādhubhiś ca guṇair yutaḥ
13,005.021c bālabhāve ca saṃguptaḥ śatrubhiś ca na dharṣitaḥ
13,005.022a kim anukrośavaiphalyam utpādayasi me 'nagha
13,005.022b*0032_01 anuraktasya bhaktasya saṃspṛśen na ca pāvakam
13,005.022c ānṛśaṃsye 'nuraktasya bhaktasyānugatasya ca
13,005.023a anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam
13,005.023c anukrośaś ca sādhūnāṃ sadā prītiṃ prayacchati
13,005.024a tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān
13,005.024c atas tvaṃ deva devānām ādhipatye pratiṣṭhitaḥ
13,005.025a nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ
13,005.025b*0033_01 tadbhaktitas tyājayituṃ na mām arhasi sattama
13,005.025c samartham upajīvyemaṃ tyajeyaṃ katham adya vai
13,005.025d*0034_01 samastham upajīvan vai viṣamasthaṃ kathaṃ tyajet
13,005.026a tasya vākyena saumyena harṣitaḥ pākaśāsanaḥ
13,005.026c śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ
13,005.027a varaṃ vṛṇīṣveti tadā sa ca vavre varaṃ śukaḥ
13,005.027b*0035_01 punar jīvatv ayaṃ vṛkṣo yadi syān mayy anugrahaḥ
13,005.027c ānṛśaṃsyaparo nityaṃ tasya vṛkṣasya saṃbhavam
13,005.028a viditvā ca dṛḍhāṃ śakras tāṃ śuke śīlasaṃpadam
13,005.028c prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān
13,005.029a tataḥ phalāni patrāṇi śākhāś cāpi manoramāḥ
13,005.029c śukasya dṛḍhabhaktitvāc chrīmattvaṃ cāpa sa drumaḥ
13,005.030a śukaś ca karmaṇā tena ānṛśaṃsyakṛtena ha
13,005.030c āyuṣo 'nte mahārāja prāpa śakrasalokatām
13,005.031a evam eva manuṣyendra bhaktimantaṃ samāśritaḥ
13,005.031c sarvārthasiddhiṃ labhate śukaṃ prāpya yathā drumaḥ
13,006.001 yudhiṣṭhira uvāca
13,006.001a pitāmaha mahāprājña sarvaśāstraviśārada
13,006.001c daive puruṣakāre ca kiṃ svic chreṣṭhataraṃ bhavet
13,006.002 bhīṣma uvāca
13,006.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,006.002c vasiṣṭhasya ca saṃvādaṃ brahmaṇaś ca yudhiṣṭhira
13,006.003a daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ity uta
13,006.003c purā vasiṣṭho bhagavān pitāmaham apṛcchata
13,006.004a tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ
13,006.004c uvāca madhuraṃ vākyam arthavad dhetubhūṣitam
13,006.004d*0036_00 brahmā
13,006.004d*0036_01 bījato hy aṅkurotpattir aṅkurāt parṇasaṃbhavaḥ
13,006.004d*0036_02 parṇān nālāḥ prasūyante nālāt skandhaḥ prasūyate
13,006.004d*0036_03 skandhān nivartate puṣpaṃ puṣpān nivartate phalam
13,006.004d*0036_04 phalān nivartate bījaṃ bījāt syāt saṃbhavaḥ punaḥ
13,006.005a nābījaṃ jāyate kiṃ cin na bījena vinā phalam
13,006.005c bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam
13,006.006a yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ
13,006.006c sukṛte duṣkṛte vāpi tādṛśaṃ labhate phalam
13,006.007a yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam
13,006.007c tathā puruṣakāreṇa vinā daivaṃ na sidhyati
13,006.008a kṣetraṃ puruṣakāras tu daivaṃ bījam udāhṛtam
13,006.008c kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate
13,006.009a karmaṇaḥ phalanirvṛttiṃ svayam aśnāti kārakaḥ
13,006.009c pratyakṣaṃ dṛśyate loke kṛtasyāpy akṛtasya ca
13,006.010a śubhena karmaṇā saukhyaṃ duḥkhaṃ pāpena karmaṇā
13,006.010c kṛtaṃ sarvatra labhate nākṛtaṃ bhujyate kva cit
13,006.011a kṛtī sarvatra labhate pratiṣṭhāṃ bhāgyavikṣataḥ
13,006.011c akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam
13,006.012a tapasā rūpasaubhāgyaṃ ratnāni vividhāni ca
13,006.012c prāpyate karmaṇā sarvaṃ na daivād akṛtātmanā
13,006.013a tathā svargaś ca bhogaś ca niṣṭhā yā ca manīṣitā
13,006.013c sarvaṃ puruṣakāreṇa kṛtenehopapadyate
13,006.014a jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ
13,006.014c sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ
13,006.015a artho vā mitravargo vā aiśvaryaṃ vā kulānvitam
13,006.015c śrīś cāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ
13,006.016a śaucena labhate vipraḥ kṣatriyo vikrameṇa ca
13,006.016c vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam
13,006.017a nādātāraṃ bhajanty arthā na klībaṃ nāpi niṣkriyam
13,006.017c nākarmaśīlaṃ nāśūraṃ tathā naivātapasvinam
13,006.018a yena lokās trayaḥ sṛṣṭā daityāḥ sarvāś ca devatāḥ
13,006.018c sa eṣa bhagavān viṣṇuḥ samudre tapyate tapaḥ
13,006.019a svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet
13,006.019c loko daivaṃ samālambya udāsīno bhaven na tu
13,006.020a akṛtvā mānuṣaṃ karma yo daivam anuvartate
13,006.020c vṛthā śrāmyati saṃprāpya patiṃ klībam ivāṅganā
13,006.021a na tathā mānuṣe loke bhayam asti śubhāśubhe
13,006.021c yathā tridaśaloke hi bhayam alpena jāyate
13,006.022a kṛtaḥ puruṣakāras tu daivam evānuvartate
13,006.022c na daivam akṛte kiṃ cit kasya cid dātum arhati
13,006.023a yadā sthānāny anityāni dṛśyante daivateṣv api
13,006.023c kathaṃ karma vinā daivaṃ sthāsyate sthāpayiṣyati
13,006.024a na daivatāni loke 'smin vyāpāraṃ yānti kasya cit
13,006.024c vyāsaṅgaṃ janayanty ugram ātmābhibhavaśaṅkayā
13,006.025a ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ
13,006.025c kasya vācā hy adaivaṃ syād yato daivaṃ pravartate
13,006.026a kathaṃ cāsya samutpattir yathā daivaṃ pravartate
13,006.026c evaṃ tridaśaloke 'pi prāpyante bahavaś chalāḥ
13,006.027a ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
13,006.027c ātmaiva cātmanaḥ sākṣī kṛtasyāpy akṛtasya ca
13,006.028a kṛtaṃ ca vikṛtaṃ kiṃ cit kṛte karmaṇi sidhyati
13,006.028c sukṛte duṣkṛtaṃ karma na yathārthaṃ prapadyate
13,006.029a devānāṃ śaraṇaṃ puṇyaṃ sarvaṃ puṇyair avāpyate
13,006.029c puṇyaśīlaṃ naraṃ prāpya kiṃ daivaṃ prakariṣyati
13,006.030a purā yayātir vibhraṣṭaś cyāvitaḥ patitaḥ kṣitau
13,006.030c punar āropitaḥ svargaṃ dauhitraiḥ puṇyakarmabhiḥ
13,006.031a purūravāś ca rājarṣir dvijair abhihitaḥ purā
13,006.031c aila ity abhivikhyātaḥ svargaṃ prāpto mahīpatiḥ
13,006.032a aśvamedhādibhir yajñaiḥ satkṛtaḥ kosalādhipaḥ
13,006.032c maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ
13,006.033a aśvatthāmā ca rāmaś ca muniputrau dhanurdharau
13,006.033c na gacchataḥ svargalokaṃ sukṛteneha karmaṇā
13,006.034a vasur yajñaśatair iṣṭvā dvitīya iva vāsavaḥ
13,006.034c mithyābhidhānenaikena rasātalatalaṃ gataḥ
13,006.035a balir vairocanir baddho dharmapāśena daivataiḥ
13,006.035c viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ
13,006.036a śakrasyodasya caraṇaṃ prasthito janamejayaḥ
13,006.036c dvijastrīṇāṃ vadhaṃ kṛtvā kiṃ daivena na vāritaḥ
13,006.037a ajñānād brāhmaṇaṃ hatvā spṛṣṭo bālavadhena ca
13,006.037c vaiśaṃpāyanaviprarṣiḥ kiṃ daivena nivāritaḥ
13,006.038a gopradānena mithyā ca brāhmaṇebhyo mahāmakhe
13,006.038c purā nṛgaś ca rājarṣiḥ kṛkalāsatvam āgataḥ
13,006.039a dhundhumāraś ca rājarṣiḥ satreṣv eva jarāṃ gataḥ
13,006.039c prītidāyaṃ parityajya suṣvāpa sa girivraje
13,006.040a pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ
13,006.040c punaḥ pratyāhṛtaṃ caiva na daivād bhujasaṃśrayāt
13,006.041a taponiyamasaṃyuktā munayaḥ saṃśitavratāḥ
13,006.041c kiṃ te daivabalāc chāpam utsṛjante na karmaṇā
13,006.042a pāpam utsṛjate loke sarvaṃ prāpya sudurlabham
13,006.042c lobhamohasamāpannaṃ na daivaṃ trāyate naram
13,006.043a yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān
13,006.043c tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate
13,006.044a yathā tailakṣayād dīpaḥ pramlānim upagacchati
13,006.044c tathā karmakṣayād daivaṃ pramlānim upagacchati
13,006.045a vipulam api dhanaughaṃ prāpya bhogān striyo vā; puruṣa iha na śaktaḥ karmahīno 'pi bhoktum
13,006.045c sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ; vyayaguṇam api sādhuṃ karmaṇā saṃśrayante
13,006.045c*0037_01 puruṣa iha mahātmā prāpnute nityayuktaḥ
13,006.046a bhavati manujalokād devaloko viśiṣṭo; bahutarasusamṛddhyā mānuṣāṇāṃ gṛhāṇi
13,006.046c pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ; na ca phalati vikarmā jīvalokena daivam
13,006.047a vyapanayati vimārgaṃ nāsti daive prabhutvaṃ; gurum iva kṛtam agryaṃ karma saṃyāti daivam
13,006.047c anupahatam adīnaṃ kāmakāreṇa daivaṃ; nayati puruṣakāraḥ saṃcitas tatra tatra
13,006.048a etat te sarvam ākhyātaṃ mayā vai munisattama
13,006.048c phalaṃ puruṣakārasya sadā saṃdṛśya tattvataḥ
13,006.049a abhyutthānena daivasya samārabdhena karmaṇā
13,006.049c vidhinā karmaṇā caiva svargamārgam avāpnuyāt
13,007.001 yudhiṣṭhira uvāca
13,007.001a karmaṇāṃ me samastānāṃ śubhānāṃ bharatarṣabha
13,007.001c phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ
13,007.002 bhīṣma uvāca
13,007.002*0038_01 hanta te kathayiṣyāmi yan māṃ pṛcchasi bhārata
13,007.002a rahasyaṃ yad ṛṣīṇāṃ tu tac chṛṇuṣva yudhiṣṭhira
13,007.002c yā gatiḥ prāpyate yena pretyabhāve cirepsitā
13,007.003a yena yena śarīreṇa yad yat karma karoti yaḥ
13,007.003c tena tena śarīreṇa tat tat phalam upāśnute
13,007.004a yasyāṃ yasyām avasthāyāṃ yat karoti śubhāśubham
13,007.004c tasyāṃ tasyām avasthāyāṃ bhuṅkte janmani janmani
13,007.005a na naśyati kṛtaṃ karma sadā pañcendriyair iha
13,007.005c te hy asya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca
13,007.006a cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām
13,007.006c anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ
13,007.007a yo dadyād aparikliṣṭam annam adhvani vartate
13,007.007c śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat
13,007.008a sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca
13,007.008c cīravalkalasaṃvīte vāsāṃsy ābharaṇāni ca
13,007.009a vāhanāsanayānāni yogātmani tapodhane
13,007.009c agnīn upaśayānasya rājapauruṣam ucyate
13,007.010a rasānāṃ pratisaṃhāre saubhāgyam anugacchati
13,007.010c āmiṣapratisaṃhāre paśūn putrāṃś ca vindati
13,007.011a avākśirās tu yo lambed udavāsaṃ ca yo vaset
13,007.011c satataṃ caikaśāyī yaḥ sa labhetepsitāṃ gatim
13,007.012a pādyam āsanam evātha dīpam annaṃ pratiśrayam
13,007.012c dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ
13,007.013a vīrāsanaṃ vīraśayyāṃ vīrasthānam upāsataḥ
13,007.013c akṣayās tasya vai lokāḥ sarvakāmagamās tathā
13,007.014a dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate
13,007.014c upabhogāṃś ca tapasā brahmacaryeṇa jīvitam
13,007.015a rūpam aiśvaryam ārogyam ahiṃsāphalam aśnute
13,007.015c phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ tathā
13,007.016a prāyopaveśanād rājyaṃ sarvatra sukham ucyate
13,007.016c svargaṃ satyena labhate dīkṣayā kulam uttamam
13,007.017a gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ
13,007.017c striyas triṣavaṇaṃ snātvā vāyuṃ pītvā kratuṃ labhet
13,007.018a salilāśī bhaved yaś ca sadāgniḥ saṃskṛto dvijaḥ
13,007.018c maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake
13,007.019a upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva
13,007.019c kṛtvā dvādaśavarṣāṇi vīrasthānād viśiṣyate
13,007.020a adhītya sarvavedān vai sadyo duḥkhāt pramucyate
13,007.020b*0038A_01 tatpāṭhadhāraṇāt svargam arthajñānāt parāṃ gatim
13,007.020b*0038A_02 vitṛṣṇānāṃ vedajapāt svargamokṣaphalaṃ smṛtam
13,007.020c mānasaṃ hi caran dharmaṃ svargalokam avāpnuyāt
13,007.020d*0039_01 tatparā ye dvijā loke tasya lokāḥ sanātanam
13,007.021a yā dustyajā durmatibhir yā na jīryati jīryataḥ
13,007.021c yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
13,007.022a yathā dhenusahasreṣu vatso vindati mātaram
13,007.022c evaṃ pūrvakṛtaṃ karma kartāram anugacchati
13,007.023a acodyamānāni yathā puṣpāṇi ca phalāni ca
13,007.023c svakālaṃ nātivartante tathā karma purākṛtam
13,007.024a jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ
13,007.024c cakṣuḥśrotre ca jīryete tṛṣṇaikā tu na jīryate
13,007.025a yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ
13,007.025c prīṇāti mātaraṃ yena pṛthivī tena pūjitā
13,007.025e yena prīṇāty upādhyāyaṃ tena syād brahma pūjitam
13,007.026a sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ
13,007.026c anādṛtās tu yasyaite sarvās tasyāphalāḥ kriyāḥ
13,007.027 vaiśaṃpāyana uvāca
13,007.027a bhīṣmasya tad vacaḥ śrutvā vismitāḥ kurupuṃgavāḥ
13,007.027c āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃs tadā
13,007.028a yan mantre bhavati vṛthā prayujyamāne; yat some bhavati vṛthābhiṣūyamāṇe
13,007.028c yac cāgnau bhavati vṛthābhihūyamāne; tat sarvaṃ bhavati vṛthābhidhīyamāne
13,007.029a ity etad ṛṣiṇā proktam uktavān asmi yad vibho
13,007.029c śubhāśubhaphalaprāptau kim ataḥ śrotum icchasi
13,008.001 yudhiṣṭhira uvāca
13,008.001a ke pūjyāḥ ke namaskāryāḥ kān namasyasi bhārata
13,008.001c etan me sarvam ācakṣva yeṣāṃ spṛhayase nṛpa
13,008.001d*0040_01 yathaiva te namaskāryāḥ proktāḥ śakreṇa mānada
13,008.001d*0040_02 tathaiva mayi cācakṣva yeṣāṃ spṛhayase nṛpa
13,008.002a uttamāpadgatasyāpi yatra te vartate manaḥ
13,008.002c manuṣyaloke sarvasmin yad amutreha cāpy uta
13,008.003 bhīṣma uvāca
13,008.003a spṛhayāmi dvijātīnāṃ yeṣāṃ brahma paraṃ dhanam
13,008.003c yeṣāṃ svapratyayaḥ svargas tapaḥsvādhyāyasādhanaḥ
13,008.004a yeṣāṃ vṛddhāś ca bālāś ca pitṛpaitāmahīṃ dhuram
13,008.004c udvahanti na sīdanti teṣāṃ vai spṛhayāmy aham
13,008.005a vidyāsv abhivinītānāṃ dāntānāṃ mṛdubhāṣiṇām
13,008.005c śrutavṛttopapannānāṃ sadākṣaravidāṃ satām
13,008.006a saṃsatsu vadatāṃ yeṣāṃ haṃsānām iva saṃghaśaḥ
13,008.006c maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ
13,008.007a samyag uccāritā vācaḥ śrūyante hi yudhiṣṭhira
13,008.007c śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ
13,008.007d*0041_01 jñānavijñānayuktānāṃ teṣāṃ ca spṛhayāmy aham
13,008.008a ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ
13,008.008c vijñānaguṇasaṃpannās teṣāṃ ca spṛhayāmy aham
13,008.009a susaṃskṛtāni prayatāḥ śucīni guṇavanti ca
13,008.009c dadaty annāni tṛptyarthaṃ brāhmaṇebhyo yudhiṣṭhira
13,008.009e ye cāpi satataṃ rājaṃs teṣāṃ ca spṛhayāmy aham
13,008.010a śakyaṃ hy evāhave yoddhuṃ na dātum anasūyitam
13,008.010c śūrā vīrāś ca śataśaḥ santi loke yudhiṣṭhira
13,008.010e teṣāṃ saṃkhyāyamānānāṃ dānaśūro viśiṣyate
13,008.011a dhanyaḥ syāṃ yady ahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā
13,008.011c kule jāto dharmagatis tapovidyāparāyaṇaḥ
13,008.011d*0042_01 bhadraṃ tu janma saṃprāpya bhūyo brāhmaṇako bhavet
13,008.011d*0042_02 bandhumadhye kule jātaḥ sudurāpam avāpnuyāt
13,008.012a na me tvattaḥ priyataro loke 'smin pāṇḍunandana
13,008.012c tvattaś ca me priyatarā brāhmaṇā bharatarṣabha
13,008.013a yathā mama priyatarās tvatto viprāḥ kurūdvaha
13,008.013c tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ
13,008.014a na me pitā priyataro brāhmaṇebhyas tathābhavat
13,008.014c na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ
13,008.015a na hi me vṛjinaṃ kiṃ cid vidyate brāhmaṇeṣv iha
13,008.015c aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ
13,008.016a karmaṇā manasā vāpi vācā vāpi paraṃtapa
13,008.016c yan me kṛtaṃ brāhmaṇeṣu tenādya na tapāmy aham
13,008.017a brahmaṇya iti mām āhus tayā vācāsmi toṣitaḥ
13,008.017c etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam
13,008.018a paśyāmi lokān amalāñ chucīn brāhmaṇayāyinaḥ
13,008.018c teṣu me tāta gantavyam ahnāya ca cirāya ca
13,008.019a yathā patyāśrayo dharmaḥ strīṇāṃ loke yudhiṣṭhira
13,008.019c sa devaḥ sā gatir nānyā kṣatriyasya tathā dvijāḥ
13,008.020a kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ
13,008.020c pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā
13,008.021a nārī tu patyabhāve vai devaraṃ kurute patim
13,008.021c pṛthivī brāhmaṇālābhe kṣatriyaṃ kurute patim
13,008.021d*0043_01 brāhmaṇānujñayā grāhyaṃ rājyaṃ ca sapurohitaiḥ
13,008.021d*0043_02 tadrakṣaṇena svargo 'sya tatkopān narako 'kṣayaḥ
13,008.022a putravac ca tato rakṣyā upāsyā guruvac ca te
13,008.022c agnivac copacaryā vai brāhmaṇāḥ kurusattama
13,008.023a ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān
13,008.023c āśīviṣān iva kruddhān dvijān upacaret sadā
13,008.024a tejasas tapasaś caiva nityaṃ bibhyed yudhiṣṭhira
13,008.024b*0044_01 dūrato mātṛvat pūjyā vipradārāḥ surakṣayā
13,008.024c ubhe caite parityājye tejaś caiva tapas tathā
13,008.025a vyavasāyas tayoḥ śīghram ubhayor eva vidyate
13,008.025c hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ
13,008.025d*0045_01 akopanāparādhena bhūyo narakam aśnute
13,008.026a bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt
13,008.026c kuryād ubhayataḥśeṣaṃ dattaśeṣaṃ na śeṣayet
13,008.027a daṇḍapāṇir yathā goṣu pālo nityaṃ sthiro bhavet
13,008.027c brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet
13,008.028a piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ
13,008.028c gṛhe caiṣām avekṣethāḥ kaccid astīha jīvanam
13,008.028d@001_0000 bhīṣmaḥ
13,008.028d@001_0001 atrāpy udāharantīmam itihāsaṃ purātanam
13,008.028d@001_0002 ṛgvedaḥ
13,008.028d@001_0002 caturṇām api vedānāṃ saṃvādaṃ putra tac chṛṇu
13,008.028d@001_0003 gṛhān āśrayamāṇasya agnihotraṃ ca juhvataḥ
13,008.028d@001_0004 sarvaṃ sukṛtam ādatte yaḥ sāye nudyate 'tithiḥ
13,008.028d@001_0004 yajurvedaḥ
13,008.028d@001_0005 na skandate na vyathate nāsyordhvaṃ sarpate rajaḥ
13,008.028d@001_0006 sāmavedaḥ
13,008.028d@001_0006 variṣṭham agnihotrāc ca brāhmaṇasya mukhe hutam
13,008.028d@001_0007 na ced dhanti pitaraṃ mātaraṃ vā
13,008.028d@001_0008 na brāhmaṇaṃ no 'pavādaṃ karoti
13,008.028d@001_0009 yat kiṃ cid anyad vṛjinaṃ karoti
13,008.028d@001_0010 atharvavedaḥ
13,008.028d@001_0010 prīto 'tithis tad upahanti pāpam
13,008.028d@001_0011 yat krodhano yajate yad dadāti
13,008.028d@001_0012 yad vā tapas tapyati yaj juhoti
13,008.028d@001_0013 vaivasvato harate sarvam asya
13,008.028d@001_0014 bhīṣmaḥ
13,008.028d@001_0014 moghaṃ ceṣṭaṃ bhavati krodhanasya
13,008.028d@001_0015 bhūyas tu śṛṇu rājendra dharmān dharmabhṛtāṃ vara
13,008.028d@001_0016 atrāpy udāharantīmam itihāsaṃ purātanam
13,008.028d@001_0017 indraḥ
13,008.028d@001_0017 indrāgnyoḥ sūryaśacyoś ca tan me nigadataḥ śṛṇu
13,008.028d@001_0018 rājye viprān prapaśyāmi kāmakrodhavivarjitān
13,008.028d@001_0019 agniḥ
13,008.028d@001_0019 etena satyavākyena pādaḥ kumbhasya pūryatām
13,008.028d@001_0020 yathāhaṃ tatra nāśnāmi yatra nāśnanti vai dvijāḥ
13,008.028d@001_0021 sūryaḥ
13,008.028d@001_0021 etena satyavākyena pādaḥ kumbhasya pūryatām
13,008.028d@001_0022 yathā gobrāhmaṇasyārthe na tapāmi yathābalam
13,008.028d@001_0023 śacī
13,008.028d@001_0023 etena satyavākyena pādaḥ kumbhasya pūryatām
13,008.028d@001_0024 karmaṇā manasā vācā nāvamanye puraṃdaram
13,008.028d@001_0025 bhīṣmaḥ
13,008.028d@001_0025 etena satyavākyena pādaḥ kumbhasya pūryatām
13,008.028d@001_0026 atrāpy udāharantīmam itihāsaṃ purātanam
13,008.028d@001_0027 madrarājasya saṃvādaṃ vyāsasya ca mahātmanaḥ
13,008.028d@001_0028 vaitāne karmaṇi tate kuntīputra yathā purā
13,008.028d@001_0029 madrarājaḥ
13,008.028d@001_0029 ukto bhagavān yajñārthe tathā tatrāśṛṇod bhavān
13,008.028d@001_0030 kāni tīrthāni bhagavan phalārthāś ceha ke ''śramāḥ
13,008.028d@001_0031 ka ijyate kaś ca yajñaḥ ko yūpaḥ kramate ca kaḥ
13,008.028d@001_0032 kaś cādhvare śasyate gītiśabdaiḥ
13,008.028d@001_0033 kaś cādhvare gīyate valgubhāṣaiḥ
13,008.028d@001_0034 ko brahmaśabdaiḥ stutibhiḥ stūyate ca
13,008.028d@001_0035 kasyeha vai havir adhvaryavaḥ kalpayanti
13,008.028d@001_0036 varṇāśrame gophale kaś ca some
13,008.028d@001_0037 kaś coṃkāraḥ kaś ca vedārthamārgaḥ
13,008.028d@001_0038 pṛṣṭas tan me brūhi sarvaṃ maharṣe
13,008.028d@001_0039 dvaipāyanaḥ
13,008.028d@001_0039 lokajyeṣṭhaṃ yasya vijñānam āhuḥ
13,008.028d@001_0040 lokajyeṣṭhaṃ yasya vijñānam āhur
13,008.028d@001_0041 yonijyeṣṭhaṃ yasya vadanti janma
13,008.028d@001_0042 pūtātmāno brāhmaṇā vedamukhyā
13,008.028d@001_0043 brāhmaṇaḥ
13,008.028d@001_0043 asmin praśno dīyatāṃ keśavāya
13,008.028d@001_0044 bālo jātyā kṣatradharmārthaśīlo
13,008.028d@001_0045 jāto devakyāṃ śūraputreṇa vīra
13,008.028d@001_0046 vettuṃ vedān arhate kṣatriyo vai
13,008.028d@001_0047 vāsudevaḥ
13,008.028d@001_0047 dāśārhāṇām uttamaḥ puṣkarākṣaḥ
13,008.028d@001_0048 pārāśarya brūhi yad brāhmaṇebhyaḥ
13,008.028d@001_0049 prītātmā vai brahmakalpaḥ sumedhāḥ
13,008.028d@001_0050 pṛṣṭo yajñārthaṃ pāṇḍavasyātitejā
13,008.028d@001_0051 vyāsaḥ
13,008.028d@001_0051 etac chreyas tasya lokasya caiva
13,008.028d@001_0052 uktaṃ vākyaṃ yad bhavān mām avocat
13,008.028d@001_0053 praśnaṃ citraṃ nāham atrotsahe 'dya
13,008.028d@001_0054 chettuṃ vispaṣṭaṃ tiṣṭhati tvadvidhe vai
13,008.028d@001_0055 vāsudevaḥ
13,008.028d@001_0055 lokajyeṣṭhe viśvarūpe sunābhe
13,008.028d@001_0056 tat tvaṃ vākyaṃ brūhi yat tvaṃ maharṣe
13,008.028d@001_0057 yasmin kṛṣṇaḥ procyate vai yathāvat
13,008.028d@001_0058 prītas te 'haṃ jñānaśaktyā yathāvat
13,008.028d@001_0059 vaiśaṃpāyanaḥ
13,008.028d@001_0059 tasmān nirdeśe karmaṇāṃ brūhi siddhim
13,008.028d@001_0060 uktavākye sattame yādavānāṃ
13,008.028d@001_0061 kṛṣṇo vyāsaḥ prāñjalir vāsudevam
13,008.028d@001_0062 vipraiḥ sārdhaṃ pūjayan devadevaṃ
13,008.028d@001_0063 kṛṣṇaṃ viṣṇuṃ vāsudevaṃ babhāṣe
13,008.028d@001_0063 vyāsaḥ
13,008.028d@001_0064 ānantyaṃ te viśvakarmaṃs tavaivaṃ
13,008.028d@001_0065 rūpaṃ paurāṇaṃ śāśvataṃ ca dhruvaṃ ca
13,008.028d@001_0066 kas te budhyed vedavādeṣu caital
13,008.028d@001_0067 bhīṣmaḥ
13,008.028d@001_0067 loke hy asmiñ śāsakas tvaṃ pitaiva
13,008.028d@001_0068 dvārakāyāṃ yathā prāha purāyaṃ munisattamaḥ
13,008.028d@001_0069 vedavipramayatvaṃ tu vāsudevasya tac chṛṇu
13,008.028d@001_0070 yūpaṃ viṣṇuṃ vāsudevaṃ vijānan
13,008.028d@001_0071 sarvān viprān bodhate tattvadarśī
13,008.028d@001_0072 viṣṇuṃ krāntaṃ vāsudevaṃ vijānan
13,008.028d@001_0073 vipro vipratvaṃ gacchate tattvadarśī
13,008.028d@001_0074 viṣṇur yajñas tv ijyate cāpi viṣṇuḥ
13,008.028d@001_0075 kṛṣṇo viṣṇur yaś ca kṛtsnaḥ prabhuś ca
13,008.028d@001_0076 kṛṣṇo vedāṅgaṃ vedavādāś ca kṛṣṇa
13,008.028d@001_0077 evaṃ jānan brāhmaṇo brahma eti
13,008.028d@001_0078 sthānaṃ sarvaṃ vaiṣṇavaṃ yajñamārge
13,008.028d@001_0079 cāturhotraṃ vaiṣṇavaṃ tatra kṛṣṇaḥ
13,008.028d@001_0080 sarvair bhāvair ijyate sarvakāmaiḥ
13,008.028d@001_0081 puṇyāṃl lokān brāhmaṇāḥ prāpnuvanti
13,008.028d@001_0082 somaṃ sadbhāvād ye ca jātaṃ pibanti
13,008.028d@001_0083 dīptaṃ karma ye vidānāś caranti
13,008.028d@001_0084 ekāntam iṣṭau cintayanto divisthās
13,008.028d@001_0085 te vai sthānaṃ prapnuvanti vratajñāḥ
13,008.028d@001_0086 om ity etad dhyāyamāno na gacched
13,008.028d@001_0087 durgaṃ panthānaṃ pāpakarmāpi vipraḥ
13,008.028d@001_0088 sarvaṃ kṛṣṇaṃ vāsudevaṃ hi viprāḥ
13,008.028d@001_0089 kṛtvā dhyānaṃ durgatiṃ na prayānti
13,008.028d@001_0090 ājyaṃ yajñaḥ sruksruvau yajñadātā
13,008.028d@001_0091 icchā patnī patniśālā havīṃṣi
13,008.028d@001_0092 idhmāḥ puroḍāśaḥ sarvadā hotṛkartā
13,008.028d@001_0093 kṛtsnaṃ viṣṇuṃ saṃvijānaṃs tam eti
13,008.028d@001_0094 yoge yoge karmaṇāṃ cābhihāre
13,008.028d@001_0095 yukte vaitāne karmaṇi brāhmaṇasya
13,008.028d@001_0096 puṣṭyartheṣu prāpnuyāt karmasiddhiṃ
13,008.028d@001_0097 dvaipāyanaḥ
13,008.028d@001_0097 śāntyartheṣu prāpnuyāt sarvaśāntim
13,008.028d@001_0098 śraddhāṃ tyāgaṃ nirvṛtiṃ cāpi pūjāṃ
13,008.028d@001_0099 satyaṃ dharmaṃ yaḥ kṛtaṃ cābhyupaiti
13,008.028d@001_0100 kāmadveṣau tyajya sarveṣu tulyaḥ
13,008.028d@001_0101 śraddhāpūtaḥ sarvayajñeṣu yogyaḥ
13,008.028d@001_0102 yasmin yajñe sarvabhūtāḥ prahṛṣṭāḥ
13,008.028d@001_0103 sarve cārambhāḥ śāstradṛṣṭāḥ pravṛttāḥ
13,008.028d@001_0104 dharmyair arthyair ye yajante dhruvaṃ te
13,008.028d@001_0105 pūtātmāno dharmam ekaṃ bhajante
13,008.028d@001_0106 ekākṣaraṃ dvyakṣaram ekam eva
13,008.028d@001_0107 sadā yajante niyatāḥ pratītāḥ
13,008.028d@001_0108 dṛṣṭvā manāg arcayitvā sma viprāḥ
13,008.028d@001_0109 satāṃ mārgaṃ taṃ dhruvaṃ saṃbhajante
13,008.028d@001_0110 pāpātmānaḥ krodharāgābhibhūtāḥ
13,008.028d@001_0111 kṛṣṇe bhaktā nāma saṃkīrtayantaḥ
13,008.028d@001_0112 pūtātmāno yajñaśīlāḥ sumedhā
13,008.028d@001_0113 yajñasyānte kīrtilokān bhajante
13,008.028d@001_0114 eko vedo brāhmaṇānāṃ babhūva
13,008.028d@001_0115 catuṣpādas traiguṇo brahmaśīrṣaḥ
13,008.028d@001_0116 pādaṃ pādaṃ brāhmaṇā vedam āhus
13,008.028d@001_0117 dvaipāyanaḥ
13,008.028d@001_0117 tretākāle taṃ ca taṃ viddhi śīrṣam
13,008.028d@001_0118 sarve vedāḥ sarvavedyāḥ saśāstrāḥ
13,008.028d@001_0119 sarve yajñāḥ sarva ijyāś ca kṛṣṇaḥ
13,008.028d@001_0120 viduḥ kṛṣṇaṃ brāhmaṇās tattvato ye
13,008.028d@001_0121 teṣāṃ rājan sarvayajñāḥ samāptāḥ
13,008.028d@001_0122 jñeyo yogī brāhmaṇair vedatattvair
13,008.028d@001_0123 āraṇyakaiḥ saiṣa kṛṣṇaḥ prabhutvāt
13,008.028d@001_0124 sarvān yajñān brāhmaṇān brahma caiva
13,008.028d@001_0125 vyāpyātiṣṭhad devadevas triloke
13,008.028d@001_0126 sa eṣa devaḥ śakram īśaṃ yajānaṃ
13,008.028d@001_0127 prītyā prāha kratuyaṣṭāram agryam
13,008.028d@001_0128 na mā śakro veda vedārthatattvād
13,008.028d@001_0129 bhakto bhaktyā śuddhabhāvapradhānaḥ
13,008.028d@001_0130 māṃ jānante brahmaśīrṣaṃ variṣṭhaṃ
13,008.028d@001_0131 viśve viśvaṃ brahmayoniṃ hy ayonim
13,008.028d@001_0132 sarvatrāhaṃ śāśvataḥ śāśvateśaḥ
13,008.028d@001_0133 kṛtsno vedo nirguṇo 'nantatejāḥ
13,008.028d@001_0134 sarve devā vāsudevaṃ yajante
13,008.028d@001_0135 tato buddhyā mārgamāṇās tanūnām
13,008.028d@001_0136 sarvān kāmān prāpnuvante viśālāṃs
13,008.028d@001_0137 trailokye 'smin kṛṣṇanāmābhidhānāt
13,008.028d@001_0138 kṛṣṇo yajñair ijyate yāyajūkaiḥ
13,008.028d@001_0139 kṛṣṇo vīrair ijyate vikramadbhiḥ
13,008.028d@001_0140 kṛṣṇo vākyair ijyate saṃmṛśānaiḥ
13,008.028d@001_0141 kṛṣṇo muktair ijyate vītamohaiḥ
13,008.028d@001_0142 vidyāvantaḥ somapā ye vipāpā
13,008.028d@001_0143 bhagavān
13,008.028d@001_0143 iṣṭvā yajñair gocaraṃ prārthayante
13,008.028d@001_0144 sarvaṃ krāntaṃ devalokaṃ viśālam
13,008.028d@001_0145 ante gatvā martyalokaṃ bhajante
13,008.028d@001_0146 evaṃ sarve tv āśramāḥ suvratā ye
13,008.028d@001_0147 māṃ jānanto yānti lokān adīnān
13,008.028d@001_0148 yāṃ yāṃ dīkṣām udvahante vipāpā
13,008.028d@001_0149 jyotir bhūtvā devalokaṃ bhajante
13,008.028d@001_0150 pūjyante māṃ pūjayantaḥ prahṛṣṭā
13,008.028d@001_0151 māṃ jānantaḥ śraddhayā vāsudevam
13,008.028d@001_0152 bhaktyā tuṣṭo 'haṃ tasya sattvaṃ prayacche
13,008.028d@001_0153 dvaipāyanaḥ
13,008.028d@001_0153 sattvaspṛṣṭo vītamoho 'yam eti
13,008.028d@001_0154 jyotīṃṣi śuklāni ca yāni loke
13,008.028d@001_0155 trayo lokā lokapālās trayī ca
13,008.028d@001_0156 trayo 'gnayaś cāhutayaś ca pañca
13,008.028d@001_0157 bhīṣmaḥ
13,008.028d@001_0157 sarve devā devakīputra eva
13,008.028d@001_0158 vyāsasyaitad vacaḥ śrutvā madrarājaḥ saharṣibhiḥ
13,008.028d@001_0159 vaiśaṃpāyanaḥ
13,008.028d@001_0159 vyāsaṃ kṛṣṇaṃ ca vidhivat prītātmā pratyapūjayat
13,008.028d@001_0160 kavipradhānas tu maharṣiputro
13,008.028d@001_0161 dvaipāyanas tad vacanaṃ niśamya
13,008.028d@001_0162 jagāma pṛthvīṃ śirasā mahātmā
13,008.028d@001_0163 namaś ca kṛṣṇāya cakāra bhīṣmaḥ
13,008.028d@001A_0000 yudhiṣṭhiraḥ
13,008.028d@001A_0001 garuḍaḥ pakṣiṇāṃ śreṣṭha iti pūrvaṃ pitāmaha
13,008.028d@001A_0002 uktas tvayā mahābāho śvetavāhaṃ praśaṃsatā
13,008.028d@001A_0003 atra kautūhalaṃ me 'sti śravaṇe jāyate matiḥ
13,008.028d@001A_0004 kathaṃ garutmān pakṣīṇāṃ śraiṣṭhyaṃ prāptaḥ paraṃtapa
13,008.028d@001A_0005 suparṇo vainateyaś ca kena śatruś ca bhoginām
13,008.028d@001A_0006 kiṃvīryaḥ kiṃbalaś cāsau vaktum arhasi bhārata
13,008.028d@001A_0006 bhīṣmaḥ
13,008.028d@001A_0007 vāsudeva mahābāho devakī suprajās tvayā
13,008.028d@001A_0008 śrutaṃ te dharmarājasya yaduharṣavivardhana
13,008.028d@001A_0009 suparṇaṃ śaṃsa ity eva mām āha kurunandanaḥ
13,008.028d@001A_0010 asya pravaktum icchāmi tvayājñapto mahādyute
13,008.028d@001A_0011 tvaṃ hi śaure mahābāho suparṇaḥ procyase purā
13,008.028d@001A_0012 anādinidhane kāle garuḍaś cāsi keśava
13,008.028d@001A_0013 tasmāt pūrvaṃ prasādya tvāṃ dharmaputrāya dhīmate
13,008.028d@001A_0014 vāsudevaḥ
13,008.028d@001A_0014 garuḍaṃ patatāṃ śreṣṭhaṃ vaktum icchāmi mādhava
13,008.028d@001A_0015 yathaiva mā bhavān veda tathā veda yudhiṣṭhiraḥ
13,008.028d@001A_0016 bhīṣmaḥ
13,008.028d@001A_0016 tathā ca garuḍo rājaṃs tathāsmai brūhi tattvataḥ
13,008.028d@001A_0017 yudhiṣṭhira mahābāho śṛṇu rājan yathātatham
13,008.028d@001A_0018 garuḍaṃ pakṣiṇāṃ śreṣṭhaṃ vainateyaṃ mahābalam
13,008.028d@001A_0019 tathā ca garuḍo rājan suparṇaś ca yathābhavat
13,008.028d@001A_0020 yathā ca bhujagān hanti tathā me bruvataḥ śṛṇu
13,008.028d@001A_0021 purāhaṃ tāta rāmeṇa jāmadagnyena dhīmatā
13,008.028d@001A_0022 kailāsaśikhare ramye mṛgān nighnan sahasraśaḥ
13,008.028d@001A_0023 tam ahaṃ tāta dṛṣṭvaiva śastrāṇy utsṛjya sarvaśaḥ
13,008.028d@001A_0024 abhivādya pūrvaṃ rāmāya vinayenopatasthivān
13,008.028d@001A_0025 tam ahaṃ kathānte varadaṃ suparṇasya balaujasī
13,008.028d@001A_0026 apṛcchaṃ sa ca māṃ prītaḥ pratyuvāca yudhiṣṭhira
13,008.028d@001A_0027 kadrūś ca vinatā cāstāṃ prajāpatisute ubhe
13,008.028d@001A_0028 te dharmeṇopayeme 'tha mārīcaḥ kaśyapaḥ prabhuḥ
13,008.028d@001A_0029 prādāt tābhyāṃ varaṃ prīto bhāryābhyāṃ sumahātapāḥ
13,008.028d@001A_0030 tatra kadrūr varaṃ vavre putrāṇāṃ daśataḥ śatam
13,008.028d@001A_0031 tulyatejaḥprabhāvānāṃ sarveṣāṃ tulyajanmanām
13,008.028d@001A_0032 vinatā tu vavre dvau putrau vīrau bharatasattama
13,008.028d@001A_0033 kadrūputrasahasreṇa tulyavegaparākramau
13,008.028d@001A_0034 sa tu tābhyāṃ varaṃ prādāt tathety uktvā mahātapāḥ
13,008.028d@001A_0035 janayām āsa tān putrāṃs tābhyām āsīd yathā purā
13,008.028d@001A_0036 kadrūḥ prajajñe tv aṇḍānāṃ tathaiva daśataḥ śatam
13,008.028d@001A_0037 aṇḍe dve vinatā caiva darśanīyatare śubhe
13,008.028d@001A_0038 tāni tv aṇḍāni tu tayoḥ kadrūvinatayor dvayoḥ
13,008.028d@001A_0039 sopasvedeṣu pātreṣu nidadhuḥ paricāriṇaḥ
13,008.028d@001A_0040 niḥsaranti tadāṇḍebhyaḥ kadrūputrā bhujaṃgamāḥ
13,008.028d@001A_0041 pañcavarṣaśate kāle dṛṣṭaśvāsabalaujasaḥ
13,008.028d@001A_0042 vinatā teṣu jāteṣu pannageṣu mahātmasu
13,008.028d@001A_0043 viputrā putrasaṃtāpād aṇḍam ekaṃ bibheda ha
13,008.028d@001A_0044 kim anena kariṣye 'ham iti vākyam abhāṣata
13,008.028d@001A_0045 na hi pañcaśate kāle purā putrau dadarśa sā
13,008.028d@001A_0046 sāpaśyadaṇḍān niṣkrāntaṃ vinā patraṃ manasvinam
13,008.028d@001A_0047 pūrvakāyopasaṃpannaṃ viyuktam itareṇa ha
13,008.028d@001A_0048 dṛṣṭvā tu taṃ tathārūpam asamagraśarīriṇam
13,008.028d@001A_0049 putraduḥkhānvitāśocat sa ca pakṣī tathā gataḥ
13,008.028d@001A_0050 abravīc ca mudā yuktaḥ paryaśrunayanas tadā
13,008.028d@001A_0051 mātaraṃ capalāsīti hato 'ham iti cāsakṛt
13,008.028d@001A_0052 na tvayā kāṅkṣitaḥ kālo yāvān evātyagāt purā
13,008.028d@001A_0053 āvāṃ bhavāva putrau te śvasanād balavattarau
13,008.028d@001A_0054 īrṣyākrodhābhibhūtatvād yo 'ham evaṃ kṛtas tvayā
13,008.028d@001A_0055 tasmāt tvam api me mātar dāsībhāvaṃ gamiṣyasi
13,008.028d@001A_0056 pañca varṣaśatāni tvaṃ spardhase vai yayā saha
13,008.028d@001A_0057 dāsī tasyā bhavitrīti sāśrupātam uvāca ha
13,008.028d@001A_0058 eṣa caiva mahābhāge balī balavatāṃ varaḥ
13,008.028d@001A_0059 bhīṣmaḥ
13,008.028d@001A_0059 mokṣayiṣyati te mātar dāsībhāvān mamānujaḥ
13,008.028d@001A_0060 vinatā putraśokārtā śāpād bhītā ca bhārata
13,008.028d@001A_0061 pratīkṣate sma taṃ kālaṃ yaḥ putroktas tadābhavat
13,008.028d@001A_0062 tato 'py atīte pañcaśate varṣāṇāṃ kālasaṃyuge
13,008.028d@001A_0063 garuḍo 'tha mahāvīryo jajñe bhujagabhug balī
13,008.028d@001A_0064 bandhurāsyaḥ śikhī patrakośaḥ kūrmanakho mahān
13,008.028d@001A_0065 raktākṣaḥ saṃhatagrīvo hrasvapādo mahāśirāḥ
13,008.028d@001A_0066 yas tv aṇḍāt sa vinirbhinno niṣkrānto bharatarṣabha
13,008.028d@001A_0067 vinatāpūrvajaḥ putraḥ so 'ruṇo dṛśyate divi
13,008.028d@001A_0068 pūrvāṃ diśam abhipretya sūryasyodayanaṃ prati
13,008.028d@001A_0069 aruṇo 'ruṇasaṃkāśo nāmnā caivāruṇaḥ smṛtaḥ
13,008.028d@001A_0070 jātamātras tu vihago garuḍaḥ pannagāśanaḥ
13,008.028d@001A_0071 vihāya mātaraṃ kṣipram agamat sarvatodiśam
13,008.028d@001A_0072 sa tathā cātivavṛdhe sarvakāmair athārcitaḥ
13,008.028d@001A_0073 pitāmahavisṛṣṭena bhojanena viśāṃ pate
13,008.028d@001A_0074 tasmiṃś ca vihage tatra yathākāmaṃ vivardhati
13,008.028d@001A_0075 kadrūś ca vinatā caiva gacchetāṃ sāgaraṃ prati
13,008.028d@001A_0076 dadṛśāte tu te yāntam uccaiḥśravasam antikāt
13,008.028d@001A_0077 snātvopavṛttaṃ tvaritaṃ pītavantaṃ ca vājinam
13,008.028d@001A_0078 tataḥ kadrūr hasanty eva vinatām idam abravīt
13,008.028d@001A_0079 vinatā
13,008.028d@001A_0079 hayasya varṇaḥ ko nv atra brūhi yas te mataḥ śubhe
13,008.028d@001A_0080 ekavarṇo hayo rājñi sarvaśveto mato mama
13,008.028d@001A_0081 kadrūḥ
13,008.028d@001A_0081 varṇaṃ vā kīdṛśaṃ tasya manyase tvaṃ manasvini
13,008.028d@001A_0082 sarvaśveto matas tubhyaṃ ya eṣa hayasattamaḥ
13,008.028d@001A_0083 vinatā
13,008.028d@001A_0083 brūhi kalyāṇi dīvyāvo varṇānyatvena bhāmini
13,008.028d@001A_0084 yady ārye dīvyasi tvaṃ me kaḥ paṇo no bhaviṣyati
13,008.028d@001A_0085 kadrūḥ
13,008.028d@001A_0085 sā taj jñātvā paṇeyaṃ vai jñātvā tu vipaṇe tvayā
13,008.028d@001A_0086 jitā dāsī bhaver me tvam ahaṃ cāpy asitekṣaṇe
13,008.028d@001A_0087 naikavarṇaikavarṇatve vinate rocate ca te
13,008.028d@001A_0088 rocate me paṇo rājñi dāsītvena na saṃśayaḥ
13,008.028d@001A_0089 bhīṣmaḥ
13,008.028d@001A_0089 satyam ātiṣṭha bhadraṃ te satye sthāsyāmi cāpy aham
13,008.028d@001A_0090 vinatā tu tathety uktvā kṛtasaṃśayanā paṇe
13,008.028d@001A_0091 kadrūr api tathety uktvā putrān idam uvāca ha
13,008.028d@001A_0092 mayā kṛtaḥ paṇaḥ putrā mitho vinatayā saha
13,008.028d@001A_0093 uccaiḥśravasi gāndharve tac chṛṇudhvaṃ bhujaṃgamāḥ
13,008.028d@001A_0094 abravaṃ naikavarṇaṃ taṃ saikavarṇam athābravīt
13,008.028d@001A_0095 jitā dāsī bhavet putrāḥ sā vāhaṃ vā na saṃśayaḥ
13,008.028d@001A_0096 ekavarṇaś ca vājī sa candrakokanadaprabhaḥ
13,008.028d@001A_0097 sāhaṃ dāsī bhaviṣyāmi jitā putrā na saṃśayaḥ
13,008.028d@001A_0098 te yūyam aśvapravaram āviśadhvam atandritāḥ
13,008.028d@001A_0099 sarpāḥ
13,008.028d@001A_0099 sarvaśvetaṃ vāladhiṣu vālā bhūtvāñjanaprabhāḥ
13,008.028d@001A_0100 nikṛtyā na jayaḥ śreyān mātaḥ satyā giraḥ śṛṇu
13,008.028d@001A_0101 āyatyāṃ ca tadātve ca na ca dharmo 'tra vidyate
13,008.028d@001A_0102 sā tvaṃ dharmād apetaṃ vai kulasyaivāhitaṃ tava
13,008.028d@001A_0103 nikṛtyā vijayaṃ mātar mā sma kārṣīḥ kathaṃ cana
13,008.028d@001A_0104 yady adharmeṇa vijayaṃ vayaṃ kāṅkṣāmahe kva cit
13,008.028d@001A_0105 tvayā nāma nivāryāḥ sma mā kurudhvam iti dhruvam
13,008.028d@001A_0106 sā tvam asmān api sato vipāpān ṛjubuddhinaḥ
13,008.028d@001A_0107 kalmaṣeṇābhisaṃyoktuṃ kāṅkṣase lobhamohitā
13,008.028d@001A_0108 te vayaṃ tvāṃ parityajya draviṣyāma diśo daśa
13,008.028d@001A_0109 yatra vākyaṃ na te mātaḥ punaḥ śroṣyāma īdṛśam
13,008.028d@001A_0110 guror apy avaliptasya kāryākāryam ajānataḥ
13,008.028d@001A_0111 kadrūḥ
13,008.028d@001A_0111 utpathaṃ pratipannasya parityāgo vidhīyate
13,008.028d@001A_0112 śṛṇomi vividhā vāco hetumatyaḥ samīritāḥ
13,008.028d@001A_0113 vakragā mannivṛttyarthaṃ tad ahaṃ vo na rocaye
13,008.028d@001A_0114 na ca tat paṇitaṃ mandāḥ śakyaṃ jetum ato 'nyathā
13,008.028d@001A_0115 jite nikṛtyā śrutvaitat kṣamaṃ kuruta putrakāḥ
13,008.028d@001A_0116 śvo 'haṃ prabhātasamaye jitā dharmeṇa putrakāḥ
13,008.028d@001A_0117 śailūṣiṇī bhaviṣyāmi vinatāyā na saṃśayaḥ
13,008.028d@001A_0118 iha cāmutra cārthāya putrān icchanti mātaraḥ
13,008.028d@001A_0119 seyam īhā vipannā me yuṣmān āsādya saṃgatām
13,008.028d@001A_0120 iha vā tārayet putraḥ pretya vā tārayet pitṝn
13,008.028d@001A_0121 nātra citraṃ bhavet kiṃ cit punātīti ca putratā
13,008.028d@001A_0122 te yūyaṃ tāraṇārthāya mama putrā manojavāḥ
13,008.028d@001A_0123 āviśadhvaṃ hayaśreṣṭhaṃ vālā bhūtvāñjanaprabhāḥ
13,008.028d@001A_0124 jānāmy adharmaṃ sakalaṃ vijitā vinatā bhavet
13,008.028d@001A_0125 nikṛtyā dāsabhāvas tu yuṣmān apy avapīḍayet
13,008.028d@001A_0126 nikṛtyā vijayo veti dāsatvaṃ vā parājaye
13,008.028d@001A_0127 ubhayaṃ niścayaṃ kṛtvā jayo vai dhārmiko varaḥ
13,008.028d@001A_0128 yady apy adharmo vijayo yuṣmān eva spṛśet punaḥ
13,008.028d@001A_0129 guror vacanam āsthāya dharmo vaḥ sa bhaviṣyati
13,008.028d@001A_0129 bhīṣmaḥ
13,008.028d@001A_0130 śrutvā tu vacanaṃ mātuḥ kruddhāyās te bhujaṃgamāḥ
13,008.028d@001A_0131 kṛcchreṇaivānvamodanta ke cid dhitvā diśo gatāḥ
13,008.028d@001A_0132 ye pratasthur diśas tatra kruddhā tān aśapad bhṛśam
13,008.028d@001A_0133 bhujaṃgamānāṃ mātāsau kadrūr vairakarī tadā
13,008.028d@001A_0133 kadrūḥ
13,008.028d@001A_0134 utpatsyati hi rājanyaḥ pāṇḍavo janamejayaḥ
13,008.028d@001A_0135 caturtho dhanvināṃ śreṣṭhāt kuntīputrād dhanaṃjayāt
13,008.028d@001A_0136 sa sarpasatram āhartā kruddhaḥ kurukulodvahaḥ
13,008.028d@001A_0137 tasmin satre 'gninā yuṣmān pañcatvam upaneṣyati
13,008.028d@001A_0138 evaṃ kruddhāśapan mātā pannagān dharmacāriṇaḥ
13,008.028d@001A_0139 guroḥ parityāgakṛtaṃ naitad anyad bhaviṣyati
13,008.028d@001A_0140 evaṃ śaptā diśaḥ prāptāḥ pannagā dharmacāriṇaḥ
13,008.028d@001A_0141 vihāya mātaraṃ kruddhā gatā vairakarīṃ tadā
13,008.028d@001A_0142 tatra ye vṛjinaṃ tasyā anāpannā bhujaṃgamāḥ
13,008.028d@001A_0143 te tasya vājino vālā babhūvur asitaprabhāḥ
13,008.028d@001A_0144 tān dṛṣṭvā vāladhisthāṃś ca putrān kadrūr athābravīt
13,008.028d@001A_0145 vinatām atha saṃhṛṣṭā hayo 'sau dṛśyatām iti
13,008.028d@001A_0146 ekavarṇo na vā bhadre paṇo nau suvyavasthitaḥ
13,008.028d@001A_0147 udakād uttarantaṃ taṃ hayaṃ caiva ca bhāminī
13,008.028d@001A_0148 sā tv avakramatir devī vinatā jihmagābhinīm
13,008.028d@001A_0149 abravīd bhaginīṃ kiṃ cid vihasantīva bhārata
13,008.028d@001A_0150 hanta paśyāva gacchāvaḥ sukṛto nau paṇaḥ śubhe
13,008.028d@001A_0151 dāsī vā te bhaviṣyāmi tvaṃ vā dāsī bhaviṣyasi
13,008.028d@001A_0152 evaṃ sthiraṃ paṇaṃ kṛtvā hayaṃ te tu dadarśatuḥ
13,008.028d@001A_0153 kṛtvā sākṣiṇam ātmānaṃ bhaginyau kurusattama
13,008.028d@001A_0154 sā dṛṣṭvaiva hayaṃ mandaṃ vinatā śokakarśitā
13,008.028d@001A_0155 śvetaṃ candrāṃśuvālaṃ taṃ kālavālaṃ manojavam
13,008.028d@001A_0156 tatra sā vrīlitā vākyaṃ vinatā sāśrubindukā
13,008.028d@001A_0157 uvāca kālavālo 'yaṃ turago vijitaṃ tvayā
13,008.028d@001A_0158 dāsī māṃ preṣayasvārye yathākāmavaśāṃ śubhe
13,008.028d@001A_0159 bhīṣmaḥ
13,008.028d@001A_0159 dāsyaś ca kāmakārā hi bhartṝṇāṃ nātra saṃśayaḥ
13,008.028d@001A_0160 tataḥ kadrūr hasantīva vinatāṃ dharmacāriṇīm
13,008.028d@001A_0161 dāsīvat preṣayām āsa sā ca sarvaṃ cakāra tat
13,008.028d@001A_0162 na vivarṇā na saṃkṣubdhā na ca kruddhā na duḥkhitā
13,008.028d@001A_0163 preṣyakarma cakārāsyā vinatā kamalekṣaṇā
13,008.028d@001A_0164 imā diśaś catasro 'syāḥ preṣyabhāvena vartitāḥ
13,008.028d@001A_0165 atha sma vainateyaṃ vai baladarpau samīyatuḥ
13,008.028d@001A_0166 taṃ darpavaśam āpannaṃ paridhāvantam antikāt
13,008.028d@001A_0167 dadarśa nārado rājan devarṣir darpasaṃyutam
13,008.028d@001A_0168 tam abravīc ca devarṣir nāradaḥ prahasann iva
13,008.028d@001A_0169 kiṃ darpavaśam āpanno na vai paśyasi mātaram
13,008.028d@001A_0170 balena dṛptaḥ satatam ahaṃmānakṛtaḥ sadā
13,008.028d@001A_0171 dāsīṃ pannagarājasya mātur antargṛhe satīm
13,008.028d@001A_0172 tam abravīd vainateyaḥ karma kiṃ tan mahāmune
13,008.028d@001A_0173 janayitrī mayi sute jātā dāsī tapasvinī
13,008.028d@001A_0174 athābravīd ṛṣir vākyaṃ dīvyatī vijitā khaga
13,008.028d@001A_0175 garuḍaḥ
13,008.028d@001A_0175 nikṛtyā pannagendrasya mātrā putraiḥ purā saha
13,008.028d@001A_0176 kathaṃ jitā nikṛtyā sā bhagavañ jananī mama
13,008.028d@001A_0177 brūhi tan me yathāvṛttaṃ śrutvā vetsye tataḥ param
13,008.028d@001A_0178 tatas tasya yathāvṛttaṃ sarvaṃ tan nāradas tadā
13,008.028d@001A_0179 ācakhyau bharataśreṣṭha yathāvṛttaṃ patatriṇaḥ
13,008.028d@001A_0180 tac chrutvā vainateyasya kopo hṛdi samāviśat
13,008.028d@001A_0181 jagarhe pannagān sarvān mātrā saha paraṃtapa
13,008.028d@001A_0182 tatas tu roṣād duḥkhāc ca tūrṇam utpatya pakṣirāṭ
13,008.028d@001A_0183 jagāma yatra mātāsya kṛcchre mahati vartate
13,008.028d@001A_0184 tatrāpaśyat tato dīnāṃ jaṭilāṃ malināṃ kṛśām
13,008.028d@001A_0185 toyadena praticchannāṃ sūryābhām iva mātaram
13,008.028d@001A_0186 tasya duḥkhāc ca roṣāc ca netrābhyām aśru cāsravat
13,008.028d@001A_0187 pravṛttiṃ ca nivṛttiṃ ca pauruṣe pratitasthuṣaḥ
13,008.028d@001A_0188 anuktvā mātaraṃ kiṃ cit patatrivarapuṃgavaḥ
13,008.028d@001A_0189 kadrūm eva sa dharmātmā vacanaṃ pratyabhāṣata
13,008.028d@001A_0190 yadi dharmeṇa me mātā jitā yady apy adharmataḥ
13,008.028d@001A_0191 jyeṣṭhā tvam asi me mātā dharmaḥ sarvaḥ sa me mataḥ
13,008.028d@001A_0192 iyaṃ tu me syāt kṛpaṇā mayi putre 'mba duḥkhitā
13,008.028d@001A_0193 anujānīhi tāṃ sādhu matkṛte dharmadarśinī
13,008.028d@001A_0194 kadrūḥ śrutvāsya tad vākyaṃ vainateyasya dhīmataḥ
13,008.028d@001A_0195 uvāca vākyaṃ duṣprajñā parītā duḥkhamūrchitā
13,008.028d@001A_0196 nāhaṃ tava na te mātur vainateya kathaṃ cana
13,008.028d@001A_0197 kuryāṃ priyam aniṣṭātmā māṃ bravīṣi khaga dvija
13,008.028d@001A_0198 tāṃ tadā bruvatīṃ vākyam aniṣṭāṃ krūrabhāṣiṇīm
13,008.028d@001A_0199 dāruṇāṃ sūnṛtābhis tām anunetuṃ pracakrame
13,008.028d@001A_0199 garuḍaḥ
13,008.028d@001A_0200 jyeṣṭhā tvam asi kalyāṇi mātur me bhāmini priyā
13,008.028d@001A_0201 kadrūḥ
13,008.028d@001A_0201 sodaryā mama cāsi tvaṃ jyeṣṭhā mātā na saṃśayaḥ
13,008.028d@001A_0202 vihaṃgama yathākāmaṃ gaccha kāmagama dvija
13,008.028d@001A_0203 sūnṛtābhis tvayā mātā nādāsī śakyam aṇḍaja
13,008.028d@001A_0204 amṛtaṃ yady āhares tvaṃ vihaṃga jananīṃ tava
13,008.028d@001A_0205 bhīṣmaḥ
13,008.028d@001A_0205 adāsīṃ mama paśyemāṃ vainateya na saṃśayaḥ
13,008.028d@001A_0206 tathety uktvā tu vihagaḥ pratijñāya mahādyutiḥ
13,008.028d@001A_0207 amṛtāharaṇe vācaṃ tataḥ pitaram abravīt
13,008.028d@001A_0208 kāmaṃ vai sūnṛtā vāco visṛjya ca muhur muhuḥ
13,008.028d@001A_0209 yac cāpy anujñāṃ mātur vai na ca sā hy anumanyate
13,008.028d@001A_0210 sā mā bahuvidhā vāco vajrakalpā visṛjya vai
13,008.028d@001A_0211 bhagavan vinatā dāsī mama mātā mahādyute
13,008.028d@001A_0212 kadrūḥ preṣayate caiva dāsīyam iti cābravīt
13,008.028d@001A_0213 āharāmṛtam ity eva mokṣyate vinatā tataḥ
13,008.028d@001A_0214 so 'haṃ mātur vimokṣārtham āhariṣya iti bruvan
13,008.028d@001A_0215 kaśyapaḥ
13,008.028d@001A_0215 amṛtaṃ prārthitas tūrṇam āhartuṃ pratinandya vai
13,008.028d@001A_0216 amṛtaṃ tāta duṣprāpaṃ devair api kutas tvayā
13,008.028d@001A_0217 rakṣyate hi bhṛśaṃ putra rakṣibhis tan nibodha me
13,008.028d@001A_0218 guptam adbhir bhṛśaṃ sādhu sarvataḥ parivāritam
13,008.028d@001A_0219 anantaram atho guptaṃ jvalatā jātavedasā
13,008.028d@001A_0220 tataḥ śatasahasrāṇi prayutāny arbudāni ca
13,008.028d@001A_0221 rakṣanty amṛtam atyarthaṃ kiṃkarā nāma rākṣasāḥ
13,008.028d@001A_0222 teṣāṃ śaktyṛṣṭiśūlāṃś ca śataghnyaḥ paṭṭasās tathā
13,008.028d@001A_0223 āyudhā rakṣiṇāṃ tāta vajrakalpāḥ śilās tathā
13,008.028d@001A_0224 tato jālena mahatā avanaddhaṃ samantataḥ
13,008.028d@001A_0225 ayasmayena vai tāta vṛtrahantuḥ sma śāsanāt
13,008.028d@001A_0226 tat tvam evaṃvidhaṃ tāta kathaṃ prārthayase 'mṛtam
13,008.028d@001A_0227 surakṣitaṃ vajrabhṛtā vainateya vihaṃgama
13,008.028d@001A_0228 indreṇa devair nāgaiś ca khaḍgair girijalādibhiḥ
13,008.028d@001A_0228 garuḍaḥ
13,008.028d@001A_0229 putragṛddhyā bravīṣy etac chṛṇu tāta viniścayam
13,008.028d@001A_0230 balavān upāyavān asmi bhūyaḥ kiṃ karavāṇi te
13,008.028d@001A_0231 tam abravīt pitā hṛṣṭaḥ prahasan vai punaḥ punaḥ
13,008.028d@001A_0232 yadi tau bhakṣayes tāta krūrau kacchapavāraṇau
13,008.028d@001A_0233 tathā balam ameyaṃ te bhavitā tan na saṃśayaḥ
13,008.028d@001A_0234 garuḍaḥ
13,008.028d@001A_0234 amṛtasyaiva cāhartā bhaviṣyasi na saṃśayaḥ
13,008.028d@001A_0235 kva tau krūrau mahābhāga vartete hastikacchapau
13,008.028d@001A_0236 bhakṣayiṣyāmy ahaṃ tāta balasyāpyāyanaṃ prati
13,008.028d@001A_0236 kaśyapaḥ
13,008.028d@001A_0237 parvato vai samudrānte nabhaḥ stabdhveha tiṣṭhati
13,008.028d@001A_0238 urago nāma duṣprāpaḥ purā devagaṇair api
13,008.028d@001A_0239 gorutāni sa vistīrṇaḥ puṣpitadrumasānumān
13,008.028d@001A_0240 tatra panthāḥ kṛtas tāta kuñjareṇa balīyasā
13,008.028d@001A_0241 gorutāny ucchrayas tasya nava sapta ca putraka
13,008.028d@001A_0242 gacchatāgacchatā caiva kṣapitaḥ sa mahāgiriḥ
13,008.028d@001A_0243 tāvān bhūmisamas tāta kṛtaḥ panthāḥ samutthitaḥ
13,008.028d@001A_0244 tena gatvā sa mātaṃgaḥ pipāsur yuddham icchati
13,008.028d@001A_0245 tam atītya tu śailendraṃ hradaḥ kokanadāyutaḥ
13,008.028d@001A_0246 kanaketi ca vikhyātas tatra kūrmo mahābalaḥ
13,008.028d@001A_0247 gorutāni sa vistīrṇaḥ kacchapaḥ kuñjaraś ca saḥ
13,008.028d@001A_0248 āyāmataś cāpi samau tejobalasamanvitau
13,008.028d@001A_0249 punarāvṛttim āpannau tāv etau madhukaiṭabhau
13,008.028d@001A_0250 janmāntare vipramūḍhau parasparavadhaiṣiṇau
13,008.028d@001A_0251 yadā sa nāgo vrajati pipāsus taṃ jalāśayam
13,008.028d@001A_0252 tadainaṃ kacchapo roṣāt pratiyāti mahābalaḥ
13,008.028d@001A_0253 nakhaiś ca daśanaiś cāpi nimajyonmajya cāsakṛt
13,008.028d@001A_0254 virarādāgrahastena kuñjaraṃ taṃ jalecaraḥ
13,008.028d@001A_0255 nāgarāḍ api toyārthī pipāsuś caraṇair api
13,008.028d@001A_0256 agrahastena dantābhyāṃ nivārayati vārijam
13,008.028d@001A_0257 sa tu toyād anuttiṣṭhan vārijo gajayūthapam
13,008.028d@001A_0258 nakhaiś ca daśanaiś caiva dviradaṃ pratiṣedhati
13,008.028d@001A_0259 nivārito gajaśreṣṭhaḥ punar gacchati svaṃ vanam
13,008.028d@001A_0260 pipāsuḥ klinnahastāgro rudhireṇa samukṣitaḥ
13,008.028d@001A_0261 tau gaccha sahitau putra yadi śaknoṣi bhakṣaya
13,008.028d@001A_0262 na tau pṛthak tvayā śakyāv apramattau bale sthitau
13,008.028d@001A_0262 garuḍaḥ
13,008.028d@001A_0263 kathaṃ tau bhagavañ śakyau mayā vāraṇakacchapau
13,008.028d@001A_0264 kaśyapaḥ
13,008.028d@001A_0264 yugapad grahītuṃ tan me tvam upāyaṃ vaktum arhasi
13,008.028d@001A_0265 yoddhukāme gaje tasmin muhūrtaṃ sa jalecaraḥ
13,008.028d@001A_0266 uttiṣṭhati jalāt tūrṇaṃ yoddhukāmaḥ punaḥ punaḥ
13,008.028d@001A_0267 jalajaṃ nirjalaṃ tāta pramattaṃ caiva vāraṇam
13,008.028d@001A_0268 bhīṣmaḥ
13,008.028d@001A_0268 grahīṣyasi pataṃgeśa nānyo yogo 'tra vidyate
13,008.028d@001A_0269 ity evam ukto vihagas tad gatvā vanam uttamam
13,008.028d@001A_0270 dadarśa vāraṇendraṃ taṃ meghācalasamaprabham
13,008.028d@001A_0271 tāṃ sa nāgo girer vīthiṃ saṃprāpta iva bhārata
13,008.028d@001A_0272 sa taṃ dṛṣṭvā mahābhāgaḥ saṃprahṛṣṭatanūruhaḥ
13,008.028d@001A_0273 bibhakṣayiṣato rājan dāruṇasya mahātmanaḥ
13,008.028d@001A_0274 mātaṃgaṃ kacchapaṃ caiva praharṣaḥ sumahān abhūt
13,008.028d@001A_0275 atha vegena mahatā khecaraḥ sa mahābalaḥ
13,008.028d@001A_0276 saṃkucya sarvagātrāṇi kṛcchreṇaivānvapadyata
13,008.028d@001A_0277 tathā gatvā tam adhvānaṃ vāraṇapravaro balī
13,008.028d@001A_0278 niśaśvāsa mahāśvāsaṃ śramād viśramaṇāya ca
13,008.028d@001A_0279 tasya niḥśvāsavātena madagandhena caiva ha
13,008.028d@001A_0280 udatiṣṭhan mahākūrmo vāraṇapratiṣedhakaḥ
13,008.028d@001A_0281 tayoḥ sutumulaṃ yuddhaṃ dadarśa patageśvaraḥ
13,008.028d@001A_0282 kacchapendradviradayor indraprahrādayor iva
13,008.028d@001A_0283 spṛśantam agrahastena toyaṃ vāraṇayūthapam
13,008.028d@001A_0284 dantair nakhaiś ca jalajo vārayām āsa bhārata
13,008.028d@001A_0285 jalajaṃ vāraṇo 'py evaṃ caraṇaiḥ puṣkareṇa ca
13,008.028d@001A_0286 pratyaṣedhan nimajjantam unmajjantaṃ tathaiva ca
13,008.028d@001A_0287 muhūrtam abhavad yuddhaṃ tayor bhīmapradarśanam
13,008.028d@001A_0288 atha tasmāj jalād rājan kacchapaḥ sthalam āsthitaḥ
13,008.028d@001A_0289 sa tu nāgaḥ prabhagno 'pi pipāsur na nyavartata
13,008.028d@001A_0290 toyagṛdhnuḥ śanais tarṣād apāsarpata pṛṣṭhataḥ
13,008.028d@001A_0291 taṃ dṛṣṭvā jalajaṃ tūrṇam apasarpantam āhavāt
13,008.028d@001A_0292 abhidudrāva vegena vajrapāṇir ivāsuram
13,008.028d@001A_0293 taṃ roṣāt sthalam uttīrṇam asaṃprāptaṃ gajottamam
13,008.028d@001A_0294 ubhāv eva samastau tu jagrāha vinatāsutaḥ
13,008.028d@001A_0295 caraṇena tu savyena jagrāha sa gajottamam
13,008.028d@001A_0296 praspandamānaṃ balavān dakṣiṇena tu kacchapam
13,008.028d@001A_0297 utpapāta tatas tūrṇaṃ pannagendraniṣūdanaḥ
13,008.028d@001A_0298 divaṃ khaṃ ca samāvṛtya pakṣābhyām aparājitaḥ
13,008.028d@001A_0299 tena cotpatatā tūrṇaṃ saṃgṛhītau nakhair bhṛśam
13,008.028d@001A_0300 vajragarbhaiḥ suniśitaiḥ prāṇāṃs tūrṇaṃ mumocatuḥ
13,008.028d@001A_0301 tau gṛhya balavāṃs tūrṇaṃ srastapādaśirodharau
13,008.028d@001A_0302 vivalgann iva khe krīḍan khecaro 'bhijagāma ha
13,008.028d@001A_0303 attukāmas tato vīraḥ pṛthivyāṃ pṛthivīpate
13,008.028d@001A_0304 niraikṣata na cāpaśyad drumaṃ paryāptam āsitum
13,008.028d@001A_0305 naimiṣaṃ tv atha saṃprāpya devāraṇyaṃ mahādyutiḥ
13,008.028d@001A_0306 apaśyata drumaṃ kaṃ cic chākhāskandhasamāvṛtam
13,008.028d@001A_0307 himavacchikharaprakhyaṃ yojanadvayam ucchritam
13,008.028d@001A_0308 pariṇāhena rājendra nalvamātraṃ samantataḥ
13,008.028d@001A_0309 tasya śākhābhavat kā cid āyatā pañcayojanam
13,008.028d@001A_0310 dṛḍhamūlā dṛḍhaskandhā vajrapatrasamācitā
13,008.028d@001A_0311 tatropaviṣṭaḥ sahasā vainateyo nigṛhya tau
13,008.028d@001A_0312 attukāmas tataḥ śākhāṃ tasya vegād avāpatat
13,008.028d@001A_0313 tāṃ patantīm abhiprekṣya prekṣya carṣigaṇān atha
13,008.028d@001A_0314 āsīnān vasubhiḥ sārdhaṃ satreṇa jagatīpate
13,008.028d@001A_0315 vaikhānasān nāma yatīn vālakhilyagaṇān api
13,008.028d@001A_0316 tasya bhīr āviśat tatra patagendrasya bhārata
13,008.028d@001A_0317 tān dṛṣṭvā sa yatīṃs tatra samāsīnān suraiḥ saha
13,008.028d@001A_0318 tuṇḍena gṛhya tāṃ śākhām utpapāta khageśvaraḥ
13,008.028d@001A_0319 tau ca pakṣī bhujaṃgāśo vyomni krīḍann ivāvrajat
13,008.028d@001A_0320 taṃ dṛṣṭvā gurusaṃbhāraṃ pragṛhyotpatitaṃ khagam
13,008.028d@001A_0321 ṛṣayas te 'bruvan sarve garuḍo 'yam iti sma ha
13,008.028d@001A_0322 na tv anyaḥ kṣamate kaś cid yathāyaṃ vīryavān khagaḥ
13,008.028d@001A_0323 asau gacchati dharmātmā gurubhārasamanvitaḥ
13,008.028d@001A_0324 ayaṃ krīḍann ivākāśe tasmād garuḍa eva saḥ
13,008.028d@001A_0325 evaṃ te samayaṃ sarve vasavaś ca divaukasaḥ
13,008.028d@001A_0326 akārṣuḥ pakṣirājasya garuḍety eva nāma ha
13,008.028d@001A_0327 sa pakṣī pṛthivīṃ sarvāṃ paridhāvaṃs tatas tataḥ
13,008.028d@001A_0328 mumukṣuḥ śākhinaḥ śākhāṃ na sma deśam apaśyata
13,008.028d@001A_0329 sa vācam aśṛṇod divyām upary upari jalpataḥ
13,008.028d@001A_0330 devadūtasya vispaṣṭam ābhāṣya garuḍeti ca
13,008.028d@001A_0331 vainateya kuvindeṣu samudrānte mahābala
13,008.028d@001A_0332 pātyatāṃ śākhinaḥ śākhā na hi te dharmaniścayaḥ
13,008.028d@001A_0333 tac chrutvā garuḍas tūrṇaṃ jagāma lavaṇāmbhasaḥ
13,008.028d@001A_0334 uddeśaṃ yatra te mandāḥ kuvindāḥ pāpakarmiṇaḥ
13,008.028d@001A_0335 tato gatvā tataḥ śākhāṃ mumoca patatāṃ varaḥ
13,008.028d@001A_0336 tayā hatā janapadās tadā ṣaṭtriṃśato nṛpa
13,008.028d@001A_0337 sa deśo rājaśārdūla khyātaḥ paramadāruṇaḥ
13,008.028d@001A_0338 bhīṣmaḥ
13,008.028d@001A_0338 śākhāpataga ity eva kuvindānāṃ durātmanām
13,008.028d@001A_0339 hatvā taṃ pakṣiśārdūlaḥ kuvindānāṃ janavrajam
13,008.028d@001A_0340 upopaviśya śailāgre bhakṣayām āsa tāv ubhau
13,008.028d@001A_0341 vāraṇaṃ kacchapaṃ caiva saṃhṛṣṭaḥ sa patatrirāṭ
13,008.028d@001A_0342 tayoḥ sa rudhiraṃ pītvā medasī ca paraṃtapa
13,008.028d@001A_0343 saṃhṛṣṭaḥ patatāṃ śreṣṭho labdhvā balam anuttamam
13,008.028d@001A_0344 jagāma devarājasya bhavanaṃ pannagāśanaḥ
13,008.028d@001A_0345 taṃ praṇamya mahātmānaṃ pāvakaṃ visphuliṅginam
13,008.028d@001A_0346 rātriṃdivaṃ prajvalitaṃ rakṣārtham amṛtasya ha
13,008.028d@001A_0347 taṃ dṛṣṭvā vihagendrasya bhayaṃ tīvram athāviśat
13,008.028d@001A_0348 na tu toyān na rakṣobhyo bhayam asyopapadyate
13,008.028d@001A_0349 pakṣitvam ātmano dṛṣṭvā jvalantaṃ ca hutāśanam
13,008.028d@001A_0350 pitāmaham atho gatvā dadarśa bhujagāśanaḥ
13,008.028d@001A_0351 taṃ praṇamya mahātmānaṃ garuḍaḥ prayatāñjaliḥ
13,008.028d@001A_0352 provāca tad asaṃdigdhaṃ vacanaṃ patageśvaraḥ
13,008.028d@001A_0353 udyataṃ gurukṛtye māṃ bhagavan dharmaniścitam
13,008.028d@001A_0354 vimokṣaṇārthaṃ mātur hi dāsabhāvād aninditam
13,008.028d@001A_0355 kadrūsakāśam amṛtaṃ mayā hartavyam īśvara
13,008.028d@001A_0356 tadā me jananī deva dāsabhāvāt pramokṣyate
13,008.028d@001A_0357 tatrāmṛtaṃ prajvalito nityam īśvara rakṣati
13,008.028d@001A_0358 hiraṇyaretā bhagavān pākaśāsanaśāsanāt
13,008.028d@001A_0359 tatra me devadeveśa bhayaṃ tīvram athāviśat
13,008.028d@001A_0360 jvalantaṃ pāvakaṃ dṛṣṭvā pakṣitvaṃ cātmanaḥ prabho
13,008.028d@001A_0361 samatikramituṃ śakyaḥ kathaṃ syāt pāvako mayā
13,008.028d@001A_0362 tasyābhyupāyaṃ varada vaktum īśo 'si me prabho
13,008.028d@001A_0363 tam abravīn mahābhāga tapyamānaṃ vihaṃgamam
13,008.028d@001A_0364 agneḥ saṃśamanopāyam utsmayan sa punaḥ punaḥ
13,008.028d@001A_0365 payasā śāmyate vatsa sarpiṣā ca hutāśanaḥ
13,008.028d@001A_0366 śarīrastho 'pi bhūtānāṃ kiṃ punaḥ prajvalan bhuvi
13,008.028d@001A_0367 navanītaṃ payo vāpi pāvake tvaṃ samādadheḥ
13,008.028d@001A_0368 bhīṣmaḥ
13,008.028d@001A_0368 tato gaccha yathākāmaṃ na tvā dhakṣyati pāvakaḥ
13,008.028d@001A_0369 pitāmahavacaḥ śrutvā garuḍaḥ patatāṃ varaḥ
13,008.028d@001A_0370 jagāma gokulaṃ kiṃ cin navanītajihīrṣayā
13,008.028d@001A_0371 navanītaṃ tathāpaśyan mathitaṃ kalaśe sthitam
13,008.028d@001A_0372 tad ādāya tato 'gacchad yatas tad rakṣyate 'mṛtam
13,008.028d@001A_0373 sa tatra gatvā patagas tiryak toyaṃ mahābalaḥ
13,008.028d@001A_0374 hutāśanam apakramya navanītam apātayat
13,008.028d@001A_0375 so 'rciṣmān mandavego 'bhūt sarpiṣā tena tarpitaḥ
13,008.028d@001A_0376 dhūmaketur na jajvāla dhūmam eva sasarja ha
13,008.028d@001A_0377 tam atītyāśu garuḍo hṛṣṭātmā jātavedasam
13,008.028d@001A_0378 rakṣāṃsi samatikrāmat pakṣavātena pātayan
13,008.028d@001A_0379 te patanti śirobhiś ca jānubhiś caraṇais tathā
13,008.028d@001A_0380 utsṛjya śastrāvaraṇaṃ pakṣipakṣasamāhatāḥ
13,008.028d@001A_0381 utplutya cāvṛtān nāgān hatvā cakraṃ vyatītya ca
13,008.028d@001A_0382 arāntareṇa śirasā bhittvā jālaṃ samādravat
13,008.028d@001A_0383 sa bhittvā śirasā jālaṃ vajravegasamo balī
13,008.028d@001A_0384 ujjahāra tataḥ śīghram amṛtaṃ bhujagāśanaḥ
13,008.028d@001A_0385 tad ādāyādravac chīghraṃ garuḍaḥ śvasano yathā
13,008.028d@001A_0386 atha saṃnāham akarod vṛtrahā vibudhaiḥ saha
13,008.028d@001A_0387 tato mātalisaṃyuktaṃ haribhiḥ svarṇamālibhiḥ
13,008.028d@001A_0388 āruroha rathaṃ śīghraṃ sūryāgnisamatejasam
13,008.028d@001A_0389 so 'bhyadravat pakṣirājaṃ vṛtrahā pākaśāsanaḥ
13,008.028d@001A_0390 udyamya niśitaṃ vajraṃ vajrahasto mahābalaḥ
13,008.028d@001A_0391 tathaiva garuḍo rājan vajrahastaṃ samādravat
13,008.028d@001A_0392 tato vai mātaliṃ prāha śīghraṃ vāhaya vājinaḥ
13,008.028d@001A_0393 atha divyaṃ mahāghoraṃ garuḍāya sasarja ha
13,008.028d@001A_0394 vajraṃ sahasranayanas tigmavegaparākramaḥ
13,008.028d@001A_0395 utsisṛkṣantam ājñāya vajraṃ vai tridaśeśvaram
13,008.028d@001A_0396 tūrṇaṃ vegataro bhūtvā jagāma patatāṃ varaḥ
13,008.028d@001A_0397 pitāmahanisargeṇa jñātvā labdhavaraḥ khagaḥ
13,008.028d@001A_0398 āyudhānāṃ varaṃ vajram atha śakram uvāca ha
13,008.028d@001A_0399 vṛtrahann eṣa vajras te varo labdhaḥ pitāmahāt
13,008.028d@001A_0400 ataḥ saṃmānam ākāṅkṣan muñcāmy ekaṃ tanūruham
13,008.028d@001A_0401 etenāyudharājena yadi śakto 'si vṛtrahan
13,008.028d@001A_0402 hanyās tvaṃ parayā śaktyā gacchāmy aham anāmayaḥ
13,008.028d@001A_0403 tat tu tūrṇaṃ tadā vajraṃ svena vegena bhārata
13,008.028d@001A_0404 jaghāna parayā śaktyā na cainam adahad bhṛśam
13,008.028d@001A_0405 tato devarṣayo rājan gacchanto vai vihāyasā
13,008.028d@001A_0406 dṛṣṭvā vajraṃ viṣaktaṃ taṃ pakṣiparṇe 'bruvan vacaḥ
13,008.028d@001A_0407 suparṇaḥ pakṣigaruḍo yasya parṇe varāyudham
13,008.028d@001A_0408 viṣaktaṃ devarājasya vṛtrahantuḥ sanātanam
13,008.028d@001A_0409 evaṃ suparṇo vihago vainateyaḥ pratāpavān
13,008.028d@001A_0410 ṛṣayas taṃ vijānanti cāgneyaṃ vaiṣṇavaṃ punaḥ
13,008.028d@001A_0411 vedābhiṣṭutam atyantaṃ svargamārgaphalapradam
13,008.028d@001A_0412 tanu parṇaṃ suparṇasya jagṛhur barhiṇas tathā
13,008.028d@001A_0413 bhīṣmaḥ
13,008.028d@001A_0413 mayūrā vismitāḥ sarve ādravanti sma vajriṇam
13,008.028d@001A_0414 tato vajraṃ sahasrākṣo dṛṣṭvā saktaṃ varāyudham
13,008.028d@001A_0415 ṛṣīṃś ca dṛṣṭvā sahasā suparṇam idam abravīt
13,008.028d@001A_0416 na te suparṇa paśyāmi prabhāvaṃ tena yodhaye
13,008.028d@001A_0417 ity ukte na mayā rakṣā śakyā kartum ato 'nyathā
13,008.028d@001A_0418 idaṃ vajraṃ mayā sārdhaṃ nivṛttaṃ hi yathāgatam
13,008.028d@001A_0419 tataḥ sahasranayane nivṛtte garuḍas tathā
13,008.028d@001A_0420 garuḍaḥ
13,008.028d@001A_0420 kadrūm abhyāgamat tūrṇam amṛtaṃ gṛhya bhārata
13,008.028d@001A_0421 tadāhṛtaṃ mayā śīghram amṛtaṃ jananīkṛte
13,008.028d@001A_0422 kadrūḥ
13,008.028d@001A_0422 adāsī sā bhavatv adya vinatā dharmacāriṇī
13,008.028d@001A_0423 svāgataṃ svāhṛtaṃ cedam amṛtaṃ vinatātmaja
13,008.028d@001A_0424 adāsī jananī te 'dya putra kāmavaśā śubhā
13,008.028d@001A_0425 evam ukte tadā sā ca saṃprāptā vinatā gṛham
13,008.028d@001A_0426 upanīya yathānyāyaṃ vihago balināṃ varaḥ
13,008.028d@001A_0427 smṛtvā nikṛtyā vijayaṃ mātuḥ saṃpratipadyata
13,008.028d@001A_0428 vadhaṃ ca bhujagendrāṇāṃ ye vālās tasya vājinaḥ
13,008.028d@001A_0429 babhūvur asitaprakhyā nikṛtyā vai jitaṃ tvayā
13,008.028d@001A_0430 tām uvāca tato nyāyaṃ vihago balināṃ varaḥ
13,008.028d@001A_0431 ujjahārāmṛtaṃ tūrṇam utpapāta ca raṃhasā
13,008.028d@001A_0432 tad gṛhītvāmṛtaṃ tūrṇaṃ prayāntam aparājitam
13,008.028d@001A_0433 kadrūr bhujaṃgajananī suparṇam idam abravīt
13,008.028d@001A_0434 kimarthaṃ vainateya tvam āhṛtyāmṛtam uttamam
13,008.028d@001A_0435 punar harasi durbuddhe mā jātu vṛjinaṃ kṛthāḥ
13,008.028d@001A_0435 suparṇaḥ
13,008.028d@001A_0436 amṛtāharaṇaṃ me 'dya yat kṛtaṃ jananīkṛte
13,008.028d@001A_0437 bhavatyā vacanād etad āharāmṛtam ity uta
13,008.028d@001A_0438 āhṛtaṃ tad idaṃ śīghraṃ muktā ca jananī mama
13,008.028d@001A_0439 harāmy eṣa punas tatra yata etan mayāhṛtam
13,008.028d@001A_0440 yadi māṃ bhavatī brūyād amṛtaṃ me ca dīyatām
13,008.028d@001A_0441 tathā kuryāṃ na vā kuryāṃ na hi tvam amṛtakṣamā
13,008.028d@001A_0442 bhīṣmaḥ
13,008.028d@001A_0442 mayā dharmeṇa satyena vinatā ca samuddhṛtā
13,008.028d@001A_0443 tato gatvātha garuḍaḥ puraṃdaram uvāca ha
13,008.028d@001A_0444 idaṃ mayā vṛtrahantar hṛtaṃ te 'mṛtam uttamam
13,008.028d@001A_0445 mātrarthe hi tathaivedaṃ gṛhāṇāmṛtam āhṛtam
13,008.028d@001A_0446 mātā ca mama deveśa dāsītvam upajagmuṣī
13,008.028d@001A_0447 bhujaṃgamānāṃ mātur vai sā muktāmṛtadarśanāt
13,008.028d@001A_0448 etac chrutvā sahasrākṣaḥ suparṇam anumanyate
13,008.028d@001A_0449 uvāca ca mudā yukto diṣṭyā diṣṭyeti vāsavaḥ
13,008.028d@001A_0450 ṛṣayo ye sahasrākṣam upāsanti suraiḥ saha
13,008.028d@001A_0451 te sarve ca mudā yuktā viśve devās tathaiva ca
13,008.028d@001A_0452 tatas tam ṛṣayaḥ sarve devāś ca bharatarṣabha
13,008.028d@001A_0453 ūcuḥ puraṃdaraṃ hṛṣṭā garuḍo labhatāṃ varam
13,008.028d@001A_0454 tataḥ śacīpatir vākyam uvāca prahasann iva
13,008.028d@001A_0455 janiṣyati hṛṣīkeśaḥ svayam evaiṣa pakṣirāṭ
13,008.028d@001A_0456 keśavaḥ puṇḍarīkākṣaḥ śūraputrasya veśmani
13,008.028d@001A_0457 svayaṃ dharmasya rakṣārthaṃ vibhajya bhujagāśanaḥ
13,008.028d@001A_0458 eṣa te pāṇḍavaśreṣṭha garuḍo 'tha patatrirāṭ
13,008.028d@001A_0459 suparṇo vainateyaś ca kīrtito bhadram astu te
13,008.028d@001A_0460 tad etad dadatāṃ śreṣṭha mayākhyānaṃ prakīrtitam
13,008.028d@001A_0461 suparṇasya mahābāho kiṃ bhūyaḥ kathayāmi te
13,009.001 yudhiṣṭhira uvāca
13,009.001a brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha
13,009.001c na prayacchanti mohāt te ke bhavanti mahāmate
13,009.001d*0046_01 dānadharmeṣu bho bhīṣma sadaiva niścayo hi me
13,009.002a etan me tattvato brūhi dharmaṃ dharmabhṛtāṃ vara
13,009.002c pratiśrutya durātmāno na prayacchanti ye narāḥ
13,009.003 bhīṣma uvāca
13,009.003a yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu
13,009.003c āśās tasya hatāḥ sarvāḥ klībasyeva prajāphalam
13,009.004a yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati
13,009.004c etasminn antare yad yat sukṛtaṃ tasya bhārata
13,009.004e yac ca tasya hutaṃ kiṃ cit sarvaṃ tasyopahanyate
13,009.004e*0047_01 dattaṃ vā bharatarṣabha
13,009.004e*0047_02 tapas taptam atho vāpi
13,009.005a atraitad vacanaṃ prāhur dharmaśāstravido janāḥ
13,009.005c niśamya bharataśreṣṭha buddhyā paramayuktayā
13,009.006a api codāharantīmaṃ dharmaśāstravido janāḥ
13,009.006c aśvānāṃ śyāmakarṇānāṃ sahasreṇa sa mucyate
13,009.007a atraivodāharantīmam itihāsaṃ purātanam
13,009.007c sṛgālasya ca saṃvādaṃ vānarasya ca bhārata
13,009.008a tau sakhāyau purā hy āstāṃ mānuṣatve paraṃtapa
13,009.008c anyāṃ yoniṃ samāpannau sārgālīṃ vānarīṃ tathā
13,009.008d*0048_01 saṃbhāṣamāṇau tu tataḥ sakhyaṃ tatra parasparam
13,009.009a tataḥ parāsūn khādantaṃ sṛgālaṃ vānaro 'bravīt
13,009.009c śmaśānamadhye saṃprekṣya pūrvajātim anusmaran
13,009.010a kiṃ tvayā pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇam
13,009.010c yas tvaṃ śmaśāne mṛtakān pūtikān atsi kutsitān
13,009.011a evam uktaḥ pratyuvāca sṛgālo vānaraṃ tadā
13,009.011c brāhmaṇasya pratiśrutya na mayā tad upākṛtam
13,009.012a tatkṛte pāpikāṃ yonim āpanno 'smi plavaṃgama
13,009.012c tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ
13,009.012d*0049_01 etan mayā te kathitaṃ sṛgālo 'haṃ yathābhavam
13,009.012d*0049_02 vānara uvāca
13,009.012d*0049_02 tvaṃ tu vānaratāṃ prāptaḥ karmaṇā kena tad vada
13,009.012d*0049_03 pārakyāṇi purā lobhāt phalāny apahṛtāni ca
13,009.012d*0049_04 bhīṣma uvāca
13,009.012d*0049_04 tenāhaṃ karmadoṣeṇa vānaratvam upāgataḥ
13,009.012d*0049_05 evaṃ tau kathayitvā tu karmadoṣān parasparam
13,009.012d*0049_06 sṛgālo vānaraś cāpi pratiyātau yathāgatam
13,009.012d*0050_00 bhīṣma uvāca
13,009.012d*0050_01 sṛgālo vānaraṃ prāha punar eva nṛpottama
13,009.012d*0050_02 kiṃ tvayā pātakaṃ karma kṛtaṃ yenāsi vānaraḥ
13,009.012d*0051_01 sa cāpy āha brāhmaṇānāṃ phalāhāraḥ plavaṃgamaḥ
13,009.012d*0051_02 tasmān na brāhmaṇasvaṃ tu hartavyaṃ viduṣā sadā
13,009.012d*0051_03 sīmāvivāde moktavyaṃ dātavyaṃ ca pratiśrutam
13,009.013a ity etad bruvato rājan brāhmaṇasya mayā śrutam
13,009.013c kathāṃ kathayataḥ puṇyāṃ dharmajñasya purātanīm
13,009.014a śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate
13,009.014c kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava
13,009.014d*0052_01 na hartavyaṃ vipradhanaṃ kṣantavyaṃ teṣu nityaśaḥ
13,009.014d*0052_02 bālāś ca nāvamantavyā daridrāḥ kṛpaṇā api
13,009.015a evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai
13,009.015c pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ
13,009.016a brāhmaṇo hy āśayā pūrvaṃ kṛtayā pṛthivīpate
13,009.016c susamiddho yathā dīptaḥ pāvakas tadvidhaḥ smṛtaḥ
13,009.017a yaṃ nirīkṣeta saṃkruddha āśayā pūrvajātayā
13,009.017c pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā
13,009.018a sa eva hi yadā tuṣṭo vacasā pratinandati
13,009.018c bhavaty agadasaṃkāśo viṣaye tasya bhārata
13,009.019a putrān pautrān paśūṃś caiva bāndhavān sacivāṃs tathā
13,009.019c puraṃ janapadaṃ caiva śāntir iṣṭeva puṣyati
13,009.020a etad dhi paramaṃ tejo brāhmaṇasyeha dṛśyate
13,009.020c sahasrakiraṇasyeva savitur dharaṇītale
13,009.021a tasmād dātavyam eveha pratiśrutya yudhiṣṭhira
13,009.021c yadīcchec chobhanāṃ jātiṃ prāptuṃ bharatasattama
13,009.022a brāhmaṇasya hi dattena dhruvaṃ svargo hy anuttamaḥ
13,009.022c śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā
13,009.023a ito dattena jīvanti devatāḥ pitaras tathā
13,009.023c tasmād dānāni deyāni brāhmaṇebhyo vijānatā
13,009.024a mahad dhi bharataśreṣṭha brāhmaṇas tīrtham ucyate
13,009.024c velāyāṃ na tu kasyāṃ cid gacched vipro hy apūjitaḥ
13,010.001 yudhiṣṭhira uvāca
13,010.001a mitrasauhṛdabhāvena upadeśaṃ karoti yaḥ
13,010.001c jātyāvarasya rājarṣe doṣas tasya bhaven na vā
13,010.002a etad icchāmi tattvena vyākhyātuṃ vai pitāmaha
13,010.002c sūkṣmā gatir hi dharmasya yatra muhyanti mānavāḥ
13,010.003 bhīṣma uvāca
13,010.003a atra te vartayiṣyāmi śṛṇu rājan yathāgamam
13,010.003b*0053_01 duruktaṃ vacanaṃ rājan yathānyāyaṃ yathāgatam
13,010.003c ṛṣīṇāṃ vadatāṃ pūrvaṃ śrutam āsīd yathā mayā
13,010.004a upadeśo na kartavyo jātihīnasya kasya cit
13,010.004c upadeśe mahān doṣa upādhyāyasya bhāṣyate
13,010.004d*0054_01 nādhyāpayec chūdram iha tathā naiva ca yājayet
13,010.005a nidarśanam idaṃ rājañ śṛṇu me bharatarṣabha
13,010.005c duruktavacane rājan yathā pūrvaṃ yudhiṣṭhira
13,010.005e brahmāśramapade vṛttaṃ pārśve himavataḥ śubhe
13,010.006a tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam
13,010.006c bahugulmalatākīrṇaṃ mṛgadvijaniṣevitam
13,010.007a siddhacāraṇasaṃghuṣṭaṃ ramyaṃ puṣpitakānanam
13,010.007c vratibhir bahubhiḥ kīrṇaṃ tāpasair upaśobhitam
13,010.008a brāhmaṇaiś ca mahābhāgaiḥ sūryajvalanasaṃnibhaiḥ
13,010.008c niyamavratasaṃpannaiḥ samākīrṇaṃ tapasvibhiḥ
13,010.008e dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ
13,010.009a vedādhyayanaghoṣaiś ca nāditaṃ bharatarṣabha
13,010.009c vālakhilyaiś ca bahubhir yatibhiś ca niṣevitam
13,010.010a tatra kaś cit samutsāhaṃ kṛtvā śūdro dayānvitaḥ
13,010.010c āgato hy āśramapadaṃ pūjitaś ca tapasvibhiḥ
13,010.011a tāṃs tu dṛṣṭvā munigaṇān devakalpān mahaujasaḥ
13,010.011c vahato vividhā dīkṣāḥ saṃprahṛṣyata bhārata
13,010.012a athāsya buddhir abhavat tapasye bharatarṣabha
13,010.012c tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata
13,010.013a bhavatprasādād icchāmi dharmaṃ cartuṃ dvijarṣabha
13,010.013c tan māṃ tvaṃ bhagavan vaktuṃ pravrājayitum arhasi
13,010.014a varṇāvaro 'haṃ bhagavañ śūdro jātyāsmi sattama
13,010.014c śuśrūṣāṃ kartum icchāmi prapannāya prasīda me
13,010.015 kulapatir uvāca
13,010.015a na śakyam iha śūdreṇa liṅgam āśritya vartitum
13,010.015c āsyatāṃ yadi te buddhiḥ śuśrūṣānirato bhava
13,010.015d*0055_01 śuśrūṣayā parāṃl lokān avāpsyasi na saṃśayaḥ
13,010.016 bhīṣma uvāca
13,010.016a evam uktas tu muninā sa śūdro 'cintayan nṛpa
13,010.016c katham atra mayā kāryaṃ śraddhā dharme parā ca me
13,010.016e vijñātam evaṃ bhavatu kariṣye priyam ātmanaḥ
13,010.017a gatvāśramapadād dūram uṭajaṃ kṛtavāṃs tu saḥ
13,010.017c tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca
13,010.017e niveśya bharataśreṣṭha niyamastho 'bhavat sukham
13,010.018a abhiṣekāṃś ca niyamān devatāyataneṣu ca
13,010.018c baliṃ ca kṛtvā hutvā ca devatāṃ cāpy apūjayat
13,010.019a saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ
13,010.019c nityaṃ saṃnihitābhiś ca oṣadhībhiḥ phalais tathā
13,010.020a atithīn pūjayām āsa yathāvat samupāgatān
13,010.020c evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai
13,010.021a athāsya munir āgacchat saṃgatyā vai tam āśramam
13,010.021c saṃpūjya svāgatenarṣiṃ vidhivat paryatoṣayat
13,010.022a anukūlāḥ kathāḥ kṛtvā yathāvat paryapṛcchata
13,010.022c ṛṣiḥ paramatejasvī dharmātmā saṃyatendriyaḥ
13,010.023a evaṃ sa bahuśas tasya śūdrasya bharatarṣabha
13,010.023c so 'gacchad āśramam ṛṣiḥ śūdraṃ draṣṭuṃ nararṣabha
13,010.024a atha taṃ tāpasaṃ śūdraḥ so 'bravīd bharatarṣabha
13,010.024c pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru
13,010.025a bāḍham ity eva taṃ vipra uvāca bharatarṣabha
13,010.025b*0056_01 atha grāhayituṃ vipraṃ śūdro nīvārataṇḍulān
13,010.025c śucir bhūtvā sa śūdras tu tasyarṣeḥ pādyam ānayat
13,010.025d*0057_01 śucir bhūtvā namaskṛtya tasya pādyam athānayat
13,010.026a atha darbhāṃś ca vanyāś ca oṣadhīr bharatarṣabha
13,010.026c pavitram āsanaṃ caiva bṛsīṃ ca samupānayat
13,010.027a atha dakṣiṇam āvṛtya bṛsīṃ paramaśīrṣikām
13,010.027c kṛtām anyāyato dṛṣṭvā tatas tam ṛṣir abravīt
13,010.028a kuruṣvaitāṃ pūrvaśīrṣāṃ bhava codaṅmukhaḥ śuciḥ
13,010.028c sa ca tat kṛtavāñ śūdraḥ sarvaṃ yad ṛṣir abravīt
13,010.029a yathopadiṣṭaṃ medhāvī darbhādīṃs tān yathātatham
13,010.029c havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā
13,010.030a ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ
13,010.030c pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha
13,010.031a atha dīrghasya kālasya sa tapyañ śūdratāpasaḥ
13,010.031c vane pañcatvam agamat sukṛtena ca tena vai
13,010.031e ajāyata mahārājarājavaṃśe mahādyutiḥ
13,010.032a tathaiva sa ṛṣis tāta kāladharmam avāpya ha
13,010.032c purohitakule vipra ājāto bharatarṣabha
13,010.033a evaṃ tau tatra saṃbhūtāv ubhau śūdramunī tadā
13,010.033c krameṇa vardhitau cāpi vidyāsu kuśalāv ubhau
13,010.034a atharvavede vede ca babhūvarṣiḥ suniścitaḥ
13,010.034c kalpaprayoge cotpanne jyotiṣe ca paraṃ gataḥ
13,010.034e sakhye cāpi parā prītis tayoś cāpi vyavardhata
13,010.035a pitary uparate cāpi kṛtaśaucaḥ sa bhārata
13,010.035c abhiṣiktaḥ prakṛtibhī rājaputraḥ sa pārthivaḥ
13,010.035e abhiṣiktena sa ṛṣir abhiṣiktaḥ purohitaḥ
13,010.036a sa taṃ purodhāya sukham avasad bharatarṣabha
13,010.036c rājyaṃ śaśāsa dharmeṇa prajāś ca paripālayan
13,010.037a puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt
13,010.037c utsmayan prāhasac cāpi dṛṣṭvā rājā purohitam
13,010.037e evaṃ sa bahuśo rājan purodhasam upāhasat
13,010.038a lakṣayitvā purodhās tu bahuśastaṃ narādhipam
13,010.038c utsmayantaṃ ca satataṃ dṛṣṭvāsau manyumān abhūt
13,010.039a atha śūnye purodhās tu saha rājñā samāgataḥ
13,010.039c kathābhir anukūlābhī rājānam abhirāmayat
13,010.040a tato 'bravīn narendraṃ sa purodhā bharatarṣabha
13,010.040c varam icchāmy ahaṃ tv ekaṃ tvayā dattaṃ mahādyute
13,010.041 rājovāca
13,010.041a varāṇāṃ te śataṃ dadyāṃ kim utaikaṃ dvijottama
13,010.041c snehāc ca bahumānāc ca nāsty adeyaṃ hi me tava
13,010.042 purohita uvāca
13,010.042a ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva
13,010.042c yad dadāsi mahārāja satyaṃ tad vada mānṛtam
13,010.043 bhīṣma uvāca
13,010.043a bāḍham ity eva taṃ rājā pratyuvāca yudhiṣṭhira
13,010.043c yadi jñāsyāmi vakṣyāmi ajānan na tu saṃvade
13,010.044 purohita uvāca
13,010.044a puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt
13,010.044c śāntihomeṣu ca sadā kiṃ tvaṃ hasasi vīkṣya mām
13,010.045a savrīḍaṃ vai bhavati hi mano me hasatā tvayā
13,010.045c kāmayā śāpito rājan nānyathā vaktum arhasi
13,010.046a bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam
13,010.046c kautūhalaṃ me subhṛśaṃ tattvena kathayasva me
13,010.047 rājovāca
13,010.047a evam ukte tvayā vipra yad avācyaṃ bhaved api
13,010.047c avaśyam eva vaktavyaṃ śṛṇuṣvaikamanā dvija
13,010.048a pūrvadehe yathā vṛttaṃ tan nibodha dvijottama
13,010.048c jātiṃ smarāmy ahaṃ brahmann avadhānena me śṛṇu
13,010.049a śūdro 'ham abhavaṃ pūrvaṃ tāpaso bhṛśasaṃyutaḥ
13,010.049c ṛṣir ugratapās tvaṃ ca tadābhūr dvijasattama
13,010.050a prīyatā hi tadā brahman mamānugrahabuddhinā
13,010.050c pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha
13,010.050e bṛsyāṃ darbheṣu havye ca kavye ca munisattama
13,010.051a etena karmadoṣeṇa purodhās tvam ajāyathāḥ
13,010.051c ahaṃ rājā ca viprendra paśya kālasya paryayam
13,010.051e matkṛte hy upadeśena tvayā prāptam idaṃ phalam
13,010.052a etasmāt kāraṇād brahman prahase tvāṃ dvijottama
13,010.052c na tvāṃ paribhavan brahman prahasāmi gurur bhavān
13,010.053a viparyayeṇa me manyus tena saṃtapyate manaḥ
13,010.053c jātiṃ smarāmy ahaṃ tubhyam atas tvāṃ prahasāmi vai
13,010.054a evaṃ tavograṃ hi tapa upadeśena nāśitam
13,010.054c purohitatvam utsṛjya yatasva tvaṃ punarbhave
13,010.055a itas tvam adhamām anyāṃ mā yoniṃ prāpsyase dvija
13,010.055c gṛhyatāṃ draviṇaṃ vipra pūtātmā bhava sattama
13,010.056 bhīṣma uvāca
13,010.056a tato visṛṣṭo rājñā tu vipro dānāny anekaśaḥ
13,010.056c brāhmaṇebhyo dadau vittaṃ bhūmiṃ grāmāṃś ca sarvaśaḥ
13,010.057a kṛcchrāṇi cīrtvā ca tato yathoktāni dvijottamaḥ
13,010.057c tīrthāni cābhigatvā vai dānāni vividhāni ca
13,010.058a dattvā gāś caiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ
13,010.058c tam eva cāśramaṃ gatvā cacāra vipulaṃ tapaḥ
13,010.059a tataḥ siddhiṃ parāṃ prāpto brāhmaṇo rājasattama
13,010.059c saṃmataś cābhavat teṣām āśrame ''śramavāsinām
13,010.060a evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama
13,010.060c brāhmaṇena na vaktavyaṃ tasmād varṇāvare jane
13,010.061a varjayed upadeśaṃ ca sadaiva brāhmaṇo nṛpa
13,010.061c upadeśaṃ hi kurvāṇo dvijaḥ kṛcchram avāpnuyāt
13,010.062a eṣitavyaṃ sadā vācā nṛpeṇa dvijasattamāt
13,010.062c na pravaktavyam iha hi kiṃ cid varṇāvare jane
13,010.063a brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ
13,010.063c eteṣu kathayan rājan brāhmaṇo na praduṣyati
13,010.064a tasmāt sadbhir na vaktavyaṃ kasya cit kiṃ cid agrataḥ
13,010.064c sūkṣmā gatir hi dharmasya durjñeyā hy akṛtātmabhiḥ
13,010.065a tasmān maunāni munayo dīkṣāṃ kurvanti cādṛtāḥ
13,010.065c duruktasya bhayād rājan nānubhāṣanti kiṃ cana
13,010.066a dhārmikā guṇasaṃpannāḥ satyārjavaparāyaṇāḥ
13,010.066c duruktavācābhihatāḥ prāpnuvantīha duṣkṛtam
13,010.067a upadeśo na kartavyaḥ kadā cid api kasya cit
13,010.067c upadeśād dhi tat pāpaṃ brāhmaṇaḥ samavāpnuyāt
13,010.068a vimṛśya tasmāt prājñena vaktavyaṃ dharmam icchatā
13,010.068c satyānṛtena hi kṛta upadeśo hinasti vai
13,010.069a vaktavyam iha pṛṣṭena viniścitya viparyayam
13,010.069c sa copadeśaḥ kartavyo yena dharmam avāpnuyāt
13,010.070a etat te sarvam ākhyātam upadeśe kṛte sati
13,010.070c mahān kleśo hi bhavati tasmān nopadiśet kva cit
13,011.001 yudhiṣṭhira uvāca
13,011.001a kīdṛśe puruṣe tāta strīṣu vā bharatarṣabha
13,011.001c śrīḥ padmā vasate nityaṃ tan me brūhi pitāmaha
13,011.002 bhīṣma uvāca
13,011.002a atra te vartayiṣyāmi yathādṛṣṭaṃ yathāśrutam
13,011.002c rukmiṇī devakīputrasaṃnidhau paryapṛcchata
13,011.003a nārāyaṇasyāṅkagatāṃ jvalantīṃ; dṛṣṭvā śriyaṃ padmasamānavaktrām
13,011.003c kautūhalād vismitacārunetrā; papraccha mātā makaradhvajasya
13,011.004a kānīha bhūtāny upasevase tvaṃ; saṃtiṣṭhatī kāni na sevase tvam
13,011.004c tāni trilokeśvarabhūtakānte; tattvena me brūhi maharṣikanye
13,011.005a evaṃ tadā śrīr abhibhāṣyamāṇā; devyā samakṣaṃ garuḍadhvajasya
13,011.005c uvāca vākyaṃ madhurābhidhānaṃ; manoharaṃ candramukhī prasannā
13,011.006a vasāmi satye subhage pragalbhe; dakṣe nare karmaṇi vartamāne
13,011.006b*0058_01 akrodhane devapare kṛtajñe
13,011.006b*0058_02 jitendriye nityam udīrṇasattve
13,011.006c nākarmaśīle puruṣe vasāmi; na nāstike sāṃkarike kṛtaghne
13,011.006e na bhinnavṛtte na nṛśaṃsavṛtte; na cāpi caure na guruṣv asūye
13,011.007a ye cālpatejobalasattvasārā; hṛṣyanti kupyanti ca yatra tatra
13,011.007c na devi tiṣṭhāmi tathāvidheṣu; nareṣu saṃsuptamanoratheṣu
13,011.008a yaś cātmani prārthayate na kiṃ cid; yaś ca svabhāvopahatāntarātmā
13,011.008c teṣv alpasaṃtoṣarateṣu nityaṃ; nareṣu nāhaṃ nivasāmi devi
13,011.009a vasāmi dharmaśīleṣu dharmajñeṣu mahātmasu
13,011.009c vṛddhaseviṣu dānteṣu sattvajñeṣu mahātmasu
13,011.009d*0059_01 avandhyakāleṣu sadā snānaśaucarateṣu ca
13,011.009d*0059_02 brahmacaryatapojñānagodvijātipriyeṣu ca
13,011.010a strīṣu kṣāntāsu dāntāsu devadvijaparāsu ca
13,011.010c vasāmi satyaśīlāsu svabhāvaniratāsu ca
13,011.010d*0060_01 viśuddhagṛhabhāṇḍāsu godhānyābhiratāsu ca
13,011.010d*0061_01 svadharmaśīleṣu ca dharmavitsu
13,011.010d*0061_02 vṛddhopasevānirate ca dānte
13,011.010d*0061_03 kṛtātmani kṣāntipare samarthe
13,011.010d*0061_04 kṣāntāsu dāntāsu tathābalāsu
13,011.010d*0061_05 satyasvabhāvārjavasaṃyutāsu
13,011.010d*0061_06 vasāmi devadvijapūjitāsu
13,011.011a prakīrṇabhāṇḍām anavekṣyakāriṇīṃ; sadā ca bhartuḥ pratikūlavādinīm
13,011.011c parasya veśmābhiratām alajjām; evaṃvidhāṃ strīṃ parivarjayāmi
13,011.012a lolām acokṣām avalehinīṃ ca; vyapetadhairyāṃ kalahapriyāṃ ca
13,011.012c nidrābhibhūtāṃ satataṃ śayānām; evaṃvidhāṃ strīṃ parivarjayāmi
13,011.013a satyāsu nityaṃ priyadarśanāsu; saubhāgyayuktāsu guṇānvitāsu
13,011.013c vasāmi nārīṣu pativratāsu; kalyāṇaśīlāsu vibhūṣitāsu
13,011.014a yāneṣu kanyāsu vibhūṣaṇeṣu; yajñeṣu megheṣu ca vṛṣṭimatsu
13,011.014c vasāmi phullāsu ca padminīṣu; nakṣatravīthīṣu ca śāradīṣu
13,011.015a śaileṣu goṣṭheṣu tathā vaneṣu; saraḥsu phullotpalapaṅkajeṣu
13,011.015c nadīṣu haṃsasvananāditāsu; krauñcāvaghuṣṭasvaraśobhitāsu
13,011.016a vistīrṇakūlahradaśobhitāsu; tapasvisiddhadvijasevitāsu
13,011.016c vasāmi nityaṃ subahūdakāsu; siṃhair gajaiś cākulitodakāsu
13,011.016e matte gaje govṛṣabhe narendre; siṃhāsane satpuruṣe ca nityam
13,011.017a yasmin gṛhe hūyate havyavāho; gobrāhmaṇaś cārcyate devatāś ca
13,011.017b*0062_01 yasmiñ jano havyabhujaṃ juhoti
13,011.017b*0062_02 gobrāhmaṇaṃ cārcati devatāś ca
13,011.017b*0063_01 yasmin yajñe hūyati havyavāhe
13,011.017b*0063_02 gobrāhmaṇābhyarcitadevatāsu
13,011.017c kāle ca puṣpair balayaḥ kriyante; tasmin gṛhe nityam upaimi vāsam
13,011.018a svādhyāyanityeṣu dvijeṣu nityaṃ; kṣatre ca dharmābhirate sadaiva
13,011.018c vaiśye ca kṛṣyābhirate vasāmi; śūdre ca śuśrūṣaṇanityayukte
13,011.019a nārāyaṇe tv ekamanā vasāmi; sarveṇa bhāvena śarīrabhūtā
13,011.019c tasmin hi dharmaḥ sumahān niviṣṭo; brahmaṇyatā cātra tathā priyatvam
13,011.020a nāhaṃ śarīreṇa vasāmi devi; naivaṃ mayā śakyam ihābhidhātum
13,011.020c yasmiṃs tu bhāvena vasāmi puṃsi; sa vardhate dharmayaśorthakāmaiḥ
13,011.020d@002_0000 yudhiṣṭhiraḥ
13,011.020d@002_0001 prāyaścittaṃ kṛtaghnānāṃ pratibrūhi pitāmaha
13,011.020d@002_0002 mātṝḥ pitṝn gurūṃś caiva ye 'vamanyanti mohitāḥ
13,011.020d@002_0003 ye cāpy anye pare tāta kṛtaghnā nirapatrapāḥ
13,011.020d@002_0004 bhīṣmaḥ
13,011.020d@002_0004 teṣāṃ gatiṃ mahābāho śrotum icchāmi tattvataḥ
13,011.020d@002_0005 kṛtaghnānāṃ gatis tāta narake śāśvatīḥ samāḥ
13,011.020d@002_0006 mātāpitṛgurūṇāṃ ca ye na tiṣṭhanta śāsane
13,011.020d@002_0007 kṛmikīṭapipīleṣu jāyante sthāvareṣu ca
13,011.020d@002_0008 durlabho hi punas teṣāṃ mānuṣye punarudbhavaḥ
13,011.020d@002_0009 atrāpy udāharantīmam itihāsaṃ purātanam
13,011.020d@002_0010 vatsanābho mahāprājño maharṣiḥ saṃśitavrataḥ
13,011.020d@002_0011 valmīkabhūto brahmarṣis tapyate sumahat tapaḥ
13,011.020d@002_0012 tasmiṃś ca tapyati tapo vāsavo bharatarṣabha
13,011.020d@002_0013 vavarṣa sumahad varṣaṃ savidyut stanayitnumān
13,011.020d@002_0014 tatra saptāhavarṣaṃ tu mumuce pākaśāsanaḥ
13,011.020d@002_0015 nimīlitākṣas tad varṣaṃ pratyagṛhṇata vai dvijaḥ
13,011.020d@002_0016 tasmin patati varṣe tu śītavātasamanvite
13,011.020d@002_0017 viśīrṇadhvastaśikharo valmīko 'śanitāḍitaḥ
13,011.020d@002_0018 tāḍyamāne tatas tasmin vatsanābhe mahātmani
13,011.020d@002_0019 kāruṇyāt tasya dharmas tu ānṛśaṃsyam athākarot
13,011.020d@002_0020 cintayānasya brahmarṣiṃ tapantam atidhārmikam
13,011.020d@002_0021 anurūpā matiḥ kṣipram upajātā svabhāvajā
13,011.020d@002_0022 svaṃ rūpaṃ māhiṣaṃ kṛtvā sumahāntaṃ manoharam
13,011.020d@002_0023 trāṇārthaṃ vatsanābhasya catuṣpād upari sthitaḥ
13,011.020d@002_0024 yadā tv apagataṃ varṣaṃ vṛṣṭivātasamanvitam
13,011.020d@002_0025 tato mahiṣarūpeṇa dharmo dharmabhṛtāṃ vara
13,011.020d@002_0026 śanair valmīkam utsṛjya prādravad bharatarṣabha
13,011.020d@002_0027 sthite 'smin vṛṣṭisaṃpāte vīkṣate sma mahātapāḥ
13,011.020d@002_0028 diśaś ca vipulās tatra girīṇāṃ śikharāṇi ca
13,011.020d@002_0029 dṛṣṭvā ca pṛthivīṃ sarvāṃ salilena pariplutām
13,011.020d@002_0030 jalāśayān sa tān dṛṣṭvā vipraḥ pramudito 'bhavat
13,011.020d@002_0031 acintayad vismitaś ca varṣāt kenāsmi rakṣitaḥ
13,011.020d@002_0032 so 'paśyat tatra mahiṣam avasthitam adūrataḥ
13,011.020d@002_0033 tiryagyonāv api kathaṃ dṛśyate dharmavatsalaḥ
13,011.020d@002_0034 ato nu bhadramahiṣaḥ śilāpaṭṭam avasthitaḥ
13,011.020d@002_0035 pīvaraś caiva balyaś ca bahumāṃso bhaved ayam
13,011.020d@002_0036 tasya buddhir iyaṃ jātā dharmasaṃsaktajā muneḥ
13,011.020d@002_0037 kṛtaghnā narakaṃ yānti ye ca viśvastaghātinaḥ
13,011.020d@002_0038 niṣkṛtiṃ neha paśyāmi kṛtaghnānāṃ kathaṃ cana
13,011.020d@002_0039 ṛte prāṇaparityāgād dharmajñānāṃ vaco yathā
13,011.020d@002_0040 akṛtvā bharaṇaṃ pitror adattvā gurudakṣiṇām
13,011.020d@002_0041 kṛtaghnatāṃ ca saṃprāpya maraṇāntā ca niṣkṛtiḥ
13,011.020d@002_0042 ākāṅkṣāyām upekṣāyāṃ copapātakam uttamam
13,011.020d@002_0043 tasmāt prāṇān parityakṣye prāyaścittārtham ity uta
13,011.020d@002_0044 sa meruśikharaṃ gatvā niḥsaṅgenāntarātmanā
13,011.020d@002_0045 prāyaścittaṃ kartukāmaḥ śarīraṃ tyaktum udyataḥ
13,011.020d@002_0046 dharmaḥ
13,011.020d@002_0046 nigṛhītaś ca dharmātmā haste dharmeṇa dharmavit
13,011.020d@002_0047 vatsanābha mahāprājña bahuvarṣaśatāyuṣa
13,011.020d@002_0048 parituṣṭo 'smi tyāgena niḥsaṅgena tathātmanaḥ
13,011.020d@002_0049 evaṃ dharmabhṛtaḥ sarve vimṛśanti kṛtākṛtam
13,011.020d@002_0050 na kaś cid vatsanābhasya yasya nopahataṃ manaḥ
13,011.020d@002_0051 yaś cānavadyaś carati śakto dharmaṃ ca sarvaśaḥ
13,011.020d@002_0052 nivartasva mahāprājña pūtātmā hy asi śāśvataḥ
13,012.001 yudhiṣṭhira uvāca
13,012.001a strīpuṃsayoḥ saṃprayoge sparśaḥ kasyādhiko bhavet
13,012.001c etan me saṃśayaṃ rājan yathāvad vaktum arhasi
13,012.002 bhīṣma uvāca
13,012.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,012.002c bhaṅgāśvanena śakrasya yathā vairam abhūt purā
13,012.003a purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ
13,012.003c aputraḥ sa naravyāghra putrārthaṃ yajñam āharat
13,012.004a agniṣṭuṃ nāma rājarṣir indradviṣṭaṃ mahābalaḥ
13,012.004c prāyaścitteṣu martyānāṃ putrakāmasya ceṣyate
13,012.005a indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ
13,012.005c antaraṃ tasya rājarṣer anvicchan niyatātmanaḥ
13,012.005d*0064_01 na caivāsyāntaraṃ rājan sa dadarśa mahātmanaḥ
13,012.006a kasya cit tv atha kālasya mṛgayām aṭato nṛpa
13,012.006c idam antaram ity eva śakro nṛpam amohayat
13,012.007a ekāśvena ca rājarṣir bhrānta indreṇa mohitaḥ
13,012.007c na diśo 'vindata nṛpaḥ kṣutpipāsārditas tadā
13,012.008a itaś cetaś ca vai dhāvañ śramatṛṣṇārdito nṛpaḥ
13,012.008c saro 'paśyat suruciraṃ pūrṇaṃ paramavāriṇā
13,012.008e so 'vagāhya saras tāta pāyayām āsa vājinam
13,012.009a atha pītodakaṃ so 'śvaṃ vṛkṣe baddhvā nṛpottamaḥ
13,012.009c avagāhya tataḥ snāto rājā strītvam avāpa ha
13,012.010a ātmānaṃ strīkṛtaṃ dṛṣṭvā vrīḍito nṛpasattamaḥ
13,012.010c cintānugatasarvātmā vyākulendriyacetanaḥ
13,012.011a ārohiṣye kathaṃ tv aśvaṃ kathaṃ yāsyāmi vai puram
13,012.011c agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatam aurasam
13,012.012a jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tv aham
13,012.012c dāreṣu cāsmadīyeṣu paurajānapadeṣu ca
13,012.013a mṛdutvaṃ ca tanutvaṃ ca viklavatvaṃ tathaiva ca
13,012.013b*0065_01 hāvabhāvādilāvaṇyastrīguṇād vā kutūhalam
13,012.013c strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ
13,012.013e vyāyāmaḥ karkaśatvaṃ ca vīryaṃ ca puruṣe guṇāḥ
13,012.014a pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat
13,012.014c strībhāvāt katham aśvaṃ tu punar āroḍhum utsahe
13,012.015a mahatā tv atha khedena āruhyāśvaṃ narādhipaḥ
13,012.015c punar āyāt puraṃ tāta strībhūto nṛpasattama
13,012.016a putrā dārāś ca bhṛtyāś ca paurajānapadāś ca te
13,012.016c kiṃ nv idaṃ tv iti vijñāya vismayaṃ paramaṃ gatāḥ
13,012.017a athovāca sa rājarṣiḥ strībhūto vadatāṃ varaḥ
13,012.017c mṛgayām asmi niryāto balaiḥ parivṛto dṛḍham
13,012.017e udbhrāntaḥ prāviśaṃ ghorām aṭavīṃ daivamohitaḥ
13,012.018a aṭavyāṃ ca sughorāyāṃ tṛṣṇārto naṣṭacetanaḥ
13,012.018c saraḥ suruciraprakhyam apaśyaṃ pakṣibhir vṛtam
13,012.019a tatrāvagāḍhaḥ strībhūto vyaktaṃ daivān na saṃśayaḥ
13,012.019c atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca
13,012.019d*0066_01 nāmagotrāṇi cābhāṣya dārāṇāṃ mantriṇāṃ tathā
13,012.020a uvāca putrāṃś ca tataḥ strībhūtaḥ pārthivottamaḥ
13,012.020c saṃprītyā bhujyatāṃ rājyaṃ vanaṃ yāsyāmi putrakāḥ
13,012.020e abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ
13,012.020f*0067_01 evam uktvā putraśataṃ vanam eva jagāma ha
13,012.020f*0068_01 sa putrāṇāṃ śataṃ rājā abhiṣicya vanaṃ gataḥ
13,012.021a tām āśrame striyaṃ tāta tāpaso 'bhyavapadyata
13,012.021c tāpasenāsya putrāṇām āśrame 'py abhavac chatam
13,012.022a atha sā tān sutān gṛhya pūrvaputrān abhāṣata
13,012.022c puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ
13,012.023a ekatra bhujyatāṃ rājyaṃ bhrātṛbhāvena putrakāḥ
13,012.023c sahitā bhrātaras te 'tha rājyaṃ bubhujire tadā
13,012.024a tān dṛṣṭvā bhrātṛbhāvena bhuñjānān rājyam uttamam
13,012.024c cintayām āsa devendro manyunābhipariplutaḥ
13,012.024e upakāro 'sya rājarṣeḥ kṛto nāpakṛtaṃ mayā
13,012.025a tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ
13,012.025c bhedayām āsa tān gatvā nagaraṃ vai nṛpātmajān
13,012.026a bhrātṝṇāṃ nāsti saubhrātraṃ ye 'py ekasya pituḥ sutāḥ
13,012.026c rājyahetor vivaditāḥ kaśyapasya surāsurāḥ
13,012.027a yūyaṃ bhaṅgāśvanāpatyās tāpasasyetare sutāḥ
13,012.027c kaśyapasya surāś caiva asurāś ca sutās tathā
13,012.027e yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ
13,012.028a indreṇa bheditās te tu yuddhe 'nyonyam apātayan
13,012.028c tac chrutvā tāpasī cāpi saṃtaptā praruroda ha
13,012.029a brāhmaṇacchadmanābhyetya tām indro 'thānvapṛcchata
13,012.029c kena duḥkhena saṃtaptā rodiṣi tvaṃ varānane
13,012.030a brāhmaṇaṃ tu tato dṛṣṭvā sā strī karuṇam abravīt
13,012.030c putrāṇāṃ dve śate brahman kālena vinipātite
13,012.031a ahaṃ rājābhavaṃ vipra tatra putraśataṃ mayā
13,012.031c samutpannaṃ surūpāṇāṃ vikrāntānāṃ dvijottama
13,012.032a kadā cin mṛgayāṃ yāta udbhrānto gahane vane
13,012.032c avagāḍhaś ca sarasi strībhūto brāhmaṇottama
13,012.032e putrān rājye pratiṣṭhāpya vanam asmi tato gataḥ
13,012.033a striyāś ca me putraśataṃ tāpasena mahātmanā
13,012.033c āśrame janitaṃ brahman nītās te nagaraṃ mayā
13,012.034a teṣāṃ ca vairam utpannaṃ kālayogena vai dvija
13,012.034c etac chocāmi viprendra daivenābhipariplutā
13,012.035a indras tāṃ duḥkhitāṃ dṛṣṭvā abravīt paruṣaṃ vacaḥ
13,012.035c purā suduḥsahaṃ bhadre mama duḥkhaṃ tvayā kṛtam
13,012.036a indradviṣṭena yajatā mām anādṛtya durmate
13,012.036c indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā
13,012.037a indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ
13,012.037c prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ
13,012.037e iṣṭas tridaśaśārdūla tatra me kṣantum arhasi
13,012.037f*0069_01 indraḥ surapatiś caiva vajrahasto mahābalaḥ
13,012.037f*0069_02 airāvatagajārūḍhaḥ sahasrākṣa namo 'stu te
13,012.038a praṇipātena tasyendraḥ parituṣṭo varaṃ dadau
13,012.038c putrā vai katame rājañ jīvantu tava śaṃsa me
13,012.038e strībhūtasya hi ye jātāḥ puruṣasyātha ye 'bhavan
13,012.039a tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ
13,012.039c strībhūtasya hi ye jātās te me jīvantu vāsava
13,012.040a indras tu vismito hṛṣṭaḥ striyaṃ papraccha tāṃ punaḥ
13,012.040c puruṣotpāditā ye te kathaṃ dveṣyāḥ sutās tava
13,012.041a strībhūtasya hi ye jātāḥ snehas tebhyo 'dhikaḥ katham
13,012.041c kāraṇaṃ śrotum icchāmi tan me vaktum ihārhasi
13,012.042 stry uvāca
13,012.042a striyās tv abhyadhikaḥ sneho na tathā puruṣasya vai
13,012.042c tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai
13,012.043 bhīṣma uvāca
13,012.043a evam ukte tatas tv indraḥ prīto vākyam uvāca ha
13,012.043c sarva eveha jīvantu putrās te satyavādini
13,012.044a varaṃ ca vṛṇu rājendra yaṃ tvam icchasi suvrata
13,012.044c puruṣatvam atha strītvaṃ matto yad abhikāṅkṣasi
13,012.045 stry uvāca
13,012.045a strītvam eva vṛṇe śakra prasanne tvayi vāsava
13,012.046a evam uktas tu devendras tāṃ striyaṃ pratyuvāca ha
13,012.046c puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho
13,012.047a evam uktaḥ pratyuvāca strībhūto rājasattamaḥ
13,012.047c striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā
13,012.047e etasmāt kāraṇāc chakra strītvam eva vṛṇomy aham
13,012.048a rame caivādhikaṃ strītve satyaṃ vai devasattama
13,012.048c strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa
13,012.049a evam astv iti coktvā tām āpṛcchya tridivaṃ gataḥ
13,012.049c evaṃ striyā mahārāja adhikā prītir ucyate
13,013.001 yudhiṣṭhira uvāca
13,013.001a kiṃ kartavyaṃ manuṣyeṇa lokayātrāhitārthinā
13,013.001c kathaṃ vai lokayātrāṃ tu kiṃśīlaś ca samācaret
13,013.002 bhīṣma uvāca
13,013.002*0070_01 deve nārāyaṇe bhaktiḥ śaṃkare sādhupūjayā
13,013.002*0070_02 dhyānenātha japaiḥ kāryā svadharmaiḥ śucitejasā
13,013.002a kāyena trividhaṃ karma vācā cāpi caturvidham
13,013.002c manasā trividhaṃ caiva daśa karmapathāṃs tyajet
13,013.003a prāṇātipātaṃ stainyaṃ ca paradāram athāpi ca
13,013.003c trīṇi pāpāni kāyena sarvataḥ parivarjayet
13,013.004a asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā
13,013.004c catvāri vācā rājendra na jalpen nānucintayet
13,013.005a anabhidhyā parasveṣu sarvasattveṣu sauhṛdam
13,013.005c karmaṇāṃ phalam astīti trividhaṃ manasā caret
13,013.006a tasmād vākkāyamanasā nācared aśubhaṃ naraḥ
13,013.006c śubhāśubhāny ācaran hi tasya tasyāśnute phalam
13,013.006d*0071_01 śubhāny evācaraṃl loke bhakto nārāyaṇasya hi
13,013.006d*0071_02 tasyaiva tu padaṃ sūkṣmaṃ prasādād aśnuyāt param
13,013.006d@003_0000 yudhiṣṭhiraḥ
13,013.006d@003_0001 cittaṃ me dūyate tāta loke param avindataḥ
13,013.006d@003_0002 aśāśvatam idaṃ sarvaṃ jagat sthāvarajaṃgamam
13,013.006d@003_0003 ṛte nārāyaṇaṃ puṇyaṃ pratibhāti pitāmaha
13,013.006d@003_0004 nārāyaṇo hi viśvātmā puruṣaḥ puṣkarekṣaṇaḥ
13,013.006d@003_0005 bhīṣmaḥ
13,013.006d@003_0005 tasyāsya devakīsūnoḥ śrutaṃ kṛtsnaṃ tvayānagha
13,013.006d@003_0006 yudhiṣṭhira mahāprājña mayā dṛṣṭaṃ ca saṃgare
13,013.006d@003_0006 yudhiṣṭhiraḥ
13,013.006d@003_0007 tvatta eva tu rājendra rājadharmāś ca puṣkalāḥ
13,013.006d@003_0008 śrutaṃ purāṇam akhilaṃ nāradena niveditam
13,013.006d@003_0009 guhyaṃ nārāyaṇākhyānaṃ trividhakleśanāśanam
13,013.006d@003_0010 ekāntadharmaniyamāḥ samāsavyāsakalpitāḥ
13,013.006d@003_0011 kathitā vai mahābhāga tvayā vai madanugrahāt
13,013.006d@003_0012 lokarakṣaṇakartṛtvaṃ tasyaiva harimedhasaḥ
13,013.006d@003_0013 ātitheyavidhiś caiva tapāṃsi niyamāś ca ye
13,013.006d@003_0014 vedavādaprasiddhāś ca vājapeyādayo makhāḥ
13,013.006d@003_0015 yajñā draviṇaniṣpādyā agnihotrānupālitāḥ
13,013.006d@003_0016 japayajñāś ca vividhā brāhmaṇānāṃ tapasvinām
13,013.006d@003_0017 ekādaśavidhāḥ proktā haviryajñā dvijātinām
13,013.006d@003_0018 teṣāṃ phalaviśeṣāś ca uñchadharmās tathaiva ca
13,013.006d@003_0019 ahany ahani ye proktā mahāyajñā dvijātinām
13,013.006d@003_0020 vedaśravaṇadharmāś ca brahmayajñaphalaṃ tathā
13,013.006d@003_0021 vedavratavidhānaṃ ca niyamāś caiva vaidikāḥ
13,013.006d@003_0022 svāhā svadhā praṇīte ca iṣṭāpūrtaphalaṃ tathā
13,013.006d@003_0023 uttarottarasevāyām āśramāṇāṃ ca yat phalam
13,013.006d@003_0024 pratyekaśaś ca niṣṭhāyām āśramāṇāṃ mahāmate
13,013.006d@003_0025 māsapakṣopavāsānāṃ samyag uktaṃ phalaṃ ca yat
13,013.006d@003_0026 anāśitānāṃ ye lokā ye ca pañcatapā narāḥ
13,013.006d@003_0027 vīrādhvānaṃ prapannānāṃ yā gatiś cāgnihotriṇām
13,013.006d@003_0028 grīṣme pañcatapānāṃ ca śiśire jalacāriṇām
13,013.006d@003_0029 varṣe sthaṇḍilaśāyīnāṃ phalaṃ yat parikīrtitam
13,013.006d@003_0030 loke cakracarāṇāṃ ca dvijānāṃ yat phalaṃ smṛtam
13,013.006d@003_0031 annādīnāṃ ca dānānāṃ yat phalaṃ parikīrtitam
13,013.006d@003_0032 sarvatīrthābhiṣiktānāṃ narāṇāṃ ca phalodayaḥ
13,013.006d@003_0033 rājñāṃ dharmāś ca ye loke samyak pālayatāṃ prajāḥ
13,013.006d@003_0034 ye ca satyavratā loke ye ca tīrthe kṛtaśramāḥ
13,013.006d@003_0035 mātāpitṛparā ye ca guruvṛttīś ca saṃśritāḥ
13,013.006d@003_0036 gobrāhmaṇaparitrāṇe rāṣṭrātikramaṇe tathā
13,013.006d@003_0037 tyajanty abhimukhāḥ prāṇān nirbhayāḥ sattvam āśritāḥ
13,013.006d@003_0038 sahasradakṣiṇānāṃ ca yā gatir dadatāṃ vara
13,013.006d@003_0039 ve ca saṃdhyām upāsante samyag uktā mahāvratāḥ
13,013.006d@003_0040 tathā yogavidhānaṃ ca yad grantheṣv abhiśabditam
13,013.006d@003_0041 vedādyāḥ śrutayaś cāpi śrutā me kurusattama
13,013.006d@003_0042 siddhāntanirṇayāś cāpi dvaipāyanamukhodgatāḥ
13,013.006d@003_0043 śrutāḥ pañca mahāyāgā yeṣu sarvaṃ pratiṣṭhitam
13,013.006d@003_0044 tatprabhedeṣu ye dharmās te 'pi vai kṛtsnaśaḥ śrutāḥ
13,013.006d@003_0045 na ca dūṣayituṃ śakyāḥ sadbhir uktā hi te tathā
13,013.006d@003_0046 eteṣāṃ kila dharmāṇām uttamo vaiṣṇavo vidhiḥ
13,013.006d@003_0047 rakṣate bhagavān viṣṇur bhaktam ātmaśarīravat
13,013.006d@003_0048 karmaṇo hi kṛtasyeha kāmitasya dvijottamaiḥ
13,013.006d@003_0049 phalaṃ hy avaśyaṃ bhoktavyam ṛṣir dvaipāyano 'bravīt
13,013.006d@003_0050 bhogānte cāpi patanaṃ gatiḥ pūrvaṃ prabhāṣitā
13,013.006d@003_0051 na me prītikarās tv ete viṣodarkā hi me matāḥ
13,013.006d@003_0052 vadhāt kaṣṭataraṃ manye garbhavāsaṃ mahādyute
13,013.006d@003_0053 diṣṭānte yāni duḥkhāni puruṣo vindate vibho
13,013.006d@003_0054 tataḥ kaṣṭatarāṇīha garbhavāse hi vindati
13,013.006d@003_0055 tataś cābhyadhikāṃ tīvrāṃ vedanāṃ labhate naraḥ
13,013.006d@003_0056 garbhāpakramaṇe tāta karmaṇām upasarpaṇe
13,013.006d@003_0057 tasmān me niścayo jāto dharmeṣv eteṣu bhārata
13,013.006d@003_0058 tad icchāmi kuruśreṣṭha tvatprasādān mahāmate
13,013.006d@003_0059 taṃ dharmaṃ ceha vettuṃ vai yo jarājanmamṛtyuhā
13,013.006d@003_0060 yenoṣṇadā vaitaraṇī asipatravanaṃ ca tat
13,013.006d@003_0061 kuṇḍāni cāgnitaptāni kṣuradhārāpathas tathā
13,013.006d@003_0062 śālmalīṃ ca mahāghorām āyasīṃ ghorakaṇṭakām
13,013.006d@003_0063 mātāpitṛkṛte cāpi suhṛnmitrārthakāraṇāt
13,013.006d@003_0064 ātmahetoś ca pāpāni kṛtānīha naraiś ca yaiḥ
13,013.006d@003_0065 teṣāṃ phalodayaṃ kaṣṭam ṛṣir dvaipāyano 'bravīt
13,013.006d@003_0066 kumbhīpākapradīptānāṃ śūlārtānāṃ ca krandatām
13,013.006d@003_0067 raurave kṣipyamāṇānāṃ prahārair mathitātmanām
13,013.006d@003_0068 stanatām apakṛttānāṃ pibatām ātmaśoṇitam
13,013.006d@003_0069 teṣām eva pravadatāṃ kāruṇyaṃ nāsti yantrataḥ
13,013.006d@003_0070 tṛṣṇāśuṣkoṣṭhakaṇṭhānāṃ vihvalānām acetasām
13,013.006d@003_0071 sarvaduḥkhābhitaptānāṃ rujārtānāṃ ca krośatām
13,013.006d@003_0072 vedanārtā hi krandanti pūrayanto diśo daśa
13,013.006d@003_0073 ekaḥ karoti pāpāni sahabhojyāni bāndhavaiḥ
13,013.006d@003_0074 teṣām ekaḥ phalaṃ bhuṅkte kaṣṭe vaivasvatakṣaye
13,013.006d@003_0075 yena naitāṃ gatiṃ gacchen na viṇmūtrāsthipicchile
13,013.006d@003_0076 viṣṭhāmūtrakṛmīmadhye bahujantuniṣevite
13,013.006d@003_0077 ko garbhavāsāt parato narako 'nyo vidhīyate
13,013.006d@003_0078 yatra vāsakṛto yogaḥ kukṣau vāso vidhīyate
13,013.006d@003_0079 jāto vistīrṇaduḥkhaḥ syād bhavate vigatajvaraḥ
13,013.006d@003_0080 na caiṣa labhyate kāmo jātamātraṃ hi mānavam
13,013.006d@003_0081 āviśantīha duḥkhāni manovākkāyikāni tu
13,013.006d@003_0082 tair asvatantro bhavati pīḍyamāno bhayānakaiḥ
13,013.006d@003_0083 tair garbhavāsaṃ gacchati avaśo jāyate tathā
13,013.006d@003_0084 avaśaś cehate jantur vrajaty avaśa eva hi
13,013.006d@003_0085 jarasā rūpavidhvaṃsaṃ prāpnoty avaśa eva tu
13,013.006d@003_0086 śarīrabhedam āpnoti jīryaty avaśa eva tu
13,013.006d@003_0087 evaṃ hy aniyato mṛtyur bhavaty eva sadā nṛṣu
13,013.006d@003_0088 garbheṣu mriyate kaś cij jāyamānas tathāparaḥ
13,013.006d@003_0089 jātā mriyante bahavo yauvanasthās tathāpare
13,013.006d@003_0090 madhyabhāve tu naśyanti sthaviro mṛta eva tu
13,013.006d@003_0091 ko janmano nodvijate svayaṃbhūr api yo bhavet
13,013.006d@003_0092 kutas tv asmadvidhas tāta maraṇasya vaśānugaḥ
13,013.006d@003_0093 nityāviṣṭo bhayenāhaṃ manasā kurusattama
13,013.006d@003_0094 muhūrtam apy ahaṃ śarma na vindāmi mahāmate
13,013.006d@003_0095 kālātmani tirobhūto nityaṃ tadguṇavarjitaḥ
13,013.006d@003_0096 annair bahuvidhaiḥ puṣṭaṃ vastrair nānāvidhair vṛtam
13,013.006d@003_0097 candanāgarudigdhāṅgaṃ maṇimuktāvibhūṣitam
13,013.006d@003_0098 yānair bahuvidhair yātam ekāntenaiva lālitam
13,013.006d@003_0099 yauvanoddhatarūpābhir madavihvalagāmibhiḥ
13,013.006d@003_0100 iṣṭābhir abhirāmābhir varastrībhir ayantritam
13,013.006d@003_0101 ramitaṃ suciraṃ kālaṃ śarīram amitaprabham
13,013.006d@003_0102 avitṛptā gamiṣyanti hitvā prāṇāṃs tathāpare
13,013.006d@003_0103 svarge 'py aniyatā bhūtis tathaivākāśasaṃśraye
13,013.006d@003_0104 devāpy adhiṣṭhānavaśās tasmād devaṃ na kāmaye
13,013.006d@003_0105 kāmānāṃ nāsty adhiṣṭhānam akāmas tu nivartate
13,013.006d@003_0106 lokasaṃgrahadharmās tu sarva eva na saṃśayaḥ
13,013.006d@003_0107 ḍolāsadharmān dharmajña ṛṣir dvaipāyano 'bravīt
13,013.006d@003_0108 kasmāt ko viṣamaṃ duḥkham āroheta vicakṣaṇaḥ
13,013.006d@003_0109 vidyamāne same mārge ḍolādharmavivarjite
13,013.006d@003_0110 ko hy ātmānaṃ priyaṃ loke ḍolāsādharmyatāṃ nayet
13,013.006d@003_0111 carācaraiḥ sarvabhūtair gantavyam aviśaṅkayā
13,013.006d@003_0112 asmāl lokāt paraṃ lokam apātheyam adaiśikam
13,013.006d@003_0113 ghoraṃ tamaḥ praveṣṭavyam atrātāram abāndhavam
13,013.006d@003_0114 ye tu taṃ kila dharmajñā dharmaṃ nārāyaṇeritam
13,013.006d@003_0115 ananyamanaso dāntāḥ smaranti niyatavratāḥ
13,013.006d@003_0116 tatas te na ca paśyanti prāpnuvanti paraṃ padam
13,013.006d@003_0117 rakṣate bhagavān viṣṇur bhaktān ātmaśarīravat
13,013.006d@003_0118 kulālacakrapratime bhrāmyamāṇeṣu jantuṣu
13,013.006d@003_0119 mātāpitṛsahasrāṇi saṃprāptāni mayā guro
13,013.006d@003_0120 snehāpannena pītās tu mātṝṇāṃ vividhāḥ stanāḥ
13,013.006d@003_0121 putradārasahasrāṇi iṣṭāniṣṭaśatāni ca
13,013.006d@003_0122 prāptāny adhiṣṭhānavaśād atītāni tathaiva ca
13,013.006d@003_0123 na kva cic ca sukhaṃ prāptaṃ na kva cic chāśvatī gatiḥ
13,013.006d@003_0124 sthānair mahadbhir vibhraṃśo duḥkhalabdhaiḥ punaḥ punaḥ
13,013.006d@003_0125 dhananāśaś ca saṃprāpto labdhvā duḥkhena tad dhanam
13,013.006d@003_0126 adhvagānām iva pathi cchāyām āśritya saṃgamaḥ
13,013.006d@003_0127 evaṃ karmavaśo loko jñātīnāṃ hitasaṃgamaḥ
13,013.006d@003_0128 viśramya ca punar yāti karmabhir darśitāṃ gatim
13,013.006d@003_0129 etad īdṛśakaṃ dṛṣṭvā jñātvā caiva samāgamam
13,013.006d@003_0130 ko na bibhyet kuruśreṣṭha viṣṭhānnasyeva bhojanāt
13,013.006d@003_0131 buddhiś ca me samutpannā vaiṣṇave dharmavistare
13,013.006d@003_0132 tad eṣa śirasā pādau gato 'smi bhagavaṃs tava
13,013.006d@003_0133 śaraṇaṃ ca prapanno 'smi gantavye śaraṇe dhruve
13,013.006d@003_0134 janmamṛtyujarākhinnas tribhir duḥkhair nipīḍitaḥ
13,013.006d@003_0135 icchāmi bhavatā trātum ebhyas tvatto mahāmune
13,013.006d@003_0136 tasyādyayugadharmasya śravaṇāt kurupuṃgava
13,013.006d@003_0137 etad ādyayugodbhūtaṃ tretāyāṃ tat tirohitam
13,013.006d@003_0138 bhīṣmaḥ
13,013.006d@003_0138 sa eva dharmam akhilam ṛṣir dvaipāyano 'bravīt
13,013.006d@003_0139 sadṛśaṃ rājaśārdūla vṛttasya ca kulasya ca
13,013.006d@003_0140 ko rājyaṃ vipulaṃ gṛhya sphītākārapuraṃ mahat
13,013.006d@003_0141 nirjitārātisāmantaṃ devarājyopamaṃ sukham
13,013.006d@003_0142 rājye rājyaguṇā ye ca tān vyudasya narādhipa
13,013.006d@003_0143 doṣaṃ paśyasi rājendra dehe 'smin pāñcabhautike
13,013.006d@003_0144 atikrāntās tvayā rājan vṛttena prapitāmahāḥ
13,013.006d@003_0145 dharmo vigrahavān dhīro viduraś ca mahāyaśāḥ
13,013.006d@003_0146 saṃjayaś ca mahātejā ye cānye divyadarśanāḥ
13,013.006d@003_0147 pravṛttajñānasaṃpannās tattvajñānavido nṛpa
13,013.006d@003_0148 te 'tikrāntā mahārāja brahmādyāḥ sasurāsurāḥ
13,013.006d@003_0149 anityaṃ duḥkhasaṃtaptaṃ jagad etan na saṃśayaḥ
13,013.006d@003_0150 evam etān mahābāho brahmādyān sasurāsurān
13,013.006d@003_0151 anityān satataṃ paśya manuṣyādiṣu kā kathā
13,013.006d@003_0152 nityāṃ tu prakṛtīm āhur yāsau prasavadharmiṇī
13,013.006d@003_0153 arūpiṇīm anirdeśyām akṛtāṃ puruṣātigām
13,013.006d@003_0154 tām atyantasukhāṃ saukhyāṃ nirvāṇam iti saṃjñitām
13,013.006d@003_0155 āhur brahmarṣayo hy ādyāṃ bhuvi caiva maharṣayaḥ
13,013.006d@003_0156 tayā puruṣarūpiṇyā dharmaprakṛtiko 'nagha
13,013.006d@003_0157 sa yāty eva hi nirvāṇaṃ yat tat prakṛtisaṃjñitam
13,013.006d@003_0158 sa eṣa prākṛto dharmo bhrājaty ādiyuge nṛpa
13,013.006d@003_0159 vikāradharmāḥ śeṣeṣu yugeṣu bharatarṣabha
13,013.006d@003_0160 bhrājante 'bhyadhikaṃ vīra saṃsārapathagocarāḥ
13,013.006d@003_0161 prakṛtīnāṃ ca sarvāsām akṛtā prakṛtiḥ smṛtā
13,013.006d@003_0162 evaṃ prakṛtidharmā hi varāṃ prakṛtim āśritāḥ
13,013.006d@003_0163 paśyanti paramāṃ loke dṛṣṭādṛṣṭānudarśinīm
13,013.006d@003_0164 sattvādiyugaparyante tretāyugasamudbhave
13,013.006d@003_0165 kāmaṃ kāmayamāneṣu brāhmaṇeṣu tirohitaḥ
13,013.006d@003_0166 kupatheṣu tu dharmeṣu prādurbhūteṣu kaurava
13,013.006d@003_0167 jāto mandapracāro hi dharmaḥ kaliyuge nṛpa
13,013.006d@003_0168 nityas tu puruṣo jñeyo viśvarūpo nirañjanaḥ
13,013.006d@003_0169 brahmādyā api devāś ca yaṃ sadā paryupāsate
13,013.006d@003_0170 taṃ ca nārāyaṇaṃ viddhi paraṃ brahmeti śāśvatam
13,013.006d@003_0171 tatkarma kuru kāyena dhyāyasva manasā ca tam
13,013.006d@003_0172 kīrtayasva ca tannāma vācā sarvatra bhūpate
13,013.006d@003_0173 tatpadaṃ prāpnuhi prāpyaṃ śāśvataṃ cāpunarbhavam
13,013.006d@003_0174 ity etad viṣṇum āśritya saṃsāragrahamokṣaṇam
13,013.006d@003_0175 kathitaṃ te mahābāho kiṃ bhūyaḥ śrotum icchasi
13,013.006d@003_0175 yudhiṣṭhiraḥ
13,013.006d@003_0176 kliśyamāneṣu bhūteṣu jātīmaraṇasāgare
13,013.006d@003_0177 bhīṣmaḥ
13,013.006d@003_0177 yat prāpya kleśaṃ nāpnoti tan me brūhi pitāmaha
13,013.006d@003_0178 atrāpy udāharantīmam itihāsaṃ purātanam
13,013.006d@003_0179 sanatkumārasya sataḥ saṃvādaṃ nāradasya ca
13,013.006d@003_0180 sanatkumāro bhagavān brahmaputro mahāyaśāḥ
13,013.006d@003_0181 pūrvajātās trayas tasya kathyante brahmavādinaḥ
13,013.006d@003_0182 sanakaḥ sanandanaś caiva tṛtīyaś ca sanātanaḥ
13,013.006d@003_0183 jātamātrāś ca te sarve pratibuddhā iti śrutiḥ
13,013.006d@003_0184 caturthaś caiva teṣāṃ sa bhagavān yogavittamaḥ
13,013.006d@003_0185 sanatkumāra iti vai kathayanti maharṣayaḥ
13,013.006d@003_0186 hairaṇyagarbhaḥ sa munir vasiṣṭhaḥ pañcamaḥ smṛtaḥ
13,013.006d@003_0187 ṣaṣṭhaḥ sthāṇuḥ sa bhagavān ameyātmā triśūladhṛt
13,013.006d@003_0188 tato 'pare samutpannāḥ pāvakā dāruṇe kratau
13,013.006d@003_0189 manasā svayaṃbhuvo hīme marīcipramukhās tathā
13,013.006d@003_0190 bhṛgur marīcer anujo bhṛgor apy aṅgirās tathā
13,013.006d@003_0191 anujo 'ṅgiraso 'thātriḥ pulastyo 'tres tathānujaḥ
13,013.006d@003_0192 pulastyasyānujo vidvān pulaho nu mahādyutiḥ
13,013.006d@003_0193 paṭhyante brahmajā hy ete vidvadbhir amitaujasaḥ
13,013.006d@003_0194 sarvam etan mahārāja kurvann ādigurur mahān
13,013.006d@003_0195 prabhur vibhur anantaśrīr brahmā lokapitāmahaḥ
13,013.006d@003_0196 mūrtimanto 'mṛtībhūtās tejasātitaponvitāḥ
13,013.006d@003_0197 sanakaprabhṛtayas tatra ye ca prāptāḥ paraṃ padam
13,013.006d@003_0198 kṛtsnaṃ kṣayam anuprāpya vimuktā mūrtibandhanāt
13,013.006d@003_0199 sanatkumāras tu vibhur yogam āsthāya yogavit
13,013.006d@003_0200 trīṃl lokān acarac chaśvad aiśvaryeṇa pareṇa hi
13,013.006d@003_0201 rudraś cāpy aṣṭaguṇitaṃ yogaṃ prāpto mahāyaśāḥ
13,013.006d@003_0202 sūkṣmam aṣṭaguṇaṃ rājann itare nṛpasattama
13,013.006d@003_0203 marīcipramukhās tāta sarve sṛṣṭyartham eva te
13,013.006d@003_0204 niyuktā rājaśārdūla teṣāṃ sṛṣṭiṃ śṛṇuṣva me
13,013.006d@003_0205 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ
13,013.006d@003_0206 sarve vedeṣu caivoktāḥ khileṣu ca na saṃśayaḥ
13,013.006d@003_0207 itihāsapurāṇe ca śrutir eṣā sanātanī
13,013.006d@003_0208 brāhmaṇā varadān etān prāhur vedāntapāragāḥ
13,013.006d@003_0209 eteṣāṃ pitaras tāta putrā ity anucakṣate
13,013.006d@003_0210 gaṇāḥ sapta mahārāja mūrtayo 'mūrtayas tathā
13,013.006d@003_0211 pitṝṇāṃ caiva rājendra putrā devā iti śrutiḥ
13,013.006d@003_0212 devair vyāptā ime lokā ity evam anuśuśruma
13,013.006d@003_0213 kṛṣṇadvaipāyanāc caiva devasthānāt tathaiva ca
13,013.006d@003_0214 devalāc ca naraśreṣṭha kāśyapāc ca mayā śrutam
13,013.006d@003_0215 gautamād api kauṇḍinyād bhāradvājāt tathaiva ca
13,013.006d@003_0216 mārkaṇḍeyāt tathaivaitad ṛṣer devamatāt tathā
13,013.006d@003_0217 pitrā ca mama rājendra śrāddhakāle prabhāṣitam
13,013.006d@003_0218 paraṃ rahasyaṃ vedāntaṃ priyaṃ hi paramātmanaḥ
13,013.006d@003_0219 ataḥ paraṃ pravakṣyāmi yan māṃ pṛcchasi bhārata
13,013.006d@003_0220 tad ihaikamanobuddhiḥ śṛṇuṣvāvahito nṛpa
13,013.006d@003_0221 svāyaṃbhuvasya saṃvādaṃ nāradasya ca dhīmataḥ
13,013.006d@003_0222 sanatkumāro bhagavān divyaṃ jajvāla tejasā
13,013.006d@003_0223 aṅguṣṭhamātro bhūtvā vai vicacāra mahādyutiḥ
13,013.006d@003_0224 sa kadā cin mahābhāgo merupṛṣṭhaṃ samāgamat
13,013.006d@003_0225 nāradena naraśreṣṭha muninā brahmavādinā
13,013.006d@003_0226 jijñāsamānāv anyonyaṃ sakāśe brahmaṇas tataḥ
13,013.006d@003_0227 brahmabhāvagatau tāta paramārthārthacintakau
13,013.006d@003_0228 matimān matimacchreṣṭhaṃ buddhimān buddhimattaram
13,013.006d@003_0229 kṣetravit kṣetravicchreṣṭhaṃ jñānavij jñānavittamam
13,013.006d@003_0230 sanatkumāraṃ tattvajñaṃ bhagavantam ariṃdama
13,013.006d@003_0231 lokavil lokavicchreṣṭham ātmavic cātmavittamam
13,013.006d@003_0232 sarvavedārthakuśalaṃ sarvaśāstraviśāradam
13,013.006d@003_0233 sāṃkhyayogaṃ ca yo veda pāṇāv āmalakaṃ yathā
13,013.006d@003_0234 nāradaḥ
13,013.006d@003_0234 nārado 'tha naraśreṣṭha taṃ papraccha mahādyutiḥ
13,013.006d@003_0235 trayoviṃśatitattvasya avyaktasya mahāmune
13,013.006d@003_0236 prabhavaṃ cāpy ayaṃ caiva śrotum icchāmi tattvataḥ
13,013.006d@003_0237 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
13,013.006d@003_0238 kālasaṃkhyāṃ ca sargaṃ ca sraṣṭāraṃ puruṣaṃ prabhum
13,013.006d@003_0239 yaṃ viśvam upajīvanti yena sarvam idaṃ tatam
13,013.006d@003_0240 sanatkumāraḥ
13,013.006d@003_0240 yaṃ prāpya na nivartante tad bhavān vaktum arhati
13,013.006d@003_0241 yaṃ viśvam upajīvanti yam āhuḥ puruṣaṃ param
13,013.006d@003_0242 taṃ vai śṛṇu mahābuddhe nārāyaṇam anāmayam
13,013.006d@003_0243 eṣa nārāyaṇo nāma yaṃ viśvam upajīvati
13,013.006d@003_0244 eṣa sraṣṭā vidhātā ca hartā pālayitā prabhuḥ
13,013.006d@003_0245 prāpyainaṃ na nivartante yatayo 'dhyātmacintakāḥ
13,013.006d@003_0246 etāvad eva vaktavyaṃ mayā nārada pṛcchate
13,013.006d@003_0247 paraṃ na vedmi tat sargaṃ yāvāṃś cāyaṃ yathāpyayam
13,013.006d@003_0248 śrūyatām ānupūrvyeṇa nava sargāḥ prayatnataḥ
13,013.006d@003_0249 yathākālaparīmāṇaṃ tattvānām ṛṣisattama
13,013.006d@003_0250 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
13,013.006d@003_0251 kālasaṃkhyāṃ ca sargaṃ ca sarvam eva mahāmune
13,013.006d@003_0252 tamasaḥ kurvataḥ sargaṃ tāmaso hy abhidhīyate
13,013.006d@003_0253 brahmavidbhir dvijair nityaṃ nityam adhyātmacintakaiḥ
13,013.006d@003_0254 paryāyanāmāny etasya kathayanti manīṣiṇaḥ
13,013.006d@003_0255 tāni te saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu
13,013.006d@003_0256 mahārṇavo 'rṇavaś caiva salilaṃ ca guṇās tathā
13,013.006d@003_0257 vedās tapaś ca yajñāś ca dharmāś ca bhagavān vibhuḥ
13,013.006d@003_0258 prāṇaḥ saṃvartako 'gniś ca vyoma kālas tathaiva ca
13,013.006d@003_0259 nāmāny etāni brahmarṣe śarīrasyeśvarasya vai
13,013.006d@003_0260 kīrtitāni dvijaśreṣṭha mayā śāstrānumānataḥ
13,013.006d@003_0261 caturyugasahasrāṇi caturyugam ariṃdama
13,013.006d@003_0262 prāhuḥ kalpasahasraṃ vai brāhmaṇās tattvadarśinaḥ
13,013.006d@003_0263 daśa kalpasahasrāṇi avyayasya mahāniśā
13,013.006d@003_0264 tathaiva divasaṃ prāhur yogāḥ sāṃkhyāś ca tattvataḥ
13,013.006d@003_0265 niśāsupto 'tha bhagavān kṣapānte pratyabudhyata
13,013.006d@003_0266 paścād buddhvā sasarjāpas tāsu vīryam avāsṛjat
13,013.006d@003_0267 tad aṇḍam abhavad dhaimaṃ sahasrāṃśusamaprabham
13,013.006d@003_0268 ahaṃkṛtvā tatas tasmin sasarja prabhur īśvaraḥ
13,013.006d@003_0269 hiraṇyagarbhaṃ viśvātmā brahmāṇaṃ jalavan munim
13,013.006d@003_0270 bhūtabhavyabhaviṣyasya kartāram anaghaṃ vibhum
13,013.006d@003_0271 mūrtimantaṃ mahātmānaṃ viśvaśaṃbhuṃ svayaṃbhuvam
13,013.006d@003_0272 aṇimā laghimā prāptir īśāno jyotiṣāṃ varam
13,013.006d@003_0273 cakre tirodhāṃ bhagavān etat kṛtvā mahāyaśāḥ
13,013.006d@003_0274 etasyāpi niśām āhur vedavedāṅgapāragāḥ
13,013.006d@003_0275 pañca kalpasahasrāṇi ahar etāvad eva ca
13,013.006d@003_0276 sa sargaṃ kurute brahmā tāmasasyānupūrvaśaḥ
13,013.006d@003_0277 sṛjate ha tv ahaṃkāraṃ parameṣṭhinam avyayam
13,013.006d@003_0278 ahaṃkāreṇa vai lokā vyāptāḥ sāhaṃkṛtena vai
13,013.006d@003_0279 yenāviṣṭāni bhūtāni majjanty avyaktasāgare
13,013.006d@003_0280 devarṣidānavanarā yakṣagandharvakiṃnarāḥ
13,013.006d@003_0281 unmajjanti nimajjanti ūrdhvādhas tiryag eva ca
13,013.006d@003_0282 etasyāpi niśām āhus tṛtīyām atha kurvataḥ
13,013.006d@003_0283 trīṇi kalpasahasrāṇi ahar etāvad eva tu
13,013.006d@003_0284 ahaṃkāras tu sṛjati mahābhūtāni pañca vai
13,013.006d@003_0285 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
13,013.006d@003_0286 eteṣāṃ guṇatattvāni pañca prāhur dvijātayaḥ
13,013.006d@003_0287 śabde sparśe ca rūpe ca rase gandhe tathaiva ca
13,013.006d@003_0288 guṇeṣv eteṣv abhiratāḥ paṅkalagnā iva dvipāḥ
13,013.006d@003_0289 nottiṣṭhanty avaśībhūtāḥ saktā avyaktasāgare
13,013.006d@003_0290 eteṣām iha vai sargaṃ caturtham iha kurvataḥ
13,013.006d@003_0291 caturyugasahasre vai ahorātrās tathaiva ca
13,013.006d@003_0292 ananta iti vikhyātaḥ pañcamaḥ sarga ucyate
13,013.006d@003_0293 indriyāṇi daśaikaṃ ca yathāśrutinidarśanāt
13,013.006d@003_0294 manaḥ sarvam idaṃ tāta viśvaṃ sarvam idaṃ jagat
13,013.006d@003_0295 na tathānyāni bhūtāni balavanti yathā manaḥ
13,013.006d@003_0296 etasyāpi ha vai sargaṃ ṣaṣṭham āhur dvijātayaḥ
13,013.006d@003_0297 ahaḥ kalpasahasraṃ vai rātrir etāvatī tathā
13,013.006d@003_0298 ūrdhvasrotas tu vai sargaṃ saptamaṃ brahmaṇo viduḥ
13,013.006d@003_0299 aṣṭamaṃ cāpy adhaḥsrotas tiryak tu navamaḥ smṛtaḥ
13,013.006d@003_0300 etāni nava sargāṇi tattvāni ca mahāmune
13,013.006d@003_0301 caturviṃśati tattvāni tattvasaṃkhyāni te 'nagha
13,013.006d@003_0302 sarvasya prabhavaḥ pūrvam ukto nārāyaṇaḥ prabhuḥ
13,013.006d@003_0303 avyayaḥ prabhavaś caiva avyaktasya mahāmune
13,013.006d@003_0304 pravakṣyāmy aparaṃ tattvaṃ yasya yasyeśvaraś ca yaḥ
13,013.006d@003_0305 adhyātmam adhibhūtaṃ ca adhidaivaṃ tathaiva ca
13,013.006d@003_0306 yathāśrutaṃ yathādṛṣṭaṃ tattvato vai nibodha me
13,013.006d@003_0306 sanatkumāraḥ
13,013.006d@003_0307 adhaḥsrotasi sarge ca tiryaksrotasi caiva hi
13,013.006d@003_0308 etābhyām īśvaraṃ vidyād ūrdhvasrotas tathaiva ca
13,013.006d@003_0309 karmendriyāṇāṃ pañcānām īśvaro buddhigocaraḥ
13,013.006d@003_0310 buddhīndriyāṇām atha tu īśvaro mana ucyate
13,013.006d@003_0311 manasaḥ pañca bhūtāni saguṇāny āhur īśvaram
13,013.006d@003_0312 bhūtānām īśvaraṃ vidyād brahmāṇaṃ parameṣṭhinam
13,013.006d@003_0313 bhavān hi kuśalaś caiva dharmeṣv eṣu pareṣu vai
13,013.006d@003_0314 kālāgnir ahnaḥ kalpānte jagad dahati cāṃśubhiḥ
13,013.006d@003_0315 tataḥ sarvāṇi bhūtāni sthāvarāṇi carāṇi ca
13,013.006d@003_0316 mahābhūtāni dagdhāni svayoniṃ gamitāni vai
13,013.006d@003_0317 kūrmapṛṣṭhanibhā bhūmir nirdagdhakuśakaṇṭakā
13,013.006d@003_0318 nirvṛkṣā nistṛṇā caiva dagdhā kālāgninā tadā
13,013.006d@003_0319 jagat pralīnaṃ jagati jagac cāpsu pralīyate
13,013.006d@003_0320 naṣṭagandhā tadā sūkṣmā jalam evābhavat tadā
13,013.006d@003_0321 tato mayūkhajālena sūryas tv āpīyate jalam
13,013.006d@003_0322 rasātmā līyate cārke tadā brāhmaṇasattama
13,013.006d@003_0323 antarikṣagatān bhūtān pradahaty analas tadā
13,013.006d@003_0324 agnibhūtaṃ tadā vyoma bhavatīty abhicakṣate
13,013.006d@003_0325 taṃ tathā visphurantaṃ hi vāyur jarayate mahān
13,013.006d@003_0326 mahatā balavegena ādatte taṃ hi bhānumān
13,013.006d@003_0327 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā
13,013.006d@003_0328 praśāmyati tato vāyuḥ khaṃ tu tiṣṭhati nānadat
13,013.006d@003_0329 tasya taṃ ninadaṃ śabdam ādatte vai manas tadā
13,013.006d@003_0330 sa śabdaguṇahīnātmā tiṣṭhate mūrtimāṃs tu vai
13,013.006d@003_0331 bhuṅkte ca sa tadā vyoma manas tāta digātmakam
13,013.006d@003_0332 vyomātmani vinaṣṭe tu saṃkalpātmā vivardhate
13,013.006d@003_0333 saṃkalpātmānam ādatte cittaṃ vai svena tejasā
13,013.006d@003_0334 cittaṃ grasaty ahaṃkāras tadā vai munisattama
13,013.006d@003_0335 vinaṣṭe ca tadā citte ahaṃkāro 'bhavan mahān
13,013.006d@003_0336 ahaṃkāraṃ tadādatte mahān brahmā prajāpatiḥ
13,013.006d@003_0337 abhimāne vinaṣṭe tu mahān brahmā virājate
13,013.006d@003_0338 taṃ tadā triṣu lokeṣu mūrtiṣv evāgramūrtijam
13,013.006d@003_0339 yena viśvam idaṃ kṛtsnaṃ nirmitaṃ vai guṇārthinā
13,013.006d@003_0340 mūrtiṃ jaleśvaram api vyavasāyaguṇātmakam
13,013.006d@003_0341 grasiṣṇur bhagavān brahmā vyaktāvyaktam asaṃśayaḥ
13,013.006d@003_0342 eṣo 'vyayasya pralayo mayā te parikīrtitaḥ
13,013.006d@003_0343 adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām
13,013.006d@003_0344 raso 'dhibhūtaṃ varuṇo 'dhidaivataṃ syāt ||4|| pṛthivī pañcamaṃ
13,013.006d@003_0344 pāñcabhautikam etac catuṣṭayam anuvarṇitam ||6||
13,013.006d@003_0344 bhūtaṃ ghrāṇam adhyātmaṃ gandho 'dhibhūtaṃ vāyur adhidaivataṃ syāt ||5||
13,013.006d@003_0344 adhibhūtaṃ sūryo 'dhidaivataṃ syāt ||3|| āpaś caturthaṃ bhūtaṃ jihvādhyātmaṃ
13,013.006d@003_0344 ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmaṃ śabdo 'dhibhūtaṃ diśo 'dhidaivatam ||1||
13,013.006d@003_0344 vāyur dvitīyaṃ bhūtaṃ tvag adhyātmaṃ sparśo 'dhibhūtaṃ vidyud
13,013.006d@003_0344 adhidaivataṃ syāt ||2|| jyotis tṛtīyaṃ bhūtaṃ cakṣur adhyātmaṃ rūpam
13,013.006d@003_0345 candramā adhidaivataṃ syāt ||7|| ahaṃkāro 'dhyātmam abhimāno
13,013.006d@003_0345 'dhibhūtaṃ viriñco 'dhidaivataṃ syāt ||8|| buddhir adhyātmaṃ vyavasāyo
13,013.006d@003_0345 agnir adhidaivataṃ syāt ||6|| mano 'dhyātmaṃ mantavyam adhibhūtaṃ
13,013.006d@003_0345 'dhibhūtaṃ brahmādhidaivataṃ syāt ||9||
13,013.006d@003_0345 ata ūrdhvam indriyam anuvarṇayiṣyāmaḥ ||1|| pādāv adhyātmaṃ
13,013.006d@003_0345 'dhibhūtaṃ prajāpatir adhidaivataṃ syāt ||5|| vāg adhyātmaṃ vaktavyam adhibhūtam
13,013.006d@003_0345 kartavyam adhibhūtam indro 'dhidaivataṃ syāt ||3|| pāyur adhyātmaṃ visargo
13,013.006d@003_0345 gantavyam adhibhūtaṃ viṣṇur adhidaivataṃ syāt ||2|| hastāv adhyātmaṃ
13,013.006d@003_0345 'dhibhūtaṃ mitro 'dhidaivataṃ syāt ||4|| upastho 'dhyātmam ānando
13,013.006d@003_0346 stanitagarjitonmiśraṃ tadvat tatraiva praṇāśāt | evam avyakto
13,013.006d@003_0346 guṇān sṛjati saṃharate ca ||4||
13,013.006d@003_0346 cordhvam uttiṣṭhate saṃharate ca ||3|| yathā cāntarikṣād abhrakośam uttiṣṭhati
13,013.006d@003_0346 guṇān sṛjati saṃharate ca ||2|| yathārṇavād ūrmimālānicayaś
13,013.006d@003_0346 krīḍārtham ||1|| yathādityo 'ṃśujālaṃ kṣipati saṃharate ca evam avyakto
13,013.006d@003_0346 evam avyakto bhagavān sakṛt kṛtsnān kurute saṃharate ca | kasmāt |
13,013.006d@003_0347 ca ||2|| bhagavato 'vyaktasya kriyāvato 'kriyāvataś ca prakṛtiḥ |
13,013.006d@003_0347 śuciḥ |tenādhiṣṭhitā prakṛtiś cetayati nityaṃ sahadharmā
13,013.006d@003_0347 yathā kūrmo 'ṅgāni kāmāt prasārayate punaś ca praveśayati evam avyakto
13,013.006d@003_0347 lokān prakāśayate praveśayate ca ||1|| evaṃ cetanaś ca bhagavān pañcaviṃśakaḥ
13,013.006d@003_0347 kriyāvān ajarāmaraḥ kṣetrajño nārāyaṇaḥ puruṣaḥ ||3||
13,013.006d@003_0347 bhīṣmaḥ
13,013.006d@003_0348 ity etan nāradāyoktaṃ kumāreṇa ca dhīmatā
13,013.006d@003_0349 etac chrutvā dvijo rājan sarvayajñaphalaṃ labhet
13,013.006d@003A_0000 yudhiṣṭhiraḥ
13,013.006d@003A_0001 ātmany agnīn samādhāya ya ete kurunandana
13,013.006d@003A_0002 dvijātayo vratopetā japayajñaparāyaṇāḥ
13,013.006d@003A_0003 yajanty ārambhayajñaiś ca mānasaṃ yajñam āsthitāḥ
13,013.006d@003A_0004 agnibhyaś ca paraṃ nāsti yeṣām eṣā vyavasthitiḥ
13,013.006d@003A_0005 teṣāṃ gatir mahāprājña kīdṛśī kiṃparāś ca te
13,013.006d@003A_0006 bhīṣmaḥ
13,013.006d@003A_0006 etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha
13,013.006d@003A_0007 atra te vartayiṣyāmi itihāsaṃ purātanam
13,013.006d@003A_0008 vaikuṇṭhasya ca saṃvādaṃ suparṇasya ca bhārata
13,013.006d@003A_0009 amṛtasya samutpattau devānām asuraiḥ saha
13,013.006d@003A_0010 ṣaṣṭiṃ varṣasahasrāṇi devāsuram avartata
13,013.006d@003A_0011 tatra devās tu daiteyair vadhyante bhṛśadāruṇaiḥ
13,013.006d@003A_0012 trātāraṃ nādhigacchanti vadhyamānā mahāsuraiḥ
13,013.006d@003A_0013 ārtās te devadeveśaṃ prapannāḥ śaraṇaiṣiṇaḥ
13,013.006d@003A_0014 pitāmahaṃ mahāprājñaṃ vadhyamānāḥ suretaraiḥ
13,013.006d@003A_0015 tā dṛṣṭvā devatā brahmā saṃbhrāntendriyamānasaḥ
13,013.006d@003A_0016 vaikuṇṭhaṃ śaraṇaṃ devaṃ pratipede ca taiḥ saha
13,013.006d@003A_0017 tataḥ sa devaiḥ sahitaḥ padmayonir nareśvara
13,013.006d@003A_0018 tuṣṭāva prāñjalir bhūtvā nārāyaṇam anāmayam
13,013.006d@003A_0019 tvadrūpacintanān nāmnāṃ smaraṇād arcanād api
13,013.006d@003A_0020 tapoyogādibhiś caiva śreyo yānti manīṣiṇaḥ
13,013.006d@003A_0021 bhaktavatsala padmākṣa parameśvara pāpahan
13,013.006d@003A_0022 paramātmāvikārād ya nārāyaṇa namo 'stu te
13,013.006d@003A_0023 namas te sarvalokāde sarvātmāmitavikrama
13,013.006d@003A_0024 sarvabhūtabhaviṣyeśa sarvabhūtamaheśvara
13,013.006d@003A_0025 devānām api devas tvaṃ sarvavidyāparāyaṇaḥ
13,013.006d@003A_0026 jagadbījasamāhāra jagataḥ paramo hy asi
13,013.006d@003A_0027 trāyasva devatā vīra dānavādyaiḥ supīḍitāḥ
13,013.006d@003A_0028 lokāṃś ca lokapālāṃś ca ṛṣīṃś ca jayatāṃ vara
13,013.006d@003A_0029 vedāḥ sāṅgopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ
13,013.006d@003A_0030 soṃkārāḥ savaṣaṭkārāḥ prāhus tvāṃ yajñam uttamam
13,013.006d@003A_0031 pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam
13,013.006d@003A_0032 tapasvināṃ tapaś caiva daivataṃ devatāsv api
13,013.006d@003A_0033 evamādipuraskārair ṛksāmayajuṣāṃ gaṇaiḥ
13,013.006d@003A_0034 vaikuṇṭhaṃ tuṣṭuvur devāḥ sarve brahmarṣibhiḥ saha
13,013.006d@003A_0035 tato 'ntarikṣe vāg āsīn meghagambhīranisvanā
13,013.006d@003A_0036 jeṣyadhvaṃ dānavān yūyaṃ mayaiva saha saṃgare
13,013.006d@003A_0037 tato devagaṇānāṃ ca dānavānāṃ ca yudhyatām
13,013.006d@003A_0038 prādurāsīn mahātejāḥ śārṅgacakragadādharaḥ
13,013.006d@003A_0039 suparṇapṛṣṭham āsthāya tejasā pradahann iva
13,013.006d@003A_0040 vyadhamad dānavān sarvān bāhudraviṇatejasā
13,013.006d@003A_0041 taṃ samāsādya samare daityadānavapuṃgavāḥ
13,013.006d@003A_0042 vyanaśyanta mahārāja pataṃgā iva pāvakam
13,013.006d@003A_0043 sa vijityāsurān sarvān dānavāṃś ca mahāmatiḥ
13,013.006d@003A_0044 paśyatām eva devānāṃ tatraivāntaradhīyata
13,013.006d@003A_0045 taṃ dṛṣṭvāntarhitaṃ devaṃ viṣṇuṃ devāmitadyutim
13,013.006d@003A_0046 vismayotphullanayanā brahmāṇam idam abruvan
13,013.006d@003A_0047 bhagavan sarvalokeśa sarvalokapitāmaha
13,013.006d@003A_0048 idam atyadbhutaṃ vṛttaṃ tan naḥ śaṃsitum arhasi
13,013.006d@003A_0049 devāsure 'smin saṃgrāme trātā yena vayaṃ prabho
13,013.006d@003A_0050 etad vijñātum icchāmaḥ kuto 'sau kaś ca tattvataḥ
13,013.006d@003A_0051 ko 'yam asmān paritrāya tūṣṇīm eva yathāgatam
13,013.006d@003A_0052 pratiprayāto divyātmā taṃ naḥ śaṃsitum arhasi
13,013.006d@003A_0053 evam uktaḥ suraiḥ sarvair vacanaṃ vacanārthavit
13,013.006d@003A_0054 brahmā
13,013.006d@003A_0054 uvāca padmanābhasya pūrvarūpaṃ prati prabho
13,013.006d@003A_0055 na hy enaṃ veda tattvena bhuvanaṃ bhuvaneśvaram
13,013.006d@003A_0056 saṃkhyātuṃ naiva cātmānaṃ nirguṇaṃ guṇināṃ varam
13,013.006d@003A_0057 atra vo vartayiṣyāmi itihāsaṃ purātanam
13,013.006d@003A_0058 suparṇasya ca saṃvādam ṛṣīṇāṃ cāpi devatāḥ
13,013.006d@003A_0059 purā brahmarṣayaś caiva siddhāś ca bhuvaneśvaram
13,013.006d@003A_0060 āśritya himavatpṛṣṭhe cakrire vividhāḥ kathāḥ
13,013.006d@003A_0061 teṣāṃ kathayatāṃ tatra kathānte patatāṃ varaḥ
13,013.006d@003A_0062 prādurāsīn mahātejā vāhaś cakragadābhṛtaḥ
13,013.006d@003A_0063 sa tān ṛṣīn samāsādya vinayāvanatānanaḥ
13,013.006d@003A_0064 avatīrya mahāvīryas tān ṛṣīn abhijagmivān
13,013.006d@003A_0065 abhyarcitaḥ sa ṛṣibhiḥ svāgatena mahābalaḥ
13,013.006d@003A_0066 upāviśata tejasvī bhūmau vegavatāṃ varaḥ
13,013.006d@003A_0067 tam āsīnaṃ mahātmānaṃ vainateyaṃ mahādyutim
13,013.006d@003A_0068 ṛṣayaḥ paripapracchur mahātmānas tapasvinaḥ
13,013.006d@003A_0069 kautūhalaṃ vainateya paraṃ no hṛdi vartate
13,013.006d@003A_0070 tasya nānyo 'sti vakteha tvām ṛte pannagāśana
13,013.006d@003A_0071 tad ākhyātum ihecchāmo bhavatā praśnam uttamam
13,013.006d@003A_0072 evam uktaḥ pratyuvāca prāñjalir vinatāsutaḥ
13,013.006d@003A_0073 dhanyo 'smy anugṛhīto 'smi yan māṃ brahmarṣisattamāḥ
13,013.006d@003A_0074 praṣṭavyaṃ praṣṭum icchanti prītimanto 'nasūyakāḥ
13,013.006d@003A_0075 kiṃ mayā brūta vaktavyaṃ kāryaṃ ca vadatāṃ varāḥ
13,013.006d@003A_0076 yūyaṃ hi māṃ yathāyuktaṃ sarvaṃ vai praṣṭum arhatha
13,013.006d@003A_0077 namaskṛtvā hy anantāya tatas te ṛṣisattamāḥ
13,013.006d@003A_0078 praṣṭuṃ pracakramus tatra vainateyaṃ mahābalam
13,013.006d@003A_0079 devadevaṃ mahātmānaṃ nārāyaṇam anāmayam
13,013.006d@003A_0080 bhavān upāste varadaṃ kuto 'sau kaś ca tattvataḥ
13,013.006d@003A_0081 prakṛtir vikṛtir vāsya kīdṛśī kva nu saṃsthitiḥ
13,013.006d@003A_0082 etad bhavantaṃ pṛcchāmo devo 'yaṃ kva kṛtālayaḥ
13,013.006d@003A_0083 eṣa bhaktapriyo devaḥ priyabhaktas tathaiva ca
13,013.006d@003A_0084 tvaṃ priyaś cāsya bhaktaś ca nānyaḥ kāśyapa vidyate
13,013.006d@003A_0085 muṣṇann iva manaścakṣūṃṣy avibhāvyatanur vibhuḥ
13,013.006d@003A_0086 anādimadhyanidhano na vidmainaṃ kuto hy asau
13,013.006d@003A_0087 vedeṣv api ca viśvātmā gīyate na ca vidmahe
13,013.006d@003A_0088 tattvatas tattvabhūtātmā vibhur nityaḥ sanātanaḥ
13,013.006d@003A_0089 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
13,013.006d@003A_0090 guṇāś caiṣāṃ yathāsaṃkhyaṃ bhāvābhāvau tathaiva ca
13,013.006d@003A_0091 tamaḥ sattvaṃ rajaś caiva bhāvāś caiva tadātmakāḥ
13,013.006d@003A_0092 mano buddhiś ca tejaś ca buddhigamyāni tattvataḥ
13,013.006d@003A_0093 jāyante tāta kasmād dhi tiṣṭhate teṣv asau vibhuḥ
13,013.006d@003A_0094 saṃcintya bahudhā buddhyā nādhyavasyāmahe param
13,013.006d@003A_0095 tasya devasya tattvena tan naḥ śaṃsa yathātatham
13,013.006d@003A_0096 etam eva paraṃ praśnaṃ kautūhalasamanvitāḥ
13,013.006d@003A_0097 suparṇaḥ
13,013.006d@003A_0097 evaṃ bhavantaṃ pṛcchāmas tan naḥ śaṃsitum arhasi
13,013.006d@003A_0098 sthūlato yas tu bhagavāṃs tenaiva svena hetunā
13,013.006d@003A_0099 trailokyasya tu rakṣārthaṃ dṛśyate rūpam āsthitaḥ
13,013.006d@003A_0100 mayā tu mahad āścaryaṃ purā dṛṣṭaṃ sanātane
13,013.006d@003A_0101 deve śrīvṛkṣanilaye tac chṛṇudhvam aśeṣataḥ
13,013.006d@003A_0102 na sma śakyo mayā vettuṃ na bhavadbhiḥ kathaṃ cana
13,013.006d@003A_0103 yathā māṃ prāha bhagavāṃs tathā tac chrūyatāṃ mama
13,013.006d@003A_0104 mayāmṛtaṃ devatānāṃ miṣatām ṛṣisattamāḥ
13,013.006d@003A_0105 hṛtaṃ vipāṭya tad yantraṃ vidrāvyāmṛtarakṣiṇaḥ
13,013.006d@003A_0106 devatā vimukhīkṛtya sendrāḥ samaruto mṛdhe
13,013.006d@003A_0107 unmathyāśu girīṃś caiva vikṣobhya ca mahodadhim
13,013.006d@003A_0108 taṃ dṛṣṭvā mama vikrāntaṃ vāg uvācāśarīriṇī
13,013.006d@003A_0109 prīto 'smi te vainateya karmaṇānena suvrata
13,013.006d@003A_0110 avṛthā te 'stu madvākyaṃ brūhi kiṃ karavāṇi te
13,013.006d@003A_0111 tām evaṃvādinīṃ vācam ahaṃ pratyuktavāṃs tadā
13,013.006d@003A_0112 jñātum icchāmi kas tvaṃ hi tato me dāsyase varam
13,013.006d@003A_0113 prakṛtir vikṛtir vā tvaṃ devo vā dānavo 'pi vā
13,013.006d@003A_0114 tato jaladagambhīraṃ prahasya vadatāṃ varaḥ
13,013.006d@003A_0115 uvāca varadaḥ prītaḥ kāle tvaṃ mābhivetsyasi
13,013.006d@003A_0116 vāhanaṃ bhava me sādho varaṃ dadmi tavottamam
13,013.006d@003A_0117 na te vīryeṇa sadṛśaḥ kaś cil loke bhaviṣyati
13,013.006d@003A_0118 pataṃga patatāṃ śreṣṭha na devo nāpi dānavaḥ
13,013.006d@003A_0119 matsakhitvam anuprāpto durdharṣaś ca bhaviṣyasi
13,013.006d@003A_0120 tam abravaṃ devadevaṃ mām evaṃvādinaṃ param
13,013.006d@003A_0121 prayataḥ prāñjalir bhūtvā praṇamya śirasā vibhum
13,013.006d@003A_0122 evam etan mahābāho sarvam etad bhaviṣyati
13,013.006d@003A_0123 vāhanaṃ te bhaviṣyāmi yathā vadati māṃ bhavān
13,013.006d@003A_0124 mamāpi ca mahābuddhe niścayaṃ śrūyatām iti
13,013.006d@003A_0125 dhvajas te 'haṃ bhaviṣyāmi rathasthasya na saṃśayaḥ
13,013.006d@003A_0126 tathāstv iti sa mām uktvā bhūyaḥ prāha mahāmanāḥ
13,013.006d@003A_0127 na te gativighāto 'dya bhaviṣyaty amṛtaṃ vinā
13,013.006d@003A_0128 evaṃ kṛtvā tu samayaṃ devadevaḥ sanātanaḥ
13,013.006d@003A_0129 mām uktvā sādhayasveti yathābhiprāyato gataḥ
13,013.006d@003A_0130 tato 'haṃ kṛtasaṃvādo tena kenāpi sattamāḥ
13,013.006d@003A_0131 kautūhalasamāviṣṭaḥ pitaraṃ kāśyapaṃ gataḥ
13,013.006d@003A_0132 so 'haṃ pitaram āsādya praṇipatyābhivādya ca
13,013.006d@003A_0133 sarvam etad yathātathyam uktavān pitur antike
13,013.006d@003A_0134 śrutvā tu bhagavān mahyaṃ dhyānam evānvapadyata
13,013.006d@003A_0135 sa muhūrtam iva dhyātvā mām āha vadatāṃ varaḥ
13,013.006d@003A_0136 dhanyo 'sy anugṛhītaś ca yat tvaṃ tena mahātmanā
13,013.006d@003A_0137 saṃvādaṃ kṛtavāṃs tāta guhyena paramātmanā
13,013.006d@003A_0138 sthūladṛśyaḥ sa bhagavāṃs tena tenaiva hetunā
13,013.006d@003A_0139 dṛśyate 'vyaktarūpasthaḥ pradhānaṃ prabhavāpyayaḥ
13,013.006d@003A_0140 mayā hi sa mahātejā nānyayogasamādhinā
13,013.006d@003A_0141 tapasogreṇa tejasvī toṣitas tapasāṃ nidhiḥ
13,013.006d@003A_0142 tato me darśayām āsa toṣayann iva putraka
13,013.006d@003A_0143 śvetapītāruṇanibhaḥ kadrūkapilapiṅgalaḥ
13,013.006d@003A_0144 raktanīlāsitanibhaḥ sahasrodarapāṇimān
13,013.006d@003A_0145 dvisāhasramahāvaktra ekākṣaḥ śatalocanaḥ
13,013.006d@003A_0146 aniṣpandā nirāhārāḥ samānāḥ sūryatejasā
13,013.006d@003A_0147 tam upāsanti paramaṃ guhyam akṣaram avyayam
13,013.006d@003A_0148 samāsādya tu taṃ viśvam ahaṃ mūrdhnā praṇamya ca
13,013.006d@003A_0149 ṛgyajuḥsāmabhiḥ stutvā śaraṇyaṃ śaraṇaṃ gataḥ
13,013.006d@003A_0150 mahāmeghaughadhīreṇa svareṇa jayatāṃ varaḥ
13,013.006d@003A_0151 ābhāṣya putra putreti idam āha dhṛtaṃ vacaḥ
13,013.006d@003A_0152 tvayābhyudayakāmena tapaś cīrṇaṃ mahāmune
13,013.006d@003A_0153 amuktas tvaṃ na māṃ saṅgair avimukto 'dya paśyasi
13,013.006d@003A_0154 yadā saṅgair vimuktaś ca gatamoho gataspṛhaḥ
13,013.006d@003A_0155 bhaviṣyasi tadā brahman mām anudhyāsyase dvija
13,013.006d@003A_0156 ekāntikīṃ matiṃ kṛtvā madbhakto matparāyaṇaḥ
13,013.006d@003A_0157 jñāsyase māṃ tato brahman vītamohaś ca tattvataḥ
13,013.006d@003A_0158 tena tvaṃ kṛtasaṃvādaḥ svataḥ sarvahitaiṣiṇā
13,013.006d@003A_0159 viśvarūpeṇa devena puruṣeṇa mahātmanā
13,013.006d@003A_0160 tam evārādhaya kṣipraṃ tam ārādhya na sīdasi
13,013.006d@003A_0161 so 'ham evaṃ bhagavatā pitrā brahmarṣisattamāḥ
13,013.006d@003A_0162 suparṇaḥ
13,013.006d@003A_0162 anugīto yathānyāyaṃ svam eva bhavanaṃ gataḥ
13,013.006d@003A_0163 so 'ham āmantrya pitaraṃ tadbhāvagatamānasaḥ
13,013.006d@003A_0164 svam evālayam āsādya tam evārtham acintayam
13,013.006d@003A_0165 tadbhāvagatabhāvātmā tadbhūtagatamānasaḥ
13,013.006d@003A_0166 govindaṃ cintayann āse śāśvataṃ param avyayam
13,013.006d@003A_0167 dhṛtaṃ babhūva hṛdayaṃ nārāyaṇadidṛkṣayā
13,013.006d@003A_0168 so 'haṃ vegaṃ samāsthāya manomārutavegavān
13,013.006d@003A_0169 ramyāṃ viśālāṃ badarīṃ gato nārāyaṇāśramam
13,013.006d@003A_0170 tatas tatra hariṃ dṛṣṭvā jagataḥ prabhavaṃ vibhum
13,013.006d@003A_0171 govindaṃ puṇḍarīkākṣaṃ praṇataḥ śirasā harim
13,013.006d@003A_0172 ṛgyajuḥsāmabhiś cainaṃ tuṣṭāva parayā mudā
13,013.006d@003A_0173 athāpaśyaṃ suvipulam aśvatthaṃ devasaṃśrayam
13,013.006d@003A_0174 caturdviguṇapīnāṃsaḥ śaṅkhacakragadādharaḥ
13,013.006d@003A_0175 prādurbabhūva puruṣaḥ pītavāsāḥ sanātanaḥ
13,013.006d@003A_0176 madhyāhnārkapratīkāśas tejasā bhāsayan diśaḥ
13,013.006d@003A_0177 saṃstutaḥ saṃvidaṃ kṛtvā vrajeti śreyase rataḥ
13,013.006d@003A_0178 prāgudīcīṃ diśaṃ devaḥ pratasthe puruṣottamaḥ
13,013.006d@003A_0179 diśaś ca vidiśaś caiva bhāsayan svena tejasā
13,013.006d@003A_0180 tam ahaṃ puruṣaṃ divyaṃ vrajantam amitaujasam
13,013.006d@003A_0181 anuvavrāja vegena śanair gacchantam avyayam
13,013.006d@003A_0182 yojanānāṃ sahasrāṇi ṣaṣṭim aṣṭau tathā śatam
13,013.006d@003A_0183 tathā śatasahasraṃ ca śataṃ dviguṇam eva ca
13,013.006d@003A_0184 sa gatvā dīrgham adhvānam apaśyam aham adbhutam
13,013.006d@003A_0185 mahāntaṃ pāvakaṃ dīptam arciṣmantam anindhanam
13,013.006d@003A_0186 śatayojanavistīrṇaṃ tasmād dviguṇam āyatam
13,013.006d@003A_0187 viveśa sa mahāyogī pāvakaṃ pāvakadyutiḥ
13,013.006d@003A_0188 tatra śaṃbhus tapas tepe mahādevaḥ sahomayā
13,013.006d@003A_0189 sa tena saṃvidaṃ kṛtvā pāvakaṃ samatikramat
13,013.006d@003A_0190 śramābhibhūtena mayā kathaṃ cid anugamyate
13,013.006d@003A_0191 gatvā sa dīrgham adhvānaṃ bhāskareṇāvabhāsitam
13,013.006d@003A_0192 abhāskaram amaryādaṃ viveśa sumahattamaḥ
13,013.006d@003A_0193 atha dṛṣṭiḥ pratihatā mama tatra babhūva ha
13,013.006d@003A_0194 yathāsvabhāvaṃ bhūtātmā viveśa sa mahādyutiḥ
13,013.006d@003A_0195 tato 'ham abhavaṃ mūḍho jaḍāndhabadhiropamaḥ
13,013.006d@003A_0196 diśaś ca vidiśaś caiva na vijajñe tamovṛtaḥ
13,013.006d@003A_0197 avijānann ahaṃ kiṃ cit tasmiṃs tamasi saṃvṛte
13,013.006d@003A_0198 susaṃbhrāntena manasā vyathāṃ paramikāṃ gataḥ
13,013.006d@003A_0199 so 'haṃ prapannaḥ śaraṇaṃ devadevaṃ sanātanam
13,013.006d@003A_0200 prāñjalir manasā bhūtvā vākyam etat tadoktavān
13,013.006d@003A_0201 bhagavan bhūtabhavyeśa bhavadbhūtakṛd avyaya
13,013.006d@003A_0202 śaraṇaṃ saṃprapannaṃ māṃ trātum arhasy ariṃdama
13,013.006d@003A_0203 ahaṃ tu tattvajijñāsuḥ ko 'si kasyāsi kutra vā
13,013.006d@003A_0204 saṃprāptaḥ padavīṃ deva sa māṃ saṃtrātum arhasi
13,013.006d@003A_0205 āvirbhūtaḥ purāṇātmā mām ehīti sanātanaḥ
13,013.006d@003A_0206 tato 'parāntato devo viśvasya gatir ātmavān
13,013.006d@003A_0207 mohayām āsa māṃ tatra durvibhāvyavapur vibhuḥ
13,013.006d@003A_0208 svabhāvam ātmanas tatra darśayan svayam ātmanā
13,013.006d@003A_0209 śramaṃ me janayām āsa bhayaṃ cābhayadaḥ prabhuḥ
13,013.006d@003A_0210 khinna ity eva māṃ matvā bhagavān avyayo 'cyutaḥ
13,013.006d@003A_0211 śabdenāśvāsayām āsa jagāhe ca tamo mahat
13,013.006d@003A_0212 ahaṃ tu khedānugataḥ śramāc calapadaś caran
13,013.006d@003A_0213 manasā devadeveśaṃ dhyātuṃ samupacakrame
13,013.006d@003A_0214 tathā gataṃ tu māṃ jñātvā bhagavān amitadyutiḥ
13,013.006d@003A_0215 tamaḥ praṇāśayām āsa mamānugrahakāṅkṣayā
13,013.006d@003A_0216 tataḥ pranaṣṭe tamasi tam ahaṃ dīptatejasam
13,013.006d@003A_0217 apaśyaṃ tejasā vyāptaṃ madhyāhna iva bhāskaram
13,013.006d@003A_0218 svayaṃprabhāṃś ca puruṣān striyaś ca paramādbhutāḥ
13,013.006d@003A_0219 apaśyam aham avyagraṃ tasmin deśe sahasraśaḥ
13,013.006d@003A_0220 na tatra dyotate sūryo nakṣatrāṇi tathaiva ca
13,013.006d@003A_0221 na tatra candramā bhāti na vāyur vāti pāṃsulaḥ
13,013.006d@003A_0222 tatra tūryāṇy anekāni gītāni madhurāṇi ca
13,013.006d@003A_0223 adṛśyāni manojñāni śrūyante sarvatodiśam
13,013.006d@003A_0224 sravanti vaiḍūryalatāḥ padmotpalajhaṣākulāḥ
13,013.006d@003A_0225 muktāsikatavaprāś ca sarito nirmalodakāḥ
13,013.006d@003A_0226 agatis tatra devānām asurāṇāṃ tathaiva ca
13,013.006d@003A_0227 gandharvanāgayakṣāṇāṃ rākṣasānāṃ tathaiva ca
13,013.006d@003A_0228 svayaṃprabhās tatra narā dṛśyante 'dbhutadarśanāḥ
13,013.006d@003A_0229 yeṣāṃ na devatās tulyāḥ prabhābhir bhāvitātmanām
13,013.006d@003A_0230 sa ca tān apy atikramya daivatair api pūjitaḥ
13,013.006d@003A_0231 viveśa jvalanaṃ dīptam anindhanam anaupamam
13,013.006d@003A_0232 jvālābhir māṃ praviṣṭaṃ ca jvalantaṃ sarvatodiśam
13,013.006d@003A_0233 daityadānavarakṣobhir daivataiś cāpi duḥsaham
13,013.006d@003A_0234 jvālāmālinam āsādya tam agnim aham avyayam
13,013.006d@003A_0235 aviṣahyatamaṃ matvā manasedam acintayam
13,013.006d@003A_0236 mayā hi samareṣv agnir anekeṣu mahādyutiḥ
13,013.006d@003A_0237 praviṣṭaś cāpaviddhaś ca na ca māṃ dagdhavān kva cit
13,013.006d@003A_0238 ayaṃ ca duḥsahaḥ śaśvat tejasātihutāśanaḥ
13,013.006d@003A_0239 atyādityaprakāśārcir analo dīpyate mahān
13,013.006d@003A_0240 sa tathā dahyamāno 'pi tejasā dīptavarcasā
13,013.006d@003A_0241 prapannaḥ śaraṇaṃ devaṃ śaṅkhacakragadādharam
13,013.006d@003A_0242 bhaktaś cānugataś ceti trātum arhasi māṃ vibho
13,013.006d@003A_0243 yathā māṃ na dahed agniḥ sadyo deva tathā kuru
13,013.006d@003A_0244 evaṃ vilapamānasya jñātvā me vacanaṃ prabhuḥ
13,013.006d@003A_0245 mā bhair iti vacaḥ prāha meghagambhīranisvanaḥ
13,013.006d@003A_0246 sa mām āśvāsya vacanaṃ prāhedaṃ bhagavān vibhuḥ
13,013.006d@003A_0247 mama tvaṃ viditaḥ saumya yathāvat tattvadarśane
13,013.006d@003A_0248 jñāpitaś cāpi yat pitrā tac cāpi viditaṃ mahat
13,013.006d@003A_0249 vainateya mamāpy evam ahaṃ vedyaḥ kathaṃ cana
13,013.006d@003A_0250 mahad etat svarūpaṃ me na te vedyaṃ kathaṃ cana
13,013.006d@003A_0251 māṃ hi vindanti vidvāṃso ye jñāne pariniṣṭhitāḥ
13,013.006d@003A_0252 nirmamā nirahaṃkārā nirāśīrbandhanāyutāḥ
13,013.006d@003A_0253 bhavāṃs tu satataṃ bhakto manmanāḥ pakṣisattama
13,013.006d@003A_0254 suparṇaḥ
13,013.006d@003A_0254 sthūlaṃ māṃ vetsyate tasmāj jagataḥ kāraṇe sthitam
13,013.006d@003A_0255 evaṃ dattābhayas tena tato 'ham ṛṣisattamāḥ
13,013.006d@003A_0256 naṣṭakhedaśramabhayaḥ kṣaṇena hy abhavaṃ tadā
13,013.006d@003A_0257 sa śanair yāti bhagavān gatyā laghuparākramaḥ
13,013.006d@003A_0258 ahaṃ tu sumahāvegam āsthāyānuvrajāmi tam
13,013.006d@003A_0259 sa gatvā dīrgham adhvānam ākāśam amitadyutiḥ
13,013.006d@003A_0260 manasāpy agamaṃ devam āsasādātmatattvavit
13,013.006d@003A_0261 atha devaḥ samāsādya manasaḥ sadṛśaṃ javam
13,013.006d@003A_0262 mohayitvā ca māṃ tatra kṣaṇenāntaradhīyata
13,013.006d@003A_0263 tatrāmbudharadhīreṇa bhośabdenānunādinā
13,013.006d@003A_0264 ayaṃ bho 'ham iti prāha vākyaṃ vākyaviśāradaḥ
13,013.006d@003A_0265 śabdānusārī tu tatas taṃ deśam aham āvrajam
13,013.006d@003A_0266 tatrāpaśyaṃ tataś cāhaṃ śrīmaddhaṃsayutaṃ saraḥ
13,013.006d@003A_0267 sa tat saraḥ samāsādya bhagavān ātmavittamaḥ
13,013.006d@003A_0268 bhośabdapratisṛṣṭena svareṇāprativādinā
13,013.006d@003A_0269 viveśa devaḥ svāṃ yoniṃ mām idaṃ cābhyabhāṣata
13,013.006d@003A_0270 viśasva salilaṃ saumya sukham atra vasāmahe
13,013.006d@003A_0271 tataś ca prāviśaṃ tatra saha tena mahātmanā
13,013.006d@003A_0272 dṛṣṭavān adbhutataraṃ tasmin sarasi bhāsvatām
13,013.006d@003A_0273 agnīnām apraṇītānām iddhānām indhanair vinā
13,013.006d@003A_0274 dīptānām ājyasiktānāṃ sthāneṣv arciṣmatāṃ sadā
13,013.006d@003A_0275 dīptis teṣām anājyānāṃ prāptājyānām ivābhavat
13,013.006d@003A_0276 aniddhānām iva satām iddhānām iva bhāsvatām
13,013.006d@003A_0277 athāhaṃ varadaṃ devaṃ nāpaśyaṃ tatra saṃgatam
13,013.006d@003A_0278 tataḥ saṃmoham āpanno viṣādam agamaṃ param
13,013.006d@003A_0279 apaśyaṃ cāgnihotrāṇi śataśo 'tha sahasraśaḥ
13,013.006d@003A_0280 vidhinā saṃpraṇītāni dhiṣṇyeṣv ājyavatāṃ tadā
13,013.006d@003A_0281 asaṃmṛṣṭatalāś caiva vedīḥ kusumasaṃstṛtāḥ
13,013.006d@003A_0282 kuśapadmotpalāsaṅgān kalaśāṃś ca hiraṇmayān
13,013.006d@003A_0283 agnihotrāṇi citrāṇi śataśo 'tha sahasraśaḥ
13,013.006d@003A_0284 agnihotropayogyāni yāni dravyāṇi kāni cit
13,013.006d@003A_0285 tāni cātra samṛddhāni dṛṣṭavān asmy anekaśaḥ
13,013.006d@003A_0286 manohṛdyatamaś cātra surabhiḥ puṇyalakṣaṇaḥ
13,013.006d@003A_0287 ājyagandho manogrāhī ghrāṇacakṣuḥsukhāvahaḥ
13,013.006d@003A_0288 teṣāṃ tatrāgnihotrāṇām īḍitānāṃ sahasraśaḥ
13,013.006d@003A_0289 samīpe tv adbhutatamam apaśyam aham avyayam
13,013.006d@003A_0290 candrāṃśukāśaśubhrāṇāṃ tuṣārodbhedavarcasām
13,013.006d@003A_0291 vimalādityabhāsānāṃ sthaṇḍilāni sahasraśaḥ
13,013.006d@003A_0292 dṛṣṭāny agnisamīpeṣu dyutimanti mahānti ca
13,013.006d@003A_0293 eṣu cāgnisamīpeṣu śuśrāva supadākṣarāḥ
13,013.006d@003A_0294 prabhāvāntaritānāṃ tu praspaṣṭākṣarabhāṣiṇām
13,013.006d@003A_0295 ṛgyajuḥsāmagānāṃ ca madhurāḥ susvarā giraḥ
13,013.006d@003A_0296 susaṃmṛṣṭatalais tais tu bṛhadbhir dīptatejasaiḥ
13,013.006d@003A_0297 pāvakaiḥ pāvitātmāham abhavaṃ laghuvikramaḥ
13,013.006d@003A_0298 tato 'haṃ teṣu dhiṣṇyeṣu jvalamāneṣu yajvanām
13,013.006d@003A_0299 taṃ deśaṃ praṇamitvātha anveṣṭum upacakrame
13,013.006d@003A_0300 tāny anekasahasrāṇi parīyaṃs tu mahājavāt
13,013.006d@003A_0301 apaśyamānas taṃ devaṃ tato 'haṃ vyathito 'bhavam
13,013.006d@003A_0302 tatas teṣv agnihotreṣu jvalatsu vimalārciṣu
13,013.006d@003A_0303 bhānumatsu na paśyāmi devadevaṃ sanātanam
13,013.006d@003A_0304 tato 'haṃ tāni dīptāni parīya vyathitendriyaḥ
13,013.006d@003A_0305 nāntaṃ teṣāṃ prapaśyāmi khedaś ca sahasābhavat
13,013.006d@003A_0306 vihṛtya sarvato dṛṣṭiṃ bhayamohasamanvitaḥ
13,013.006d@003A_0307 śramaṃ paramam āpannaś cintayāmi vicetanaḥ
13,013.006d@003A_0308 tasmin nu khalu vartāmi loke kiṃ caitad īdṛśam
13,013.006d@003A_0309 ṛgyajuḥsāmanirghoṣaḥ śrūyate na ca dṛśyate
13,013.006d@003A_0310 na ca paśyāmi taṃ devaṃ yenāham iha coditaḥ
13,013.006d@003A_0311 evaṃ cintāsamāpannaḥ pradhyātum upacakrame
13,013.006d@003A_0312 tataś cintayato mahyaṃ mohenāviṣṭacetasaḥ
13,013.006d@003A_0313 mahāñ śabdaḥ prādurāsīt subhṛśaṃ me vyathākaraḥ
13,013.006d@003A_0314 athāhaṃ sahasā tatra śṛṇomi vipuladhvanim
13,013.006d@003A_0315 apaśyaṃ ca suparṇānāṃ sahasrāṇy ayutāni ca
13,013.006d@003A_0316 abhyadravanta mām eva vipuladyutiraṃhasaḥ
13,013.006d@003A_0317 teṣām ahaṃ prabhāvena sarvathaivāvaro 'bhavam
13,013.006d@003A_0318 so 'haṃ samantataḥ sarvaiḥ suparṇair atitejasaiḥ
13,013.006d@003A_0319 dṛṣṭvātmānaṃ parigataṃ saṃbhramaṃ paramaṃ gataḥ
13,013.006d@003A_0320 vinayāvanato bhūtvā namaścakre mahātmane
13,013.006d@003A_0321 anādinidhanāyaibhir nāmabhiḥ paramātmane
13,013.006d@003A_0322 nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca
13,013.006d@003A_0323 bhūtabhavyabhaveśāya śivāya śivamūrtaye
13,013.006d@003A_0324 śivayoneḥ śivādyāya śivapūjyatamāya ca
13,013.006d@003A_0325 ghorarūpāya mahate yugāntakaraṇāya ca
13,013.006d@003A_0326 viśvāya viśvadevāya viśveśāya mahātmane
13,013.006d@003A_0327 sahasrodarapādāya sahasranayanāya ca
13,013.006d@003A_0328 sahasrabāhave caiva sahasravadanāya ca
13,013.006d@003A_0329 śuciśravāya mahate ṛtusaṃvatsarāya ca
13,013.006d@003A_0330 ṛgyajuḥsāmavaktrāya atharvaśirase namaḥ
13,013.006d@003A_0331 hṛṣīkeśāya kṛṣṇāya druhiṇorukramāya ca
13,013.006d@003A_0332 brahmodrekāya tārkṣyāya varāhāyaikaśṛṅgiṇe
13,013.006d@003A_0333 śipiviṣṭāya satyāya haraye 'tha śikhaṇḍine
13,013.006d@003A_0334 hutāyordhvāya vakrāya raudrānīkāya sādhave
13,013.006d@003A_0335 sindhave sindhuvarṣaghne devānāṃ sindhave namaḥ
13,013.006d@003A_0336 garutmate trinetrāya sudhāmāya vṛṣāvṛṣe
13,013.006d@003A_0337 samrāḍugre saṃkṛtaye viraje saṃbhave bhave
13,013.006d@003A_0338 vṛṣāya vṛṣarūpāya vibhave bhūrbhuvāya ca
13,013.006d@003A_0339 dīptasṛṣṭāya yajñāya sthirāya sthavirāya ca
13,013.006d@003A_0340 acyutāya tuṣārāya vīrāya ca samāya ca
13,013.006d@003A_0341 jiṣṇave puruhūtāya vasiṣṭhāya varāya ca
13,013.006d@003A_0342 satyeśāya sureśāya haraye 'tha śikhaṇḍine
13,013.006d@003A_0343 barhiṣāya vareṇyāya vasave viśvavedhase
13,013.006d@003A_0344 kirīṭine sukeśāya vāsudevāya śuṣmiṇe
13,013.006d@003A_0345 bṛhadukthe suṣeṇāya yugme duṃdubhaye tathā
13,013.006d@003A_0346 bhave sakhāya vibhave bharadvājābhayāya ca
13,013.006d@003A_0347 bhāskarāya ca candrāya padmanābhāya bhūriṇe
13,013.006d@003A_0348 punarvasubhṛtatvāya jīvaprabhaviṣāya ca
13,013.006d@003A_0349 vaṣaṭkārāya svāhāya svadhāya nidhanāya ca
13,013.006d@003A_0350 ṛce ca yajuṣe sāmne trailokyapataye namaḥ
13,013.006d@003A_0351 śrīpadmāyājasadṛśe dharaṇe dhāraṇe pare
13,013.006d@003A_0352 saumyāya saumyarūpāya saumye sumanase namaḥ
13,013.006d@003A_0353 viśvāya ca suviśvāya viśvarūpadharāya ca
13,013.006d@003A_0354 keśavāya sukeśāya raśmikeśāya bhūriṇe
13,013.006d@003A_0355 hiraṇyagarbhāya namaḥ saumyāya vṛṣarūpiṇe
13,013.006d@003A_0356 nārāyaṇāgravapuṣe puruhūtāya vajriṇe
13,013.006d@003A_0357 dharmiṇe vṛṣasenāya dharmasenāya rodhase
13,013.006d@003A_0358 munaye jvaramuktāya jvarādhipataye namaḥ
13,013.006d@003A_0359 anetrāya trinetrāya piṅgalāya vidharmiṇe
13,013.006d@003A_0360 tapobrahmanidhānāya yugaparyāyiṇe namaḥ
13,013.006d@003A_0361 śaraṇāya śaraṇyāya śakteṣṭaśaraṇāya ca
13,013.006d@003A_0362 namaḥ sarvabhaveśāya bhūtabhavyabhavāya ca
13,013.006d@003A_0363 pāhi māṃ devadeveśa ko 'py ajo 'si sanātanaḥ
13,013.006d@003A_0364 evaṃ gato 'smi śaraṇaṃ śaraṇyaṃ brahmayoninam
13,013.006d@003A_0365 stavyaṃ stavaṃ stutavatas tat tamo me praṇaśyatu
13,013.006d@003A_0366 bhayaṃ ca me vyapagataṃ pakṣiṇo 'ntarhitābhavan
13,013.006d@003A_0367 śṛṇomi ca giraṃ divyām antardhānagatāṃ śivām
13,013.006d@003A_0368 mā bhair garutman dānto 'si punaḥ sendrā divaukasaḥ
13,013.006d@003A_0369 svaṃ caiva bhavanaṃ gatvā drakṣyase putrabāndhavān
13,013.006d@003A_0370 tatas tasmin kṣaṇenaiva sahasaiva mahādyutiḥ
13,013.006d@003A_0371 pratyadṛśyata tejasvī purastāt sa mamāntike
13,013.006d@003A_0372 samāgamya tatas tena śivena paramātmanā
13,013.006d@003A_0373 apaśyaṃ cāham āyāntaṃ naranārāyaṇāśrame
13,013.006d@003A_0374 caturdviguṇavinyāsaṃ taṃ ca devaṃ sanātanam
13,013.006d@003A_0375 yajatas tān ṛṣīn devān vadato dhyāyato munīn
13,013.006d@003A_0376 yuktān siddhān naiṣṭhikāṃś ca japato yajato gṛhe
13,013.006d@003A_0377 puṣpapūraparikṣiptaṃ dhūpitaṃ dīpitaṃ hutam
13,013.006d@003A_0378 vanditaṃ siktasaṃmṛṣṭaṃ naranārāyaṇāśramam
13,013.006d@003A_0379 tad adbhutam ahaṃ dṛṣṭvā vismito 'smi tadānaghāḥ
13,013.006d@003A_0380 jagāma śirasā devaṃ prayatenāntarātmanā
13,013.006d@003A_0381 tad atyadbhutasaṃkāśaṃ kim etad iti cintayan
13,013.006d@003A_0382 nādhyagacchaṃ parāṃ divyāṃ tasya sarvabhavātmanaḥ
13,013.006d@003A_0383 praṇipatya sudurdharṣaṃ punaḥ punar udīkṣya ca
13,013.006d@003A_0384 śirasy añjalim ādhāya vismayotphullalocanaḥ
13,013.006d@003A_0385 avocaṃ tam adīnārthaṃ śreṣṭhānāṃ śreṣṭham uttamam
13,013.006d@003A_0386 namas te bhagavan deva bhūtabhavyabhavatprabho
13,013.006d@003A_0387 yad etad adbhutaṃ deva mayā dṛṣṭaṃ tvadāśrayam
13,013.006d@003A_0388 anādimadhyaparyantaṃ kiṃ tac chaṃsitum arhasi
13,013.006d@003A_0389 yadi jānāsi māṃ bhaktaṃ yadi vānugraho mayi
13,013.006d@003A_0390 śaṃsa sarvam aśeṣeṇa śrotavyaṃ yadi cen mayā
13,013.006d@003A_0391 svabhāvas tava durjñeyaḥ prādurbhāvo bhavasya ca
13,013.006d@003A_0392 bhavadbhūtabhaviṣyeśa sarvathā gahanaṃ bhavān
13,013.006d@003A_0393 brūhi sarvam aśeṣeṇa tad āścaryaṃ mahāmune
13,013.006d@003A_0394 kiṃ tad atyadbhutaṃ vṛttaṃ teṣv agniṣu samantataḥ
13,013.006d@003A_0395 kāni tāny agnihotrāṇi keṣāṃ śabdaḥ śruto mayā
13,013.006d@003A_0396 śṛṇvatāṃ brahma satatam adṛśyānāṃ mahātmanām
13,013.006d@003A_0397 etan me bhagavan kṛṣṇa brūhi sarvam aśeṣataḥ
13,013.006d@003A_0398 gṛṇanty agnisamīpeṣu ke ca te brahmarāśayaḥ
13,013.006d@003A_0398 bhagavān
13,013.006d@003A_0399 māṃ na devā na gandharvā na piśācā na rākṣasāḥ
13,013.006d@003A_0400 vidus tattvena tattvasthaṃ sūkṣmātmānam avasthitam
13,013.006d@003A_0401 caturdhāhaṃ vibhaktātmā lokānāṃ hitakāmyayā
13,013.006d@003A_0402 bhūtabhavyabhaviṣyādir anādir viśvakṛttamaḥ
13,013.006d@003A_0403 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
13,013.006d@003A_0404 mano buddhiś ca cetaś ca tamaḥ sattvaṃ rajas tathā
13,013.006d@003A_0405 prakṛtir vikṛtiś ceti vidyāvidye śubhāśubhe
13,013.006d@003A_0406 matta etāni jāyante nāham ebhyaḥ kathaṃ cana
13,013.006d@003A_0407 sa kiṃ cic chreyasā yuktaḥ śreṣṭhabhāvaṃ vyavasyati
13,013.006d@003A_0408 dharmayuktaṃ ca puṇyaṃ ca so 'ham asmi nirāmayaḥ
13,013.006d@003A_0409 yat svabhāvātmatattvajñaiḥ kāraṇair upalakṣyate
13,013.006d@003A_0410 anādimadhyanidhanaḥ so 'ntarātmāsmi śāśvataḥ
13,013.006d@003A_0411 yat tu me paramaṃ guhyaṃ rūpaṃ sūkṣmārthadarśibhiḥ
13,013.006d@003A_0412 gṛhyate sūkṣmabhāvajñaiḥ so 'vibhāvyo 'smi śāśvataḥ
13,013.006d@003A_0413 yat tu me paramaṃ guhyaṃ yena vyāptam idaṃ jagat
13,013.006d@003A_0414 so 'haṃgataḥ sarvasattvaḥ sarvasya prabhavo 'vyayaḥ
13,013.006d@003A_0415 matto jātāni bhūtāni mayā dhāryanty aharniśam
13,013.006d@003A_0416 mayy eva vilayaṃ yānti pralaye pannagāśana
13,013.006d@003A_0417 yo māṃ yathā vedayati tasya tasyāsmi kāśyapa
13,013.006d@003A_0418 manobuddhigataḥ śreyo vidadhāmi vihaṃgama
13,013.006d@003A_0419 māṃ tu jñātuṃ kṛtā buddhir bhavatā pakṣisattama
13,013.006d@003A_0420 śṛṇu yo 'haṃ yataś cāhaṃ yadarthaś cāham udyataḥ
13,013.006d@003A_0421 ye ke cin niyatātmānas tretāgniparamārcitāḥ
13,013.006d@003A_0422 agnikāryaparā nityaṃ japahomaparāyaṇāḥ
13,013.006d@003A_0423 ātmany agnīn samādhāya niyatā niyatendriyāḥ
13,013.006d@003A_0424 ananyamanasas te māṃ sarve vai samupāsate
13,013.006d@003A_0425 yajanto japayajñair māṃ mānasaiś ca susaṃyatāḥ
13,013.006d@003A_0426 agnīn abhyudyayuḥ śaśvad agniṣv evābhisaṃsthitāḥ
13,013.006d@003A_0427 ananyakāryāḥ śucayo nityam agniparāyaṇāḥ
13,013.006d@003A_0428 ya evaṃbuddhayo dhīrās te māṃ gacchanti tādṛśāḥ
13,013.006d@003A_0429 akāmahatasaṃkalpā jñāne nityaṃ samāhitāḥ
13,013.006d@003A_0430 ātmany agnīn samādhāya nirāhārā nirāśiṣaḥ
13,013.006d@003A_0431 viṣayeṣu nirārambhā vimuktā jñānacakṣuṣaḥ
13,013.006d@003A_0432 ananyamanaso dhīrāḥ svabhāvaniyamānvitāḥ
13,013.006d@003A_0433 yat tad viyati dṛṣṭaṃ tat saraḥ padmotpalāyutam
13,013.006d@003A_0434 tatrāgnayaḥ saṃnihitā dīpyante sma nirindhanāḥ
13,013.006d@003A_0435 jñānāmalāśayās tasmin ye ca candrāṃśunirmalāḥ
13,013.006d@003A_0436 upāsīnā gṛṇanto 'gniṃ praspaṣṭākṣarabhāṣiṇaḥ
13,013.006d@003A_0437 ākāṅkṣamāṇāḥ śucayas teṣv agniṣu vihaṃgama
13,013.006d@003A_0438 ye mayā bhāvitātmāno mayy evābhiratāḥ sadā
13,013.006d@003A_0439 upāsate ca mām eva jyotirbhūtā nirāmayāḥ
13,013.006d@003A_0440 tair hi tatraiva vastavyaṃ nīrāgātmabhir acyutaiḥ
13,013.006d@003A_0441 nirāhārā hy aniṣpandāś candrāṃśusadṛśaprabhāḥ
13,013.006d@003A_0442 nirmalā nirahaṃkārā nirālambā nirāśiṣaḥ
13,013.006d@003A_0443 madbhaktāḥ satataṃ te vai bhaktās tān api cāpy aham
13,013.006d@003A_0444 caturdhāhaṃ vibhaktātmā carāmi jagato hitaḥ
13,013.006d@003A_0445 lokānāṃ dhāraṇārthāya vidhānaṃ vidadhāmi ca
13,013.006d@003A_0446 yathāvat tad aśeṣeṇa śrotum arhati me bhavān
13,013.006d@003A_0447 ekā mūrtir nirguṇākhyā yogaṃ paramam āsthitā
13,013.006d@003A_0448 dvitīyā sṛjate tāta bhūtagrāmaṃ carācaram
13,013.006d@003A_0449 sṛṣṭaṃ saṃharate caikā jagat sthāvarajaṃgamam
13,013.006d@003A_0450 jātātmaniṣṭhā kṣapayan mohayann iva māyayā
13,013.006d@003A_0451 kṣipantī mohayantī ca ātmaniṣṭhā svamāyayā
13,013.006d@003A_0452 caturthī me mahāmūrtir jagadvṛddhiṃ dadāti sā
13,013.006d@003A_0453 rakṣate cāpi niyatā so 'ham asmi nabhaścara
13,013.006d@003A_0454 mayā sarvam idaṃ vyāptaṃ mayi sarvaṃ pratiṣṭhitam
13,013.006d@003A_0455 ahaṃ sarvajagadbījaṃ sarvatragatir avyayaḥ
13,013.006d@003A_0456 yāni tāny agnihotrāṇi ye ca candrāṃśurāśayaḥ
13,013.006d@003A_0457 gṛṇanti vedaṃ satataṃ teṣv agniṣu vihaṃgama
13,013.006d@003A_0458 krameṇa māṃ samāyānti sukhino jñānasaṃyutāḥ
13,013.006d@003A_0459 teṣām ahaṃ tapo dīptaṃ tejaḥ samyak samāhitam
13,013.006d@003A_0460 nityaṃ te mayi vartante teṣu cāham atandritaḥ
13,013.006d@003A_0461 sarvato muktasaṅgena mayy ananyasamādhinā
13,013.006d@003A_0462 śakyaḥ samāsādayitum ahaṃ vai jñānacakṣuṣā
13,013.006d@003A_0463 māṃ sthūladarśanaṃ viddhi jagataḥ kāryakāraṇam
13,013.006d@003A_0464 mattaś ca saṃprasūtān vai viddhi lokān sadaivatān
13,013.006d@003A_0465 mayā cāpi caturdhātmā vibhaktaḥ prāṇiṣu sthitaḥ
13,013.006d@003A_0466 ātmabhūto vāsudevo hy aniruddho matau sthitaḥ
13,013.006d@003A_0467 saṃkarṣaṇo 'haṃkāre ca pradyumno manasi sthitaḥ
13,013.006d@003A_0468 anyathā ca caturdhā yat samyak tvaṃ śrotum arhasi
13,013.006d@003A_0469 hiraṇyagarbhaḥ padmākhyo yatra brahmā vyajāyata
13,013.006d@003A_0470 brahmaṇaś cāpi saṃbhūtaḥ śiva ity avadhāryatām
13,013.006d@003A_0471 śivāt skandaḥ saṃbabhūva etat sṛṣṭicatuṣṭayam
13,013.006d@003A_0472 daityadānavadarpaghnam evaṃ māṃ viddhi nityaśaḥ
13,013.006d@003A_0473 daityadānavarakṣobhir yadā dharmaḥ prapīḍyate
13,013.006d@003A_0474 tadāhaṃ dharmavṛddhyarthaṃ mūrtimān bhavitāśuga
13,013.006d@003A_0475 vedavrataparā ye tu dhīrā niścitabuddhayaḥ
13,013.006d@003A_0476 yogino yogayuktāś ca te māṃ paśyanti nānyathā
13,013.006d@003A_0477 pañcabhiḥ saṃprayukto 'haṃ viprayuktaś ca pañcabhiḥ
13,013.006d@003A_0478 vartamānaś ca teṣv evaṃ nivṛttaś caiva teṣv aham
13,013.006d@003A_0479 ye vidur jātasaṃkalpās te māṃ paśyanti tādṛśāḥ
13,013.006d@003A_0480 khaṃ vāyur āpo jyotiś ca pṛthivī ceti pañcamam
13,013.006d@003A_0481 tadātmako 'smi vijñeyo na cānyo 'smīti niścitam
13,013.006d@003A_0482 vartamānam atītaṃ ca pañcavargeṣu niścalam
13,013.006d@003A_0483 śabdasparśeṣu rūpeṣu rasagandheṣu cāpy aham
13,013.006d@003A_0484 rajastamobhyām āviṣṭā yeṣāṃ buddhir aniścitā
13,013.006d@003A_0485 te na paśyanti me tattvaṃ tapasā mahatā hy api
13,013.006d@003A_0486 nopavāsair na niyamair na vratair vividhair api
13,013.006d@003A_0487 draṣṭuṃ vā vedituṃ vāpi na śakyā paramā gatiḥ
13,013.006d@003A_0488 mahāmohotthapaṅke tu nimagnānāṃ gatir hariḥ
13,013.006d@003A_0489 ekāntino dhyānaparā yatibhāvād vrajanti mām
13,013.006d@003A_0490 sattvayuktā matir yeṣāṃ kevalātmaviniścitā
13,013.006d@003A_0491 te paśyanti svam ātmānaṃ paramātmānam avyayam
13,013.006d@003A_0492 ahiṃsā sarvabhūteṣu teṣv avasthitam ārjavam
13,013.006d@003A_0493 teṣv eva ca samādhāya samyag eti sa mām ajam
13,013.006d@003A_0494 yad etat paramaṃ guhyam ākhyānaṃ paramādbhutam
13,013.006d@003A_0495 yatnena tad aśeṣeṇa yathāvac chrotum arhasi
13,013.006d@003A_0496 ye tv agnihotraniyatā japayajñaparāyaṇāḥ
13,013.006d@003A_0497 te mām upāsate śaśvad yāṃs tāṃs tvaṃ dṛṣṭavān asi
13,013.006d@003A_0498 śāstradṛṣṭavidhānajñā asaktāḥ kva cid anyathā
13,013.006d@003A_0499 śakyo 'haṃ vedituṃ tais tu yan me paramam avyayam
13,013.006d@003A_0500 ye tu sāṃkhyaṃ ca yogaṃ ca jñātvāpy adhṛtaniścayāḥ
13,013.006d@003A_0501 na te gacchanty akuśalāḥ parāṃ gatim anuttamām
13,013.006d@003A_0502 tasmāj jñānena śuddhena prasannātmātmavic chuciḥ
13,013.006d@003A_0503 āsādayati tad brahma yatra gatvā na śocati
13,013.006d@003A_0504 śuddhābhijanasaṃpannāḥ śraddhāyuktena cetasā
13,013.006d@003A_0505 madbhaktyā ca dvijaśreṣṭhā gacchanti paramāṃ gatim
13,013.006d@003A_0506 yad guhyaṃ paramaṃ buddher aliṅgagrahaṇaṃ ca yat
13,013.006d@003A_0507 tat sūkṣmaṃ gṛhyate viprair yatibhis tattvadarśibhiḥ
13,013.006d@003A_0508 na vāyuḥ pavate tatra na tasmiñ jyotiṣāṃ gatiḥ
13,013.006d@003A_0509 na cāpaḥ pṛthivī naiva nākāśaṃ na manogatiḥ
13,013.006d@003A_0510 tasmāc caitāni sarvāṇi prajāyante vihaṃgama
13,013.006d@003A_0511 sarvebhyaś ca sa tebhyaś ca prabhavaty amalo vibhuḥ
13,013.006d@003A_0512 sthūladarśanam etan me yad dṛṣṭaṃ bhavatānagha
13,013.006d@003A_0513 etat sūkṣmasya ca dvāraṃ kāryāṇāṃ kāraṇaṃ tv aham
13,013.006d@003A_0514 dṛṣṭo vai bhavatā tasmāt sarasy amitavikrama
13,013.006d@003A_0515 brahmaṇo yad ahorātraṃ saṃkhyānajñair vibhāvyate
13,013.006d@003A_0516 eṣa kālas tvayā tatra sarahasyam upāgataḥ
13,013.006d@003A_0517 māṃ yajñam āhur yajñajñā vedaṃ vedavido janāḥ
13,013.006d@003A_0518 munayaś cāpi mām eva japayajñaṃ pracakṣate
13,013.006d@003A_0519 vaktā mantā rasayitā ghrātā draṣṭā pradarśakaḥ
13,013.006d@003A_0520 boddhā bodhayitā cāhaṃ gantā śrotā cidātmakaḥ
13,013.006d@003A_0521 mām iṣṭvā svargam āyānti tathā cāpnuvate mahat
13,013.006d@003A_0522 jñātvā mām eva caidhante niḥsaṅgenāntarātmanā
13,013.006d@003A_0523 ahaṃ tejo dvijātīnāṃ mama tejo dvijātayaḥ
13,013.006d@003A_0524 mama yas tejasā dehaḥ so 'gnir ity eva gamyatām
13,013.006d@003A_0525 prāṇapālaḥ śarīre 'haṃ yoginām aham īśvaraḥ
13,013.006d@003A_0526 sāṃkhyānām idam evāgre mayi sarvam idaṃ jagat
13,013.006d@003A_0527 dharmam arthaṃ ca kāmaṃ ca mokṣaṃ caivārjavaṃ japam
13,013.006d@003A_0528 tamaḥ sattvaṃ rajaś caiva karmajaṃ ca bhavāpyayam
13,013.006d@003A_0529 sa tadāhaṃ tathārūpas tvayā dṛṣṭaḥ sanātanaḥ
13,013.006d@003A_0530 tatas tv ahaṃ parataraḥ śakyaḥ kālena veditum
13,013.006d@003A_0531 mama yat paramaṃ guhyaṃ śāśvataṃ dhruvam avyayam
13,013.006d@003A_0532 tad evaṃ paramo guhyo devo nārāyaṇo hariḥ
13,013.006d@003A_0533 na tac chakyaṃ bhujaṃgāre vettum abhyudayānvitaiḥ
13,013.006d@003A_0534 nirārambhanamaskārā nirāśīrbandhanās tathā
13,013.006d@003A_0535 gacchanti taṃ mahātmānaḥ paraṃ brahma sanātanam
13,013.006d@003A_0536 sthūlo 'ham evaṃ vihaga tvayā dṛṣṭas tathānagha
13,013.006d@003A_0537 etac cāpi na vetty anyas tvām ṛte pannagāśana
13,013.006d@003A_0538 mā matis tava gān nāśam eṣā gatir anuttamā
13,013.006d@003A_0539 madbhakto bhava nityaṃ tvaṃ tato vetsyasi me padam
13,013.006d@003A_0540 etat te sarvam ākhyātaṃ rahasyaṃ divyamānuṣam
13,013.006d@003A_0541 etac chreyaḥ paraṃ caitat panthānaṃ viddhi mokṣiṇām
13,013.006d@003A_0542 evam uktvā sa bhagavāṃs tatraivāntaradhīyata
13,013.006d@003A_0543 paśyato me mahāyogī jagāmātmagatir gatim
13,013.006d@003A_0544 etad evaṃvidhaṃ tasya mahimānaṃ mahātmanaḥ
13,013.006d@003A_0545 acyutasyāprameyasya dṛṣṭavān asmi yat purā
13,013.006d@003A_0546 etad vaḥ sarvam ākhyātaṃ ceṣṭitaṃ tasya dhīmataḥ
13,013.006d@003A_0547 ṛṣayaḥ
13,013.006d@003A_0547 mayānubhūtaṃ pratyakṣaṃ dṛṣṭvā cādbhutakarmaṇaḥ
13,013.006d@003A_0548 aho śrāvitam ākhyānaṃ bhavatātyadbhutaṃ mahat
13,013.006d@003A_0549 puṇyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
13,013.006d@003A_0550 etat pavitraṃ devānām etad guhyaṃ paraṃtapa
13,013.006d@003A_0551 etaj jñānavatāṃ jñeyam eṣā gatir anuttamā
13,013.006d@003A_0552 ya imāṃ śrāvayed vidvān kathāṃ parvasu parvasu
13,013.006d@003A_0553 sa lokān prāpnuyāt puṇyān devarṣibhir abhiṣṭutān
13,013.006d@003A_0554 śrāddhakāle ca viprāṇāṃ ya imāṃ śrāvayec chuciḥ
13,013.006d@003A_0555 na tatra rakṣasāṃ bhāgo nāsurāṇāṃ ca vidyate
13,013.006d@003A_0556 anasūyur jitakrodhaḥ sarvasattvahite rataḥ
13,013.006d@003A_0557 yaḥ paṭhet satataṃ yuktaḥ sa vrajet tat salokatām
13,013.006d@003A_0558 vedān pārayate vipro rājā vijayavān bhavet
13,013.006d@003A_0559 bhīṣmaḥ
13,013.006d@003A_0559 vaiśyas tu dhanadhānyāḍhyaḥ śūdraḥ sukham avāpnuyāt
13,013.006d@003A_0560 tatas te munayaḥ sarve saṃpūjya vinatāsutam
13,013.006d@003A_0561 svān eva cāśramāñ jagmur babhūvuḥ śāntitatparāḥ
13,013.006d@003A_0562 sthūladarśibhir ākṛṣṭo durjñeyo hy akṛtātmabhiḥ
13,013.006d@003A_0563 eṣā śrutir mahārāja dharmyā dharmabhṛtāṃ vara
13,013.006d@003A_0564 surāṇāṃ brahmaṇā proktā vismitānāṃ paraṃtapa
13,013.006d@003A_0565 mayāpy eṣā kathā tāta kathitā mātur antike
13,013.006d@003A_0566 vasubhiḥ sattvasaṃpannais tavāpy eṣā mayocyate
13,013.006d@003A_0567 tad agnihotraparamā japayajñaparāyaṇāḥ
13,013.006d@003A_0568 nirāśīrbandhanāḥ santaḥ prayānty akṣarasāmyatām
13,013.006d@003A_0569 ārambhayajñān utsṛjya japahomaparāyaṇāḥ
13,013.006d@003A_0570 dhyāyanto manasā viṣṇuṃ gacchanti paramāṃ gatim
13,013.006d@003A_0571 tad eva paramo mokṣo mokṣadvāraṃ ca bhārata
13,013.006d@003A_0572 yathā viniścitātmāno gacchanti paramāṃ gatim
13,014.001 yudhiṣṭhira uvāca
13,014.001*0072_01 tvayāpageya nāmāni śrutānīha jagatpateḥ
13,014.001a pitāmaheśāya vibho nāmāny ācakṣva śaṃbhave
13,014.001c babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ
13,014.001d*0073_01 bhīṣma uvāca
13,014.001d*0073_01 surāsuragurau deve śaṃkare 'vyaktayonaye
13,014.001d*0073_02 aśakto 'haṃ guṇān vaktuṃ mahādevasya dhīmataḥ
13,014.001d*0073_03 yo hi sarvagato devo na ca sarvatra dṛśyate
13,014.001d*0073_04 brahmaviṣṇusureśānāṃ sraṣṭā yaḥ prabhur eva ca
13,014.001d*0073_05 brahmādayaḥ piśācāntā yaṃ hi devā upāsate
13,014.001d*0073_06 prakṛtīnāṃ paratvena puruṣasya ca yaḥ paraḥ
13,014.001d*0073_07 cintyate yo yogavidbhir ṛṣibhis tattvadarśibhiḥ
13,014.001d*0073_08 akṣaraṃ paramaṃ prāhur asac ca sadasac ca yaḥ
13,014.001d*0073_09 prakṛtiṃ puruṣaṃ caiva kṣobhayitvā svatejasā
13,014.001d*0073_10 brahmāṇam asṛjat tasmād devadevaḥ prajāpatiḥ
13,014.001d*0073_11 ko hi śakto guṇān vaktuṃ devadevasya dhīmataḥ
13,014.001d*0073_12 garbhajanmajarāyukto martyo mṛtyusamanvitaḥ
13,014.001d*0073_13 ko hi śakto bhavaṃ jñātuṃ madvidhaḥ parameśvaram
13,014.001d*0073_14 ṛte nārāyaṇāt putra śaṅkhacakragadādharāt
13,014.001d*0073_15 eṣa vidvān yaduśreṣṭho viṣṇuḥ paramadurjayaḥ
13,014.001d*0073_16 divyacakṣur mahātejā vīkṣyate yogacakṣuṣā
13,014.001d*0073_17 rudrabhaktyā tu kṛṣṇena jagad vyāptaṃ mahātmanā
13,014.001d*0073_18 taṃ prasādya tadā devaṃ badaryāṃ kila bhārata
13,014.001d*0073_19 arthāt priyataratvaṃ ca sarvalokeṣu vai tadā
13,014.001d*0073_20 prāptavān eva rājendra suvarṇākṣān maheśvarāt
13,014.001d*0073_21 pūrṇaṃ varṣasahasraṃ tu taptavān eṣa mādhavaḥ
13,014.001d*0073_22 prasādya varadaṃ devaṃ carācaraguruṃ śivam
13,014.001d*0073_23 yuge yuge tu kṛṣṇena toṣito vai maheśvaraḥ
13,014.001d*0073_24 bhaktyā paramayā rājan prītaś caiva mahātmanaḥ
13,014.001d*0073_25 aiśvaryaṃ yādṛśaṃ tasya jagadyoner mahātmanaḥ
13,014.001d*0073_26 tad ayaṃ dṛṣṭavān sākṣāt putrārthe harir acyutaḥ
13,014.001d*0073_27 yasmāt parataraṃ caiva nānyaṃ paśyāmi bhārata
13,014.001d*0073_28 vyākhyātuṃ devadevasya śakto nāmāny aśeṣataḥ
13,014.001d*0073_29 eṣa śakto mahābāhur vaktuṃ bhagavato guṇān
13,014.001d*0073_30 vaiśaṃpāyana uvāca
13,014.001d*0073_30 vibhūtiṃ caiva kārtsnyena satyāṃ māheśvarīṃ nṛpa
13,014.001d*0073_31 evam uktvā tadā bhīṣmo vāsudevaṃ mahāyaśāḥ
13,014.001d*0073_32 bhavamāhātmyasaṃyuktam idam āha pitāmahaḥ
13,014.001d*0074_01 dhyānenātha japaiḥ kāryā svadharmam ucitā sadā
13,014.001d*0074_02 deve nārāyaṇe bhaktaḥ śaṃkaraṃ sādhu pūjaya
13,014.001d*0075_01 vāsudevaṃ mahātmānam idaṃ vacanam abravīt
13,014.002 bhīṣma uvāca
13,014.002a surāsuraguro deva viṣṇo tvaṃ vaktum arhasi
13,014.002c śivāya viśvarūpāya yan māṃ pṛcchad yudhiṣṭhiraḥ
13,014.003a nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā
13,014.003c niveditaṃ brahmaloke brahmaṇo yat purābhavat
13,014.004a dvaipāyanaprabhṛtayas tathaiveme tapodhanāḥ
13,014.004c ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatas tava
13,014.005a dhruvāya nandine hotre goptre viśvasṛje 'gnaye
13,014.005c mahābhāgyaṃ vibho brūhi muṇḍine 'tha kapardine
13,014.006 vāsudeva uvāca
13,014.006a na gatiḥ karmaṇāṃ śakyā vettum īśasya tattvataḥ
13,014.007a hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ
13,014.007c na vidur yasya nidhanam ādiṃ vā sūkṣmadarśinaḥ
13,014.007e sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ
13,014.008a tasyāham asuraghnasya kāṃś cid bhagavato guṇān
13,014.008c bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham
13,014.009 vaiśaṃpāyana uvāca
13,014.009a evam uktvā tu bhagavān guṇāṃs tasya mahātmanaḥ
13,014.009c upaspṛśya śucir bhūtvā kathayām āsa dhīmataḥ
13,014.010 vāsudeva uvāca
13,014.010a śuśrūṣadhvaṃ brāhmaṇendrās tvaṃ ca tāta yudhiṣṭhira
13,014.010c tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ
13,014.011a yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram
13,014.011c yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā
13,014.012a śambare nihate pūrvaṃ raukmiṇeyena dhīmatā
13,014.012c atīte dvādaśe varṣe jāmbavaty abravīd dhi mām
13,014.013a pradyumnacārudeṣṇādīn rukmiṇyā vīkṣya putrakān
13,014.013c putrārthinī mām upetya vākyam āha yudhiṣṭhira
13,014.014a śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpam akalmaṣam
13,014.014c ātmatulyaṃ mama sutaṃ prayacchācyuta māciram
13,014.015a na hi te 'prāpyam astīha triṣu lokeṣu kiṃ cana
13,014.015c lokān sṛjes tvam aparān icchan yadukulodvaha
13,014.016a tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā
13,014.016c ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ
13,014.017a cārudeṣṇaḥ sucāruś ca cāruveṣo yaśodharaḥ
13,014.017c cāruśravāś cāruyaśāḥ pradyumnaḥ śaṃbhur eva ca
13,014.018a yathā te janitāḥ putrā rukmiṇyāś cāruvikramāḥ
13,014.018c tathā mamāpi tanayaṃ prayaccha balaśālinam
13,014.019a ity evaṃ codito devyā tām avocaṃ sumadhyamām
13,014.019c anujānīhi māṃ rājñi kariṣye vacanaṃ tava
13,014.019e sā ca mām abravīd gaccha vijayāya śivāya ca
13,014.020a brahmā śivaḥ kāśyapaś ca nadyo devā manonugāḥ
13,014.020c kṣetrauṣadhyo yajñavāhāc chandāṃsy ṛṣigaṇā dharā
13,014.021a samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ
13,014.021c devapatnyo devakanyā devamātara eva ca
13,014.022a manvantarāṇi gāvaś ca candramāḥ savitā hariḥ
13,014.022c sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ
13,014.023a kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ
13,014.023c rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham
13,014.023e ariṣṭaṃ gaccha panthānam apramatto bhavānagha
13,014.024a evaṃ kṛtasvastyayanas tayāhaṃ; tām abhyanujñāya kapīndraputrīm
13,014.024c pituḥ samīpe narasattamasya; mātuś ca rājñaś ca tathāhukasya
13,014.025a tam artham āvedya yad abravīn māṃ; vidyādharendrasya sutā bhṛśārtā
13,014.025c tān abhyanujñāya tadātiduḥkhād; gadaṃ tathaivātibalaṃ ca rāmam
13,014.025d*0076_01 athocatuḥ prītiyutau tadānīṃ
13,014.025d*0076_02 tapaḥsamṛddhir bhavato 'stv avighnam
13,014.026a prāpyānujñāṃ gurujanād ahaṃ tārkṣyam acintayam
13,014.026c so 'vahad dhimavantaṃ māṃ prāpya cainaṃ vyasarjayam
13,014.026d*0077_01 prāpyānujñāṃ gurumukhād ājamīḍha
13,014.026d*0077_02 tārkṣyaṃ tadā manasā cintayitvā
13,014.026d*0077_03 kṛtvā praṇāmaṃ śirasā bhavāya
13,014.026d*0077_04 tato 'bhyagāṃ prāg udīcīṃ suramyām
13,014.026d*0078_01 tato mayā hy anusṛṣṭaḥ khagendro
13,014.026d*0078_02 vitatya pakṣau divam utpapāta
13,014.026d*0078_03 tasmin gate vainateye 'ntarikṣaṃ
13,014.026d*0078_04 girau tadā sarvakāmopapanne
13,014.026d*0078_05 puṣpaiḥ phalaiḥ susamiddhair yathāvat
13,014.026d*0078_06 sthitaḥ prahṛṣṭo bhavabhāvabhāvitaḥ
13,014.026d*0079_01 tataḥ kṛtasvastyayanas tayāhaṃ
13,014.026d*0079_02 nivedya mātuś ca pituḥ samīpe
13,014.026d*0079_03 tathābhyanujñāya gurūṃś ca sarvān
13,014.026d*0079_04 mahābalaṃ tārkṣyam acintayaṃ vai
13,014.026d*0079_05 so 'haṃ himavataḥ pārśvaṃ prāpya tārkṣyaṃ vyasarjayam
13,014.027a tatrāham adbhutān bhāvān apaśyaṃ girisattame
13,014.027c kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmy āśramam uttamam
13,014.028a divyaṃ vaiyāghrapadyasya upamanyor mahātmanaḥ
13,014.028c pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam
13,014.029a dhavakakubhakadambanārikelaiḥ; kurabakaketakajambupāṭalābhiḥ
13,014.029c vaṭavaruṇakavatsanābhabilvaiḥ; saralakapitthapriyālasālatālaiḥ
13,014.030a badarīkundapunnāgair aśokāmrātimuktakaiḥ
13,014.030c bhallātakair madhūkaiś ca campakaiḥ panasais tathā
13,014.031a vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam
13,014.031c puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam
13,014.032a nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam
13,014.032c yathāsthānavinikṣiptair bhūṣitaṃ vanarājibhiḥ
13,014.032d*0080_01 nityapuṣpaphalopetair vṛkṣair aviralair vṛtam
13,014.032d*0080_02 supuṣpaiś ca latāgulmair nirbhayaiś ca mṛgair yutam
13,014.032d*0080_03 viśālaiś cāgniśaraṇair yathāsthānāhitāgnibhiḥ
13,014.033a ruruvāraṇaśārdūlasiṃhadvīpisamākulam
13,014.033c kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam
13,014.033e pūgaiś ca mṛgajātīnāṃ mahiṣarkṣaniṣevitam
13,014.033f*0081_01 sakṛtprabhinnaiś ca gajair vibhūṣitaṃ
13,014.033f*0081_02 prahṛṣṭanānāvidhapakṣisevitam
13,014.033f*0081_03 supuṣpitair ambudharaprakāśair
13,014.033f*0081_04 mahīruhāṇāṃ ca vanair vicitraiḥ
13,014.034a nānāpuṣparajomiśro gajadānādhivāsitaḥ
13,014.034c divyastrīgītabahulo māruto 'tra sukho vavau
13,014.035a dhārāninādair vihagapraṇādaiḥ; śubhais tathā bṛṃhitaiḥ kuñjarāṇām
13,014.035c gītais tathā kiṃnarāṇām udāraiḥ; śubhaiḥ svanaiḥ sāmagānāṃ ca vīra
13,014.036a acintyaṃ manasāpy anyaiḥ sarobhiḥ samalaṃkṛtam
13,014.036c viśālaiś cāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam
13,014.037a vibhūṣitaṃ puṇyapavitratoyayā; sadā ca juṣṭaṃ nṛpa jahnukanyayā
13,014.037c mahātmabhir dharmabhṛtāṃ variṣṭhair; maharṣibhir bhūṣitam agnikalpaiḥ
13,014.038a vāyvāhārair ambupair japyanityaiḥ; saṃprakṣālair yatibhir dhyānanityaiḥ
13,014.038c dhūmāśanair ūṣmapaiḥ kṣīrapaiś ca; vibhūṣitaṃ brāhmaṇendraiḥ samantāt
13,014.038d*0082_01 nānāvṛndair vedaṣaḍaṅgapāragair
13,014.038d*0082_02 dharmābhirāmair munibhiḥ samāhitaiḥ
13,014.039a gocāriṇo 'thāśmakuṭṭā dantolūkhalinas tathā
13,014.039c marīcipāḥ phenapāś ca tathaiva mṛgacāriṇaḥ
13,014.039d*0083_01 aśvatthaphalabhakṣāś ca tathā hy udakaśāyinaḥ
13,014.039d*0083_02 cīracarmāmbaradharās tathā valkaladhāriṇaḥ
13,014.040a suduḥkhān niyamāṃs tāṃs tān vahataḥ sutaponvitān
13,014.040c paśyann utphullanayanaḥ praveṣṭum upacakrame
13,014.041a supūjitaṃ devagaṇair mahātmabhiḥ; śivādibhir bhārata puṇyakarmabhiḥ
13,014.041c rarāja tac cāśramamaṇḍalaṃ sadā; divīva rājan ravimaṇḍalaṃ yathā
13,014.042a krīḍanti sarpair nakulā mṛgair vyāghrāś ca mitravat
13,014.042c prabhāvād dīptatapasaḥ saṃnikarṣaguṇānvitāḥ
13,014.043a tatrāśramapade śreṣṭhe sarvabhūtamanorame
13,014.043c sevite dvijaśārdūlair vedavedāṅgapāragaiḥ
13,014.044a nānāniyamavikhyātair ṛṣibhiś ca mahātmabhiḥ
13,014.044c praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum
13,014.045a tejasā tapasā caiva dīpyamānaṃ yathānalam
13,014.045c śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham
13,014.045e śirasā vandamānaṃ mām upamanyur abhāṣata
13,014.046a svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ
13,014.046c yat pūjyaḥ pūjayasi no draṣṭavyo draṣṭum icchasi
13,014.046d*0084_01 manuṣyatānuvṛttyā tvāṃ jñātvā tiṣṭhāma sarvagam
13,014.047a tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣv athāgniṣu
13,014.047c dharme ca śiṣyavarge ca samapṛccham anāmayam
13,014.048a tato māṃ bhagavān āha sāmnā paramavalgunā
13,014.048c lapsyase tanayaṃ kṛṣṇa ātmatulyam asaṃśayam
13,014.049a tapaḥ sumahad āsthāya toṣayeśānam īśvaram
13,014.049c iha devaḥ sapatnīkaḥ samākrīḍaty adhokṣaja
13,014.050a ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā
13,014.050c tapasā brahmacaryeṇa satyena ca damena ca
13,014.050e toṣayitvā śubhān kāmān prāpnuvaṃs te janārdana
13,014.051a tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavān iha
13,014.051c śubhāśubhānvitān bhāvān visṛjan saṃkṣipann api
13,014.051e āste devyā sahācintyo yaṃ prārthayasi śatruhan
13,014.052a hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ
13,014.052c tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam
13,014.053a tasyaiva putrapravaro mandaro nāma viśrutaḥ
13,014.053c mahādevavarāc chakraṃ varṣārbudam ayodhayat
13,014.054a viṣṇoś cakraṃ ca tad ghoraṃ vajram ākhaṇḍalasya ca
13,014.054c śīrṇaṃ purābhavat tāta grahasyāṅgeṣu keśava
13,014.054d*0085_01 yat tad bhagavatā pūrvaṃ dattaṃ cakraṃ tavānagha
13,014.054d*0085_02 jalāntaracaraṃ hatvā daityaṃ ca balagarvitam
13,014.054d*0085_03 utpāditaṃ vṛṣāṅkena dīptajvalanasaṃnibham
13,014.054d*0085_04 dattaṃ bhagavatā tubhyaṃ durdarśaṃ tejasādbhutam
13,014.054d*0085_05 na śakyaṃ draṣṭum anyena varjayitvā pinākinam
13,014.054d*0085_06 sudarśanaṃ bhavety evaṃ bhavenoktaṃ tadā tu tat
13,014.054d*0085_07 sudarśanaṃ tadā tasya loke nāma pratiṣṭhitam
13,014.054d*0085_08 taj jīrṇam abhavat tāta grahasyāṅgeṣu keśava
13,014.054d*0085_09 grahasyātibalasyāṅge varadattasya dhīmataḥ
13,014.054d*0085_10 na śastrāṇi vahanty aṅge cakravajraśatāny api
13,014.054d*0086_01 sadṛśaṃ bhavatety uktaṃ darśanena tathāstu tat
13,014.055a ardyamānāś ca vibudhā graheṇa subalīyasā
13,014.055c śivadattavarāñ jaghnur asurendrān surā bhṛśam
13,014.056a tuṣṭo vidyutprabhasyāpi trilokeśvaratām adāt
13,014.056c śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat
13,014.056e mamaivānucaro nityaṃ bhavitāsīti cābravīt
13,014.057a tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ
13,014.057c kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ
13,014.058a tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ
13,014.058c yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ
13,014.058e taṃ prāha bhagavāṃs tuṣṭaḥ kiṃ karomīti śaṃkaraḥ
13,014.059a taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ
13,014.059c balaṃ ca daivataśreṣṭha śāśvataṃ saṃprayaccha me
13,014.059d*0087_01 tatheti bhagavān āha tasya tad vacanaṃ vibhuḥ
13,014.060a svāyaṃbhuvaḥ kratuś cāpi putrārtham abhavat purā
13,014.060c āviśya yogenātmānaṃ trīṇi varṣaśatāny api
13,014.061a tasya devo 'dadat putrān sahasraṃ kratusaṃmitān
13,014.061c yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ
13,014.061d*0088_01 yājñavalkya iti khyāta ṛṣiḥ paramadhārmikaḥ
13,014.061d*0088_02 ārādhya sa mahādevaṃ prāptavāñ jñānam uttamam
13,014.061d*0088_03 vedavyāsaś ca yogātmā parāśarasuto muniḥ
13,014.061d*0088_04 so 'pi śaṃkaram ārādhya prāptavān atulaṃ yaśaḥ
13,014.062a vālakhilyā maghavatā avajñātāḥ purā kila
13,014.062c taiḥ kruddhair bhagavān rudras tapasā toṣito hy abhūt
13,014.063a tāṃś cāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ
13,014.063c suparṇaṃ somahartāraṃ tapasotpādayiṣyatha
13,014.063d*0089_01 atrer bhāryā sutaṃ dattaṃ somaṃ durvāsasaṃ prabhoḥ
13,014.064a mahādevasya roṣāc ca āpo naṣṭāḥ purābhavan
13,014.064c tāś ca saptakapālena devair anyāḥ pravartitāḥ
13,014.064d*0090_01 tataḥ pānīyam abhavat prasanne tryambake bhuvi
13,014.065a atrer bhāryāpi bhartāraṃ saṃtyajya brahmavādinī
13,014.065c nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃ cana
13,014.065e ity uktvā sā mahādevam agacchac charaṇaṃ kila
13,014.066a nirāhārā bhayād atres trīṇi varṣaśatāny api
13,014.066c aśeta musaleṣv eva prasādārthaṃ bhavasya sā
13,014.067a tām abravīd dhasan devo bhavitā vai sutas tava
13,014.067b*0091_01 vinā bhartrā carudreṇa bhaviṣyati na saṃśayaḥ
13,014.067b*0092_01 vikarṇaś ca mahādevaṃ tathā bhaktasukhāvaham
13,014.067b*0092_02 prasādya bhagavān siddhiṃ prāptavān madhusūdana
13,014.067c vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām
13,014.068a śākalyaḥ saṃśitātmā vai nava varṣaśatāny api
13,014.068c ārādhayām āsa bhavaṃ manoyajñena keśava
13,014.069a taṃ cāha bhagavāṃs tuṣṭo granthakāro bhaviṣyasi
13,014.069c vatsākṣayā ca te kīrtis trailokye vai bhaviṣyati
13,014.069e akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam
13,014.069f*0093_01 bhaviṣyati dvijaśreṣṭha sūtrakartā sutas tava
13,014.070a sāvarṇiś cāpi vikhyāta ṛṣir āsīt kṛte yuge
13,014.070c iha tena tapas taptaṃ ṣaṣṭiṃ varṣaśatāny atha
13,014.071a tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha
13,014.071c granthakṛl lokavikhyāto bhavitāsy ajarāmaraḥ
13,014.071d*0094_01 śakreṇa tu purā devo vārāṇasyāṃ janārdana
13,014.071d*0094_02 ārādhito 'bhūd bhaktena digvāsā bhasmaguṇṭhanaḥ
13,014.071d*0094_03 ārādhya sa mahādevaṃ devarājyam avāptavān
13,014.071d*0094_04 nāradena tu bhaktyāsau bhava ārādhitaḥ purā
13,014.071d*0094_05 tasya prīto mahādevo jagau devagurur guruḥ
13,014.071d*0094_06 tejasā tapasā kīrtyā tvatsamo na bhaviṣyati
13,014.071d*0094_07 gītenaiva ca divyena nityaṃ mām anuyāsyasi
13,014.071d*0095_01 śākalyo granthakartā ca sāvarṇiś ca tathābhavat
13,014.071d*0095_02 bāṇaḥ skandasamatvaṃ ca kāmo darpavimokṣaṇam
13,014.071d*0095_03 lavaṇo 'vadhyatām anyair daśāsyaś ca punar balam
13,014.071d*0095_04 antako 'ntam anuprāptas tasmāt ko 'nyo 'paraḥ prabhuḥ
13,014.072a mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ
13,014.072c sākṣāt paśupatis tāta tac cāpi śṛṇu mādhava
13,014.073a yadarthaṃ ca mahādevaḥ prayatena mayā purā
13,014.073c ārādhito mahātejās tac cāpi śṛṇu vistaram
13,014.073c*0096_01 mahādevo mayā prabhuḥ
13,014.073c*0096_02 yatnena mahatā cāpi
13,014.074a yad avāptaṃ ca me pūrvaṃ devadevān maheśvarāt
13,014.074c tat sarvam akhilenādya kathayiṣyāmi te 'nagha
13,014.075a purā kṛtayuge tāta ṛṣir āsīn mahāyaśāḥ
13,014.075c vyāghrapāda iti khyāto vedavedāṅgapāragaḥ
13,014.075e tasyāham abhavaṃ putro dhaumyaś cāpi mamānujaḥ
13,014.076a kasya cit tv atha kālasya dhaumyena saha mādhava
13,014.076c āgaccham āśramaṃ krīḍan munīnāṃ bhāvitātmanām
13,014.077a tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī
13,014.077c lakṣitaṃ ca mayā kṣīraṃ svāduto hy amṛtopamam
13,014.077d*0097_01 tadāprabhṛti caivāham arudaṃ madhusūdana
13,014.077d*0097_02 dīyatāṃ dīyatāṃ kṣīraṃ mama mātar itīritam
13,014.078a tataḥ piṣṭaṃ samāloḍya toyena saha mādhava
13,014.078c āvayoḥ kṣīram ity eva pānārtham upanīyate
13,014.079a atha gavyaṃ payas tāta kadā cit prāśitaṃ mayā
13,014.079b*0098_01 pitrāhaṃ yajñakāle hi nīto jñātikulaṃ mahat
13,014.079b*0098_02 tatra sā kṣarate devī divyā gauḥ suranandinī
13,014.079b*0098_03 tasyāhaṃ tat payaḥ pītvā rasena hy amṛtopamam
13,014.079b*0098_04 jñātvā kṣīraguṇāṃś caiva upalabhya hi saṃbhavam
13,014.079c tataḥ piṣṭarasaṃ tāta na me prītim udāvahat
13,014.080a tato 'ham abruvaṃ bālyāj jananīm ātmanas tadā
13,014.080c kṣīrodanasamāyuktaṃ bhojanaṃ ca prayaccha me
13,014.080d*0099_01 nedaṃ kṣīraudanaṃ mātar yat tvaṃ me dattavaty asi
13,014.080d*0100_01 abhāvāc caiva dugdhasya duḥkhitā jananī tadā
13,014.081a tato mām abravīn mātā duḥkhaśokasamanvitā
13,014.081c putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava
13,014.082a kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām
13,014.082c vane nivasatāṃ nityaṃ kandamūlaphalāśinām
13,014.082d*0101_01 āsthitānāṃ nadīṃ divyāṃ vālakhilyair niṣevitām
13,014.082d*0101_02 kutaḥ kṣīraṃ vanasthānāṃ munīnāṃ girivāsinām
13,014.082d*0101_03 pāvanānāṃ vanāśānāṃ vanāśramanivāsinām
13,014.082d*0101_04 grāmyāhāranivṛttānām āraṇyaphalabhojinām
13,014.082d*0101_05 nāsti putra payo 'raṇye surabhīgotravarjite
13,014.082d*0101_06 nadīgahvaraśaileṣu tīrtheṣu vividheṣu ca
13,014.082d*0101_07 tapasā japyanityānāṃ śivo naḥ paramā gatiḥ
13,014.083a aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam
13,014.083c kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca
13,014.083d*0102_01 sarvakāraṇabhūto 'yaṃ dhātā rudras trilocanaḥ
13,014.083d*0102_02 aṣṭabāhur jaṭī nāgabhūṣaṇaś candraśekharaḥ
13,014.083d*0102_03 nāgopavītī sagaṇo nīlakaṇṭha umāpatiḥ
13,014.083d*0102_04 sudaṃṣṭraḥ susmito nāgakuṇḍalo bhasmabhāsitaḥ
13,014.083d*0102_05 sarvakāmaprado bhaktyā pūjitaḥ puṣpamūlakaiḥ
13,014.084a taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram
13,014.084b*0103_01 bhaktyā pratyakṣatāṃ nītaḥ sarvakāmaprado haraḥ
13,014.084c tatprasādāc ca kāmebhyaḥ phalaṃ prāpsyasi putraka
13,014.084d@004_0001 jananyās tad vacaḥ śrutvā tadāprabhṛti śatruhan
13,014.084d@004_0002 prāñjaliḥ praṇato bhūtvā idam ambām acodayam
13,014.084d@004_0003 ko 'yam amba mahādevaḥ sa kathaṃ ca prasīdati
13,014.084d@004_0004 kutra vā vasate devo draṣṭavyo vā kathaṃ ca saḥ
13,014.084d@004_0005 tuṣyate vā kathaṃ śarvo rūpaṃ vā tasya kīdṛśam
13,014.084d@004_0006 kathaṃ jñeyaḥ prasanno vā darśayej jananī mama
13,014.084d@004_0007 evam uktā tadā kṛṣṇa mātā me sutavatsalā
13,014.084d@004_0008 mūrdhany āghrāya govinda sabāṣpākulalocanā
13,014.084d@004_0009 pramārjantī ca gātrāṇi mama vai madhusūdana
13,014.084d@004_0010 ambā
13,014.084d@004_0010 dhairyam ālambya jananī idam āha surottama
13,014.084d@004_0011 durvijñeyo mahādevo durārādhyo durantakaḥ
13,014.084d@004_0012 durādhṛṣyaś ca durgrāhyo durdṛśyo hy akṛtātmabhiḥ
13,014.084d@004_0013 yasya rūpāṇy anekāni pravadanti manīṣiṇaḥ
13,014.084d@004_0014 sthānāni ca vicitrāṇi prasādāś cāpy anekaśaḥ
13,014.084d@004_0015 ko hi tattvena tad veda īśasya caritaṃ śubham
13,014.084d@004_0016 kṛtavān yāni rūpāṇi devadevaḥ purā kila
13,014.084d@004_0017 krīḍate ca yathā śarvaḥ prasīdati yathā ca vai
13,014.084d@004_0018 hṛdisthaḥ sarvabhūtānāṃ viśvarūpo maheśvaraḥ
13,014.084d@004_0019 bhaktānām anukampārthaṃ darśanaṃ ca yathāśrutam
13,014.084d@004_0020 munīnāṃ bruvatāṃ divyām īśānacaritāṃ kathām
13,014.084d@004_0021 kṛtavān yāni rūpāṇi kathitāni divaukasaiḥ
13,014.084d@004_0022 anugrahārthaṃ viprāṇāṃ śṛṇu vatsa samāsataḥ
13,014.084d@004_0023 tāni te kīrtayiṣyāmi yan māṃ tvaṃ paripṛcchasi
13,014.084d@004_0024 brahmaviṣṇusurendrāṇāṃ rudrādityāśvinām api
13,014.084d@004_0025 viśveṣām api devānāṃ vapur dhārayate bhavaḥ
13,014.084d@004_0026 narāṇāṃ devanārīṇāṃ tathā pretapiśācayoḥ
13,014.084d@004_0027 kirātaśabarāṇāṃ ca jalajānām anekaśaḥ
13,014.084d@004_0028 karoti bhagavān rūpam āṭavyaśabarāṇy api
13,014.084d@004_0029 kūrmo matsyas tathā śaṅkhaḥ pravālāṅkurabhūṣaṇaḥ
13,014.084d@004_0030 yakṣarākṣasasarpāṇāṃ daityadānavayor api
13,014.084d@004_0031 vapur dhārayate devo bhūyaś ca bilavāsinām
13,014.084d@004_0032 vyāghrasiṃhamṛgāṇāṃ ca tarakṣvṛkṣapatatriṇām
13,014.084d@004_0033 ulūkaśvaśṛgālānāṃ rūpāṇi kurute 'pi ca
13,014.084d@004_0034 haṃsakākamayūrāṇāṃ kṛkalāsakasārasām
13,014.084d@004_0035 rūpāṇi ca balākānāṃ gṛdhracakrāṅgayor api
13,014.084d@004_0036 karoti vā sa rūpāṇi dhārayaty api parvatam
13,014.084d@004_0037 gorūpī ca mahādevo hastyaśvoṣṭrakharākṛtiḥ
13,014.084d@004_0038 chāgaśārdūlarūpaś ca anekamṛgarūpadhṛk
13,014.084d@004_0039 aṇḍajānāṃ ca divyānāṃ vapur dhārayate bhavaḥ
13,014.084d@004_0040 daṇḍī chatrī ca kuṇḍī ca dvijānāṃ dhāraṇas tathā
13,014.084d@004_0041 ṣaṇmukho vai bahumukhas trinetro bahuśīrṣakaḥ
13,014.084d@004_0042 anekakaṭipādaś ca anekodaravaktradhṛk
13,014.084d@004_0043 anekapāṇipārśvaś ca anekagaṇasaṃvṛtaḥ
13,014.084d@004_0044 ṛṣigandharvarūpaś ca siddhacāraṇarūpadhṛk
13,014.084d@004_0045 bhasmapāṇḍuragātraś ca candrārdhakṛtabhūṣaṇaḥ
13,014.084d@004_0046 anekarāvasaṃghuṣṭaś cānekastutisaṃstutaḥ
13,014.084d@004_0047 sarvabhūtāntakaḥ sarvaḥ sarvalokapratiṣṭhitaḥ
13,014.084d@004_0048 sarvalokāntarātmā ca sarvagaḥ sarvavādy api
13,014.084d@004_0049 sarvatra bhagavāñ jñeyo hṛdisthaḥ sarvadehinām
13,014.084d@004_0050 yo hi yaṃ kāmayet kāmaṃ yasminn arthe 'rcyate punaḥ
13,014.084d@004_0051 tat sarvaṃ vetti deveśas taṃ prapadya yadīcchasi
13,014.084d@004_0052 nandate kupyate cāpi tathā huṃkārayaty api
13,014.084d@004_0053 cakrī śūlī gadāpāṇir musalī khaḍgapaṭṭiśī
13,014.084d@004_0054 bhūdharo nāgamauñjī ca nāgakuṇḍalakuṇḍalī
13,014.084d@004_0055 nāgayajñopavītī ca nāgacarmottaracchadaḥ
13,014.084d@004_0056 hasate gāyate caiva nṛtyate sumanoharam
13,014.084d@004_0057 vādayaty api vādyāni vicitrāṇi gaṇair vṛtaḥ
13,014.084d@004_0058 valgate jṛmbhate caiva rudate rodayaty api
13,014.084d@004_0059 unmattamattarūpaṃ ca bhāṣate cāpi susvaraḥ
13,014.084d@004_0060 atīva hasate raudras trāsayan nayanair janam
13,014.084d@004_0061 jāgarti caiva svapiti jṛmbhate ca yathāsukham
13,014.084d@004_0062 japate japyate caiva tapate tapyate punaḥ
13,014.084d@004_0063 dadāti pratigṛhṇāti yuñjate dhyāyate 'pi ca
13,014.084d@004_0064 vedīmadhye tathā yūpe goṣṭhamadhye hutāśane
13,014.084d@004_0065 dṛśyate dṛśyate cāpi bālo vṛddho yuvā tathā
13,014.084d@004_0066 krīḍate ṛṣikanyābhir ṛṣipatnībhir eva ca
13,014.084d@004_0067 ūrdhvakeśo mahāśepho nagno vikṛtalocanaḥ
13,014.084d@004_0068 gauraḥ śyāmas tathā kṛṣṇaḥ pāṇḍuro dhūmalohitaḥ
13,014.084d@004_0069 vikṛtākṣo viśālākṣo digvāsāḥ sarvavāsakaḥ
13,014.084d@004_0070 arūpasyādyarūpasya atirūpādyarūpiṇaḥ
13,014.084d@004_0071 anādyantam ajasyāntaṃ vetsyate ko 'sya tattvataḥ
13,014.084d@004_0072 hṛdi prāṇo mano jīvo yogātmā yogasaṃjñitaḥ
13,014.084d@004_0073 dhyānaṃ tat paramātmā ca bhāvagrāhyo maheśvaraḥ
13,014.084d@004_0074 vādako gāyanaś caiva sahasraśatalocanaḥ
13,014.084d@004_0075 ekavaktro dvivaktraś ca trivaktro 'nekavaktrakaḥ
13,014.084d@004_0076 tadbhaktas tadgato nityaṃ tanniṣṭhas tatparāyaṇaḥ
13,014.084d@004_0077 bhaja putra mahādevaṃ tataḥ prāpsyasi cepsitam
13,014.085a jananyās tad vacaḥ śrutvā tadāprabhṛti śatruhan
13,014.085c mama bhaktir mahādeve naiṣṭhikī samapadyata
13,014.086a tato 'haṃ tapa āsthāya toṣayām āsa śaṃkaram
13,014.086c divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ
13,014.087a ekaṃ varṣaśataṃ caiva phalāhāras tadābhavam
13,014.087c dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ
13,014.087e śatāni sapta caivāhaṃ vāyubhakṣas tadābhavam
13,014.087f*0104_01 evaṃ varṣasahasraṃ tu divyam ārādhito mayā
13,014.088a tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ
13,014.088b*0105_01 ekabhakta iti jñātvā jijñāsāṃ kurute tadā
13,014.088c śakrarūpaṃ sa kṛtvā tu sarvair devagaṇair vṛtaḥ
13,014.088e sahasrākṣas tadā bhūtvā vajrapāṇir mahāyaśāḥ
13,014.089a sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam
13,014.089c āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam
13,014.090a samāsthitaś ca bhagavān dīpyamānaḥ svatejasā
13,014.090c ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ
13,014.091a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
13,014.091c sevyamāno 'psarobhiś ca divyagandharvanāditaḥ
13,014.092a tato mām āha devendraḥ prītas te 'haṃ dvijottama
13,014.092c varaṃ vṛṇīṣva mattas tvaṃ yat te manasi vartate
13,014.093a śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam
13,014.093c abruvaṃ ca tadā kṛṣṇa devarājam idaṃ vacaḥ
13,014.093d*0106_01 ahaṃ tam abruvaṃ tāta devendraṃ madhusūdana
13,014.094a nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt
13,014.094c mahādevād ṛte saumya satyam etad bravīmi te
13,014.094d*0107_01 satyaṃ satyaṃ hi naḥ śakra vākyam etat suniścitam
13,014.094d*0107_02 na yan maheśvaraṃ muktvā kathānyā mama rocate
13,014.094d*0108_01 satyaṃ kauśika saṃsārān mā mamāstu vinirvṛtiḥ
13,014.094d*0108_02 adya maheśvarabaddhā kathā mamānyā priyā śrotum
13,014.095a paśupativacanād bhavāmi sadyaḥ; kṛmir atha vā tarur apy anekaśākhaḥ
13,014.095c apaśupativaraprasādajā me; tribhuvanarājyavibhūtir apy aniṣṭā
13,014.095d*0109_01 janma śvapākamadhye 'pi me 'stu haracaraṇavandanaratasya
13,014.095d*0109_02 mā vānīśvarabhakto bhavāmi bhavane 'pi śakrasya
13,014.095d*0109_03 vāyvambubhujo 'pi sato narasya duḥkhakṣayaḥ kutas tasya
13,014.095d*0109_04 bhavati hi surāsuragurau yasya na viśveśvare bhaktiḥ
13,014.095d*0109_05 alam anyābhis teṣāṃ kathābhir atyarthadharmayuktābhiḥ
13,014.095d*0109_06 yeṣāṃ na kṣaṇam api rucito haracaraṇasmaraṇavicchedaḥ
13,014.095d*0109_07 haracaraṇaniratamatinā bhavitavyam anārjavaṃ yugaṃ prāpya
13,014.095d*0109_08 saṃsārabhayaṃ na bhavati harabhaktirasāyanaṃ pītvā
13,014.095d*0109_09 divasaṃ divasārdhaṃ vā muhūrtaṃ vā kṣaṇaṃ lavam
13,014.095d*0109_10 na hy alabdhaprasādasya bhaktir bhavati śaṃkare
13,014.096a api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā
13,014.096c na tu śakra tvayā dattaṃ trailokyam api kāmaye
13,014.096d*0110_01 śvāpi maheśvaravacanād bhavāmi sa hi naḥ paraḥ kāmaḥ
13,014.096d*0110_02 tridaśagaṇarājyam api khalu necchāmy amaheśvarājñaptam
13,014.096d*0110_03 na nākapṛṣṭhaṃ na ca devarājyaṃ
13,014.096d*0110_04 na brahmalokaṃ na ca niṣkalatvam
13,014.096d*0110_05 na sarvakāmān akhilān vṛṇomi
13,014.096d*0110_06 harasya dāsatvam ahaṃ vṛṇomi
13,014.097a yāvac chaśāṅkaśakalāmalabaddhamaulir; na prīyate paśupatir bhagavān mameśaḥ
13,014.097c tāvaj jarāmaraṇajanmaśatābhighātair; duḥkhāni dehavihitāni samudvahāmi
13,014.098a divasakaraśaśāṅkavahnidīptaṃ; tribhuvanasāram apāram ādyam ekam
13,014.098c ajaram amaram aprasādya rudraṃ; jagati pumān iha ko labheta śāntim
13,014.098d*0111_01 yadi nāma janma bhūyo bhavati madīyaiḥ punar doṣaiḥ
13,014.098d*0111_02 tasmiṃs tasmiñ janmani bhave bhaven me 'kṣayā bhaktiḥ
13,014.098d*0112_01 dhik teṣāṃ dhik teṣāṃ punar api dhig astu dhik teṣām
13,014.098d*0112_02 yeṣāṃ na vasati hṛdaye kupathagativimokṣako rudraḥ
13,014.099 śakra uvāca
13,014.099a kaḥ punas tava hetur vai īśe kāraṇakāraṇe
13,014.099c yena devād ṛte 'nyasmāt prasādaṃ nābhikāṅkṣasi
13,014.099d@005_0000 upamanyuḥ
13,014.099d@005_0001 sad asad vyaktam avyaktaṃ yam āhur brahmavādinaḥ
13,014.099d@005_0002 nityam ekam anekaṃ ca varaṃ tasmād vṛṇomy aham
13,014.099d@005_0003 anādimadhyaparyantaṃ jñānaiśvaryam acintitam
13,014.099d@005_0004 ātmānaṃ paramaṃ yasmād varaṃ tasmād vṛṇīmahe
13,014.099d@005_0005 aiśvaryaṃ sakalaṃ yasmād anutpāditam avyayam
13,014.099d@005_0006 abījād bījasaṃbhūtaṃ varaṃ tasmād vṛṇīmahe
13,014.099d@005_0007 tamasaḥ paramaṃ jyotis tapas tadvṛttināṃ param
13,014.099d@005_0008 yaṃ jñātvā nānuśocanti varaṃ tasmād vṛṇīmahe
13,014.099d@005_0009 bhūtabhāvanabhāvajñaṃ sarvabhūtābhibhāvanam
13,014.099d@005_0010 sarvagaṃ sarvadaṃ devaṃ pūjayāmi puraṃdara
13,014.099d@005_0011 hetuvādair vinirmuktaṃ sāṃkhyayogārthadaṃ param
13,014.099d@005_0012 yam upāsanti tattvajñā varaṃ tasmād vṛṇīmahe
13,014.099d@005_0013 maghavan maghavātmānaṃ yaṃ vadanti sureśvaram
13,014.099d@005_0014 sarvabhūtaguruṃ devaṃ varaṃ tasmād vṛṇīmahe
13,014.099d@005_0015 yaḥ pūrvam asṛjad devaṃ brahmāṇaṃ lokabhāvanam
13,014.099d@005_0016 aṇḍam ākāśam āpūrya varaṃ tasmād vṛṇīmahe
13,014.099d@005_0017 agnir āpo 'nilaḥ pṛthvī khaṃ buddhiś ca mano mahān
13,014.099d@005_0018 sraṣṭā caiṣāṃ bhaved yo 'nyo brūhi kaḥ parameśvarāt
13,014.099d@005_0019 mano matir ahaṃkāras tanmātrāṇīndriyāṇi ca
13,014.099d@005_0020 brūhi caiṣāṃ bhavec chakra ko 'nyo 'sti paramaḥ śivāt
13,014.099d@005_0021 sraṣṭāraṃ bhuvanasyeha vadantīha pitāmaham
13,014.099d@005_0022 ārādhya sa tu deveśam aśnute mahatīṃ śriyam
13,014.099d@005_0023 bhagavaty uttamaiśvaryaṃ brahmaviṣṇupurogamam
13,014.099d@005_0024 vidyate vai mahādevād brūhi kaḥ parameśvarāt
13,014.099d@005_0025 daityadānavamukhyānām ādhipatyārimardanāt
13,014.099d@005_0026 ko 'nyaḥ śaknoti deveśād ṛte saṃpādituṃ sutān
13,014.099d@005_0027 dikkālasūryatejāṃsi grahavāyvindutārakāḥ
13,014.099d@005_0028 viddhi tv ete mahādevād brūhi kaḥ parameśvarāt
13,014.099d@005_0029 athotpattivināśe vā yajñasya tripurasya vā
13,014.099d@005_0030 daityadānavamukhyānām ādhipatyārimardanaḥ
13,014.099d@005_0031 kiṃ cātra bahubhiḥ sūktair hetuvādaiḥ puraṃdara
13,014.099d@005_0032 sahasranayanaṃ dṛṣṭvā tvām eva surasattama
13,014.099d@005_0033 pūjitaṃ siddhagandharvair devaiś ca ṛṣibhis tathā
13,014.099d@005_0034 devadevaprasādena tat sarvaṃ kuśikottama
13,014.099d@005_0035 avyaktamuktakeśāya sarvagasyedam ātmakam
13,014.099d@005_0036 cetanācetanādyeṣu śakra viddhi maheśvarāt
13,014.099d@005_0037 bhuvādyeṣu mahānteṣu lokālokāntareṣu ca
13,014.099d@005_0038 dvīpasthāneṣu meroś ca vibhaveṣv antareṣu ca
13,014.099d@005_0039 bhagavan maghavan devaṃ vadante tattvadarśinaḥ
13,014.099d@005_0040 yadi devāḥ surāḥ śakra paśyanty anyāṃ bhavākṛtim
13,014.099d@005_0041 kiṃ na gacchanti śaraṇaṃ marditāś cāsuraiḥ surāḥ
13,014.099d@005_0042 abhighāteṣu devānāṃ sayakṣoragarakṣasām
13,014.099d@005_0043 parasparavināśeṣu svasthānaiśvaryado bhavaḥ
13,014.099d@005_0044 andhakasyātha śumbhasya duṃdubher mahiṣasya ca
13,014.099d@005_0045 yakṣendrabalarakṣaḥsu nivātakavaceṣu ca
13,014.099d@005_0046 varadānāvaghātāya brūhi ko 'nyo maheśvarāt
13,014.099d@005_0047 surāsuraguror vaktre kasya retaḥ purā hutam
13,014.099d@005_0048 kasya vānyasya retas tad yena haimo giriḥ kṛtaḥ
13,014.099d@005_0049 digvāsāḥ kīrtyate ko 'nyo loke kaś cordhvaretasaḥ
13,014.099d@005_0050 kasya cārdhe sthitā kāntā anaṅgaḥ kena nirjitaḥ
13,014.099d@005_0051 brūhīndra paramaṃ sthānaṃ kasya devaiḥ praśasyate
13,014.099d@005_0052 śmaśāne kasya krīḍārthaṃ nṛtye vā ko 'bhibhāṣyate
13,014.099d@005_0053 kasyaiśvaryaṃ samānaṃ vā bhūtaiḥ ko vāpi krīḍate
13,014.099d@005_0054 kasya tulyabalā devagaṇā aiśvaryadarpitāḥ
13,014.099d@005_0055 ghuṣyate hy acalaṃ sthānaṃ kasya trailokyapūjitam
13,014.099d@005_0056 varṣate tapate ko 'nyo jvalate tejasā ca kaḥ
13,014.099d@005_0057 kasmād oṣadhisaṃpattiḥ ko vā dhārayate vasu
13,014.099d@005_0058 prakāmaṃ krīḍate ko vā trailokye sacarācare
13,014.099d@005_0059 jñānasiddhikriyāyogaiḥ sevyamānaś ca yogibhiḥ
13,014.099d@005_0060 ṛṣigandharvasiddhaiś ca vihitaṃ kāraṇaṃ param
13,014.099d@005_0061 karmayajñakriyāyogaiḥ sevyamānaḥ surāsuraiḥ
13,014.099d@005_0062 nityaṃ karmaphalair hīnaṃ tam ahaṃ kāraṇaṃ vade
13,014.099d@005_0063 sthūlaṃ sūkṣmam anaupamyam agrāhyaṃ guṇagocaram
13,014.099d@005_0064 guṇahīnaṃ guṇādhyakṣaṃ paraṃ māheśvaraṃ padam
13,014.099d@005_0065 viśveśaṃ kāraṇaguruṃ lokālokāntakāraṇam
13,014.099d@005_0066 bhūtābhūtabhaviṣyac ca janakaṃ sarvakāraṇam
13,014.099d@005_0067 akṣarākṣaram avyaktaṃ vidyāvidye kṛtākṛte
13,014.099d@005_0068 dharmādharmau yataḥ śakra tam ahaṃ kāraṇaṃ vade
13,014.099d@005_0069 pratyakṣam iha devendra paśya liṅgaṃ bhagāṅkitam
13,014.099d@005_0070 devadevena rudreṇa sṛṣṭisaṃhārahetunā
13,014.099d@005_0071 mātrā pūrvaṃ mamākhyātaṃ kāraṇaṃ lokakāraṇam
13,014.099d@005_0072 nāsti ceśāt paraṃ śakra taṃ prapadya yadīcchasi
13,014.099d@005_0073 pratyakṣaṃ nanu te sureśa viditaṃ saṃyogaliṅgodbhavaṃ
13,014.099d@005_0074 trailokyaṃ savikāranirguṇagaṇaṃ brahmādiretodbhavam
13,014.099d@005_0075 yad brahmendramahendraviṣṇusahitā devāś ca daityāsurā
13,014.099d@005_0076 nānyaṃ kāmasahasrakalpitadhiyaḥ śaṃsanti īśāt param
13,014.099d@005_0077 taṃ devaṃ sacarācarasya jagato vyākhyātavedyottamaṃ
13,014.099d@005_0078 kāmārthī varayāmi saṃyatamanā mokṣāya śarvaṃ śivam
13,014.100 upamanyur uvāca
13,014.100a hetubhir vā kim anyais te īśaḥ kāraṇakāraṇam
13,014.100c na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ
13,014.101a kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram
13,014.101c arcyate 'rcitapūrvaṃ vā brūhi yady asti te śrutiḥ
13,014.102a yasya brahmā ca viṣṇuś ca tvaṃ cāpi saha daivataiḥ
13,014.102c arcayadhvaṃ sadā liṅgaṃ tasmāc chreṣṭhatamo hi saḥ
13,014.102d*0113_01 na padmāṅkā na cakrāṅkā na vajrāṅkā yataḥ prajāḥ
13,014.102d*0113_02 liṅgāṅkā ca bhagāṅkā ca tasmān māheśvarī prajā
13,014.102d*0113_03 devyāḥ kāraṇarūpabhāvajanitāḥ sarvā bhagāṅkāḥ striyo
13,014.102d*0113_04 liṅgenāpi harasya sarvapuruṣāḥ pratyakṣacihnīkṛtāḥ
13,014.102d*0113_05 yo 'nyat kāraṇam īśvarāt pravadate devyā ca yan nāṅkitaṃ
13,014.102d*0113_06 trailokye sacarācare sa tu pumān bāhyo bhaved durmatiḥ
13,014.102d*0113_07 puṃliṅgaṃ sarvam īśānaṃ strīliṅgaṃ viddhi cāpy umām
13,014.102d*0113_08 dvābhyāṃ tanubhyāṃ vyāptaṃ hi carācaram idaṃ jagat
13,014.103a tasmād varam ahaṃ kāṅkṣe nidhanaṃ vāpi kauśika
13,014.103c gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana
13,014.104a kāmam eṣa varo me 'stu śāpo vāpi maheśvarāt
13,014.104c na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalāny api
13,014.105a evam uktvā tu devendraṃ duḥkhād ākulitendriyaḥ
13,014.105c na prasīdati me rudraḥ kim etad iti cintayan
13,014.105e athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ
13,014.106a haṃsakundendusadṛśaṃ mṛṇālakumudaprabham
13,014.106c vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram
13,014.107a kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam
13,014.107b*0114_01 vajrasāramayaiḥ śṛṅgair niṣṭaptakanakaprabhaiḥ
13,014.107b*0114_02 tīkṣṇair amṛduraktāgrair utkirantam ivāvanim
13,014.107c jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam
13,014.108a raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam
13,014.108c supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam
13,014.109a kakudaṃ tasya cābhāti skandham āpūrya viṣṭhitam
13,014.109c tuṣāragirikūṭābhaṃ sitābhraśikharopamam
13,014.110a tam āsthitaś ca bhagavān devadevaḥ sahomayā
13,014.110c aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ
13,014.110d*0115_01 kirīṭaṃ ca jaṭābhāraḥ sarpādyābharaṇāni ca
13,014.110d*0115_02 vajrādiśūlamātaṅgagambhīrasmitam āgatam
13,014.111a tasya tejobhavo vahniḥ sameghaḥ stanayitnumān
13,014.111c sahasram iva sūryāṇāṃ sarvam āvṛtya tiṣṭhati
13,014.112a īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ
13,014.112c yugānte sarvabhūtāni didhakṣur iva codyataḥ
13,014.113a tejasā tu tadā vyāpte durnirīkṣye samantataḥ
13,014.113c punar udvignahṛdayaḥ kim etad iti cintayam
13,014.114a muhūrtam iva tat tejo vyāpya sarvā diśo daśa
13,014.114c praśāntaṃ ca kṣaṇenaiva devadevasya māyayā
13,014.115a athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram
13,014.115c saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam
13,014.115d*0116_01 praśāntamanasaṃ devaṃ trinetram aparājitam
13,014.115e sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram
13,014.116a nīlakaṇṭhaṃ mahātmānam asaktaṃ tejasāṃ nidhim
13,014.116c aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam
13,014.117a śuklāmbaradharaṃ devaṃ śuklamālyānulepanam
13,014.117c śukladhvajam anādhṛṣyaṃ śuklayajñopavītinam
13,014.118a gāyadbhir nṛtyamānaiś ca utpatadbhir itas tataḥ
13,014.118c vṛtaṃ pāriṣadair divyair ātmatulyaparākramaiḥ
13,014.119a bālendumukuṭaṃ pāṇḍuṃ śaraccandram ivoditam
13,014.119c tribhir netraiḥ kṛtoddyotaṃ tribhiḥ sūryair ivoditaiḥ
13,014.119d*0117_01 sarvavidyādhipaṃ devaṃ śaraccandrasamaprabham
13,014.119d*0117_02 nayanāhlādasaumyo 'ham apaśyaṃ parameśvaram
13,014.120a aśobhata ca devasya mālā gātre sitaprabhe
13,014.120c jātarūpamayaiḥ padmair grathitā ratnabhūṣitā
13,014.121a mūrtimanti tathāstrāṇi sarvatejomayāni ca
13,014.121c mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ
13,014.122a indrāyudhasahasrābhaṃ dhanus tasya mahātmanaḥ
13,014.122c pinākam iti vikhyātaṃ sa ca vai pannago mahān
13,014.123a saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ
13,014.123c jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ
13,014.124a śaraś ca sūryasaṃkāśaḥ kālānalasamadyutiḥ
13,014.124b*0118_01 sahasrabhujajihvāsyo bhīṣaṇo nāgavigrahaḥ
13,014.124b*0118_02 śaṅkhaśūlāsibhiś caiva paṭṭasai rūpavān sthitaḥ
13,014.124b*0118_03 yena ca tripuraṃ dagdhaṃ sarvadevamayaḥ śaraḥ
13,014.124b*0118_04 śūlaṃ ca yauvanopetaṃ lavaṇasya kare sthitam
13,014.124b*0119_01 rāmaniḥkṣatriyakaraḥ paraśuḥ śaṃkarājñayā
13,014.124c yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat
13,014.125a advitīyam anirdeśyaṃ sarvabhūtabhayāvaham
13,014.125c sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam
13,014.126a ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram
13,014.126c sahasrabhujajihvākṣam udgirantam ivānalam
13,014.127a brāhmān nārāyaṇād aindrād āgneyād api vāruṇāt
13,014.127c yad viśiṣṭaṃ mahābāho sarvaśastravighātanam
13,014.128a yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā
13,014.128c śareṇaikena govinda mahādevena līlayā
13,014.128d*0120_01 śūlaṃ ca yauvanāśvaghnaṃ lavaṇasya kare sthitam
13,014.128d*0120_02 evaṃ dṛṣṭvā mahādevaṃ jānubhyām avanīṃ gataḥ
13,014.129a nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram
13,014.129c maheśvarabhujotsṛṣṭaṃ nimeṣārdhān na saṃśayaḥ
13,014.130a nāvadhyo yasya loke 'smin brahmaviṣṇusureṣv api
13,014.130c tad ahaṃ dṛṣṭavāṃs tāta āścaryādbhutam uttamam
13,014.131a guhyam astraṃ paraṃ cāpi tattulyādhikam eva vā
13,014.131c yat tac chūlam iti khyātaṃ sarvalokeṣu śūlinaḥ
13,014.132a dārayed yan mahīṃ kṛtsnāṃ śoṣayed vā mahodadhim
13,014.132c saṃhared vā jagat kṛtsnaṃ visṛṣṭaṃ śūlapāṇinā
13,014.133a yauvanāśvo hato yena māṃdhātā sabalaḥ purā
13,014.133c cakravartī mahātejās trilokavijayī nṛpaḥ
13,014.134a mahābalo mahāvīryaḥ śakratulyaparākramaḥ
13,014.134c karasthenaiva govinda lavaṇasyeha rakṣasaḥ
13,014.135a tac chūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam
13,014.135c triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānam iva sthitam
13,014.136a vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryam ivoditam
13,014.136c sarpahastam anirdeśyaṃ pāśahastam ivāntakam
13,014.136e dṛṣṭavān asmi govinda tad astraṃ rudrasaṃnidhau
13,014.137a paraśus tīkṣṇadhāraś ca datto rāmasya yaḥ purā
13,014.137b*0121_01 paramaṃ tīkṣṇasāreṇa śastraṃ tasyāpi yat purā
13,014.137c mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃkaraḥ
13,014.137e kārtavīryo hato yena cakravartī mahāmṛdhe
13,014.138a triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā
13,014.138c jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā
13,014.139a dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ
13,014.139c abhavac chūlino 'bhyāśe dīptavahniśikhopamaḥ
13,014.140a asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ
13,014.140c prādhānyato mayaitāni kīrtitāni tavānagha
13,014.141a savyadeśe tu devasya brahmā lokapitāmahaḥ
13,014.141c divyaṃ vimānam āsthāya haṃsayuktaṃ manojavam
13,014.142a vāmapārśvagataś caiva tathā nārāyaṇaḥ sthitaḥ
13,014.142c vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ
13,014.143a skando mayūram āsthāya sthito devyāḥ samīpataḥ
13,014.143c śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ
13,014.144a purastāc caiva devasya nandiṃ paśyāmy avasthitam
13,014.144c śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyam iva śaṃkaram
13,014.145a svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayas tathā
13,014.145c śakrādyā devatāś caiva sarva eva samabhyayuḥ
13,014.145d*0122_01 sarvabhūtagaṇāś caiva mātaro vividhāḥ sthitāḥ
13,014.146a te 'bhivādya mahātmānaṃ parivārya samantataḥ
13,014.146c astuvan vividhaiḥ stotrair mahādevaṃ surās tadā
13,014.146d*0123_01 jaganmūrtiṃ mahāliṅgaṃ tanmadhye sphītarūpiṇam
13,014.147a brahmā bhavaṃ tadā stunvan rathantaram udīrayan
13,014.147c jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇas tadā
13,014.147e gṛṇañ śakraḥ paraṃ brahma śatarudrīyam uttamam
13,014.148a brahmā nārāyaṇaś caiva devarājaś ca kauśikaḥ
13,014.148c aśobhanta mahātmānas trayas traya ivāgnayaḥ
13,014.149a teṣāṃ madhyagato devo rarāja bhagavāñ śivaḥ
13,014.149c śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān
13,014.149d*0124_01 ayutāni ca candrārkān apaśyaṃ divi keśava
13,014.149e tato 'ham astuvaṃ devaṃ stavenānena suvratam
13,014.150a namo devādhidevāya mahādevāya vai namaḥ
13,014.150c śakrāya śakrarūpāya śakraveṣadharāya ca
13,014.151a namas te vajrahastāya piṅgalāyāruṇāya ca
13,014.151c pinākapāṇaye nityaṃ khaḍgaśūladharāya ca
13,014.152a namas te kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje
13,014.152c kṛṣṇājinottarīyāya kṛṣṇāṣṭam iratāya ca
13,014.153a śuklavarṇāya śuklāya śuklāmbaradharāya ca
13,014.153c śuklabhasmāvaliptāya śuklakarmaratāya ca
13,014.153d@006_0001 namo 'stu raktavarṇāya raktāmbaradharāya ca
13,014.153d@006_0002 raktadhvajapatākāya raktasraganulepine
13,014.153d@006_0003 namo 'stu pītavarṇāya pītāmbaradharāya ca
13,014.153d@006_0004 pītadhvajapatākāya pītasraganulepine
13,014.153d@006_0005 namo 'stūcchritachatrāya kirīṭavaradhāriṇe
13,014.153d@006_0006 ardhahārārdhakeyūraardhakuṇḍalakarṇine
13,014.153d@006_0007 namaḥ pavanavegāya namo devāya vai namaḥ
13,014.153d@006_0008 surendrāya munīndrāya mahendrāya namo 'stu te
13,014.153d@006_0009 namaḥ padmārdhamālāya utpalair miśritāya ca
13,014.153d@006_0010 ardhacandanaliptāya ardhasraganulepine
13,014.153d@006_0011 nama ādityavaktrāya ādityanayanāya ca
13,014.153d@006_0012 nama ādityavarṇāya ādityapratimāya ca
13,014.153d@006_0013 namaḥ somāya saumyāya saumyavaktradharāya ca
13,014.153d@006_0014 saumyarūpāya mukhyāya saumyadaṃṣṭrāvibhūṣaṇe
13,014.153d@006_0015 namaḥ śyāmāya gaurāya ardhapītārdhapāṇḍure
13,014.153d@006_0016 nārīnaraśarīrāya strīpuṃsāya namo 'stu te
13,014.153d@006_0017 namo 'stu vṛṣavāhāya gajendragamanāya ca
13,014.153d@006_0018 durgamāya namas tubhyam agamyāgamanāya ca
13,014.153d@006_0019 namo 'stu gaṇagītāya gaṇavṛndaratāya ca
13,014.153d@006_0020 gaṇānuyātamārgāya gaṇanityavratāya ca
13,014.153d@006_0021 namaḥ śvetābhravarṇāya saṃdhyārāgaprabhāya ca
13,014.153d@006_0022 anuddiṣṭābhidhānāya svarūpāya namo 'stu te
13,014.153d@006_0023 namo raktāgravāsāya raktasūtradharāya ca
13,014.153d@006_0024 raktamālāvicitrāya raktāmbaradharāya ca
13,014.153d@006_0025 maṇibhūṣitamūrdhāya namaś candrārdhabhūṣiṇe
13,014.153d@006_0026 vicitramaṇimūrdhāya kusumāṣṭadharāya ca
13,014.153d@006_0027 namo 'gnimukhanetrāya sahasraśaśilocane
13,014.153d@006_0028 agnirūpāya kāntāya namo 'stu gahanāya ca
13,014.153d@006_0029 khacarāya namas tubhyaṃ gocarābhiratāya ca
13,014.153d@006_0030 bhūcarāya bhuvanāya anantāya śivāya ca
13,014.153d@006_0031 namo digvāsase nityam adhivāsasuvāsase
13,014.153d@006_0032 namo jagannivāsāya pratipattisukhāya ca
13,014.153d@006_0033 nityam udbaddhamukuṭe mahākeyūradhāriṇe
13,014.153d@006_0034 sarpakaṇṭhopahārāya vicitrābharaṇāya ca
13,014.153d@006_0035 namas trinetranetrāya sahasraśatalocane
13,014.153d@006_0036 strīpuṃsāya napuṃsāya namaḥ sāṃkhyāya yogine
13,014.153d@006_0037 śaṃyor abhisravantāya atharvāya namo namaḥ
13,014.153d@006_0038 namaḥ sarvārtināśāya namaḥ śokaharāya ca
13,014.153d@006_0039 namo meghaninādāya bahumāyādharāya ca
13,014.153d@006_0040 bījakṣetrādhipālāya sraṣṭārāya namo namaḥ
13,014.153d@006_0041 namaḥ surāsureśāya viśveśāya namo namaḥ
13,014.153d@006_0042 namaḥ pavanavegāya namaḥ pavanarūpiṇe
13,014.153d@006_0043 namaḥ kāñcanamālāya girimālāya vai namaḥ
13,014.153d@006_0044 namaḥ surārimālāya caṇḍavegāya vai namaḥ
13,014.153d@006_0045 brahmaśiropahartāya mahiṣaghnāya vai namaḥ
13,014.153d@006_0046 namaḥ strīrūpadhārāya sarvarūpadharāya ca
13,014.153d@006_0047 namas tripurahartāya yajñavidhvaṃsanāya ca
13,014.153d@006_0048 namaḥ kāmāṅganāśāya kāladaṇḍadharāya ca
13,014.153d@006_0049 namaḥ skandaviśākhāya brahmadaṇḍāya vai namaḥ
13,014.153d@006_0050 namo bhavāya śarvāya viśvarūpāya vai namaḥ
13,014.153d@006_0051 īśānāya bhagaghnāya namo 'stv andhakaghātine
13,014.153d@006_0052 namo viśvāya māyāya cintyācintyāya vai namaḥ
13,014.154a tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ
13,014.154c ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase
13,014.155a ṛṣabhas tvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ
13,014.155c āśramāṇāṃ gṛhasthas tvam īśvarāṇāṃ maheśvaraḥ
13,014.155e kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇur ucyase
13,014.156a parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ
13,014.156c vasiṣṭhas tvam ṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase
13,014.157a āraṇyānāṃ paśūnāṃ ca siṃhas tvaṃ parameśvaraḥ
13,014.157c grāmyāṇāṃ govṛṣaś cāsi bhagavāṃl lokapūjitaḥ
13,014.158a ādityānāṃ bhavān viṣṇur vasūnāṃ caiva pāvakaḥ
13,014.158c pakṣiṇāṃ vainateyaś ca ananto bhujageṣu ca
13,014.159a sāmavedaś ca vedānāṃ yajuṣāṃ śatarudriyam
13,014.159c sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hy asi
13,014.160a śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi
13,014.160c brahmalokaś ca lokānāṃ gatīnāṃ mokṣa ucyase
13,014.161a kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ
13,014.161c varṇānāṃ brāhmaṇaś cāsi viprāṇāṃ dīkṣito dvijaḥ
13,014.161e ādis tvam asi lokānāṃ saṃhartā kāla eva ca
13,014.162a yac cānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam
13,014.162c tat sarvaṃ bhagavān eva iti me niścitā matiḥ
13,014.163a namas te bhagavan deva namas te bhaktavatsala
13,014.163c yogeśvara namas te 'stu namas te viśvasaṃbhava
13,014.164a prasīda mama bhaktasya dīnasya kṛpaṇasya ca
13,014.164c anaiśvaryeṇa yuktasya gatir bhava sanātana
13,014.165a yaṃ cāparādhaṃ kṛtavān ajñānāt parameśvara
13,014.165c madbhakta iti deveśa tat sarvaṃ kṣantum arhasi
13,014.166a mohitaś cāsmi deveśa tubhyaṃ rūpaviparyayāt
13,014.166c tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara
13,014.167a evaṃ stutvāham īśānaṃ pādyam arghyaṃ ca bhaktitaḥ
13,014.167c kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam
13,014.168a tataḥ śītāmbusaṃyuktā divyagandhasamanvitā
13,014.168c puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani
13,014.169a dundubhiś ca tato divyas tāḍito devakiṃkaraiḥ
13,014.169c vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ
13,014.170a tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ
13,014.170c abravīt tridaśāṃs tatra harṣayann iva māṃ tadā
13,014.171a paśyadhvaṃ tridaśāḥ sarve upamanyor mahātmanaḥ
13,014.171c mayi bhaktiṃ parāṃ divyām ekabhāvād avasthitām
13,014.172a evam uktās tataḥ kṛṣṇa surās te śūlapāṇinā
13,014.172c ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam
13,014.173a bhagavan devadeveśa lokanātha jagatpate
13,014.173c labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ
13,014.174a evam uktas tataḥ śarvaḥ surair brahmādibhis tathā
13,014.174c āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ
13,014.175a vatsopamanyo prīto 'smi paśya māṃ munipuṃgava
13,014.175c dṛḍhabhakto 'si viprarṣe mayā jijñāsito hy asi
13,014.176a anayā caiva bhaktyā te atyarthaṃ prītimān aham
13,014.176c tasmāt sarvān dadāmy adya kāmāṃs tava yathepśitān
13,014.177a evam uktasya caivātha mahādevena me vibho
13,014.177c harṣād aśrūṇy avartanta lomaharṣaś ca jāyate
13,014.178a abruvaṃ ca tadā devaṃ harṣagadgadayā girā
13,014.178c jānubhyām avaniṃ gatvā praṇamya ca punaḥ punaḥ
13,014.179a adya jāto hy ahaṃ deva adya me saphalaṃ tapaḥ
13,014.179c yan me sākṣān mahādevaḥ prasannas tiṣṭhate 'grataḥ
13,014.179d*0125_01 .... .... saphalaṃ janma cādya me
13,014.179d*0125_02 surāsuragurur devo yat tiṣṭhati mamāgrataḥ
13,014.180a yaṃ na paśyanti cārādhya devā hy amitavikramam
13,014.180c tam ahaṃ dṛṣṭavān devaṃ ko 'nyo dhanyataro mayā
13,014.181a evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam
13,014.181c ṣaḍviṃśakam iti khyātaṃ yat parātparam akṣaram
13,014.182a sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ
13,014.182c sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ
13,014.183a yo 'sṛjad dakṣiṇād aṅgād brahmāṇaṃ lokasaṃbhavam
13,014.183c vāmapārśvāt tathā viṣṇuṃ lokarakṣārtham īśvaraḥ
13,014.183e yugānte caiva saṃprāpte rudram aṅgāt sṛjat prabhuḥ
13,014.184a sa rudraḥ saṃharan kṛtsnaṃ jagat sthāvarajaṅgamam
13,014.184c kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ
13,014.184d*0126_01 yugānte sarvabhūtāni grasann iva vyavasthitaḥ
13,014.185a eṣa devo mahādevo jagat sṛṣṭvā carācaram
13,014.185c kalpānte caiva sarveṣāṃ smṛtim ākṣipya tiṣṭhati
13,014.186a sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ
13,014.186c āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ
13,014.186d*0127_01 abravaṃ tam ahaṃ bhūyaḥ praṇamya śirasā bhavam
13,014.187a yadi deyo varo mahyaṃ yadi tuṣṭaś ca me prabhuḥ
13,014.187b*0128_01 tatas tv aham anujñāta uktavān asmi śaṃkaram
13,014.187b*0129_01 taṃ tvāṃ praṇamya śirasā prasādya prārthaye prabho
13,014.187c bhaktir bhavatu me nityaṃ śāśvatī tvayi śaṃkara
13,014.188a atītānāgataṃ caiva vartamānaṃ ca yad vibho
13,014.188c jānīyām iti me buddhis tvatprasādāt surottama
13,014.189a kṣīrodanaṃ ca bhuñjīyām akṣayaṃ saha bāndhavaiḥ
13,014.189c āśrame ca sadā mahyaṃ sāṃnidhyaṃ param astu te
13,014.190a evam uktaḥ sa māṃ prāha bhagavāṃl lokapūjitaḥ
13,014.190c maheśvaro mahātejāś carācaraguruḥ prabhuḥ
13,014.191a ajaraś cāmaraś caiva bhava duḥkhavivarjitaḥ
13,014.191b*0130_01 yaśasvī tejasā yukto divyajñānasamanvitaḥ
13,014.191b*0131_01 ṛṣīṇām abhigamyaś ca matprasādād bhaviṣyasi
13,014.191c śīlavān guṇasaṃpannaḥ sarvajñaḥ priyadarśanaḥ
13,014.192a akṣayaṃ yauvanaṃ te 'stu tejaś caivānalopamam
13,014.192c kṣīrodaḥ sāgaraś caiva yatra yatrecchase mune
13,014.193a tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ
13,014.193b*0132_01 tatra tatraiva sāṃnidhyaṃ kariṣyati na saṃśayaḥ
13,014.193c kṣīrodanaṃ ca bhuṅkṣva tvam amṛtena samanvitam
13,014.194a bandhubhiḥ sahitaḥ kalpaṃ tato mām upayāsyasi
13,014.194b*0133_01 akṣayā bāndhavāś caiva kulaṃ gotraṃ ca te sadā
13,014.194b*0133_02 bhaviṣyati dvijaśreṣṭha mayi bhaktiś ca śāśvatī
13,014.194c sāṃnidhyam āśrame nityaṃ kariṣyāmi dvijottama
13,014.195a tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartum arhasi
13,014.195c smṛtaḥ smṛtaś ca te vipra sadā dāsyāmi darśanam
13,014.195d*0134_01 smṛtas tvayā punar vipra kariṣyāmi ca darśanam
13,014.196a evam uktvā sa bhagavān sūryakoṭisamaprabhaḥ
13,014.196c mameśāno varaṃ dattvā tatraivāntaradhīyata
13,014.197a evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā
13,014.197c tad avāptaṃ ca me sarvaṃ yad uktaṃ tena dhīmatā
13,014.198a pratyakṣaṃ caiva te kṛṣṇa paśya siddhān vyavasthitān
13,014.198c ṛṣīn vidyādharān yakṣān gandharvāpsarasas tathā
13,014.199a paśya vṛkṣān manoramyān sadā puṣpaphalānvitān
13,014.199b*0135_01 paśya vṛkṣalatāgulmān sarvapuṣpaphalapradān
13,014.199c sarvartukusumair yuktān snigdhapatrān suśākhinaḥ
13,014.199e sarvam etan mahābāho divyabhāvasamanvitam
13,014.199f*0136_01 evam etan mahādevāl labdhavān asmi keśava
13,014.199f*0137_01 prasādād devadevasya īśvarasya mahātmanaḥ
13,015.000*0138_00 vāsudeva uvāca
13,015.000*0138_01 etac chrutvā vacas tasya pratyakṣam iva darśanam
13,015.000*0138_02 vismayaṃ paramaṃ gatvā abruvaṃ taṃ mahāmunim
13,015.000*0138_03 dhanyas tvam asi viprendra kas tvad anyo 'sti puṇyakṛt
13,015.000*0138_04 yasya devātidevas te sāṃnidhyaṃ kurute ''śrame
13,015.000*0138_05 api tāvan mamāpy evaṃ dadyāt sa bhagavāñ śivaḥ
13,015.000*0138_06 darśanaṃ muniśārdūla prasādaṃ cāpi śaṃkaraḥ
13,015.001 upamanyur uvāca
13,015.001*0139_01 drakṣyase puṇḍarīkākṣa mahādevaṃ na saṃśayaḥ
13,015.001*0139_02 acireṇaiva kālena yathā dṛṣṭo mayānagha
13,015.001*0139_03 cakṣuṣā caiva divyena paśyāmy amitavikrama
13,015.001*0139_04 ṣaṣṭhe māsi mahādevaṃ drakṣyase puruṣottama
13,015.001*0139_05 ṣoḍaśāṣṭau varāṃś cāpi prāpsyasi tvaṃ maheśvarāt
13,015.001*0139_06 sapatnīkād yaduśreṣṭha satyam etad bravīmi te
13,015.001*0139_07 atītānāgataṃ caiva vartamānaṃ ca nityaśaḥ
13,015.001*0139_08 viditaṃ me mahābāho prasādāt tasya dhīmataḥ
13,015.001a etān sahasraśaś cānyān samanudhyātavān haraḥ
13,015.001c kasmāt prasādaṃ bhagavān na kuryāt tava mādhava
13,015.002a tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ
13,015.002c brahmaṇyenānṛśaṃsena śraddadhānena cāpy uta
13,015.002e japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram
13,015.003 kṛṣṇa uvāca
13,015.003a abruvaṃ tam ahaṃ brahmaṃs tvatprasādān mahāmune
13,015.003c drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram
13,015.003d*0140_01 evaṃ kathayatas tasya mahādevāśritāṃ kathām
13,015.003d*0140_02 dināny aṣṭau tato jagmur muhūrtam iva bhārata
13,015.004a dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi
13,015.004c daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā
13,015.005a māsam ekaṃ phalāhāro dvitīyaṃ salilāśanaḥ
13,015.005c tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ
13,015.006a ekapādena tiṣṭhaṃś ca ūrdhvabāhur atandritaḥ
13,015.006c tejaḥ sūryasahasrasya apaśyaṃ divi bhārata
13,015.007a tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana
13,015.007c indrāyudhapinaddhāṅgaṃ vidyunmālāgavākṣakam
13,015.007e nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam
13,015.008a tam āsthitaś ca bhagavān devyā saha mahādyutiḥ
13,015.008c tapasā tejasā kāntyā dīptayā saha bhāryayā
13,015.009a rarāja bhagavāṃs tatra devyā saha maheśvaraḥ
13,015.009c somena sahitaḥ sūryo yathā meghasthitas tathā
13,015.010a saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ
13,015.010c apaśyaṃ devasaṃghānāṃ gatim ārtiharaṃ haram
13,015.011a kirīṭinaṃ gadinaṃ śūlapāṇiṃ; vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim
13,015.011c pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ; śubhāṅgadaṃ vyālayajñopavītam
13,015.012a divyāṃ mālām urasānekavarṇāṃ; samudvahantaṃ gulphadeśāvalambām
13,015.012c candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ; varṣātyaye tadvad apaśyam enam
13,015.012d*0141_01 maheśvaraṃ nandivināyakādyaiḥ
13,015.013a pramathānāṃ gaṇaiś caiva samantāt parivāritam
13,015.013c śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram
13,015.014a ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam
13,015.014b*0142_01 ekādaśā gatāś caiva rudrāś cainaṃ sukhāvaham
13,015.014c astuvan niyatātmānaḥ karmabhiḥ śubhakarmiṇam
13,015.015a ādityā vasavaḥ sādhyā viśvedevās tathāśvinau
13,015.015c viśvābhiḥ stutibhir devaṃ viśvadevaṃ samastuvan
13,015.016a śatakratuś ca bhagavān viṣṇuś cāditinandanau
13,015.016c brahmā rathantaraṃ sāma īrayanti bhavāntike
13,015.017a yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum
13,015.017c brahmarṣayaś ca sasutās tathā devarṣayaś ca vai
13,015.018a pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahās tathā
13,015.018c māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ
13,015.019a muhūrtāś ca nimeṣāś ca tathaiva yugaparyayāḥ
13,015.019c divyā rājan namasyanti vidyāḥ sarvā diśas tathā
13,015.020a sanatkumāro vedāś ca itihāsās tathaiva ca
13,015.020c marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ
13,015.021a manavaḥ saptasomaś ca atharvā sabṛhaspatiḥ
13,015.021c bhṛgur dakṣaḥ kaśyapaś ca vasiṣṭhaḥ kāśya eva ca
13,015.022a chandāṃsi dīkṣā yajñāś ca dakṣiṇāḥ pāvako haviḥ
13,015.022c yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira
13,015.023a prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ
13,015.023c devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ
13,015.024a sahasrāṇi munīnāṃ ca ayutāny arbudāni ca
13,015.024c namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ
13,015.024d*0143_01 vṛkṣauṣadhyaś ca rājendra dhātavo vividhās tathā
13,015.025a gandharvāpsarasaś caiva gītavāditrakovidāḥ
13,015.025c divyatānena gāyantaḥ stuvanti bhavam adbhutam
13,015.025e vidyādharā dānavāś ca guhyakā rākṣasās tathā
13,015.026a sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca
13,015.026c namasyanti mahārāja vāṅmanaḥkarmabhir vibhum
13,015.026e purastād viṣṭhitaḥ śarvo mamāsīt tridaśeśvaraḥ
13,015.027a purastād viṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata
13,015.027c saprajāpatiśakrāntaṃ jagan mām abhyudaikṣata
13,015.028a īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā
13,015.028c tato mām abravīd devaḥ paśya kṛṣṇa vadasva ca
13,015.028d*0144_01 tvayā hy ārādhitaś cāhaṃ śataśo 'tha sahasraśaḥ
13,015.028d*0144_02 tvatsamo nāsti me kaś cit triṣu lokeṣu vai priyaḥ
13,015.029a śirasā vandite deve devī prītā umābhavat
13,015.029c tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ
13,015.029d*0145_01 tato 'stuvaṃ devadevaṃ devīṃ ca śubhalakṣaṇām
13,015.029d*0146_01 yogeśvarāḥ subahavo maheśaṃ bahudhāstuvan
13,015.029d*0146_02 mahābhūtāni cchandāṃsi prajānāṃ patayo makhāḥ
13,015.029d*0146_03 saritaḥ sāgarā nāgā gandharvāpsarasas tathā
13,015.029d*0146_04 vidyādharāś ca gītena vādyanṛttādinārcayan
13,015.029d*0146_05 tejasvināṃ madhyagataṃ tejorāśiṃ jagatpatim
13,015.029d*0146_06 īkṣituṃ ca mahādevaṃ na me śaktir abhūt tadā
13,015.029d*0146_07 tato devena paśyeti vadasvety abhibhāṣitam
13,015.029d*0146_08 dṛṣṭvā devaṃ tathā devīm astuvaṃ saṃstutaṃ suraiḥ
13,015.030a namo 'stu te śāśvata sarvayone; brahmādhipaṃ tvām ṛṣayo vadanti
13,015.030c tapaś ca sattvaṃ ca rajas tamaś ca; tvām eva satyaṃ ca vadanti santaḥ
13,015.031a tvaṃ vai brahmā ca rudraś ca varuṇo 'gnir manur bhavaḥ
13,015.031c dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ
13,015.032a tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca
13,015.032c tvam ādiḥ sarvabhūtānāṃ saṃhāraś ca tvam eva hi
13,015.032d*0147_01 tvayā sṛṣṭam idaṃ kṛtsnaṃ trailokyaṃ sacarācaram
13,015.033a ye cendriyārthāś ca manaś ca kṛtsnaṃ; ye vāyavaḥ sapta tathaiva cāgniḥ
13,015.033c ye vā divisthā devatāś cāpi puṃsāṃ; tasmāt paraṃ tvām ṛṣayo vadanti
13,015.034a vedā yajñāś ca somaś ca dakṣiṇā pāvako haviḥ
13,015.034c yajñopagaṃ ca yat kiṃ cid bhagavāṃs tad asaṃśayam
13,015.035a iṣṭaṃ dattam adhītaṃ ca vratāni niyamāś ca ye
13,015.035c hrīḥ kīrtiḥ śrīr dyutis tuṣṭiḥ siddhiś caiva tvadarpaṇā
13,015.036a kāmaḥ krodho bhayaṃ lobho madaḥ stambho 'tha matsaraḥ
13,015.036c ādhayo vyādhayaś caiva bhagavaṃs tanayās tava
13,015.037a kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ
13,015.037c manasaḥ paramā yoniḥ svabhāvaś cāpi śāśvataḥ
13,015.037e avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ
13,015.038a ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ
13,015.038c mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ
13,015.039a buddhiḥ prajñopalabdhiś ca saṃvit khyātir dhṛtiḥ smṛtiḥ
13,015.039c paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase
13,015.040a tvāṃ buddhvā brāhmaṇo vidvān na pramohaṃ nigacchati
13,015.040b*0148_01 tattvavid brāhmaṇo vidvān aprameyagatis tathā
13,015.040c hṛdayaṃ sarvabhūtānāṃ kṣetrajñas tvam ṛṣiṣṭutaḥ
13,015.041a sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ
13,015.041c sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi
13,015.042a phalaṃ tvam asi tigmāṃśo nimeṣādiṣu karmasu
13,015.042c tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ
13,015.042e aṇimā laghimā prāptir īśāno jyotir avyayaḥ
13,015.043a tvayi buddhir matir lokāḥ prapannāḥ saṃśritāś ca ye
13,015.043c dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ
13,015.044a yas tvāṃ dhruvaṃ vedayate guhāśayaṃ; prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam
13,015.044c hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati
13,015.045a viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ
13,015.045c pradhānavidhiyogasthas tvām eva viśate budhaḥ
13,015.046a evam ukte mayā pārtha bhave cārtivināśane
13,015.046c carācaraṃ jagat sarvaṃ siṃhanādam athākarot
13,015.047a saviprasaṃghāś ca surāsurāś ca; nāgāḥ piśācāḥ pitaro vayāṃsi
13,015.047c rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva tathā praṇemuḥ
13,015.048a mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām
13,015.048c rāśayo nipatanti sma vāyuś ca susukho vavau
13,015.049a nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ
13,015.049c śatakratuṃ cābhivīkṣya svayaṃ mām āha śaṃkaraḥ
13,015.050a vidmaḥ kṛṣṇa parāṃ bhaktim asmāsu tava śatruhan
13,015.050c kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi
13,015.051a vṛṇīṣvāṣṭau varān kṛṣṇa dātāsmi tava sattama
13,015.051c brūhi yādavaśārdūla yān icchasi sudurlabhān
13,016.001 kṛṣṇa uvāca
13,016.001a mūrdhnā nipatya niyatas tejaḥsaṃnicaye tataḥ
13,016.001b*0149_01 mūrdhnā praṇamya tu bhavaṃ devam īśānam avyayam
13,016.001c paramaṃ harṣam āgamya bhagavantam athābruvam
13,016.002a dharme dṛḍhatvaṃ yudhi śatrughātaṃ; yaśas tathāgryaṃ paramaṃ balaṃ ca
13,016.002c yogapriyatvaṃ tava saṃnikarṣaṃ; vṛṇe sutānāṃ ca śataṃ śatāni
13,016.003a evam astv iti tad vākyaṃ mayoktaḥ prāha śaṃkaraḥ
13,016.004a tato māṃ jagato mātā dharaṇī sarvapāvanī
13,016.004c uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ
13,016.005a datto bhagavatā putraḥ sāmbo nāma tavānagha
13,016.005c matto 'py aṣṭau varān iṣṭān gṛhāṇa tvaṃ dadāmi te
13,016.005e praṇamya śirasā sā ca mayoktā pāṇḍunandana
13,016.006a dvijeṣv akopaṃ pitṛtaḥ prasādaṃ; śataṃ sutānām upabhogaṃ paraṃ ca
13,016.006c kule prītiṃ mātṛtaś ca prasādaṃ; śamaprāptiṃ pravṛṇe cāpi dākṣyam
13,016.007 devy uvāca
13,016.007a evaṃ bhaviṣyaty amaraprabhāva; nāhaṃ mṛṣā jātu vade kadā cit
13,016.007c bhāryāsahasrāṇi ca ṣoḍaśaiva; tāsu priyatvaṃ ca tathākṣayatvam
13,016.008a prītiṃ cāgryāṃ bāndhavānāṃ sakāśād; dadāmi te vapuṣaḥ kāmyatāṃ ca
13,016.008c bhokṣyante vai saptatir vai śatāni; gṛhe tubhyam atithīnāṃ ca nityam
13,016.008d*0150_01 bhavantu nityam atithīnāṃ bahūni
13,016.008d*0150_02 gṛhe ca tubhyaṃ prītimatāṃ śatāni
13,016.009 vāsudeva uvāca
13,016.009a evaṃ dattvā varān devo mama devī ca bhārata
13,016.009c antarhitaḥ kṣaṇe tasmin sagaṇo bhīmapūrvaja
13,016.010a etad atyadbhutaṃ sarvaṃ brāhmaṇāyātitejase
13,016.010c upamanyave mayā kṛtsnam ākhyātaṃ kauravottama
13,016.011a namaskṛtvā tu sa prāha devadevāya suvrata
13,016.011c nāsti śarvasamo dāne nāsti śarvasamo raṇe
13,016.011e nāsti śarvasamo devo nāsti śarvasamā gatiḥ
13,016.012a ṛṣir āsīt kṛte tāta taṇḍir ity eva viśrutaḥ
13,016.012c daśa varṣasahasrāṇi tena devaḥ samādhinā
13,016.012e ārādhito 'bhūd bhaktena tasyodarkaṃ niśāmaya
13,016.013a sa dṛṣṭavān mahādevam astauṣīc ca stavair vibhum
13,016.013b*0151_01 iti taṇḍis tapoyogāt paramātmānam avyayam
13,016.013b*0151_02 cintayitvā mahātmānam idam āha suvismitaḥ
13,016.013b*0151_03 yaṃ paṭhanti sadā sāṃkhyāś cintayanti ca yoginaḥ
13,016.013b*0151_04 paraṃ pradhānaṃ puruṣam adhiṣṭhātāram īśvaram
13,016.013b*0151_05 utpattau ca vināśe ca kāraṇaṃ yaṃ vidur budhāḥ
13,016.013b*0151_06 devāsuramunīnāṃ ca paraṃ yasmān na vidyate
13,016.013b*0151_07 ajaṃ tam aham īśānam anādinidhanaṃ prabhum
13,016.013b*0151_08 atyantasukhinaṃ devam anaghaṃ śaraṇaṃ vraje
13,016.013b*0151_09 evaṃ bruvann eva tadā dadarśa tapasāṃ nidhim
13,016.013b*0151_10 tam avyayam anaupamyam acintyaṃ śāśvataṃ dhruvam
13,016.013b*0151_11 niṣkalaṃ sakalaṃ brahma nirguṇaṃ guṇagocaram
13,016.013b*0151_12 yogināṃ paramānandam akṣaraṃ mokṣasaṃjñitam
13,016.013b*0151_13 manorindrāgnimarutāṃ viśvasya brahmaṇo gatim
13,016.013b*0151_14 agrāhyam acalaṃ śuddhaṃ buddhigrāhyaṃ manomayam
13,016.013b*0151_15 durvijñeyam asaṃkhyeyaṃ duṣprāpam akṛtātmabhiḥ
13,016.013b*0151_16 yoniṃ viśvasya jagatas tamasaḥ parataḥ param
13,016.013b*0151_17 paraṃ purāṇaṃ puruṣaṃ parebhyaḥ parataḥ param
13,016.013b*0151_18 yaḥ prāṇavantam ātmānaṃ jyotir jīvasthitaṃ manaḥ
13,016.013b*0151_19 taṃ devaṃ darśanākāṅkṣī bahūn varṣagaṇān ṛṣiḥ
13,016.013b*0151_20 tapasy ugre sthito bhūtvā dṛṣṭvā tuṣṭāva ceśvaram
13,016.013c pavitrāṇāṃ pavitras tvaṃ gatir gatimatāṃ vara
13,016.013e atyugraṃ tejasāṃ tejas tapasāṃ paramaṃ tapaḥ
13,016.014a viśvāvasuhiraṇyākṣapuruhūtanamaskṛta
13,016.014c bhūrikalyāṇada vibho purusatya namo 'stu te
13,016.015a jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho
13,016.015c nirvāṇada sahasrāṃśo namas te 'stu sukhāśraya
13,016.016a brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ
13,016.016c na vidus tvāṃ tu tattvena kuto vetsyāmahe vayam
13,016.017a tvattaḥ pravartate kālas tvayi kālaś ca līyate
13,016.017c kālākhyaḥ puruṣākhyaś ca brahmākhyaś ca tvam eva hi
13,016.018a tanavas te smṛtās tisraḥ purāṇajñaiḥ surarṣibhiḥ
13,016.018c adhipauruṣam adhyātmam adhibhūtādhidaivatam
13,016.018e adhilokyādhivijñānam adhiyajñas tvam eva hi
13,016.019a tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api
13,016.019c vidvāṃso yānti nirmuktāḥ paraṃ bhāvam anāmayam
13,016.020a anicchatas tava vibho janmamṛtyur anekataḥ
13,016.020c dvāraṃ tvaṃ svargamokṣāṇām ākṣeptā tvaṃ dadāsi ca
13,016.021a tvam eva mokṣaḥ svargaś ca kāmaḥ krodhas tvam eva hi
13,016.021c sattvaṃ rajas tamaś caiva adhaś cordhvaṃ tvam eva hi
13,016.022a brahmā viṣṇuś ca rudraś ca skandendrau savitā yamaḥ
13,016.022c varuṇendū manur dhātā vidhātā tvaṃ dhaneśvaraḥ
13,016.023a bhūr vāyur jyotir āpaś ca vāg buddhis tvaṃ matir manaḥ
13,016.023c karma satyānṛte cobhe tvam evāsti ca nāsti ca
13,016.024a indriyāṇīndriyārthāś ca tatparaṃ prakṛter dhruvam
13,016.024c viśvāviśvaparo bhāvaś cintyācintyas tvam eva hi
13,016.025a yac caitat paramaṃ brahma yac ca tat paramaṃ padam
13,016.025c yā gatiḥ sāṃkhyayogānāṃ sa bhavān nātra saṃśayaḥ
13,016.026a nūnam adya kṛtārthāḥ sma nūnaṃ prāptāḥ satāṃ gatim
13,016.026c yāṃ gatiṃ prāpnuvantīha jñānanirmalabuddhayaḥ
13,016.027a aho mūḍhāḥ sma suciram imaṃ kālam acetasaḥ
13,016.027c yan na vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidur budhāḥ
13,016.028a so 'yam āsāditaḥ sākṣād bahubhir janmabhir mayā
13,016.028c bhaktānugrahakṛd devo yaṃ jñātvāmṛtam aśnute
13,016.029a devāsuramanuṣyāṇāṃ yac ca guhyaṃ sanātanam
13,016.029c guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api
13,016.030a sa eṣa bhagavān devaḥ sarvakṛt sarvatomukhaḥ
13,016.030c sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā
13,016.031a prāṇakṛt prāṇabhṛt prāṇī prāṇadaḥ prāṇināṃ gatiḥ
13,016.031c dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ
13,016.032a adhyātmagatiniṣṭhānāṃ dhyāninām ātmavedinām
13,016.032c apunarmārakāmānāṃ yā gatiḥ so 'yam īśvaraḥ
13,016.033a ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ
13,016.033c ayaṃ ca janmamaraṇe vidadhyāt sarvajantuṣu
13,016.034a ayaṃ ca siddhikāmānām ṛṣīṇāṃ siddhidaḥ prabhuḥ
13,016.034c ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ
13,016.035a bhūr ādyān sarvabhuvanān utpādya sadivaukasaḥ
13,016.035c vibharti devas tanubhir aṣṭābhiś ca dadāti ca
13,016.036a ataḥ pravartate sarvam asmin sarvaṃ pratiṣṭhitam
13,016.036c asmiṃś ca pralayaṃ yāti ayam ekaḥ sanātanaḥ
13,016.037a ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām
13,016.037c apavargaś ca muktānāṃ kaivalyaṃ cātmavādinām
13,016.038a ayaṃ brahmādibhiḥ siddhair guhāyāṃ gopitaḥ prabhuḥ
13,016.038c devāsuramanuṣyāṇāṃ na prakāśo bhaved iti
13,016.039a taṃ tvāṃ devāsuranarās tattvena na vidur bhavam
13,016.039c mohitāḥ khalv anenaiva hṛcchayena praveśitāḥ
13,016.040a ye cainaṃ saṃprapadyante bhaktiyogena bhārata
13,016.040c teṣām evātmanātmānaṃ darśayaty eṣa hṛcchayaḥ
13,016.041a yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate
13,016.041c yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate
13,016.042a yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ
13,016.042c prāṇasūkṣmāṃ parāṃ prāptim āgacchaty akṣayāvahām
13,016.043a yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ
13,016.043c sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ
13,016.044a yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam
13,016.044c prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca
13,016.044d*0152_01 oṃkāraratham āruhya te viśanti maheśvaram
13,016.045a ayaṃ sa devayānānām ādityo dvāram ucyate
13,016.045c ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate
13,016.046a eṣa kālagatiś citrā saṃvatsarayugādiṣu
13,016.046c bhāvābhāvau tadātve ca ayane dakṣiṇottare
13,016.047a evaṃ prajāpatiḥ pūrvam ārādhya bahubhiḥ stavaiḥ
13,016.047c varayām āsa putratve nīlalohitasaṃjñitam
13,016.048a ṛgbhir yam anuśaṃsanti tantre karmaṇi bahvṛcaḥ
13,016.048c yajurbhir yaṃ tridhā vedyaṃ juhvaty adhvaryavo 'dhvare
13,016.049a sāmabhir yaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ
13,016.049b*0153_01 ṛtaṃ satyaṃ paraṃ brahma stuvanty ātharvaṇā dvijāḥ
13,016.049c yajñasya paramā yoniḥ patiś cāyaṃ paraḥ smṛtaḥ
13,016.050a rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ
13,016.050c ṛtuvīryas tapodhairyo hy abdaguhyorupādavān
13,016.051a mṛtyur yamo hutāśaś ca kālaḥ saṃhāravegavān
13,016.051c kālasya paramā yoniḥ kālaś cāyaṃ sanātanaḥ
13,016.052a candrādityau sanakṣatrau sagrahau saha vāyunā
13,016.052c dhruvaḥ saptarṣayaś caiva bhuvanāḥ sapta eva ca
13,016.053a pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam
13,016.053c brahmādi stambaparyantaṃ bhūtādi sad asac ca yat
13,016.054a aṣṭau prakṛtayaś caiva prakṛtibhyaś ca yat param
13,016.054c asya devasya yad bhāgaṃ kṛtsnaṃ saṃparivartate
13,016.055a etat paramam ānandaṃ yat tac chāśvatam eva ca
13,016.055c eṣā gatir viraktānām eṣa bhāvaḥ paraḥ satām
13,016.056a etat padam anudvignam etad brahma sanātanam
13,016.056c śāstravedāṅgaviduṣām etad dhyānaṃ paraṃ padam
13,016.057a iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā
13,016.057c iyaṃ sā paramā siddhir iyaṃ sā paramā gatiḥ
13,016.058a iyaṃ sā paramā śāntir iyaṃ sā nirvṛtiḥ parā
13,016.058c yaṃ prāpya kṛtakṛtyāḥ sma ity amanyanta vedhasaḥ
13,016.059a iyaṃ tuṣṭir iyaṃ siddhir iyaṃ śrutir iyaṃ smṛtiḥ
13,016.059c adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā
13,016.060a yajatāṃ yajñakāmānāṃ yajñair vipuladakṣiṇaiḥ
13,016.060c yā gatir daivatair divyā sā gatis tvaṃ sanātana
13,016.061a japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ
13,016.061c tapyatāṃ yā gatir deva vairāje sā gatir bhavān
13,016.062a karmanyāsakṛtānāṃ ca viraktānāṃ tatas tataḥ
13,016.062c yā gatir brahmabhavane sā gatis tvaṃ sanātana
13,016.063a apunarmārakāmānāṃ vairāgye vartatāṃ pare
13,016.063c vikṛtīnāṃ layānāṃ ca sā gatis tvaṃ sanātana
13,016.064a jñānavijñānaniṣṭhānāṃ nirupākhyā nirañjanā
13,016.064c kaivalyā yā gatir deva paramā sā gatir bhavān
13,016.065a vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ
13,016.065c tvatprasādād dhi labhyante na labhyante 'nyathā vibho
13,016.066a iti taṇḍis tapoyogāt tuṣṭāveśānam avyayam
13,016.066c jagau ca paramaṃ brahma yat purā lokakṛj jagau
13,016.066d*0154_00 upamanyur uvāca
13,016.066d*0154_01 evaṃ stuto mahādevas taṇḍinā brahmavādinā
13,016.066d*0154_02 uvāca bhagavān deva umayā sahitaḥ prabhuḥ
13,016.067a brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ
13,016.067c na vidus tvām iti tatas tuṣṭaḥ provāca taṃ śivaḥ
13,016.068a akṣayaś cāvyayaś caiva bhavitā duḥkhavarjitaḥ
13,016.068c yaśasvī tejasā yukto divyajñānasamanvitaḥ
13,016.069a ṛṣīṇām abhigamyaś ca sūtrakartā sutas tava
13,016.069c matprasādād dvijaśreṣṭha bhaviṣyati na saṃśayaḥ
13,016.070a kaṃ vā kāmaṃ dadāmy adya brūhi yad vatsa kāṅkṣase
13,016.070c prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me
13,016.071a evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ
13,016.071c stūyamānaś ca vibudhais tatraivāntaradhīyata
13,016.072a antarhite bhagavati sānuge yādaveśvara
13,016.072c ṛṣir āśramam āgamya mamaitat proktavān iha
13,016.073a yāni ca prathitāny ādau taṇḍir ākhyātavān mama
13,016.073c nāmāni mānavaśreṣṭha tāni tvaṃ śṛṇu siddhaye
13,016.074a daśa nāmasahasrāṇi vedeṣv āha pitāmahaḥ
13,016.074c śarvasya śāstreṣu tathā daśa nāmaśatāni vai
13,016.075a guhyānīmāni nāmāni taṇḍir bhagavato 'cyuta
13,016.075c devaprasādād deveśa purā prāha mahātmane
13,017.001 vāsudeva uvāca
13,017.001a tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira
13,017.001c prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ
13,017.002 upamanyur uvāca
13,017.002a brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ
13,017.002c sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ
13,017.003a mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ
13,017.003c ṛṣiṇā taṇḍinā bhaktyā kṛtair devakṛtātmanā
13,017.004a yathoktair lokavikhyātair munibhis tattvadarśibhiḥ
13,017.004c pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham
13,017.004e śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ
13,017.005a yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam
13,017.005c vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama
13,017.006a paratvena bhavaṃ devaṃ bhaktas tvaṃ parameśvaram
13,017.006c tena te śrāvayiṣyāmi yat tad brahma sanātanam
13,017.007a na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kena cit
13,017.007c yuktenāpi vibhūtīnām api varṣaśatair api
13,017.008a yasyādir madhyam antaś ca surair api na gamyate
13,017.008c kas tasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava
13,017.009a kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram
13,017.009c śaktitaś caritaṃ vakṣye prasādāt tasya caiva hi
13,017.010a aprāpyeha tato 'nujñāṃ na śakyaḥ stotum īśvaraḥ
13,017.010c yadā tenābhyanujñātaḥ stuvaty eva sadā bhavam
13,017.011a anādinidhanasyāhaṃ sarvayoner mahātmanaḥ
13,017.011c nāmnāṃ kaṃ cit samuddeśaṃ vakṣye hy avyaktayoninaḥ
13,017.012a varadasya vareṇyasya viśvarūpasya dhīmataḥ
13,017.012c śṛṇu nāmasamuddeśaṃ yad uktaṃ padmayoninā
13,017.013a daśa nāmasahasrāṇi yāny āha prapitāmahaḥ
13,017.013c tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam
13,017.014a gireḥ sāraṃ yathā hema puṣpāt sāraṃ yathā madhu
13,017.014c ghṛtāt sāraṃ yathā maṇḍas tathaitat sāram uddhṛtam
13,017.015a sarvapāpmāpaham idaṃ caturvedasamanvitam
13,017.015c prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā
13,017.015e śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat
13,017.016a idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca
13,017.016c nāśraddadhānarūpāya nāstikāyājitātmane
13,017.017a yaś cābhyasūyate devaṃ bhūtātmānaṃ pinākinam
13,017.017c sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ
13,017.018a idaṃ dhyānam idaṃ yogam idaṃ dhyeyam anuttamam
13,017.018c idaṃ japyam idaṃ jñānaṃ rahasyam idam uttamam
13,017.018e idaṃ jñātvāntakāle 'pi gacched dhi paramāṃ gatim
13,017.019a pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇam idam uttamam
13,017.019c nigadiṣye mahābāho stavānām uttamaṃ stavam
13,017.020a idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ
13,017.020c sarvastavānāṃ divyānāṃ rājatve samakalpayat
13,017.021a tadāprabhṛti caivāyam īśvarasya mahātmanaḥ
13,017.021c stavarājeti vikhyāto jagaty amarapūjitaḥ
13,017.021e brahmalokād ayaṃ caiva stavarājo 'vatāritaḥ
13,017.022a yasmāt taṇḍiḥ purā prāha tena taṇḍikṛto 'bhavat
13,017.022c svargāc caivātra bhūlokaṃ taṇḍinā hy avatāritaḥ
13,017.023a sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam
13,017.023c nigadiṣye mahābāho stavānām uttamaṃ stavam
13,017.024a brahmaṇām api yad brahma parāṇām api yat param
13,017.024c tejasām api yat tejas tapasām api yat tapaḥ
13,017.025a śāntīnām api yā śāntir dyutīnām api yā dyutiḥ
13,017.025c dāntānām api yo dānto dhīmatām api yā ca dhīḥ
13,017.026a devānām api yo devo munīnām api yo muniḥ
13,017.026c yajñānām api yo yajñaḥ śivānām api yaḥ śivaḥ
13,017.027a rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api
13,017.027c yoginām api yo yogī kāraṇānāṃ ca kāraṇam
13,017.028a yato lokāḥ saṃbhavanti na bhavanti yataḥ punaḥ
13,017.028c sarvabhūtātmabhūtasya harasyāmitatejasaḥ
13,017.029a aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu
13,017.029c yac chrutvā manujaśreṣṭha sarvān kāmān avāpsyasi
13,017.030a sthiraḥ sthāṇuḥ prabhur bhānuḥ pravaro varado varaḥ
13,017.030c sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ
13,017.031a jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ
13,017.031c hariś ca hariṇākṣaś ca sarvabhūtaharaḥ prabhuḥ
13,017.031d*0155_01 mahāroṣo mahārūpo makhas tribhuvaneśvaraḥ
13,017.031d*0155_02 satyaḥ satyāśrayaḥ siddhaś caṇḍāṃśuḥ sarpakuṇḍalaḥ
13,017.031d*0155_03 vṛṣaś ca vṛṣarūpaś ca vṛṣastho vṛṣabhākṣagaḥ
13,017.031d*0155_04 bhīmaś ca śitikaṇṭhaś ca śivaḥ śvetaḥ śivottamaḥ
13,017.031d*0155_05 niṣaṅgī śitikeśaś ca ditipo nīlalohitaḥ
13,017.031d*0155_06 śarabhaḥ śaṅkukarṇaś ca vilāso viśvakartṛkaḥ
13,017.031d*0155_07 paraḥ pāśupato bhadro nīlagrīvo vibhīṣaṇaḥ
13,017.031d*0155_08 gaṅgādharaḥ pṛthuś caiva janeśvarakuleśvaraḥ
13,017.031d*0155_09 uttamastrīsahāyaś ca madhuvindo mahāgrahaḥ
13,017.031d*0155_10 divyaḥ sūkṣmaḥ parāgaś ca vīrabhadro vibhinnagaḥ
13,017.031d*0155_11 śivaḥ śaṃbhur bhuvo bhartā śrīkaṇṭhas tridaśārcitaḥ
13,017.031d*0155_12 kravyādaḥ kīrtimān krīḍī kālāgniḥ kāryakāraṇaḥ
13,017.031d*0155_13 aṇḍaś ca bahiraṇḍaś ca virāḍbhūto viśeṣakṛt
13,017.031d*0155_14 hiraṇyagarbhahetuś ca bahirbhūtaḥ prayojakaḥ
13,017.031d*0155_15 jāgratsvapnasuṣuptiś ca turīyaś ca vidhūtanaḥ
13,017.031d*0155_16 manobuddhir ahaṃkāro vyaktāntaḥkaraṇātmakaḥ
13,017.031d*0155_17 viśado vikramaś caiva viśvo viśvasya saṃgrahaḥ
13,017.031d*0155_18 arūpaś caṇḍarūpaś ca vajrahastaḥ puraṃdaraḥ
13,017.031d*0155_19 jātavedāś ca jāgartir viśvāvāso vināyakaḥ
13,017.031d*0155_20 ājānur vainateyaś ca viśvakarmā vicakṣaṇaḥ
13,017.031d*0155_21 hiraṇyākṣaḥ sukeśaś ca ṛkṣaḥ kakṣataras tamaḥ
13,017.031d*0155_22 vṛṣo vṛṣāḍhyo vṛṣado vṛṣaparvā prajāharaḥ
13,017.032a pravṛttiś ca nivṛttiś ca niyataḥ śāśvato dhruvaḥ
13,017.032c śmaśānacārī bhagavān khacaro gocaro 'rdanaḥ
13,017.033a abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ
13,017.033c unmattaveśapracchannaḥ sarvalokaprajāpatiḥ
13,017.034a mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ
13,017.034c mahātmā sarvabhūtaś ca virūpo vāmano manuḥ
13,017.035a lokapālo 'ntarhitātmā prasādo hayagardabhiḥ
13,017.035c pavitraś ca mahāṃś caiva niyamo niyamāśrayaḥ
13,017.036a sarvakarmā svayaṃbhūś ca ādir ādikaro nidhiḥ
13,017.036c sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ
13,017.037a candrasūryagatiḥ ketur graho grahapatir varaḥ
13,017.037c adrir adryālayaḥ kartā mṛgabāṇārpaṇo 'naghaḥ
13,017.038a mahātapā ghoratapā adīno dīnasādhakaḥ
13,017.038c saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ
13,017.039a yogī yojyo mahābījo mahāretā mahātapāḥ
13,017.039c suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ
13,017.040a daśabāhus tv animiṣo nīlakaṇṭha umāpatiḥ
13,017.040c viśvarūpaḥ svayaṃśreṣṭho balavīro balo gaṇaḥ
13,017.041a gaṇakartā gaṇapatir digvāsāḥ kāmya eva ca
13,017.041c pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ
13,017.042a kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān
13,017.042c aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān
13,017.043a sruvahastaḥ surūpaś ca tejas tejaskaro nidhiḥ
13,017.043c uṣṇīṣī ca suvaktraś ca udagro vinatas tathā
13,017.044a dīrghaś ca harikeśaś ca sutīrthaḥ kṛṣṇa eva ca
13,017.044c sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ
13,017.045a ajaś ca mṛgarūpaś ca gandhadhārī kapardy api
13,017.045c ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ
13,017.046a trijaṭaś cīravāsāś ca rudraḥ senāpatir vibhuḥ
13,017.046c ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ
13,017.047a gajahā daityahā loko lokadhātā guṇākaraḥ
13,017.047c siṃhaśārdūlarūpaś ca ārdracarmāmbarāvṛtaḥ
13,017.048a kālayogī mahānādaḥ sarvavāsaś catuṣpathaḥ
13,017.048c niśācaraḥ pretacārī bhūtacārī maheśvaraḥ
13,017.049a bahubhūto bahudhanaḥ sarvādhāro 'mito gatiḥ
13,017.049c nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ
13,017.049d*0156_01 sakārmuko mahābāhur mahāghoro mahātapāḥ
13,017.050a ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ
13,017.050c sahasrahasto vijayo vyavasāyo hy aninditaḥ
13,017.051a amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ
13,017.051c dakṣayajñāpahārī ca susaho madhyamas tathā
13,017.052a tejopahārī balahā mudito 'rtho jito varaḥ
13,017.052b*0157_01 gambhīraghoṣo yogātmā yajñahā kāmanāśanaḥ
13,017.052c gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ
13,017.053a nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ
13,017.053b*0158_01 sutīkṣṇadaśanaś caiva mahākāyo mahānanaḥ
13,017.053b*0158_02 viṣvakseno harir yajñaḥ saṃyugāpīḍavāhanaḥ
13,017.053c tīkṣṇatāpaś ca haryaśvaḥ sahāyaḥ karmakālavit
13,017.054a viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ
13,017.054c hutāśanasahāyaś ca praśāntātmā hutāśanaḥ
13,017.055a ugratejā mahātejā jayo vijayakālavit
13,017.055c jyotiṣām ayanaṃ siddhiḥ saṃdhir vigraha eva ca
13,017.056a śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī
13,017.056c vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ
13,017.057a nakṣatravigrahavidhir guṇavṛddhir layo 'gamaḥ
13,017.057c prajāpatir diśābāhur vibhāgaḥ sarvatomukhaḥ
13,017.058a vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ
13,017.058c meḍhrajo balacārī ca mahācārī stutas tathā
13,017.058d*0159_01 vīṇī ca paṇavī tālī nālī kaṭikaṭus tathā
13,017.059a sarvatūryaninādī ca sarvavādyaparigrahaḥ
13,017.059c vyālarūpo bilāvāsī hemamālī taraṃgavit
13,017.060a tridaśas trikāladhṛk karmasarvabandhavimocanaḥ
13,017.060c bandhanas tv asurendrāṇāṃ yudhi śatruvināśanaḥ
13,017.061a sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ
13,017.061c praskandano vibhāgaś ca atulyo yajñabhāgavit
13,017.061d*0160_01 praskando 'py avibhāvaś ca tulyo yajñavibhāgavit
13,017.062a sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ
13,017.062c hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ
13,017.063a lohitākṣo mahākṣaś ca vijayākṣo viśāradaḥ
13,017.063c saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ
13,017.064a mukhyo 'mukhyaś ca dehaś ca deharddhiḥ sarvakāmadaḥ
13,017.064c sarvakālaprasādaś ca subalo balarūpadhṛk
13,017.064d*0161_01 sarvakāmavaraś caiva sarvadā sarvatomukhaḥ
13,017.065a ākāśanidhirūpaś ca nipātī uragaḥ khagaḥ
13,017.065b*0162_01 bhikṣuś ca bhikṣurūpaś ca raudrarūpo 'ṅgirāḥ khagaḥ
13,017.065c raudrarūpo 'ṃśur ādityo vasuraśmiḥ suvarcasī
13,017.066a vasuvego mahāvego manovego niśācaraḥ
13,017.066b*0163_01 vasuraśmiḥ suvarcasvī vasuvego mahābalaḥ
13,017.066b*0163_02 manovego niśācāraḥ sarvalokasukhapradaḥ
13,017.066c sarvāvāsī śriyāvāsī upadeśakaro haraḥ
13,017.067a munir ātmapatir loke saṃbhojyaś ca sahasradaḥ
13,017.067c pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ
13,017.068a unmādo madanākāro arthārthakararomaśaḥ
13,017.068c vāmadevaś ca vāmaś ca prāgdakṣiṇyaś ca vāmanaḥ
13,017.068d*0164_01 samīro damanākāro hy artho hy arthakaro vaśaḥ
13,017.068d*0164_02 vāsudevaś ca devaś ca vāmadevaś ca vāmanaḥ
13,017.069a siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ
13,017.069c bhikṣuś ca bhikṣurūpaś ca viṣāṇī mṛdur avyayaḥ
13,017.070a mahāseno viśākhaś ca ṣaṣṭibhāgo gavāṃ patiḥ
13,017.070c vajrahastaś ca viṣkambhī camūstambhana eva ca
13,017.071a ṛtur ṛtukaraḥ kālo madhur madhukaro 'calaḥ
13,017.071c vānaspatyo vājaseno nityam āśramapūjitaḥ
13,017.072a brahmacārī lokacārī sarvacārī sucāravit
13,017.072c īśāna īśvaraḥ kālo niśācārī pinākadhṛk
13,017.072d*0165_01 nimittastho nimittaṃ ca nandir nandikaro hariḥ
13,017.073a nandīśvaraś ca nandī ca nandano nandivardhanaḥ
13,017.073c bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ
13,017.074a caturmukho mahāliṅgaś cāruliṅgas tathaiva ca
13,017.074c liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ
13,017.075a bījādhyakṣo bījakartā adhyātmānugato balaḥ
13,017.075c itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ
13,017.076a dambho hy adambho vaidambho vaśyo vaśyakaraḥ kaviḥ
13,017.076c lokakartā paśupatir mahākartā mahauṣadhiḥ
13,017.077a akṣaraṃ paramaṃ brahma balavāñ śakra eva ca
13,017.077b*0166_01 vajrahastaḥ pratiṣṭambhī camūruḥ stena eva ca
13,017.077c nītir hy anītiḥ śuddhātmā śuddho mānyo manogatiḥ
13,017.077d*0167_01 nityo hy anīśaḥ śuddhātmā śuddho māno gatir haviḥ
13,017.078a bahuprasādaḥ svapano darpaṇo 'tha tv amitrajit
13,017.078c vedakāraḥ sūtrakāro vidvān samaramardanaḥ
13,017.079a mahāmeghanivāsī ca mahāghoro vaśīkaraḥ
13,017.079c agnijvālo mahājvālo atidhūmro huto haviḥ
13,017.080a vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ
13,017.080c nīlas tathāṅgalubdhaś ca śobhano niravagrahaḥ
13,017.081a svastidaḥ svastibhāvaś ca bhāgī bhāgakaro laghuḥ
13,017.081c utsaṅgaś ca mahāṅgaś ca mahāgarbhaḥ paro yuvā
13,017.082a kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvadehinām
13,017.082c mahāpādo mahāhasto mahākāyo mahāyaśāḥ
13,017.083a mahāmūrdhā mahāmātro mahānetro digālayaḥ
13,017.083c mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ
13,017.084a mahānāso mahākambur mahāgrīvaḥ śmaśānadhṛk
13,017.084c mahāvakṣā mahorasko antarātmā mṛgālayaḥ
13,017.084d*0168_01 mahākaṭir mahāgrīvo mahābāhur mahākaraḥ
13,017.085a lambano lambitoṣṭhaś ca mahāmāyaḥ payonidhiḥ
13,017.085b*0169_01 lambamāno lambitoṣṭhaś caladgāmī yaśonidhiḥ
13,017.085c mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ
13,017.086a mahānakho mahāromā mahākeśo mahājaṭaḥ
13,017.086c asapatnaḥ prasādaś ca pratyayo girisādhanaḥ
13,017.087a snehano 'snehanaś caiva ajitaś ca mahāmuniḥ
13,017.087c vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ
13,017.088a maṇḍalī merudhāmā ca devadānavadarpahā
13,017.088c atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ
13,017.089a yajuḥpādabhujo guhyaḥ prakāśo jaṅgamas tathā
13,017.089c amoghārthaḥ prasādaś ca abhigamyaḥ sudarśanaḥ
13,017.090a upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ
13,017.090c nābhir nandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ
13,017.091a dvādaśas trāsanaś cādyo yajño yajñasamāhitaḥ
13,017.091c naktaṃ kaliś ca kālaś ca makaraḥ kālapūjitaḥ
13,017.092a sagaṇo gaṇakāraś ca bhūtabhāvanasārathiḥ
13,017.092c bhasmaśāyī bhasmagoptā bhasmabhūtas tarur gaṇaḥ
13,017.093a agaṇaś caiva lopaś ca mahātmā sarvapūjitaḥ
13,017.093c śaṅkus triśaṅkuḥ saṃpannaḥ śucir bhūtaniṣevitaḥ
13,017.094a āśramasthaḥ kapotastho viśvakarmā patir varaḥ
13,017.094c śākho viśākhas tāmroṣṭho hy ambujālaḥ suniścayaḥ
13,017.095a kapilo 'kapilaḥ śūra āyuś caiva paro 'paraḥ
13,017.095c gandharvo hy aditis tārkṣyaḥ suvijñeyaḥ susārathiḥ
13,017.096a paraśvadhāyudho deva arthakārī subāndhavaḥ
13,017.096c tumbavīṇī mahākopa ūrdhvaretā jaleśayaḥ
13,017.097a ugro vaṃśakaro vaṃśo vaṃśanādo hy aninditaḥ
13,017.097c sarvāṅgarūpo māyāvī suhṛdo hy anilo 'nalaḥ
13,017.098a bandhano bandhakartā ca subandhanavimocanaḥ
13,017.098c sa yajñāriḥ sa kāmārir mahādaṃṣṭro mahāyudhaḥ
13,017.098c*0170_01 māyāvī sarvakāmakṛt
13,017.098c*0170_02 mahādayāḷur mantavyo
13,017.099a bāhus tv aninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro 'dhanaḥ
13,017.099c amareśo mahādevo viśvadevaḥ surārihā
13,017.100a ahirbudhno nirṛtiś ca cekitāno haris tathā
13,017.100c ajaikapāc ca kāpālī triśaṅkur ajitaḥ śivaḥ
13,017.101a dhanvantarir dhūmaketuḥ skando vaiśravaṇas tathā
13,017.101c dhātā śakraś ca viṣṇuś ca mitras tvaṣṭā dhruvo dharaḥ
13,017.102a prabhāvaḥ sarvago vāyur aryamā savitā raviḥ
13,017.102c udagraś ca vidhātā ca māndhātā bhūtabhāvanaḥ
13,017.103a ratitīrthaś ca vāgmī ca sarvakāmaguṇāvahaḥ
13,017.103c padmagarbho mahāgarbhaś candravaktro manoramaḥ
13,017.104a balavāṃś copaśāntaś ca purāṇaḥ puṇyacañcurī
13,017.104c kurukartā kālarūpī kurubhūto maheśvaraḥ
13,017.105a sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ
13,017.105c devadevamukho 'saktaḥ sad asat sarvaratnavit
13,017.106a kailāsaśikharāvāsī himavadgirisaṃśrayaḥ
13,017.106c kūlahārī kūlakartā bahuvidyo bahupradaḥ
13,017.107a vaṇijo vardhano vṛkṣo nakulaś candanaś chadaḥ
13,017.107c sāragrīvo mahājatrur alolaś ca mahauṣadhaḥ
13,017.107d*0171_01 prāṇeśo bandhakī vṛkṣo nakulaś cādrikas tathā
13,017.107d*0171_02 hrasvagrīvo mahājānur alolaś ca mahauṣadhiḥ
13,017.108a siddhārthakārī siddhārthaś chandovyākaraṇottaraḥ
13,017.108c siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ
13,017.109a prabhāvātmā jagatkālas tālo lokahitas taruḥ
13,017.109c sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ
13,017.110a bhūtālayo bhūtapatir ahorātram aninditaḥ
13,017.110c vāhitā sarvabhūtānāṃ nilayaś ca vibhur bhavaḥ
13,017.110d*0172_01 bhūtālayo bhūtapatir ahorātro malo 'malaḥ
13,017.110d*0172_02 vasubhṛt sarvabhūtātmā niścalaḥ suvidur budhaḥ
13,017.110d*0172_03 asuhṛt sarvabhūtānāṃ niścalaś calavid budhaḥ
13,017.111a amoghaḥ saṃyato hy aśvo bhojanaḥ prāṇadhāraṇaḥ
13,017.111c dhṛtimān matimān dakṣaḥ satkṛtaś ca yugādhipaḥ
13,017.112a gopālir gopatir grāmo gocarmavasano haraḥ
13,017.112c hiraṇyabāhuś ca tathā guhāpālaḥ praveśinām
13,017.113a pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ
13,017.113c gandhāraś ca surālaś ca tapaḥkarmaratir dhanuḥ
13,017.114a mahāgīto mahānṛtto hy apsarogaṇasevitaḥ
13,017.114c mahāketur dhanur dhātur naikasānucaraś calaḥ
13,017.115a āvedanīya āveśaḥ sarvagandhasukhāvahaḥ
13,017.115c toraṇas tāraṇo vāyuḥ paridhāvati caikataḥ
13,017.116a saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ
13,017.116c nitya ātmasahāyaś ca devāsurapatiḥ patiḥ
13,017.117a yuktaś ca yuktabāhuś ca dvividhaś ca suparvaṇaḥ
13,017.117c āṣāḍhaś ca suṣāḍhaś ca dhruvo harihaṇo haraḥ
13,017.118a vapur āvartamānebhyo vasuśreṣṭho mahāpathaḥ
13,017.118c śirohārī vimarṣaś ca sarvalakṣaṇabhūṣitaḥ
13,017.119a akṣaś ca rathayogī ca sarvayogī mahābalaḥ
13,017.119c samāmnāyo 'samāmnāyas tīrthadevo mahārathaḥ
13,017.120a nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ
13,017.120c ratnaprabhūto raktāṅgo mahārṇavanipānavit
13,017.121a mūlo viśālo hy amṛto vyaktāvyaktas taponidhiḥ
13,017.121c ārohaṇo nirohaś ca śailahārī mahātapāḥ
13,017.122a senākalpo mahākalpo yugāyugakaro hariḥ
13,017.122c yugarūpo mahārūpaḥ pavano gahano nagaḥ
13,017.123a nyāyanirvāpaṇaḥ pādaḥ paṇḍito hy acalopamaḥ
13,017.123c bahumālo mahāmālaḥ sumālo bahulocanaḥ
13,017.124a vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ
13,017.124c vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ
13,017.125a indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ
13,017.125c nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ
13,017.125d*0173_01 śirodharo 'bhimarśanaḥ sarvalakṣaṇabhūṣitaḥ
13,017.125d*0174_01 girāvāso visargaś ca sarvalakṣaṇalakṣavit
13,017.126a gandhamālī ca bhagavān utthānaḥ sarvakarmaṇām
13,017.126c manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ
13,017.127a tarastālī karastālī ūrdhvasaṃhanano vahaḥ
13,017.127c chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān
13,017.128a muṇḍo virūpo vikṛto daṇḍimuṇḍo vikurvaṇaḥ
13,017.128c haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt
13,017.129a sahasramūrdhā devendraḥ sarvadevamayo guruḥ
13,017.129c sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt
13,017.130a pavitraṃ trimadhur mantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ
13,017.130c brahmadaṇḍavinirmātā śataghnī śatapāśadhṛk
13,017.131a padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ
13,017.131c gabhastir brahmakṛd brahmā brahmavid brāhmaṇo gatiḥ
13,017.132a anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ
13,017.132c ūrdhvagātmā paśupatir vātaraṃhā manojavaḥ
13,017.133a candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ
13,017.133c karṇikāramahāsragvī nīlamauliḥ pinākadhṛk
13,017.134a umāpatir umākānto jāhnavīdhṛg umādhavaḥ
13,017.134c varo varāho varado vareśaḥ sumahāsvanaḥ
13,017.135a mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ
13,017.135c prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk
13,017.136a sarvapārśvasutas tārkṣyo dharmasādhāraṇo varaḥ
13,017.136c carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ
13,017.137a sādhyarṣir vasur ādityo vivasvān savitā mṛḍaḥ
13,017.137c vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ
13,017.138a ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ
13,017.138c kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ
13,017.139a viśvakṣetraṃ prajābījaṃ liṅgam ādyas tv aninditaḥ
13,017.139c sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ
13,017.140a svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam
13,017.140c nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ
13,017.141a devāsuravinirmātā devāsuraparāyaṇaḥ
13,017.141c devāsuragurur devo devāsuranamaskṛtaḥ
13,017.142a devāsuramahāmātro devāsuragaṇāśrayaḥ
13,017.142c devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ
13,017.143a devātidevo devarṣir devāsuravarapradaḥ
13,017.143c devāsureśvaro devo devāsuramaheśvaraḥ
13,017.144a sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ
13,017.144c udbhidas trikramo vaidyo virajo virajombaraḥ
13,017.145a īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ
13,017.145c vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ
13,017.146a prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ
13,017.146c guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ
13,017.147a śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ
13,017.147c abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ
13,017.148a lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ
13,017.148c sthāvarāṇāṃ patiś caiva niyamendriyavardhanaḥ
13,017.149a siddhārthaḥ sarvabhūtārtho 'cintyaḥ satyavrataḥ śuciḥ
13,017.149c vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ
13,017.150a vimukto muktatejāś ca śrīmāñ śrīvardhano jagat
13,017.150c yathāpradhānaṃ bhagavān iti bhaktyā stuto mayā
13,017.151a yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ
13,017.151b*0175_01 idam amṛtam anantam aprameyaṃ
13,017.151b*0175_02 sakalajanārtiharaṃ samastavedyam
13,017.151b*0175_03 japata bahubhir īritaṃ viśeṣyaṃ
13,017.151b*0175_04 śivapadamantravighaṭṭanena tīvram
13,017.151c taṃ stavyam arcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim
13,017.151d*0176_01 namaḥ śivāyeti sadā pradānaṃ bhagavān iti
13,017.151d*0176_02 bhaktyā stuto mayā yat tad vidus tattvaṃ surarṣabhāḥ
13,017.152a bhaktim eva puraskṛtya mayā yajñapatir vasuḥ
13,017.152c tato 'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ
13,017.153a śivam ebhiḥ stuvan devaṃ nāmabhiḥ puṣṭivardhanaiḥ
13,017.153c nityayuktaḥ śucir bhūtvā prāpnoty ātmānam ātmanā
13,017.154a etad dhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā
13,017.154c ṛṣayaś caiva devāś ca stuvanty etena tatparam
13,017.155a stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ
13,017.155c bhaktānukampī bhagavān ātmasaṃsthān karoti tān
13,017.156a tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ
13,017.156c āstikāḥ śraddadhānāś ca bahubhir janmabhiḥ stavaiḥ
13,017.156d*0177_01 bhaktyā hy ananyam īśānaṃ paraṃ devaṃ sanātanam
13,017.156d*0177_02 karmaṇā manasā vācā bhāvenāmitatejasaḥ
13,017.156d*0177_03 svapanto jāgramāṇāś ca vrajann upaviśaṃs tathā
13,017.156d*0177_04 unmiṣan nimiṣaṃś caiva cintayantaḥ punaḥ punaḥ
13,017.157a jāgrataś ca svapantaś ca vrajantaḥ pathi saṃsthitāḥ
13,017.157b*0178_01 śṛṇvantaḥ śrāvayantaś ca kathayantaś ca te bhavam
13,017.157c stuvanti stūyamānāś ca tuṣyanti ca ramanti ca
13,017.157e janmakoṭisahasreṣu nānāsaṃsārayoniṣu
13,017.158a jantor viśuddhapāpasya bhave bhaktiḥ prajāyate
13,017.158c utpannā ca bhave bhaktir ananyā sarvabhāvataḥ
13,017.159a kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ
13,017.159c etad deveṣu duṣprāpaṃ manuṣyeṣu na labhyate
13,017.160a nirvighnā niścalā rudre bhaktir avyabhicāriṇī
13,017.160c tasyaiva ca prasādena bhaktir utpadyate nṛṇām
13,017.160e yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ
13,017.161a ye sarvabhāvopagatāḥ paratvenābhavan narāḥ
13,017.161c prapannavatsalo devaḥ saṃsārāt tān samuddharet
13,017.162a evam anye na kurvanti devāḥ saṃsāramocanam
13,017.162c manuṣyāṇāṃ mahādevād anyatrāpi tapobalāt
13,017.163a iti tenendrakalpena bhagavān sadasatpatiḥ
13,017.163c kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā
13,017.164a stavam etaṃ bhagavato brahmā svayam adhārayat
13,017.164b*0179_01 stavam etadgato brahmā svayam ārādhayan prajāḥ
13,017.164b*0180_01 gīyate ca sa budhyeta brahmā śaṃkarasaṃnidhau
13,017.164b*0180_02 idaṃ puṇyaṃ pavitraṃ ca sarvadā pāpanāśanam
13,017.164b*0180_03 yogadaṃ mokṣadaṃ caiva svargadaṃ toṣadaṃ tathā
13,017.164b*0180_04 evam etat paṭhante ya ekabhaktyā tu śaṃkare
13,017.164b*0180_05 yā gatiḥ sāṃkhyayogānāṃ vrajanty etāṃ gatiṃ tadā
13,017.164b*0180_06 stavam etaṃ prayatnena sadā rudrasya saṃnidhau
13,017.164b*0180_07 abdam ekaṃ cared bhaktaḥ prāpnuyād īpsitaṃ phalam
13,017.164b*0180_08 etad rahasyaṃ paramaṃ brahmaṇo hṛdi saṃsthitam
13,017.164c brahmā provāca śakrāya śakraḥ provāca mṛtyave
13,017.165a mṛtyuḥ provāca rudrāṇāṃ rudrebhyas taṇḍim āgamat
13,017.165c mahatā tapasā prāptas taṇḍinā brahmasadmani
13,017.166a taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ
13,017.166c vaivasvatāya manave gautamaḥ prāha mādhava
13,017.167a nārāyaṇāya sādhyāya manur iṣṭāya dhīmate
13,017.167c yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ
13,017.168a nāciketāya bhagavān āha vaivasvato yamaḥ
13,017.168c mārkaṇḍeyāya vārṣṇeya nāciketo 'bhyabhāṣata
13,017.169a mārkaṇḍeyān mayā prāptaṃ niyamena janārdana
13,017.169c tavāpy aham amitraghna stavaṃ dadmy adya viśrutam
13,017.169e svargyam ārogyam āyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca
13,017.170a na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ
13,017.170c piśācā yātudhānāś ca guhyakā bhujagā api
13,017.171a yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ
13,017.171c abhagnayogo varṣaṃ tu so 'śvamedhaphalaṃ labhet
13,018.001 vaiśaṃpāyana uvāca
13,018.001a mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ
13,018.001c paṭhasva putra bhadraṃ te prīyatāṃ te maheśvaraḥ
13,018.002a purā putra mayā merau tapyatā paramaṃ tapaḥ
13,018.002c putrahetor mahārāja stava eṣo 'nukīrtitaḥ
13,018.003a labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana
13,018.003c tathā tvam api śarvād dhi sarvān kāmān avāpsyasi
13,018.003d*0181_01 kapilaś ca tataḥ prāha sāṃkhyarṣir devasaṃmataḥ
13,018.003d*0181_02 mayā janmāny anekāni śaktyā cārādhito bhavaḥ
13,018.003d*0181_03 prītaś ca bhagavāñ jñānaṃ dadau mama bhavāntakam
13,018.004a catuḥśīrṣas tataḥ prāha śakrasya dayitaḥ sakhā
13,018.004c ālambāyana ity eva viśrutaḥ karuṇātmakaḥ
13,018.005a mayā gokarṇam āsādya tapas taptvā śataṃ samāḥ
13,018.005c ayonijānāṃ dāntānāṃ dharmajñānāṃ suvarcasām
13,018.006a ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām
13,018.006c labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja
13,018.007a vālmīkiś cāpi bhagavān yudhiṣṭhiram abhāṣata
13,018.007c vivāde sāmni munibhir brahmaghno vai bhavān iti
13,018.007e uktaḥ kṣaṇena cāviṣṭas tenādharmeṇa bhārata
13,018.008a so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ
13,018.008c muktaś cāsmy avaśaḥ pāpāt tato duḥkhavināśanaḥ
13,018.008e āha māṃ tripuraghno vai yaśas te 'gryaṃ bhaviṣyati
13,018.009a jāmadagnyaś ca kaunteyam āha dharmabhṛtāṃ varaḥ
13,018.009c ṛṣimadhye sthitas tāta tapann iva vibhāvasuḥ
13,018.010a pitṛvipravadhenāham ārto vai pāṇḍavāgraja
13,018.010c śucir bhūtvā mahādevaṃ gatavāñ śaraṇaṃ nṛpa
13,018.011a nāmabhiś cāstuvaṃ devaṃ tatas tuṣṭo 'bhavad bhavaḥ
13,018.011c paraśuṃ ca dadau devo divyāny astrāṇi caiva me
13,018.012a pāpaṃ na bhavitā te 'dya ajeyaś ca bhaviṣyasi
13,018.012c na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi
13,018.013a āha māṃ bhagavān evaṃ śikhaṇḍī śivavigrahaḥ
13,018.013c yad avāptaṃ ca me sarvaṃ prasādāt tasya dhīmataḥ
13,018.013d*0182_01 viśvāmitras tadovāca kṣatriyo 'haṃ purābhavam
13,018.013d*0182_02 brāhmaṇo 'haṃ bhavānīti mayā cārādhito bhavaḥ
13,018.013d*0182_03 tatprasādān mayā prāptaṃ brāhmaṇyaṃ durlabhaṃ mahat
13,018.014a asito devalaś caiva prāha pāṇḍusutaṃ nṛpam
13,018.014c śāpāc chakrasya kaunteya cito dharmo 'naśan mama
13,018.014e tan me dharmaṃ yaśaś cāgryam āyuś caivādadad bhavaḥ
13,018.015a ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā
13,018.015c prāhājamīḍhaṃ bhagavān bṛhaspatisamadyutiḥ
13,018.016a vasiṣṭho nāma bhagavāṃś cākṣuṣasya manoḥ sutaḥ
13,018.016c śatakrator acintyasya satre varṣasahasrike
13,018.016e vartamāne 'bravīd vākyaṃ sāmni hy uccārite mayā
13,018.017a rathantaraṃ dvijaśreṣṭha na samyag iti vartate
13,018.017c samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama
13,018.017e ayajñavāhinaṃ pāpam akārṣīs tvaṃ sudurmate
13,018.018a evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ
13,018.018c prajñayā rahito duḥkhī nityaṃ bhīto vanecaraḥ
13,018.018e daśa varṣasahasrāṇi daśāṣṭau ca śatāni ca
13,018.019a naṣṭapānīyayavase mṛgair anyaiś ca varjite
13,018.019c ayajñīyadrume deśe rurusiṃhaniṣevite
13,018.019e bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ
13,018.020a tasya vākyasya nidhane pārtha jāto hy ahaṃ mṛgaḥ
13,018.020c tato māṃ śaraṇaṃ prāptaṃ prāha yogī maheśvaraḥ
13,018.021a ajaraś cāmaraś caiva bhavitā duḥkhavarjitaḥ
13,018.021c sāmyaṃ samas tu te saukhyaṃ yuvayor vardhatāṃ kratuḥ
13,018.022a anugrahān evam eṣa karoti bhagavān vibhuḥ
13,018.022c paraṃ dhātā vidhātā ca sukhaduḥkhe ca sarvadā
13,018.023a acintya eṣa bhagavān karmaṇā manasā girā
13,018.023c na me tāta yudhiśreṣṭha vidyayā paṇḍitaḥ samaḥ
13,018.023d*0183_01 vāsudevas tadovāca punar matimatāṃ varaḥ
13,018.023d*0183_02 suvarṇākṣo mahādevas tapasā toṣito mayā
13,018.023d*0183_03 tato 'tha bhagavān āha prīto māṃ vai yudhiṣṭhira
13,018.023d*0183_04 annāt priyataraḥ kṛṣṇa matprasādād bhaviṣyasi
13,018.023d*0183_05 aparājitaś ca yuddheṣu tejaś caivānalopamam
13,018.023d*0183_06 evaṃ sahasraśaś cātmā mahādevo varaṃ dadau
13,018.023d*0183_07 maṇimanthe 'tha śaile vai purā saṃrādhito mayā
13,018.023d*0183_08 varṣāyutasahasrāṇāṃ sahasraśatam eva ca
13,018.023d*0183_09 tato māṃ bhagavān prīta idaṃ vacanam abravīt
13,018.023d*0183_10 varaṃ vṛṇīṣva bhadraṃ te yas te manasi vartate
13,018.023d*0183_11 tataḥ praṇamya śirasā idaṃ vacanam abruvam
13,018.023d*0183_12 yadi prīto mahādevo bhaktyā paramayā prabhuḥ
13,018.023d*0183_13 nityakālaṃ taveśāna bhaktir bhavatu me sthirā
13,018.023d*0183_14 evam astv iti bhagavāṃs tatroktvāntaradhīyata
13,018.023d*0184_01 jaigīṣavyas tathā prāha jagaddhātā maheśvaraḥ
13,018.024 jaigīṣavya uvāca
13,018.024a mamāṣṭaguṇam aiśvaryaṃ dattaṃ bhagavatā purā
13,018.024c yatnenālpena balinā vārāṇasyāṃ yudhiṣṭhira
13,018.024d*0185_01 parāśaraś cāha muniḥ purā mama ca toṣitaḥ
13,018.025 gārgya uvāca
13,018.025a catuḥṣaṣṭyaṅgam adadāt kālajñānaṃ mamādbhutam
13,018.025c sarasvatyās taṭe tuṣṭo manoyajñena pāṇḍava
13,018.026a tulyaṃ mama sahasraṃ tu sutānāṃ brahmavādinām
13,018.026c āyuś caiva saputrasya saṃvatsaraśatāyutam
13,018.027 parāśara uvāca
13,018.027a prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa
13,018.027c mahātapā mahātejā mahāyogī mahāyaśāḥ
13,018.027e vedavyāsaḥ śriyāvāso brahmaṇyaḥ karuṇātmakaḥ
13,018.028a api nāmepsitaḥ putro mama syād vai maheśvarāt
13,018.028b*0186_01 tad abhijñāya mām āha śaṃkaras tripurārdanaḥ
13,018.028b*0186_02 pitṛkanyā vasoḥ putrī śāpād dāśagṛhoditā
13,018.028b*0186_03 tasyāṃ viṣṇukṛtā nāma vidyayā śodhakaḥ satām
13,018.028c iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ
13,018.029a mayi saṃbhavatas tasya phalāt kṛṣṇo bhaviṣyati
13,018.029c sāvarṇasya manoḥ sarge saptarṣiś ca bhaviṣyati
13,018.030a vedānāṃ ca sa vai vyastā kuruvaṃśakaras tathā
13,018.030c itihāsasya kartā ca putras te jagato hitaḥ
13,018.031a bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ
13,018.031c ajaraś cāmaraś caiva parāśara sutas tava
13,018.032a evam uktvā sa bhagavāṃs tatraivāntaradhīyata
13,018.032c yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ
13,018.032d*0187_01 māṇḍavyaś cāha deveśa bhakto lokahite bhave
13,018.033 māṇḍavya uvāca
13,018.033a acauraś cauraśaṅkāyāṃ śūle bhinno hy ahaṃ yadā
13,018.033c tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ
13,018.034a mokṣaṃ prāpsyasi śūlāc ca jīviṣyasi samārbudam
13,018.034c rujā śūlakṛtā caiva na te vipra bhaviṣyati
13,018.034e ādhibhir vyādhibhiś caiva varjitas tvaṃ bhaviṣyasi
13,018.034f*0188_01 amarṣaṃ saphalaṃ kartuṃ śakto nirvighnadharmabhāk
13,018.035a pādāc caturthāt saṃbhūta ātmā yasmān mune tava
13,018.035c tvaṃ bhaviṣyasy anupamo janma vai saphalaṃ kuru
13,018.036a tīrthābhiṣekaṃ saphalaṃ tvam avighnena cāpsyasi
13,018.036c svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam
13,018.037a evam uktvā tu bhagavān vareṇyo vṛṣavāhanaḥ
13,018.037c maheśvaro mahārāja kṛttivāsā mahādyutiḥ
13,018.037e sagaṇo daivataśreṣṭhas tatraivāntaradhīyata
13,018.038 gālava uvāca
13,018.038a viśvāmitrābhyanujñāto hy ahaṃ pitaram āgataḥ
13,018.038c abravīn māṃ tato mātā duḥkhitā rudatī bhṛśam
13,018.039a kauśikenābhyanujñātaṃ putraṃ vedavibhūṣitam
13,018.039c na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha
13,018.040a śrutvā jananyā vacanaṃ nirāśo gurudarśane
13,018.040c niyatātmā mahādevam apaśyaṃ so 'bravīc ca mām
13,018.041a pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ
13,018.041c bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye
13,018.042a anujñāto bhagavatā gṛhaṃ gatvā yudhiṣṭhira
13,018.042c apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam
13,018.043a upaspṛśya gṛhītvedhmaṃ kuśāṃś ca śaraṇād gurūn
13,018.043c tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ
13,018.044a praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava
13,018.044c diṣṭyā dṛṣṭo 'si me putra kṛtavidya ihāgataḥ
13,018.045 vaiśaṃpāyana uvāca
13,018.045a etāny atyadbhutāny eva karmāṇy atha mahātmanaḥ
13,018.045c proktāni munibhiḥ śrutvā vismayām āsa pāṇḍavaḥ
13,018.046a tataḥ kṛṣṇo 'bravīd vākyaṃ punar matimatāṃ varaḥ
13,018.046c yudhiṣṭhiraṃ dharmanityaṃ puruhūtam iveśvaraḥ
13,018.046d*0189_00 vāsudeva uvāca
13,018.046d*0189_01 upamanyur mayi prāha tapann iva divākaraḥ
13,018.046d*0189_02 aśubhaiḥ pāpakarmāṇo ye narāḥ kaluṣīkṛtāḥ
13,018.046d*0189_03 īśānaṃ na prapadyante tamorājasavṛttayaḥ
13,018.046d*0189_04 īśvaraṃ saṃprapadyante dvijā bhāvitabhāvanāḥ
13,018.046d*0189_05 sarvathā vartamāno 'pi yo bhaktaḥ parameśvare
13,018.046d*0189_06 sadṛśo 'raṇyavāsīnāṃ munīnāṃ bhāvitātmanām
13,018.046d*0189_07 brahmatvaṃ keśavatvaṃ vā śakratvaṃ vā suraiḥ saha
13,018.046d*0189_08 trailokyasyādhipatyaṃ vā tuṣṭo rudraḥ prayacchati
13,018.046d*0189_09 manasāpi śivaṃ tāta ye prapadyanti mānavāḥ
13,018.046d*0189_10 vidhūya sarvapāpāni devaiḥ saha vasanti te
13,018.046d*0189_11 bhittvā chittvā ca kūlāni hatvā sarvam idaṃ jagat
13,018.046d*0189_12 yajed devaṃ virūpākṣaṃ na sa pāpena lipyate
13,018.046d*0189_13 sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ
13,018.046d*0189_14 sarvaṃ tudati tat pāpaṃ bhāvayañ chivam ātmanā
13,018.046d*0189_15 kīṭapakṣipataṃgānāṃ tiraścām api keśava
13,018.046d*0189_16 mahādevaprapannānāṃ na bhayaṃ vidyate kva cit
13,018.046d*0189_17 evam eva mahādevaṃ bhaktā ye mānavā bhuvi
13,018.046d*0189_18 na te saṃsāravaśagā iti me niścitā matiḥ
13,018.046d*0189_19 tataḥ kṛṣṇo 'bravīd vākyaṃ dharmaputraṃ yudhiṣṭhiram
13,018.047a ādityacandrāv anilānalau ca; dyaur bhūmir āpo vasavo 'tha viśve
13,018.047c dhātāryamā śukrabṛhaspatī ca; rudrāḥ sasādhyā varuṇo vittagopaḥ
13,018.048a brahmā śakro māruto brahma satyaṃ; vedā yajñā dakṣiṇā vedavāhāḥ
13,018.048c somo yaṣṭā yac ca havyaṃ haviś ca; rakṣā dīkṣā niyamā ye ca ke cit
13,018.049a svāhā vaṣaḍ brāhmaṇāḥ saurabheyā; dharmaṃ cakraṃ kālacakraṃ caraṃ ca
13,018.049c yaśo damo buddhimatī sthitiś ca; śubhāśubhaṃ munayaś caiva sapta
13,018.050a agryā buddhir manasā darśane ca; sparśe siddhiḥ karmaṇāṃ yā ca siddhiḥ
13,018.050c gaṇā devānām ūṣmapāḥ somapāś ca; lekhāḥ suyāmās tuṣitā brahmakāyāḥ
13,018.051a ābhāsvarā gandhapā dṛṣṭipāś ca; vācā viruddhāś ca manoviruddhāḥ
13,018.051c śuddhāś ca nirvāṇaratāś ca devāḥ; sparśāśanā darśapā ājyapāś ca
13,018.052a cintāgatā ye ca deveṣu mukhyā; ye cāpy anye devatāś cājamīḍha
13,018.052c suparṇagandharvapiśācadānavā; yakṣās tathā pannagāś cāraṇāś ca
13,018.053a sūkṣmaṃ sthūlaṃ mṛdu yac cāpy asūkṣmaṃ; sukhaṃ duḥkhaṃ sukhaduḥkhāntaraṃ ca
13,018.053c sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca; śarvāj jātaṃ viddhi yat kīrtitaṃ me
13,018.054a tatsaṃbhūtā bhūtakṛto vareṇyāḥ; sarve devā bhuvanasyāsya gopāḥ
13,018.054c āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purātanīṃ tasya devasya sṛṣṭim
13,018.055a vicinvantaṃ manasā toṣṭuvīmi; kiṃ cit tattvaṃ prāṇahetor nato 'smi
13,018.055c dadātu devaḥ sa varān iheṣṭān; abhiṣṭuto naḥ prabhur avyayaḥ sadā
13,018.056a imaṃ stavaṃ saṃniyamyendriyāṇi; śucir bhūtvā yaḥ puruṣaḥ paṭheta
13,018.056c abhagnayogo niyato 'bdam ekaṃ; sa prāpnuyād aśvamedhe phalaṃ yat
13,018.057a vedān kṛtsnān brāhmaṇaḥ prāpnuyāc ca; jayed rājā pṛthivīṃ cāpi kṛtsnām
13,018.057c vaiśyo lābhaṃ prāpnuyān naipuṇaṃ ca; śūdro gatiṃ pretya tathā sukhaṃ ca
13,018.058a stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ
13,018.058c sarvadoṣāpahaṃ puṇyaṃ pavitraṃ ca yaśasvinam
13,018.059a yāvanty asya śarīreṣu romakūpāṇi bhārata
13,018.059c tāvad varṣasahasrāṇi svarge vasati mānavaḥ
13,019.001 yudhiṣṭhira uvāca
13,019.001a yad idaṃ sahadharmeti procyate bharatarṣabha
13,019.001c pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam
13,019.002a ārṣa eṣa bhaved dharmaḥ prājāpatyo 'tha vāsuraḥ
13,019.002c yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ
13,019.003a saṃdehaḥ sumahān eṣa viruddha iti me matiḥ
13,019.003c iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu
13,019.004a svarge mṛtānāṃ bhavati sahadharmaḥ pitāmaha
13,019.004c pūrvam ekas tu mriyate kva caikas tiṣṭhate vada
13,019.005a nānākarmaphalopetā nānākarmanivāsinaḥ
13,019.005c nānānirayaniṣṭhāntā mānuṣā bahavo yadā
13,019.006a anṛtāḥ striya ity evaṃ sūtrakāro vyavasyati
13,019.006c yadānṛtāḥ striyas tāta sahadharmaḥ kutaḥ smṛtaḥ
13,019.007a anṛtāḥ striya ity evaṃ vedeṣv api hi paṭhyate
13,019.007c dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ
13,019.008a gahvaraṃ pratibhāty etan mama cintayato 'niśam
13,019.008c niḥsaṃdeham idaṃ sarvaṃ pitāmaha yathā śrutiḥ
13,019.009a yad etad yādṛśaṃ caitad yathā caitat pravartitam
13,019.009c nikhilena mahāprājña bhavān etad bravītu me
13,019.010 bhīṣma uvāca
13,019.010a atrāpy udāharantīmam itihāsaṃ purātanam
13,019.010c aṣṭāvakrasya saṃvādaṃ diśayā saha bhārata
13,019.011a niveṣṭukāmas tu purā aṣṭāvakro mahātapāḥ
13,019.011c ṛṣer atha vadānyasya kanyāṃ vavre mahātmanaḥ
13,019.012a suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi
13,019.012c guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām
13,019.013a sā tasya dṛṣṭvaiva mano jahāra śubhalocanā
13,019.013c vanarājī yathā citrā vasante kusumācitā
13,019.014a ṛṣis tam āha deyā me sutā tubhyaṃ śṛṇuṣva me
13,019.014b*0190_01 ananyastrījanaḥ prājño hy apravāsī priyaṃvadaḥ
13,019.014b*0190_02 surūpaḥ saṃmato vīraḥ śīlavān bhogabhuk śuciḥ
13,019.014b*0190_03 dārānumatayajñaś ca sunakṣatrām athodvahet
13,019.014b*0190_04 sabhṛtyaḥ svajanopeta iha pretya ca modate
13,019.014c gaccha tāvad diśaṃ puṇyām uttarāṃ drakṣyase tataḥ
13,019.015 aṣṭāvakra uvāca
13,019.015a kiṃ draṣṭavyaṃ mayā tatra vaktum arhati me bhavān
13,019.015c tathedānīṃ mayā kāryaṃ yathā vakṣyati māṃ bhavān
13,019.016 vadānya uvāca
13,019.016a dhanadaṃ samatikramya himavantaṃ tathaiva ca
13,019.016c rudrasyāyatanaṃ dṛṣṭvā siddhacāraṇasevitam
13,019.017a prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ
13,019.017c divyāṅgarāgaiḥ paiśācair vanyair nānāvidhais tathā
13,019.018a pāṇitālasatālaiś ca śamyātālaiḥ samais tathā
13,019.018c saṃprahṛṣṭaiḥ pranṛtyadbhiḥ śarvas tatra niṣevyate
13,019.019a iṣṭaṃ kila girau sthānaṃ tad divyam anuśuśruma
13,019.019c nityaṃ saṃnihito devas tathā pāriṣadāḥ śubhāḥ
13,019.020a tatra devyā tapas taptaṃ śaṃkarārthaṃ suduścaram
13,019.020c atas tad iṣṭaṃ devasya tathomāyā iti śrutiḥ
13,019.021a tatra kūpo mahān pārśve devasyottaratas tathā
13,019.021c ṛtavaḥ kālarātriś ca ye divyā ye ca mānuṣāḥ
13,019.022a sarve devam upāsante rūpiṇaḥ kila tatra ha
13,019.022c tad atikramya bhavanaṃ tvayā yātavyam eva hi
13,019.023a tato nīlaṃ vanoddeśaṃ drakṣyase meghasaṃnibham
13,019.023c ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam
13,019.024a tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām
13,019.024c draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ
13,019.025a tāṃ dṛṣṭvā vinivṛttas tvaṃ tataḥ pāṇiṃ grahīṣyasi
13,019.025c yady eṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām
13,020.001 aṣṭāvakra uvāca
13,020.001a tathāstu sādhayiṣyāmi tatra yāsyāmy asaṃśayam
13,020.001c yatra tvaṃ vadase sādho bhavān bhavatu satyavāk
13,020.002 bhīṣma uvāca
13,020.002a tato 'gacchat sa bhagavān uttarām uttamāṃ diśam
13,020.002c himavantaṃ giriśreṣṭhaṃ siddhacāraṇasevitam
13,020.003a sa gatvā dvijaśārdūlo himavantaṃ mahāgirim
13,020.003c abhyagacchan nadīṃ puṇyāṃ bāhudāṃ dharmadāyinīm
13,020.004a aśoke vimale tīrthe snātvā tarpya ca devatāḥ
13,020.004c tatra vāsāya śayane kauśye sukham uvāsa ha
13,020.005a tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ
13,020.005c snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ
13,020.006a rudrāṇīkūpam āsādya hrade tatra samāśvasat
13,020.006c viśrāntaś ca samutthāya kailāsam abhito yayau
13,020.007a so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā
13,020.007c mandākinīṃ ca nalinīṃ dhanadasya mahātmanaḥ
13,020.008a atha te rākṣasāḥ sarve ye 'bhirakṣanti padminīm
13,020.008c pratyutthitā bhagavantaṃ maṇibhadrapurogamāḥ
13,020.009a sa tān pratyarcayām āsa rākṣasān bhīmavikramān
13,020.009c nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt
13,020.010a te rākṣasās tadā rājan bhagavantam athābruvan
13,020.010c asau vaiśravaṇo rājā svayam āyāti te 'ntikam
13,020.011a vidito bhagavān asya kāryam āgamane ca yat
13,020.011c paśyainaṃ tvaṃ mahābhāgaṃ jvalantam iva tejasā
13,020.012a tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam
13,020.012c vidhivat kuśalaṃ pṛṣṭvā tato brahmarṣim abravīt
13,020.013a sukhaṃ prāpto bhavān kaccit kiṃ vā mattaś cikīrṣasi
13,020.013c brūhi sarvaṃ kariṣyāmi yan māṃ tvaṃ vakṣyasi dvija
13,020.014a bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama
13,020.014c satkṛtaḥ kṛtakāryaś ca bhavān yāsyaty avighnataḥ
13,020.015a prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam
13,020.015c āsanaṃ svaṃ dadau caiva pādyam arghyaṃ tathaiva ca
13,020.016a athopaviṣṭayos tatra maṇibhadrapurogamāḥ
13,020.016c niṣedus tatra kauberā yakṣagandharvarākṣasāḥ
13,020.017a tatas teṣāṃ niṣaṇṇānāṃ dhanado vākyam abravīt
13,020.017c bhavacchandaṃ samājñāya nṛtyerann apsarogaṇāḥ
13,020.018a ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatas tathā
13,020.018c saṃvartatām ity uvāca munir madhurayā girā
13,020.019a athorvarā miśrakeśī rambhā caivorvaśī tathā
13,020.019c alambusā ghṛtācī ca citrā citrāṅgadā ruciḥ
13,020.020a manoharā sukeśī ca sumukhī hāsinī prabhā
13,020.020c vidyutā praśamā dāntā vidyotā ratir eva ca
13,020.021a etāś cānyāś ca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ
13,020.021c avādayaṃś ca gandharvā vādyāni vividhāni ca
13,020.022a atha pravṛtte gāndharve divye ṛṣir upāvasat
13,020.022c divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ
13,020.023a tato vaiśravaṇo rājā bhagavantam uvāca ha
13,020.023c sāgraḥ saṃvatsaro yātas tava vipreha paśyataḥ
13,020.024a hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ
13,020.024c chandato vartatāṃ vipra yathā vadati vā bhavān
13,020.025a atithiḥ pūjanīyas tvam idaṃ ca bhavato gṛham
13,020.025c sarvam ājñāpyatām āśu paravanto vayaṃ tvayi
13,020.026a atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata
13,020.026c arcito 'smi yathānyāyaṃ gamiṣyāmi dhaneśvara
13,020.027a prīto 'smi sadṛśaṃ caiva tava sarvaṃ dhanādhipa
13,020.027c tava prasādād bhagavan maharṣeś ca mahātmanaḥ
13,020.027e niyogād adya yāsyāmi vṛddhimān ṛddhimān bhava
13,020.028a atha niṣkramya bhagavān prayayāv uttarāmukhaḥ
13,020.028b*0191_01 kailāse śaṃkarāvāsam abhivīkṣya praṇamya ca
13,020.028b*0191_02 gaurīśaṃ śaṃkaraṃ dāntaṃ śaraṇāgatavatsalam
13,020.028b*0191_03 gaṅgādharaṃ gopatigaṃ gaṇāvṛtam akalmaṣam
13,020.028c kailāsaṃ mandaraṃ haimaṃ sarvān anucacāra ha
13,020.029a tān atītya mahāśailān kairātaṃ sthānam uttamam
13,020.029c pradakṣiṇaṃ tataś cakre prayataḥ śirasā naman
13,020.029e dharaṇīm avatīryātha pūtātmāsau tadābhavat
13,020.030a sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ
13,020.030c samena bhūmibhāgena yayau prītipuraskṛtaḥ
13,020.031a tato 'paraṃ vanoddeśaṃ ramaṇīyam apaśyata
13,020.031c sarvartubhir mūlaphalaiḥ pakṣibhiś ca samanvitam
13,020.031e ramaṇīyair vanoddeśais tatra tatra vibhūṣitam
13,020.032a tatrāśramapadaṃ divyaṃ dadarśa bhagavān atha
13,020.032c śailāṃś ca vividhākārān kāñcanān ratnabhūṣitān
13,020.032e maṇibhūmau niviṣṭāś ca puṣkariṇyas tathaiva ca
13,020.033a anyāny api suramyāṇi dadarśa subahūny atha
13,020.033c bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ
13,020.034a sa tatra kāñcanaṃ divyaṃ sarvaratnamayaṃ gṛham
13,020.034c dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam
13,020.035a mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ
13,020.035c vimānāni ca ramyāṇi ratnāni vividhāni ca
13,020.036a mandārapuṣpaiḥ saṃkīrṇā tathā mandākinī nadī
13,020.036c svayaṃprabhāś ca maṇayo vajrair bhūmiś ca bhūṣitā
13,020.037a nānāvidhaiś ca bhavanair vicitramaṇitoraṇaiḥ
13,020.037c muktājālaparikṣiptair maṇiratnavibhūṣitaiḥ
13,020.037e manodṛṣṭiharai ramyaiḥ sarvataḥ saṃvṛtaṃ śubhaiḥ
13,020.038a ṛṣiḥ samantato 'paśyat tatra tatra manoramam
13,020.038c tato 'bhavat tasya cintā kva me vāso bhaved iti
13,020.039a atha dvāraṃ samabhito gatvā sthitvā tato 'bravīt
13,020.039c atithiṃ mām anuprāptam anujānantu ye 'tra vai
13,020.040a atha kanyāparivṛtā gṛhāt tasmād viniḥsṛtāḥ
13,020.040c nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ
13,020.041a yāṃ yām apaśyat kanyāṃ sa sā sā tasya mano 'harat
13,020.041c nāśaknuvad dhārayituṃ mano 'thāsyāvasīdati
13,020.042a tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ
13,020.042c atha taṃ pramadāḥ prāhur bhagavān praviśatv iti
13,020.043a sa ca tāsāṃ surūpāṇāṃ tasyaiva bhavanasya ca
13,020.043c kautūhalasamāviṣṭaḥ praviveśa gṛhaṃ dvijaḥ
13,020.044a tatrāpaśyaj jarāyuktām arajombaradhāriṇīm
13,020.044c vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām
13,020.045a svastīti cātha tenoktā sā strī pratyavadat tadā
13,020.045c pratyutthāya ca taṃ vipram āsyatām ity uvāca ha
13,020.046 aṣṭāvakra uvāca
13,020.046a sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu
13,020.046c suprajñātā supraśāntā śeṣā gacchantu cchandataḥ
13,020.047a tataḥ pradakṣiṇīkṛtya kanyās tās tam ṛṣiṃ tadā
13,020.047c nirākrāman gṛhāt tasmāt sā vṛddhātha vyatiṣṭhata
13,020.047d*0192_01 tayā saṃpūjitas tatra śayane cātinirmale
13,020.048a atha tāṃ saṃviśan prāha śayane bhāsvare tadā
13,020.048c tvayāpi supyatāṃ bhadre rajanī hy ativartate
13,020.049a saṃlāpāt tena vipreṇa tathā sā tatra bhāṣitā
13,020.049c dvitīye śayane divye saṃviveśa mahāprabhe
13,020.050a atha sā vepamānāṅgī nimittaṃ śītajaṃ tadā
13,020.050c vyapadiśya maharṣer vai śayanaṃ cādhyarohata
13,020.051a svāgataṃ svāgatenāstu bhagavāṃs tām abhāṣata
13,020.051c sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha
13,020.052a nirvikāram ṛṣiṃ cāpi kāṣṭhakuḍyopamaṃ tadā
13,020.052c duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha
13,020.053a brahman na kāmakāro 'sti strīṇāṃ puruṣato dhṛtiḥ
13,020.053c kāmena mohitā cāhaṃ tvāṃ bhajantīṃ bhajasva mām
13,020.054a prahṛṣṭo bhava viprarṣe samāgaccha mayā saha
13,020.054c upagūha ca māṃ vipra kāmārtāhaṃ bhṛśaṃ tvayi
13,020.055a etad dhi tava dharmātmaṃs tapasaḥ pūjyate phalam
13,020.055c prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām
13,020.056a sadma cedaṃ vanaṃ cedaṃ yac cānyad api paśyasi
13,020.056c prabhutvaṃ tava sarvatra mayi caiva na saṃśayaḥ
13,020.057a sarvān kāmān vidhāsyāmi ramasva sahito mayā
13,020.057c ramaṇīye vane vipra sarvakāmaphalaprade
13,020.058a tvadvaśāhaṃ bhaviṣyāmi raṃsyase ca mayā saha
13,020.058c sarvān kāmān upāśnāno ye divyā ye ca mānuṣāḥ
13,020.059a nātaḥ paraṃ hi nārīṇāṃ kāryaṃ kiṃ cana vidyate
13,020.059c yathā puruṣasaṃsargaḥ param etad dhi naḥ phalam
13,020.060a ātmacchandena vartante nāryo manmathacoditāḥ
13,020.060c na ca dahyanti gacchantyaḥ sutaptair api pāṃsubhiḥ
13,020.061 aṣṭāvakra uvāca
13,020.061a paradārān ahaṃ bhadre na gaccheyaṃ kathaṃ cana
13,020.061c dūṣitaṃ dharmaśāstreṣu paradārābhimarśanam
13,020.061d*0193_01 śuddhakṣetre brahmahatyā prāyaścittam athocyate
13,020.061d*0193_02 punaś ca pātakaṃ dṛṣṭaṃ viprakṣetre viśeṣataḥ
13,020.062a bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape
13,020.062b*0194_01 prāyaścittaṃ mahad ato dāragrahaṇapūrvakam
13,020.062b*0194_02 bījaṃ na śudhyate voḍhur asya cākṛtaniṣkṛteḥ
13,020.062b*0194_03 mātṛtaḥ pitṛtaḥ śuddho jñeyaḥ putro yathārthataḥ
13,020.062c viṣayeṣv anabhijño 'haṃ dharmārthaṃ kila saṃtatiḥ
13,020.063a evaṃ lokān gamiṣyāmi putrair iti na saṃśayaḥ
13,020.063c bhadre dharmaṃ vijānīṣva jñātvā coparamasva ha
13,020.064 stry uvāca
13,020.064a nānilo 'gnir na varuṇo na cānye tridaśā dvija
13,020.064c priyāḥ strīṇāṃ yathā kāmo ratiśīlā hi yoṣitaḥ
13,020.065a sahasraikā yatā nārī prāpnotīha kadā cana
13,020.065c tathā śatasahasreṣu yadi kā cit pativratā
13,020.066a naitā jānanti pitaraṃ na kulaṃ na ca mātaram
13,020.066c na bhrātṝn na ca bhartāraṃ na putrān na ca devarān
13,020.067a līlāyantyaḥ kulaṃ ghnanti kūlānīva saridvarāḥ
13,020.067c doṣāṃś ca mandān mandāsu prajāpatir abhāṣata
13,020.068 bhīṣma uvāca
13,020.068a tataḥ sa ṛṣir ekāgras tāṃ striyaṃ pratyabhāṣata
13,020.068c āsyatāṃ ruciraṃ chandaḥ kiṃ vā kāryaṃ bravīhi me
13,020.069a sā strī provāca bhagavan drakṣyase deśakālataḥ
13,020.069c vasa tāvan mahāprājña kṛtakṛtyo gamiṣyasi
13,020.070a brahmarṣis tām athovāca sa tatheti yudhiṣṭhira
13,020.070c vatsye 'haṃ yāvad utsāho bhavatyā nātra saṃśayaḥ
13,020.071a atharṣir abhisaṃprekṣya striyaṃ tāṃ jarayānvitām
13,020.071c cintāṃ paramikāṃ bheje saṃtapta iva cābhavat
13,020.072a yad yad aṅgaṃ hi so 'paśyat tasyā viprarṣabhas tadā
13,020.072c nāramat tatra tatrāsya dṛṣṭī rūpaparājitā
13,020.073a devateyaṃ gṛhasyāsya śāpān nūnaṃ virūpitā
13,020.073c asyāś ca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā
13,020.074a iti cintāviṣaktasya tam arthaṃ jñātum icchataḥ
13,020.074c vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu
13,020.075a atha sā strī tadovāca bhagavan paśya vai raveḥ
13,020.075c rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava
13,020.076a sa uvāca tadā tāṃ strīṃ snānodakam ihānaya
13,020.076c upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ
13,021.001 bhīṣma uvāca
13,021.001a atha sā strī tam uktvā tu vipram evaṃ bhavatv iti
13,021.001c tailaṃ divyam upādāya snānaśāṭīm upānayat
13,021.002a anujñātā ca muninā sā strī tena mahātmanā
13,021.002c athāsya tailenāṅgāni sarvāṇy evābhyamṛkṣayat
13,021.003a śanaiś cotsāditas tatra snānaśālām upāgamat
13,021.003c bhadrāsanaṃ tataś citraṃ ṛṣir anvāviśan navam
13,021.004a athopaviṣṭaś ca yadā tasmin bhadrāsane tadā
13,021.004c snāpayām āsa śanakais tam ṛṣiṃ sukhahastavat
13,021.004e divyaṃ ca vidhivac cakre sopacāraṃ munes tadā
13,021.005a sa tena susukhoṣṇena tasyā hastasukhena ca
13,021.005c vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ
13,021.006a tata utthāya sa munis tadā paramavismitaḥ
13,021.006c pūrvasyāṃ diśi sūryaṃ ca so 'paśyad uditaṃ divi
13,021.006d*0195_01 saṃdhyopāsanam ity āho sarvapāpaharaṃ name
13,021.007a tasya buddhir iyaṃ kiṃ nu mohas tattvam idaṃ bhavet
13,021.007c athopāsya sahasrāṃśuṃ kiṃ karomīty uvāca tām
13,021.008a sā cāmṛtarasaprakhyam ṛṣer annam upāharat
13,021.008c tasya svādutayānnasya na prabhūtaṃ cakāra saḥ
13,021.008e vyagamac cāpy ahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ
13,021.008f*0196_01 bhuñjato 'bhyāgamad ahas tataḥ saṃdhyābhavat prabho
13,021.009a atha strī bhagavantaṃ sā supyatām ity acodayat
13,021.009c tatra vai śayane divye tasya tasyāś ca kalpite
13,021.009d*0197_01 pṛthak caiva tathā suptau sā strī sa ca munis tadā
13,021.009d*0197_02 athārdharātre sā strī tu śayanaṃ tad upāgamat
13,021.010 aṣṭāvakra uvāca
13,021.010a na bhadre paradāreṣu mano me saṃprasajjati
13,021.010c uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca
13,021.011 bhīṣma uvāca
13,021.011a sā tadā tena vipreṇa tathā dhṛtyā nivartitā
13,021.011c svatantrāsmīty uvācainaṃ na dharmacchalam asti te
13,021.012 aṣṭāvakra uvāca
13,021.012a nāsti svatantratā strīṇām asvatantrā hi yoṣitaḥ
13,021.012c prajāpatimataṃ hy etan na strī svātantryam arhati
13,021.013 stry uvāca
13,021.013a bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai
13,021.013c adharmaṃ prāpsyase vipra yan māṃ tvaṃ nābhinandasi
13,021.014 aṣṭāvakra uvāca
13,021.014a haranti doṣajātāni naraṃ jātaṃ yathecchakam
13,021.014c prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja
13,021.015 stry uvāca
13,021.015a śirasā praṇame vipra prasādaṃ kartum arhasi
13,021.015c bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha
13,021.016a yadi vā doṣajātaṃ tvaṃ paradāreṣu paśyasi
13,021.016c ātmānaṃ sparśayāmy adya pāṇiṃ gṛhṇīṣva me dvija
13,021.017a na doṣo bhavitā caiva satyenaitad bravīmy aham
13,021.017c svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi
13,021.017d*0198_01 tvayy āveśitacittā ca svatantrāsmi bhajasva mām
13,021.018 aṣṭāvakra uvāca
13,021.018*0199_01 anyat karma na cānyasya svātantryaṃ tan na yujyate
13,021.018a svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai
13,021.018c nāsti loke hi kā cit strī yā vai svātantryam arhati
13,021.019a pitā rakṣati kaumāre bhartā rakṣati yauvane
13,021.019c putrāś ca sthavirībhāve na strī svātantryam arhati
13,021.019d*0200_01 na vṛddhām akṣamāṃ manye na cecchā tvayi me 'naghe
13,021.020 stry uvāca
13,021.020a kaumāraṃ brahmacaryaṃ me kanyaivāsmi na saṃśayaḥ
13,021.020c kuru mā vimatiṃ vipra śraddhāṃ vijahi mā mama
13,021.021 aṣṭāvakra uvāca
13,021.021a yathā mama tathā tubhyaṃ yathā tava tathā mama
13,021.021b*0201_01 aṣṭāvakro 'tha sa muniś cintayām āsa vismitaḥ
13,021.021c jijñāseyam ṛṣes tasya vighnaḥ satyaṃ nu kiṃ bhavet
13,021.022a āścaryaṃ paramaṃ hīdaṃ kiṃ nu śreyo hi me bhavet
13,021.022c divyābharaṇavastrā hi kanyeyaṃ mām upasthitā
13,021.023a kiṃ tv asyāḥ paramaṃ rūpaṃ jīrṇam āsīt kathaṃ punaḥ
13,021.023c kanyārūpam ihādyaiva kim ihātrottaraṃ bhavet
13,021.024a yathā paraṃ śaktidhṛter na vyutthāsye kathaṃ cana
13,021.024c na rocaye hi vyutthānaṃ dhṛtyaivaṃ sādhayāmy aham
13,022.001 yudhiṣṭhira uvāca
13,022.001a na bibheti kathaṃ sā strī śāpasya paramadyuteḥ
13,022.001c kathaṃ nivṛtto bhagavāṃs tad bhavān prabravītu me
13,022.002 bhīṣma uvāca
13,022.002a aṣṭāvakro 'nvapṛcchat tāṃ rūpaṃ vikuruṣe katham
13,022.002c na cānṛtaṃ te vaktavyaṃ brūhi brāhmaṇakāmyayā
13,022.003 stry uvāca
13,022.003a dyāvāpṛthivīmātraiṣā kāmyā brāhmaṇasattama
13,022.003c śṛṇuṣvāvahitaḥ sarvaṃ yad idaṃ satyavikrama
13,022.004a uttarāṃ māṃ diśaṃ viddhi dṛṣṭaṃ strīcāpalaṃ ca te
13,022.004c avyutthānena te lokā jitāḥ satyaparākrama
13,022.005a jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha
13,022.005c sthavirāṇām api strīṇāṃ bādhate maithunajvaraḥ
13,022.005d*0202_01 aviśvasan na vyasanī nātisakto 'pravāsakaḥ
13,022.005d*0202_02 vidvān suśīlaḥ puruṣaḥ sadāraḥ sukham aśnute
13,022.006a tuṣṭaḥ pitāmahas te 'dya tathā devāḥ savāsavāḥ
13,022.006c sa tvaṃ yena ca kāryeṇa saṃprāpto bhagavān iha
13,022.007a preṣitas tena vipreṇa kanyāpitrā dvijarṣabha
13,022.007b*0203_01 nikṛtiḥ strī bhogaparā priyavādāpravāsanāt
13,022.007b*0203_02 rakṣyate ca kucelādyair aprasaṅgānuvartanaiḥ
13,022.007b*0203_03 aparvāsv aniṣiddhāsu rātriṣv apy anṛtau vrajet
13,022.007b*0203_04 rātrau ca nātiniyamo na vai hy aniyamo bhavet
13,022.007c tavopadeśaṃ kartuṃ vai tac ca sarvaṃ kṛtaṃ mayā
13,022.008a kṣemī gamiṣyasi gṛhāñ śramaś ca na bhaviṣyati
13,022.008c kanyāṃ prāpsyasi tāṃ vipra putriṇī ca bhaviṣyati
13,022.009a kāmyayā pṛṣṭavāṃs tvaṃ māṃ tato vyāhṛtam uttaram
13,022.009c anatikramaṇīyaiṣā kṛtsnair lokais tribhiḥ sadā
13,022.010a gacchasva sukṛtaṃ kṛtvā kiṃ vānyac chrotum icchasi
13,022.010c yāvad bravīmi viprarṣe aṣṭāvakra yathātatham
13,022.011a ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha
13,022.011c tasya saṃmānanārthaṃ me tvayi vākyaṃ prabhāṣitam
13,022.012a śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ
13,022.012c anujñātas tayā cāpi svagṛhaṃ punar āvrajat
13,022.013a gṛham āgamya viśrāntaḥ svajanaṃ pratipūjya ca
13,022.013c abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana
13,022.014a pṛṣṭaś ca tena vipreṇa dṛṣṭaṃ tv etan nidarśanam
13,022.014c prāha vipraṃ tadā vipraḥ suprītenāntarātmanā
13,022.015a bhavatāham anujñātaḥ prasthito gandhamādanam
13,022.015c tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat
13,022.016a tayā cāham anujñāto bhavāṃś cāpi prakīrtitaḥ
13,022.016c śrāvitaś cāpi tad vākyaṃ gṛham abhyāgataḥ prabho
13,022.017a tam uvāca tato vipraḥ pratigṛhṇīṣva me sutām
13,022.017c nakṣatratithisaṃyoge pātraṃ hi paramaṃ bhavān
13,022.018 bhīṣma uvāca
13,022.018a aṣṭāvakras tathety uktvā pratigṛhya ca tāṃ prabho
13,022.018c kanyāṃ paramadharmātmā prītimāṃś cābhavat tadā
13,022.019a kanyāṃ tāṃ pratigṛhyaiva bhāryāṃ paramaśobhanām
13,022.019c uvāsa muditas tatra āśrame sve gatajvaraḥ
13,022.019d@007_0000 yudhiṣṭhiraḥ
13,022.019d@007_0001 vaiśyayonyāṃ samutpannāḥ śūdrayonyāṃ tathaiva ca
13,022.019d@007_0002 brahmarṣaya iti proktāḥ purāṇā dvijasattamāḥ
13,022.019d@007_0003 katham etan mahārāja tattvaṃ śaṃsitum arhasi
13,022.019d@007_0004 bhīṣmaḥ
13,022.019d@007_0004 viruddham iha paśyāmi viyonau brāhmaṇo bhavet
13,022.019d@007_0005 alaṃ kautūhalenātra nibodha tvaṃ yudhiṣṭhira
13,022.019d@007_0006 śubhetaraṃ śubhaṃ vāpi na cintayitum arhasi
13,022.019d@007_0007 īśanty ātmana ity etad gatiś caiṣāṃ na sajjate
13,022.019d@007_0008 brahmabhūyāṃsa ity eva ṛṣayaḥ śruticoditāḥ
13,022.019d@007_0009 nindyā na caite rājendra pramāṇaṃ hi pramāṇinām
13,022.019d@007_0010 loko 'numanyate caitān pramāṇaṃ hy atra vai tapaḥ
13,022.019d@007_0011 evaṃ mahātmabhis tāta tapojñānasamanvitaiḥ
13,022.019d@007_0012 pravartitāni kāryāṇi pramāṇāny eva sattama
13,022.019d@007_0013 bhāryāś catasro rājendra brāhmaṇasya svadharmataḥ
13,022.019d@007_0014 brāhmaṇī kṣatriyā vaiśyā śūdrā ca bharatarṣabha
13,022.019d@007_0015 rājñāṃ tu kṣatriyā vaiśyā śūdrā ca bharatarṣabha
13,022.019d@007_0016 vaiśyasya vaiśyā vihitā śūdrā ca bharatarṣabha
13,022.019d@007_0017 śūdrasyaikā smṛtā bhāryā pratilome tu saṃkaraḥ
13,022.019d@007_0018 śūdrāyās tu naraśreṣṭha catvāraḥ patayaḥ smṛtāḥ
13,022.019d@007_0019 varṇottamāyās tu patiḥ savarṇas tv eka eva saḥ
13,022.019d@007_0020 dvau kṣatriyāyā vihitau brāhmaṇaḥ kṣatriyas tathā
13,022.019d@007_0021 vaiśyāyās tu naraśreṣṭha vihitāḥ patayas trayaḥ
13,022.019d@007_0022 savarṇaḥ kṣatriyaś caiva brāhmaṇaś ca viśāṃ pate
13,022.019d@007_0023 evaṃ vidhim anusmṛtya tatas te ṛṣibhiḥ purā
13,022.019d@007_0024 utpāditā mahātmānaḥ putrā brahmarṣayaḥ purā
13,022.019d@007_0025 purāṇābhyām ṛṣibhyāṃ tu mitreṇa varuṇena ca
13,022.019d@007_0026 vasiṣṭho 'tha tathāgastyo barhiṣadbhis tathaiva ca
13,022.019d@007_0027 kakṣīvān ārṣṭiṣeṇaś ca puruṣaḥ kakṣa eva ca
13,022.019d@007_0028 māmateyasya vai putrā gautamasyātmajāḥ smṛtāḥ
13,022.019d@007_0029 vatsapriyaś ca bhagavān sthūlaraśmis tathākṣaṇiḥ
13,022.019d@007_0030 gautamasyaiva tanayā ye dāsyāṃ janitā hy uta
13,022.019d@007_0031 kapiṃjalādo brahmarṣiś caṇḍālyām udapadyata
13,022.019d@007_0032 vainateyas tathā pakṣī turyāyāṃ ca vasiṣṭhataḥ
13,022.019d@007_0033 prasādāc ca vasiṣṭhasya śulkābhyupagamena ca
13,022.019d@007_0034 adṛśyantyāḥ pitā vaiśyo nāmnā citramukhaḥ purā
13,022.019d@007_0035 brāhmaṇatvam anuprāpto brahmarṣitvaṃ ca kaurava
13,022.019d@007_0036 vaiśyaś citramukhaḥ kanyāṃ vasiṣṭhatanayasya vai
13,022.019d@007_0037 śubhāṃ prādād yato jāto brahmarṣis tu parāśaraḥ
13,022.019d@007_0038 tathaiva dāśakanyāyāṃ satyavatyāṃ mahān ṛṣiḥ
13,022.019d@007_0039 parāśarāt prasūtaś ca vyāso yogamayo muniḥ
13,022.019d@007_0040 vibhaṇḍakasya mṛgyāṃ ca tapoyogātmako muniḥ
13,022.019d@007_0041 ṛśyaśṛṅgaḥ samutpanno brahmacārī mahāyaśāḥ
13,022.019d@007_0042 śāṅgaryāṃ ca mandapālasya catvāro brahmavādinaḥ
13,022.019d@007_0043 jātā brahmarṣayaḥ puṇyā yaiḥ stuto havyavāhanaḥ
13,022.019d@007_0044 droṇaś ca stambamitraś ca śārisṛkvaś ca buddhimān
13,022.019d@007_0045 jaritāriś ca vikhyātāś catvāraḥ sūryasaṃnibhāḥ
13,022.019d@007_0046 maharṣeḥ kālavṛkṣasya śakuntyām eva jajñivān
13,022.019d@007_0047 hiraṇyahasto bhagavān maharṣiḥ kāñcanaprabhaḥ
13,022.019d@007_0048 pāvakāt tāta saṃbhūtā manasā ca maharṣayaḥ
13,022.019d@007_0049 pitāmahasya rājendra pulastyapulahādayaḥ
13,022.019d@007_0050 savarṇaś cāpi rājarṣiḥ savarṇāyām ajāyata
13,022.019d@007_0051 mṛṇmayyāṃ bharataśreṣṭha ādityena vivasvatā
13,022.019d@007_0052 śāṇḍilyaś cāgnito jātaḥ kāśyapasyātmajaḥ prabhuḥ
13,022.019d@007_0053 śaradvataḥ śarastambāt kṛpaś ca kṛpayā saha
13,022.019d@007_0054 padmāc ca jajñe rājendra somapasya mahātmanaḥ
13,022.019d@007_0055 reṇuś ca reṇukā caiva rāmamātā yaśasvinī
13,022.019d@007_0056 yamunāyāṃ samudbhūtaḥ somakena mahātmanā
13,022.019d@007_0057 arkadatto mahān ṛṣiḥ prathitaḥ pṛthivītale
13,022.019d@007_0058 agner āhavanīyāc ca drupadasyendravarcasaḥ
13,022.019d@007_0059 dhṛṣṭadyumnaś ca saṃbhūto vedyāṃ kṛṣṇā ca bhārata
13,022.019d@007_0060 vyāghrayonyāṃ tato jātā vasiṣṭhasya mahātmanaḥ
13,022.019d@007_0061 ekonaviṃśatiḥ putrāḥ khyātā vyāghrapadādayaḥ
13,022.019d@007_0062 mandhaś ca bādalomaś ca jābāliś ca mahān ṛṣiḥ
13,022.019d@007_0063 manyuś caivopamanyuś ca setukarṇas tathaiva ca
13,022.019d@007_0064 ete cānye ca vikhyātāḥ pṛthivyāṃ gotratāṃ gatāḥ
13,022.019d@007_0065 viśvakāśasya rājarṣer aikṣvākos tu mahātmanaḥ
13,022.019d@007_0066 bālāśvo nāma putro 'bhūc chikhāṃ bhittvā viniḥsṛtaḥ
13,022.019d@007_0067 māndhātā caiva rājarṣir yuvanāśvena dhīmatā
13,022.019d@007_0068 svayaṃ dhṛto 'tha garbheṇa divyāstrabalasaṃyutaḥ
13,022.019d@007_0069 gaurikaś cāpi rājarṣiś cakravartī mahāyaśāḥ
13,022.019d@007_0070 bāhudāyāṃ samutpanno nadyāṃ rājñā subāhunā
13,022.019d@007_0071 bhūmeś ca putro narakaḥ saṃvartaś caiva puṣkalaḥ
13,022.019d@007_0072 adbhiś caiva mahātejā ṛṣir gārgyo hy ajāyata
13,022.019d@007_0073 ete cānye ca bahavo rājanyā brāhmaṇās tathā
13,022.019d@007_0074 prabhāvenābhisaṃbhūtā maharṣīṇāṃ mahātmanām
13,022.019d@007_0075 nāsādhyaṃ tapasā teṣāṃ vidyayātmaguṇaiḥ paraiḥ
13,022.019d@007_0076 asminn arthe ca manunā gītaḥ śloko narādhipa
13,022.019d@007_0077 dharmaṃ praṇayatā rājaṃs taṃ nibodha yudhiṣṭhira
13,022.019d@007_0078 ṛṣīṇāṃ ca nadīnāṃ ca sādhūnāṃ ca mahātmanām
13,022.019d@007_0079 prabhavo nādhigantavyaḥ strīṇāṃ duścaritasya ca
13,022.019d@007_0080 tan nātra cintā kartavyā maharṣīṇāṃ samudbhave
13,022.019d@007_0081 yathā sarvagato hy agnis tathā tejo mahātmasu
13,022.019d@007A_0000 yudhiṣṭhiraḥ
13,022.019d@007A_0001 putraiḥ kathaṃ mahārāja puruṣas tārito bhavet
13,022.019d@007A_0002 yāvan na labdhavān putram aphalaḥ puruṣo nṛpa
13,022.019d@007A_0002 bhīṣmaḥ
13,022.019d@007A_0003 atrāpy udāharantīmam itihāsaṃ purātanam
13,022.019d@007A_0004 nāradena purā gītaṃ mārkaṇḍeyāya pṛcchate
13,022.019d@007A_0005 parvataṃ nāradaṃ caiva asitaṃ devalaṃ ca tam
13,022.019d@007A_0006 āraṇeyaṃ ca raibhyaṃ ca etān atrāgatān purā
13,022.019d@007A_0007 gaṅgāyamunayor madhye bhogavatyāḥ samāgame
13,022.019d@007A_0008 dṛṣṭvā pūrvaṃ samāsīnān mārkaṇḍeyo 'bhyagacchata
13,022.019d@007A_0009 ṛṣayas tu muniṃ dṛṣṭvā samutthāyonmukhāḥ sthitāḥ
13,022.019d@007A_0010 arcayitvārhato vipraṃ kiṃ kurma iti cābruvan
13,022.019d@007A_0010 mārkaṇḍeyaḥ
13,022.019d@007A_0011 ayaṃ samāgamaḥ sadbhir yatnenāsādito mayā
13,022.019d@007A_0012 atra prāpsyāmi dharmāṇām ācārasya ca niścayam
13,022.019d@007A_0013 ṛjuḥ kṛtayuge dharmas tasmin kṣīṇe vimuhyati
13,022.019d@007A_0014 yuge yuge maharṣibhyo dharmam icchāmi veditum
13,022.019d@007A_0015 ṛṣibhir nāradaḥ prokto brūhi yatrāsya saṃśayaḥ
13,022.019d@007A_0016 dharmādharmeṣu tattvajña tvaṃ hi cchettāsi saṃśayān
13,022.019d@007A_0017 ṛṣibhyo 'numataṃ vākyaṃ niyogān nārado 'bravīt
13,022.019d@007A_0018 sarvadharmārthatattvajñaṃ mārkaṇḍeyaṃ tato 'bravīt
13,022.019d@007A_0019 dīrghāyo tapasā dīpta vedavedāṅgatattvavit
13,022.019d@007A_0020 yatra te saṃśayo brahman samutpannaḥ sa ucyatām
13,022.019d@007A_0021 dharmaṃ lokopakāraṃ vā yac cānyac chrotum icchasi
13,022.019d@007A_0022 mārkaṇḍeyaḥ
13,022.019d@007A_0022 tad ahaṃ kathayiṣyāmi brūhi tvaṃ sumahātapaḥ
13,022.019d@007A_0023 yuge yuge vyatīte 'smin dharmasetuḥ praṇaśyati
13,022.019d@007A_0024 nāradaḥ
13,022.019d@007A_0024 kathaṃ dharmacchalenāhaṃ prāpnuyām iti me matiḥ
13,022.019d@007A_0025 āsīd dharmaḥ purā vipra catuṣpādaḥ kṛte yuge
13,022.019d@007A_0026 tato hy adharmaḥ kālena prasūtaḥ kiṃ cid unnataḥ
13,022.019d@007A_0027 tatas tretāyugaṃ nāma pravṛttaṃ dharmadūṣaṇam
13,022.019d@007A_0028 tasmin vyatīte saṃprāptaṃ tṛtīyaṃ dvāparaṃ yugam
13,022.019d@007A_0029 tadā dharmasya dvau pādāv adharmo nāśayiṣyati
13,022.019d@007A_0030 dvāpare tu parikṣīṇe nandike samupasthite
13,022.019d@007A_0031 lokavṛttaṃ ca dharmaṃ ca ucyamānaṃ nibodha me
13,022.019d@007A_0032 caturthaṃ nandikaṃ nāma dharmapādāv aśeṣataḥ
13,022.019d@007A_0033 tataḥprabhṛti jāyante kṣīṇaprajñāyuṣo narāḥ
13,022.019d@007A_0034 mārkaṇḍeyaḥ
13,022.019d@007A_0034 kṣīṇaprāṇadhanā loke dharmācārabahiṣkṛtāḥ
13,022.019d@007A_0035 evaṃ vilulite dharme loke cādharmasaṃyute
13,022.019d@007A_0036 nāradaḥ
13,022.019d@007A_0036 cāturvarṇyasya niyataṃ havyakavyaṃ niyacchati
13,022.019d@007A_0037 mantrapūtaṃ sadā havyaṃ kavyaṃ caiva na naśyati
13,022.019d@007A_0038 pratigṛhṇanti tad devā dātur nyāyāt prayacchataḥ
13,022.019d@007A_0039 sattvayuktaṃ ca dātā ca sarvān kāmān avāpnuyāt
13,022.019d@007A_0040 mārkaṇḍeyaḥ
13,022.019d@007A_0040 avāptakāmaḥ svarge ca mahīyeta yathepsitam
13,022.019d@007A_0041 catvāro hy atha ye varṇā havyakavyaṃ pradāsyate
13,022.019d@007A_0042 nāradaḥ
13,022.019d@007A_0042 mantrahīnam apanyāyaṃ teṣāṃ dattaṃ kva gacchati
13,022.019d@007A_0043 asurān gacchate dattaṃ viprai rakṣāṃsi kṣatriyaiḥ
13,022.019d@007A_0044 mārkaṇḍeyaḥ
13,022.019d@007A_0044 vaiśyaiḥ pretāni vai dattaṃ śūdrair bhūtāni gacchati
13,022.019d@007A_0045 atha varṇāvare jātāś cāturvarṇyāpadeśinaḥ
13,022.019d@007A_0046 nāradaḥ
13,022.019d@007A_0046 dāsyanti havyakavyāni teṣāṃ dattaṃ kva gacchati
13,022.019d@007A_0047 varṇāvarāṇāṃ bhūtānāṃ havyakavyapradātṛṇām
13,022.019d@007A_0048 naiva devā na pitaraḥ pratigṛhṇanti tat svayam
13,022.019d@007A_0049 yātudhānāḥ piśācāś ca bhūtā ye cāpi nairṛtāḥ
13,022.019d@007A_0050 teṣāṃ sā vihitā vṛttiḥ pitṛdaivatanirgatā
13,022.019d@007A_0051 teṣāṃ sarvapradātṝṇāṃ havyakavyaṃ samāhitāḥ
13,022.019d@007A_0052 mārkaṇḍeyaḥ
13,022.019d@007A_0052 yat prayacchanti vidhivat tad vai bhuñjanti devatāḥ
13,022.019d@007A_0053 śrutaṃ varṇāvare dattaṃ havyaṃ kavyaṃ ca nārada
13,022.019d@007A_0054 nāradaḥ
13,022.019d@007A_0054 saṃprayoge ca putrāṇāṃ kanyānāṃ ca bravīhi me
13,022.019d@007A_0055 kanyāpradānaṃ putrāṇāṃ strīṇāṃ saṃyogam eva ca
13,022.019d@007A_0056 ānupūrvyān mayā samyag ucyamānaṃ nibodha me
13,022.019d@007A_0057 jātamātrā tu dātavyā kanyakā sadṛśe vare
13,022.019d@007A_0058 kāladattāsu kanyāsu pitā dharmeṇa yujyate
13,022.019d@007A_0059 yas tu puṣpavatīṃ kanyāṃ bāndhavo na prayacchati
13,022.019d@007A_0060 māsi māsi gate bandhus tasyā bhrauṇaghnyam āpnute
13,022.019d@007A_0061 yas tu kanyāṃ gṛhe rundhyād grāmyair bhogair vivarjitām
13,022.019d@007A_0062 avadhyātaḥ sa kanyāyā bandhuḥ prāpnoti bhrūṇahām
13,022.019d@007A_0063 dūṣitā pāṇimātreṇa mṛte bhartari dārikā
13,022.019d@007A_0064 saṃskāraṃ labhate nārī dvitīye sā punaḥ patau
13,022.019d@007A_0065 punar bhūr nāma sā kanyā saputrā havyakavyadā
13,022.019d@007A_0066 mārkaṇḍeyaḥ
13,022.019d@007A_0066 adūṣyā sā prasūtīṣu prajānāṃ dārakarmaṇi
13,022.019d@007A_0067 yā tu kanyā prasūyeta garbhiṇī yā tu vā bhavet
13,022.019d@007A_0068 atha dārakriyāṃ bhūyaḥ sā bhajed ṛṣisattama
13,022.019d@007A_0068 nāradaḥ
13,022.019d@007A_0069 tattvārthaniścitaṃ śabdaṃ kanyakā nayate 'gnaye
13,022.019d@007A_0070 tasmāt kurvanti vai bhāvaṃ kumāryas tā na kanyakāḥ
13,022.019d@007A_0071 brahmahatyātribhāgena garbhādhānaviśodhitām
13,022.019d@007A_0072 mārkaṇḍeyaḥ
13,022.019d@007A_0072 gṛhṇīyāt tāṃ caturbhāgaṃ viśuddhāṃ sarjanāt punaḥ
13,022.019d@007A_0073 kathaṃ kanyāsu ye jātā bandhūnāṃ dūṣitāḥ sadā
13,022.019d@007A_0074 kasya te havyakavyāni pradāsyanti mahāmune
13,022.019d@007A_0074 nāradaḥ
13,022.019d@007A_0075 kanyāyās tu pituḥ putrāḥ kānīnā havyakavyadāḥ
13,022.019d@007A_0076 mārkaṇḍeyaḥ
13,022.019d@007A_0076 antarvatnyās tu yaḥ pāṇiṃ gṛhṇīyāt sa sahoḍhajaḥ
13,022.019d@007A_0077 atha yenāhito garbhaḥ kanyāyāṃ tatra nārada
13,022.019d@007A_0078 nāradaḥ
13,022.019d@007A_0078 kathaṃ putraphalaṃ tasya bhaved etat pracakṣva me
13,022.019d@007A_0079 dharmācāreṣu te nityaṃ dūṣakāḥ kṛtaśodhanāḥ
13,022.019d@007A_0080 bījaṃ ca naśyate teṣāṃ moghaceṣṭā bhavanti te
13,022.019d@007A_0080 mārkaṇḍeyaḥ
13,022.019d@007A_0081 atha kā cid bhavet kanyā krītā dattā hṛtāpi vā
13,022.019d@007A_0082 nāradaḥ
13,022.019d@007A_0082 kathaṃ putrakṛtaṃ tasyās tad bhaved ṛṣisattama
13,022.019d@007A_0083 krītā dattā hṛtā caiva yā kanyā pāṇivarjitā
13,022.019d@007A_0084 kaumārī nāma sā bhāryā prasaved aurasān sutān
13,022.019d@007A_0085 mārkaṇḍeyaḥ
13,022.019d@007A_0085 na patyarthe śubhā proktā tatkarmaṇy aparājite
13,022.019d@007A_0086 kena maṅgalakṛtyeṣu viniyujyanti kanyakāḥ
13,022.019d@007A_0087 nāradaḥ
13,022.019d@007A_0087 etad icchāmi vijñātuṃ tattveneha mahāmune
13,022.019d@007A_0088 nityaṃ nivasate lakṣmīḥ kanyakāsu pratiṣṭhitā
13,022.019d@007A_0089 śobhanā śubhayogyā ca pūjyā maṅgalakarmasu
13,022.019d@007A_0090 ākarasthaṃ yathā ratnaṃ sarvakāmaphalopagam
13,022.019d@007A_0091 tathā kanyā mahālakṣmīḥ sarvalokasya maṅgalam
13,022.019d@007A_0092 evaṃ kanyā parā lakṣmī ratis toṣaś ca dehinām
13,022.019d@007A_0093 mahākulānāṃ cāritraṃ vṛttena nikaṣopalam
13,022.019d@007A_0094 ānayitvā svakād varṇāt kanyakāṃ yo bhajen naraḥ
13,022.019d@007A_0095 dātāraṃ havyakavyānāṃ putrakaṃ sā prasūyate
13,022.019d@007A_0096 sādhvī kulaṃ vardhayati sādhvī puṣṭir gṛhe parā
13,022.019d@007A_0097 mārkaṇḍeyaḥ
13,022.019d@007A_0097 sādhvī lakṣmī ratiḥ sākṣāt pratiṣṭhā saṃtatis tathā
13,022.019d@007A_0098 śrutaṃ bahuvidhaṃ vṛttaṃ kanyakānāṃ mahāmate
13,022.019d@007A_0099 icchāmi yoṣitāṃ śrotuṃ dharmādharmaṃ parigrahe
13,022.019d@007A_0099 nāradaḥ
13,022.019d@007A_0100 aṣṭau bhāryāgamā dharmyā narāṇāṃ dārakarmaṇi
13,022.019d@007A_0101 pretyeha ca hitā yās tu saputrā havyakavyadāḥ
13,022.019d@007A_0102 sādhvī pāṇigṛhītā yā kaumārī pāṇivarjitā
13,022.019d@007A_0103 bhrātṛbhāryā svabhāryeti prasūyet putram aurasam
13,022.019d@007A_0103 mārkaṇḍeyaḥ
13,022.019d@007A_0104 trayo bhāryāgamā jñātā yatra dharmo na naśyati
13,022.019d@007A_0105 nāradaḥ
13,022.019d@007A_0105 pañcānyāḥ paścimā brūhi bhāryās tāsāṃ ca ye sutāḥ
13,022.019d@007A_0106 sagotrabhāryā krītā ca parabhāryā ca kāritā
13,022.019d@007A_0107 gatāgatā ca yā bhāryā āśramād āhṛtā ca yā
13,022.019d@007A_0108 ete bhāryāgamāḥ pañca punar bhāryā bhavanti yāḥ
13,022.019d@007A_0109 mārkaṇḍeyaḥ
13,022.019d@007A_0109 etā bhāryā nṛṇāṃ gamyās tatputrā havyakavyadāḥ
13,022.019d@007A_0110 śrutā bhāryāś ca putrāś ca vistareṇa mahāmune
13,022.019d@007A_0111 nāradaḥ
13,022.019d@007A_0111 āśramasthāḥ kathaṃ nāryo na duṣyantīti brūhi me
13,022.019d@007A_0112 āśramasthāsu nārīṣu bāndhavatvaṃ praṇaśyati
13,022.019d@007A_0113 naṣṭavaṃśyā bhavanty etā bandhūnām atha bhartṛṇām
13,022.019d@007A_0114 paradārā muktadoṣās tā nāryo ''śramasaṃsthitāḥ
13,022.019d@007A_0115 svayam īśāḥ svadehānāṃ kāmyās tadgatamānasāḥ
13,022.019d@007A_0116 evaṃ nāryo na duṣyanti narāṇāṃ tatprasūtiṣu
13,022.019d@007A_0117 dharmapatnyo bhavanty etāḥ saputrā havyakavyadāḥ
13,022.019d@007A_0117 mārkaṇḍeyaḥ
13,022.019d@007A_0118 parasya bhāryā yā pūrvaṃ mṛte bhartari yā punaḥ
13,022.019d@007A_0119 nāradaḥ
13,022.019d@007A_0119 anyaṃ bhajati bhartāraṃ sasutā asutā katham
13,022.019d@007A_0120 asūtā vā prasūtā vā gṛhasthānāṃ parastriyaḥ
13,022.019d@007A_0121 parāmṛṣṭeti tā varjyā dharmācāreṣu dūṣitāḥ
13,022.019d@007A_0122 na cāsāṃ havyakavyāni pratigṛhṇanti devatāḥ
13,022.019d@007A_0123 mārkaṇḍeyaḥ
13,022.019d@007A_0123 yas tāsu janayet putrān na taiḥ putram avāpnuyāt
13,022.019d@007A_0124 parakṣetreṣu yo bījaṃ cāpalyād visṛjen naraḥ
13,022.019d@007A_0125 nāradaḥ
13,022.019d@007A_0125 kathaṃ putraphalaṃ tasya bhavet tad ṛṣisattama
13,022.019d@007A_0126 asvāmike parakṣetre yo naro bījam utsṛjet
13,022.019d@007A_0127 svayaṃvṛtto ''śramasthāyāṃ tad bījaṃ na vinaśyati
13,022.019d@007A_0128 parakṣetreṣu yo bījaṃ naro darpāt samutsṛjet
13,022.019d@007A_0129 kṣetrikasyaiva tad bījaṃ na bījī labhate phalam
13,022.019d@007A_0130 nātaḥ param adharmyaṃ cāpy ayaśasyaṃ tathottaram
13,022.019d@007A_0131 garbhādīnāṃ ca bahubhis tāś ca tyājyāḥ sameṣv api
13,022.019d@007A_0131 mārkaṇḍeyaḥ
13,022.019d@007A_0132 atha ye paradāreṣu putrā jāyanti nārada
13,022.019d@007A_0133 nāradaḥ
13,022.019d@007A_0133 kasya te bandhudāyādā bhavanti paramadyute
13,022.019d@007A_0134 paradāreṣu jāyete dvau putrau kuṇḍagolakau
13,022.019d@007A_0135 jīvaty atha patau kuṇḍo mṛte bhartari golakaḥ
13,022.019d@007A_0136 te ca jātāḥ parakṣetre dehināṃ pretya ceha ca
13,022.019d@007A_0137 dattāni havyakavyāni nāśayanty atha dātṛṇām
13,022.019d@007A_0138 pitur hi narakāyaite golakas tu viśeṣataḥ
13,022.019d@007A_0139 mārkaṇḍeyaḥ
13,022.019d@007A_0139 caṇḍālatulyau tajjau hi paratreha ca naśyataḥ
13,022.019d@007A_0140 kasya te garhitāḥ putrāḥ pitṝṇāṃ havyakavyadāḥ
13,022.019d@007A_0141 nāradaḥ
13,022.019d@007A_0141 yasya kṣetre prasūyante yo vā tāñ janayet sutān
13,022.019d@007A_0142 kṣetrikaś caiva bījī ca dvāv etau nirayaṃ gatau
13,022.019d@007A_0143 na rakṣati hi yo dārān paradārāṃś ca gacchati
13,022.019d@007A_0144 garhitās te narā nityaṃ dharmācārabahiṣkṛtāḥ
13,022.019d@007A_0145 mārkaṇḍeyaḥ
13,022.019d@007A_0145 kuṇḍo bhoktā ca bhojī ca kutsitāḥ pitṛdaivataiḥ
13,022.019d@007A_0146 tathaite garhitāḥ putrā havyakavyāni nārada
13,022.019d@007A_0147 nāradaḥ
13,022.019d@007A_0147 kasya nityaṃ prayacchanti dharmo vā teṣu kiṃ phalam
13,022.019d@007A_0148 yātudhānāḥ piśācāś ca pratigṛhṇanti tair hutam
13,022.019d@007A_0149 havyaṃ kavyaṃ ca tair dattaṃ ye ca bhūtā niśācarāḥ
13,022.019d@007A_0149 mārkaṇḍeyaḥ
13,022.019d@007A_0150 atha te rākṣasāḥ prītāḥ kiṃ prayacchanti dātṛṇām
13,022.019d@007A_0151 nāradaḥ
13,022.019d@007A_0151 kiṃ vā dharmaphalaṃ teṣāṃ bhavet tad ṛṣisattama
13,022.019d@007A_0152 na dattaṃ naśyate kiṃ cit sarvabhūteṣu dātṛṇām
13,022.019d@007A_0153 mārkaṇḍeyaḥ
13,022.019d@007A_0153 pretya ceha ca tāṃ puṣṭim upāśnanti pradāyinaḥ
13,022.019d@007A_0154 atha golakakuṇḍābhyāṃ saṃtatir yā bhaviṣyati
13,022.019d@007A_0155 tayor ye bāndhavāḥ ke cit pradāsyanti kathaṃ nu tat
13,022.019d@007A_0155 nāradaḥ
13,022.019d@007A_0156 sādhvījātāḥ sutās teṣāṃ tāṃ vṛttim anutiṣṭhatām
13,022.019d@007A_0157 prīṇanti pitṛdaivatyaṃ havyakavyasamāhitāḥ
13,022.019d@007A_0158 evaṃ golakakuṇḍābhyāṃ ye ca varṇāpadeśinaḥ
13,022.019d@007A_0159 havyaṃ kavyaṃ ca śuddhānāṃ pratigṛhṇanti devatāḥ
13,022.019d@007A_0159 mārkaṇḍeyaḥ
13,022.019d@007A_0160 śrutaṃ narāṇāṃ cāpalyaṃ parastrīṣu prajāyatām
13,022.019d@007A_0161 nāradaḥ
13,022.019d@007A_0161 pramadānāṃ tu cāpalye doṣam icchāmi veditum
13,022.019d@007A_0162 ekavarṇe 'pi doṣaṃ tu gamanaṃ pūrvakālikam
13,022.019d@007A_0163 dhātā ca samanujñāto viṣṇunā tat tathākarot
13,022.019d@007A_0164 bhagaliṅge mahāprājña pūrvam eva prajāpatiḥ
13,022.019d@007A_0165 sasarja tābhyāṃ saṃyogam anujñātaś cakāra saḥ
13,022.019d@007A_0166 atha viṣṇuprasādena bhago dattavaraḥ kila
13,022.019d@007A_0167 tena caiva prasādena sarvāṃl lokān upāśnute
13,022.019d@007A_0168 tasmāt tu puruṣe doṣo hy adhiko nātra saṃśayaḥ
13,022.019d@007A_0169 vinā garbhaṃ savarṇeṣu na tyājyā gamanāt striyaḥ
13,022.019d@007A_0170 prāyaścittaṃ yathānyāyaṃ daṇḍaṃ kuryāt sa paṇḍitaḥ
13,022.019d@007A_0171 śvabhir vā daśanaṃ snānaṃ savanatritayaṃ niśi
13,022.019d@007A_0172 bhūmau ca bhasmaśayanaṃ dānaṃ bhogavivarjitam
13,022.019d@007A_0173 doṣagauravataḥ kālo dravyagauravam eva ca
13,022.019d@007A_0174 maryādā sthāpitā pūrvam iti tīrthāntaraṃ gate
13,022.019d@007A_0175 tad yoṣitāṃ tu dīrghāyo nāsti doṣo vyatikrame
13,022.019d@007A_0176 bhagastīrthāntare śuddho viṣṇos tu vacanād iha
13,022.019d@007A_0177 rakṣyāś caivānyasaṃvādair anyagehād vimokṣaṇaiḥ
13,022.019d@007A_0178 āsāṃ śuddhau viśeṣeṇa karmaṇāṃ phalam aśnute
13,022.019d@007A_0179 naitā vācyā na vai vadhyā na kleśyāḥ śubham icchatā
13,022.019d@007A_0180 viṣṇuprasādād ity eva bhagastīrthāntaraṃ gataḥ
13,022.019d@007A_0181 māsi māsi rajas tāsāṃ duṣkṛtāny apakarṣati
13,022.019d@007A_0182 striyas toṣakarā nṝṇāṃ striyas tuṣṭipradāḥ sadā
13,022.019d@007A_0183 mārkaṇḍeyaḥ
13,022.019d@007A_0183 putrasetupratiṣṭhāś ca striyo loke mahādyute
13,022.019d@007A_0184 śrutaṃ balaṃ prabhāvaś ca yoṣitāṃ munisattama
13,022.019d@007A_0185 nāradaḥ
13,022.019d@007A_0185 ekasya bahubhāryasya dharmam icchāmi veditum
13,022.019d@007A_0186 bahubhāryāsu saktasya nārībhogeṣu dehinaḥ
13,022.019d@007A_0187 ṛtau vimucyamānasya sāṃnidhye bhrūṇahā smṛtaḥ
13,022.019d@007A_0188 vṛddhāṃ vandhyāṃ suvratāṃ ca mṛtāpatyām apuṣpiṇīm
13,022.019d@007A_0189 kanyāṃ ca bahuputrāṃ ca varjayan mucyate bhayāt
13,022.019d@007A_0190 vyādhito bandhanastho vā pravāseṣv atha parvasu
13,022.019d@007A_0191 ṛtukāleṣu nārīṇāṃ bhrūṇahatyāṃ pramuñcati
13,022.019d@007A_0191 mārkaṇḍeyaḥ
13,022.019d@007A_0192 veśanārīṣu vai jātāḥ parapreṣyāsu vā sutāḥ
13,022.019d@007A_0193 nāradaḥ
13,022.019d@007A_0193 kasya te bandhudāyādā bhavanti hi mahāmune
13,022.019d@007A_0194 paṇyastrīṣu prasūtā ye yasya strī tasya te sutāḥ
13,022.019d@007A_0195 mārkaṇḍeyaḥ
13,022.019d@007A_0195 krayāc ca kṛtrimāḥ putrāḥ pradānāc caiva datrimāḥ
13,022.019d@007A_0196 paṇyanārīṣv aniyataḥ puṃso 'rtho vartate dhruvam
13,022.019d@007A_0197 atra cāhitagarbhāyāḥ kasya putraṃ vadanti tam
13,022.019d@007A_0197 nāradaḥ
13,022.019d@007A_0198 tīrthabhūtāsu nārīṣu jñāyate yo 'bhigacchati
13,022.019d@007A_0199 mārkaṇḍeyaḥ
13,022.019d@007A_0199 ṛtau tasya bhaved garbho yaṃ vā nārī na śaṅkate
13,022.019d@007A_0200 narāṇāṃ tyajatāṃ bhāryāṃ kāmakrodhād guṇānvitām
13,022.019d@007A_0201 nāradaḥ
13,022.019d@007A_0201 aprasūtāṃ prasūtāṃ vā teṣāṃ pṛcchāmi niṣkṛtim
13,022.019d@007A_0202 apāpāṃ tyajamānasya sādhvīṃ matvaivam āditaḥ
13,022.019d@007A_0203 ātmavaṃśaḥ svadharmo vā tyajato niṣkṛtir na tu
13,022.019d@007A_0204 yo naras tyajate bhāryāṃ puṣpiṇīm aprasūtikām
13,022.019d@007A_0205 sa naṣṭavaṃśaḥ pitṛbhir yuktas tyajyeta daivataiḥ
13,022.019d@007A_0206 bhāryām apatyasaṃjātāṃ prasūtāṃ putrapautriṇīm
13,022.019d@007A_0207 putradāraparityāgī na saṃprāpnoti niṣkṛtim
13,022.019d@007A_0208 evaṃ hi bhāryāṃ tyajatāṃ narāṇāṃ nāsti niṣkṛtiḥ
13,022.019d@007A_0209 mārkaṇḍeyaḥ
13,022.019d@007A_0209 nārhanti pramadās tyaktuṃ putrapautrapratiṣṭhitāḥ
13,022.019d@007A_0210 kīdṛśīṃ saṃtyajan bhāryāṃ naro doṣair na lipyate
13,022.019d@007A_0211 nāradaḥ
13,022.019d@007A_0211 etad icchāmi tattvena vijñātum ṛṣisattama
13,022.019d@007A_0212 mokṣadharmasthitānāṃ tu anyonyam anujānatām
13,022.019d@007A_0213 bhāryāpatīnāṃ muktānām adharmo na vidhīyate
13,022.019d@007A_0214 anyasaṅgāṃ gatāpatyāṃ śūdragāṃ paragāminīm
13,022.019d@007A_0215 parīkṣya tyajamānānāṃ narāṇāṃ nāsti pātakam
13,022.019d@007A_0216 pātake 'pi tu bhartavyau dvau tu mātā pitā tathā
13,022.019d@007A_0216 mārkaṇḍeyaḥ
13,022.019d@007A_0217 bhāryāyāṃ vyabhicāriṇyāṃ narasya tyajato ruṣā
13,022.019d@007A_0218 nāradaḥ
13,022.019d@007A_0218 kathaṃ dharmo 'py adharmo vā bhavatīha mahāmate
13,022.019d@007A_0219 anṛte 'pi hi satye vā yo nārīṃ dūṣitāṃ tyajet
13,022.019d@007A_0220 arakṣamāṇaḥ svāṃ bhāryāṃ naro bhavati bhrūṇahā
13,022.019d@007A_0221 apatyahetor yā nārī bhartāram atilaṅghayet
13,022.019d@007A_0222 lolendriyeti sā rakṣyā na saṃtyājyā kathaṃ cana
13,022.019d@007A_0223 nadyaś ca nāryaś ca samasvabhāvā
13,022.019d@007A_0224 naitāḥ praduṣyanti narāvagāḍhāḥ
13,022.019d@007A_0225 srotāṃsi nadyā vahate nipātaṃ
13,022.019d@007A_0226 nārī rajobhiḥ punar eti śaucam
13,022.019d@007A_0227 evaṃ nāryo na duṣyanti vyabhicāre 'pi bhartṛṇām
13,022.019d@007A_0228 māsi māsi bhavet tyāgas tataḥ śuddhā bhavanty uta
13,022.019d@007A_0228 mārkaṇḍeyaḥ
13,022.019d@007A_0229 kāni tīrthāni bhagavan nṛṇāṃ dehāśritāni vai
13,022.019d@007A_0230 tāni vai śaṃsa bhagavan yāthātathyena pṛcchataḥ
13,022.019d@007A_0231 sarvatīrtheṣu tīrthajña kiṃ tīrthaṃ paramaṃ nṛṇām
13,022.019d@007A_0232 yatropaspṛśya pūtātmā naro bhavati nityaśaḥ
13,022.019d@007A_0232 nāradaḥ
13,022.019d@007A_0233 devarṣipitṛtīrthāni brāhmaṃ madhye 'tha vaiṣṇavam
13,022.019d@007A_0234 nṛṇāṃ tīrthāni pañcāhuḥ pāṇau saṃnihitāni vai
13,022.019d@007A_0235 ādyatīrthaṃ tu tīrthānāṃ vaiṣṇavo bhāga ucyate
13,022.019d@007A_0236 yatropaspṛśya varṇānāṃ caturṇāṃ vardhate kulam
13,022.019d@007A_0237 mārkaṇḍeyaḥ
13,022.019d@007A_0237 pitṛdaivatakāryāṇi vardhante pretya ceha ca
13,022.019d@007A_0238 narāṇāṃ kāmavṛttānāṃ yā nāryo niravagrahāḥ
13,022.019d@007A_0239 yāsām abhigraho nāsti tā me kathaya nārada
13,022.019d@007A_0239 nāradaḥ
13,022.019d@007A_0240 vāgur veśyā naṭī gopī tāntukī tunnavāyikī
13,022.019d@007A_0241 mārkaṇḍeyaḥ
13,022.019d@007A_0241 nārī kirātī śabarī nartakī cānabhigrahā
13,022.019d@007A_0242 etāsu jātā nārīṣu sarvavarṇeṣu ye sutāḥ
13,022.019d@007A_0243 nāradaḥ
13,022.019d@007A_0243 teṣu ke bandhudāyādā bhavanti ṛṣisattama
13,022.019d@007A_0244 ya etāḥ parigṛhṇanti teṣām eva hi te sutāḥ
13,022.019d@007A_0245 sarvatra tu pravṛttāsu bījaṃ naśyati dehinām
13,022.019d@007A_0245 mārkaṇḍeyaḥ
13,022.019d@007A_0246 sarvastrīṣu pravṛttāś ca sādhuvedavivarjitāḥ
13,022.019d@007A_0247 mānavāḥ kāṇḍapṛṣṭhāś ca vedamantrabahiṣkṛtāḥ
13,022.019d@007A_0248 niyuktā havyakavyeṣu teṣāṃ dattaṃ kathaṃ bhavet
13,022.019d@007A_0248 nāradaḥ
13,022.019d@007A_0249 nārhanti havyakavyāni sāvitrīvarjitā dvijāḥ
13,022.019d@007A_0250 mārkaṇḍeyaḥ
13,022.019d@007A_0250 vrātyeṣv annapradānaṃ tad yathā śūdreṣu vai tathā
13,022.019d@007A_0251 dharmeṣv adhikṛtānāṃ tu narāṇāṃ muhyate manaḥ
13,022.019d@007A_0252 nāradaḥ
13,022.019d@007A_0252 kathaṃ nu vighno bhavati etad icchāmi veditum
13,022.019d@007A_0253 arthāś ca nāryaś ca samānam etac
13,022.019d@007A_0254 chreyāṃsi puṃsām iha mohayanti
13,022.019d@007A_0255 ratipramodāt pramadā haranti
13,022.019d@007A_0256 bhogair dhanaṃ cāpy upahanti dharmān
13,022.019d@007A_0257 havyaṃ kavyaṃ ca dharmātmā sarvaṃ tac chrotriyo 'rhati
13,022.019d@007A_0258 mārkaṇḍeyaḥ
13,022.019d@007A_0258 dattaṃ hi śrotriye sādhau jvalitāgnāv ivāhutiḥ
13,022.019d@007A_0259 śrotriyāṇāṃ kule jātā vedārthaviditātmanām
13,022.019d@007A_0260 nāradaḥ
13,022.019d@007A_0260 hitvā kasmāt trayīṃ vidyāṃ vārtāṃ vṛttim upāśritāḥ
13,022.019d@007A_0261 cāturvarṇyaṃ purā nyastaṃ suvidvatsu dvijātiṣu
13,022.019d@007A_0262 tasmād varṇaiḥ saṃvibhajyā vṛttiḥ saṃkaravarjitā
13,022.019d@007A_0263 ye cānye śrotriyāj jātāḥ saṃskṛtāḥ putragṛdhnubhiḥ
13,022.019d@007A_0264 mārkaṇḍeyaḥ
13,022.019d@007A_0264 pūrvanirvāṇanirvṛttāṃ jātāṃ vṛttim upāśritāḥ
13,022.019d@007A_0265 nāradaḥ
13,022.019d@007A_0265 asaṃskṛtāḥ śrotriyajāḥ saṃskṛtā jñāninaḥ katham
13,022.019d@007A_0266 asaṃskāro vaidikaś ca na mānyaḥ śrotriyātmajaḥ
13,022.019d@007A_0267 śuddhānvayaḥ śrotriyas tu sa vidvadbhiḥ samo 'nyathā
13,022.019d@007A_0268 anadhīyānaputrāś ca vedasaṃskāravarjitāḥ
13,022.019d@007A_0269 tasmāt te vedavijñāpi viprāḥ śrutinikāriṇaḥ
13,022.019d@007A_0270 brahmarāśau purā sṛṣṭā vedasaṃskārasaṃskṛtāḥ
13,022.019d@007A_0271 mārkaṇḍeyaḥ
13,022.019d@007A_0271 tasmāt teṣv eva te jātāḥ sādhavaḥ kuladhāriṇaḥ
13,022.019d@007A_0272 svayaṃ krītāsu preṣyāsu prasūyante tu ye narāḥ
13,022.019d@007A_0273 kasya nāryaḥ sutāś caiva bhavanti ṛṣisattama
13,022.019d@007A_0273 nāradaḥ
13,022.019d@007A_0274 svadāsyāṃ yo naro mohāt prasūyeta sa pāpakṛt
13,022.019d@007A_0275 ihāpi ninditaḥ pretya apatyaṃ preṣyatāṃ nayet
13,022.019d@007A_0276 sā tasya bhāryā putrā ye havyakavyapradās tu te
13,022.019d@007A_0277 tasyā ye bāndhavāḥ ke cid viṣaktāḥ preṣyatāṃ gatāḥ
13,022.019d@007A_0278 sarve tasyās tu saṃbandhān mucyante preṣyakarmasu
13,022.019d@007A_0279 etat te kathitaṃ sarvaṃ yad abhivyāhṛtaṃ tvayā
13,022.019d@007A_0280 mārkaṇḍeyaḥ
13,022.019d@007A_0280 atha vā saṃśayaḥ kaś cid bhūyaḥ saṃpraṣṭum arhasi
13,022.019d@007A_0281 amithyādarśano loke nāradaḥ sarvakovidaḥ
13,022.019d@007A_0282 bhīṣmaḥ
13,022.019d@007A_0282 pratyakṣadarśī lokānāṃ svayaṃbhūr iva sattamaḥ
13,022.019d@007A_0283 iti saṃbhāṣya ṛṣibhir mārkaṇḍeyo mahātapāḥ
13,022.019d@007A_0284 nāradaṃ cāpi satkṛtya tena caivābhisatkṛtaḥ
13,022.019d@007A_0285 āmantrayitvā ṛṣibhiḥ prayayāv āśramaṃ muniḥ
13,022.019d@007A_0286 ṛṣayaś cāpi tīrthānāṃ paricaryāṃ pracakramuḥ
13,022.019d@007A_0287 sukṣetrabījasaṃskāraviśuddho brahmacaryayā
13,022.019d@007A_0288 nityanaimittikāt snāto manaḥśuddhyā ca śudhyati
13,023.001 yudhiṣṭhira uvāca
13,023.001a kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam
13,023.001c brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpy aliṅginam
13,023.002 bhīṣma uvāca
13,023.002a svavṛttim abhipannāya liṅgine vetarāya vā
13,023.002c deyam āhur mahārāja ubhāv etau tapasvinau
13,023.003 yudhiṣṭhira uvāca
13,023.003a śraddhayā parayā pūto yaḥ prayacched dvijātaye
13,023.003c havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha
13,023.003d*0204_00 bhīṣmaḥ
13,023.003d*0204_01 brāhmaṇāḥ pātrabhūtāś ca śuddhā naivaṃ pitṛṣv iha
13,023.004 bhīṣma uvāca
13,023.004a śraddhāpūto naras tāta durdānto 'pi na saṃśayaḥ
13,023.004c pūto bhavati sarvatra kiṃ punas tvaṃ mahīpate
13,023.005 yudhiṣṭhira uvāca
13,023.005a na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ
13,023.005c kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ
13,023.006 bhīṣma uvāca
13,023.006a na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati
13,023.006c devaprasādād ijyante yajamānā na saṃśayaḥ
13,023.007a brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ
13,023.007c mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān
13,023.008 yudhiṣṭhira uvāca
13,023.008a apūrvo 'py atha vā vidvān saṃbandhī vātha yo bhavet
13,023.008c tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavet tu saḥ
13,023.009 bhīṣma uvāca
13,023.009a kulīnaḥ karmakṛd vaidyas tathā cāpy ānṛśaṃsyavān
13,023.009c hrīmān ṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ
13,023.010a tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam
13,023.010c pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi
13,023.011 pṛthivy uvāca
13,023.011a yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati
13,023.011c tathā duścaritaṃ sarvaṃ trayy āvṛttyā vinaśyati
13,023.012 kāśyapa uvāca
13,023.012a sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ; sāṃkhyaṃ purāṇaṃ ca kule ca janma
13,023.012c naitāni sarvāṇi gatir bhavanti; śīlavyapetasya narasya rājan
13,023.013 agnir uvāca
13,023.013a adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
13,023.013c brahman sa tenācarate brahmahatyāṃ; lokās tasya hy antavanto bhavanti
13,023.014 mārkaṇḍeya uvāca
13,023.014a aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
13,023.014c nābhijānāmi yady asya satyasyārdham avāpnuyāt
13,023.014d*0205_01 aśvamedhasahasrād dhi satyam eva viśiṣyate
13,023.015 bhīṣma uvāca
13,023.015a ity uktvā te jagmur āśu catvāro 'mitatejasaḥ
13,023.015c pṛthivī kāśyapo 'gniś ca prakṛṣṭāyuś ca bhārgavaḥ
13,023.016 yudhiṣṭhira uvāca
13,023.016a yad idaṃ brāhmaṇā loke vratino bhuñjate haviḥ
13,023.016c bhuktaṃ brāhmaṇakāmāya kathaṃ tat sukṛtaṃ bhavet
13,023.017 bhīṣma uvāca
13,023.017a ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ
13,023.017c bhuñjate brahmakāmāya vrataluptā bhavanti te
13,023.018 yudhiṣṭhira uvāca
13,023.018a anekāntaṃ bahudvāraṃ dharmam āhur manīṣiṇaḥ
13,023.018c kiṃ niścitaṃ bhavet tatra tan me brūhi pitāmaha
13,023.019 bhīṣma uvāca
13,023.019a ahiṃsā satyam akrodha ānṛśaṃsyaṃ damas tathā
13,023.019c ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam
13,023.020a ye tu dharmaṃ praśaṃsantaś caranti pṛthivīm imām
13,023.020c anācarantas tad dharmaṃ saṃkare niratāḥ prabho
13,023.021a tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ
13,023.021c daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayam āśritaḥ
13,023.022a medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām
13,023.022c kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām
13,023.023a vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe
13,023.023c dadatīha na rājendra te lokān bhuñjate 'śubhān
13,023.024 yudhiṣṭhira uvāca
13,023.024a kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam
13,023.024c kiṃ ca śreṣṭhatamaṃ śaucaṃ tan me brūhi pitāmaha
13,023.025 bhīṣma uvāca
13,023.025a brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam
13,023.025c maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam
13,023.026 yudhiṣṭhira uvāca
13,023.026a kasmin kāle cared dharmaṃ kasmin kāle 'rtham ācaret
13,023.026c kasmin kāle sukhī ca syāt tan me brūhi pitāmaha
13,023.027 bhīṣma uvāca
13,023.027a kālyam arthaṃ niṣeveta tato dharmam anantaram
13,023.027c paścāt kāmaṃ niṣeveta na ca gacchet prasaṅgitām
13,023.028a brāhmaṇāṃś cābhimanyeta gurūṃś cāpy abhipūjayet
13,023.028c sarvabhūtānulomaś ca mṛduśīlaḥ priyaṃvadaḥ
13,023.029a adhikāre yad anṛtaṃ rājagāmi ca paiśunam
13,023.029c guroś cālīkakaraṇaṃ samaṃ tad brahmahatyayā
13,023.030a praharen na narendreṣu na gāṃ hanyāt tathaiva ca
13,023.030c bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate
13,023.031a nāgniṃ parityajej jātu na ca vedān parityajet
13,023.031c na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā
13,023.032 yudhiṣṭhira uvāca
13,023.032a kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam
13,023.032c kīdṛśānāṃ ca bhoktavyaṃ tan me brūhi pitāmaha
13,023.033 bhīṣma uvāca
13,023.033a akrodhanā dharmaparāḥ satyanityā dame ratāḥ
13,023.033c tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam
13,023.034a amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ
13,023.034c sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam
13,023.035a alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ
13,023.035c svakarmaniratā ye ca tebhyo dattaṃ mahāphalam
13,023.036a sāṅgāṃś ca caturo vedān yo 'dhīyīta dvijarṣabhaḥ
13,023.036c ṣaḍbhyo nivṛttaḥ karmabhyas taṃ pātram ṛṣayo viduḥ
13,023.037a ye tv evaṃguṇajātīyās tebhyo dattaṃ mahāphalam
13,023.037c sahasraguṇam āpnoti guṇārhāya pradāyakaḥ
13,023.038a prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ
13,023.038c tārayeta kulaṃ kṛtsnam eko 'pīha dvijarṣabhaḥ
13,023.039a gām aśvaṃ vittam annaṃ vā tadvidhe pratipādayet
13,023.039c dravyāṇi cānyāni tathā pretyabhāve na śocati
13,023.040a tārayeta kulaṃ kṛtsnam eko 'pīha dvijottamaḥ
13,023.040c kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret
13,023.040d*0206_01 tṛpte tṛptāḥ sarvadevāḥ pitaro munayo 'pi ca
13,023.041a niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam
13,023.041c dūrād ānāyayet kṛtye sarvataś cābhipūjayet
13,024.001 yudhiṣṭhira uvāca
13,024.001a śrāddhakāle ca daive ca dharme cāpi pitāmaha
13,024.001c icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ
13,024.002 bhīṣma uvāca
13,024.002a daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam
13,024.002c maṅgalācārasaṃpannaḥ kṛtaśaucaḥ prayatnavān
13,024.003a manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ
13,024.003c kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.004a laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yat kṛtam
13,024.004c rajasvalābhir dṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.005a avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata
13,024.005c parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.006a keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam
13,024.006c ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.007a niroṃkāreṇa yad bhuktaṃ saśastreṇa ca bhārata
13,024.007c durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.008a parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet
13,024.008c daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.009a garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā
13,024.009c daivaṃ vāpy atha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.010a mantrahīnaṃ kriyāhīnaṃ yac chrāddhaṃ pariviṣyate
13,024.010c tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.011a ājyāhutiṃ vinā caiva yat kiṃ cit pariviṣyate
13,024.011c durācāraiś ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
13,024.012a ye bhāgā rakṣasāṃ proktās ta uktā bharatarṣabha
13,024.012c ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu
13,024.013a yāvantaḥ patitā viprā jaḍonmattās tathaiva ca
13,024.013c daive vāpy atha vā pitrye rājan nārhanti ketanam
13,024.014a śvitrī kuṣṭhī ca klībaś ca tathā yakṣmahataś ca yaḥ
13,024.014c apasmārī ca yaś cāndho rājan nārhanti satkṛtim
13,024.015a cikitsakā devalakā vṛthāniyamadhāriṇaḥ
13,024.015c somavikrayiṇaś caiva śrāddhe nārhanti ketanam
13,024.016a gāyanā nartakāś caiva plavakā vādakās tathā
13,024.016c kathakā yodhakāś caiva rājan nārhanti ketanam
13,024.017a hotāro vṛṣalānāṃ ca vṛṣalādhyāpakās tathā
13,024.017c tathā vṛṣalaśiṣyāś ca rājan nārhanti ketanam
13,024.018a anuyoktā ca yo vipro anuyuktaś ca bhārata
13,024.018c nārhatas tāv api śrāddhaṃ brahmavikrayiṇau hi tau
13,024.019a agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ
13,024.019c brāhmaṇaḥ sarvavidyo 'pi rājan nārhati ketanam
13,024.020a anagnayaś ca ye viprā mṛtaniryātakāś ca ye
13,024.020c stenāś ca patitāś caiva rājan nārhanti ketanam
13,024.021a aparijñātapūrvāś ca gaṇapūrvāś ca bhārata
13,024.021c putrikāpūrvaputrāś ca śrāddhe nārhanti ketanam
13,024.022a ṛṇakartā ca yo rājan yaś ca vārdhuṣiko dvijaḥ
13,024.022c prāṇivikrayavṛttiś ca rājan nārhanti ketanam
13,024.023a strīpūrvāḥ kāṇḍapṛṣṭhāś ca yāvanto bharatarṣabha
13,024.023c ajapā brāhmaṇāś caiva śrāddhe nārhanti ketanam
13,024.024a śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha
13,024.024c dātuḥ pratigrahītuś ca śṛṇuṣvānugrahaṃ punaḥ
13,024.025a cīrṇavratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ
13,024.025c sāvitrījñāḥ kriyāvantas te rājan ketanakṣamāḥ
13,024.026a kṣātradharmiṇam apy ājau ketayet kulajaṃ dvijam
13,024.026c na tv eva vaṇijaṃ tāta śrāddheṣu parikalpayet
13,024.027a agnihotrī ca yo vipro grāmavāsī ca yo bhavet
13,024.027c astenaś cātithijñaś ca sa rājan ketanakṣamaḥ
13,024.028a sāvitrīṃ japate yas tu trikālaṃ bharatarṣabha
13,024.028b*0207_01 rājapreṣyo 'pi sāvitrīṃ japan nityaṃ samāhitaḥ
13,024.028c bhikṣāvṛttiḥ kriyāvāṃś ca sa rājan ketanakṣamaḥ
13,024.028d*0208_01 mātā pātraṃ pitā pātraṃ pātraṃ kṣīṇāś ca bāndhavāḥ
13,024.028d*0208_02 dīnaḥ pātraṃ vratī pātraṃ pātraṃ vṛttair alaṃkṛtam
13,024.029a uditāstamito yaś ca tathaivāstamitoditaḥ
13,024.029c ahiṃsraś cālpadoṣaś ca sa rājan ketanakṣamaḥ
13,024.030a akalkako hy atarkaś ca brāhmaṇo bharatarṣabha
13,024.030c sasaṃjño bhaikṣyavṛttiś ca sa rājan ketanakṣamaḥ
13,024.031a avratī kitavaḥ stenaḥ prāṇivikrayy atho vaṇik
13,024.031c paścāc ca pītavān somaṃ sa rājan ketanakṣamaḥ
13,024.032a arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ
13,024.032c bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ
13,024.033a brahmavikrayanirdiṣṭaṃ striyā yac cārjitaṃ dhanam
13,024.033c adeyaṃ pitṛdevebhyo yac ca klaibyād upārjitam
13,024.034a kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha
13,024.034c na vyāharati yad yuktaṃ tasyādharmo gavānṛtam
13,024.035a śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā
13,024.035c somakṣayaś ca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira
13,024.035d*0209_01 muhūrtānāṃ trayaṃ pūrvam ahnaḥ prātar iti smṛtam
13,024.035d*0209_02 japadhyānādibhis tasmin vipraiḥ kāryaṃ śubhavratam
13,024.035d*0209_03 saṃgavākhyaṃ tribhāgaṃ tu madhyāhnas trimuhūrtakaḥ
13,024.035d*0209_04 laukikaṃ saṃgave 'rdhaṃ ca snānādi hy atha madhyame
13,024.035d*0209_05 caturtham aparāhṇaṃ tu trimuhūrtaṃ tu pitryakam
13,024.035d*0209_06 sāyāhnas trimuhūrtaṃ ca madhyamaṃ kavibhiḥ smṛtam
13,024.035d*0209_07 caturthe tv aparāhṇākhye śrāddhaṃ kuryāt sadā nṛpa
13,024.035d*0209_08 prāgudīcīmukhā viprā viśvedevāś ca dakṣiṇāḥ
13,024.035d*0209_09 śrāviteṣu sutṛpteṣu piṇḍaṃ dadyāt sadakṣiṇam
13,024.036a śrāddhāpavarge viprasya svadhā vai svaditā bhavet
13,024.036c kṣatriyasyāpy atho brūyāt prīyantāṃ pitaras tv iti
13,024.037a apavarge tu vaiśyasya śrāddhakarmaṇi bhārata
13,024.037c akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata
13,024.038a puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate
13,024.038c etad eva niroṃkāraṃ kṣatriyasya vidhīyate
13,024.038d*0210_01 gohiṃsāyāṃ caturbhāgaṃ pūrvaṃ viprādiketanaḥ
13,024.038d*0210_02 varṇāvareṣu bhuñjānaṃ kramāc chūdre caturguṇam
13,024.038d*0210_03 nānyatra brāhmaṇo brūyāt pūrvaṃ vipreṇa ketitaḥ
13,024.038d*0210_04 abhojane ca doṣaḥ syād varjayec chūdraketanam
13,024.038d*0210_05 śūdrānnarasapuṣṭāṅgo dvijo nordhvāṃ gatiṃ labhet
13,024.038d*0210_06 aśucir naiva cāśnīyān nāstiko mānavarjitaḥ
13,024.038d*0210_07 na pūrvaṃ laṅghayel lobhād ekavarṇo 'pi pārthiva
13,024.038d*0210_08 viprāḥ smṛtā bhūmidevā upakurvāṇavarjitāḥ
13,024.038e vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti
13,024.039a karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu
13,024.039c jātakarmādikān sarvāṃs triṣu varṇeṣu bhārata
13,024.039e brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira
13,024.040a viprasya raśanā mauñjī maurvī rājanyagāminī
13,024.040c bālvajīty eva vaiśyasya dharma eṣa yudhiṣṭhira
13,024.040d*0211_01 pālāśo dvijadaṇḍaḥ syād aśvatthaḥ kṣatriyasya tu
13,024.040d*0211_02 audumbaraś ca vaiśyasya dharma eṣa yudhiṣṭhira
13,024.041a dātuḥ pratigrahītuś ca dharmādharmāv imau śṛṇu
13,024.041c brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ
13,024.041e caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ
13,024.042a nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ
13,024.042c yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi
13,024.043a atha rājanyavaiśyābhyāṃ yady aśnīyāt tu ketitaḥ
13,024.043c yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt
13,024.044a daivaṃ vāpy atha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu
13,024.044c asnāto brāhmaṇo rājaṃs tasyādharmo gavānṛtam
13,024.045a āśauco brāhmaṇo rājan yo 'śnīyād brāhmaṇādiṣu
13,024.045c jñānapūrvam atho lobhāt tasyādharmo gavānṛtam
13,024.046a annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata
13,024.046c āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam
13,024.047a avedavratacāritrās tribhir varṇair yudhiṣṭhira
13,024.047c mantravat pariviṣyante teṣv adharmo gavānṛtam
13,024.048 yudhiṣṭhira uvāca
13,024.048a pitryaṃ vāpy atha vā daivaṃ dīyate yat pitāmaha
13,024.048c etad icchāmy ahaṃ śrotuṃ dattaṃ yeṣu mahāphalam
13,024.049 bhīṣma uvāca
13,024.049a yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ
13,024.049c uccheṣapariśeṣaṃ hi tān bhojaya yudhiṣṭhira
13,024.050a cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ
13,024.050c arthinaś copagacchanti teṣu dattaṃ mahāphalam
13,024.051a tadbhaktās tadgṛhā rājaṃs taddhanās tadapāśrayāḥ
13,024.051c arthinaś ca bhavanty arthe teṣu dattaṃ mahāphalam
13,024.052a taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira
13,024.052c arthino bhoktum icchanti teṣu dattaṃ mahāphalam
13,024.053a akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ
13,024.053c baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam
13,024.054a hṛtasvā hṛtadārāś ca ye viprā deśasaṃplave
13,024.054c arthārtham abhigacchanti tebhyo dattaṃ mahāphalam
13,024.055a vratino niyamasthāś ca ye viprāḥ śrutasaṃmatāḥ
13,024.055c tatsamāptyartham icchanti teṣu dattaṃ mahāphalam
13,024.056a avyutkrāntāś ca dharmeṣu pāṣaṇḍasamayeṣu ca
13,024.056c kṛśaprāṇāḥ kṛśadhanās teṣu dattaṃ mahāphalam
13,024.056d*0212_01 vratānāṃ pāraṇārthāya gurvarthe yajñadakṣiṇām
13,024.056d*0212_02 niveśārthaṃ ca vidvāṃsas teṣāṃ dattaṃ mahāphalam
13,024.056d*0212_03 pitroś ca rakṣaṇārthāya putradārārtham eva ca
13,024.056d*0212_04 mahāvyādhivimokṣārthaṃ teṣu dattaṃ mahāphalam
13,024.056d*0212_05 bālāḥ striyaś ca vāñchanti subhaktaṃ cāpy asādhanāḥ
13,024.056d*0212_06 svargam āyānti dattvaiṣāṃ nirayān nopayānti te
13,024.057a kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ
13,024.057c spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam
13,024.058a tapasvinas taponiṣṭhās teṣāṃ bhaikṣacarāś ca ye
13,024.058c arthinaḥ kiṃ cid icchanti teṣu dattaṃ mahāphalam
13,024.059a mahāphalavidhir dāne śrutas te bharatarṣabha
13,024.059c nirayaṃ yena gacchanti svargaṃ caiva hi tac chṛṇu
13,024.060a gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira
13,024.060c ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ
13,024.061a paradārābhihartāraḥ paradārābhimarśinaḥ
13,024.061c paradāraprayoktāras te vai nirayagāminaḥ
13,024.062a ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ
13,024.062c sūcakāś ca pareṣāṃ ye te vai nirayagāminaḥ
13,024.063a prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata
13,024.063c agārāṇāṃ ca bhettāro narā nirayagāminaḥ
13,024.064a anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm
13,024.064c vañcayanti narā ye ca te vai nirayagāminaḥ
13,024.065a vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata
13,024.065c mitracchedaṃ tathāśāyās te vai nirayagāminaḥ
13,024.066a sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ
13,024.066c akṛtajñāś ca mitrāṇāṃ te vai nirayagāminaḥ
13,024.067a pāṣaṇḍā dūṣakāś caiva samayānāṃ ca dūṣakāḥ
13,024.067c ye pratyavasitāś caiva te vai nirayagāminaḥ
13,024.067d*0213_01 viṣamavyavahārāś ca viṣamāś caiva vṛddhiṣu
13,024.067d*0213_02 lābheṣu viṣamāś caiva te vai nirayagāminaḥ
13,024.067d*0213_03 dyūtasaṃvyavahārāś ca niṣparīkṣāś ca mānavāḥ
13,024.067d*0213_04 prāṇihiṃsāpravṛttāś ca te vai nirayagāminaḥ
13,024.068a kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam
13,024.068c bhedair ye vyapakarṣanti te vai nirayagāminaḥ
13,024.069a paryaśnanti ca ye dārān agnibhṛtyātithīṃs tathā
13,024.069c utsannapitṛdevejyās te vai nirayagāminaḥ
13,024.070a vedavikrayiṇaś caiva vedānāṃ caiva dūṣakāḥ
13,024.070c vedānāṃ lekhakāś caiva te vai nirayagāminaḥ
13,024.071a cāturāśramyabāhyāś ca śrutibāhyāś ca ye narāḥ
13,024.071c vikarmabhiś ca jīvanti te vai nirayagāminaḥ
13,024.072a keśavikrayikā rājan viṣavikrayikāś ca ye
13,024.072c kṣīravikrayikāś caiva te vai nirayagāminaḥ
13,024.073a brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira
13,024.073c ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ
13,024.074a śastravikrayakāś caiva kartāraś ca yudhiṣṭhira
13,024.074c śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ
13,024.075a śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha
13,024.075c ye mārgam anurundhanti te vai nirayagāminaḥ
13,024.076a upādhyāyāṃś ca bhṛtyāṃś ca bhaktāṃś ca bharatarṣabha
13,024.076c ye tyajanty asamarthāṃs tāṃs te vai nirayagāminaḥ
13,024.077a aprāptadamakāś caiva nāsānāṃ vedhakās tathā
13,024.077c bandhakāś ca paśūnāṃ ye te vai nirayagāminaḥ
13,024.078a agoptāraś chaladravyā baliṣaḍbhāgatatparāḥ
13,024.078c samarthāś cāpy adātāras te vai nirayagāminaḥ
13,024.078d*0214_01 saṃśrutya cāpradātāro daridrāṇāṃ vinindakāḥ
13,024.078d*0214_02 śrotriyāṇāṃ vinītānāṃ daridrāṇāṃ vinindakāḥ
13,024.078d*0214_03 kṣamiṇāṃ nindakāś caiva te vai nirayagāminaḥ
13,024.079a kṣāntān dāntāṃs tathā prājñān dīrghakālaṃ sahoṣitān
13,024.079c tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ
13,024.080a bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ
13,024.080c adattvā bhakṣayanty agre te vai nirayagāminaḥ
13,024.081a ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ
13,024.081c bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha
13,024.082a sarveṣv eva tu kāryeṣu daivapūrveṣu bhārata
13,024.082c hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ
13,024.083a dānena tapasā caiva satyena ca yudhiṣṭhira
13,024.083c ye dharmam anuvartante te narāḥ svargagāminaḥ
13,024.084a śuśrūṣābhis tapobhiś ca śrutam ādāya bhārata
13,024.084c ye pratigrahaniḥsnehās te narāḥ svargagāminaḥ
13,024.085a bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt
13,024.085c yatkṛte pratimucyante te narāḥ svargagāminaḥ
13,024.086a kṣamāvantaś ca dhīrāś ca dharmakāryeṣu cotthitāḥ
13,024.086c maṅgalācārayuktāś ca te narāḥ svargagāminaḥ
13,024.087a nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca
13,024.087c nivṛttāś caiva madyebhyas te narāḥ svargagāminaḥ
13,024.088a āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata
13,024.088c deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ
13,024.089a vastrābharaṇadātāro bhakṣapānānnadās tathā
13,024.089c kuṭumbānāṃ ca dātāras te narāḥ svargagāminaḥ
13,024.090a sarvahiṃsānivṛttāś ca narāḥ sarvasahāś ca ye
13,024.090c sarvasyāśrayabhūtāś ca te narāḥ svargagāminaḥ
13,024.091a mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ
13,024.091c bhrātṝṇāṃ caiva sasnehās te narāḥ svargagāminaḥ
13,024.092a āḍhyāś ca balavantaś ca yauvanasthāś ca bhārata
13,024.092c ye vai jitendriyā dhīrās te narāḥ svargagāminaḥ
13,024.093a aparāddheṣu sasnehā mṛdavo mitravatsalāḥ
13,024.093c ārādhanasukhāś cāpi te narāḥ svargagāminaḥ
13,024.094a sahasrapariveṣṭāras tathaiva ca sahasradāḥ
13,024.094c trātāraś ca sahasrāṇāṃ puruṣāḥ svargagāminaḥ
13,024.095a suvarṇasya ca dātāro gavāṃ ca bharatarṣabha
13,024.095c yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ
13,024.096a vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira
13,024.096c dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ
13,024.097a vihārāvasathodyānakūpārāmasabhāpradāḥ
13,024.097c vaprāṇāṃ caiva kartāras te narāḥ svargagāminaḥ
13,024.097d*0215_01 bhakṣyapānānnadātāras tathā pādukadā narāḥ
13,024.097d*0215_02 ye vai svaśaktitaḥ kuryus te vai nirayaśatravaḥ
13,024.098a niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata
13,024.098c dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ
13,024.099a rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira
13,024.099c svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ
13,024.100a yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ
13,024.100c sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ
13,024.100d*0216_01 gaṅgāditīrthaniratāḥ pitṛtīrthakarāś ca ye
13,024.100d*0216_02 iṣṭāpūrtaratā ye ca te narāḥ svargagāminaḥ
13,024.101a etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata
13,024.101c dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau
13,025.001 yudhiṣṭhira uvāca
13,025.001a idaṃ me tattvato rājan vaktum arhasi bhārata
13,025.001c ahiṃsayitvā keneha brahmahatyā vidhīyate
13,025.002 bhīṣma uvāca
13,025.002a vyāsam āmantrya rājendra purā yat pṛṣṭavān aham
13,025.002c tat te 'haṃ saṃpravakṣyāmi tad ihaikamanāḥ śṛṇu
13,025.003a caturthas tvaṃ vasiṣṭhasya tattvam ākhyāhi me mune
13,025.003c ahiṃsayitvā keneha brahmahatyā vidhīyate
13,025.004a iti pṛṣṭo mahārāja parāśaraśarīrajaḥ
13,025.004c abravīn nipuṇo dharme niḥsaṃśayam anuttamam
13,025.005a brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam
13,025.005c brūyān nāstīti yaḥ paścāt taṃ vidyād brahmaghātinam
13,025.006a madhyasthasyeha viprasya yo 'nūcānasya bhārata
13,025.006c vṛttiṃ harati durbuddhis taṃ vidyād brahmaghātinam
13,025.007a gokulasya tṛṣārtasya jalārthe vasudhādhipa
13,025.007c utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam
13,025.008a yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam
13,025.008b*0217_01 jātito brāhmaṇānāṃ hi mahāparibhavāt tathā
13,025.008b*0217_02 tadvṛtticchedanaṃ caiva taddāraparibhāvanāt
13,025.008c dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam
13,025.009a ātmajāṃ rūpasaṃpannāṃ mahatīṃ sadṛśe vare
13,025.009c na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam
13,025.010a adharmanirato mūḍho mithyā yo vai dvijātiṣu
13,025.010b*0218_01 brāhmaṇena ca tat kuryāt taṃ vidyād brahmaghātakam
13,025.010b*0218_02 sādhvācāreṣu vipreṣu sāsūyo nikṛtiḥ śaṭhaḥ
13,025.010c dadyān marmātigaṃ śokaṃ taṃ vidyād brahmaghātinam
13,025.011a cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā
13,025.011c hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam
13,025.012a āśrame vā vane vā yo grāme vā yadi vā pure
13,025.012c agniṃ samutsṛjen mohāt taṃ vidyād brahmaghātinam
13,026.001 yudhiṣṭhira uvāca
13,026.001a tīrthānāṃ darśanaṃ śreyaḥ snānaṃ ca bharatarṣabha
13,026.001c śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ
13,026.002a pṛthivyāṃ yāni tīrthāni puṇyāni bharatarṣabha
13,026.002c vaktum arhasi me tāni śrotāsmi niyataḥ prabho
13,026.003 bhīṣma uvāca
13,026.003a imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute
13,026.003c śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam
13,026.004a tapovanagataṃ vipram abhigamya mahāmunim
13,026.004c papracchāṅgirasaṃ vīra gautamaḥ saṃśitavrataḥ
13,026.005a asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ
13,026.005c tat sarvaṃ śrotum icchāmi tan me śaṃsa mahāmune
13,026.006a upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune
13,026.006c pretyabhāve mahāprājña tad yathāsti tathā vada
13,026.007 aṅgirā uvāca
13,026.007a saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm
13,026.007c vigāhya vai nirāhāro nirmamo munivad bhavet
13,026.008a kāśmīramaṇḍale nadyo yāḥ patanti mahānadam
13,026.008c tā nadīḥ sindhum āsādya śīlavān svargam āpnuyāt
13,026.008d*0219_01 sindhum āsādya vimalāṃ vigāhya svargam āpnuyāt
13,026.009a puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam
13,026.009c devikām indramārgaṃ ca svarṇabinduṃ vigāhya ca
13,026.009e vibodhyate vimānasthaḥ so 'psarobhir abhiṣṭutaḥ
13,026.010a hiraṇyabinduṃ vikṣobhya prayataś cābhivādya tam
13,026.010c kuśeśayaṃ ca devatvaṃ pūyate tasya kilbiṣam
13,026.011a indratoyāṃ samāsādya gandhamādanasaṃnidhau
13,026.011c karatoyāṃ kuraṅgeṣu trirātropoṣito naraḥ
13,026.011e aśvamedham avāpnoti vigāhya niyataḥ śuciḥ
13,026.012a gaṅgādvāre kuśāvarte bilvake nemiparvate
13,026.012c tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet
13,026.013a apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet
13,026.013c brahmacārī jitakrodhaḥ satyasaṃdhas tv ahiṃsakaḥ
13,026.014a yatra bhāgīrathī gaṅgā bhajate diśam uttarām
13,026.014c maheśvarasya niṣṭhāne yo naras tv abhiṣicyate
13,026.014e ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ
13,026.015a saptagaṅge trigaṅge ca indramārge ca tarpayan
13,026.015c sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ
13,026.016a mahāśrama upaspṛśya yo 'gnihotraparaḥ śuciḥ
13,026.016c ekamāsaṃ nirāhāraḥ siddhiṃ māsena sa vrajet
13,026.017a mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ
13,026.017c trirātropoṣito bhūtvā mucyate brahmahatyayā
13,026.018a kanyākūpa upaspṛśya balākāyāṃ kṛtodakaḥ
13,026.018c deveṣu kīrtiṃ labhate yaśasā ca virājate
13,026.019a deśakāla upaspṛśya tathā sundarikāhrade
13,026.019c aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ
13,026.020a mahāgaṅgām upaspṛśya kṛttikāṅgārake tathā
13,026.020c pakṣam ekaṃ nirāhāraḥ svargam āpnoti nirmalaḥ
13,026.021a vaimānika upaspṛśya kiṅkiṇīkāśrame tathā
13,026.021c nivāse 'psarasāṃ divye kāmacārī mahīyate
13,026.022a kālikāśramam āsādya vipāśāyāṃ kṛtodakaḥ
13,026.022c brahmacārī jitakrodhas trirātrān mucyate bhavāt
13,026.023a āśrame kṛttikānāṃ tu snātvā yas tarpayet pitṝn
13,026.023c toṣayitvā mahādevaṃ nirmalaḥ svargam āpnuyāt
13,026.024a mahāpura upaspṛśya trirātropoṣito naraḥ
13,026.024c trasānāṃ sthāvarāṇāṃ ca dvipadānāṃ bhayaṃ tyajet
13,026.024d*0220_01 na kva cid bhayam āpnoti sarvatra labhate śubham
13,026.025a devadāruvane snātvā dhūtapāpmā kṛtodakaḥ
13,026.025c devalokam avāpnoti saptarātroṣitaḥ śuciḥ
13,026.026a kauśante ca kuśastambe droṇaśarmapade tathā
13,026.026c āpaḥprapatane snātaḥ sevyate so 'psarogaṇaiḥ
13,026.027a citrakūṭe janasthāne tathā mandākinījale
13,026.027c vigāhya vai nirāhāro rājalakṣmīṃ nigacchati
13,026.028a śyāmāyās tv āśramaṃ gatvā uṣya caivābhiṣicya ca
13,026.028c trīṃs trirātrān sa saṃdhāya gandharvanagare vaset
13,026.029a ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike
13,026.029c ekamāsaṃ nirāhāras tv antardhānaphalaṃ labhet
13,026.030a kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ
13,026.030c ekaviṃśatirātreṇa svargam ārohate naraḥ
13,026.031a mataṅgavāpyāṃ yaḥ snāyād ekarātreṇa sidhyati
13,026.031c vigāhati hy anālambam andhakaṃ vai sanātanam
13,026.032a naimiṣe svargatīrthe ca upaspṛśya jitendriyaḥ
13,026.032c phalaṃ puruṣamedhasya labhen māsaṃ kṛtodakaḥ
13,026.033a gaṅgāhrada upaspṛśya tathā caivotpalāvane
13,026.033c aśvamedham avāpnoti tatra māsaṃ kṛtodakaḥ
13,026.034a gaṅgāyamunayos tīrthe tathā kālaṃjare girau
13,026.034c ṣaṣṭihrada upaspṛśya dānaṃ nānyad viśiṣyate
13,026.035a daśa tīrthasahasrāṇi tisraḥ koṭyas tathāparāḥ
13,026.035c samāgacchanti māghyāṃ tu prayāge bharatarṣabha
13,026.036a māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ
13,026.036c snātvā tu bharataśreṣṭha nirmalaḥ svargam āpnuyāt
13,026.037a marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ
13,026.037c vaivasvatasya tīrthe ca tīrthabhūto bhaven naraḥ
13,026.038a tathā brahmaśiro gatvā bhāgīrathyāṃ kṛtodakaḥ
13,026.038c ekamāsaṃ nirāhāraḥ somalokam avāpnuyāt
13,026.039a kapotake naraḥ snātvā aṣṭāvakre kṛtodakaḥ
13,026.039c dvādaśāhaṃ nirāhāro naramedhaphalaṃ labhet
13,026.040a muñjapṛṣṭhaṃ gayāṃ caiva nirṛtiṃ devaparvatam
13,026.040c tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati
13,026.040d*0221_01 tṛtīyaṃ parvataṃ krauñcaṃ śudhyate brahmahatyayā
13,026.041a kalaśyāṃ vāpy upaspṛśya vedyāṃ ca bahuśojalām
13,026.041b*0222_01 ekamāsaṃ nirāhāro vājimedhaphalaṃ labhet
13,026.041c agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ
13,026.041c*0223_01 agnikanyāpure vaset
13,026.041c*0223_02 karavīrapure snātvā
13,026.041e devahrada upaspṛśya brahmabhūto virājate
13,026.042a purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai
13,026.042c nandane sevyate dāntas tv apsarobhir ahiṃsakaḥ
13,026.043a urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ
13,026.043c lauhitye vidhivat snātvā puṇḍarīkaphalaṃ labhet
13,026.044a rāmahrada upaspṛśya viśālāyāṃ kṛtodakaḥ
13,026.044c dvādaśāhaṃ nirāhāraḥ kalmaṣād vipramucyate
13,026.045a mahāhrada upaspṛśya śuddhena manasā naraḥ
13,026.045c ekamāsaṃ nirāhāro jamadagnigatiṃ labhet
13,026.046a vindhye saṃtāpya cātmānaṃ satyasaṃdhas tv ahiṃsakaḥ
13,026.046c ṣaṇmāsaṃ padam āsthāya māsenaikena śudhyati
13,026.047a narmadāyām upaspṛśya tathā sūrpārakodake
13,026.047c ekapakṣaṃ nirāhāro rājaputro vidhīyate
13,026.048a jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ
13,026.048c ahorātreṇa caikena siddhiṃ samadhigacchati
13,026.049a kokāmukhe vigāhyāpo gatvā caṇḍālikāśramam
13,026.049c śākabhakṣaś cīravāsāḥ kumārīr vindate daśa
13,026.050a vaivasvatasya sadanaṃ na sa gacchet kadā cana
13,026.050c yasya kanyāhrade vāso devalokaṃ sa gacchati
13,026.051a prabhāse tv ekarātreṇa amāvāsyāṃ samāhitaḥ
13,026.051c sidhyate 'tra mahābāho yo naro jāyate punaḥ
13,026.051d*0224_01 divaṃ vrajen mahābāho sarvapāpaiḥ pramucyate
13,026.052a ujjānaka upaspṛśya ārṣṭiṣeṇasya cāśrame
13,026.052c piṅgāyāś cāśrame snātvā sarvapāpaiḥ pramucyate
13,026.053a kulyāyāṃ samupaspṛśya japtvā caivāghamarṣaṇam
13,026.053c aśvamedham avāpnoti trirātropoṣitaḥ śuciḥ
13,026.054a piṇḍāraka upaspṛśya ekarātroṣito naraḥ
13,026.054c agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuciḥ
13,026.055a tathā brahmasaro gatvā dharmāraṇyopaśobhitam
13,026.055c puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuciḥ
13,026.056a maināke parvate snātvā tathā saṃdhyām upāsya ca
13,026.056c kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet
13,026.056d*0225_01 kālodakaṃ nandikuṇḍaṃ tathaivottaramānasam
13,026.056d*0225_02 abhyetya yojanaśatād bhrūṇahā vipramucyate
13,026.056d*0225_03 nandīśvarasya mūrtiṃ tu dṛṣṭvā mucyeta kilbiṣaiḥ
13,026.056d*0225_04 svargamārge naraḥ snātvā svargalokaṃ sa gacchati
13,026.057a vikhyāto himavān puṇyaḥ śaṃkaraśvaśuro giriḥ
13,026.057c ākaraḥ sarvaratnānāṃ siddhacāraṇasevitaḥ
13,026.057d*0226_01 darśanād gamanāt pūto bhaved anaśanād api
13,026.058a śarīram utsṛjet tatra vidhipūrvam anāśake
13,026.058c adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ
13,026.059a abhyarcya devatās tatra namaskṛtya munīṃs tathā
13,026.059c tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam
13,026.060a kāmaṃ krodhaṃ ca lobhaṃ ca yo jitvā tīrtham āvaset
13,026.060c na tena kiṃ cin na prāptaṃ tīrthābhigamanād bhavet
13,026.061a yāny agamyāni tīrthāni durgāṇi viṣamāṇi ca
13,026.061c manasā tāni gamyāni sarvatīrthasamāsataḥ
13,026.062a idaṃ medhyam idaṃ dhanyam idaṃ svargyam idaṃ sukham
13,026.062c idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam
13,026.063a idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā
13,026.063c suhṛdāṃ ca japet karṇe śiṣyasyānugatasya vā
13,026.064a dattavān gautamasyedam aṅgirā vai mahātapāḥ
13,026.064c gurubhiḥ samanujñātaḥ kāśyapena ca dhīmatā
13,026.065a maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam
13,026.065c japaṃś cābhyutthitaḥ śaśvan nirmalaḥ svargam āpnuyāt
13,026.066a idaṃ yaś cāpi śṛṇuyād rahasyaṃ tv aṅgiromatam
13,026.066c uttame ca kule janma labhej jātiṃ ca saṃsmaret
13,027.001 vaiśaṃpāyana uvāca
13,027.001a bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam
13,027.001c parākrame śakrasamam ādityasamatejasam
13,027.002a gāṅgeyam arjunenājau nihataṃ bhūrivarcasam
13,027.002c bhrātṛbhiḥ sahito 'nyaiś ca paryupāste yudhiṣṭhiraḥ
13,027.003a śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam
13,027.003c ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ
13,027.004a atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ
13,027.004c aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān
13,027.005a viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ
13,027.005c uśanā bṛhaspatir vyāsaś cyavanaḥ kāśyapo dhruvaḥ
13,027.006a durvāsā jamadagniś ca mārkaṇḍeyo 'tha gālavaḥ
13,027.006c bharadvājaś ca raibhyaś ca yavakrītas tritas tathā
13,027.007a sthūlākṣaḥ śakalākṣaś ca kaṇvo medhātithiḥ kṛśaḥ
13,027.007c nāradaḥ parvataś caiva sudhanvāthaikato dvitaḥ
13,027.008a nitaṃbhūr bhuvano dhaumyaḥ śatānando 'kṛtavraṇaḥ
13,027.008c jāmadagnyas tathā rāmaḥ kāmyaś cety evamādayaḥ
13,027.008e samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ
13,027.009a teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ
13,027.009c bhrātṛbhiḥ sahitaś cakre yathāvad anupūrvaśaḥ
13,027.010a te pūjitāḥ sukhāsīnāḥ kathāś cakrur maharṣayaḥ
13,027.010c bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ
13,027.011a bhīṣmas teṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām
13,027.011c mene divistham ātmānaṃ tuṣṭyā paramayā yutaḥ
13,027.012a tatas te bhīṣmam āmantrya pāṇḍavāṃś ca maharṣayaḥ
13,027.012c antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām
13,027.013a tān ṛṣīn sumahābhāgān antardhānagatān api
13,027.013c pāṇḍavās tuṣṭuvuḥ sarve praṇemuś ca muhur muhuḥ
13,027.014a prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ
13,027.014c upatasthur yathodyantam ādityaṃ mantrakovidāḥ
13,027.015a prabhāvāt tapasas teṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ
13,027.015c prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ
13,027.016a mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te
13,027.016c pāṇḍavāḥ saha bhīṣmeṇa kathāś cakrus tadāśrayāḥ
13,027.017a kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ
13,027.017c dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ
13,027.018a ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ
13,027.018c prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyaḥ pitāmaha
13,027.019 bhīṣma uvāca
13,027.019a atrāpy udāharantīmam itihāsaṃ purātanam
13,027.019c śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira
13,027.020a imāṃ kaś cit parikramya pṛthivīṃ śailabhūṣitām
13,027.020c asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ
13,027.021a śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ
13,027.021b*0227_01 uvāsa rajanīṃ tatra susukhaṃ sukhabhāg ṛṣiḥ
13,027.021b*0227_02 śilavṛttis tu yat kṛtyaṃ prātas tat kṛtavāñ śuciḥ
13,027.021c kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā
13,027.022a tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ
13,027.022c cakratur vedasaṃbaddhās taccheṣakṛtalakṣaṇāḥ
13,027.023a śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ
13,027.023c praśnaṃ papraccha medhāvī yan māṃ tvaṃ paripṛcchasi
13,027.024 śilavṛttir uvāca
13,027.024a ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ
13,027.024c prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyas tad ucyatām
13,027.024d*0228_00 siddha uvāca
13,027.024d*0228_01 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ himavān giriḥ
13,027.024d*0228_02 gaṅgā ca yamunā caiva vedikā mathurā gayā
13,027.024d*0228_03 sarasvatyāruṇā caiva kurukṣetraṃ pṛthūdakam
13,027.024d*0228_04 śilavṛttir uvāca
13,027.024d*0228_04 eteṣāṃ katamasyāhaṃ māhātmyaṃ kathayāmi te
13,027.024d*0228_05 bālyāt prabhṛti viprendra bhaktiḥ kautukam eva ca
13,027.024d*0228_06 māhātmyaṃ prati viprendra gaṅgāyā mama tattvataḥ
13,027.025 siddha uvāca
13,027.025a te deśās te janapadās te ''śramās te ca parvatāḥ
13,027.025c yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā
13,027.026a tapasā brahmacaryeṇa yajñais tyāgena vā punaḥ
13,027.026c gatiṃ tāṃ na labhej jantur gaṅgāṃ saṃsevya yāṃ labhet
13,027.027a spṛṣṭāni yeṣāṃ gāṅgeyais toyair gātrāṇi dehinām
13,027.027c nyastāni na punas teṣāṃ tyāgaḥ svargād vidhīyate
13,027.027d*0229_01 tyaktāni yāni vai yeṣāṃ tyāgāt svargo vidhīyate
13,027.028a sarvāṇi yeṣāṃ gāṅgeyais toyaiḥ kṛtyāni dehinām
13,027.028b*0230_01 ye vā yathāvidhi snātā gaṅgāyāṃ sāghamarṣaṇāḥ
13,027.028c gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ
13,027.029a pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ
13,027.029c paścād gaṅgāṃ niṣevante te 'pi yānty uttamāṃ gatim
13,027.029d*0231_01 yuktāś ca pātakais tyaktvā dehaṃ śuddhā bhavanti te
13,027.029d*0231_02 mucyante dehasaṃtyāgād gaṅgāyamunasaṃgame
13,027.030a snātānāṃ śucibhis toyair gāṅgeyaiḥ prayatātmanām
13,027.030c vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api
13,027.031a yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati
13,027.031c tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate
13,027.032a apahatya tamas tīvraṃ yathā bhāty udaye raviḥ
13,027.032c tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ
13,027.033a visomā iva śarvaryo vipuṣpās taravo yathā
13,027.033c tadvad deśā diśaś caiva hīnā gaṅgājalaiḥ śubhaiḥ
13,027.034a varṇāśramā yathā sarve svadharmajñānavarjitāḥ
13,027.034c kratavaś ca yathāsomās tathā gaṅgāṃ vinā jagat
13,027.035a yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā
13,027.035c tathā deśā diśaś caiva gaṅgāhīnā na saṃśayaḥ
13,027.036a triṣu lokeṣu ye ke cit prāṇinaḥ sarva eva te
13,027.036c tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ
13,027.036d*0232_01 anye ca devā munayaḥ pretāni pitṛbhiḥ saha
13,027.036d*0232_02 tarpitās tṛptim āyānti triṣu lokeṣu sarvaśaḥ
13,027.037a yas tu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam
13,027.037c gavāṃ nirhāranirmuktād yāvakāt tad viśiṣyate
13,027.038a induvratasahasraṃ tu cared yaḥ kāyaśodhanam
13,027.038c pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau
13,027.039a tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān
13,027.039c māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau
13,027.040a lambetāvākśirā yas tu yugānām ayutaṃ pumān
13,027.040c tiṣṭhed yatheṣṭaṃ yaś cāpi gaṅgāyāṃ sa viśiṣyate
13,027.040d*0233_01 saṃvatsaraṃ jale vāsaṃ gaṅgāyāṃ tatsamaṃ matam
13,027.041a agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama
13,027.041c tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate
13,027.042a bhūtānām iha sarveṣāṃ duḥkhopahatacetasām
13,027.042c gatim anveṣamāṇānāṃ na gaṅgāsadṛśī gatiḥ
13,027.042d*0234_01 gaṅgā gaṅgeti yo brūyād yojanānāṃ śatair api
13,027.042d*0234_02 mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati
13,027.042d*0234_03 prāyaścittāni dīyante yatra gaṅgā na vidyate
13,027.042d*0234_04 gaṅgā ca vidyate yatra prāyaścittaṃ kathaṃ bhavet
13,027.042d*0234_05 darśanāj jāyate śuddhiḥ snānena paramā gatiḥ
13,027.042d*0234_06 dhanyā gaṅgā kanakhale kurukṣetre sarasvatī
13,027.042d*0234_07 grāme vā yadi vāraṇye puṇyā sarvatra narmadā
13,027.043a bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt
13,027.043c gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate
13,027.044a apratiṣṭhāś ca ye ke cid adharmaśaraṇāś ca ye
13,027.044c teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca
13,027.045a prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān
13,027.045c patato narake gaṅgā saṃśritān pretya tārayet
13,027.046a te saṃvibhaktā munibhir nūnaṃ devaiḥ savāsavaiḥ
13,027.046c ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ
13,027.047a vinayācārahīnāś ca aśivāś ca narādhamāḥ
13,027.047c te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ
13,027.047d*0235_01 gaṅgām upāśritā ye vai śivās te 'pi bhavanty api
13,027.048a yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā
13,027.048c sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām
13,027.049a upāsate yathā bālā mātaraṃ kṣudhayārditāḥ
13,027.049c śreyaskāmās tathā gaṅgām upāsantīha dehinaḥ
13,027.049d*0236_01 upajīvyā yathā dhenur lokānāṃ brāhmam eva vā
13,027.049d*0236_02 haviṣāṃ ca yathā somas taraṇeṣu tathākṣayam
13,027.050a svāyaṃbhuvaṃ yathā sthānaṃ sarveṣāṃ śreṣṭham ucyate
13,027.050c snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate
13,027.051a yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā
13,027.051c tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha
13,027.052a devāḥ somārkasaṃsthāni yathā satrādibhir makhaiḥ
13,027.052c amṛtāny upajīvanti tathā gaṅgājalaṃ narāḥ
13,027.053a jāhnavīpulinotthābhiḥ sikatābhiḥ samukṣitaḥ
13,027.053c manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam
13,027.054a jāhnavītīrasaṃbhūtāṃ mṛdaṃ mūrdhnā bibharti yaḥ
13,027.054c bibharti rūpaṃ so 'rkasya tamonāśāt sunirmalam
13,027.055a gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā
13,027.055c spṛśate so 'pi pāpmānaṃ sadya evāpamārjati
13,027.055d*0237_01 tathā spṛśan so 'sya pāpaṃ sarvam eva prakarṣati
13,027.056a vyasanair abhitaptasya narasya vinaśiṣyataḥ
13,027.056c gaṅgādarśanajā prītir vyasanāny apakarṣati
13,027.057a haṃsārāvaiḥ kokaravai ravair anyaiś ca pakṣiṇām
13,027.057b*0238_01 utpādayati gaṅgā vai prītiṃ nityasukhapradām
13,027.057c paspardha gaṅgā gandharvān pulinaiś ca śiloccayān
13,027.058a haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām
13,027.058c gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ
13,027.059a na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ
13,027.059c abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām
13,027.060a vāṅmanaḥkarmajair grastaḥ pāpair api pumān iha
13,027.060c vīkṣya gaṅgāṃ bhavet pūtas tatra me nāsti saṃśayaḥ
13,027.061a saptāvarān sapta parān pitṝṃs tebhyaś ca ye pare
13,027.061c pumāṃs tārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca
13,027.062a śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā
13,027.062c gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ
13,027.062d*0239_01 tattīragānāṃ tapasā śrāddhapārāyaṇādibhiḥ
13,027.062d*0239_02 gaṅgādvāraprabhṛtibhis tattīrthair na paraṃ nṛṇām
13,027.062d*0239_03 sāyaṃ prātaḥ smared gaṅgāṃ nityaṃ snāne tu kīrtayet
13,027.062d*0239_04 tarpaṇe pitṛpūjāsu maraṇe cāpi saṃsmaret
13,027.063a darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt
13,027.063c punāty apuṇyān puruṣāñ śataśo 'tha sahasraśaḥ
13,027.064a ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca
13,027.064c sa pitṝṃs tarpayed gaṅgām abhigamya surāṃs tathā
13,027.065a na sutair na ca vittena karmaṇā na ca tat phalam
13,027.065c prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt
13,027.066a jātyandhair iha tulyās te mṛtaiḥ paṅgubhir eva ca
13,027.066c samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām
13,027.067a bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām
13,027.067c devaiḥ sendraiś ca ko gaṅgāṃ nopaseveta mānavaḥ
13,027.068a vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ
13,027.068c vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet
13,027.069a utkrāmadbhiś ca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ
13,027.069c cintayen manasā gaṅgāṃ sa gatiṃ paramāṃ labhet
13,027.070a na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ
13,027.070c ā dehapatanād gaṅgām upāste yaḥ pumān iha
13,027.071a gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ
13,027.071c dadhāra śirasā devīṃ tām eva divi sevate
13,027.072a alaṃkṛtās trayo lokāḥ pathibhir vimalais tribhiḥ
13,027.072c yas tu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet
13,027.073a divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ
13,027.073c deveśaś ca yathā nṝṇāṃ gaṅgeha saritāṃ tathā
13,027.074a mātrā pitrā sutair dārair viyuktasya dhanena vā
13,027.074c na bhaved dhi tathā duḥkhaṃ yathā gaṅgāviyogajam
13,027.075a nāraṇyair neṣṭaviṣayair na sutair na dhanāgamaiḥ
13,027.075c tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām
13,027.076a pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati
13,027.076c gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati
13,027.077a tadbhāvas tadgatamanās tanniṣṭhas tatparāyaṇaḥ
13,027.077c gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet
13,027.078a bhūḥsthaiḥ khasthair diviṣṭhaiś ca bhūtair uccāvacair api
13,027.078c gaṅgā vigāhyā satatam etat kāryatamaṃ satām
13,027.079a triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ
13,027.079b*0240_01 durmṛtān anapatyāṃś ca sā mṛtān anayad divam
13,027.079c yat putrān sagarasyaiṣā bhasmākhyān anayad divam
13,027.080a vāyvīritābhiḥ sumahāsvanābhir; drutābhir atyarthasamucchritābhiḥ
13,027.080c gaṅgormibhir bhānumatībhir iddhaḥ; sahasraraśmipratimo vibhāti
13,027.081a payasvinīṃ ghṛtinīm atyudārāṃ; samṛddhinīṃ veginīṃ durvigāhyām
13,027.081c gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ; gatā dhīrās te vibudhaiḥ samatvam
13,027.082a andhāñ jaḍān dravyahīnāṃś ca gaṅgā; yaśasvinī bṛhatī viśvarūpā
13,027.082c devaiḥ sendrair munibhir mānavaiś ca; niṣevitā sarvakāmair yunakti
13,027.083a ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām
13,027.083c trilokagoptrīṃ ye gaṅgāṃ saṃśritās te divaṃ gatāḥ
13,027.084a yo vatsyati drakṣyati vāpi martyas; tasmai prayacchanti sukhāni devāḥ
13,027.084c tadbhāvitāḥ sparśane darśane yas; tasmai devā gatim iṣṭāṃ diśanti
13,027.085a dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ; śivām ṛtāṃ surasāṃ suprasannām
13,027.085c vibhāvarīṃ sarvabhūtapratiṣṭhāṃ; gaṅgāṃ gatā ye tridivaṃ gatās te
13,027.086a khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ; purā diśo vidiśaś cāvatasthe
13,027.086c tasyā jalaṃ sevya saridvarāyā; martyāḥ sarve kṛtakṛtyā bhavanti
13,027.087a iyaṃ gaṅgeti niyataṃ pratiṣṭhā; guhasya rukmasya ca garbhayoṣā
13,027.087c prātas trimārgā ghṛtavahā vipāpmā; gaṅgāvatīrṇā viyato viśvatoyā
13,027.087d*0241_01 prātas trimārgeṣu kṛtāvagāhā
13,027.087d*0241_02 vipāpmanāṃ vitatā viśvagoptā
13,027.087d*0242_01 nārāyaṇād akṣayāt pūrvajātā
13,027.087d*0242_02 viṣṇoḥ padāc chiṃśumārād dhruvāc ca
13,027.087d*0242_03 somāt sūryān merurūpāc ca viṣṇoḥ
13,027.087d*0242_04 samāgatā śivamūrdhno himādrim
13,027.088a sutāvanīdhrasya harasya bhāryā; divo bhuvaś cāpi kakṣyānurūpā
13,027.088c bhavyā pṛthivyā bhāvinī bhāti rājan; gaṅgā lokānāṃ puṇyadā vai trayāṇām
13,027.089a madhupravāhā ghṛtarāgoddhṛtābhir; mahormibhiḥ śobhitā brāhmaṇaiś ca
13,027.089b*0243_01 sevyā devī sarvabhāvena puṇyā
13,027.089b*0243_02 yā śaṃkareṇa bhuvanatrayaśaṃkareṇa
13,027.089c divaś cyutā śirasāttā bhavena; gaṅgāvanīdhrās tridivasya mālā
13,027.089c*0244_01 viṣṇoḥ pādakṣāḷinī jahnukanyā
13,027.090a yonir variṣṭhā virajā vitanvī; śuṣmā irā vārivahā yaśodā
13,027.090c viśvāvatī cākṛtir iṣṭir iddhā; gaṅgokṣitānāṃ bhuvanasya panthāḥ
13,027.091a kṣāntyā mahyā gopane dhāraṇe ca; dīptyā kṛśānos tapanasya caiva
13,027.091c tulyā gaṅgā saṃmatā brāhmaṇānāṃ; guhasya brahmaṇyatayā ca nityam
13,027.092a ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ; supuṇyatoyāṃ manasāpi loke
13,027.092c sarvātmanā jāhnavīṃ ye prapannās; te brahmaṇaḥ sadanaṃ saṃprayātāḥ
13,027.093a lokān imān nayati yā jananīva putrān; sarvātmanā sarvaguṇopapannā
13,027.093c svasthānam iṣṭam iha brāhmam abhīpsamānair; gaṅgā sadaivātmavaśair upāsyā
13,027.094a usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām; irāṃ vajrīṃ revatīṃ bhūdharāṇām
13,027.094c śiṣṭāśrayām amṛtāṃ brahmakāntāṃ; gaṅgāṃ śrayed ātmavān siddhikāmaḥ
13,027.095a prasādya devān savibhūn samastān; bhagīrathas tapasogreṇa gaṅgām
13,027.095c gām ānayat tām abhigamya śaśvan; pumān bhayaṃ neha nāmutra vidyāt
13,027.096a udāhṛtaḥ sarvathā te guṇānāṃ; mayaikadeśaḥ prasamīkṣya buddhyā
13,027.096c śaktir na me kā cid ihāsti vaktuṃ; guṇān sarvān parimātuṃ tathaiva
13,027.097a meroḥ samudrasya ca sarvaratnaiḥ; saṃkhyopalānām udakasya vāpi
13,027.097c vaktuṃ śakyaṃ neha gaṅgājalānāṃ; guṇākhyānaṃ parimātuṃ tathaiva
13,027.098a tasmād imān parayā śraddhayoktān; guṇān sarvāñ jāhnavījāṃs tathaiva
13,027.098c bhajed vācā manasā karmaṇā ca; bhaktyā yuktaḥ parayā śraddadhānaḥ
13,027.099a lokān imāṃs trīn yaśasā vitatya; siddhiṃ prāpya mahatīṃ tāṃ durāpām
13,027.099c gaṅgākṛtān acireṇaiva lokān; yatheṣṭam iṣṭān vicariṣyasi tvam
13,027.100a tava mama ca guṇair mahānubhāvā; juṣatu matiṃ satataṃ svadharmayuktaiḥ
13,027.100c abhigatajanavatsalā hi gaṅgā; bhajati yunakti sukhaiś ca bhaktimantam
13,027.101 bhīṣma uvāca
13,027.101a iti paramamatir guṇān anekāñ; śilarataye tripathānuyogarūpān
13,027.101c bahuvidham anuśāsya tathyarūpān; gaganatalaṃ dyutimān viveśa siddhaḥ
13,027.102a śilavṛttis tu siddhasya vākyaiḥ saṃbodhitas tadā
13,027.102c gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām
13,027.103a tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ
13,027.103c gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām
13,027.104 vaiśaṃpāyana uvāca
13,027.104a śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam
13,027.104c yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha
13,027.105a itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā
13,027.105c gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ
13,028.001 yudhiṣṭhira uvāca
13,028.001a prajñāśrutābhyāṃ vṛttena śīlena ca yathā bhavān
13,028.001c guṇaiḥ samuditaḥ sarvair vayasā ca samanvitaḥ
13,028.001d*0245_01 bhavān viśiṣṭo buddhyā ca prajñayā tapasā tathā
13,028.001d*0246_01 sarveṣāṃ caiva jātānāṃ satām etan na saṃśayaḥ
13,028.001e tasmād bhavantaṃ pṛcchāmi dharmaṃ dharmabhṛtāṃ vara
13,028.001f*0247_01 nānyas tvad anyo lokeṣu praṣṭavyo 'sti janādhipa
13,028.002a kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama
13,028.002c brāhmaṇyaṃ prāpnuyāt kena tan me vyākhyātum arhasi
13,028.003a tapasā vā sumahatā karmaṇā vā śrutena vā
13,028.003c brāhmaṇyam atha ced icchet tan me brūhi pitāmaha
13,028.004 bhīṣma uvāca
13,028.004a brāhmaṇyaṃ tāta duṣprāpaṃ varṇaiḥ kṣatrādibhis tribhiḥ
13,028.004c paraṃ hi sarvabhūtānāṃ sthānam etad yudhiṣṭhira
13,028.005a bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ
13,028.005c paryāye tāta kasmiṃś cid brāhmaṇo nāma jāyate
13,028.006a atrāpy udāharantīmam itihāsaṃ purātanam
13,028.006c mataṅgasya ca saṃvādaṃ gardabhyāś ca yudhiṣṭhira
13,028.007a dvijāteḥ kasya cit tāta tulyavarṇaḥ sutaḥ prabhuḥ
13,028.007c mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ
13,028.008a sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa
13,028.008c prāyād gardabhayuktena rathenehāśugāminā
13,028.008d*0248_01 tvarayā taṃ kharair yuktam āsthāya ratham āvrajat
13,028.009a sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike
13,028.009c niravidhyat pratodena nāsikāyāṃ punaḥ punaḥ
13,028.010a taṃ tu tīvravraṇaṃ dṛṣṭvā gardabhī putragṛddhinī
13,028.010c uvāca mā śucaḥ putra caṇḍālas tvādhitiṣṭhati
13,028.011a brāhmaṇe dāruṇaṃ nāsti maitro brāhmaṇa ucyate
13,028.011c ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati
13,028.012a ayaṃ tu pāpaprakṛtir bāle na kurute dayām
13,028.012c svayoniṃ mānayaty eṣa bhāvo bhāvaṃ nigacchati
13,028.013a etac chrutvā mataṅgas tu dāruṇaṃ rāsabhīvacaḥ
13,028.013c avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata
13,028.014a brūhi rāsabhi kalyāṇi mātā me yena dūṣitā
13,028.014c kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me
13,028.015a kena jāto 'smi caṇḍālo brāhmaṇyaṃ yena me 'naśat
13,028.015c tattvenaitan mahāprājñe brūhi sarvam aśeṣataḥ
13,028.016 gardabhy uvāca
13,028.016a brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha
13,028.016c jātas tvam asi caṇḍālo brāhmaṇyaṃ tena te 'naśat
13,028.017a evam ukto mataṅgas tu pratyupāyād gṛhaṃ prati
13,028.017c tam āgatam abhiprekṣya pitā vākyam athābravīt
13,028.018a mayā tvaṃ yajñasaṃsiddhau niyukto gurukarmaṇi
13,028.018c kasmāt pratinivṛtto 'si kaccin na kuśalaṃ tava
13,028.019 mataṅga uvāca
13,028.019a ayonir agryayonir vā yaḥ syāt sa kuśalī bhavet
13,028.019c kuśalaṃ tu kutas tasya yasyeyaṃ jananī pitaḥ
13,028.020a brāhmaṇyāṃ vṛṣalāj jātaṃ pitar vedayatīha mām
13,028.020c amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat
13,028.021a evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ
13,028.021c tato gatvā mahāraṇyam atapyata mahat tapaḥ
13,028.022a tataḥ saṃtāpayām āsa vibudhāṃs tapasānvitaḥ
13,028.022c mataṅgaḥ susukhaṃ prepsuḥ sthānaṃ sucaritād api
13,028.023a taṃ tathā tapasā yuktam uvāca harivāhanaḥ
13,028.023c mataṅga tapyase kiṃ tvaṃ bhogān utsṛjya mānuṣān
13,028.024a varaṃ dadāni te hanta vṛṇīṣva tvaṃ yad icchasi
13,028.024c yac cāpy avāpyam anyat te sarvaṃ prabrūhi māciram
13,028.025 mataṅga uvāca
13,028.025a brāhmaṇyaṃ kāmayāno 'ham idam ārabdhavāṃs tapaḥ
13,028.025c gaccheyaṃ tad avāpyeha vara eṣa vṛto mayā
13,028.026a etac chrutvā tu vacanaṃ tam uvāca puraṃdaraḥ
13,028.026b*0249_01 mataṅga durlabham idaṃ vipratvaṃ prārthyate tvayā
13,028.026c brāhmaṇyaṃ prārthayānas tvam aprāpyam akṛtātmabhiḥ
13,028.026d*0250_01 vinaśiṣyasi durbuddhe tad upārama māciram
13,028.027a śreṣṭhaṃ yat sarvabhūteṣu tapo yan nātivartate
13,028.027c tadagryaṃ prārthayānas tvam acirād vinaśiṣyasi
13,028.028a devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam
13,028.028c caṇḍālayonau jātena na tat prāpyaṃ kathaṃ cana
13,029.001 bhīṣma uvāca
13,029.001a evam ukto mataṅgas tu saṃśitātmā yatavrataḥ
13,029.001c atiṣṭhad ekapādena varṣāṇāṃ śatam acyuta
13,029.002a tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ
13,029.002b*0251_01 brāhmaṇyaṃ durlabhaṃ tāta prārthayāno na lapsyase
13,029.002c mataṅga paramaṃ sthānaṃ prārthayann atidurlabham
13,029.003a mā kṛthāḥ sāhasaṃ putra naiṣa dharmapathas tava
13,029.003b*0252_01 na hi śakyaṃ tvayā prāptuṃ brāhmaṇyam iha durmate
13,029.003c aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi
13,029.004a mataṅga paramaṃ sthānaṃ vāryamāṇo mayā sakṛt
13,029.004c cikīrṣasy eva tapasā sarvathā na bhaviṣyasi
13,029.005a tiryagyonigataḥ sarvo mānuṣyaṃ yadi gacchati
13,029.005c sa jāyate pulkaso vā caṇḍālo vā kadā cana
13,029.006a puṃścalaḥ pāpayonir vā yaḥ kaś cid iha lakṣyate
13,029.006c sa tasyām eva suciraṃ mataṅga parivartate
13,029.007a tato daśaguṇe kāle labhate śūdratām api
13,029.007c śūdrayonāv api tato bahuśaḥ parivartate
13,029.008a tatas triṃśad guṇe kāle labhate vaiśyatām api
13,029.008c vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate
13,029.009a tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate
13,029.009c rājanyatve ciraṃ kālaṃ tatraiva parivartate
13,029.010a tataḥ ṣaṣṭiguṇe kāle labhate brahmabandhutām
13,029.010c brahmabandhuś ciraṃ kālaṃ tatraiva parivartate
13,029.011a tatas tu dviśate kāle labhate kāṇḍapṛṣṭhatām
13,029.011b*0253_01 sarvastrīṣu pravṛttāś ca ye ca vedabahiṣkṛtāḥ
13,029.011b*0253_02 kāṇḍapṛṣṭhās tu te jñeyāḥ sarvakarmabahiṣkṛtāḥ
13,029.011c kāṇḍapṛṣṭhaś ciraṃ kālaṃ tatraiva parivartate
13,029.012a tatas tu triśate kāle labhate dvijatām api
13,029.012c tāṃ ca prāpya ciraṃ kālaṃ tatraiva parivartate
13,029.013a tataś catuḥśate kāle śrotriyo nāma jāyate
13,029.013c śrotriyatve ciraṃ kālaṃ tatraiva parivartate
13,029.014a tadaiva krodhaharṣau ca kāmadveṣau ca putraka
13,029.014c atimānātivādau tam āviśanti dvijādhamam
13,029.015a tāṃś cej jayati śatrūn sa tadā prāpnoti sadgatim
13,029.015c atha te vai jayanty enaṃ tālāgrād iva pātyate
13,029.016a mataṅga saṃpradhāryaitad yad ahaṃ tvām acūcudam
13,029.016c vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham
13,030.001 bhīṣma uvāca
13,030.001*0254_01 evam ukto mataṅgas tu saṃśitātmā yatavrataḥ
13,030.001*0254_02 sahasram ekapādena tato 'bdānām atiṣṭhata
13,030.001*0254_03 taṃ sahasrāvare kāle śakro draṣṭum upāgamat
13,030.001*0254_04 mataṅga uvāca
13,030.001*0254_04 tad eva ca punar vākyam uvāca balavṛtrahā
13,030.001*0254_05 idaṃ varṣasahasraṃ vai brahmacārī samāhitaḥ
13,030.001*0254_06 śakra uvāca
13,030.001*0254_06 atiṣṭham ekapādena brāhmaṇyaṃ nāpnuyāṃ katham
13,030.001*0254_07 caṇḍālayonau jātena nāvāpyaṃ vai kathaṃ cana
13,030.001*0254_08 anyaṃ kāmaṃ vṛṇīṣva tvaṃ mā vṛthā te 'stv ayaṃ śramaḥ
13,030.001a evam ukto mataṅgas tu bhṛśaṃ śokaparāyaṇaḥ
13,030.001c atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ
13,030.002a suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ
13,030.002c tvagasthibhūto dharmātmā sa papāteti naḥ śrutam
13,030.003a taṃ patantam abhidrutya parijagrāha vāsavaḥ
13,030.003c varāṇām īśvaro dātā sarvabhūtahite rataḥ
13,030.004 śakra uvāca
13,030.004a mataṅga brāhmaṇatvaṃ te saṃvṛtaṃ paripanthibhiḥ
13,030.004a*0255_01 viruddham iha dṛśyate
13,030.004a*0255_02 brāhmaṇyaṃ durlabhataraṃ
13,030.004c pūjayan sukham āpnoti duḥkham āpnoty apūjayan
13,030.005a brāhmaṇe sarvabhūtānāṃ yogakṣemaḥ samāhitaḥ
13,030.005c brāhmaṇebhyo 'nutṛpyanti pitaro devatās tathā
13,030.006a brāhmaṇaḥ sarvabhūtānāṃ mataṅga para ucyate
13,030.006c brāhmaṇaḥ kurute tad dhi yathā yad yac ca vāñchati
13,030.007a bahvīs tu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ
13,030.007c paryāye tāta kasmiṃś cid brāhmaṇyam iha vindati
13,030.007d*0256_01 tad utsṛjyeha duṣprāpaṃ brāhmaṇyam akṛtātmabhiḥ
13,030.007d*0256_02 anyaṃ varaṃ vṛṇīṣva tvaṃ durlabho 'yaṃ hi te varaḥ
13,030.008 mataṅga uvāca
13,030.008a kiṃ māṃ tudasi duḥkhārtaṃ mṛtaṃ mārayase ca mām
13,030.008c taṃ tu śocāmi yo labdhvā brāhmaṇyaṃ na bubhūṣate
13,030.009a brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇaiḥ śatakrato
13,030.009c sudurlabhaṃ tadāvāpya nānutiṣṭhanti mānavāḥ
13,030.010a yaḥ pāpebhyaḥ pāpatamas teṣām adhama eva saḥ
13,030.010c brāhmaṇyaṃ yo 'vajānīte dhanaṃ labdhveva durlabham
13,030.011a duṣprāpaṃ khalu vipratvaṃ prāptaṃ duranupālanam
13,030.011c duravāpam avāpyaitan nānutiṣṭhanti mānavāḥ
13,030.012a ekārāmo hy ahaṃ śakra nirdvaṃdvo niṣparigrahaḥ
13,030.012c ahiṃsādamadānasthaḥ kathaṃ nārhāmi vipratām
13,030.012d*0257_01 daivaṃ tu nūnam etad vai yad ahaṃ mātṛdoṣataḥ
13,030.012d*0257_02 etām avasthāṃ saṃprāpto dharmajñaḥ san puraṃdara
13,030.012d*0257_03 nūnaṃ daivaṃ na śakyaṃ hi pauruṣeṇātivartitum
13,030.012d*0257_04 yad ahaṃ yatnavān evaṃ na labhe vipratāṃ vibho
13,030.012d*0257_05 evaṃ gate tu dharmajña dātum arhasi me varam
13,030.012d*0257_06 yadi te 'ham anugrāhyaḥ kiṃ cid vā sukṛtaṃ mama
13,030.012d*0257_06 bhīṣma uvāca
13,030.012d*0257_07 vṛṇīṣveti tadā prāha tatas taṃ balavṛtrahā
13,030.012d*0257_08 coditas tu mahendreṇa mataṅgaḥ prābravīd idam
13,030.012d*0258_01 evaṃ varaṃ vṛṇe deva sa me sidhyatu vāsava
13,030.013a yathākāmavihārī syāṃ kāmarūpī vihaṃgamaḥ
13,030.013c brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham
13,030.013e yathā mamākṣayā kīrtir bhavec cāpi puraṃdara
13,030.013f*0259_01 kartum arhasi tad deva śirasā tvāṃ prasādaye
13,030.014 indra uvāca
13,030.014*0260_01 mataṅga gamyatāṃ śīghram evam etad bhaviṣyati
13,030.014*0260_02 striyaś ca sarvās tvā loke yakṣyante bhūtikarmaṇi
13,030.014*0260_03 evaṃ tavākṣayā kīrtir bhaviṣyati tapodhana
13,030.014a chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi
13,030.014b*0261_01 kīrtiś ca te 'tulā vatsa triṣu lokeṣu yāsyati
13,030.015 bhīṣma uvāca
13,030.015a evaṃ tasmai varaṃ dattvā vāsavo 'ntaradhīyata
13,030.015c prāṇāṃs tyaktvā mataṅgo 'pi prāpa tat sthānam uttamam
13,030.016a evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata
13,030.016c tac ca duṣprāpam iha vai mahendravacanaṃ yathā
13,030.016d*0262_01 martyānāṃ bharatarṣabha
13,030.016d*0262_02 brāhmaṇyaṃ nāma duṣprāpam indreṇoktaṃ mahātmanā
13,031.001 yudhiṣṭhira uvāca
13,031.001a śrutaṃ me mahad ākhyānam etat kurukulodvaha
13,031.001c suduṣprāpaṃ bravīṣi tvaṃ brāhmaṇyaṃ vadatāṃ vara
13,031.002a viśvāmitreṇa ca purā brāhmaṇyaṃ prāptam ity uta
13,031.002c śrūyate vadase tac ca duṣprāpam iti sattama
13,031.003a vītahavyaś ca rājarṣiḥ śruto me vipratāṃ gataḥ
13,031.003c tad eva tāvad gāṅgeya śrotum icchāmy ahaṃ vibho
13,031.003d*0263_01 viśvāmitro mahārāja rājā brāhmaṇatāṃ gataḥ
13,031.003d*0263_02 kathitaṃ bhavatā sarvaṃ vistareṇa pitāmaha
13,031.003d*0263_03 tac ca rājan mayā sarvaṃ śrutaṃ buddhimatāṃ vara
13,031.003d*0263_04 āgamo hi paro 'smākaṃ tvattaḥ kauravanandana
13,031.003d*0263_05 vītahavyas tu rājarṣir viśruto vai pitāmaha
13,031.003d*0263_06 brāhmaṇatvam anuprāpta iti rājan mahāyaśāḥ
13,031.004a sa kena karmaṇā prāpto brāhmaṇyaṃ rājasattama
13,031.004c vareṇa tapasā vāpi tan me vyākhyātum arhati
13,031.005 bhīṣma uvāca
13,031.005a śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ
13,031.005c kṣatriyaḥ san punaḥ prāpto brāhmaṇyaṃ lokasatkṛtam
13,031.006a manor mahātmanas tāta prajādharmeṇa śāsataḥ
13,031.006c babhūva putro dharmātmā śaryātir iti viśrutaḥ
13,031.007a tasyānvavāye dvau rājan rājānau saṃbabhūvatuḥ
13,031.007c hehayas tālajaṅghaś ca vatseṣu jayatāṃ vara
13,031.008a hehayasya tu putrāṇāṃ daśasu strīṣu bhārata
13,031.008c śataṃ babhūva prakhyātaṃ śūrāṇām anivartinām
13,031.009a tulyarūpaprabhāvāṇāṃ viduṣāṃ yuddhaśālinām
13,031.009c dhanurvede ca vede ca sarvatraiva kṛtaśramāḥ
13,031.010a kāśiṣv api nṛpo rājan divodāsapitāmahaḥ
13,031.010c haryaśva iti vikhyāto babhūva jayatāṃ varaḥ
13,031.011a sa vītahavyadāyādair āgatya puruṣarṣabha
13,031.011c gaṅgāyamunayor madhye saṃgrāme vinipātitaḥ
13,031.011d*0264_01 yuddhe vinirjito rājan gaṅgāyamunayor anu
13,031.012a taṃ tu hatvā naravaraṃ hehayās te mahārathāḥ
13,031.012c pratijagmuḥ purīṃ ramyāṃ vatsānām akutobhayāḥ
13,031.013a haryaśvasya tu dāyādaḥ kāśirājo 'bhyaṣicyata
13,031.013c sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ
13,031.014a sa pālayann eva mahīṃ dharmātmā kāśinandanaḥ
13,031.014c tair vītahavyair āgatya yudhi sarvair vinirjitaḥ
13,031.015a tam apy ājau vinirjitya pratijagmur yathāgatam
13,031.015c saudevis tv atha kāśīśo divodāso 'bhyaṣicyata
13,031.016a divodāsas tu vijñāya vīryaṃ teṣāṃ mahātmanām
13,031.016c vārāṇasīṃ mahātejā nirmame śakraśāsanāt
13,031.017a viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām
13,031.017c naikadravyoccayavatīṃ samṛddhavipaṇāpaṇām
13,031.018a gaṅgāyā uttare kūle vaprānte rājasattama
13,031.018c gomatyā dakṣiṇe caiva śakrasyevāmarāvatīm
13,031.019a tatra taṃ rājaśārdūlaṃ nivasantaṃ mahīpatim
13,031.019c āgatya hehayā bhūyaḥ paryadhāvanta bhārata
13,031.020a sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ
13,031.020c devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ
13,031.021a sa tu yuddhe mahārāja dinānāṃ daśatīr daśa
13,031.021c hatavāhanabhūyiṣṭhas tato dainyam upāgamat
13,031.022a hatayodhas tato rājan kṣīṇakośaś ca bhūmipaḥ
13,031.022c divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat
13,031.023a sa tv āśramam upāgamya bharadvājasya dhīmataḥ
13,031.023c jagāma śaraṇaṃ rājā kṛtāñjalir ariṃdama
13,031.023d*0265_01 prapadya śaraṇaṃ tasya mūrdhnā ca nipapāta ha
13,031.023d*0265_02 uvāca bhagavantaṃ taṃ putraṃ mānyaṃ bṛhaspateḥ
13,031.024 rājovāca
13,031.024a bhagavan vaitahavyair me yuddhe vaṃśaḥ praṇāśitaḥ
13,031.024c aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ
13,031.024d*0266_01 tam uvāca bharadvājo jyeṣṭhaḥ putro bṛhaspateḥ
13,031.024d*0266_02 purodhāḥ śīlasaṃpanno divodāsaṃ mahīpatim
13,031.024d*0266_03 kim āgamanakṛtyaṃ te sarvaṃ prabrūhi me 'nagha
13,031.024d*0266_04 yat te priyaṃ tat kariṣye na me 'trāsti vicāraṇā
13,031.025a śiṣyasnehena bhagavan sa māṃ rakṣitum arhasi
13,031.025c niḥśeṣo hi kṛto vaṃśo mama taiḥ pāpakarmabhiḥ
13,031.026a tam uvāca mahābhāgo bharadvājaḥ pratāpavān
13,031.026b*0267_01 purodhās tasya rājendra divodāsasya dhīmataḥ
13,031.026c na bhetavyaṃ na bhetavyaṃ saudeva vyetu te bhayam
13,031.027a aham iṣṭiṃ karomy adya putrārthaṃ te viśāṃ pate
13,031.027c vaitahavyasahasrāṇi yathā tvaṃ prasahiṣyasi
13,031.028a tata iṣṭiṃ cakārarṣis tasya vai putrakāmikīm
13,031.028c athāsya tanayo jajñe pratardana iti śrutaḥ
13,031.029a sa jātamātro vavṛdhe samāḥ sadyas trayodaśa
13,031.029c vedaṃ cādhijage kṛtsnaṃ dhanurvedaṃ ca bhārata
13,031.030a yogena ca samāviṣṭo bharadvājena dhīmatā
13,031.030c tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat
13,031.031a tataḥ sa kavacī dhanvī bāṇī dīpta ivānalaḥ
13,031.031a*0268_01 stūyamānaḥ surarṣibhiḥ
13,031.031a*0268_02 bandibhir vandyamānaś ca babhau sūrya ivoditaḥ
13,031.031a*0268_03 sa rathī baddhanistriṃśo
13,031.031c prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ
13,031.032a taṃ dṛṣṭvā paramaṃ harṣaṃ sudevatanayo yayau
13,031.032c mene ca manasā dagdhān vaitahavyān sa pārthivaḥ
13,031.033a tatas taṃ yauvarājyena sthāpayitvā pratardanam
13,031.033c kṛtakṛtyaṃ tadātmānaṃ sa rājā abhyanandata
13,031.034a tatas tu vaitahavyānāṃ vadhāya sa mahīpatiḥ
13,031.034c putraṃ prasthāpayām āsa pratardanam ariṃdamam
13,031.035a sarathaḥ sa tu saṃtīrya gaṅgām āśu parākramī
13,031.035c prayayau vītahavyānāṃ purīṃ parapuraṃjayaḥ
13,031.036a vaitahavyās tu saṃśrutya rathaghoṣaṃ samuddhatam
13,031.036c niryayur nagarākārai rathaiḥ pararathārujaiḥ
13,031.037a niṣkramya te naravyāghrā daṃśitāś citrayodhinaḥ
13,031.037c pratardanaṃ samājaghnuḥ śaravarṣair udāyudhāḥ
13,031.038a astraiś ca vividhākārai rathaughaiś ca yudhiṣṭhira
13,031.038c abhyavarṣanta rājānaṃ himavantam ivāmbudāḥ
13,031.039a astrair astrāṇi saṃvārya teṣāṃ rājā pratardanaḥ
13,031.039c jaghāna tān mahātejā vajrānalasamaiḥ śaraiḥ
13,031.040a kṛttottamāṅgās te rājan bhallaiḥ śatasahasraśaḥ
13,031.040c apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ
13,031.041a hateṣu teṣu sarveṣu vītahavyaḥ suteṣv atha
13,031.041c prādravan nagaraṃ hitvā bhṛgor āśramam apy uta
13,031.042a yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ
13,031.042c abhayaṃ ca dadau tasmai rājñe rājan bhṛgus tathā
13,031.042e tato dadāv āsanaṃ ca tasmai śiṣyo bhṛgos tadā
13,031.042f*0269_01 āsanaṃ śiṣyamadhye ca bhṛgur anyat samādiśat
13,031.043a athānupadam evāśu tatrāgacchat pratardanaḥ
13,031.043c sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt
13,031.044a bho bhoḥ ke 'trāśrame santi bhṛgoḥ śiṣyā mahātmanaḥ
13,031.044c draṣṭum icche munim ahaṃ tasyācakṣata mām iti
13,031.045a sa taṃ viditvā tu bhṛgur niścakrāmāśramāt tadā
13,031.045c pūjayām āsa ca tato vidhinā parameṇa ha
13,031.046a uvāca cainaṃ rājendra kiṃ kāryam iti pārthivam
13,031.046c sa covāca nṛpas tasmai yad āgamanakāraṇam
13,031.046d*0270_01 tam abhyanandad bhagavān satkāreṇa svayaṃ bhṛguḥ
13,031.046d*0270_02 uvāca cainaṃ bhagavān kiṃ kāryam iti satkṛtam
13,031.046d*0270_03 tam uvāca tato rājā daivodāsiḥ pratardanaḥ
13,031.047a ayaṃ brahmann ito rājā vītahavyo visarjyatām
13,031.047c asya putrair hi me brahman kṛtsno vaṃśaḥ praṇāśitaḥ
13,031.047e utsāditaś ca viṣayaḥ kāśīnāṃ ratnasaṃcayaḥ
13,031.048a etasya vīryadṛptasya hataṃ putraśataṃ mayā
13,031.048c asyedānīṃ vadhād brahman bhaviṣyāmy anṛṇaḥ pituḥ
13,031.049a tam uvāca kṛpāviṣṭo bhṛgur dharmabhṛtāṃ varaḥ
13,031.049c nehāsti kṣatriyaḥ kaś cit sarve hīme dvijātayaḥ
13,031.050a evaṃ tu vacanaṃ śrutvā bhṛgos tathyaṃ pratardanaḥ
13,031.050c pādāv upaspṛśya śanaiḥ prahasan vākyam abravīt
13,031.051a evam apy asmi bhagavan kṛtakṛtyo na saṃśayaḥ
13,031.051c yad eṣa rājā vīryeṇa svajātiṃ tyājito mayā
13,031.051d*0271_01 ṛṣer hi vacanaṃ satyaṃ sarve syur brāhmaṇā iti
13,031.052a anujānīhi māṃ brahman dhyāyasva ca śivena mām
13,031.052c tyājito hi mayā jātim eṣa rājā bhṛgūdvaha
13,031.053a tatas tenābhyanujñāto yayau rājā pratardanaḥ
13,031.053c yathāgataṃ mahārāja muktvā viṣam ivoragaḥ
13,031.054a bhṛgor vacanamātreṇa sa ca brahmarṣitāṃ gataḥ
13,031.054c vītahavyo mahārāja brahmavāditvam eva ca
13,031.055a tasya gṛtsamadaḥ putro rūpeṇendra ivāparaḥ
13,031.055c śakras tvam iti yo daityair nigṛhītaḥ kilābhavat
13,031.056a ṛgvede vartate cāgryā śrutir atra viśāṃ pate
13,031.056c yatra gṛtsamado brahman brāhmaṇaiḥ sa mahīyate
13,031.057a sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat
13,031.057c putro gṛtsamadasyāpi sucetā abhavad dvijaḥ
13,031.058a varcāḥ sutejasaḥ putro vihavyas tasya cātmajaḥ
13,031.058c vihavyasya tu putras tu vitatyas tasya cātmajaḥ
13,031.059a vitatyasya sutaḥ satyaḥ santaḥ satyasya cātmajaḥ
13,031.059c śravās tasya sutaś carṣiḥ śravasaś cābhavat tamaḥ
13,031.060a tamasaś ca prakāśo 'bhūt tanayo dvijasattamaḥ
13,031.060c prakāśasya ca vāgindro babhūva jayatāṃ varaḥ
13,031.061a tasyātmajaś ca pramatir vedavedāṅgapāragaḥ
13,031.061c ghṛtācyāṃ tasya putras tu rurur nāmodapadyata
13,031.062a pramadvarāyāṃ tu ruroḥ putraḥ samudapadyata
13,031.062c śunako nāma viprarṣir yasya putro 'tha śaunakaḥ
13,031.063a evaṃ vipratvam agamad vītahavyo narādhipaḥ
13,031.063c bhṛgoḥ prasādād rājendra kṣatriyaḥ kṣatriyarṣabha
13,031.064a tathaiva kathito vaṃśo mayā gārtsamadas tava
13,031.064c vistareṇa mahārāja kim anyad anupṛcchasi
13,032.001 yudhiṣṭhira uvāca
13,032.001a ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha
13,032.001c vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām
13,032.002 bhīṣma uvāca
13,032.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,032.002c nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ
13,032.003a nāradaṃ prāñjaliṃ dṛṣṭvā pūjayānaṃ dvijarṣabhān
13,032.003c keśavaḥ paripapraccha bhagavan kān namasyasi
13,032.004a bahumānaḥ paraḥ keṣu bhavato yān namasyasi
13,032.004c śakyaṃ cec chrotum icchāmi brūhy etad dharmavittama
13,032.005 nārada uvāca
13,032.005a śṛṇu govinda yān etān pūjayāmy arimardana
13,032.005c tvatto 'nyaḥ kaḥ pumāṃl loke śrotum etad ihārhati
13,032.006a varuṇaṃ vāyum ādityaṃ parjanyaṃ jātavedasam
13,032.006c sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca
13,032.007a vācaspatiṃ candramasam apaḥ pṛthvīṃ sarasvatīm
13,032.007c satataṃ ye namasyanti tān namasyāmy ahaṃ vibho
13,032.008a tapodhanān vedavido nityaṃ vedaparāyaṇān
13,032.008c mahārhān vṛṣṇiśārdūla sadā saṃpūjayāmy aham
13,032.009a abhuktvā devakāryāṇi kurvate ye 'vikatthanāḥ
13,032.009c saṃtuṣṭāś ca kṣamāyuktās tān namasyāmy ahaṃ vibho
13,032.010a samyag dadati ye ceṣṭān kṣāntā dāntā jitendriyāḥ
13,032.010c sasyaṃ dhanaṃ kṣitiṃ gāś ca tān namasyāmi yādava
13,032.011a ye te tapasi vartante vane mūlaphalāśanāḥ
13,032.011c asaṃcayāḥ kriyāvantas tān namasyāmi yādava
13,032.012a ye bhṛtyabharaṇe saktāḥ satataṃ cātithipriyāḥ
13,032.012c bhuñjante devaśeṣāṇi tān namasyāmi yādava
13,032.013a ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ
13,032.013c yājanādhyāpane yuktā nityaṃ tān pūjayāmy aham
13,032.014a prasannahṛdayāś caiva sarvasattveṣu nityaśaḥ
13,032.014c ā pṛṣṭhatāpāt svādhyāye yuktās tān pūjayāmy aham
13,032.015a guruprasāde svādhyāye yatante ye sthiravratāḥ
13,032.015c śuśrūṣavo 'nasūyantas tān namasyāmi yādava
13,032.016a suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ
13,032.016c voḍhāro havyakavyānāṃ tān namasyāmi yādava
13,032.017a bhaikṣyacaryāsu niratāḥ kṛśā gurukulāśrayāḥ
13,032.017c niḥsukhā nirdhanā ye ca tān namasyāmi yādava
13,032.018a nirmamā niṣpratidvaṃdvā nirhrīkā niṣprayojanāḥ
13,032.018c ahiṃsāniratā ye ca ye ca satyavratā narāḥ
13,032.018e dāntāḥ śamaparāś caiva tān namasyāmi keśava
13,032.019a devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ
13,032.019c kapotavṛttayo nityaṃ tān namasyāmi yādava
13,032.019d*0272_01 avandhyakālā ye 'lubdhās trivarge sādhaneṣu vā
13,032.019d*0272_02 viśiṣṭācārayuktāś ca nārāyaṇa namāmi tān
13,032.020a yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate
13,032.020c śiṣṭācārapravṛttāś ca tān namasyāmy ahaṃ sadā
13,032.021a brāhmaṇās triṣu lokeṣu ye trivargam anuṣṭhitāḥ
13,032.021c alolupāḥ puṇyaśīlās tān namasyāmi keśava
13,032.022a abbhakṣā vāyubhakṣāś ca sudhābhakṣāś ca ye sadā
13,032.022c vrataiś ca vividhair yuktās tān namasyāmi mādhava
13,032.023a ayonīn agniyonīṃś ca brahmayonīṃs tathaiva ca
13,032.023c sarvabhūtātmayonīṃś ca tān namasyāmy ahaṃ dvijān
13,032.024a nityam etān namasyāmi kṛṣṇa lokakarān ṛṣīn
13,032.024c lokajyeṣṭhāñ jñānaniṣṭhāṃs tamoghnāṃl lokabhāskarān
13,032.025a tasmāt tvam api vārṣṇeya dvijān pūjaya nityadā
13,032.025c pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha
13,032.025d@008_0000 yudhiṣṭhiraḥ
13,032.025d@008_0001 pitāmaha mahāprājña sarvaśāstraviśārada
13,032.025d@008_0002 tvatto 'haṃ śrotum icchāmi dharmaṃ bharatasattama
13,032.025d@008_0003 śaraṇāgataṃ ye rakṣanti bhūtagrāmaṃ caturvidham
13,032.025d@008_0004 kiṃ tasya bharataśreṣṭha phalaṃ bhavati tattvataḥ
13,032.025d@008_0004 bhīṣmaḥ
13,032.025d@008_0005 idaṃ śṛṇu mahārāja dharmaputra mahāyaśaḥ
13,032.025d@008_0006 itihāsaṃ purāvṛttaṃ śaraṇārthaṃ mahāphalam
13,032.025d@008_0007 prapātyamānaḥ śyenena kapotaḥ priyadarśanaḥ
13,032.025d@008_0008 vṛṣadarbhaṃ mahābhāgaṃ narendraṃ śaraṇaṃ gataḥ
13,032.025d@008_0009 sa taṃ dṛṣṭvā viśuddhātmā trāsād aṅkam upāgatam
13,032.025d@008_0010 āśvāsyāśvasihīty āha na te 'sti bhayam aṇḍaja
13,032.025d@008_0011 bhayaṃ te sumahat kasmāt kutra kiṃ vā kṛtaṃ tvayā
13,032.025d@008_0012 yena tvam iha saṃprāpto visaṃjño bhrāntacetanaḥ
13,032.025d@008_0013 navanīlotpalāpīḍa cāruvarṇa sudarśana
13,032.025d@008_0014 dāḍimāśokapuṣpākṣa mā trasasvābhayaṃ tava
13,032.025d@008_0015 matsakāśam anuprāptaṃ na tvāṃ kaś cit samutsahet
13,032.025d@008_0016 manasā grahaṇaṃ kartuṃ rakṣādhyakṣapuraskṛtam
13,032.025d@008_0017 kāśirājyaṃ tavādyedaṃ tvadarthaṃ jīvitaṃ tathā
13,032.025d@008_0018 śyenaḥ
13,032.025d@008_0018 tyajeyaṃ bhava viśrabdhaḥ kapota na bhayaṃ tava
13,032.025d@008_0019 mamaitad vihitaṃ bhakṣyaṃ na rājaṃs trātum arhasi
13,032.025d@008_0020 atikrāntaṃ ca prāptaṃ ca prayatnāc copapāditam
13,032.025d@008_0021 māṃsaṃ ca rudhiraṃ cāsya majjā medaś ca me hitam
13,032.025d@008_0022 paritoṣakaro hy eṣa mama māsyāgrato bhava
13,032.025d@008_0023 tṛṣṇā me bādhate 'tyugrā kṣudhā nirdahatīva mām
13,032.025d@008_0024 muñcainaṃ na hi śakṣyāmi rājan mandayituṃ kṣudhām
13,032.025d@008_0025 mayā hy anusṛto hy eṣa matpakṣanakhavikṣataḥ
13,032.025d@008_0026 kiṃ cid ucchvāsaniḥśvāsaṃ na rājan goptum arhasi
13,032.025d@008_0027 yadi svaviṣaye rājan prabhus tvaṃ rakṣaṇe nṛṇām
13,032.025d@008_0028 khecarasya tṛṣārtasya na tvaṃ prabhur atho mama
13,032.025d@008_0029 yadi vairiṣu bhṛtyeṣu svajanavyavahārayoḥ
13,032.025d@008_0030 viṣayeṣv indriyāṇāṃ ca ākāśe mā parākrama
13,032.025d@008_0031 prabhutvaṃ hi parākramya samyak pakṣahareṣu te
13,032.025d@008_0032 bhīṣmaḥ
13,032.025d@008_0032 yadi tvam iha dharmārthī mām api draṣṭum arhasi
13,032.025d@008_0033 śrutvā śyenasya tad vākyaṃ rājarṣir vismayaṃ gataḥ
13,032.025d@008_0034 saṃbhāvya cainaṃ tad vākyaṃ tadarthī pratyabhāṣata
13,032.025d@008_0035 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā
13,032.025d@008_0036 tvadartham adya kriyatāṃ kṣudhāpraśamanāya te
13,032.025d@008_0037 śaraṇāgataṃ na tyajeyam iti me vratam āhitam
13,032.025d@008_0038 śyenaḥ
13,032.025d@008_0038 na muñcati mamāṅgāni dvijo 'yaṃ paśya vai dvija
13,032.025d@008_0039 na varāhaṃ na cokṣāṇaṃ na cānyān vividhān dvijān
13,032.025d@008_0040 bhakṣayāmi mahārāja kim annādyena tena me
13,032.025d@008_0041 yas tu me vihito bhakṣaḥ svayaṃ devaiḥ sanātanaḥ
13,032.025d@008_0042 śyenāḥ kapotān khādanti sthitir eṣā sanātanī
13,032.025d@008_0043 uśīnara kapote tu yadi snehas tavānagha
13,032.025d@008_0044 rājā
13,032.025d@008_0044 tatas tvaṃ me prayacchādya svamāṃsaṃ tulayā dhṛtam
13,032.025d@008_0045 mahān anugraho me 'dya yas tvam evam ihāttha mām
13,032.025d@008_0046 bāḍham evaṃ kariṣyāmīty uktvāsau rājasattamaḥ
13,032.025d@008_0047 utkṛtyotkṛtya māṃsāni tulayā samatolayat
13,032.025d@008_0048 antaḥpure tatas tasya striyo ratnavibhūṣitāḥ
13,032.025d@008_0049 hāhābhūtā viniṣkrāntāḥ śrutvā paramaduḥkhitāḥ
13,032.025d@008_0050 tāsāṃ ruditaśabdena mantribhṛtyajanasya ca
13,032.025d@008_0051 babhūva sumahān nādo meghagambhīranisvanaḥ
13,032.025d@008_0052 niruddhaṃ gaganaṃ sarvaṃ śubhraṃ meghaiḥ samantataḥ
13,032.025d@008_0053 mahī pracalitā cāsīt tasya satyena karmaṇā
13,032.025d@008_0054 sa rājā pārśvataś caiva bāhubhyām ūrutaś ca yat
13,032.025d@008_0055 tāni māṃsāni saṃchidya tulāṃ pūrayate śanaiḥ
13,032.025d@008_0056 tathāpi na samas tena kapotena babhūva ha
13,032.025d@008_0057 asthibhūto yadā rājā nirmāṃso rudhirasravaḥ
13,032.025d@008_0058 tulāṃ tataḥ samārūḍhaḥ svaṃ māṃsakṣayam utsṛjan
13,032.025d@008_0059 tataḥ sendrās trayo lokās taṃ narendram upasthitāḥ
13,032.025d@008_0060 bheryaś cākāśagais tatra vāditā devaduṃdubhiḥ
13,032.025d@008_0061 amṛtenāvasiktaś ca vṛṣadarbho nareśvaraḥ
13,032.025d@008_0062 divyaiś ca susukhair mālyair abhivṛṣṭaḥ punaḥ punaḥ
13,032.025d@008_0063 devagandharvasaṃghātair apsarobhiś ca sarvataḥ
13,032.025d@008_0064 nṛttaś caivopagītaś ca pitāmaha iva prabhuḥ
13,032.025d@008_0065 hemaprāsādasaṃbādhaṃ maṇikāñcanatoraṇam
13,032.025d@008_0066 sa vaidūryamaṇistambhaṃ vimānaṃ samadhiṣṭhitaḥ
13,032.025d@008_0067 sa rājarṣir gataḥ svargaṃ karmaṇā tena śāśvatam
13,032.025d@008_0068 śaraṇāgateṣu caivaṃ tvaṃ kuru sarvaṃ yudhiṣṭhira
13,032.025d@008_0069 bhaktānām anuraktānām āśritānāṃ ca rakṣitā
13,032.025d@008_0070 dayāvān sarvabhūteṣu paratra sukham edhate
13,032.025d@008_0071 sādhuvṛtto hi yo rājā sadvṛttam anutiṣṭhati
13,032.025d@008_0072 kiṃ na prāptaṃ bhavet tena svavyājeneha karmaṇā
13,032.025d@008_0073 sa rājarṣir viśuddhātmā dhīraḥ satyaparākramaḥ
13,032.025d@008_0074 kāśīnām īśvaraḥ khyātas triṣu lokeṣu karmaṇā
13,032.025d@008_0075 yo 'py anyaḥ kārayed evaṃ śaraṇāgatarakṣaṇam
13,032.025d@008_0076 so 'pi gaccheta tām eva gatiṃ bharatasattama
13,032.025d@008_0077 idaṃ vṛttaṃ hi rājarṣer vṛṣadarbhasya kīrtayan
13,032.025d@008_0078 pūtātmā vai bhavel loke śṛṇuyād yaś ca nityaśaḥ
13,032.026a asmiṃl loke sadā hy ete paratra ca sukhapradāḥ
13,032.026c ta ete mānyamānā vai pradāsyanti sukhaṃ tava
13,032.027a ye sarvātithayo nityaṃ goṣu ca brāhmaṇeṣu ca
13,032.027c nityaṃ satye ca niratā durgāṇy atitaranti te
13,032.028a nityaṃ śamaparā ye ca tathā ye cānasūyakāḥ
13,032.028c nityaṃ svādhyāyino ye ca durgāṇy atitaranti te
13,032.029a sarvān devān namasyanti ye caikaṃ devam āśritāḥ
13,032.029c śraddadhānāś ca dāntāś ca durgāṇy atitaranti te
13,032.030a tathaiva viprapravarān namaskṛtya yatavratān
13,032.030c bhavanti ye dānaratā durgāṇy atitaranti te
13,032.030d*0273_01 tapasvinaś ca ye nityaṃ kaumārabrahmacāriṇaḥ
13,032.030d*0273_02 tapasā bhāvitātmāno durgāṇy atitaranti te
13,032.030d*0273_03 devatātithibhṛtyānāṃ pitṝṇāṃ cārcane ratāḥ
13,032.030d*0273_04 śiṣṭānnabhojino ye ca durgāṇy atitaranti te
13,032.031a agnīn ādhāya vidhivat prayatā dhārayanti ye
13,032.031c prāptāḥ somāhutiṃ caiva durgāṇy atitaranti te
13,032.032a mātāpitror guruṣu ca samyag vartanti ye sadā
13,032.032c yathā tvaṃ vṛṣṇiśārdūlety uktvaivaṃ virarāma saḥ
13,032.033a tasmāt tvam api kaunteya pitṛdevadvijātithīn
13,032.033c samyak pūjaya yena tvaṃ gatim iṣṭām avāpsyasi
13,033.001 yudhiṣṭhira uvāca
13,033.001a kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha
13,033.001c kiṃ kurvan karma nṛpatir ubhau lokau samaśnute
13,033.002 bhīṣma uvāca
13,033.002a etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata
13,033.002c brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā
13,033.002d*0274_01 brāhmaṇānāṃ rakṣaṇaṃ ca pūjā ca sukham icchataḥ
13,033.002d*0275_01 kartavyaṃ pārthiveneha tad viddhi bharatarṣabha
13,033.002e śrotriyān brāhmaṇān vṛddhān nityam evābhipūjayet
13,033.003a paurajānapadāṃś cāpi brāhmaṇāṃś ca bahuśrutān
13,033.003c sāntvena bhogadānena namaskārais tathārcayet
13,033.004a etat kṛtyatamaṃ rājño nityam eveti lakṣayet
13,033.004c yathātmānaṃ yathā putrāṃs tathaitān paripālayet
13,033.005a ye cāpy eṣāṃ pūjyatamās tān dṛḍhaṃ pratipūjayet
13,033.005c teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate
13,033.006a te pūjyās te namaskāryās te rakṣyāḥ pitaro yathā
13,033.006c teṣv eva yātrā lokasya bhūtānām iva vāsave
13,033.007a abhicārair upāyaiś ca daheyur api tejasā
13,033.007c niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ
13,033.008a nāntam eṣāṃ prapaśyāmi na diśaś cāpy apāvṛtāḥ
13,033.008c kupitāḥ samudīkṣante dāveṣv agniśikhā iva
13,033.009a vidyan teṣāṃ sāhasikā guṇās teṣām atīva hi
13,033.009c kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare
13,033.010a prasahyakāriṇaḥ ke cit kārpāsamṛdavo 'pare
13,033.010b*0276_01 mānyās teṣāṃ sādhavo ye na nindyāś cāpy asādhavaḥ
13,033.010c santi caiṣām atiśaṭhās tathānye 'titapasvinaḥ
13,033.011a kṛṣigorakṣyam apy anye bhaikṣam anye 'py anuṣṭhitāḥ
13,033.011c corāś cānye 'nṛtāś cānye tathānye naṭanartakāḥ
13,033.012a sarvakarmasu dṛśyante praśānteṣv itareṣu ca
13,033.012c vividhācārayuktāś ca brāhmaṇā bharatarṣabha
13,033.013a nānākarmasu yuktānāṃ bahukarmopajīvinām
13,033.013c dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet
13,033.014a pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām
13,033.014c purohitā mahābhāgā brāhmaṇā vai narādhipa
13,033.015a naite devair na pitṛbhir na gandharvair na rākṣasaiḥ
13,033.015c nāsurair na piśācaiś ca śakyā jetuṃ dvijātayaḥ
13,033.016a adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam
13,033.016c yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet
13,033.017a parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ
13,033.017b*0277_01 satyaṃ bravīmi te rājan vinaśyeyur asaṃśayam
13,033.017c nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ
13,033.017e parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ
13,033.018a brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate
13,033.018c brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇād dhi saḥ
13,033.019a śakā yavanakāmbojās tās tāḥ kṣatriyajātayaḥ
13,033.019c vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt
13,033.020a dramiḷāś ca kaliṅgāś ca pulindāś cāpy uśīnarāḥ
13,033.020c kaulāḥ sarpā māhiṣakās tās tāḥ kṣatriyajātayaḥ
13,033.021a vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt
13,033.021c śreyān parājayas tebhyo na jayo jayatāṃ vara
13,033.022a yas tu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam
13,033.022c brahmavadhyā mahān doṣa ity āhuḥ paramarṣayaḥ
13,033.023a parivādo dvijātīnāṃ na śrotavyaḥ kathaṃ cana
13,033.023c āsītādhomukhas tūṣṇīṃ samutthāya vrajeta vā
13,033.024a na sa jāto janiṣyo vā pṛthivyām iha kaś cana
13,033.024c yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet
13,033.025a durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī
13,033.025c durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi
13,034.001 bhīṣma uvāca
13,034.001a brāhmaṇān eva satataṃ bhṛśaṃ saṃpratipūjayet
13,034.001c ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
13,034.002a ete bhogair alaṃkārair anyaiś caiva kim icchakaiḥ
13,034.002c sadā pūjyā namaskāryā rakṣyāś ca pitṛvan nṛpaiḥ
13,034.002e ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt
13,034.003a jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ
13,034.003c mahārathaś ca rājanya eṣṭavyaḥ śatrutāpanaḥ
13,034.003d*0278_01 iti māṃ nāradaḥ prāha satataṃ sarvabhūtaye
13,034.004a brāhmaṇaṃ jātisaṃpannaṃ dharmajñaṃ saṃśitavratam
13,034.004c vāsayeta gṛhe rājan na tasmāt param asti vai
13,034.005a brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ
13,034.005c pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param
13,034.006a ādityaś candramā vāyur bhūmir āpo 'mbaraṃ diśaḥ
13,034.006c sarve brāhmaṇam āviśya sadānnam upabhuñjate
13,034.007a na tasyāśnanti pitaro yasya viprā na bhuñjate
13,034.007c devāś cāpy asya nāśnanti pāpasya brāhmaṇadviṣaḥ
13,034.008a brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā
13,034.008c tathaiva devatā rājan nātra kāryā vicāraṇā
13,034.009a tathaiva te 'pi prīyante yeṣāṃ bhavati tad dhaviḥ
13,034.009c na ca pretya vinaśyanti gacchanti paramāṃ gatim
13,034.010a yena yenaiva haviṣā brāhmaṇāṃs tarpayen naraḥ
13,034.010c tena tenaiva prīyante pitaro devatās tathā
13,034.011a brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ
13,034.011c yataś cāyaṃ prabhavati pretya yatra ca gacchati
13,034.012a vedaiṣa mārgaṃ svargasya tathaiva narakasya ca
13,034.012c āgatānāgate cobhe brāhmaṇo dvipadāṃ varaḥ
13,034.012e brāhmaṇo bharataśreṣṭha svadharmaṃ veda medhayā
13,034.013a ye cainam anuvartante te na yānti parābhavam
13,034.013c na te pretya vinaśyanti gacchanti na parābhavam
13,034.014a ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ
13,034.014c kṛtātmāno mahātmānas te na yānti parābhavam
13,034.015a kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca
13,034.015c brāhmaṇeṣv eva śāmyanti tejāṃsi ca balāni ca
13,034.016a bhṛgavo 'jayaṃs tālajaṅghān nīpān aṅgiraso 'jayan
13,034.016c bharadvājo vaitahavyān ailāṃś ca bharatarṣabha
13,034.017a citrāyudhāṃś cāpy ajayann ete kṛṣṇājinadhvajāḥ
13,034.017c prakṣipyātha ca kumbhān vai pāragāminam ārabhet
13,034.018a yat kiṃ cit kathyate loke śrūyate paśyate 'pi vā
13,034.018c sarvaṃ tad brāhmaṇeṣv eva gūḍho 'gnir iva dāruṣu
13,034.019a atrāpy udāharantīmam itihāsaṃ purātanam
13,034.019c saṃvādaṃ vāsudevasya pṛthvyāś ca bharatarṣabha
13,034.020 vāsudeva uvāca
13,034.020a mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe
13,034.020c kena svit karmaṇā pāpaṃ vyapohati naro gṛhī
13,034.021 pṛthivy uvāca
13,034.021a brāhmaṇān eva seveta pavitraṃ hy etad uttamam
13,034.021c brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati
13,034.022a ato bhūtir ataḥ kīrtir ato buddhiḥ prajāyate
13,034.022c apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare
13,034.023a brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate
13,034.023c atha yo brāhmaṇākruṣṭaḥ parābhavati so 'cirāt
13,034.024a yathā mahārṇave kṣipta āmaloṣṭo vinaśyati
13,034.024c tathā duścaritaṃ karma parābhāvāya kalpate
13,034.025a paśya candre kṛtaṃ lakṣma samudre lavaṇodakam
13,034.025c tathā bhagasahasreṇa mahendraṃ paricihnitam
13,034.026a teṣām eva prabhāvena sahasranayano hy asau
13,034.026c śatakratuḥ samabhavat paśya mādhava yādṛśam
13,034.027a icchan bhūtiṃ ca kīrtiṃ ca lokāṃś ca madhusūdana
13,034.027c brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān
13,034.028a ity etad vacanaṃ śrutvā medinyā madhusūdanaḥ
13,034.028c sādhu sādhv ity athety uktvā medinīṃ pratyapūjayat
13,034.029a etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān
13,034.029a*0279_01 prayato bharatarṣabha
13,034.029a*0279_02 brāhmaṇāñ śrutasaṃpannān
13,034.029c satataṃ pūjayethās tvaṃ tataḥ śreyo 'bhipatsyase
13,035.001 bhīṣma uvāca
13,035.001a janmanaiva mahābhāgo brāhmaṇo nāma jāyate
13,035.001c namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk
13,035.002a sarvān naḥ suhṛdas tāta brāhmaṇāḥ sumanomukhāḥ
13,035.002b*0280_01 sarvān ete haniṣyanti brāhmaṇā jātamanyavaḥ
13,035.002c gīrbhir maṅgalayuktābhir anudhyāyanti pūjitāḥ
13,035.003a sarvān no dviṣatas tāta brāhmaṇā jātamanyavaḥ
13,035.003c gīrbhir dāruṇayuktābhir abhihanyur apūjitāḥ
13,035.004a atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ
13,035.004c sṛṣṭvā dvijātīn dhātā hi yathāpūrvaṃ samādadhat
13,035.005a na vo 'nyad iha kartavyaṃ kiṃ cid ūrdhvaṃ yathāvidhi
13,035.005c guptā gopāyata brahma śreyo vas tena śobhanam
13,035.006a svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati
13,035.006c pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha
13,035.007a na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā
13,035.007c śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate
13,035.008a śrīś ca buddhiś ca tejaś ca vibhūtiś ca pratāpinī
13,035.008c svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha
13,035.009a hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ
13,035.009c agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ
13,035.010a śraddhayā parayā yuktā hy anabhidrohalabdhayā
13,035.010c damasvādhyāyaniratāḥ sarvān kāmān avāpsyatha
13,035.011a yac caiva mānuṣe loke yac ca deveṣu kiṃ cana
13,035.011c sarvaṃ tat tapasā sādhyaṃ jñānena vinayena ca
13,035.011d*0281_01 yuṣmatsaṃmānanāṃ prītiṃ pāvanaiḥ kṣatriyāśramam
13,035.011d*0281_02 amutreha samāyānti vaiśyaśūdrādikās tathā
13,035.011d*0281_03 arakṣitāś ca yuṣmābhir viruddhā yānti viplavam
13,035.011d*0281_04 yuṣmattejodhṛtā lokās tad rakṣatha jagattrayam
13,035.012a ity etā brahmagītās te samākhyātā mayānagha
13,035.012c viprānukampārtham idaṃ tena proktaṃ hi dhīmatā
13,035.013a bhūyas teṣāṃ balaṃ manye yathā rājñas tapasvinaḥ
13,035.013c durāsadāś ca caṇḍāś ca rabhasāḥ kṣiprakāriṇaḥ
13,035.014a santy eṣāṃ siṃhasattvāś ca vyāghrasattvās tathāpare
13,035.014c varāhamṛgasattvāś ca gajasattvās tathāpare
13,035.015a karpāsamṛdavaḥ ke cit tathānye makaraspṛśaḥ
13,035.015c vibhāṣyaghātinaḥ ke cit tathā cakṣurhaṇo 'pare
13,035.016a santi cāśīviṣanibhāḥ santi mandās tathāpare
13,035.016c vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira
13,035.017a mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirās tathā
13,035.017c śauṇḍikā daradā darvāś caurāḥ śabarabarbarāḥ
13,035.018a kirātā yavanāś caiva tās tāḥ kṣatriyajātayaḥ
13,035.018c vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt
13,035.019a brāhmaṇānāṃ paribhavād asurāḥ salileśayāḥ
13,035.019c brāhmaṇānāṃ prasādāc ca devāḥ svarganivāsinaḥ
13,035.020a aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ
13,035.020c avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi
13,035.021a na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā
13,035.021c brāhmaṇā hi mahātmāno devānām api devatāḥ
13,035.022a tān pūjayasva satataṃ dānena paricaryayā
13,035.022c yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām
13,035.023a pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha
13,035.023c pratigrahaṃ ye neccheyus te 'pi rakṣyās tvayānagha
13,036.001 bhīṣma uvāca
13,036.001a atrāpy udāharantīmam itihāsaṃ purātanam
13,036.001c śakraśambarasaṃvādaṃ tan nibodha yudhiṣṭhira
13,036.002a śakro hy ajñātarūpeṇa jaṭī bhūtvā rajoruṇaḥ
13,036.002c virūpaṃ rūpam āsthāya praśnaṃ papraccha śambaram
13,036.003a kena śambara vṛttena svajātyān adhitiṣṭhasi
13,036.003c śreṣṭhaṃ tvāṃ kena manyante tan me prabrūhi pṛcchataḥ
13,036.004 śambara uvāca
13,036.004a nāsūyāmi sadā viprān brahmāṇaṃ ca pitāmaham
13,036.004c śāstrāṇi vadato viprān saṃmanyāmi yathāsukham
13,036.005a śrutvā ca nāvajānāmi nāparādhyāmi karhi cit
13,036.005c abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām
13,036.006a te viśrabdhāḥ prabhāṣante saṃyacchanti ca māṃ sadā
13,036.006c pramatteṣv apramatto 'smi sadā supteṣu jāgṛmi
13,036.007a te mā śāstrapathe yuktaṃ brahmaṇyam anasūyakam
13,036.007c samāsiñcanti śāstāraḥ kṣaudraṃ madhv iva makṣikāḥ
13,036.008a yac ca bhāṣanti te tuṣṭās tat tad gṛhṇāmi medhayā
13,036.008c samādhim ātmano nityam anulomam acintayan
13,036.009a so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ
13,036.009c svajātyān adhitiṣṭhāmi nakṣatrāṇīva candramāḥ
13,036.010a etat pṛthivyām amṛtam etac cakṣur anuttamam
13,036.010c yad brāhmaṇamukhāc chāstram iha śrutvā pravartate
13,036.011a etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā
13,036.011c yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata
13,036.012a dṛṣṭvā ca brāhmaṇānāṃ tu mahimānaṃ mahātmanām
13,036.012c paryapṛcchat katham ime siddhā iti niśākaram
13,036.012d*0282_01 sa pṛṣṭas tān uvācedaṃ siddhāṃs tatra niśākaraḥ
13,036.013 soma uvāca
13,036.013a brāhmaṇās tapasā sarve sidhyante vāgbalāḥ sadā
13,036.013c bhujavīryā hi rājāno vāgastrāś ca dvijātayaḥ
13,036.014a pravasan vāpy adhīyīta bahvīr durvasatīr vasan
13,036.014c nirmanyur api nirmāno yatiḥ syāt samadarśanaḥ
13,036.015a api cej jātisaṃpannaḥ sarvān vedān pitur gṛhe
13,036.015c ślāghamāna ivādhīyed grāmya ity eva taṃ viduḥ
13,036.016a bhūmir etau nigirati sarpo bilaśayān iva
13,036.016c rājānaṃ cāpy ayoddhāraṃ brāhmaṇaṃ cāpravāsinam
13,036.017a atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ
13,036.017c garbheṇa duṣyate kanyā gṛhavāsena ca dvijaḥ
13,036.017d*0283_01 vidyāvido lokavidas tapodamasamanvitāḥ
13,036.017d*0283_02 nityaṃ pūjyāś ca vandyāś ca dvijā lokadvayecchubhiḥ
13,036.018a ity etan me pitā śrutvā somād adbhutadarśanāt
13,036.018c brāhmaṇān pūjayām āsa tathaivāhaṃ mahāvratān
13,036.019 bhīṣma uvāca
13,036.019a śrutvaitad vacanaṃ śakro dānavendramukhāc cyutam
13,036.019c dvijān saṃpūjayām āsa mahendratvam avāpa ca
13,037.001 yudhiṣṭhira uvāca
13,037.001a apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam
13,037.001c dūrād abhyāgataṃ vāpi kiṃ pātraṃ syāt pitāmaha
13,037.002 bhīṣma uvāca
13,037.002a kriyā bhavati keṣāṃ cid upāṃśuvratam uttamam
13,037.002c yo yo yāceta yat kiṃ cit sarvaṃ dadyāma ity uta
13,037.003a apīḍayan bhṛtyavargam ity evam anuśuśruma
13,037.003c pīḍayan bhṛtyavargaṃ hi ātmānam apakarṣati
13,037.004a apūrvaṃ vāpi yat pātraṃ yac cāpi syāc ciroṣitam
13,037.004c dūrād abhyāgataṃ cāpi tat pātraṃ ca vidur budhāḥ
13,037.005 yudhiṣṭhira uvāca
13,037.005a apīḍayā ca bhṛtyānāṃ dharmasyāhiṃsayā tathā
13,037.005c pātraṃ vidyāma tattvena yasmai dattaṃ na saṃtapet
13,037.006 bhīṣma uvāca
13,037.006a ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ
13,037.006c sarve pūjyāś ca mānyāś ca śrutavṛttopasaṃhitāḥ
13,037.007a ato 'nyathā vartamānāḥ sarve nārhanti satkriyām
13,037.007c tasmān nityaṃ parīkṣeta puruṣān praṇidhāya vai
13,037.008a akrodhaḥ satyavacanam ahiṃsā dama ārjavam
13,037.008c adroho nātimānaś ca hrīs titikṣā tapaḥ śamaḥ
13,037.009a yasminn etāni dṛśyante na cākāryāṇi bhārata
13,037.009c bhāvato viniviṣṭāni tat pātraṃ mānam arhati
13,037.010a tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca
13,037.010c apūrvaṃ caiva pūrvaṃ ca tat pātraṃ mānam arhati
13,037.011a aprāmāṇyaṃ ca vedānāṃ śāstrāṇāṃ cātilaṅghanam
13,037.011c sarvatra cānavasthānam etan nāśanam ātmanaḥ
13,037.012a bhavet paṇḍitamānī yo brāhmaṇo vedanindakaḥ
13,037.012c ānvīkṣikīṃ tarkavidyām anurakto nirarthikām
13,037.013a hetuvādān bruvan satsu vijetāhetuvādikaḥ
13,037.013b*0284_01 vidyātapobhyāṃ hīnena na tu grāhyaḥ pratigrahaḥ
13,037.013b*0284_02 gṛhṇan pratigraham atho nayaty ātmānam eva ca
13,037.013b*0284_03 pratigrahasamartho 'pi nādatte yaḥ pratigraham
13,037.013b*0284_04 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān
13,037.013c ākroṣṭā cātivaktā ca brāhmaṇānāṃ sadaiva hi
13,037.014a sarvābhiśaṅkī mūḍhaś ca bālaḥ kaṭukavāg api
13,037.014c boddhavyas tādṛśas tāta naraśvānaṃ hi taṃ viduḥ
13,037.015a yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate
13,037.015c evaṃ saṃbhāṣaṇārthāya sarvaśāstravadhāya ca
13,037.015e alpaśrutāḥ kutarkāś ca dṛṣṭāḥ spṛṣṭāḥ kupaṇḍitāḥ
13,037.016a śrutismṛtītihāsādipurāṇāraṇyavedinaḥ
13,037.016c anurundhyād bahujñāṃś ca sārajñāṃś caiva paṇḍitān
13,037.017a lokayātrā ca draṣṭavyā dharmaś cātmahitāni ca
13,037.017c evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ
13,037.018a ṛṇam unmucya devānām ṛṣīṇāṃ ca tathaiva ca
13,037.018c pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam
13,037.019a paryāyeṇa viśuddhena sunirṇiktena karmaṇā
13,037.019c evaṃ gṛhasthaḥ karmāṇi kurvan dharmān na hīyate
13,037.019d*0285_01 pātrāṇām uttamaṃ pātraṃ tad āhur dharmacintakāḥ
13,038.001 yudhiṣṭhira uvāca
13,038.001a strīṇāṃ svabhāvam icchāmi śrotuṃ bharatasattama
13,038.001c striyo hi mūlaṃ doṣāṇāṃ laghucittāḥ pitāmaha
13,038.002 bhīṣma uvāca
13,038.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,038.002c nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā
13,038.003a lokān anucaran dhīmān devarṣir nāradaḥ purā
13,038.003c dadarśāpsarasaṃ brāhmīṃ pañcacūḍām aninditām
13,038.004a tāṃ dṛṣṭvā cārusarvāṅgīṃ papracchāpsarasaṃ muniḥ
13,038.004c saṃśayo hṛdi me kaś cit tan me brūhi sumadhyame
13,038.005a evam uktā tu sā vipraṃ pratyuvācātha nāradam
13,038.005c viṣaye sati vakṣyāmi samarthāṃ manyase ca mām
13,038.006 nārada uvāca
13,038.006a na tvām aviṣaye bhadre niyokṣyāmi kathaṃ cana
13,038.006c strīṇāṃ svabhāvam icchāmi tvattaḥ śrotuṃ varānane
13,038.007 bhīṣma uvāca
13,038.007a etac chrutvā vacas tasya devarṣer apsarottamā
13,038.007c pratyuvāca na śakṣyāmi strī satī nindituṃ striyaḥ
13,038.008a viditās te striyo yāś ca yādṛśāś ca svabhāvataḥ
13,038.008c na mām arhasi devarṣe niyoktuṃ praśna īdṛśe
13,038.009a tām uvāca sa devarṣiḥ satyaṃ vada sumadhyame
13,038.009c mṛṣāvāde bhaved doṣaḥ satye doṣo na vidyate
13,038.010a ity uktā sā kṛtamatir abhavac cāruhāsinī
13,038.010c strīdoṣāñ śāśvatān satyān bhāṣituṃ saṃpracakrame
13,038.011 pañcacūḍovāca
13,038.011a kulīnā rūpavatyaś ca nāthavatyaś ca yoṣitaḥ
13,038.011c maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada
13,038.012a na strībhyaḥ kiṃ cid anyad vai pāpīyastaram asti vai
13,038.012c striyo hi mūlaṃ doṣāṇāṃ tathā tvam api vettha ha
13,038.013a samājñātān ṛddhimataḥ pratirūpān vaśe sthitān
13,038.013c patīn antaram āsādya nālaṃ nāryaḥ pratīkṣitum
13,038.014a asaddharmas tv ayaṃ strīṇām asmākaṃ bhavati prabho
13,038.014c pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe
13,038.015a striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati
13,038.015c īṣac ca kurute sevāṃ tam evecchanti yoṣitaḥ
13,038.016a anarthitvān manuṣyāṇāṃ bhayāt parijanasya ca
13,038.016c maryādāyām amaryādāḥ striyas tiṣṭhanti bhartṛṣu
13,038.017a nāsāṃ kaś cid agamyo 'sti nāsāṃ vayasi saṃsthitiḥ
13,038.017c virūpaṃ rūpavantaṃ vā pumān ity eva bhuñjate
13,038.018a na bhayān nāpy anukrośān nārthahetoḥ kathaṃ cana
13,038.018c na jñātikulasaṃbandhāt striyas tiṣṭhanti bhartṛṣu
13,038.019a yauvane vartamānānāṃ mṛṣṭābharaṇavāsasām
13,038.019c nārīṇāṃ svairavṛttānāṃ spṛhayanti kulastriyaḥ
13,038.020a yāś ca śaśvad bahumatā rakṣyante dayitāḥ striyaḥ
13,038.020c api tāḥ saṃprasajjante kubjāndhajaḍavāmanaiḥ
13,038.021a paṅguṣv api ca devarṣe ye cānye kutsitā narāḥ
13,038.021c strīṇām agamyo loke 'smin nāsti kaś cin mahāmune
13,038.022a yadi puṃsāṃ gatir brahma kathaṃ cin nopapadyate
13,038.022c apy anyonyaṃ pravartante na hi tiṣṭhanti bhartṛṣu
13,038.022d*0286_01 duṣṭācārāḥ pāparatā asatyā māyayā vṛtāḥ
13,038.022d*0286_02 adṛṣṭabuddhibahulāḥ prāyeṇety avagamyatām
13,038.023a alābhāt puruṣāṇāṃ hi bhayāt parijanasya ca
13,038.023c vadhabandhabhayāc cāpi svayaṃ guptā bhavanti tāḥ
13,038.024a calasvabhāvā duḥsevyā durgrāhyā bhāvatas tathā
13,038.024b*0287_01 suhṛdy avadyahṛdyās tā vairakopālayāḥ sma tāḥ
13,038.024c prājñasya puruṣasyeha yathā vācas tathā striyaḥ
13,038.025a nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ
13,038.025c nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ
13,038.026a idam anyac ca devarṣe rahasyaṃ sarvayoṣitām
13,038.026c dṛṣṭvaiva puruṣaṃ hṛdyaṃ yoniḥ praklidyate striyaḥ
13,038.026d*0288_01 susnātaṃ puruṣaṃ dṛṣṭvā sucandanalavokṣitam
13,038.026d*0288_02 yoniḥ svadyati nārīṇāṃ dṛteḥ pādād ivodakam
13,038.027a kāmānām api dātāraṃ kartāraṃ mānasāntvayoḥ
13,038.027c rakṣitāraṃ na mṛṣyanti bhartāraṃ paramaṃ striyaḥ
13,038.028a na kāmabhogān bahulān nālaṃkārārthasaṃcayān
13,038.028c tathaiva bahu manyante yathā ratyām anugraham
13,038.029a antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham
13,038.029c kṣuradhārā viṣaṃ sarpo vahnir ity ekataḥ striyaḥ
13,038.030a yataś ca bhūtāni mahānti pañca; yataś ca lokā vihitā vidhātrā
13,038.030c yataḥ pumāṃsaḥ pramadāś ca nirmitās; tadaiva doṣāḥ pramadāsu nārada
13,039.001 yudhiṣṭhira uvāca
13,039.001a ime vai mānavā loke strīṣu sajjanty abhīkṣṇaśaḥ
13,039.001c mohena param āviṣṭā daivādiṣṭena pārthiva
13,039.001e striyaś ca puruṣeṣv eva pratyakṣaṃ lokasākṣikam
13,039.002a atra me saṃśayas tīvro hṛdi saṃparivartate
13,039.002c katham āsāṃ narāḥ saṅgaṃ kurvate kurunandana
13,039.002e striyo vā teṣu rajyante virajyante 'tha vā punaḥ
13,039.003a iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum
13,039.003c pramadāḥ puruṣeṇeha tan me vyākhyātum arhasi
13,039.004a etā hi mayamāyābhir vañcayantīha mānavān
13,039.004c na cāsāṃ mucyate kaś cit puruṣo hastam āgataḥ
13,039.004e gāvo navatṛṇānīva gṛhṇanty eva navān navān
13,039.005a śambarasya ca yā māyā yā māyā namucer api
13,039.005c baleḥ kumbhīnaseś caiva sarvās tā yoṣito viduḥ
13,039.006a hasantaṃ prahasanty etā rudantaṃ prarudanti ca
13,039.006c apriyaṃ priyavākyaiś ca gṛhṇate kālayogataḥ
13,039.006d*0289_01 yadi jihvāsahasraṃ syāj jīvec ca śaradāṃ śatam
13,039.006d*0289_02 ananyakarmā strīdoṣān anuktvā nidhanaṃ vrajet
13,039.007a uśanā veda yac chāstraṃ yac ca veda bṛhaspatiḥ
13,039.007c strībuddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ
13,039.008a anṛtaṃ satyam ity āhuḥ satyaṃ cāpi tathānṛtam
13,039.008b*0290_01 doṣāspade 'śucau deśe hy āsāṃ raktās tv aho narāḥ
13,039.008c iti yās tāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha
13,039.009a strīṇāṃ buddhyupaniṣkarṣād arthaśāstrāṇi śatruhan
13,039.009c bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai
13,039.010a saṃpūjyamānāḥ puruṣair vikurvanti mano nṛṣu
13,039.010c apāstāś ca tathā rājan vikurvanti manaḥ striyaḥ
13,039.010d*0291_01 imāḥ prajā mahābāho dhārmikya iti naḥ śrutam
13,039.010d*0291_02 satkṛtāsatkṛtāś cāpi vikurvanti manaḥ sadā
13,039.011a kas tāḥ śakto rakṣituṃ syād iti me saṃśayo mahān
13,039.011c tan me brūhi mahābāho kurūṇāṃ vaṃśavardhana
13,039.012a yadi śakyā kuruśreṣṭha rakṣā tāsāṃ kathaṃ cana
13,039.012c kartuṃ vā kṛtapūrvā vā tan me vyākhyātum arhasi
13,040.001 bhīṣma uvāca
13,040.001a evam etan mahābāho nātra mithyāsti kiṃ cana
13,040.001c yathā bravīṣi kauravya nārīṃ prati janādhipa
13,040.002a atra te vartayiṣyāmi itihāsaṃ purātanam
13,040.002c yathā rakṣā kṛtā pūrvaṃ vipulena mahātmanā
13,040.003a pramadāś ca yathā sṛṣṭā brahmaṇā bharatarṣabha
13,040.003c yadarthaṃ tac ca te tāta pravakṣye vasudhādhipa
13,040.004a na hi strībhya paraṃ putra pāpīyaḥ kiṃ cid asti vai
13,040.004c agnir hi pramadā dīpto māyāś ca mayajā vibho
13,040.004e kṣuradhārā viṣaṃ sarpo mṛtyur ity ekataḥ striyaḥ
13,040.005a imāḥ prajā mahābāho dhārmikā iti naḥ śrutam
13,040.005c svayaṃ gacchanti devatvaṃ tato devān iyād bhayam
13,040.006a athābhyagacchan devās te pitāmaham ariṃdama
13,040.006c nivedya mānasaṃ cāpi tūṣṇīm āsann avāṅmukhāḥ
13,040.007a teṣām antargataṃ jñātvā devānāṃ sa pitāmahaḥ
13,040.007c mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ
13,040.008a pūrvasarge tu kaunteya sādhvyo nārya ihābhavan
13,040.008c asādhvyas tu samutpannā kṛtyā sargāt prajāpateḥ
13,040.009a tābhyaḥ kāmān yathākāmaṃ prādād dhi sa pitāmahaḥ
13,040.009c tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃs tadā
13,040.010a krodhaṃ kāmasya deveśaḥ sahāyaṃ cāsṛjat prabhuḥ
13,040.010c asajjanta prajāḥ sarvāḥ kāmakrodhavaśaṃ gatāḥ
13,040.010d*0292_01 dvijānāṃ ca gurūṇāṃ ca mahāgurunṛpādinām
13,040.010d*0292_02 kṣaṇastrīsaṅgakāmotthā yātanāho nirantarā
13,040.010d*0292_03 araktamanasāṃ nityaṃ brahmacaryamalātmanām
13,040.010d*0292_04 tapodamārcanādhyānayuktānāṃ śuddhir uttamā
13,040.011a na ca strīṇāṃ kriyā kā cid iti dharmo vyavasthitaḥ
13,040.011c nirindriyā amantrāś ca striyo 'nṛtam iti śrutiḥ
13,040.012a śayyāsanam alaṃkāram annapānam anāryatām
13,040.012c durvāgbhāvaṃ ratiṃ caiva dadau strībhyaḥ prajāpatiḥ
13,040.013a na tāsāṃ rakṣaṇaṃ kartuṃ śakyaṃ puṃsā kathaṃ cana
13,040.013c api viśvakṛtā tāta kutas tu puruṣair iha
13,040.014a vācā vā vadhabandhair vā kleśair vā vividhais tathā
13,040.014c na śakyā rakṣituṃ nāryas tā hi nityam asaṃyatāḥ
13,040.015a idaṃ tu puruṣavyāghra purastāc chrutavān aham
13,040.015c yathā rakṣā kṛtā pūrvaṃ vipulena gurustriyaḥ
13,040.015d*0293_01 tan nibodha mahārāja kathayāmi samāsataḥ
13,040.016a ṛṣir āsīn mahābhāgo devaśarmeti viśrutaḥ
13,040.016c tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi
13,040.017a tasya rūpeṇa saṃmattā devagandharvadānavāḥ
13,040.017c viśeṣatas tu rājendra vṛtrahā pākaśāsanaḥ
13,040.018a nārīṇāṃ caritajñaś ca devaśarmā mahāmuniḥ
13,040.018c yathāśakti yathotsāhaṃ bhāryāṃ tām abhyarakṣata
13,040.019a puraṃdaraṃ ca jānīte parastrīkāmacāriṇam
13,040.019c tasmād yatnena bhāryāyā rakṣaṇaṃ sa cakāra ha
13,040.020a sa kadā cid ṛṣis tāta yajñaṃ kartumanās tadā
13,040.020c bhāryāsaṃrakṣaṇaṃ kāryaṃ kathaṃ syād ity acintayat
13,040.021a rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ
13,040.021c āhūya dayitaṃ śiṣyaṃ vipulaṃ prāha bhārgavam
13,040.022a yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ
13,040.022c putra prārthayate nityaṃ tāṃ rakṣasva yathābalam
13,040.023a apramattena te bhāvyaṃ sadā prati puraṃdaram
13,040.023c sa hi rūpāṇi kurute vividhāni bhṛgūdvaha
13,040.024a ity ukto vipulas tena tapasvī niyatendriyaḥ
13,040.024c sadaivogratapā rājann agnyarkasadṛśadyutiḥ
13,040.025a dharmajñaḥ satyavādī ca tatheti pratyabhāṣata
13,040.025c punaś cedaṃ mahārāja papraccha prathitaṃ gurum
13,040.026a kāni rūpāṇi śakrasya bhavanty āgacchato mune
13,040.026c vapus tejaś ca kīdṛg vai tan me vyākhyātum arhasi
13,040.027a tataḥ sa bhagavāṃs tasmai vipulāya mahātmane
13,040.027c ācacakṣe yathātattvaṃ māyāṃ śakrasya bhārata
13,040.028a bahumāyaḥ sa viprarṣe balahā pākaśāsanaḥ
13,040.028c tāṃs tān vikurute bhāvān bahūn atha muhur muhuḥ
13,040.029a kirīṭī vajrabhṛd dhanvī mukuṭī baddhakuṇḍalaḥ
13,040.029c bhavaty atha muhūrtena caṇḍālasamadarśanaḥ
13,040.030a śikhī jaṭī cīravāsāḥ punar bhavati putraka
13,040.030c bṛhaccharīraś ca punaḥ pīvaro 'tha punaḥ kṛśaḥ
13,040.031a gauraṃ śyāmaṃ ca kṛṣṇaṃ ca varṇaṃ vikurute punaḥ
13,040.031c virūpo rūpavāṃś caiva yuvā vṛddhas tathaiva ca
13,040.032a prājño jaḍaś ca mūkaś ca hrasvo dīrghas tathaiva ca
13,040.032c brāhmaṇaḥ kṣatriyaś caiva vaiśyaḥ śūdras tathaiva ca
13,040.032e pratilomānulomaś ca bhavaty atha śatakratuḥ
13,040.033a śukavāyasarūpī ca haṃsakokilarūpavān
13,040.033c siṃhavyāghragajānāṃ ca rūpaṃ dhārayate punaḥ
13,040.034a daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca
13,040.034c sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtas tathā
13,040.035a catuṣpād bahurūpaś ca punar bhavati bāliśaḥ
13,040.035c makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca
13,040.036a na śakyam asya grahaṇaṃ kartuṃ vipula kena cit
13,040.036c api viśvakṛtā tāta yena sṛṣṭam idaṃ jagat
13,040.037a punar antarhitaḥ śakro dṛśyate jñānacakṣuṣā
13,040.037c vāyubhūtaś ca sa punar devarājo bhavaty uta
13,040.038a evaṃ rūpāṇi satataṃ kurute pākaśāsanaḥ
13,040.038c tasmād vipula yatnena rakṣemāṃ tanumadhyamām
13,040.038d*0294_01 sā tvayā satataṃ rakṣyā ity uktvā prayayau muniḥ
13,040.039a yathā ruciṃ nāvalihed devendro bhṛgusattama
13,040.039c kratāv upahitaṃ nyastaṃ haviḥ śveva durātmavān
13,040.040a evam ākhyāya sa munir yajñakāro 'gamat tadā
13,040.040c devaśarmā mahābhāgas tato bharatasattama
13,040.041a vipulas tu vacaḥ śrutvā guroś cintāparo 'bhavat
13,040.041c rakṣāṃ ca paramāṃ cakre devarājān mahābalāt
13,040.042a kiṃ nu śakyaṃ mayā kartuṃ gurudārābhirakṣaṇe
13,040.042c māyāvī hi surendro 'sau durdharṣaś cāpi vīryavān
13,040.043a nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ
13,040.043c uṭajaṃ vā tathā hy asya nānāvidhasarūpatā
13,040.044a vāyurūpeṇa vā śakro gurupatnīṃ pradharṣayet
13,040.044c tasmād imāṃ saṃpraviśya ruciṃ sthāsye 'ham adya vai
13,040.045a atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā
13,040.045c bahurūpo hi bhagavāñ chrūyate harivāhanaḥ
13,040.046a so 'haṃ yogabalād enāṃ rakṣiṣye pākaśāsanāt
13,040.046c gātrāṇi gātrair asyāhaṃ saṃpravekṣye 'bhirakṣitum
13,040.047a yady ucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ
13,040.047c śapsyaty asaṃśayaṃ kopād divyajñāno mahātapāḥ
13,040.048a na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ
13,040.048c māyāvī hi surendro 'sāv aho prāpto 'smi saṃśayam
13,040.049a avaśyakaraṇīyaṃ hi guror iha hi śāsanam
13,040.049c yadi tv etad ahaṃ kuryām āścaryaṃ syāt kṛtaṃ mayā
13,040.050a yogenānupraviśyeha gurupatnyāḥ kalevaram
13,040.050c nirmuktasya rajorūpān nāparādho bhaven mama
13,040.050d*0295_01 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ
13,040.050d*0295_02 anyathāliṅgyate kāntā duhitāliṅgyate 'nyathā
13,040.050d*0295_03 garbhasaṃstho yathā putro jāyamāno na lipyate
13,040.050d*0295_04 evaṃ jñānī na laukyaiś ca karmabhir naiva duṣyate
13,040.051a yathā hi śūnyāṃ pathikaḥ sabhām adhyāvaset pathi
13,040.051c tathādyāvāsayiṣyāmi gurupatnyāḥ kalevaram
13,040.052a asaktaḥ padmapatrastho jalabindur yathā calaḥ
13,040.052c evam eva śarīre 'syā nivatsyāmi samāhitaḥ
13,040.053a ity evaṃ dharmam ālokya vedavedāṃś ca sarvaśaḥ
13,040.053c tapaś ca vipulaṃ dṛṣṭvā guror ātmana eva ca
13,040.054a iti niścitya manasā rakṣāṃ prati sa bhārgavaḥ
13,040.054c ātiṣṭhat paramaṃ yatnaṃ yathā tac chṛṇu pārthiva
13,040.055a gurupatnīm upāsīno vipulaḥ sa mahātapāḥ
13,040.055c upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat
13,040.055d*0296_01 vipulo 'tha ruciṃ tasmin yogāt tāṃ praviveśa ha
13,040.055d*0296_02 rakṣituṃ gurupatnīṃ sa bahurūpāc chatakratoḥ
13,040.056a netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ
13,040.056c viveśa vipulaḥ kāyam ākāśaṃ pavano yathā
13,040.057a lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca
13,040.057c aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ
13,040.058a tato viṣṭabhya vipulo gurupatnyāḥ kalevaram
13,040.058c uvāsa rakṣaṇe yukto na ca sā tam abudhyata
13,040.059a yaṃ kālaṃ nāgato rājan gurus tasya mahātmanaḥ
13,040.059c kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata
13,041.001 bhīṣma uvāca
13,041.001a tataḥ kadā cid devendro divyarūpavapurdharaḥ
13,041.001c idam antaram ity evaṃ tato 'bhyāgād athāśramam
13,041.002a rūpam apratimaṃ kṛtvā lobhanīyaṃ janādhipa
13,041.002c darśanīyatamo bhūtvā praviveśa tam āśramam
13,041.003a sa dadarśa tam āsīnaṃ vipulasya kalevaram
13,041.003c niśceṣṭaṃ stabdhanayanaṃ yathālekhyagataṃ tathā
13,041.004a ruciṃ ca rucirāpāṅgīṃ pīnaśroṇipayodharām
13,041.004c padmapatraviśālākṣīṃ saṃpūrṇendunibhānanām
13,041.005a sā tam ālokya sahasā pratyutthātum iyeṣa ha
13,041.005c rūpeṇa vismitā ko 'sīty atha vaktum ihecchatī
13,041.006a utthātukāmāpi satī vyatiṣṭhad vipulena sā
13,041.006c nigṛhītā manuṣyendra na śaśāka viceṣṭitum
13,041.007a tām ābabhāṣe devendraḥ sāmnā paramavalgunā
13,041.007c tvadartham āgataṃ viddhi devendraṃ māṃ śucismite
13,041.008a kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai
13,041.008c tat paryāpnuhi māṃ subhru purā kālo 'tivartate
13,041.009a tam evaṃvādinaṃ śakraṃ śuśrāva vipulo muniḥ
13,041.009c gurupatnyāḥ śarīrastho dadarśa ca surādhipam
13,041.010a na śaśāka ca sā rājan pratyutthātum aninditā
13,041.010c vaktuṃ ca nāśakad rājan viṣṭabdhā vipulena sā
13,041.011a ākāraṃ gurupatnyās tu vijñāya sa bhṛgūdvahaḥ
13,041.011c nijagrāha mahātejā yogena balavat prabho
13,041.011e babandha yogabandhaiś ca tasyāḥ sarvendriyāṇi saḥ
13,041.012a tāṃ nirvikārāṃ dṛṣṭvā tu punar eva śacīpatiḥ
13,041.012c uvāca vrīḍito rājaṃs tāṃ yogabalamohitām
13,041.013a ehy ehīti tataḥ sā taṃ prativaktum iyeṣa ca
13,041.013c sa tāṃ vācaṃ guroḥ patnyā vipulaḥ paryavartayat
13,041.014a bhoḥ kim āgamane kṛtyam iti tasyāś ca niḥsṛtā
13,041.014c vaktrāc chaśāṅkapratimād vāṇī saṃskārabhūṣitā
13,041.015a vrīḍitā sā tu tad vākyam uktvā paravaśā tadā
13,041.015c puraṃdaraś ca saṃtrasto babhūva vimanās tadā
13,041.016a sa tad vaikṛtam ālakṣya devarājo viśāṃ pate
13,041.016c avaikṣata sahasrākṣas tadā divyena cakṣuṣā
13,041.017a dadarśa ca muniṃ tasyāḥ śarīrāntaragocaram
13,041.017c pratibimbam ivādarśe gurupatnyāḥ śarīragam
13,041.018a sa taṃ ghoreṇa tapasā yuktaṃ dṛṣṭvā puraṃdaraḥ
13,041.018c prāvepata susaṃtrastaḥ śāpabhītas tadā vibho
13,041.019a vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ
13,041.019c svaṃ kalevaram āviśya śakraṃ bhītam athābravīt
13,041.020a ajitendriya pāpātman kāmātmaka puraṃdara
13,041.020c na ciraṃ pūjayiṣyanti devās tvāṃ mānuṣās tathā
13,041.021a kiṃ nu tad vismṛtaṃ śakra na tan manasi te sthitam
13,041.021c gautamenāsi yan mukto bhagāṅkaparicihnitaḥ
13,041.022a jāne tvāṃ bāliśamatim akṛtātmānam asthiram
13,041.022c mayeyaṃ rakṣyate mūḍha gaccha pāpa yathāgatam
13,041.023a nāhaṃ tvām adya mūḍhātman daheyaṃ hi svatejasā
13,041.023c kṛpāyamāṇas tu na te dagdhum icchāmi vāsava
13,041.024a sa ca ghoratapā dhīmān gurur me pāpacetasam
13,041.024c dṛṣṭvā tvāṃ nirdahed adya krodhadīptena cakṣuṣā
13,041.025a naivaṃ tu śakra kartavyaṃ punar mānyāś ca te dvijāḥ
13,041.025c mā gamaḥ sasutāmātyo 'tyayaṃ brahmabalārditaḥ
13,041.026a amaro 'smīti yad buddhim etām āsthāya vartase
13,041.026c māvamaṃsthā na tapasām asādhyaṃ nāma kiṃ cana
13,041.027a tac chrutvā vacanaṃ śakro vipulasya mahātmanaḥ
13,041.027c akiṃcid uktvā vrīḍitas tatraivāntaradhīyata
13,041.028a muhūrtayāte śakre tu devaśarmā mahātapāḥ
13,041.028c kṛtvā yajñaṃ yathākāmam ājagāma svam āśramam
13,041.029a āgate 'tha gurau rājan vipulaḥ priyakarmakṛt
13,041.029c rakṣitāṃ gurave bhāryāṃ nyavedayad aninditām
13,041.030a abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ
13,041.030c vipulaḥ paryupātiṣṭhad yathāpūrvam aśaṅkitaḥ
13,041.031a viśrāntāya tatas tasmai sahāsīnāya bhāryayā
13,041.031c nivedayām āsa tadā vipulaḥ śakrakarma tat
13,041.032a tac chrutvā sa munis tuṣṭo vipulasya pratāpavān
13,041.032c babhūva śīlavṛttābhyāṃ tapasā niyamena ca
13,041.033a vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ
13,041.033c dharme ca sthiratāṃ dṛṣṭvā sādhu sādhv ity uvāca ha
13,041.034a pratinandya ca dharmātmā śiṣyaṃ dharmaparāyaṇam
13,041.034c vareṇa cchandayām āsa sa tasmād guruvatsalaḥ
13,041.034c*0297_01 devaśarmā mahāmatiḥ
13,041.034c*0297_02 sthitiṃ ca dharme jagrāha
13,041.034e anujñātaś ca guruṇā cacārānuttamaṃ tapaḥ
13,041.035a tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ
13,041.035c nirbhayo balavṛtraghnāc cacāra vijane vane
13,042.001 bhīṣma uvāca
13,042.001a vipulas tv akarot tīvraṃ tapaḥ kṛtvā guror vacaḥ
13,042.001c tapoyuktam athātmānam amanyata ca vīryavān
13,042.002a sa tena karmaṇā spardhan pṛthivīṃ pṛthivīpate
13,042.002c cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu
13,042.003a ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ
13,042.003c karmaṇā tena kauravya tapasā vipulena ca
13,042.004a atha kāle vyatikrānte kasmiṃś cit kurunandana
13,042.004c rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat
13,042.005a etasminn eva kāle tu divyā kā cid varāṅganā
13,042.005c bibhratī paramaṃ rūpaṃ jagāmātha vihāyasā
13,042.006a tasyāḥ śarīrāt puṣpāṇi patitāni mahītale
13,042.006c tasyāśramasyāvidūre divyagandhāni bhārata
13,042.007a tāny agṛhṇāt tato rājan rucir nalinalocanā
13,042.007c tadā nimantrakas tasyā aṅgebhyaḥ kṣipram āgamat
13,042.008a tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī
13,042.008c bhāryā citrarathasyātha babhūvāṅgeśvarasya vai
13,042.009a pinahya tāni puṣpāṇi keśeṣu varavarṇinī
13,042.009c āmantritā tato 'gacchad rucir aṅgapater gṛhān
13,042.010a puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā
13,042.010c bhaginīṃ codayām āsa puṣpārthe cārulocanā
13,042.011a sā bhartre sarvam ācaṣṭa ruciḥ surucirānanā
13,042.011c bhaginyā bhāṣitaṃ sarvam ṛṣis tac cābhyanandata
13,042.012a tato vipulam ānāyya devaśarmā mahātapāḥ
13,042.012c puṣpārthe codayām āsa gaccha gaccheti bhārata
13,042.012d*0298_01 gaccha gaccheti puṣpārtham āśramaṃ me 'tha bhārata
13,042.013a vipulas tu guror vākyam avicārya mahātapāḥ
13,042.013c sa tathety abravīd rājaṃs taṃ ca deśaṃ jagāma ha
13,042.014a yasmin deśe tu tāny āsan patitāni nabhastalāt
13,042.014c amlānāny api tatrāsan kusumāny aparāṇy api
13,042.015a tataḥ sa tāni jagrāha divyāni rucirāṇi ca
13,042.015c prāptāni svena tapasā divyagandhāni bhārata
13,042.016a saṃprāpya tāni prītātmā guror vacanakārakaḥ
13,042.016c tato jagāma tūrṇaṃ ca campāṃ campakamālinīm
13,042.017a sa vane vijane tāta dadarśa mithunaṃ nṛṇām
13,042.017c cakravat parivartantaṃ gṛhītvā pāṇinā karam
13,042.018a tatraikas tūrṇam agamat tatpade parivartayan
13,042.018c ekas tu na tathā rājaṃś cakratuḥ kalahaṃ tataḥ
13,042.019a tvaṃ śīghraṃ gacchasīty eko 'bravīn neti tathāparaḥ
13,042.019c neti neti ca tau tāta parasparam athocatuḥ
13,042.020a tayor vispardhator evaṃ śapatho 'yam abhūt tadā
13,042.020c manasoddiśya vipulaṃ tato vākyam athocatuḥ
13,042.021a āvayor anṛtaṃ prāha yas tasyātha dvijasya vai
13,042.021c vipulasya pare loke yā gatiḥ sā bhaved iti
13,042.022a etac chrutvā tu vipulo viṣaṇṇavadano 'bhavat
13,042.022c evaṃ tīvratapāś cāhaṃ kaṣṭaś cāyaṃ parigrahaḥ
13,042.023a mithunasyāsya kiṃ me syāt kṛtaṃ pāpaṃ yato gatiḥ
13,042.023c aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai
13,042.024a evaṃ saṃcintayann eva vipulo rājasattama
13,042.024c avāṅmukho nyastaśirā dadhyau duṣkṛtam ātmanaḥ
13,042.025a tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ
13,042.025c apaśyad dīvyamānān vai lobhaharṣānvitāṃs tathā
13,042.026a kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai
13,042.026c vipulaṃ vai samuddiśya te 'pi vākyam athābruvan
13,042.027a yo lobham āsthāyāsmākaṃ viṣamaṃ kartum utsahet
13,042.027c vipulasya pare loke yā gatis tām avāpnuyāt
13,042.028a etac chrutvā tu vipulo nāpaśyad dharmasaṃkaram
13,042.028c janmaprabhṛti kauravya kṛtapūrvam athātmanaḥ
13,042.029a sa pradadhyau tadā rājann agnāv agnir ivāhitaḥ
13,042.029c dahyamānena manasā śāpaṃ śrutvā tathāvidham
13,042.030a tasya cintayatas tāta bahvyo dinaniśā yayuḥ
13,042.030c idam āsīn manasi ca rucyā rakṣaṇakāritam
13,042.031a lakṣaṇaṃ lakṣaṇenaiva vadanaṃ vadanena ca
13,042.031c vidhāya na mayā coktaṃ satyam etad guros tadā
13,042.032a etad ātmani kauravya duṣkṛtaṃ vipulas tadā
13,042.032c amanyata mahābhāga tathā tac ca na saṃśayaḥ
13,042.033a sa campāṃ nagarīm etya puṣpāṇi gurave dadau
13,042.033c pūjayām āsa ca guruṃ vidhivat sa gurupriyaḥ
13,043.001 bhīṣma uvāca
13,043.001a tam āgatam abhiprekṣya śiṣyaṃ vākyam athābravīt
13,043.001c devaśarmā mahātejā yat tac chṛṇu narādhipa
13,043.002 devaśarmovāca
13,043.002a kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane
13,043.002c te tvā jānanti nipuṇa ātmā ca rucir eva ca
13,043.003 vipula uvāca
13,043.003a brahmarṣe mithunaṃ kiṃ tat ke ca te puruṣā vibho
13,043.003c ye māṃ jānanti tattvena tāṃś ca me vaktum arhasi
13,043.004 devaśarmovāca
13,043.004a yad vai tan mithunaṃ brahmann ahorātraṃ hi viddhi tat
13,043.004c cakravat parivarteta tat te jānāti duṣkṛtam
13,043.005a ye ca te puruṣā vipra akṣair dīvyanti hṛṣṭavat
13,043.005c ṛtūṃs tān abhijānīhi te te jānanti duṣkṛtam
13,043.006a na māṃ kaś cid vijānīta iti kṛtvā na viśvaset
13,043.006c naro rahasi pāpātmā pāpakaṃ karma vai dvija
13,043.007a kurvāṇaṃ hi naraṃ karma pāpaṃ rahasi sarvadā
13,043.007c paśyanti ṛtavaś cāpi tathā dinaniśe 'py uta
13,043.007d*0299_01 tathaiva hi bhaveyus te lokāḥ pāpakṛto yathā
13,043.007d*0299_02 kṛtvā nācakṣataḥ karma mama tac ca tvayā kṛtam
13,043.008a te tvāṃ harṣasmitaṃ dṛṣṭvā guroḥ karmānivedakam
13,043.008c smārayantas tathā prāhus te yathā śrutavān bhavān
13,043.009a ahorātraṃ vijānāti ṛtavaś cāpi nityaśaḥ
13,043.009c puruṣe pāpakaṃ karma śubhaṃ vā śubhakarmaṇaḥ
13,043.010a tat tvayā mama yat karma vyabhicārād bhayātmakam
13,043.010b*0300_01 tat tvayā vai tathā kāryam abhicārabhayātmakam
13,043.010c nākhyātam iti jānantas te tvām āhus tathā dvija
13,043.011a te caiva hi bhaveyus te lokāḥ pāpakṛto yathā
13,043.011c kṛtvā nācakṣataḥ karma mama yac ca tvayā kṛtam
13,043.012a tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija
13,043.012c na ca tvaṃ kṛtavān kiṃ cid āgaḥ prīto 'smi tena te
13,043.012d*0301_01 manodoṣavihīnānāṃ na doṣaḥ syāt tathā tava
13,043.012d*0301_02 anyathāliṅgyate kāntā snehena duhitānyathā
13,043.012d*0301_03 yateś ca kāmukānāṃ ca yoṣidrūpe 'nyathā matiḥ
13,043.012d*0301_04 aśikṣayaiva manasaḥ prāyo lokas tu vañcyate
13,043.012d*0301_05 lolety udvijate loko vaktrāsava iti spṛhā
13,043.012d*0301_06 abandhāyogyamanasām iti mantrātmadaivatam
13,043.012d*0301_07 na rāgasnehalobhāndhaṃ karmiṇāṃ tan mahāphalam
13,043.012d*0301_08 niṣkaṣāyo viśuddhas tvaṃ rucyāveśān na dūṣitaḥ
13,043.013a yadi tv ahaṃ tvā durvṛttam adrākṣaṃ dvijasattama
13,043.013c śapeyaṃ tvām ahaṃ krodhān na me 'trāsti vicāraṇā
13,043.014a sajjanti puruṣe nāryaḥ puṃsāṃ so 'rthaś ca puṣkalaḥ
13,043.014c anyathā rakṣataḥ śāpo 'bhaviṣyat te gatiś ca sā
13,043.015a rakṣitā sā tvayā putra mama cāpi niveditā
13,043.015c ahaṃ te prītimāṃs tāta svasti svargaṃ gamiṣyasi
13,043.016 bhīṣma uvāca
13,043.016a ity uktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ
13,043.016c mumoda svargam āsthāya sahabhāryaḥ saśiṣyakaḥ
13,043.017a idam ākhyātavāṃś cāpi mamākhyānaṃ mahāmuniḥ
13,043.017c mārkaṇḍeyaḥ purā rājan gaṅgākūle kathāntare
13,043.018a tasmād bravīmi pārtha tvā striyaḥ sarvāḥ sadaiva ca
13,043.018c ubhayaṃ dṛśyate tāsu satataṃ sādhv asādhu ca
13,043.019a striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ
13,043.019c dhārayanti mahīṃ rājann imāṃ savanakānanām
13,043.020a asādhvyaś cāpi durvṛttāḥ kulaghnyaḥ pāpaniścayāḥ
13,043.020c vijñeyā lakṣaṇair duṣṭaiḥ svagātrasahajair nṛpa
13,043.021a evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ
13,043.021c anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ
13,043.022a etā hi manujavyāghra tīkṣṇās tīkṣṇaparākramāḥ
13,043.022c nāsām asti priyo nāma maithune saṃgame nṛbhiḥ
13,043.023a etāḥ kṛtyāś ca kāryāś ca kṛtāś ca bharatarṣabha
13,043.023c na caikasmin ramanty etāḥ puruṣe pāṇḍunandana
13,043.024a nāsu sneho nṛbhiḥ kāryas tathaiverṣyā janeśvara
13,043.024c khedam āsthāya bhuñjīta dharmam āsthāya caiva hi
13,043.024d*0302_01 anṛtāv iha parvādidoṣavarjaṃ narādhipa
13,043.024d*0303_01 anṛtān api parvādidoṣavarjī nirāmayaḥ
13,043.025a vihanyetānyathā kurvan naraḥ kauravanandana
13,043.025c sarvathā rājaśārdūla yuktiḥ sarvatra pūjyate
13,043.026a tenaikena tu rakṣā vai vipulena kṛtā striyāḥ
13,043.026c nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ
13,044.001 yudhiṣṭhira uvāca
13,044.001a yan mūlaṃ sarvadharmāṇāṃ prajanasya gṛhasya ca
13,044.001c pitṛdevātithīnāṃ ca tan me brūhi pitāmaha
13,044.002 bhīṣma uvāca
13,044.002a ayaṃ hi sarvadharmāṇāṃ dharmaś cintyatamo mataḥ
13,044.002c kīdṛśāya pradeyā syāt kanyeti vasudhādhipa
13,044.003a śīlavṛtte samājñāya vidyāṃ yoniṃ ca karma ca
13,044.003c adbhir eva pradātavyā kanyā guṇavate vare
13,044.003e brāhmaṇānāṃ satām eṣa dharmo nityaṃ yudhiṣṭhira
13,044.004a āvāhyam āvahed evaṃ yo dadyād anukūlataḥ
13,044.004c śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ
13,044.005a ātmābhipretam utsṛjya kanyābhipreta eva yaḥ
13,044.005c abhipretā ca yā yasya tasmai deyā yudhiṣṭhira
13,044.005e gāndharvam iti taṃ dharmaṃ prāhur dharmavido janāḥ
13,044.006a dhanena bahunā krītvā saṃpralobhya ca bāndhavān
13,044.006c asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ
13,044.007a hatvā chittvā ca śīrṣāṇi rudatāṃ rudatīṃ gṛhāt
13,044.007c prasahya haraṇaṃ tāta rākṣasaṃ dharmalakṣaṇam
13,044.007d*0304_01 suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati
13,044.007d*0304_02 sa pāpiṣṭho vivāhānāṃ paiśācaḥ prathito 'dhamaḥ
13,044.008a pañcānāṃ tu trayo dharmyā dvāv adharmyau yudhiṣṭhira
13,044.008c paiśāca āsuraś caiva na kartavyau kathaṃ cana
13,044.009a brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha
13,044.009c pṛthag vā yadi vā miśrāḥ kartavyā nātra saṃśayaḥ
13,044.010a tisro bhāryā brāhmaṇasya dve bhārye kṣatriyasya tu
13,044.010c vaiśyaḥ svajātiṃ vindeta tāsv apatyaṃ samaṃ bhavet
13,044.011a brāhmaṇī tu bhavej jyeṣṭhā kṣatriyā kṣatriyasya tu
13,044.011c ratyartham api śūdrā syān nety āhur apare janāḥ
13,044.012a apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ
13,044.012c śūdrāyāṃ janayan vipraḥ prāyaścittī vidhīyate
13,044.012d*0305_01 nātibālāṃ vahanty anye anityatvāt prajārthinaḥ
13,044.012d*0305_02 vahanti karmiṇas tasyām antaḥśuddhivyapekṣayā
13,044.012d*0305_03 aparānvayasaṃbhūtāṃ saṃsvapnādivivarjitām
13,044.012d*0305_04 kāmo yasyāṃ niṣiddhaś ca ke cid icchanti cāpadi
13,044.013a triṃśadvarṣo daśavarṣāṃ bhāryāṃ vindeta nagnikām
13,044.013c ekaviṃśativarṣo vā saptavarṣām avāpnuyāt
13,044.014a yasyās tu na bhaved bhrātā pitā vā bharatarṣabha
13,044.014c nopayaccheta tāṃ jātu putrikādharmiṇī hi sā
13,044.015a trīṇi varṣāṇy udīkṣeta kanyā ṛtumatī satī
13,044.015c caturthe tv atha saṃprāpte svayaṃ bhartāram arjayet
13,044.016a prajano hīyate tasyā ratiś ca bharatarṣabha
13,044.016c ato 'nyathā vartamānā bhaved vācyā prajāpateḥ
13,044.017a asapiṇḍā ca yā mātur asagotrā ca yā pituḥ
13,044.017c ity etām anugaccheta taṃ dharmaṃ manur abravīt
13,044.017d*0306_01 sā praśastā dvijātīnāṃ dārakarmaṇi maithune
13,044.018 yudhiṣṭhira uvāca
13,044.018a śulkam anyena dattaṃ syād dadānīty āha cāparaḥ
13,044.018c balād anyaḥ prabhāṣeta dhanam anyaḥ pradarśayet
13,044.019a pāṇigrahītā tv anyaḥ syāt kasya kanyā pitāmaha
13,044.019c tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
13,044.020 bhīṣma uvāca
13,044.020a yat kiṃ cit karma mānuṣyaṃ saṃsthānāya prakṛṣyate
13,044.020c mantravan mantritaṃ tasya mṛṣāvādas tu pātakaḥ
13,044.021a bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca
13,044.021c mṛṣokte daṇḍam arhanti nety āhur apare janāḥ
13,044.022a na hy akāmena saṃvādaṃ manur evaṃ praśaṃsati
13,044.022c ayaśasyam adharmyaṃ ca yan mṛṣā dharmakopanam
13,044.023a naikāntadoṣa ekasmiṃs tad dānaṃ nopalabhyate
13,044.023c dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata
13,044.024a bandhubhiḥ samanujñāto mantrahomau prayojayet
13,044.024c tathā sidhyanti te mantrā nādattāyāḥ kathaṃ cana
13,044.025a yas tv atra mantrasamayo bhāryāpatyor mithaḥ kṛtaḥ
13,044.025c tam evāhur garīyāṃsaṃ yaś cāsau jñātibhiḥ kṛtaḥ
13,044.026a devadattāṃ patir bhāryāṃ vetti dharmasya śāsanāt
13,044.026c sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati
13,044.027 yudhiṣṭhira uvāca
13,044.027a kanyāyāṃ prāptaśulkāyāṃ jyāyāṃś ced āvrajed varaḥ
13,044.027c dharmakāmārthasaṃpanno vācyam atrānṛtaṃ na vā
13,044.028a tasminn ubhayato doṣe kurvañ chreyaḥ samācaret
13,044.028c ayaṃ naḥ sarvadharmāṇāṃ dharmaś cintyatamo mataḥ
13,044.029a tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
13,044.029c tad etat sarvam ācakṣva na hi tṛpyāmi kathyatām
13,044.030 bhīṣma uvāca
13,044.030a na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam
13,044.030c na hi śulkaparāḥ santaḥ kanyāṃ dadati karhi cit
13,044.031a anyair guṇair upetaṃ tu śulkaṃ yācanti bāndhavāḥ
13,044.031c alaṃkṛtvā vahasveti yo dadyād anukūlataḥ
13,044.032a tac ca tāṃ ca dadāty eva na śulkaṃ vikrayo na saḥ
13,044.032c pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ
13,044.033a dāsyāmi bhavate kanyām iti pūrvaṃ nabhāṣitam
13,044.033c ye caivāhur ye ca nāhur ye cāvaśyaṃ vadanty uta
13,044.034a tasmād ā grahaṇāt pāṇer yācayanti parasparam
13,044.034c kanyāvaraḥ purā datto marudbhir iti naḥ śrutam
13,044.035a nāniṣṭāya pradātavyā kanyā ity ṛṣicoditam
13,044.035c tan mūlaṃ kāmamūlasya prajanasyeti me matiḥ
13,044.036a samīkṣya ca bahūn doṣān saṃvāsād vidviṣāṇayoḥ
13,044.036c yathā niṣṭhākaraṃ śulkaṃ na jātv āsīt tathā śṛṇu
13,044.037a ahaṃ vicitravīryāya dve kanye samudāvaham
13,044.037c jitvā ca māgadhān sarvān kāśīn atha ca kosalān
13,044.037e gṛhītapāṇir ekāsīt prāptaśulkāparābhavat
13,044.038a pāṇau gṛhītā tatraiva visṛjyā iti me pitā
13,044.038c abravīd itarāṃ kanyām āvahat sa tu kauravaḥ
13,044.039a apy anyām anupapraccha śaṅkamānaḥ pitur vacaḥ
13,044.039c atīva hy asya dharmepsā pitur me 'bhyadhikābhavat
13,044.040a tato 'ham abruvaṃ rājann ācārepsur idaṃ vacaḥ
13,044.040c ācāraṃ tattvato vettum icchāmīti punaḥ punaḥ
13,044.041a tato mayaivam ukte tu vākye dharmabhṛtāṃ varaḥ
13,044.041c pitā mama mahārāja bāhlīko vākyam abravīt
13,044.042a yadi vaḥ śulkato niṣṭhā na pāṇigrahaṇaṃ tathā
13,044.042c lājāntaram upāsīta prāptaśulkā patiṃ vṛtam
13,044.043a na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam
13,044.043c yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā
13,044.044a prasiddhaṃ bhāṣitaṃ dāne teṣāṃ pratyasanaṃ punaḥ
13,044.044c ye manyante krayaṃ śulkaṃ na te dharmavido janāḥ
13,044.045a na caitebhyaḥ pradātavyā na voḍhavyā tathāvidhā
13,044.045c na hy eva bhāryā kretavyā na vikreyā kathaṃ cana
13,044.046a ye ca krīṇanti dāsīvad ye ca vikrīṇate janāḥ
13,044.046c bhavet teṣāṃ tathā niṣṭhā lubdhānāṃ pāpacetasām
13,044.047a asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ
13,044.047c kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ
13,044.048a pāṇigrahītā cānyaḥ syād atra no dharmasaṃśayaḥ
13,044.048c tan naś chindhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ
13,044.048e tattvaṃ jijñāsamānānāṃ cakṣur bhavatu no bhavān
13,044.049a tān evaṃ bruvataḥ sarvān satyavān vākyam abravīt
13,044.049c yatreṣṭaṃ tatra deyā syān nātra kāryā vicāraṇā
13,044.049e kurvate jīvato 'py evaṃ mṛte naivāsti saṃśayaḥ
13,044.050a devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ
13,044.050c tam evānuvratā bhūtvā pāṇigrāhasya nāma sā
13,044.051a likhanty eva tu keṣāṃ cid apareṣāṃ śanair api
13,044.051c iti ye saṃvadanty atra ta etaṃ niścayaṃ viduḥ
13,044.052a tat pāṇigrahaṇāt pūrvam uttaraṃ yatra vartate
13,044.052c sarvamaṅgalamantraṃ vai mṛṣāvādas tu pātakaḥ
13,044.053a pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade
13,044.053c pāṇigrāhasya bhāryā syād yasya cādbhiḥ pradīyate
13,044.054a anukūlām anuvaṃśāṃ bhrātrā dattām upāgnikām
13,044.054c parikramya yathānyāyaṃ bhāryāṃ vinded dvijottamaḥ
13,045.001 yudhiṣṭhira uvāca
13,045.001a kanyāyāḥ prāptaśulkāyāḥ patiś cen nāsti kaś cana
13,045.001c tatra kā pratipattiḥ syāt tan me brūhi pitāmaha
13,045.002 bhīṣma uvāca
13,045.002a yāputrakasyāpy arikthasya pratipat sā tadā bhavet
13,045.003a atha cet sāharec chulkaṃ krītā śulkapradasya sā
13,045.003c tasyārthe 'patyam īheta yena nyāyena śaknuyāt
13,045.004a na tasyā mantravat kāryaṃ kaś cit kurvīta kiṃ cana
13,045.005a svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata
13,045.005c tat tasyānye praśaṃsanti dharmajñā netare janāḥ
13,045.006a etat tu nāpare cakrur na pare jātu sādhavaḥ
13,045.006c sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam
13,045.007a asminn eva prakaraṇe sukratur vākyam abravīt
13,045.007c naptā videharājasya janakasya mahātmanaḥ
13,045.008a asadācarite mārge kathaṃ syād anukīrtanam
13,045.008c anupraśnaḥ saṃśayo vā satām etad upālabhet
13,045.009a asad eva hi dharmasya pramādo dharma āsuraḥ
13,045.009c nānuśuśruma jātv etām imāṃ pūrveṣu janmasu
13,045.010a bhāryāpatyor hi saṃbandhaḥ strīpuṃsos tulya eva saḥ
13,045.010c ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ
13,045.011 yudhiṣṭhira uvāca
13,045.011a atha kena pramāṇena puṃsām ādīyate dhanam
13,045.011c putravad dhi pitus tasya kanyā bhavitum arhati
13,045.012 bhīṣma uvāca
13,045.012a yathaivātmā tathā putraḥ putreṇa duhitā samā
13,045.012c tasyām ātmani tiṣṭhantyāṃ katham anyo dhanaṃ haret
13,045.013a mātuś ca yautakaṃ yat syāt kumārībhāga eva saḥ
13,045.013c dauhitra eva vā riktham aputrasya pitur haret
13,045.014a dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca
13,045.014c putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ
13,045.015a anyatra jātayā sā hi prajayā putra īhate
13,045.015c duhitānyatra jātena putreṇāpi viśiṣyate
13,045.016a dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam
13,045.016c vikrītāsu ca ye putrā bhavanti pitur eva te
13,045.017a asūyavas tv adharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ
13,045.017c āsurād adhisaṃbhūtā dharmād viṣamavṛttayaḥ
13,045.018a atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ
13,045.018c dharmajñā dharmaśāstreṣu nibaddhā dharmasetuṣu
13,045.019a yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati
13,045.019c kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati
13,045.020a saptāvare mahāghore niraye kālasāhvaye
13,045.020c svedaṃ mūtraṃ purīṣaṃ ca tasmin preta upāśnute
13,045.021a ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣaiva tat
13,045.021c alpaṃ vā bahu vā rājan vikrayas tāvad eva saḥ
13,045.022a yady apy ācaritaḥ kaiś cin naiṣa dharmaḥ kathaṃ cana
13,045.022c anyeṣām api dṛśyante lobhataḥ saṃpravṛttayaḥ
13,045.023a vaśyāṃ kumārīṃ vihitāṃ ye ca tām upabhuñjate
13,045.023c ete pāpasya kartāras tamasy andhe 'tha śerate
13,045.024a anyo 'py atha na vikreyo manuṣyaḥ kiṃ punaḥ prajāḥ
13,045.024c adharmamūlair hi dhanair na tair artho 'sti kaś cana
13,046.001 bhīṣma uvāca
13,046.001a prācetasasya vacanaṃ kīrtayanti purāvidaḥ
13,046.001c yasyāḥ kiṃ cin nādadate jñātayo na sa vikrayaḥ
13,046.002a arhaṇaṃ tat kumārīṇām ānṛśaṃsyatamaṃ ca tat
13,046.002c sarvaṃ ca pratideyaṃ syāt kanyāyai tad aśeṣataḥ
13,046.003a pitṛbhir bhrātṛbhiś caiva śvaśurair atha devaraiḥ
13,046.003c pūjyā lālayitavyāś ca bahukalyāṇam īpsubhiḥ
13,046.004a yadi vai strī na roceta pumāṃsaṃ na pramodayet
13,046.004c amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate
13,046.005a pūjyā lālayitavyāś ca striyo nityaṃ janādhipa
13,046.005b*0307_01 striyo yatra ca pūjyante ramante tatra devatāḥ
13,046.005c apūjitāś ca yatraitāḥ sarvās tatrāphalāḥ kriyāḥ
13,046.005e tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ
13,046.006a jāmīśaptāni gehāni nikṛttānīva kṛtyayā
13,046.006c naiva bhānti na vardhante śriyā hīnāni pārthiva
13,046.007a striyaḥ puṃsāṃ paridade manur jigamiṣur divam
13,046.007c abalāḥ svalpakaupīnāḥ suhṛdaḥ satyajiṣṇavaḥ
13,046.008a īrṣyavo mānakāmāś ca caṇḍā asuhṛdo 'budhāḥ
13,046.008c striyo mānanam arhanti tā mānayata mānavāḥ
13,046.009a strīpratyayo hi vo dharmo ratibhogāś ca kevalāḥ
13,046.009c paricaryānnasaṃskārās tadāyattā bhavantu vaḥ
13,046.010a utpādanam apatyasya jātasya paripālanam
13,046.010c prītyarthaṃ lokayātrā ca paśyata strīnibandhanam
13,046.011a saṃmānyamānāś caitābhiḥ sarvakāryāṇy avāpsyatha
13,046.011c videharājaduhitā cātra ślokam agāyata
13,046.012a nāsti yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam
13,046.012c dharmas tu bhartṛśuśrūṣā tayā svargaṃ jayaty uta
13,046.013a pitā rakṣati kaumāre bhartā rakṣati yauvane
13,046.013c putrās tu sthavirībhāve na strī svātantryam arhati
13,046.014a śriya etāḥ striyo nāma satkāryā bhūtim icchatā
13,046.014c lālitā nigṛhītā ca strī śrīr bhavati bhārata
13,047.001 yudhiṣṭhira uvāca
13,047.001a sarvaśāstravidhānajña rājadharmārthavittama
13,047.001c atīva saṃśayacchettā bhavān vai prathitaḥ kṣitau
13,047.002a kaś cit tu saṃśayo me 'sti tan me brūhi pitāmaha
13,047.002c asyām āpadi kaṣṭāyām anyaṃ pṛcchāma kaṃ vayam
13,047.003a yathā nareṇa kartavyaṃ yaś ca dharmaḥ sanātanaḥ
13,047.003c etat sarvaṃ mahābāho bhavān vyākhyātum arhati
13,047.004a catasro vihitā bhāryā brāhmaṇasya pitāmaha
13,047.004c brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ
13,047.005a tatra jāteṣu putreṣu sarvāsāṃ kurusattama
13,047.005c ānupūrvyeṇa kas teṣāṃ pitryaṃ dāyādyam arhati
13,047.006a kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha
13,047.006c etad icchāmi kathitaṃ vibhāgas teṣu yaḥ smṛtaḥ
13,047.007 bhīṣma uvāca
13,047.007a brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ
13,047.007c eteṣu vihito dharmo brāhmaṇasya yudhiṣṭhira
13,047.008a vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa
13,047.008c brāhmaṇasya bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
13,047.009a śūdrāṃ śayanam āropya brāhmaṇaḥ pīḍito bhavet
13,047.009c prāyaścittīyate cāpi vidhidṛṣṭena hetunā
13,047.010a tatra jāteṣv apatyeṣu dviguṇaṃ syād yudhiṣṭhira
13,047.010c atas te niyamaṃ vitte saṃpravakṣyāmi bhārata
13,047.011a lakṣaṇyo govṛṣo yānaṃ yat pradhānatamaṃ bhavet
13,047.011c brāhmaṇyās tad dharet putra ekāṃśaṃ vai pitur dhanāt
13,047.012a śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira
13,047.012c tatra tenaiva hartavyāś catvāro 'ṃśāḥ pitur dhanāt
13,047.013a kṣatriyāyās tu yaḥ putro brāhmaṇaḥ so 'py asaṃśayaḥ
13,047.013c sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati
13,047.014a varṇe tṛtīye jātas tu vaiśyāyāṃ brāhmaṇād api
13,047.014c dviraṃśas tena hartavyo brāhmaṇasvād yudhiṣṭhira
13,047.015a śūdrāyāṃ brāhmaṇāj jāto nityādeyadhanaḥ smṛtaḥ
13,047.015c alpaṃ vāpi pradātavyaṃ śūdrāputrāya bhārata
13,047.016a daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ
13,047.016c savarṇāsu tu jātānāṃ samān bhāgān prakalpayet
13,047.017a abrāhmaṇaṃ tu manyante śūdrāputram anaipuṇāt
13,047.017c triṣu varṇeṣu jāto hi brāhmaṇād brāhmaṇo bhavet
13,047.018a smṛtā varṇāś ca catvāraḥ pañcamo nādhigamyate
13,047.018c haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt
13,047.019a tat tu dattaṃ haret pitrā nādattaṃ hartum arhati
13,047.019c avaśyaṃ hi dhanaṃ deyaṃ śūdrāputrāya bhārata
13,047.020a ānṛśaṃsyaṃ paro dharma iti tasmai pradīyate
13,047.020c yatra tatra samutpanno guṇāyaivopakalpate
13,047.021a yadi vāpy ekaputraḥ syād aputro yadi vā bhavet
13,047.021c nādhikaṃ daśamād dadyāc chūdrāputrāya bhārata
13,047.021d*0308_01 smṛta ekaś caturbhāgaḥ kanyābhāgas tu dharmataḥ
13,047.021d*0308_02 abhrātṛkā samagrārhā cārthasyety apare viduḥ
13,047.022a traivārṣikād yadā bhaktād adhikaṃ syād dvijasya tu
13,047.022c yajeta tena dravyeṇa na vṛthā sādhayed dhanam
13,047.023a trisāhasraparo dāyaḥ striyo deyo dhanasya vai
13,047.023c tac ca bhartrā dhanaṃ dattaṃ nādattaṃ bhoktum arhati
13,047.024a strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam
13,047.024c nāpahāraṃ striyaḥ kuryuḥ pativittāt kathaṃ cana
13,047.025a striyās tu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira
13,047.025c brāhmaṇyās tad dharet kanyā yathā putras tathā hi sā
13,047.025e sā hi putrasamā rājan vihitā kurunandana
13,047.026a evam etat samuddiṣṭaṃ dharmeṣu bharatarṣabha
13,047.026c etad dharmam anusmṛtya na vṛthā sādhayed dhanam
13,047.027 yudhiṣṭhira uvāca
13,047.027a śūdrāyāṃ brāhmaṇāj jāto yady adeyadhanaḥ smṛtaḥ
13,047.027c kena prativiśeṣeṇa daśamo 'py asya dīyate
13,047.028a brāhmaṇyāṃ brāhmaṇāj jāto brāhmaṇaḥ syān na saṃśayaḥ
13,047.028c kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi
13,047.029a kasmāt te viṣamaṃ bhāgaṃ bhajeran nṛpasattama
13,047.029c yadā sarve trayo varṇās tvayoktā brāhmaṇā iti
13,047.030 bhīṣma uvāca
13,047.030a dārā ity ucyate loke nāmnaikena paraṃtapa
13,047.030c proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet
13,047.031a tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm
13,047.031c sā jyeṣṭhā sā ca pūjyā syāt sā ca tābhyo garīyasī
13,047.032a snānaṃ prasādhanaṃ bhartur dantadhāvanam añjanam
13,047.032c havyaṃ kavyaṃ ca yac cānyad dharmayuktaṃ bhaved gṛhe
13,047.033a na tasyāṃ jātu tiṣṭhantyām anyā tat kartum arhati
13,047.033c brāhmaṇī tv eva tat kuryād brāhmaṇasya yudhiṣṭhira
13,047.034a annaṃ pānaṃ ca mālyaṃ ca vāsāṃsy ābharaṇāni ca
13,047.034c brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī
13,047.035a manunābhihitaṃ śāstraṃ yac cāpi kurunandana
13,047.035c tatrāpy eṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ
13,047.036a atha ced anyathā kuryād yadi kāmād yudhiṣṭhira
13,047.036c yathā brāhmaṇacaṇḍālaḥ pūrvadṛṣṭas tathaiva saḥ
13,047.037a brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāś ca yo bhavet
13,047.037c rājan viśeṣo nāsty atra varṇayor ubhayor api
13,047.038a na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet
13,047.038c brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama
13,047.038e bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira
13,047.039a yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet
13,047.039c kṣatriyāyās tathā vaiśyā na jātu sadṛśī bhavet
13,047.040a śrīś ca rājyaṃ ca kośaś ca kṣatriyāṇāṃ yudhiṣṭhira
13,047.040c vihitaṃ dṛśyate rājan sāgarāntā ca medinī
13,047.041a kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm
13,047.041c rājā daṇḍadharo rājan rakṣā nānyatra kṣatriyāt
13,047.042a brāhmaṇā hi mahābhāgā devānām api devatāḥ
13,047.042c teṣu rājā pravarteta pūjayā vidhipūrvakam
13,047.043a praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam
13,047.043c lupyamānāḥ svadharmeṇa kṣatriyo rakṣati prajāḥ
13,047.044a dasyubhir hriyamāṇaṃ ca dhanaṃ dārāś ca sarvaśaḥ
13,047.044c sarveṣām eva varṇānāṃ trātā bhavati pārthivaḥ
13,047.045a bhūyān syāt kṣatriyāputro vaiśyāputrān na saṃśayaḥ
13,047.045c bhūyas tenāpi hartavyaṃ pitṛvittād yudhiṣṭhira
13,047.045d*0309_01 vaiśyāputro 'pi bhūyāṃś ca śūdrāputrān na saṃśayaḥ
13,047.045d*0309_02 bhayaṃ saṃjanayaty eva tasmād deyadhanas tv asau
13,047.046 yudhiṣṭhira uvāca
13,047.046a uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha
13,047.046c itareṣāṃ tu varṇānāṃ kathaṃ viniyamo bhavet
13,047.047 bhīṣma uvāca
13,047.047a kṣatriyasyāpi bhārye dve vihite kurunandana
13,047.047c tṛtīyā ca bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
13,047.048a eṣa eva kramo hi syāt kṣatriyāṇāṃ yudhiṣṭhira
13,047.048c aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira
13,047.049a kṣatriyāyā haret putraś caturo 'ṃśān pitur dhanāt
13,047.049c yuddhāvahārikaṃ yac ca pituḥ syāt sa harec ca tat
13,047.050a vaiśyāputras tu bhāgāṃs trīn śūdrāputras tathāṣṭamam
13,047.050c so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati
13,047.051a ekaiva hi bhaved bhāryā vaiśyasya kurunandana
13,047.051c dvitīyā vā bhavec chūdrā na tu dṛṣṭāntataḥ smṛtā
13,047.052a vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha
13,047.052c śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ
13,047.053a pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha
13,047.053c tayor apatye vakṣyāmi vibhāgaṃ ca janādhipa
13,047.054a vaiśyāputreṇa hartavyāś catvāro 'ṃśāḥ pitur dhanāt
13,047.054c pañcamas tu bhaved bhāgaḥ śūdrāputrāya bhārata
13,047.055a so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati
13,047.055c tribhir varṇais tathā jātaḥ śūdro deyadhano bhavet
13,047.056a śūdrasya syāt savarṇaiva bhāryā nānyā kathaṃ cana
13,047.056c śūdrasya samabhāgaḥ syād yadi putraśataṃ bhavet
13,047.057a jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ
13,047.057c sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ
13,047.058a jyeṣṭhasya bhāgo jyeṣṭhaḥ syād ekāṃśo yaḥ pradhānataḥ
13,047.058c eṣa dāyavidhiḥ pārtha pūrvam uktaḥ svayaṃbhuvā
13,047.059a samavarṇāsu jātānāṃ viśeṣo 'sty aparo nṛpa
13,047.059c vivāhavaiśeṣyakṛtaḥ pūrvaḥ pūrvo viśiṣyate
13,047.060a harej jyeṣṭhaḥ pradhānāṃśam ekaṃ tulyāsuteṣv api
13,047.060c madhyamo madhyamaṃ caiva kanīyāṃs tu kanīyasam
13,047.061a evaṃ jātiṣu sarvāsu savarṇāḥ śreṣṭhatāṃ gatāḥ
13,047.061c maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt
13,048.001 yudhiṣṭhira uvāca
13,048.001a arthāśrayād vā kāmād vā varṇānāṃ vāpy aniścayāt
13,048.001c ajñānād vāpi varṇānāṃ jāyate varṇasaṃkaraḥ
13,048.002a teṣām etena vidhinā jātānāṃ varṇasaṃkare
13,048.002c ko dharmaḥ kāni karmāṇi tan me brūhi pitāmaha
13,048.003 bhīṣma uvāca
13,048.003a cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam
13,048.003c asṛjat sa ha yajñārthe pūrvam eva prajāpatiḥ
13,048.004a bhāryāś catasro viprasya dvayor ātmāsya jāyate
13,048.004c ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ
13,048.005a paraṃ śavād brāhmaṇasyaiṣa putraḥ; śūdrāputraṃ pāraśavaṃ tam āhuḥ
13,048.005c śuśrūṣakaḥ svasya kulasya sa syāt; svaṃ cāritraṃ nityam atho na jahyāt
13,048.006a sarvān upāyān api saṃpradhārya; samuddharet svasya kulasya tantum
13,048.006c jyeṣṭho yavīyān api yo dvijasya; śuśrūṣavān dānaparāyaṇaḥ syāt
13,048.007a tisraḥ kṣatriyasaṃbandhād dvayor ātmāsya jāyate
13,048.007c hīnavarṇas tṛtīyāyāṃ śūdra ugra iti smṛtaḥ
13,048.008a dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate
13,048.008c śūdrā śūdrasya cāpy ekā śūdram eva prajāyate
13,048.009a ato viśiṣṭas tv adhamo gurudārapradharṣakaḥ
13,048.009c bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam
13,048.010a ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam
13,048.010c vaiśyo vaidehakaṃ cāpi maudgalyam apavarjitam
13,048.011a śūdraś caṇḍālam atyugraṃ vadhyaghnaṃ bāhyavāsinam
13,048.011c brāhmaṇyāṃ saṃprajāyanta ity ete kulapāṃsanāḥ
13,048.011e ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho
13,048.012a bandī tu jāyate vaiśyān māgadho vākyajīvanaḥ
13,048.012c śūdrān niṣādo matsyaghnaḥ kṣatriyāyāṃ vyatikramāt
13,048.013a śūdrād āyogavaś cāpi vaiśyāyāṃ grāmadharmiṇaḥ
13,048.013c brāhmaṇair apratigrāhyas takṣā sa vanajīvanaḥ
13,048.014a ete 'pi sadṛśaṃ varṇaṃ janayanti svayoniṣu
13,048.014c mātṛjātyāṃ prasūyante pravarā hīnayoniṣu
13,048.015a yathā caturṣu varṇeṣu dvayor ātmāsya jāyate
13,048.015c ānantaryāt tu jāyante tathā bāhyāḥ pradhānataḥ
13,048.016a te cāpi sadṛśaṃ varṇaṃ janayanti svayoniṣu
13,048.016c parasparasya vartanto janayanti vigarhitān
13,048.017a yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate
13,048.017c evaṃ bāhyatarād bāhyaś cāturvarṇyāt prasūyate
13,048.018a pratilomaṃ tu vartanto bāhyād bāhyataraṃ punaḥ
13,048.018c hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te
13,048.019a agamyāgamanāc caiva vartate varṇasaṃkaraḥ
13,048.019c vrātyānām atra jāyante sairandhrā māgadheṣu ca
13,048.019e prasādhanopacārajñam adāsaṃ dāsajīvanam
13,048.020a ataś cāyogavaṃ sūte vāgurāvanajīvanam
13,048.020c maireyakaṃ ca vaidehaḥ saṃprasūte 'tha mādhukam
13,048.021a niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam
13,048.021c mṛtapaṃ cāpi caṇḍālaḥ śvapākam atikutsitam
13,048.022a caturo māgadhī sūte krūrān māyopajīvinaḥ
13,048.022c māṃsasvādukaraṃ sūdaṃ saugandham iti saṃjñitam
13,048.023a vaidehakāc ca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam
13,048.023c niṣādān madranābhaṃ ca kharayānaprayāyinam
13,048.024a caṇḍālāt pulkasaṃ cāpi kharāśvagajabhojinam
13,048.024c mṛtacelapraticchannaṃ bhinnabhājanabhojinam
13,048.025a āyogavīṣu jāyante hīnavarṇāsu te trayaḥ
13,048.025c kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ
13,048.026a kārāvaro niṣādyāṃ tu carmakārāt prajāyate
13,048.026c caṇḍālāt pāṇḍusaupākas tvaksāravyavahāravān
13,048.027a āhiṇḍiko niṣādena vaidehyāṃ saṃprajāyate
13,048.027c caṇḍālena tu saupāko maudgalyasamavṛttimān
13,048.028a niṣādī cāpi caṇḍālāt putram antāvasāyinam
13,048.028c śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam
13,048.029a ity etāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt
13,048.029c pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ
13,048.030a caturṇām eva varṇānāṃ dharmo nānyasya vidyate
13,048.030c varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasya cit
13,048.031a yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ
13,048.031c bāhyā bāhyais tu jāyante yathāvṛtti yathāśrayam
13,048.032a catuṣpathaśmaśānāni śailāṃś cānyān vanaspatīn
13,048.032b*0310_01 caityadrumasmaśāneṣu śaileṣūpavaneṣu ca
13,048.032b*0311_01 kārṣṇāyasam alaṃkāraṃ parigṛhya ca nityaśaḥ
13,048.032b*0311_02 vaseyur ete pitryais tu vartayantaḥ svakarmabhiḥ
13,048.032c yuñjante cāpy alaṃkārāṃs tathopakaraṇāni ca
13,048.033a gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ
13,048.033c ānṛśaṃsyam anukrośaḥ satyavākyam atha kṣamā
13,048.034a svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam
13,048.034c manujavyāghra bhavati tatra me nāsti saṃśayaḥ
13,048.035a yathopadeśaṃ parikīrtitāsu; naraḥ prajāyeta vicārya buddhimān
13,048.035c vihīnayonir hi suto 'vasādayet; titīrṣamāṇaṃ salile yathopalam
13,048.036a avidvāṃsam alaṃ loke vidvāṃsam api vā punaḥ
13,048.036c nayante hy utpathaṃ nāryaḥ kāmakrodhavaśānugam
13,048.037a svabhāvaś caiva nārīṇāṃ narāṇām iha dūṣaṇam
13,048.037c ityarthaṃ na prasajjante pramadāsu vipaścitaḥ
13,048.038 yudhiṣṭhira uvāca
13,048.038a varṇāpetam avijñātaṃ naraṃ kaluṣayonijam
13,048.038c āryarūpam ivānāryaṃ kathaṃ vidyāmahe nṛpa
13,048.039 bhīṣma uvāca
13,048.039a yonisaṃkaluṣe jātaṃ nānācārasamāhitam
13,048.039c karmabhiḥ sajjanācīrṇair vijñeyā yoniśuddhatā
13,048.040a anāryatvam anācāraḥ krūratvaṃ niṣkriyātmatā
13,048.040c puruṣaṃ vyañjayantīha loke kaluṣayonijam
13,048.041a pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam
13,048.041c na kathaṃ cana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati
13,048.042a yathaiva sadṛśo rūpe mātāpitror hi jāyate
13,048.042c vyāghraś citrais tathā yoniṃ puruṣaḥ svāṃ niyacchati
13,048.043a kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ
13,048.043c saṃśrayaty eva tacchīlaṃ naro 'lpam api vā bahu
13,048.044a āryarūpasamācāraṃ carantaṃ kṛtake pathi
13,048.044c svavarṇam anyavarṇaṃ vā svaśīlaṃ śāsti niścaye
13,048.045a nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca
13,048.045c janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate
13,048.046a śarīram iha sattvena narasya parikṛṣyate
13,048.046c jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate
13,048.047a jyāyāṃsam api śīlena vihīnaṃ naiva pūjayet
13,048.047c api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet
13,048.047d*0312_01 ātmānam ātmanākhyāti karmasvaiḥ karmabhir naraḥ
13,048.047d*0312_02 svaśīlacāritrakṛtaiḥ karmair vāpi (sic) śubhāśubhaiḥ
13,048.048a ātmānam ākhyāti hi karmabhir naraḥ; svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ
13,048.048c pranaṣṭam apy ātmakulaṃ tathā naraḥ; punaḥ prakāśaṃ kurute svakarmabhiḥ
13,048.049a yoniṣv etāsu sarvāsu saṃkīrṇāsv itarāsu ca
13,048.049c yatrātmānaṃ na janayed budhas tāḥ parivarjayet
13,049.001 yudhiṣṭhira uvāca
13,049.001a brūhi putrān kuruśreṣṭha varṇānāṃ tvaṃ pṛthak pṛthak
13,049.001c kīdṛśyāṃ kīdṛśāś cāpi putrāḥ kasya ca ke ca te
13,049.002a vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ
13,049.002c atra no muhyatāṃ rājan saṃśayaṃ chettum arhasi
13,049.002d*0313_00 bhīṣmaḥ
13,049.002d*0313_01 ātmā putras tu vijñeyaḥ prathamo bahudhā pare
13,049.002d*0313_02 sve kṣetre saṃskṛte yas tu putram utpādayet svayam
13,049.002d*0313_03 tam aurasaṃ vijānīyāt putraṃ prathamakalpitam
13,049.002d*0313_04 agniṃ prajāpatiṃ ceṣṭvā varāya pratipāditā
13,049.002d*0313_05 putrikā syād duhitari saṃkalpenāpi vā sutaḥ
13,049.002d*0313_06 talpe jātaḥ pramītasya klībasya patitasya vā
13,049.002d*0313_07 svadharmeṇa niyukto yaḥ sa putraḥ kṣetrajaḥ smṛtaḥ
13,049.002d*0313_08 mātā pitā ca dadyātāṃ yam adbhiḥ putram āpadi
13,049.002d*0313_09 sadṛśaṃ prītisaṃyuktau vijñeyo dāttakaḥ sutaḥ
13,049.002d*0313_10 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam
13,049.002d*0313_11 putraṃ putraguṇair yuktaṃ vijñeyas tu sa kṛtrimaḥ
13,049.002d*0313_12 utpadyate yas tu gūḍhaṃ na ca jñāyeta kasya cit
13,049.002d*0313_13 sa bhaved gūḍhajo nāma tasya syād yasya talpajaḥ
13,049.002d*0313_14 mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā
13,049.002d*0313_15 yaḥ putraṃ pratigṛhṇīyād apaviddhaḥ sa ucyate
13,049.002d*0313_16 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ
13,049.002d*0313_17 kānīnaṃ taṃ vaden nāmnā voḍhuḥ kanyāsamudbhavaḥ
13,049.002d*0313_18 yā garbhiṇī saṃskriyate jñātājñātāpi vā satī
13,049.002d*0313_19 voḍhuḥ sa garbho bhavati sahoḍha iti cocyate
13,049.002d*0313_20 yā patyā vā parityaktā atha vā svecchayāpi vā
13,049.002d*0313_21 utpādayed akṣatāyāṃ sa paunarbhava ucyate
13,049.002d*0313_22 mātāpitṛvihīno vā sakto vā syād akāraṇāt
13,049.002d*0313_23 ātmānaṃ sparśayed yas tu svayaṃdattaḥ sa ucyate
13,049.002d*0313_24 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt
13,049.002d*0313_25 sa sutas tasya sadṛśaḥ krīto nāma budhaiḥ smṛtaḥ
13,049.002d*0313_26 dvādaśaite pare prāhur evaṃ dharmasya pāṭhakāḥ
13,049.002d*0314_01 sā ced akṣatayoniḥ syād gatapratyāgatāpi vā
13,049.002d*0314_02 paunarbhavena bhartrā sā punaḥ saṃskāram arhati
13,049.002d*0315_01 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam
13,049.002d*0315_02 sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ
13,049.002d*0315_03 dāsyāṃ vā dāsadāsyāṃ vā yaḥ śūdrasya suto bhavet
13,049.002d*0315_04 so 'nujñāto hared aṃśam iti dharmo vyavasthitaḥ
13,049.002d*0315_05 kṣetrajādīn sutān etān ekādaśa yathoditān
13,049.002d*0315_06 putrapratinidhīn āhuḥ kriyālopān manīṣiṇaḥ
13,049.002d*0315_07 bhrātṝṇām ekajātānām ekaś cet putravān bhavet
13,049.002d*0315_08 sarvāṃs tāṃs tena putreṇa putriṇo manur abravīt
13,049.002d*0315_09 sarvāsām ekapatnīnām ekā cet putriṇī bhavet
13,049.002d*0315_10 sarvās tās tena putreṇa prāha putravatīr manuḥ
13,049.003 bhīṣma uvāca
13,049.003a ātmā putras tu vijñeyas tasyānantarajaś ca yaḥ
13,049.003c niyuktajaś ca vijñeyaḥ sutaḥ prasṛtajas tathā
13,049.004a patitasya ca bhāryāyāṃ bhartrā susamavetayā
13,049.004c tathā dattakṛtau putrāv adhyūḍhaś ca tathāparaḥ
13,049.005a ṣaḍ apadhvaṃsajāś cāpi kānīnāpasadās tathā
13,049.005c ity ete te samākhyātās tān vijānīhi bhārata
13,049.006 yudhiṣṭhira uvāca
13,049.006a ṣaḍ apadhvaṃsajāḥ ke syuḥ ke vāpy apasadās tathā
13,049.006c etat sarvaṃ yathātattvaṃ vyākhyātuṃ me tvam arhasi
13,049.007 bhīṣma uvāca
13,049.007a triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira
13,049.007c varṇayoś ca dvayoḥ syātāṃ yau rājanyasya bhārata
13,049.008a eko dvivarṇa evātha tathātraivopalakṣitaḥ
13,049.008c ṣaḍ apadhvaṃsajās te hi tathaivāpasadāñ śṛṇu
13,049.009a caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca
13,049.009c vaiśyāyāṃ caiva śūdrasya lakṣyante 'pasadās trayaḥ
13,049.010a māgadho vāmakaś caiva dvau vaiśyasyopalakṣitau
13,049.010c brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu
13,049.011a brāhmaṇyāṃ lakṣyate sūta ity ete 'pasadāḥ smṛtāḥ
13,049.011c putrareto na śakyaṃ hi mithyā kartuṃ narādhipa
13,049.012 yudhiṣṭhira uvāca
13,049.012a kṣetrajaṃ ke cid evāhuḥ sutaṃ ke cit tu śukrajam
13,049.012c tulyāv etau sutau kasya tan me brūhi pitāmaha
13,049.013 bhīṣma uvāca
13,049.013a retajo vā bhavet putras tyakto vā kṣetrajo bhavet
13,049.013c adhyūḍhaḥ samayaṃ bhittvety etad eva nibodha me
13,049.014 yudhiṣṭhira uvāca
13,049.014a retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham
13,049.014c adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham
13,049.015 bhīṣma uvāca
13,049.015a ātmajaṃ putram utpādya yas tyajet kāraṇāntare
13,049.015c na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet
13,049.016a putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate
13,049.016c tatra kṣetraṃ pramāṇaṃ syān na vai tatrātmajaḥ sutaḥ
13,049.017a anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha
13,049.017c na hy ātmā śakyate hantuṃ dṛṣṭāntopagato hy asau
13,049.018a kaś cic ca kṛtakaḥ putraḥ saṃgrahād eva lakṣyate
13,049.018c na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira
13,049.019 yudhiṣṭhira uvāca
13,049.019a kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahād eva lakṣyate
13,049.019c śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata
13,049.020 bhīṣma uvāca
13,049.020a mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet
13,049.020c na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ
13,049.021a asvāmikasya svāmitvaṃ yasmin saṃpratilakṣayet
13,049.021c savarṇas taṃ ca poṣeta savarṇas tasya jāyate
13,049.022 yudhiṣṭhira uvāca
13,049.022a katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham
13,049.022c deyā kanyā kathaṃ ceti tan me brūhi pitāmaha
13,049.023 bhīṣma uvāca
13,049.023a ātmavat tasya kurvīta saṃskāraṃ svāmivat tathā
13,049.024a tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate
13,049.024c tad gotravarṇatas tasya kuryāt saṃskāram acyuta
13,049.024d*0316_01 saṃskṛtasya satas tasya varṇagotraṃ bhavaty uta
13,049.025a atha deyā tu kanyā syāt tadvarṇena yudhiṣṭhira
13,049.025c saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye
13,049.026a kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau
13,049.026c tāv api svāv iva sutau saṃskāryāv iti niścayaḥ
13,049.027a kṣetrajo vāpy apasado ye 'dhyūḍhās teṣu cāpy atha
13,049.027c ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ
13,049.028a dharmaśāstreṣu varṇānāṃ niścayo 'yaṃ pradṛśyate
13,049.028c etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
13,050.001 yudhiṣṭhira uvāca
13,050.001a darśane kīdṛśaḥ snehaḥ saṃvāse ca pitāmaha
13,050.001c mahābhāgyaṃ gavāṃ caiva tan me brūhi pitāmaha
13,050.002 bhīṣma uvāca
13,050.002a hanta te kathayiṣyāmi purāvṛttaṃ mahādyute
13,050.002c nahuṣasya ca saṃvādaṃ maharṣeś cyavanasya ca
13,050.003a purā maharṣiś cyavano bhārgavo bharatarṣabha
13,050.003c udavāsakṛtārambho babhūva sumahāvrataḥ
13,050.004a nihatya mānaṃ krodhaṃ ca praharṣaṃ śokam eva ca
13,050.004c varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ
13,050.005a ādadhat sarvabhūteṣu visrambhaṃ paramaṃ śubham
13,050.005c jalecareṣu sattveṣu śītaraśmir iva prabhuḥ
13,050.006a sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca
13,050.006c gaṅgāyamunayor madhye jalaṃ saṃpraviveśa ha
13,050.007a gaṅgāyamunayor vegaṃ subhīmaṃ bhīmaniḥsvanam
13,050.007c pratijagrāha śirasā vātavegasamaṃ jave
13,050.008a gaṅgā ca yamunā caiva saritaś cānugās tayoḥ
13,050.008c pradakṣiṇam ṛṣiṃ cakrur na cainaṃ paryapīḍayan
13,050.009a antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ
13,050.009c tataś cordhvasthito dhīmān abhavad bharatarṣabha
13,050.010a jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ
13,050.010c upājighranta ca tadā matsyās taṃ hṛṣṭamānasāḥ
13,050.010e tatra tasyāsataḥ kālaḥ samatīto 'bhavan mahān
13,050.011a tataḥ kadā cit samaye kasmiṃś cin matsyajīvinaḥ
13,050.011c taṃ deśaṃ samupājagmur jālahastā mahādyute
13,050.012a niṣādā bahavas tatra matsyoddharaṇaniścitāḥ
13,050.012c vyāyatā balinaḥ śūrāḥ salileṣv anivartinaḥ
13,050.012e abhyāyayuś ca taṃ deśaṃ niścitā jālakarmaṇi
13,050.013a jālaṃ ca yojayām āsur viśeṣeṇa janādhipa
13,050.013c matsyodakaṃ samāsādya tadā bharatasattama
13,050.014a tatas te bahubhir yogaiḥ kaivartā matsyakāṅkṣiṇaḥ
13,050.014c gaṅgāyamunayor vāri jālair abhyakiraṃs tataḥ
13,050.015a jālaṃ suvitataṃ teṣāṃ navasūtrakṛtaṃ tathā
13,050.015c vistārāyāmasaṃpannaṃ yat tatra salile kṣamam
13,050.016a tatas te sumahac caiva balavac ca suvartitam
13,050.016c prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā
13,050.017a abhītarūpāḥ saṃhṛṣṭās te 'nyonyavaśavartinaḥ
13,050.017c babandhus tatra matsyāṃś ca tathānyāñ jalacāriṇaḥ
13,050.018a tathā matsyaiḥ parivṛtaṃ cyavanaṃ bhṛgunandanam
13,050.018c ākarṣanta mahārāja jālenātha yadṛcchayā
13,050.019a nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam
13,050.019c lagnaiḥ śaṅkhagaṇair gātraiḥ koṣṭhaiś citrair ivāvṛtam
13,050.020a taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam
13,050.020c sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi
13,050.021a parikhedaparitrāsāj jālasyākarṣaṇena ca
13,050.021c matsyā babhūvur vyāpannāḥ sthalasaṃkarṣaṇena ca
13,050.022a sa munis tat tadā dṛṣṭvā matsyānāṃ kadanaṃ kṛtam
13,050.022c babhūva kṛpayāviṣṭo niḥśvasaṃś ca punaḥ punaḥ
13,050.023 niṣādā ūcuḥ
13,050.023a ajñānād yat kṛtaṃ pāpaṃ prasādaṃ tatra naḥ kuru
13,050.023c karavāma priyaṃ kiṃ te tan no brūhi mahāmune
13,050.024 bhīṣma uvāca
13,050.024a ity ukto matsyamadhyasthaś cyavano vākyam abravīt
13,050.024c yo me 'dya paramaḥ kāmas taṃ śṛṇudhvaṃ samāhitāḥ
13,050.025a prāṇotsargaṃ vikrayaṃ vā matsyair yāsyāmy ahaṃ saha
13,050.025c saṃvāsān notsahe tyaktuṃ salilādhyuṣitān imān
13,050.026a ity uktās te niṣādās tu subhṛśaṃ bhayakampitāḥ
13,050.026c sarve viṣaṇṇavadanā nahuṣāya nyavedayan
13,051.001 bhīṣma uvāca
13,051.001a nahuṣas tu tataḥ śrutvā cyavanaṃ taṃ tathāgatam
13,051.001c tvaritaḥ prayayau tatra sahāmātyapurohitaḥ
13,051.002a śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ
13,051.002c ātmānam ācacakṣe ca cyavanāya mahātmane
13,051.003a arcayām āsa taṃ cāpi tasya rājñaḥ purohitaḥ
13,051.003c satyavrataṃ mahābhāgaṃ devakalpaṃ viśāṃ pate
13,051.004 nahuṣa uvāca
13,051.004a karavāṇi priyaṃ kiṃ te tan me vyākhyātum arhasi
13,051.004c sarvaṃ kartāsmi bhagavan yady api syāt suduṣkaram
13,051.005 cyavana uvāca
13,051.005a śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ
13,051.005c mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha
13,051.006 nahuṣa uvāca
13,051.006a sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita
13,051.006c niṣkrayārthaṃ bhagavato yathāha bhṛgunandanaḥ
13,051.007 cyavana uvāca
13,051.007a sahasraṃ nāham arhāmi kiṃ vā tvaṃ manyase nṛpa
13,051.007c sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru
13,051.008 nahuṣa uvāca
13,051.008a sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām
13,051.008c syād etat tu bhaven mūlyaṃ kiṃ vānyan manyate bhavān
13,051.009 cyavana uvāca
13,051.009a nāhaṃ śatasahasreṇa nimeyaḥ pārthivarṣabha
13,051.009c dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya
13,051.010 nahuṣa uvāca
13,051.010a koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita
13,051.010c yad etad api naupamyam ato bhūyaḥ pradīyatām
13,051.011 cyavana uvāca
13,051.011a rājan nārhāmy ahaṃ koṭiṃ bhūyo vāpi mahādyute
13,051.011c sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya
13,051.012 nahuṣa uvāca
13,051.012a ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām
13,051.012c etan mūlyam ahaṃ manye kiṃ vānyan manyase dvija
13,051.012d*0317_01 dīyatāṃ te purohita
13,051.012d*0317_02 avilambitam ity evam ṛṣiḥ kaṣṭāt pramucyatām
13,051.013 cyavana uvāca
13,051.013a ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva
13,051.013c sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām
13,051.014 bhīṣma uvāca
13,051.014a maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ
13,051.014c sa cintayām āsa tadā sahāmātyapurohitaḥ
13,051.015a tatra tv anyo vanacaraḥ kaś cin mūlaphalāśanaḥ
13,051.015c nahuṣasya samīpastho gavijāto 'bhavan muniḥ
13,051.016a sa samābhāṣya rājānam abravīd dvijasattamaḥ
13,051.016c toṣayiṣyāmy ahaṃ vipraṃ yathā tuṣṭo bhaviṣyati
13,051.017a nāhaṃ mithyāvaco brūyāṃ svaireṣv api kuto 'nyathā
13,051.017c bhavato yad ahaṃ brūyāṃ tat kāryam aviśaṅkayā
13,051.018 nahuṣa uvāca
13,051.018a bravītu bhagavān mūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ
13,051.018c paritrāyasva mām asmād viṣayaṃ ca kulaṃ ca me
13,051.019a hanyād dhi bhagavān kruddhas trailokyam api kevalam
13,051.019c kiṃ punar māṃ tapohīnaṃ bāhuvīryaparāyaṇam
13,051.020a agādhe 'mbhasi magnasya sāmātyasya sahartvijaḥ
13,051.020c plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam
13,051.021 bhīṣma uvāca
13,051.021a nahuṣasya vacaḥ śrutvā gavijātaḥ pratāpavān
13,051.021c uvāca harṣayan sarvān amātyān pārthivaṃ ca tam
13,051.021d*0318_00 gavijātaḥ
13,051.021d*0318_01 brāhmaṇānāṃ gavāṃ caiva kulam ekaṃ dvidhā kṛtam
13,051.021d*0318_02 ekatra mantrās tiṣṭhanti havir anyatra tiṣṭhati
13,051.022a anargheyā mahārāja dvijā varṇamahattamāḥ
13,051.022c gāvaś ca pṛthivīpāla gaur mūlyaṃ parikalpyatām
13,051.023a nahuṣas tu tataḥ śrutvā maharṣer vacanaṃ nṛpa
13,051.023c harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ
13,051.024a abhigamya bhṛgoḥ putraṃ cyavanaṃ saṃśitavratam
13,051.024c idaṃ provāca nṛpate vācā saṃtarpayann iva
13,051.025a uttiṣṭhottiṣṭha viprarṣe gavā krīto 'si bhārgava
13,051.025c etan mūlyam ahaṃ manye tava dharmabhṛtāṃ vara
13,051.026 cyavana uvāca
13,051.026a uttiṣṭhāmy eṣa rājendra samyak krīto 'smi te 'nagha
13,051.026c gobhis tulyaṃ na paśyāmi dhanaṃ kiṃ cid ihācyuta
13,051.027a kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva
13,051.027c gavāṃ praśasyate vīra sarvapāpaharaṃ śivam
13,051.028a gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate
13,051.028c annam eva sadā gāvo devānāṃ paramaṃ haviḥ
13,051.029a svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau
13,051.029c gāvo yajñapraṇetryo vai tathā yajñasya tā mukham
13,051.030a amṛtaṃ hy akṣayaṃ divyaṃ kṣaranti ca vahanti ca
13,051.030c amṛtāyatanaṃ caitāḥ sarvalokanamaskṛtāḥ
13,051.031a tejasā vapuṣā caiva gāvo vahnisamā bhuvi
13,051.031c gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ
13,051.032a niviṣṭaṃ gokulaṃ yatra śvāsaṃ muñcati nirbhayam
13,051.032c virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati
13,051.033a gāvaḥ svargasya sopānaṃ gāvaḥ svarge 'pi pūjitāḥ
13,051.033c gāvaḥ kāmadughā devyo nānyat kiṃ cit paraṃ smṛtam
13,051.034a ity etad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha
13,051.034c guṇaikadeśavacanaṃ śakyaṃ pārāyaṇaṃ na tu
13,051.035 niṣādā ūcuḥ
13,051.035a darśanaṃ kathanaṃ caiva sahāsmābhiḥ kṛtaṃ mune
13,051.035c satāṃ saptapadaṃ mitraṃ prasādaṃ naḥ kuru prabho
13,051.036a havīṃṣi sarvāṇi yathā hy upabhuṅkte hutāśanaḥ
13,051.036c evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān
13,051.037a prasādayāmahe vidvan bhavantaṃ praṇatā vayam
13,051.037c anugrahārtham asmākam iyaṃ gauḥ pratigṛhyatām
13,051.037d*0319_01 atyantāpadi śaktānāṃ paritrāṇaṃ hi kurvatām
13,051.037d*0319_02 yā gatir viditā tv adya narake śaraṇaṃ bhavān
13,051.038 cyavana uvāca
13,051.038a kṛpaṇasya ca yac cakṣur muner āśīviṣasya ca
13,051.038c naraṃ samūlaṃ dahati kakṣam agnir iva jvalan
13,051.039a pratigṛhṇāmi vo dhenuṃ kaivartā muktakilbiṣāḥ
13,051.039c divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha
13,051.040 bhīṣma uvāca
13,051.040a tatas tasya prasādāt te maharṣer bhāvitātmanaḥ
13,051.040c niṣādās tena vākyena saha matsyair divaṃ yayuḥ
13,051.041a tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān
13,051.041c ārohamāṇāṃs tridivaṃ matsyāṃś ca bharatarṣabha
13,051.041d*0320_01 ārohaṇaṃ niṣādānāṃ matsyānāṃ caiva bhārata
13,051.042a tatas tau gavijaś caiva cyavanaś ca bhṛgūdvahaḥ
13,051.042c varābhyām anurūpābhyāṃ chandayām āsatur nṛpam
13,051.043a tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ
13,051.043c param ity abravīt prītas tadā bharatasattama
13,051.044a tato jagrāha dharme sa sthitim indranibho nṛpaḥ
13,051.044c tatheti coditaḥ prītas tāv ṛṣī pratyapūjayat
13,051.045a samāptadīkṣaś cyavanas tato 'gacchat svam āśramam
13,051.045c gavijaś ca mahātejāḥ svam āśramapadaṃ yayau
13,051.046a niṣādāś ca divaṃ jagmus te ca matsyā janādhipa
13,051.046c nahuṣo 'pi varaṃ labdhvā praviveśa puraṃ svakam
13,051.047a etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi
13,051.047c darśane yādṛśaḥ snehaḥ saṃvāse ca yudhiṣṭhira
13,051.048a mahābhāgyaṃ gavāṃ caiva tathā dharmaviniścayam
13,051.048c kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam
13,051.048d*0321_01 tvayāpi gauḥ pradātavyā sālaṃkārā bhaven nṛpa
13,052.001 yudhiṣṭhira uvāca
13,052.001a saṃśayo me mahāprājña sumahān sāgaropamaḥ
13,052.001c tan me śṛṇu mahābāho śrutvā cākhyātum arhasi
13,052.002a kautūhalaṃ me sumahaj jāmadagnyaṃ prati prabho
13,052.002c rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tan me vyākhyātum arhasi
13,052.002d*0322_01 brāhme bale supūrṇānām eteṣāṃ cyavanādinām
13,052.003a katham eṣa samutpanno rāmaḥ satyaparākramaḥ
13,052.003c kathaṃ brahmarṣivaṃśe ca kṣatradharmā vyajāyata
13,052.004a tad asya saṃbhavaṃ rājan nikhilenānukīrtaya
13,052.004c kauśikāc ca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat
13,052.005a aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ
13,052.005c rāmasya ca naravyāghra viśvāmitrasya caiva ha
13,052.006a kathaṃ putrān atikramya teṣāṃ naptṛṣv athābhavat
13,052.006c eṣa doṣaḥ sutān hitvā tan me vyākhyātum arhasi
13,052.007 bhīṣma uvāca
13,052.007a atrāpy udāharantīmam itihāsaṃ purātanam
13,052.007c cyavanasya ca saṃvādaṃ kuśikasya ca bhārata
13,052.008a etaṃ doṣaṃ purā dṛṣṭvā bhārgavaś cyavanas tadā
13,052.008c āgāminaṃ mahābuddhiḥ svavaṃśe munipuṃgavaḥ
13,052.009a saṃcintya manasā sarvaṃ guṇadoṣabalābalam
13,052.009c dagdhukāmaḥ kulaṃ sarvaṃ kuśikānāṃ tapodhanaḥ
13,052.010a cyavanas tam anuprāpya kuśikaṃ vākyam abravīt
13,052.010c vastum icchā samutpannā tvayā saha mamānagha
13,052.011 kuśika uvāca
13,052.011a bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate
13,052.011c pradānakāle kanyānām ucyate ca sadā budhaiḥ
13,052.012a yat tu tāvad atikrāntaṃ dharmadvāraṃ tapodhana
13,052.012c tat kāryaṃ prakariṣyāmi tad anujñātum arhasi
13,052.013 bhīṣma uvāca
13,052.013a athāsanam upādāya cyavanasya mahāmuneḥ
13,052.013c kuśiko bhāryayā sārdham ājagāma yato muniḥ
13,052.014a pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat
13,052.014c kārayām āsa sarvāś ca kriyās tasya mahātmanaḥ
13,052.015a tataḥ sa rājā cyavanaṃ madhuparkaṃ yathāvidhi
13,052.015c pratyagrāhayad avyagro mahātmā niyatavrataḥ
13,052.016a satkṛtya sa tathā vipram idaṃ vacanam abravīt
13,052.016c bhagavan paravantau svo brūhi kiṃ karavāvahe
13,052.017a yadi rājyaṃ yadi dhanaṃ yadi gāḥ saṃśitavrata
13,052.017c yajñadānāni ca tathā brūhi sarvaṃ dadāmi te
13,052.018a idaṃ gṛham idaṃ rājyam idaṃ dharmāsanaṃ ca te
13,052.018c rājā tvam asi śādhy urvīṃ bhṛtyo 'haṃ paravāṃs tvayi
13,052.019a evam ukte tato vākye cyavano bhārgavas tadā
13,052.019c kuśikaṃ pratyuvācedaṃ mudā paramayā yutaḥ
13,052.020a na rājyaṃ kāmaye rājan na dhanaṃ na ca yoṣitaḥ
13,052.020c na ca gā na ca te deśān na yajñāñ śrūyatām idam
13,052.021a niyamaṃ kaṃ cid ārapsye yuvayor yadi rocate
13,052.021c paricaryo 'smi yat tābhyāṃ yuvābhyām aviśaṅkayā
13,052.022a evam ukte tadā tena daṃpatī tau jaharṣatuḥ
13,052.022c pratyabrūtāṃ ca tam ṛṣim evam astv iti bhārata
13,052.023a atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam
13,052.023c gṛhoddeśaṃ tatas tatra darśanīyam adarśayat
13,052.024a iyaṃ śayyā bhagavato yathākāmam ihoṣyatām
13,052.024c prayatiṣyāvahe prītim āhartuṃ te tapodhana
13,052.025a atha sūryo 'ticakrāma teṣāṃ saṃvadatāṃ tathā
13,052.025c atharṣiś codayām āsa pānam annaṃ tathaiva ca
13,052.026a tam apṛcchat tato rājā kuśikaḥ praṇatas tadā
13,052.026c kim annajātam iṣṭaṃ te kim upasthāpayāmy aham
13,052.027a tataḥ sa parayā prītyā pratyuvāca janādhipam
13,052.027c aupapattikam āhāraṃ prayacchasveti bhārata
13,052.028a tad vacaḥ pūjayitvā tu tathety āha sa pārthivaḥ
13,052.028c yathopapannaṃ cāhāraṃ tasmai prādāj janādhipaḥ
13,052.029a tataḥ sa bhagavān bhuktvā daṃpatī prāha dharmavit
13,052.029c svaptum icchāmy ahaṃ nidrā bādhate mām iti prabho
13,052.030a tataḥ śayyāgṛhaṃ prāpya bhagavān ṛṣisattamaḥ
13,052.030c saṃviveśa narendras tu sapatnīkaḥ sthito 'bhavat
13,052.031a na prabodhyo 'smi saṃsupta ity uvācātha bhārgavaḥ
13,052.031c saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi
13,052.032a aviśaṅkaś ca kuśikas tathety āha sa dharmavit
13,052.032c na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye
13,052.033a yathādeśaṃ maharṣes tu śuśrūṣāparamau tadā
13,052.033c babhūvatur mahārāja prayatāv atha daṃpatī
13,052.034a tataḥ sa bhagavān vipraḥ samādiśya narādhipam
13,052.034c suṣvāpaikena pārśvena divasān ekaviṃśatim
13,052.034d*0323_01 dvāviṃśena samutthāya niścakrāma tapodhanaḥ
13,052.035a sa tu rājā nirāhāraḥ sabhāryaḥ kurunandana
13,052.035c paryupāsata taṃ hṛṣṭaś cyavanārādhane rataḥ
13,052.036a bhārgavas tu samuttasthau svayam eva tapodhanaḥ
13,052.036c akiṃcid uktvā tu gṛhān niścakrāma mahātapāḥ
13,052.037a tam anvagacchatāṃ tau tu kṣudhitau śramakarśitau
13,052.037c bhāryāpatī muniśreṣṭho na ca tāv avalokayat
13,052.038a tayos tu prekṣator eva bhārgavāṇāṃ kulodvahaḥ
13,052.038c antarhito 'bhūd rājendra tato rājāpatat kṣitau
13,052.039a sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ
13,052.039c punar anveṣaṇe yatnam akarot paramaṃ tadā
13,053.001 yudhiṣṭhira uvāca
13,053.001a tasminn antarhite vipre rājā kim akarot tadā
13,053.001c bhāryā cāsya mahābhāgā tan me brūhi pitāmaha
13,053.002 bhīṣma uvāca
13,053.002a adṛṣṭvā sa mahīpālas tam ṛṣiṃ saha bhāryayā
13,053.002c pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ
13,053.003a sa praviśya purīṃ dīno nābhyabhāṣata kiṃ cana
13,053.003c tad eva cintayām āsa cyavanasya viceṣṭitam
13,053.004a atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ
13,053.004c dadarśa śayane tasmiñ śayānaṃ bhṛgunandanam
13,053.005a vismitau tau tu dṛṣṭvā taṃ tad āścaryaṃ vicintya ca
13,053.005c darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ
13,053.006a yathāsthānaṃ tu tau sthitvā bhūyas taṃ saṃvavāhatuḥ
13,053.006c athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ
13,053.007a tenaiva ca sa kālena pratyabudhyata vīryavān
13,053.007c na ca tau cakratuḥ kiṃ cid vikāraṃ bhayaśaṅkitau
13,053.008a pratibuddhas tu sa munis tau provāca viśāṃ pate
13,053.008c tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata
13,053.008d*0324_01 athāha bhagavāṃs tau tu pratibuddho viśāṃ pate
13,053.008d*0324_02 tailābhyaṅgaṃ prayacchetāṃ snātum icchāmi pārthiva
13,053.009a tatheti tau pratiśrutya kṣudhitau śramakarśitau
13,053.009c śatapākena tailena mahārheṇopatasthatuḥ
13,053.010a tataḥ sukhāsīnam ṛṣiṃ vāgyatau saṃvavāhatuḥ
13,053.010c na ca paryāptam ity āha bhārgavaḥ sumahātapāḥ
13,053.011a yadā tau nirvikārau tu lakṣayām āsa bhārgavaḥ
13,053.011c tata utthāya sahasā snānaśālāṃ viveśa ha
13,053.011e kḷptam eva tu tatrāsīt snānīyaṃ pārthivocitam
13,053.012a asatkṛtya tu tat sarvaṃ tatraivāntaradhīyata
13,053.012c sa muniḥ punar evātha nṛpateḥ paśyatas tadā
13,053.012e nāsūyāṃ cakratus tau ca daṃpatī bharatarṣabha
13,053.013a atha snātaḥ sa bhagavān siṃhāsanagataḥ prabhuḥ
13,053.013c darśayām āsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ
13,053.014a saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim
13,053.014c siddham annam iti prahvo nirvikāro nyavedayat
13,053.015a ānīyatām iti munis taṃ covāca narādhipam
13,053.015c rājā ca samupājahre tadannaṃ saha bhāryayā
13,053.016a māṃsaprakārān vividhāñ śākāni vividhāni ca
13,053.016c vesavāravikārāṃś ca pānakāni laghūni ca
13,053.017a rasālāpūpakāṃś citrān modakān atha ṣāḍavān
13,053.017c rasān nānāprakārāṃś ca vanyaṃ ca munibhojanam
13,053.018a phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ
13,053.018c badareṅgudakāśmaryabhallātakavaṭāni ca
13,053.019a gṛhasthānāṃ ca yad bhojyaṃ yac cāpi vanavāsinām
13,053.019c sarvam āhārayām āsa rājā śāpabhayān muneḥ
13,053.020a atha sarvam upanyastam agrataś cyavanasya tat
13,053.020c tataḥ sarvaṃ samānīya tac ca śayyāsanaṃ muniḥ
13,053.021a vastraiḥ śubhair avacchādya bhojanopaskaraiḥ saha
13,053.021c sarvam ādīpayām āsa cyavano bhṛgunandanaḥ
13,053.022a na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau
13,053.022c tayoḥ saṃprekṣator eva punar antarhito 'bhavat
13,053.023a tatraiva ca sa rājarṣis tasthau tāṃ rajanīṃ tadā
13,053.023c sabhāryo vāgyataḥ śrīmān na ca taṃ kopa āviśat
13,053.024a nityaṃ saṃskṛtam annaṃ tu vividhaṃ rājaveśmani
13,053.024c śayanāni ca mukhyāni pariṣekāś ca puṣkalāḥ
13,053.025a vastraṃ ca vividhākāram abhavat samupārjitam
13,053.025c na śaśāka tato draṣṭum antaraṃ cyavanas tadā
13,053.026a punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam
13,053.026c sabhāryo māṃ rathenāśu vaha yatra bravīmy aham
13,053.027a tatheti ca prāha nṛpo nirviśaṅkas tapodhanam
13,053.027c krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ
13,053.028a ity uktaḥ sa munis tena rājñā hṛṣṭena tad vacaḥ
13,053.028c cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam
13,053.029a sajjīkuru rathaṃ kṣipraṃ yas te sāṃgrāmiko mataḥ
13,053.029c sāyudhaḥ sapatākaś ca saśaktiḥ kaṇayaṣṭimān
13,053.030a kiṅkiṇīśatanirghoṣo yuktas tomarakalpanaiḥ
13,053.030c gadākhaḍganibaddhaś ca parameṣuśatānvitaḥ
13,053.031a tataḥ sa taṃ tathety uktvā kalpayitvā mahāratham
13,053.031c bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā
13,053.032a tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat
13,053.032c sarvam etat tato dattvā nṛpo vākyam athābravīt
13,053.033a bhagavan kva ratho yātu bravītu bhṛgunandanaḥ
13,053.033c yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ
13,053.034a evam uktas tu bhagavān pratyuvācātha taṃ nṛpam
13,053.034c itaḥprabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ
13,053.035a śramo mama yathā na syāt tathā me chandacāriṇau
13,053.035c sukhaṃ caivāsmi voḍhavyo janaḥ sarvaś ca paśyatu
13,053.036a notsāryaḥ pathikaḥ kaś cit tebhyo dāsyāmy ahaṃ vasu
13,053.036c brāhmaṇebhyaś ca ye kāmān arthayiṣyanti māṃ pathi
13,053.037a sarvaṃ dāsyāmy aśeṣeṇa dhanaṃ ratnāni caiva hi
13,053.037c kriyatāṃ nikhilenaitan mā vicāraya pārthiva
13,053.038a tasya tad vacanaṃ śrutvā rājā bhṛtyān athābravīt
13,053.038c yad yad brūyān munis tat tat sarvaṃ deyam aśaṅkitaiḥ
13,053.039a tato ratnāny anekāni striyo yugyam ajāvikam
13,053.039c kṛtākṛtaṃ ca kanakaṃ gajendrāś cācalopamāḥ
13,053.040a anvagacchanta tam ṛṣiṃ rājāmātyāś ca sarvaśaḥ
13,053.040c hāhābhūtaṃ ca tat sarvam āsīn nagaram ārtimat
13,053.041a tau tīkṣṇāgreṇa sahasā pratodena pracoditau
13,053.041c pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ
13,053.042a vepamānau virāhārau pañcāśad rātrakarśitau
13,053.042c kathaṃ cid ūhatur vīrau daṃpatī taṃ rathottamam
13,053.043a bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam
13,053.043c dadṛśāte mahārāja puṣpitāv iva kiṃśukau
13,053.044a tau dṛṣṭvā pauravargas tu bhṛśaṃ śokaparāyaṇaḥ
13,053.044c abhiśāpabhayāt trasto na ca kiṃ cid uvāca ha
13,053.045a dvandvaśaś cābruvan sarve paśyadhvaṃ tapaso balam
13,053.045c kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ
13,053.045d*0325_01 brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṃ cana
13,053.045d*0325_02 īdṛśaṃ ratham āruhya ko 'nyo jīvitum utsahet
13,053.046a aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ
13,053.046c rājñaś cāpi sabhāryasya dhairyaṃ paśyata yādṛśam
13,053.047a śrāntāv api hi kṛcchreṇa ratham etaṃ samūhatuḥ
13,053.047c na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ
13,053.048 bhīṣma uvāca
13,053.048a tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ
13,053.048c vasu viśrāṇayām āsa yathā vaiśravaṇas tathā
13,053.049a tatrāpi rājā prītātmā yathājñaptam athākarot
13,053.049c tato 'sya bhagavān prīto babhūva munisattamaḥ
13,053.050a avatīrya rathaśreṣṭhād daṃpatī tau mumoca ha
13,053.050c vimocya caitau vidhivat tato vākyam uvāca ha
13,053.051a snigdhagambhīrayā vācā bhārgavaḥ suprasannayā
13,053.051c dadāni vāṃ varaṃ śreṣṭhaṃ tad brūtām iti bhārata
13,053.052a sukumārau ca tau vidvān karābhyāṃ munisattamaḥ
13,053.052c pasparśāmṛtakalpābhyāṃ snehād bharatasattama
13,053.053a athābravīn nṛpo vākyaṃ śramo nāsty āvayor iha
13,053.053c viśrāntau svaḥ prabhāvāt te dhyānenaiveti bhārgava
13,053.054a atha tau bhagavān prāha prahṛṣṭaś cyavanas tadā
13,053.054c na vṛthā vyāhṛtaṃ pūrvaṃ yan mayā tad bhaviṣyati
13,053.055a ramaṇīyaḥ samuddeśo gaṅgātīram idaṃ śubham
13,053.055c kaṃ cit kālaṃ vrataparo nivatsyāmīha pārthiva
13,053.056a gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi
13,053.056c ihasthaṃ māṃ sabhāryas tvaṃ draṣṭāsi śvo narādhipa
13,053.057a na ca manyus tvayā kāryaḥ śreyas te samupasthitam
13,053.057c yat kāṅkṣitaṃ hṛdisthaṃ te tat sarvaṃ saṃbhaviṣyati
13,053.058a ity evam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā
13,053.058c provāca muniśārdūlam idaṃ vacanam arthavat
13,053.059a na me manyur mahābhāga pūto 'smi bhagavaṃs tvayā
13,053.059c saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau
13,053.060a pratodena vraṇā ye me sabhāryasya kṛtās tvayā
13,053.060c tān na paśyāmi gātreṣu svastho 'smi saha bhāryayā
13,053.061a imāṃ ca devīṃ paśyāmi mune divyāpsaropamām
13,053.061c śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā
13,053.062a tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune
13,053.062c naitac citraṃ tu bhagavaṃs tvayi satyaparākrama
13,053.063a ity uktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā
13,053.063c āgacchethāḥ sabhāryaś ca tvam iheti narādhipa
13,053.064a ity uktaḥ samanujñāto rājarṣir abhivādya tam
13,053.064c prayayau vapuṣā yukto nagaraṃ devarājavat
13,053.065a tata enam upājagmur amātyāḥ sapurohitāḥ
13,053.065c balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayas tathā
13,053.066a tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan
13,053.066c praviveśa puraṃ hṛṣṭaḥ pūjyamāno 'tha bandibhiḥ
13,053.067a tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ
13,053.067c bhuktvā sabhāryo rajanīm uvāsa sa mahīpatiḥ
13,053.068a tatas tu tau navam abhivīkṣya yauvanaṃ; parasparaṃ vigatajarāv ivāmarau
13,053.068c nanandatuḥ śayanagatau vapurdharau; śriyā yutau dvijavaradattayā tayā
13,053.069a sa cāpy ṛṣir bhṛgukulakīrtivardhanas; tapodhano vanam abhirāmam ṛddhimat
13,053.069c manīṣayā bahuvidharatnabhūṣitaṃ; sasarja yan nāsti śatakrator api
13,054.001 bhīṣma uvāca
13,054.001a tataḥ sa rājā rātryante pratibuddho mahāmanāḥ
13,054.001c kṛtapūrvāhṇikaḥ prāyāt sabhāryas tad vanaṃ prati
13,054.002a tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam
13,054.002c maṇistambhasahasrāḍhyaṃ gandharvanagaropamam
13,054.002e tatra divyān abhiprāyān dadarśa kuśikas tadā
13,054.003a parvatān ramyasānūṃś ca nalinīś ca sapaṅkajāḥ
13,054.003c citraśālāś ca vividhās toraṇāni ca bhārata
13,054.003e śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām
13,054.004a sahakārān praphullāṃś ca ketakoddālakān dhavān
13,054.004c aśokān mucukundāṃś ca phullāṃś caivātimuktakān
13,054.005a campakāṃs tilakān bhavyān panasān vañjulān api
13,054.005c puṣpitān karṇikārāṃś ca tatra tatra dadarśa ha
13,054.006a śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭāpadikāṃ latām
13,054.006c tatra tatra parikḷptā dadarśa sa mahīpatiḥ
13,054.007a vṛkṣān padmotpaladharān sarvartukusumāṃs tathā
13,054.007c vimānacchandakāṃś cāpi prāsādān padmasaṃnibhān
13,054.008a śītalāni ca toyāni kva cid uṣṇāni bhārata
13,054.008c āsanāni vicitrāṇi śayanapravarāṇi ca
13,054.009a paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān
13,054.009c bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam
13,054.010a vāṇīvādāñ chukāṃś cāpi śārikābhṛṅgarājakān
13,054.010c kokilāñ chatapatrāṃś ca koyaṣṭimakakukkuṭān
13,054.011a mayūrān kukkuṭāṃś cāpi putrakāñ jīvajīvakān
13,054.011c cakorān vānarān haṃsān sārasāṃś cakrasāhvayān
13,054.012a samantataḥ praṇaditān dadarśa sumanoharān
13,054.012c kva cid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva
13,054.013a kāntābhir aparāṃs tatra pariṣvaktān dadarśa ha
13,054.013c na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ
13,054.014a gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim
13,054.014c haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ
13,054.015a taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā
13,054.015c svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu
13,054.016a aho saha śarīreṇa prāpto 'smi paramāṃ gatim
13,054.016c uttarān vā kurūn puṇyān atha vāpy amarāvatīm
13,054.017a kiṃ tv idaṃ mahad āścaryaṃ saṃpaśyāmīty acintayat
13,054.017c evaṃ saṃcintayann eva dadarśa munipuṃgavam
13,054.018a tasmin vimāne sauvarṇe maṇistambhasamākule
13,054.018c mahārhe śayane divye śayānaṃ bhṛgunandanam
13,054.019a tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā
13,054.019c antarhitas tato bhūyaś cyavanaḥ śayanaṃ ca tat
13,054.020a tato 'nyasmin vanoddeśe punar eva dadarśa tam
13,054.020c kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam
13,054.020e evaṃ yogabalād vipro mohayām āsa pārthivam
13,054.021a kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ
13,054.021c gandharvāḥ pādapāś caiva sarvam antaradhīyata
13,054.022a niḥśabdam abhavac cāpi gaṅgākūlaṃ punar nṛpa
13,054.022c kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā
13,054.023a tataḥ sa rājā kuśikaḥ sabhāryas tena karmaṇā
13,054.023c vismayaṃ paramaṃ prāptas tad dṛṣṭvā mahad adbhutam
13,054.024a tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ
13,054.024c paśya bhadre yathā bhāvāś citrā dṛṣṭāḥ sudurlabhāḥ
13,054.025a prasādād bhṛgumukhyasya kim anyatra tapobalāt
13,054.025c tapasā tad avāpyaṃ hi yan na śakyaṃ manorathaiḥ
13,054.026a trailokyarājyād api hi tapa eva viśiṣyate
13,054.026c tapasā hi sutaptena krīḍaty eṣa tapodhanaḥ
13,054.027a aho prabhāvo brahmarṣeś cyavanasya mahātmanaḥ
13,054.027c icchann eṣa tapovīryād anyāṃl lokān sṛjed api
13,054.028a brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ
13,054.028c utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte
13,054.028d*0326_01 brāhmaṇyaṃ durlabhaṃ loke tal labdhvā durlabhaṃ tapaḥ
13,054.028d*0326_02 siddhis tatrāpi duṣprāpā siddher api parā gatiḥ
13,054.029a brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ
13,054.029c brāhmaṇyasya prabhāvād dhi rathe yuktau svadhuryavat
13,054.030a ity evaṃ cintayānaḥ sa viditaś cyavanasya vai
13,054.030c saṃprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti
13,054.031a ity uktaḥ sahabhāryas tam abhyagacchan mahāmunim
13,054.031c śirasā vandanīyaṃ tam avandata sa pārthivaḥ
13,054.032a tasyāśiṣaḥ prayujyātha sa munis taṃ narādhipam
13,054.032c niṣīdety abravīd dhīmān sāntvayan puruṣarṣabha
13,054.033a tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam
13,054.033c uvāca ślakṣṇayā vācā tarpayann iva bhārata
13,054.034a rājan samyag jitānīha pañca pañcasu yat tvayā
13,054.034c manaḥṣaṣṭhānīndriyāṇi kṛcchrān mukto 'si tena vai
13,054.035a samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara
13,054.035c na hi te vṛjinaṃ kiṃ cit susūkṣmam api vidyate
13,054.036a anujānīhi māṃ rājan gamiṣyāmi yathāgatam
13,054.036c prīto 'smi tava rājendra varaś ca pratigṛhyatām
13,054.037 kuśika uvāca
13,054.037a agnimadhyagatenedaṃ bhagavan saṃnidhau mayā
13,054.037c vartitaṃ bhṛguśārdūla yan na dagdho 'smi tad bahu
13,054.038a eṣa eva varo mukhyaḥ prāpto me bhṛgunandana
13,054.038c yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha
13,054.039a eṣa me 'nugraho vipra jīvite ca prayojanam
13,054.039c etad rājyaphalaṃ caiva tapaś caitat paraṃ mama
13,054.040a yadi tu prītimān vipra mayi tvaṃ bhṛgunandana
13,054.040c asti me saṃśayaḥ kaś cit tan me vyākhyātum arhasi
13,055.001 cyavana uvāca
13,055.001a varaś ca gṛhyatāṃ matto yaś ca te saṃśayo hṛdi
13,055.001c taṃ ca brūhi naraśreṣṭha sarvaṃ saṃpādayāmi te
13,055.002 kuśika uvāca
13,055.002a yadi prīto 'si bhagavaṃs tato me vada bhārgava
13,055.002c kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam
13,055.003a śayanaṃ caikapārśvena divasān ekaviṃśatim
13,055.003c akiṃcid uktvā gamanaṃ bahiś ca munipuṃgava
13,055.004a antardhānam akasmāc ca punar eva ca darśanam
13,055.004c punaś ca śayanaṃ vipra divasān ekaviṃśatim
13,055.005a tailābhyaktasya gamanaṃ bhojanaṃ ca gṛhe mama
13,055.005c samupānīya vividhaṃ yad dagdhaṃ jātavedasā
13,055.005e niryāṇaṃ ca rathenāśu sahasā yat kṛtaṃ tvayā
13,055.006a dhanānāṃ ca visargasya vanasyāpi ca darśanam
13,055.006c prāsādānāṃ bahūnāṃ ca kāñcanānāṃ mahāmune
13,055.007a maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam
13,055.007c punaś cādarśanaṃ tasya śrotum icchāmi kāraṇam
13,055.008a atīva hy atra muhyāmi cintayāno divāniśam
13,055.008c na caivātrādhigacchāmi sarvasyāsya viniścayam
13,055.008e etad icchāmi kārtsnyena satyaṃ śrotuṃ tapodhana
13,055.009 cyavana uvāca
13,055.009a śṛṇu sarvam aśeṣeṇa yad idaṃ yena hetunā
13,055.009c na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva
13,055.010a pitāmahasya vadataḥ purā devasamāgame
13,055.010c śrutavān asmi yad rājaṃs tan me nigadataḥ śṛṇu
13,055.011a brahmakṣatravirodhena bhavitā kulasaṃkaraḥ
13,055.011c pautras te bhavitā rājaṃs tejovīryasamanvitaḥ
13,055.012a tataḥ svakularakṣārtham ahaṃ tvā samupāgamam
13,055.012c cikīrṣan kuśikocchedaṃ saṃdidhakṣuḥ kulaṃ tava
13,055.013a tato 'ham āgamya purā tvām avocaṃ mahīpate
13,055.013c niyamaṃ kaṃ cid ārapsye śuśrūṣā kriyatām iti
13,055.014a na ca te duṣkṛtaṃ kiṃ cid aham āsādayaṃ gṛhe
13,055.014c tena jīvasi rājarṣe na bhavethās tato 'nyathā
13,055.015a etāṃ buddhiṃ samāsthāya divasān ekaviṃśatim
13,055.015c supto 'smi yadi māṃ kaś cid bodhayed iti pārthiva
13,055.016a yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ
13,055.016c ahaṃ tadaiva te prīto manasā rājasattama
13,055.017a utthāya cāsmi niṣkrānto yadi māṃ tvaṃ mahīpate
13,055.017c pṛccheḥ kva yāsyasīty evaṃ śapeyaṃ tvām iti prabho
13,055.018a antarhitaś cāsmi punaḥ punar eva ca te gṛhe
13,055.018c yogam āsthāya saṃviṣṭo divasān ekaviṃśatim
13,055.019a kṣudhito mām asūyethāḥ śramād veti narādhipa
13,055.019c etāṃ buddhiṃ samāsthāya karśitau vāṃ mayā kṣudhā
13,055.020a na ca te 'bhūt susūkṣmo 'pi manyur manasi pārthiva
13,055.020c sabhāryasya naraśreṣṭha tena te prītimān aham
13,055.021a bhojanaṃ ca samānāyya yat tad ādīpitaṃ mayā
13,055.021c krudhyethā yadi mātsaryād iti tan marṣitaṃ ca te
13,055.021d*0327_01 rathena vāhitaś cāpi śramāt krodhodbhavāya te
13,055.022a tato 'haṃ ratham āruhya tvām avocaṃ narādhipa
13,055.022c sabhāryo māṃ vahasveti tac ca tvaṃ kṛtavāṃs tathā
13,055.023a aviśaṅko narapate prīto 'haṃ cāpi tena te
13,055.023c dhanotsarge 'pi ca kṛte na tvāṃ krodhaḥ pradharṣayat
13,055.024a tataḥ prītena te rājan punar etat kṛtaṃ tava
13,055.024c sabhāryasya vanaṃ bhūyas tad viddhi manujādhipa
13,055.025a prītyarthaṃ tava caitan me svargasaṃdarśanaṃ kṛtam
13,055.025c yat te vane 'smin nṛpate dṛṣṭaṃ divyaṃ nidarśanam
13,055.026a svargoddeśas tvayā rājan saśarīreṇa pārthiva
13,055.026c muhūrtam anubhūto 'sau sabhāryeṇa nṛpottama
13,055.027a nidarśanārthaṃ tapaso dharmasya ca narādhipa
13,055.027c tatra yāsīt spṛhā rājaṃs tac cāpi viditaṃ mama
13,055.028a brāhmaṇyaṃ kāṅkṣase hi tvaṃ tapaś ca pṛthivīpate
13,055.028c avamanya narendratvaṃ devendratvaṃ ca pārthiva
13,055.029a evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham
13,055.029c brāhmaṇye sati carṣitvam ṛṣitve ca tapasvitā
13,055.030a bhaviṣyaty eṣa te kāmaḥ kuśikāt kauśiko dvijaḥ
13,055.030c tṛtīyaṃ puruṣaṃ prāpya brāhmaṇatvaṃ gamiṣyati
13,055.031a vaṃśas te pārthivaśreṣṭha bhṛgūṇām eva tejasā
13,055.031c pautras te bhavitā vipra tapasvī pāvakadyutiḥ
13,055.032a yaḥ sa devamanuṣyāṇāṃ bhayam utpādayiṣyati
13,055.032b*0328_01 jamadagnau mahābhāga tapasā bhāvitātmani
13,055.032b*0328_02 sa cāpi bhṛguśārdūlas taṃ vedaṃ dhārayiṣyati
13,055.032c trayāṇāṃ caiva lokānāṃ satyam etad bravīmi te
13,055.033a varaṃ gṛhāṇa rājarṣe yas te manasi vartate
13,055.033c tīrthayātrāṃ gamiṣyāmi purā kālo 'tivartate
13,055.034 kuśika uvāca
13,055.034a eṣa eva varo me 'dya yat tvaṃ prīto mahāmune
13,055.034c bhavatv etad yathāttha tvaṃ tapaḥ pautre mamānagha
13,055.034e brāhmaṇyaṃ me kulasyāstu bhagavann eṣa me varaḥ
13,055.035a punaś cākhyātum icchāmi bhagavan vistareṇa vai
13,055.035c katham eṣyati vipratvaṃ kulaṃ me bhṛgunandana
13,055.035e kaś cāsau bhavitā bandhur mama kaś cāpi saṃmataḥ
13,056.001 cyavana uvāca
13,056.001a avaśyaṃ kathanīyaṃ me tavaitan narapuṃgava
13,056.001c yadarthaṃ tvāham ucchettuṃ saṃprāpto manujādhipa
13,056.002a bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa
13,056.002c te ca bhedaṃ gamiṣyanti daivayuktena hetunā
13,056.003a kṣatriyāś ca bhṛgūn sarvān vadhiṣyanti narādhipa
13,056.003c ā garbhād anukṛntanto daivadaṇḍanipīḍitāḥ
13,056.004a tata utpatsyate 'smākaṃ kule gotravivardhanaḥ
13,056.004c aurvo nāma mahātejā jvalanārkasamadyutiḥ
13,056.005a sa trailokyavināśāya kopāgniṃ janayiṣyati
13,056.005c mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt
13,056.006a kaṃ cit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati
13,056.006c samudre vaḍavāvaktre prakṣipya munisattamaḥ
13,056.007a putraṃ tasya mahābhāgam ṛcīkaṃ bhṛgunandanam
13,056.007c sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha
13,056.008a kṣatriyāṇām abhāvāya daivayuktena hetunā
13,056.008c sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati
13,056.009a jamadagnau mahābhāge tapasā bhāvitātmani
13,056.009c sa cāpi bhṛguśārdūlas taṃ vedaṃ dhārayiṣyati
13,056.010a kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati
13,056.010b*0329_01 kṣatrahantā bhaved dhiṃsram iti devaṃ sanātanam
13,056.010b*0329_02 nārāyaṇam upāsyāsya varāt taṃ putram icchati
13,056.010c udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama
13,056.011a gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ
13,056.011c brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati
13,056.012a kṣatriyaṃ viprakarmāṇaṃ bṛhaspatim ivaujasā
13,056.012c viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam
13,056.012e tapasā mahatā yuktaṃ pradāsyati mahādyute
13,056.013a striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ
13,056.013c pitāmahaniyogād vai nānyathaitad bhaviṣyati
13,056.014a tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati
13,056.014c bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām
13,056.015 bhīṣma uvāca
13,056.015a kuśikas tu muner vākyaṃ cyavanasya mahātmanaḥ
13,056.015c śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha
13,056.015e evam astv iti dharmātmā tadā bharatasattama
13,056.016a cyavanas tu mahātejāḥ punar eva narādhipam
13,056.016c varārthaṃ codayām āsa tam uvāca sa pārthivaḥ
13,056.017a bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune
13,056.017c brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet
13,056.018a evam uktas tathety evaṃ pratyuktvā cyavano muniḥ
13,056.018c abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā
13,056.019a etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa
13,056.019c bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam
13,056.020a yathoktaṃ muninā cāpi tathā tad abhavan nṛpa
13,056.020c janma rāmasya ca muner viśvāmitrasya caiva ha
13,057.001 yudhiṣṭhira uvāca
13,057.001a muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ
13,057.001c hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām
13,057.002a prāpya rājyāni śataśo mahīṃ jitvāpi bhārata
13,057.002c koṭiśaḥ puruṣān hatvā paritapye pitāmaha
13,057.003a kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati
13,057.003c yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhis tathā
13,057.004a vayaṃ hi tān gurūn hatvā jñātīṃś ca suhṛdo 'pi ca
13,057.004c avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ
13,057.005a śarīraṃ yoktum icchāmi tapasogreṇa bhārata
13,057.005c upadiṣṭam ihecchāmi tattvato 'haṃ viśāṃ pate
13,057.006 vaiśaṃpāyana uvāca
13,057.006a yudhiṣṭhirasya tad vākyaṃ śrutvā bhīṣmo mahāmanāḥ
13,057.006c parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata
13,057.007a rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi
13,057.007c yā gatiḥ prāpyate yena pretyabhāveṣu bhārata
13,057.008a tapasā prāpyate svargas tapasā prāpyate yaśaḥ
13,057.008c āyuḥprakarṣo bhogāś ca labhyante tapasā vibho
13,057.009a jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca
13,057.009c saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha
13,057.010a dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati
13,057.010c upabhogāṃs tu dānena brahmacaryeṇa jīvitam
13,057.011a ahiṃsāyāḥ phalaṃ rūpaṃ dīkṣāyā janma vai kule
13,057.011c phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet
13,057.012a payobhakṣo divaṃ yāti snānena draviṇādhikaḥ
13,057.012c guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ
13,057.013a gavāḍhyaḥ śākadīkṣābhiḥ svargam āhus tṛṇāśanāt
13,057.013c striyas triṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet
13,057.014a nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ
13,057.014c maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake
13,057.015a sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca
13,057.015c cīravalkalavāsobhir vāsāṃsy ābharaṇāni ca
13,057.016a śayyāsanāni yānāni yogayukte tapodhane
13,057.016c agnipraveśe niyataṃ brahmaloko vidhīyate
13,057.017a rasānāṃ pratisaṃhārāt saubhāgyam iha vindati
13,057.017c āmiṣapratisaṃhārāt prajāsyāyuṣmatī bhavet
13,057.018a udavāsaṃ vased yas tu sa narādhipatir bhavet
13,057.018c satyavādī naraśreṣṭha daivataiḥ saha modate
13,057.019a kīrtir bhavati dānena tathārogyam ahiṃsayā
13,057.019c dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam
13,057.020a pānīyasya pradānena kīrtir bhavati śāśvatī
13,057.020c annapānapradānena tṛpyate kāmabhogataḥ
13,057.021a sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate
13,057.021c devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati
13,057.022a dīpālokapradānena cakṣuṣmān bhavate naraḥ
13,057.022c prekṣaṇīyapradānena smṛtiṃ medhāṃ ca vindati
13,057.023a gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā
13,057.023c keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ
13,057.024a upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva
13,057.024c kṛtvā dvādaśa varṣāṇi vīrasthānād viśiṣyate
13,057.025a dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca
13,057.025c brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha
13,057.026a kratubhiś copavāsaiś ca tridivaṃ yāti bhārata
13,057.026c labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ
13,057.027a suvarṇaśṛṅgais tu vibhūṣitānāṃ; gavāṃ sahasrasya naraḥ pradātā
13,057.027c prāpnoti puṇyaṃ divi devalokam; ity evam āhur munidevasaṃghāḥ
13,057.028a prayacchate yaḥ kapilāṃ sacailāṃ; kāṃsyopadohāṃ kanakāgraśṛṅgīm
13,057.028c tais tair guṇaiḥ kāmadughāsya bhūtvā; naraṃ pradātāram upaiti sā gauḥ
13,057.029a yāvanti lomāni bhavanti dhenvās; tāvat phalaṃ prāpnute gopradātā
13,057.029c putrāṃś ca pautrāṃś ca kulaṃ ca sarvam; āsaptamaṃ tārayate paratra
13,057.030a sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ; kāṃsyopadohāṃ draviṇottarīyām
13,057.030c dhenuṃ tilānāṃ dadato dvijāya; lokā vasūnāṃ sulabhā bhavanti
13,057.031a svakarmabhir mānavaṃ saṃnibaddhaṃ; tīvrāndhakāre narake patantam
13,057.031c mahārṇave naur iva vāyuyuktā; dānaṃ gavāṃ tārayate paratra
13,057.032a yo brahmadeyāṃ tu dadāti kanyāṃ; bhūmipradānaṃ ca karoti vipre
13,057.032c dadāti cānnaṃ vidhivac ca yaś ca; sa lokam āpnoti puraṃdarasya
13,057.033a naiveśikaṃ sarvaguṇopapannaṃ; dadāti vai yas tu naro dvijāya
13,057.033c svādhyāyacāritraguṇānvitāya; tasyāpi lokāḥ kuruṣūttareṣu
13,057.034a dhuryapradānena gavāṃ tathāśvair; lokān avāpnoti naro vasūnām
13,057.034c svargāya cāhur hi hiraṇyadānaṃ; tato viśiṣṭaṃ kanakapradānam
13,057.035a chatrapradānena gṛhaṃ variṣṭhaṃ; yānaṃ tathopānahasaṃpradāne
13,057.035c vastrapradānena phalaṃ surūpaṃ; gandhapradāne surabhir naraḥ syāt
13,057.036a puṣpopagaṃ vātha phalopagaṃ vā; yaḥ pādapaṃ sparśayate dvijāya
13,057.036c sa strīsamṛddhaṃ bahuratnapūrṇaṃ; labhaty ayatnopagataṃ gṛhaṃ vai
13,057.036d*0330_01 labheta kāmaṃ sa bhaved arogas
13,057.036d*0330_02 tathā surūpaś ca narendraloke
13,057.037a bhakṣānnapānīyarasapradātā; sarvān avāpnoti rasān prakāmam
13,057.037c pratiśrayācchādanasaṃpradātā; prāpnoti tān eva na saṃśayo 'tra
13,057.038a sragdhūpagandhāny anulepanāni; snānāni mālyāni ca mānavo yaḥ
13,057.038c dadyād dvijebhyaḥ sa bhaved arogas; tathābhirūpaś ca narendraloke
13,057.039a bījair aśūnyaṃ śayanair upetaṃ; dadyād gṛhaṃ yaḥ puruṣo dvijāya
13,057.039c puṇyābhirāmaṃ bahuratnapūrṇaṃ; labhaty adhiṣṭhānavaraṃ sa rājan
13,057.040a sugandhacitrāstaraṇopapannaṃ; dadyān naro yaḥ śayanaṃ dvijāya
13,057.040c rūpānvitāṃ pakṣavatīṃ manojñāṃ; bhāryām ayatnopagatāṃ labhet saḥ
13,057.041a pitāmahasyānucaro vīraśāyī bhaven naraḥ
13,057.041c nādhikaṃ vidyate tasmād ity āhuḥ paramarṣayaḥ
13,057.041d*0331_01 pustakaṃ ca tathā gāvaḥ kanyā dānaṃ tathaiva ca
13,057.041d*0331_02 ye na dāsyanti puruṣās teṣāṃ saukhyaṃ pareṇa kim
13,057.042 vaiśaṃpāyana uvāca
13,057.042a tasya tad vacanaṃ śrutvā prītātmā kurunandanaḥ
13,057.042c nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā
13,057.043a tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha
13,057.043c pitāmahasya yad vākyaṃ tad vo rocatv iti prabhuḥ
13,057.044a tatas tu pāṇḍavāḥ sarve draupadī ca yaśasvinī
13,057.044c yudhiṣṭhirasya tad vākyaṃ bāḍham ity abhyapūjayan
13,058.001 yudhiṣṭhira uvāca
13,058.001a yānīmāni bahir vedyāṃ dānāni paricakṣate
13,058.001c tebhyo viśiṣṭaṃ kiṃ dānaṃ mataṃ te kurupuṃgava
13,058.002a kautūhalaṃ hi paramaṃ tatra me vartate prabho
13,058.002c dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me
13,058.003 bhīṣma uvāca
13,058.003a abhayaṃ sarvabhūtebhyo vyasane cāpy anugraham
13,058.003c yac cābhilaṣitaṃ dadyāt tṛṣitāyābhiyācate
13,058.004a dattaṃ manyeta yad dattvā tad dānaṃ śreṣṭham ucyate
13,058.004c dattaṃ dātāram anveti yad dānaṃ bharatarṣabha
13,058.005a hiraṇyadānaṃ godānaṃ pṛthivīdānam eva ca
13,058.005c etāni vai pavitrāṇi tārayanty api duṣkṛtam
13,058.006a etāni puruṣavyāghra sādhubhyo dehi nityadā
13,058.006c dānāni hi naraṃ pāpān mokṣayanti na saṃśayaḥ
13,058.007a yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe
13,058.007c tat tad guṇavate deyaṃ tad evākṣayam icchatā
13,058.008a priyāṇi labhate loke priyadaḥ priyakṛt tathā
13,058.008c priyo bhavati bhūtānām iha caiva paratra ca
13,058.009a yācamānam abhīmānād āśāvantam akiṃcanam
13,058.009c yo nārcati yathāśakti sa nṛśaṃso yudhiṣṭhira
13,058.010a amitram api ced dīnaṃ śaraṇaiṣiṇam āgatam
13,058.010c vyasane yo 'nugṛhṇāti sa vai puruṣasattamaḥ
13,058.011a kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate
13,058.011c apahanyāt kṣudhaṃ yas tu na tena puruṣaḥ samaḥ
13,058.012a hriyā tu niyatān sādhūn putradāraiś ca karśitān
13,058.012c ayācamānān kaunteya sarvopāyair nimantraya
13,058.013a āśiṣaṃ ye na deveṣu na martyeṣu ca kurvate
13,058.013c arhanto nityasattvasthā yathālabdhopajīvinaḥ
13,058.014a āśīviṣasamebhyaś ca tebhyo rakṣasva bhārata
13,058.014c tāny uktair upajijñāsya tathā dvijavarottamān
13,058.015a kṛtair āvasathair nityaṃ sapreṣyaiḥ saparicchadaiḥ
13,058.015c nimantrayethāḥ kauravya sarvakāmasukhāvahaiḥ
13,058.016a yadi te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira
13,058.016c kāryam ity eva manvānā dhārmikāḥ puṇyakarmiṇaḥ
13,058.017a vidyāsnātā vratasnātā ye vyapāśrityajīvinaḥ
13,058.017c gūḍhasvādhyāyatapaso brāhmaṇāḥ saṃśitavratāḥ
13,058.018a teṣu śuddheṣu dānteṣu svadāranirateṣu ca
13,058.018c yat kariṣyasi kalyāṇaṃ tat tvā lokeṣu dhāsyati
13,058.019a yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā
13,058.019c tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā
13,058.020a eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ
13,058.020c viśiṣṭaḥ sarvayajñebhyo dadatas tāta vartatām
13,058.021a nivāpo dānasadṛśas tādṛśeṣu yudhiṣṭhira
13,058.021c nivapan pūjayaṃś caiva teṣv ānṛṇyaṃ nigacchati
13,058.022a ya eva no na kupyanti na lubhyanti tṛṇeṣv api
13,058.022c ta eva naḥ pūjyatamā ye cānye priyavādinaḥ
13,058.023a ye no na bahu manyante na pravartanti cāpare
13,058.023c putravat paripālyās te namas tebhyas tathābhayam
13,058.024a ṛtvikpurohitācāryā mṛdubrahmadharā hi te
13,058.024c kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije
13,058.025a asti me balavān asmi rājāsmīti yudhiṣṭhira
13,058.025c brāhmaṇān mā sma paryaśnīr vāsobhir aśanena ca
13,058.026a yac chobhārthaṃ balārthaṃ vā vittam asti tavānagha
13,058.026c tena te brāhmaṇāḥ pūjyāḥ svadharmam anutiṣṭhatā
13,058.027a namaskāryās tvayā viprā vartamānā yathātatham
13,058.027c yathāsukhaṃ yathotsāhaṃ lalantu tvayi putravat
13,058.028a ko hy anyaḥ suprasādānāṃ suhṛdām alpatoṣiṇām
13,058.028c vṛttim arhaty upakṣeptuṃ tvad anyaḥ kurusattama
13,058.029a yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ
13,058.029c sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ
13,058.030a yadi no brāhmaṇās tāta saṃtyajeyur apūjitāḥ
13,058.030c paśyanto dāruṇaṃ karma satataṃ kṣatriye sthitam
13,058.031a avedānām akīrtīnām alokānām ayajvanām
13,058.031c ko 'smākaṃ jīvitenārthas tad dhi no brāhmaṇāśrayam
13,058.032a atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ
13,058.032c rājanyo brāhmaṇaṃ rājan purā paricacāra ha
13,058.032e vaiśyo rājanyam ity eva śūdro vaiśyam iti śrutiḥ
13,058.033a dūrāc chūdreṇopacaryo brāhmaṇo 'gnir iva jvalan
13,058.033c saṃsparśaparicaryas tu vaiśyena kṣatriyeṇa ca
13,058.034a mṛdubhāvān satyaśīlān satyadharmānupālakān
13,058.034c āśīviṣān iva kruddhāṃs tān upācarata dvijān
13,058.035a apareṣāṃ pareṣāṃ ca parebhyaś caiva ye pare
13,058.035c kṣatriyāṇāṃ pratapatāṃ tejasā ca balena ca
13,058.035e brāhmaṇeṣv eva śāmyanti tejāṃsi ca tapāṃsi ca
13,058.036a na me pitā priyataro na tvaṃ tāta tathā priyaḥ
13,058.036c na me pituḥ pitā rājan na cātmā na ca jīvitam
13,058.037a tvattaś ca me priyataraḥ pṛthivyāṃ nāsti kaś cana
13,058.037c tvatto 'pi me priyatarā brāhmaṇā bharatarṣabha
13,058.038a bravīmi satyam etac ca yathāhaṃ pāṇḍunandana
13,058.038c tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ
13,058.039a paśyeyaṃ ca satāṃ lokāñ chucīn brahmapuraskṛtān
13,058.039c tatra me tāta gantavyam ahnāya ca cirāya ca
13,058.040a so 'ham etādṛśāṃl lokān dṛṣṭvā bharatasattama
13,058.040c yan me kṛtaṃ brāhmaṇeṣu na tapye tena pārthiva
13,059.001 yudhiṣṭhira uvāca
13,059.001a yau tu syātāṃ caraṇenopapannau; yau vidyayā sadṛśau janmanā ca
13,059.001c tābhyāṃ dānaṃ katarasmai viśiṣṭam; ayācamānāya ca yācate ca
13,059.002 bhīṣma uvāca
13,059.002a śreyo vai yācataḥ pārtha dattam āhur ayācate
13,059.002c arhattamo vai dhṛtimān kṛpaṇād adhṛtātmanaḥ
13,059.003a kṣatriyo rakṣaṇadhṛtir brāhmaṇo 'narthanādhṛtiḥ
13,059.003c brāhmaṇo dhṛtimān vidvān devān prīṇāti tuṣṭimān
13,059.004a yācñām āhur anīśasya abhihāraṃ ca bhārata
13,059.004c udvejayati yācan hi sadā bhūtāni dasyuvat
13,059.005a mriyate yācamāno vai tam anu mriyate dadat
13,059.005c dadat saṃjīvayaty enam ātmānaṃ ca yudhiṣṭhira
13,059.006a ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate
13,059.006c ayācataḥ sīdamānān sarvopāyair nimantraya
13,059.007a yadi vai tādṛśā rāṣṭre vaseyus te dvijottamāḥ
13,059.007c bhasmacchannān ivāgnīṃs tān budhyethās tvaṃ prayatnataḥ
13,059.008a tapasā dīpyamānās te daheyuḥ pṛthivīm api
13,059.008b*0332_01 apūjyamānāḥ kauravya pūjārhās te tathāvidhāḥ
13,059.008c pūjyā hi jñānavijñānatapoyogasamanvitāḥ
13,059.009a tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa
13,059.009c dadad bahuvidhān dāyān upacchandān ayācatām
13,059.010a yad agnihotre suhute sāyaṃprātar bhavet phalam
13,059.010c vidyāvedavratavati tad dānaphalam ucyate
13,059.011a vidyāvedavratasnātān avyapāśrayajīvinaḥ
13,059.011c gūḍhasvādhyāyatapaso brāhmaṇān saṃśitavratān
13,059.012a kṛtair āvasathair hṛdyaiḥ sapreṣyaiḥ saparicchadaiḥ
13,059.012c nimantrayethāḥ kaunteya kāmaiś cānyair dvijottamān
13,059.013a api te pratigṛhṇīyuḥ śraddhāpūtaṃ yudhiṣṭhira
13,059.013c kāryam ity eva manvānā dharmajñāḥ sūkṣmadarśinaḥ
13,059.014a api te brāhmaṇā bhuktvā gatāḥ soddharaṇān gṛhān
13,059.014c yeṣāṃ dārāḥ pratīkṣante parjanyam iva karṣakāḥ
13,059.015a annāni prātaḥsavane niyatā brahmacāriṇaḥ
13,059.015c brāhmaṇās tāta bhuñjānās tretāgnīn prīṇayantu te
13,059.016a mādhyaṃdinaṃ te savanaṃ dadatas tāta vartatām
13,059.016c gā hiraṇyāni vāsāṃsi tenendraḥ prīyatāṃ tava
13,059.017a tṛtīyaṃ savanaṃ tat te vaiśvadevaṃ yudhiṣṭhira
13,059.017c yad devebhyaḥ pitṛbhyaś ca viprebhyaś ca prayacchasi
13,059.018a ahiṃsā sarvabhūtebhyaḥ saṃvibhāgaś ca sarvaśaḥ
13,059.018c damas tyāgo dhṛtiḥ satyaṃ bhavatv avabhṛthāya te
13,059.019a eṣa te vitato yajñaḥ śraddhāpūtaḥ sadakṣiṇaḥ
13,059.019c viśiṣṭaḥ sarvayajñebhyo nityaṃ tāta pravartatām
13,059.019d*0333_01 yat kiṃ cit pāṇḍaraṃ puṣpaṃ yat kiṃ cid anulepanam
13,059.019d*0333_02 alakṣmīparihārāya nityaṃ deyaṃ yudhiṣṭhira
13,060.001 yudhiṣṭhira uvāca
13,060.001a dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam
13,060.001c kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā
13,060.001d*0334_01 nityānuṣṭhānayuktāś cet pratigṛhṇanti sādhavaḥ
13,060.002a etad icchāmi vijñātuṃ yāthātathyena bhārata
13,060.002c vidvañ jijñāsamānāya dānadharmān pracakṣva me
13,060.003a antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ
13,060.003c kiṃ svin niḥśreyasaṃ tāta tan me brūhi pitāmaha
13,060.004 bhīṣma uvāca
13,060.004a raudraṃ karma kṣatriyasya satataṃ tāta vartate
13,060.004c tasya vaitānikaṃ karma dānaṃ caiveha pāvanam
13,060.005a na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ
13,060.005a*0335_01 yājakā dvijasattamāḥ
13,060.005a*0335_02 dhane satyapradātṝṇāṃ
13,060.005c etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ
13,060.006a atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ
13,060.006c śraddhām āsthāya paramāṃ pāvanaṃ hy etad uttamam
13,060.007a brāhmaṇāṃs tarpayed dravyais tato yajñe yatavrataḥ
13,060.007c maitrān sādhūn vedavidaḥ śīlavṛttataponvitān
13,060.008a yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati
13,060.008c yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ
13,060.009a iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā
13,060.009c pūjayethā yāyajūkāṃs tavāpy aṃśo bhaved yathā
13,060.009d*0336_01 vidvadbhyaḥ saṃpradānena tatrāpy aṃśo 'sya pūjayā
13,060.009d*0336_02 yajvabhyaś cātha vidvadbhyo dattvā lokaṃ pradāpayet
13,060.009d*0336_03 pradadyāj jñānadātṝṇāṃ jñānadānāṃśabhāg bhavet
13,060.010a prajāvato bharethāś ca brāhmaṇān bahubhāriṇaḥ
13,060.010c prajāvāṃs tena bhavati yathā janayitā tathā
13,060.011a yāvato vai sādhudharmān santaḥ saṃvartayanty uta
13,060.011c sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ
13,060.012a samṛddhaḥ saṃprayacchasva brāhmaṇebhyo yudhiṣṭhira
13,060.012c dhenūr anaḍuho 'nnāni cchatraṃ vāsāṃsy upānahau
13,060.013a ājyāni yajamānebhyas tathānnādyāni bhārata
13,060.013c aśvavanti ca yānāni veśmāni śayanāni ca
13,060.014a ete deyā vyuṣṭimanto laghūpāyāś ca bhārata
13,060.014c ajugupsāṃś ca vijñāya brāhmaṇān vṛttikarśitān
13,060.015a upacchannaṃ prakāśaṃ vā vṛttyā tān pratipādaya
13,060.015c rājasūyāśvamedhābhyāṃ śreyas tat kṣatriyān prati
13,060.016a evaṃ pāpair vimuktas tvaṃ pūtaḥ svargam avāpsyasi
13,060.016c sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi
13,060.017a tataś ca brahmabhūyastvam avāpsyasi dhanāni ca
13,060.017c ātmanaś ca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata
13,060.018a putravac cāpi bhṛtyān svān prajāś ca paripālaya
13,060.018c yogakṣemaś ca te nityaṃ brāhmaṇeṣv astu bhārata
13,060.018d*0337_01 tadarthaṃ jīvitaṃ te 'stu mā tebhyo 'pratipālanam
13,060.018d*0337_02 anartho brāhmaṇasyaiṣa yad vittanicayo mahān
13,060.018d*0337_03 śriyā hy abhīkṣṇaṃ saṃvāso darpayet saṃpramohayet
13,060.018d*0337_04 brāhmaṇeṣu pramūḍheṣu dharmo vipraṇaśed dhruvam
13,060.018d*0337_05 dharmapraṇāśe bhūtānām abhāvaḥ syān na saṃśayaḥ
13,060.018d*0337_06 yo rakṣibhyaḥ saṃpradāya rājā rāṣṭraṃ vilumpati
13,060.018d*0337_07 yakṣye rāṣṭrād dhanaṃ tasmād ānayadhvam iti bruvan
13,060.018d*0337_08 yac cādāya tad ājñaptaṃ bhītaṃ dattaṃ sudāruṇam
13,060.018d*0337_09 yajed rājā na taṃ yajñaṃ praśaṃsanty asya sādhavaḥ
13,060.018d*0337_10 apīḍitāḥ susaṃvṛddhā ye dadaty anukūlataḥ
13,060.018d*0337_11 tādṛśenābhyupāyena yaṣṭavyaṃ nodyamāhṛtaiḥ
13,060.018d*0337_12 yadā pariniṣicyeta nihito vai yathāvidhi
13,060.018d*0337_13 tadā rājā mahāyajñair yajeta bahudakṣiṇaiḥ
13,060.018d*0337_14 vṛddhabāladhanaṃ rakṣyam andhasya kṛpaṇasya ca
13,060.018d*0337_15 na khātapūrvaṃ kurvīta na rudantīdhanaṃ haret
13,060.018d*0337_16 hṛtaṃ kṛpaṇavittaṃ hi rāṣṭraṃ hanti nṛpaśriyam
13,060.018d*0337_17 dadyāc ca mahato bhogān kṣudbhayaṃ praṇudet satām
13,060.018d*0337_18 yeṣāṃ svādūni bhojyāni samavekṣyanti bālakāḥ
13,060.018d*0337_19 nāśnanti vidhivat tāni kiṃ nu pāpataraṃ tataḥ
13,060.018d*0337_20 yadi te tādṛśo rāṣṭre vidvān sīdet kṣudhā dvijaḥ
13,060.018d*0337_21 bhrūṇahatyāṃ ca gacchethāḥ kṛtvā pāpam ivottamam
13,060.018d*0337_22 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati
13,060.018d*0337_23 dvijo 'nyo vā manuṣyo 'pi śibir āha vaco yathā
13,060.018d*0337_24 yasya sma viṣaye rājñaḥ snātakaḥ sīdati kṣudhā
13,060.018d*0337_25 avṛddhim eti tad rāṣṭraṃ vindate saha rājakam
13,060.018d*0337_26 krośantyo yasya vai rāṣṭrād dhriyante tarasā striyaḥ
13,060.018d*0337_27 krośatāṃ patiputrāṇāṃ mṛto 'sau na sa jīvati
13,060.019a arakṣitāraṃ hartāraṃ viloptāram adāyakam
13,060.019c taṃ sma rājakaliṃ hanyuḥ prajāḥ saṃbhūya nirghṛṇam
13,060.020a ahaṃ vo rakṣitety uktvā yo na rakṣati bhūmipaḥ
13,060.020c sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ
13,060.021a pāpaṃ kurvanti yat kiṃ cit prajā rājñā hy arakṣitāḥ
13,060.021c caturthaṃ tasya pāpasya rājā bhārata vindati
13,060.022a apy āhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ
13,060.022c caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam
13,060.023a śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ
13,060.023c caturthaṃ tasya puṇyasya rājā cāpnoti bhārata
13,060.024a jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira
13,060.024c parjanyam iva bhūtāni mahādrumam iva dvijāḥ
13,060.025a kuberam iva rakṣāṃsi śatakratum ivāmarāḥ
13,060.025c jñātayas tvānujīvantu suhṛdaś ca paraṃtapa
13,061.001 yudhiṣṭhira uvāca
13,061.001a idaṃ deyam idaṃ deyam itīyaṃ śruticodanā
13,061.001c bahudeyāś ca rājānaḥ kiṃ svid deyam anuttamam
13,061.002 bhīṣma uvāca
13,061.002a ati dānāni sarvāṇi pṛthivīdānam ucyate
13,061.002c acalā hy akṣayā bhūmir dogdhrī kāmān anuttamān
13,061.003a dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃs tathā
13,061.003c bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ
13,061.004a yāvad bhūmer āyur iha tāvad bhūmida edhate
13,061.004c na bhūmidānād astīha paraṃ kiṃ cid yudhiṣṭhira
13,061.005a apy alpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam
13,061.005c bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ
13,061.006a svakarmaivopajīvanti narā iha paratra ca
13,061.006c bhūmir bhūtir mahādevī dātāraṃ kurute priyam
13,061.007a ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ
13,061.007c punar naratvaṃ saṃprāpya bhavet sa pṛthivīpatiḥ
13,061.008a yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ
13,061.008c saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām
13,061.009a ity etāṃ kṣatrabandhūnāṃ vadanti param āśiṣam
13,061.009c punāti dattā pṛthivī dātāram iti śuśruma
13,061.010a api pāpasamācāraṃ brahmaghnam api vānṛtam
13,061.010c saiva pāpaṃ pāvayati saiva pāpāt pramocayet
13,061.011a api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ
13,061.011c pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā
13,061.012a nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam
13,061.012c dānaṃ vāpy atha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam
13,061.012d*0338_01 ya etāṃ viduṣe dadyāt pṛthivīṃ pṛthivīpatiḥ
13,061.012d*0338_02 pṛthivyām etad iṣṭaṃ sa rājyād rājyam iti vrajet
13,061.012d*0338_03 punaś ca jananaṃ prāpya rājaiva syān na saṃśayaḥ
13,061.012e tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ
13,061.013a nābhūmipatinā bhūmir adhiṣṭheyā kathaṃ cana
13,061.013c na vā pātreṇa vā gūhed antardhānena vā caret
13,061.013e ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam
13,061.014a yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ
13,061.014c bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi
13,061.014e pretyeha ca sa dharmātmā saṃprāpnoti mahad yaśaḥ
13,061.014f*0339_01 ekāhārakarīṃ dattvā ṣaṣṭisāhasram ūrdhvagaḥ
13,061.014f*0339_02 tāvaty āharaṇe hṛtvā narakaṃ dviguṇottaram
13,061.015a yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi
13,061.015c na tasya śatravo rājan praśāsanti vasuṃdharām
13,061.016a yat kiṃ cit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ
13,061.016c api gocarmamātreṇa bhūmidānena pūyate
13,061.016d*0340_01 daśahastena vaṃśena daśavaṃśān samantataḥ
13,061.016d*0340_02 pañcahastādhikaṃ dadyād etad gocarma ucyate
13,061.017a ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ
13,061.017c tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam
13,061.018a alpāntaram idaṃ śaśvat purāṇā menire janāḥ
13,061.018c yo yajed aśvamedhena dadyād vā sādhave mahīm
13,061.019a api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ
13,061.019c aśakyam ekam evaitad bhūmidānam anuttamam
13,061.020a suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca
13,061.020c sarvam etan mahāprājña dadāti vasudhāṃ dadat
13,061.021a tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā
13,061.021c gurudaivatapūjā ca nātivartanti bhūmidam
13,061.022a bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ
13,061.022c brahmalokagatāḥ siddhā nātikrāmanti bhūmidam
13,061.023a yathā janitrī kṣīreṇa svaputraṃ bharate sadā
13,061.023c anugṛhṇāti dātāraṃ tathā sarvarasair mahī
13,061.024a mṛtyor vai kiṃkaro daṇḍas tāpo vahneḥ sudāruṇaḥ
13,061.024c ghorāś ca vāruṇāḥ pāśā nopasarpanti bhūmidam
13,061.025a pitṝṃś ca pitṛlokasthān devaloke ca devatāḥ
13,061.025c saṃtarpayati śāntātmā yo dadāti vasuṃdharām
13,061.026a kṛśāya mriyamāṇāya vṛttimlānāya sīdate
13,061.026c bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ
13,061.027a yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjanty uta
13,061.027c evam eva mahābhāga bhūmir bhavati bhūmidam
13,061.028a halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api
13,061.028c udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ
13,061.029a brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam
13,061.029c naraḥ pratigrāhya mahīṃ na yāti yamasādanam
13,061.030a yathā candramaso vṛddhir ahany ahani jāyate
13,061.030c tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate
13,061.031a atra gāthā bhūmigītāḥ kīrtayanti purāvidaḥ
13,061.031c yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai
13,061.032a mām evādatta māṃ datta māṃ dattvā mām avāpsyatha
13,061.032c asmiṃl loke pare caiva tataś cājanane punaḥ
13,061.033a ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ
13,061.033c śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati
13,061.034a kṛtyānām abhiśastānāṃ duriṣṭaśamanaṃ mahat
13,061.034c prāyaścittam ahaṃ kṛtvā punāty ubhayato daśa
13,061.035a punāti ya idaṃ veda veda cāhaṃ tathaiva ca
13,061.035c prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā
13,061.036a abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam
13,061.036c yathā śrutvā mahīṃ dadyān nādadyāt sādhutaś ca tām
13,061.037a so 'yaṃ kṛtsno brāhmaṇārtho rājārthaś cāpy asaṃśayam
13,061.037c rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam
13,061.038a atha yeṣām adharmajño rājā bhavati nāstikaḥ
13,061.038c na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca
13,061.039a sadā bhavanti codvignās tasya duścaritair narāḥ
13,061.039c yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat
13,061.040a atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ
13,061.040c sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca
13,061.041a tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ
13,061.041c yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ
13,061.042a sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt
13,061.042c sa dātā sa ca vikrānto yo dadāti vasuṃdharām
13,061.043a ādityā iva dīpyante tejasā bhuvi mānavāḥ
13,061.043c dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije
13,061.044a yathā bījāni rohanti prakīrṇāni mahītale
13,061.044c tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ
13,061.045a ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ
13,061.045c śūlapāṇiś ca bhagavān pratinandanti bhūmidam
13,061.046a bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca
13,061.046c caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ
13,061.047a eṣā mātā pitā caiva jagataḥ pṛthivīpate
13,061.047c nānayā sadṛśaṃ bhūtaṃ kiṃ cid asti janādhipa
13,061.047d*0341_01 sauvarṇā yatra prāsādā vasor dhārāś ca kāmadāḥ
13,061.047d*0341_02 gandharvāpsaraso yatra tatra gacchanti bhūmidāḥ
13,061.048a atrāpy udāharantīmam itihāsaṃ purātanam
13,061.048c bṛhaspateś ca saṃvādam indrasya ca yudhiṣṭhira
13,061.049a iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā
13,061.049c maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim
13,061.050a bhagavan kena dānena svargataḥ sukham edhate
13,061.050c yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara
13,061.051a ity uktaḥ sa surendreṇa tato devapurohitaḥ
13,061.051c bṛhaspatir mahātejāḥ pratyuvāca śatakratum
13,061.052a suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan
13,061.052b*0342_01 vidyādānaṃ ca kanyānāṃ dānaṃ pāpaharaṃ param
13,061.052c dadad etān mahāprājñaḥ sarvapāpaiḥ pramucyate
13,061.053a na bhūmidānād devendra paraṃ kiṃ cid iti prabho
13,061.053c viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ
13,061.053d*0343_01 brāhmaṇārthe gavārthe vā rāṣṭraghāte 'tha svāminaḥ
13,061.053d*0343_02 kulastrīṇāṃ paribhave mṛtās te bhūmidaiḥ saha
13,061.054a ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ
13,061.054c sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam
13,061.055a bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ
13,061.055c brahmalokagatāḥ śūrā nātikrāmanti bhūmidam
13,061.056a pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ
13,061.056c ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ
13,061.057a ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara
13,061.057c sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate
13,061.058a mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām
13,061.058c rājādhirājo bhavati tad dhi dānam anuttamam
13,061.059a sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati
13,061.059c sarvabhūtāni manyante māṃ dadātīti vāsava
13,061.060a sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām
13,061.060c dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ
13,061.061a madhusarpiḥpravāhinyaḥ payodadhivahās tathā
13,061.061c saritas tarpayantīha surendra vasudhāpradam
13,061.062a bhūmipradānān nṛpatir mucyate rājakilbiṣāt
13,061.062c na hi bhūmipradānena dānam anyad viśiṣyate
13,061.063a dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām
13,061.063c taṃ janāḥ kathayantīha yāvad dharati gaur iyam
13,061.064a puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara
13,061.064c na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ
13,061.065a sarvathā pārthiveneha satataṃ bhūtim icchatā
13,061.065c bhūr deyā vidhivac chakra pātre sukham abhīpsatā
13,061.065d*0344_01 svanirjitāṃ svayaṃkrītāṃ bhṛtāṃ ca vārpayen nṛpa
13,061.065d*0345_01 sunirmitāṃ suvikrītāṃ subhṛtāṃ vāpi yan nṛpaḥ
13,061.066a api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye
13,061.066c samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ
13,061.067a sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ
13,061.067c sarvam etan naraḥ śakra dadāti vasudhāṃ dadat
13,061.068a taḍāgāny udapānāni srotāṃsi ca sarāṃsi ca
13,061.068c snehān sarvarasāṃś caiva dadāti vasudhāṃ dadat
13,061.069a oṣadhīḥ kṣīrasaṃpannā nagān puṣpaphalānvitān
13,061.069c kānanopalaśailāṃś ca dadāti vasudhāṃ dadat
13,061.070a agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ
13,061.070c na tat phalam avāpnoti bhūmidānād yad aśnute
13,061.071a dātā daśānugṛhṇāti daśa hanti tathā kṣipan
13,061.071c pūrvadattāṃ haran bhūmiṃ narakāyopagacchati
13,061.072a na dadāti pratiśrutya dattvā vā harate tu yaḥ
13,061.072c sa baddho vāruṇaiḥ pāśais tapyate mṛtyuśāsanāt
13,061.073a āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim
13,061.073c ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam
13,061.074a brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara
13,061.074c itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān
13,061.075a nācchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa
13,061.075c brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaś cana
13,061.076a athāśru patitaṃ teṣāṃ dīnānām avasīdatām
13,061.076c brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam
13,061.077a bhūmipālaṃ cyutaṃ rāṣṭrād yas tu saṃsthāpayet punaḥ
13,061.077c tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate
13,061.077d*0346_01 hṛte kṣetre daridrāṇām aśrupātaḥ sudāruṇaḥ
13,061.077d*0346_02 iṣṭāpūrtaṃ narasyāsya hanyāt tripuruṣaṃ kulam
13,061.078a ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām
13,061.078b*0347_01 kadalīvanasāmrādyaiḥ supūrṇāṃ sparśayen mahīm
13,061.078c gośvavāhanasaṃpūrṇāṃ bāhuvīryasamārjitām
13,061.078d*0348_01 vimuktaḥ sarvapāpebhyaḥ svargaloke mahīyate
13,061.079a nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām
13,061.079c akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat
13,061.080a vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām
13,061.080c loke mahīyate sadbhir yo dadāti vasuṃdharām
13,061.081a yathāpsu patitaḥ śakra tailabindur visarpati
13,061.081c tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati
13,061.082a ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ
13,061.082c vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te
13,061.083a nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ
13,061.083c upatiṣṭhanti devendra sadā bhūmipradaṃ divi
13,061.084a modate ca sukhaṃ svarge devagandharvapūjitaḥ
13,061.084c yo dadāti mahīṃ samyag vidhineha dvijātaye
13,061.085a śatam apsarasaś caiva divyamālyavibhūṣitāḥ
13,061.085c upatiṣṭhanti devendra sadā bhūmipradaṃ naram
13,061.085c*0349_01 brahmaloke dharāpradam
13,061.085c*0349_02 upatiṣṭhanti bhūtāni
13,061.086a śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ
13,061.086c bhūmipradānāt puṣpāṇi hiraṇyanicayās tathā
13,061.087a ājñā sadāpratihatā jayaśabdo bhavaty atha
13,061.087c bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara
13,061.088a hiraṇyapuṣpāś cauṣadhyaḥ kuśakāñcanaśāḍvalāḥ
13,061.088c amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat
13,061.089a nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ
13,061.089c nāsti satyasamo dharmo nāsti dānasamo nidhiḥ
13,061.090a etad āṅgirasāc chrutvā vāsavo vasudhām imām
13,061.090c vasuratnasamākīrṇāṃ dadāv āṅgirase tadā
13,061.091a ya imaṃ śrāvayec chrāddhe bhūmidānasya saṃstavam
13,061.091c na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavaty uta
13,061.092a akṣayaṃ ca bhaved dattaṃ pitṛbhyas tan na saṃśayaḥ
13,061.092c tasmāc chrāddheṣv idaṃ vipro bhuñjataḥ śrāvayed dvijān
13,061.093a ity etat sarvadānānāṃ śreṣṭham uktaṃ tavānagha
13,061.093c mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi
13,062.001 yudhiṣṭhira uvāca
13,062.001a kāni dānāni loke 'smin dātukāmo mahīpatiḥ
13,062.001c guṇādhikebhyo viprebhyo dadyād bharatasattama
13,062.002a kena tuṣyanti te sadyas tuṣṭāḥ kiṃ pradiśanty uta
13,062.002c śaṃsa me tan mahābāho phalaṃ puṇyakṛtaṃ mahat
13,062.003a dattaṃ kiṃ phalavad rājann iha loke paratra ca
13,062.003c bhavataḥ śrotum icchāmi tan me vistarato vada
13,062.004 bhīṣma uvāca
13,062.004a imam arthaṃ purā pṛṣṭo nārado devadarśanaḥ
13,062.004c yad uktavān asau tan me gadataḥ śṛṇu bhārata
13,062.005 nārada uvāca
13,062.005a annam eva praśaṃsanti devāḥ sarṣigaṇāḥ purā
13,062.005c lokatantraṃ hi yajñāś ca sarvam anne pratiṣṭhitam
13,062.006a annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati
13,062.006c tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ
13,062.007a annam ūrjaskaraṃ loke prāṇāś cānne pratiṣṭhitāḥ
13,062.007c annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho
13,062.008a annād gṛhasthā loke 'smin bhikṣavas tata eva ca
13,062.008c annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ
13,062.009a kuṭumbaṃ pīḍayitvāpi brāhmaṇāya mahātmane
13,062.009c dātavyaṃ bhikṣave cānnam ātmano bhūtim icchatā
13,062.010a brāhmaṇāyābhirūpāya yo dadyād annam arthine
13,062.010c nidadhāti nidhiṃ śreṣṭhaṃ pāralaukikam ātmanaḥ
13,062.011a śrāntam adhvani vartantaṃ vṛddham arham upasthitam
13,062.011c arcayed bhūtim anvicchan gṛhastho gṛham āgatam
13,062.012a krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ
13,062.012c annadaḥ prāpnute rājan divi ceha ca yat sukham
13,062.013a nāvamanyed abhigataṃ na praṇudyāt kathaṃ cana
13,062.013c api śvapāke śuni vā na dānaṃ vipraṇaśyati
13,062.014a yo dadyād aparikliṣṭam annam adhvani vartate
13,062.014c śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt
13,062.015a pitṝn devān ṛṣīn viprān atithīṃś ca janādhipa
13,062.015c yo naraḥ prīṇayaty annais tasya puṇyaphalaṃ mahat
13,062.016a kṛtvāpi pāpakaṃ karma yo dadyād annam arthine
13,062.016c brāhmaṇāya viśeṣeṇa na sa pāpena yujyate
13,062.017a brāhmaṇeṣv akṣayaṃ dānam annaṃ śūdre mahāphalam
13,062.017c annadānaṃ ca śūdre ca brāhmaṇe ca viśiṣyate
13,062.018a na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā
13,062.018c bhikṣito brāhmaṇeneha janma vānnaṃ prayācitaḥ
13,062.018d*0350_01 āśayābhyāgataṃ vipraṃ bhojanārtham upasthitam
13,062.019a annadasyānnavṛkṣāś ca sarvakāmaphalānvitāḥ
13,062.019c bhavantīhātha vāmutra nṛpate nātra saṃśayaḥ
13,062.020a āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ
13,062.020c asmākam api putro vā pautro vānnaṃ pradāsyati
13,062.021a brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate
13,062.021c akāmo vā sakāmo vā dattvā puṇyam avāpnuyāt
13,062.022a brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk
13,062.022c viprā yam abhigacchanti bhikṣamāṇā gṛhaṃ sadā
13,062.023a satkṛtāś ca nivartante tad atīva pravardhate
13,062.023c mahābhoge kule janma pretya prāpnoti bhārata
13,062.024a dattvā tv annaṃ naro loke tathā sthānam anuttamam
13,062.024c mṛṣṭamṛṣṭānnadāyī tu svarge vasati satkṛtaḥ
13,062.025a annaṃ prāṇā narāṇāṃ hi sarvam anne pratiṣṭhitam
13,062.025c annadaḥ paśumān putrī dhanavān bhogavān api
13,062.026a prāṇavāṃś cāpi bhavati rūpavāṃś ca tathā nṛpa
13,062.026c annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ
13,062.027a annaṃ hi dattvātithaye brāhmaṇāya yathāvidhi
13,062.027c pradātā sukham āpnoti devaiś cāpy abhipūjyate
13,062.028a brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat
13,062.028c upyate tatra yad bījaṃ tad dhi puṇyaphalaṃ mahat
13,062.029a pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavaty uta
13,062.029c sarvāṇy anyāni dānāni parokṣaphalavanty uta
13,062.030a annād dhi prasavaṃ viddhi ratim annād dhi bhārata
13,062.030c dharmārthāv annato viddhi roganāśaṃ tathānnataḥ
13,062.031a annaṃ hy amṛtam ity āha purākalpe prajāpatiḥ
13,062.031c annaṃ bhuvaṃ divaṃ khaṃ ca sarvam anne pratiṣṭhitam
13,062.032a annapraṇāśe bhidyante śarīre pañca dhātavaḥ
13,062.032c balaṃ balavato 'pīha praṇaśyaty annahānitaḥ
13,062.033a āvāhāś ca vivāhāś ca yajñāś cānnam ṛte tathā
13,062.033c na vartante naraśreṣṭha brahma cātra pralīyate
13,062.034a annataḥ sarvam etad dhi yat kiṃ cit sthāṇu jaṅgamam
13,062.034c triṣu lokeṣu dharmārtham annaṃ deyam ato budhaiḥ
13,062.035a annadasya manuṣyasya balam ojo yaśaḥ sukham
13,062.035c kīrtiś ca vardhate śaśvat triṣu lokeṣu pārthiva
13,062.036a megheṣv ambhaḥ saṃnidhatte prāṇānāṃ pavanaḥ śivaḥ
13,062.036c tac ca meghagataṃ vāri śakro varṣati bhārata
13,062.037a ādatte ca rasaṃ bhaumam ādityaḥ svagabhastibhiḥ
13,062.037c vāyur ādityatas tāṃś ca rasān devaḥ prajāpatiḥ
13,062.038a tad yadā meghato vāri patitaṃ bhavati kṣitau
13,062.038c tadā vasumatī devī snigdhā bhavati bhārata
13,062.039a tataḥ sasyāni rohanti yena vartayate jagat
13,062.039c māṃsamedosthiśukrāṇāṃ prādurbhāvas tataḥ punaḥ
13,062.040a saṃbhavanti tataḥ śukrāt prāṇinaḥ pṛthivīpate
13,062.040c agnīṣomau hi tac chukraṃ prajanaḥ puṣyataś ca ha
13,062.041a evam annaṃ ca sūryaś ca pavanaḥ śukram eva ca
13,062.041c eka eva smṛto rāśir yato bhūtāni jajñire
13,062.042a prāṇān dadāti bhūtānāṃ tejaś ca bharatarṣabha
13,062.042c gṛham abhyāgatāyāśu yo dadyād annam arthine
13,062.043 bhīṣma uvāca
13,062.043a nāradenaivam ukto 'ham adām annaṃ sadā nṛpa
13,062.043c anasūyus tvam apy annaṃ tasmād dehi gatajvaraḥ
13,062.044a dattvānnaṃ vidhivad rājan viprebhyas tvam api prabho
13,062.044c yathāvad anurūpebhyas tataḥ svargam avāpsyasi
13,062.045a annadānāṃ hi ye lokās tāṃs tvaṃ śṛṇu narādhipa
13,062.045c bhavanāni prakāśante divi teṣāṃ mahātmanām
13,062.045e nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca
13,062.046a candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca
13,062.046c taruṇādityavarṇāni sthāvarāṇi carāṇi ca
13,062.047a anekaśatabhaumāni sāntarjalavanāni ca
13,062.047c vaiḍūryārkaprakāśāni raupyarukmamayāni ca
13,062.048a sarvakāmaphalāś cāpi vṛkṣā bhavanasaṃsthitāḥ
13,062.048c vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāś caiva sarvaśaḥ
13,062.049a ghoṣavanti ca yānāni yuktāny atha sahasraśaḥ
13,062.049c bhakṣyabhojyamayāḥ śailā vāsāṃsy ābharaṇāni ca
13,062.050a kṣīraṃ sravantyaḥ saritas tathā caivānnaparvatāḥ
13,062.050c prāsādāḥ pāṇḍurābhrābhāḥ śayyāś ca kanakojjvalāḥ
13,062.050e tān annadāḥ prapadyante tasmād annaprado bhava
13,062.051a ete lokāḥ puṇyakṛtām annadānāṃ mahātmanām
13,062.051c tasmād annaṃ viśeṣeṇa dātavyaṃ mānavair bhuvi
13,063.001 yudhiṣṭhira uvāca
13,063.001a śrutaṃ me bhavato vākyam annadānasya yo vidhiḥ
13,063.001c nakṣatrayogasyedānīṃ dānakalpaṃ bravīhi me
13,063.002 bhīṣma uvāca
13,063.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,063.002c devakyāś caiva saṃvādaṃ devarṣer nāradasya ca
13,063.003a dvārakām anusaṃprāptaṃ nāradaṃ devadarśanam
13,063.003c papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī
13,063.004a tasyāḥ saṃpṛcchamānāyā devarṣir nāradas tadā
13,063.004c ācaṣṭa vidhivat sarvaṃ yat tac chṛṇu viśāṃ pate
13,063.005 nārada uvāca
13,063.005a kṛttikāsu mahābhāge pāyasena sasarpiṣā
13,063.005c saṃtarpya brāhmaṇān sādhūṃl lokān āpnoty anuttamān
13,063.006a rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā
13,063.006c payo 'nupānaṃ dātavyam ānṛṇyārthaṃ dvijātaye
13,063.007a dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate
13,063.007c gacchanti mānuṣāl lokāt svargalokam anuttamam
13,063.008a ārdrāyāṃ kṛsaraṃ dattvā tailamiśram upoṣitaḥ
13,063.008c naras tarati durgāṇi kṣuradhārāṃś ca parvatān
13,063.009a apūpān punarvasau dattvā tathaivānnāni śobhane
13,063.009c yaśasvī rūpasaṃpanno bahvanne jāyate kule
13,063.010a puṣye tu kanakaṃ dattvā kṛtaṃ cākṛtam eva ca
13,063.010c anālokeṣu lokeṣu somavat sa virājate
13,063.011a āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati
13,063.011c sa sarvabhayanirmuktaḥ śātravān adhitiṣṭhati
13,063.012a maghāsu tilapūrṇāni vardhamānāni mānavaḥ
13,063.012b*0351_01 tāmrāṇi tilapātrāṇi triṃśatpalamitāni tu
13,063.012c pradāya putrapaśumān iha pretya ca modate
13,063.013a phalgunīpūrvasamaye brāhmaṇānām upoṣitaḥ
13,063.013c bhakṣān phāṇitasaṃyuktān dattvā saubhāgyam ṛcchati
13,063.014a ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam
13,063.014c uttarāviṣaye dattvā svargaloke mahīyate
13,063.015a yad yat pradīyate dānam uttarāviṣaye naraiḥ
13,063.015c mahāphalam anantaṃ ca bhavatīti viniścayaḥ
13,063.016a haste hastirathaṃ dattvā caturyuktam upoṣitaḥ
13,063.016c prāpnoti paramāṃl lokān puṇyakāmasamanvitān
13,063.017a citrāyām ṛṣabhaṃ dattvā puṇyān gandhāṃś ca bhārata
13,063.017c caraty apsarasāṃ loke ramate nandane tathā
13,063.018a svātāv atha dhanaṃ dattvā yad iṣṭatamam ātmanaḥ
13,063.018c prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ
13,063.019a viśākhāyām anaḍvāhaṃ dhenuṃ dattvā ca dugdhadām
13,063.019c saprāsaṅgaṃ ca śakaṭaṃ sadhānyaṃ vastrasaṃyutam
13,063.020a pitṝn devāṃś ca prīṇāti pretya cānantyam aśnute
13,063.020c na ca durgāṇy avāpnoti svargalokaṃ ca gacchati
13,063.021a dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati
13,063.021c narakādīṃś ca saṃkleśān nāpnotīti viniścayaḥ
13,063.022a anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ
13,063.022c dattvā yugaśataṃ cāpi naraḥ svarge mahīyate
13,063.023a kālaśākaṃ tu viprebhyo dattvā martyaḥ samūlakam
13,063.023c jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati
13,063.024a mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ
13,063.024c pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati
13,063.025a atha pūrvāsv aṣāḍhāsu dadhipātrāṇy upoṣitaḥ
13,063.025c kulavṛttopasaṃpanne brāhmaṇe vedapārage
13,063.025e pradāya jāyate pretya kule subahugokule
13,063.026a udamanthaṃ sasarpiṣkaṃ prabhūtamadhuphāṇitam
13,063.026c dattvottarāsv aṣāḍhāsu sarvakāmān avāpnuyāt
13,063.027a dugdhaṃ tv abhijite yoge dattvā madhughṛtāplutam
13,063.027c dharmanityo manīṣibhyaḥ svargaloke mahīyate
13,063.028a śravaṇe kambalaṃ dattvā vastrāntaritam eva ca
13,063.028c śvetena yāti yānena sarvalokān asaṃvṛtān
13,063.029a goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ
13,063.029c vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate
13,063.030a gandhāñ śatabhiṣagyoge dattvā sāgurucandanān
13,063.030c prāpnoty apsarasāṃ lokān pretya gandhāṃś ca śāśvatān
13,063.031a pūrvabhādrapadāyoge rājamāṣān pradāya tu
13,063.031c sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet
13,063.032a aurabhram uttarāyoge yas tu māṃsaṃ prayacchati
13,063.032c sa pitṝn prīṇayati vai pretya cānantyam aśnute
13,063.033a kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati
13,063.033c sā pretya kāmān ādāya dātāram upatiṣṭhati
13,063.034a ratham aśvasamāyuktaṃ dattvāśvinyāṃ narottamaḥ
13,063.034c hastyaśvarathasaṃpanne varcasvī jāyate kule
13,063.035a bharaṇīṣu dvijātibhyas tiladhenuṃ pradāya vai
13,063.035c gāḥ suprabhūtāḥ prāpnoti naraḥ pretya yaśas tathā
13,063.036 bhīṣma uvāca
13,063.036a ity eṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ
13,063.036c devakyā nāradeneha sā snuṣābhyo 'bravīd idam
13,064.001 bhīṣma uvāca
13,064.001a sarvān kāmān prayacchanti ye prayacchanti kāñcanam
13,064.001c ity evaṃ bhagavān atriḥ pitāmahasuto 'bravīt
13,064.002a pavitraṃ śucy athāyuṣyaṃ pitṝṇām akṣayaṃ ca tat
13,064.002c suvarṇaṃ manujendreṇa hariścandreṇa kīrtitam
13,064.003a pānīyadānaṃ paramaṃ dānānāṃ manur abravīt
13,064.003c tasmād vāpīś ca kūpāṃś ca taḍāgāni ca khānayet
13,064.004a ardhaṃ pāpasya harati puruṣasyeha karmaṇaḥ
13,064.004c kūpaḥ pravṛttapānīyaḥ supravṛttaś ca nityaśaḥ
13,064.005a sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye
13,064.005c gāvaḥ pibanti viprāś ca sādhavaś ca narāḥ sadā
13,064.006a nidāghakāle pānīyaṃ yasya tiṣṭhaty avāritam
13,064.006c sa durgaṃ viṣamaṃ kṛcchraṃ na kadā cid avāpnute
13,064.007a bṛhaspater bhagavataḥ pūṣṇaś caiva bhagasya ca
13,064.007c aśvinoś caiva vahneś ca prītir bhavati sarpiṣā
13,064.008a paramaṃ bheṣajaṃ hy etad yajñānām etad uttamam
13,064.008c rasānām uttamaṃ caitat phalānāṃ caitad uttamam
13,064.009a phalakāmo yaśaskāmaḥ puṣṭikāmaś ca nityadā
13,064.009c ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān
13,064.010a ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati
13,064.010c tasmai prayacchato rūpaṃ prītau devāv ihāśvinau
13,064.011a pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati
13,064.011c gṛhaṃ tasya na rakṣāṃsi dharṣayanti kadā cana
13,064.012a pipāsayā na mriyate sopacchandaś ca dṛśyate
13,064.012c na prāpnuyāc ca vyasanaṃ karakān yaḥ prayacchati
13,064.013a prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ
13,064.013c upasparśanaṣaḍbhāgaṃ labhate puruṣaḥ sadā
13,064.014a yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati
13,064.014c pratāpārthaṃ ca rājendra vṛttavadbhyaḥ sadā naraḥ
13,064.015a sidhyanty arthāḥ sadā tasya kāryāṇi vividhāni ca
13,064.015c upary upari śatrūṇāṃ vapuṣā dīpyate ca saḥ
13,064.016a bhagavāṃś cāsya suprīto vahnir bhavati nityaśaḥ
13,064.016c na taṃ tyajante paśavaḥ saṃgrāme ca jayaty api
13,064.017a putrāñ chriyaṃ ca labhate yaś chatraṃ saṃprayacchati
13,064.017c cakṣurvyādhiṃ na labhate yajñabhāgam athāśnute
13,064.018a nidāghakāle varṣe vā yaś chatraṃ saṃprayacchati
13,064.018c nāsya kaś cin manodāhaḥ kadā cid api jāyate
13,064.018e kṛcchrāt sa viṣamāc caiva vipra mokṣam avāpnute
13,064.019a pradānaṃ sarvadānānāṃ śakaṭasya viśiṣyate
13,064.019c evam āha mahābhāgaḥ śāṇḍilyo bhagavān ṛṣiḥ
13,065.001 yudhiṣṭhira uvāca
13,065.001a dahyamānāya viprāya yaḥ prayacchaty upānahau
13,065.001c yat phalaṃ tasya bhavati tan me brūhi pitāmaha
13,065.002 bhīṣma uvāca
13,065.002a upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ
13,065.002c mardate kaṇṭakān sarvān viṣamān nistaraty api
13,065.002e sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira
13,065.003a yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate
13,065.003c upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam
13,065.003e śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi
13,065.004 yudhiṣṭhira uvāca
13,065.004a yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam
13,065.004c gopradāne 'nnadāne ca bhūyas tad brūhi kaurava
13,065.005 bhīṣma uvāca
13,065.005a śṛṇuṣva mama kaunteya tiladānasya yat phalam
13,065.005c niśamya ca yathānyāyaṃ prayaccha kurusattama
13,065.006a pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā
13,065.006c tiladānena vai tasmāt pitṛpakṣaḥ pramodate
13,065.007a māghamāse tilān yas tu brāhmaṇebhyaḥ prayacchati
13,065.007c sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati
13,065.008a sarvakāmaiḥ sa yajate yas tilair yajate pitṝn
13,065.008c na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃ cana
13,065.009a maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtās tilāḥ
13,065.009c tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho
13,065.010a pauṣṭikā rūpadāś caiva tathā pāpavināśanāḥ
13,065.010c tasmāt sarvapradānebhyas tiladānaṃ viśiṣyate
13,065.011a āpastambaś ca medhāvī śaṅkhaś ca likhitas tathā
13,065.011c maharṣir gautamaś cāpi tiladānair divaṃ gatāḥ
13,065.012a tilahomaparā viprāḥ sarve saṃyatamaithunāḥ
13,065.012c samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ
13,065.013a sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam
13,065.013c akṣayaṃ sarvadānānāṃ tiladānam ihocyate
13,065.014a utpanne ca purā havye kuśikarṣiḥ paraṃtapa
13,065.014c tilair agnitrayaṃ hutvā prāptavān gatim uttamām
13,065.015a iti proktaṃ kuruśreṣṭha tiladānam anuttamam
13,065.015c vidhānaṃ yena vidhinā tilānām iha śasyate
13,065.016a ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām
13,065.016c samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā
13,065.017a devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ
13,065.017c śubhaṃ deśam ayācanta yajema iti pārthiva
13,065.018 devā ūcuḥ
13,065.018a bhagavaṃs tvaṃ prabhur bhūmeḥ sarvasya tridivasya ca
13,065.018c yajemahi mahābhāga yajñaṃ bhavadanujñayā
13,065.018e nānanujñātabhūmir hi yajñasya phalam aśnute
13,065.019a tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca
13,065.019c prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi
13,065.020 brahmovāca
13,065.020a dadāmi medinībhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ
13,065.020c yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ
13,065.021 devā ūcuḥ
13,065.021a bhagavan kṛtakāmāḥ smo yakṣyāmas tv āptadakṣiṇaiḥ
13,065.021c imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā
13,065.022 bhīṣma uvāca
13,065.022a tato 'gastyaś ca kaṇvaś ca bhṛgur atrir vṛṣākapiḥ
13,065.022c asito devalaś caiva devayajñam upāgaman
13,065.023a tato devā mahātmāna ījire yajñam acyuta
13,065.023c tathā samāpayām āsur yathākālaṃ surarṣabhāḥ
13,065.024a ta iṣṭayajñās tridaśā himavaty acalottame
13,065.024c ṣaṣṭham aṃśaṃ kratos tasya bhūmidānaṃ pracakrire
13,065.025a prādeśamātraṃ bhūmes tu yo dadyād anupaskṛtam
13,065.025c na sīdati sa kṛcchreṣu na ca durgāṇy avāpnute
13,065.026a śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām
13,065.026c pradāya suralokasthaḥ puṇyānte 'pi na cālyate
13,065.027a mudito vasate prājñaḥ śakreṇa saha pārthiva
13,065.027c pratiśrayapradātā ca so 'pi svarge mahīyate
13,065.028a adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ
13,065.028c gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute
13,065.029a tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat
13,065.029c āsaptamaṃ tārayati kulaṃ bharatasattama
13,065.030a kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt
13,065.030c ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet
13,065.031a na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃ cana
13,065.031c na śmaśānaparītāṃ ca na ca pāpaniṣevitām
13,065.032a pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ
13,065.032c tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate
13,065.033a tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ
13,065.033c piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ
13,065.034a aṭavīparvatāś caiva nadītīrthāni yāni ca
13,065.034c sarvāṇy asvāmikāny āhur na hi tatra parigrahaḥ
13,065.035a ity etad bhūmidānasya phalam uktaṃ viśāṃ pate
13,065.035c ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha
13,065.036a gāvo 'dhikās tapasvibhyo yasmāt sarvebhya eva ca
13,065.036c tasmān maheśvaro devas tapas tābhiḥ samāsthitaḥ
13,065.037a brahmaloke vasanty etāḥ somena saha bhārata
13,065.037c āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim
13,065.037d*0352_01 tāṃ prāpnuvanti gāṃ dattvā vimuktāḥ sarvakilbiṣaiḥ
13,065.038a payasā haviṣā dadhnā śakṛtāpy atha carmaṇā
13,065.038c asthibhiś copakurvanti śṛṅgair vālaiś ca bhārata
13,065.039a nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate
13,065.039c na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavaty uta
13,065.040a brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam
13,065.040c ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ
13,065.041a rantidevasya yajñe tāḥ paśutvenopakalpitāḥ
13,065.041c tataś carmaṇvatī rājan gocarmabhyaḥ pravartitā
13,065.042a paśutvāc ca vinirmuktāḥ pradānāyopakalpitāḥ
13,065.042c tā imā vipramukhyebhyo yo dadāti mahīpate
13,065.042e nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva
13,065.043a gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati
13,065.043c sarvatra vijayaṃ cāpi labhate manujādhipa
13,065.044a amṛtaṃ vai gavāṃ kṣīram ity āha tridaśādhipaḥ
13,065.044c tasmād dadāti yo dhenum amṛtaṃ sa prayacchati
13,065.045a agnīnām avyayaṃ hy etad dhaumyaṃ vedavido viduḥ
13,065.045c tasmād dadāti yo dhenuṃ sa haumyaṃ saṃprayacchati
13,065.046a svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim
13,065.046c vipre guṇayute dadyāt sa vai svarge mahīyate
13,065.047a prāṇā vai prāṇinām ete procyante bharatarṣabha
13,065.047c tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati
13,065.048a gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ
13,065.048c tasmād dadāti yo dhenuṃ śaraṇaṃ saṃprayacchati
13,065.049a na vadhārthaṃ pradātavyā na kīnāśe na nāstike
13,065.049c gojīvine na dātavyā tathā gauḥ puruṣarṣabha
13,065.049d*0353_01 gorasānāṃ na vikretur apañcayajanasya ca
13,065.050a dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām
13,065.050c akṣayaṃ narakaṃ yātīty evam āhur manīṣiṇaḥ
13,065.051a na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā
13,065.051c na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai
13,065.052a daśagosahasradaḥ samyak śakreṇa saha modate
13,065.052c akṣayāṃl labhate lokān naraḥ śatasahasradaḥ
13,065.053a ity etad gopradānaṃ ca tiladānaṃ ca kīrtitam
13,065.053c tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata
13,065.054a annadānaṃ pradhānaṃ hi kaunteya paricakṣate
13,065.054c annasya hi pradānena rantidevo divaṃ gataḥ
13,065.055a śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa
13,065.055c svāyaṃbhuvaṃ mahābhāgaṃ sa paśyati narādhipa
13,065.056a na hiraṇyair na vāsobhir nāśvadānena bhārata
13,065.056c prāpnuvanti narāḥ śreyo yathehānnapradāḥ prabho
13,065.057a annaṃ vai paramaṃ dravyam annaṃ śrīś ca parā matā
13,065.057c annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā
13,065.058a sadbhyo dadāti yaś cānnaṃ sadaikāgramanā naraḥ
13,065.058c na sa durgāṇy avāpnotīty evam āha parāśaraḥ
13,065.059a arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet
13,065.059c yadanno hi naro rājaṃs tadannās tasya devatāḥ
13,065.060a kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karoty uta
13,065.060c sa saṃtarati durgāṇi pretya cānantyam aśnute
13,065.061a abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ
13,065.061c sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha
13,065.062a sukṛcchrām āpadaṃ prāptaś cānnadaḥ puruṣas taret
13,065.062c pāpaṃ tarati caiveha duṣkṛtaṃ cāpakarṣati
13,065.063a ity etad annadānasya tiladānasya caiva ha
13,065.063c bhūmidānasya ca phalaṃ godānasya ca kīrtitam
13,066.001 yudhiṣṭhira uvāca
13,066.001a śrutaṃ dānaphalaṃ tāta yat tvayā parikīrtitam
13,066.001c annaṃ tu te viśeṣeṇa praśastam iha bhārata
13,066.002a pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam
13,066.002c ity etac chrotum icchāmi vistareṇa pitāmaha
13,066.003 bhīṣma uvāca
13,066.003a hanta te vartayiṣyāmi yathāvad bharatarṣabha
13,066.003c gadatas tan mamādyeha śṛṇu satyaparākrama
13,066.003e pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha
13,066.004a yad annaṃ yac ca pānīyaṃ saṃpradāyāśnute naraḥ
13,066.004c na tasmāt paramaṃ dānaṃ kiṃ cid astīti me matiḥ
13,066.005a annāt prāṇabhṛtas tāta pravartante hi sarvaśaḥ
13,066.005c tasmād annaṃ paraṃ loke sarvadāneṣu kathyate
13,066.006a annād balaṃ ca tejaś ca prāṇināṃ vardhate sadā
13,066.006c annadānam atas tasmāc chreṣṭham āha prajāpatiḥ
13,066.007a sāvitryā hy api kaunteya śrutaṃ te vacanaṃ śubham
13,066.007c yataś caitad yathā caitad devasatre mahāmate
13,066.008a anne datte nareṇeha prāṇā dattā bhavanty uta
13,066.008c prāṇadānād dhi paramaṃ na dānam iha vidyate
13,066.009a śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ
13,066.009c prāṇān dattvā kapotāya yat prāptaṃ śibinā purā
13,066.010a tāṃ gatiṃ labhate dattvā dvijasyānnaṃ viśāṃ pate
13,066.010c gatiṃ viśiṣṭāṃ gacchanti prāṇadā iti naḥ śrutam
13,066.011a annaṃ cāpi prabhavati pānīyāt kurusattama
13,066.011c nīrajātena hi vinā na kiṃ cit saṃpravartate
13,066.012a nīrajātaś ca bhagavān somo grahagaṇeśvaraḥ
13,066.012c amṛtaṃ ca sudhā caiva svāhā caiva vaṣaṭ tathā
13,066.013a annauṣadhyo mahārāja vīrudhaś ca jalodbhavāḥ
13,066.013c yataḥ prāṇabhṛtāṃ prāṇāḥ saṃbhavanti viśāṃ pate
13,066.014a devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā
13,066.014c pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ
13,066.015a annam eva manuṣyāṇāṃ prāṇān āhur manīṣiṇaḥ
13,066.015c tac ca sarvaṃ naravyāghra pānīyāt saṃpravartate
13,066.016a tasmāt pānīyadānād vai na paraṃ vidyate kva cit
13,066.016c tac ca dadyān naro nityaṃ ya icched bhūtim ātmanaḥ
13,066.017a dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate
13,066.017c śatrūṃś cāpy adhi kaunteya sadā tiṣṭhati toyadaḥ
13,066.018a sarvakāmān avāpnoti kīrtiṃ caiveha śāśvatīm
13,066.018c pretya cānantyam āpnoti pāpebhyaś ca pramucyate
13,066.019a toyado manujavyāghra svargaṃ gatvā mahādyute
13,066.019c akṣayān samavāpnoti lokān ity abravīn manuḥ
13,067.001 yudhiṣṭhira uvāca
13,067.001a tilānāṃ kīdṛśaṃ dānam atha dīpasya caiva ha
13,067.001c annānāṃ vāsasāṃ caiva bhūya eva bravīhi me
13,067.002 bhīṣma uvāca
13,067.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,067.002c brāhmaṇasya ca saṃvādaṃ yamasya ca yudhiṣṭhira
13,067.003a madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha
13,067.003c gaṅgāyamunayor madhye yāmunasya girer adhaḥ
13,067.004a parṇaśāleti vikhyāto ramaṇīyo narādhipa
13,067.004c vidvāṃsas tatra bhūyiṣṭhā brāhmaṇāś cāvasaṃs tadā
13,067.005a atha prāha yamaḥ kaṃ cit puruṣaṃ kṛṣṇavāsasam
13,067.005c raktākṣam ūrdhvaromāṇaṃ kākajaṅghākṣināsikam
13,067.006a gaccha tvaṃ brāhmaṇagrāmaṃ tato gatvā tam ānaya
13,067.006c agastyaṃ gotrataś cāpi nāmataś cāpi śarmiṇam
13,067.007a śame niviṣṭaṃ vidvāṃsam adhyāpakam anādṛtam
13,067.007c mā cānyam ānayethās tvaṃ sagotraṃ tasya pārśvataḥ
13,067.008a sa hi tādṛgguṇas tena tulyo 'dhyayanajanmanā
13,067.008c apatyeṣu tathā vṛtte samastenaiva dhīmatā
13,067.008e tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me
13,067.009a sa gatvā pratikūlaṃ tac cakāra yamaśāsanam
13,067.009c tam ākramyānayām āsa pratiṣiddho yamena yaḥ
13,067.010a tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān
13,067.010c provāca nīyatām eṣa so 'nya ānīyatām iti
13,067.011a evam ukte tu vacane dharmarājena sa dvijaḥ
13,067.011c uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai
13,067.011e yo me kālo bhavec cheṣas taṃ vaseyam ihācyuta
13,067.012 yama uvāca
13,067.012a nāhaṃ kālasya vihitaṃ prāpnomīha kathaṃ cana
13,067.012c yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam
13,067.013a gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute
13,067.013c brūhi vā tvaṃ yathā svairaṃ karavāṇi kim ity uta
13,067.014 brāhmaṇa uvāca
13,067.014a yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me
13,067.014c sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama
13,067.015 yama uvāca
13,067.015a śṛṇu tattvena viprarṣe pradānavidhim uttamam
13,067.015c tilāḥ paramakaṃ dānaṃ puṇyaṃ caiveha śāśvatam
13,067.016a tilāś ca saṃpradātavyā yathāśakti dvijarṣabha
13,067.016c nityadānāt sarvakāmāṃs tilā nirvartayanty uta
13,067.017a tilāñ śrāddhe praśaṃsanti dānam etad dhy anuttamam
13,067.017c tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā
13,067.017d*0354_01 vaiśākhyāṃ paurṇamāsyāṃ tu tilān dadyād dvijātiṣu
13,067.017d*0355_01 teṣāṃ māghyāṃ pradānena sarvān kāmān avāpnuyāt
13,067.018a tilā bhakṣayitavyāś ca sadā tv ālabhanaṃ ca taiḥ
13,067.018c kāryaṃ satatam icchadbhiḥ śreyaḥ sarvātmanā gṛhe
13,067.019a tathāpaḥ sarvadā deyāḥ peyāś caiva na saṃśayaḥ
13,067.019c puṣkariṇyas taḍāgāni kūpāṃś caivātra khānayet
13,067.020a etat sudurlabhataram iha loke dvijottama
13,067.020c āpo nityaṃ pradeyās te puṇyaṃ hy etad anuttamam
13,067.021a prapāś ca kāryāḥ pānārthaṃ nityaṃ te dvijasattama
13,067.021c bhukte 'py atha pradeyaṃ te pānīyaṃ vai viśeṣataḥ
13,067.022a ity ukte sa tadā tena yamadūtena vai gṛhān
13,067.022c nītaś cakāra ca tathā sarvaṃ tad yamaśāsanam
13,067.023a nītvā taṃ yamadūto 'pi gṛhītvā śarmiṇaṃ tadā
13,067.023c yayau sa dharmarājāya nyavedayata cāpi tam
13,067.024a taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān
13,067.024c kṛtvā ca saṃvidaṃ tena visasarja yathāgatam
13,067.025a tasyāpi ca yamaḥ sarvam upadeśaṃ cakāra ha
13,067.025c pratyetya ca sa tat sarvaṃ cakāroktaṃ yamena tat
13,067.026a tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā
13,067.026b*0356_01 pānīyābhyarthinaṃ dṛṣṭvā prītyā dadyāt tvarānvitaḥ
13,067.026b*0356_02 vastre tantupramāṇena dīpe nimiṣavatsaram
13,067.026b*0356_03 gavāṃ lomapramāṇena svargabhogam upāśnute
13,067.026b*0356_04 jale bindupramāṇena tad etāny upavartaya
13,067.026c tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn
13,067.027a dātavyāḥ satataṃ dīpās tasmād bharatasattama
13,067.027c devānāṃ ca pitṝṇāṃ ca cakṣuṣy āste matāḥ prabho
13,067.028a ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa
13,067.028c tāni vikrīya yajate brāhmaṇo hy abhayaṃkaraḥ
13,067.029a yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai
13,067.029c ubhayoḥ syāt tad akṣayyaṃ dātur ādātur eva ca
13,067.030a yo dadāti sthitaḥ sthityāṃ tādṛśāya pratigraham
13,067.030c ubhayor akṣayaṃ dharmaṃ taṃ manuḥ prāha dharmavit
13,067.031a vāsasāṃ tu pradānena svadāranirato naraḥ
13,067.031c suvastraś ca suveṣaś ca bhavatīty anuśuśruma
13,067.032a gāvaḥ suvarṇaṃ ca tathā tilāś caivānuvarṇitāḥ
13,067.032c bahuśaḥ puruṣavyāghra vedaprāmāṇyadarśanāt
13,067.033a vivāhāṃś caiva kurvīta putrān utpādayeta ca
13,067.033c putralābho hi kauravya sarvalābhād viśiṣyate
13,068.001 yudhiṣṭhira uvāca
13,068.001a bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam
13,068.001c kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ
13,068.002a pṛthivīṃ kṣatriyo dadyād brāhmaṇas tāṃ svakarmaṇā
13,068.002c vidhivat pratigṛhṇīyān na tv anyo dātum arhati
13,068.003a sarvavarṇais tu yac chakyaṃ pradātuṃ phalakāṅkṣibhiḥ
13,068.003c vede vā yat samāmnātaṃ tan me vyākhyātum arhasi
13,068.004 bhīṣma uvāca
13,068.004a tulyanāmāni deyāni trīṇi tulyaphalāni ca
13,068.004c sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī
13,068.005a yo brūyāc cāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm
13,068.005c pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute
13,068.006a tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param
13,068.006c saṃnikṛṣṭaphalās tā hi laghvarthāś ca yudhiṣṭhira
13,068.006e mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ
13,068.007a vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ
13,068.007b*0357_01 saṃtāḍyā na tu pādena gavāṃ madhye ca na vrajet
13,068.007c maṅgalāyatanaṃ devyas tasmāt pūjyāḥ sadaiva hi
13,068.008a pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām
13,068.008c pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃ cana
13,068.009a pracāre vā nipāne vā budho nodvejayeta gāḥ
13,068.009c tṛṣitā hy abhivīkṣantyo naraṃ hanyuḥ sabāndhavam
13,068.010a pitṛsadmāni satataṃ devatāyatanāni ca
13,068.010c pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ
13,068.011a grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ
13,068.011c akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam
13,068.012a sa hi putrān yaśorthaṃ ca śriyaṃ cāpy adhigacchati
13,068.012c nāśayaty aśubhaṃ caiva duḥsvapnaṃ ca vyapohati
13,068.013 yudhiṣṭhira uvāca
13,068.013a deyāḥ kiṃlakṣaṇā gāvaḥ kāś cāpi parivarjayet
13,068.013c kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca
13,068.014 bhīṣma uvāca
13,068.014a asadvṛttāya pāpāya lubdhāyānṛtavādine
13,068.014c havyakavyavyapetāya na deyā gauḥ kathaṃ cana
13,068.015a bhikṣave bahuputrāya śrotriyāyāhitāgnaye
13,068.015c dattvā daśagavāṃ dātā lokān āpnoty anuttamān
13,068.016a yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat
13,068.016b*0358_01 juhoti yad bhojayati yad dadāti gavāṃ rasaiḥ
13,068.016c sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ
13,068.016d*0359_01 arthasya daśabhāg dātā tan nivṛttapravṛttaye
13,068.017a yaś cainam utpādayati yaś cainaṃ trāyate bhayāt
13,068.017c yaś cāsya kurute vṛttiṃ sarve te pitaras trayaḥ
13,068.018a kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ
13,068.018c aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ
13,068.019a vedāntaniṣṭhasya bahuśrutasya; prajñānatṛptasya jitendriyasya
13,068.019c śiṣṭasya dāntasya yatasya caiva; bhūteṣu nityaṃ priyavādinaś ca
13,068.020a yaḥ kṣudbhayād vai na vikarma kuryān; mṛdur dāntaś cātitheyaś ca nityam
13,068.020c vṛttiṃ viprāyātisṛjeta tasmai; yas tulyaśīlaś ca saputradāraḥ
13,068.021a śubhe pātre ye guṇā gopradāne; tāvān doṣo brāhmaṇasvāpahāre
13,068.021c sarvāvasthaṃ brāhmaṇasvāpahāro; dārāś caiṣāṃ dūrato varjanīyāḥ
13,068.021d*0360_00 yudhiṣṭhira uvāca
13,068.021d*0360_01 brāhmaṇasvāpahāreṇa kiyān doṣo bhavaty uta
13,068.021d*0360_02 brāhmasvam ucyate kiṃ vā tan me brūhi pitāmaha
13,068.021d*0361_01 vipradāre parahṛte viprasvanicaye tathā
13,068.021d*0361_02 paritrāyanti śaktās tu namas tebhyo mṛtās tu vā
13,068.021d*0361_03 na pālayanti nihatā ye tān vaivasvato yamaḥ
13,068.021d*0361_04 daṇḍayan bhartsayan nityaṃ nirayebhyo na muñcati
13,068.021d*0361_05 tathā gavāṃ paritrāṇe pīḍane ca śubhāśubhe
13,068.021d*0361_06 vipragoṣu viśeṣeṇa rakṣiteṣu gṛheṣu vā
13,068.021d*0362_01 na mṛtaḥ svargam āpnoti putrapautrasamanvitaḥ
13,069.001 bhīṣma uvāca
13,069.001a atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane
13,069.001c nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha
13,069.002a niviśantyāṃ purā pārtha dvāravatyām iti śrutiḥ
13,069.002c adṛśyata mahākūpas tṛṇavīrutsamāvṛtaḥ
13,069.003a prayatnaṃ tatra kurvāṇās tasmāt kūpāj jalārthinaḥ
13,069.003c śrameṇa mahatā yuktās tasmiṃs toye susaṃvṛte
13,069.004a dadṛśus te mahākāyaṃ kṛkalāsam avasthitam
13,069.004c tasya coddharaṇe yatnam akurvaṃs te sahasraśaḥ
13,069.005a pragrahaiś carmapaṭṭaiś ca taṃ baddhvā parvatopamam
13,069.005c nāśaknuvan samuddhartuṃ tato jagmur janārdanam
13,069.006a kham āvṛtyodapānasya kṛkalāsaḥ sthito mahān
13,069.006c tasya nāsti samuddhartety atha kṛṣṇe nyavedayan
13,069.007a sa vāsudevena samuddhṛtaś ca; pṛṣṭaś ca kāmān nijagāda rājā
13,069.007c nṛgas tadātmānam atho nyavedayat; purātanaṃ yajñasahasrayājinam
13,069.008a tathā bruvāṇaṃ tu tam āha mādhavaḥ; śubhaṃ tvayā karma kṛtaṃ na pāpakam
13,069.008c kathaṃ bhavān durgatim īdṛśīṃ gato; narendra tad brūhi kim etad īdṛśam
13,069.009a śataṃ sahasrāṇi śataṃ gavāṃ punaḥ; punaḥ śatāny aṣṭa śatāyutāni
13,069.009c tvayā purā dattam itīha śuśruma; nṛpa dvijebhyaḥ kva nu tad gataṃ tava
13,069.010a nṛgas tato 'bravīt kṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ
13,069.010c proṣitasya paribhraṣṭā gaur ekā mama godhane
13,069.011a gavāṃ sahasre saṃkhyātā tadā sā paśupair mama
13,069.011c sā brāhmaṇāya me dattā pretyārtham abhikāṅkṣatā
13,069.012a apaśyat parimārgaṃś ca tāṃ yāṃ paragṛhe dvijaḥ
13,069.012c mameyam iti covāca brāhmaṇo yasya sābhavat
13,069.013a tāv ubhau samanuprāptau vivadantau bhṛśajvarau
13,069.013c bhavān dātā bhavān hartety atha tau māṃ tadocatuḥ
13,069.014a śatena śatasaṃkhyena gavāṃ vinimayena vai
13,069.014c yāce pratigrahītāraṃ sa tu mām abravīd idam
13,069.015a deśakālopasaṃpannā dogdhrī kṣāntātivatsalā
13,069.015c svādukṣīrapradā dhanyā mama nityaṃ niveśane
13,069.016a kṛśaṃ ca bharate yā gaur mama putram apastanam
13,069.016c na sā śakyā mayā hātum ity uktvā sa jagāma ha
13,069.017a tatas tam aparaṃ vipraṃ yāce vinimayena vai
13,069.017c gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti
13,069.018 brāhmaṇa uvāca
13,069.018a na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe
13,069.018c saiva gaur dīyatāṃ śīghraṃ mameti madhusūdana
13,069.019a rukmam aśvāṃś ca dadato rajataṃ syandanāṃs tathā
13,069.019c na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ
13,069.020a etasminn eva kāle tu coditaḥ kāladharmaṇā
13,069.020c pitṛlokam ahaṃ prāpya dharmarājam upāgamam
13,069.021a yamas tu pūjayitvā māṃ tato vacanam abravīt
13,069.021c nāntaḥ saṃkhyāyate rājaṃs tava puṇyasya karmaṇaḥ
13,069.022a asti caiva kṛtaṃ pāpam ajñānāt tad api tvayā
13,069.022c carasva pāpaṃ paścād vā pūrvaṃ vā tvaṃ yathecchasi
13,069.023a rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava
13,069.023c brāhmaṇasvasya cādānaṃ trividhas te vyatikramaḥ
13,069.024a pūrvaṃ kṛcchraṃ cariṣye 'haṃ paścāc chubham iti prabho
13,069.024c dharmarājaṃ bruvann evaṃ patito 'smi mahītale
13,069.025a aśrauṣaṃ pracyutaś cāhaṃ yamasyoccaiḥ prabhāṣataḥ
13,069.025c vāsudevaḥ samuddhartā bhavitā te janārdanaḥ
13,069.026a pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte
13,069.026c prāpsyase śāśvatāṃl lokāñ jitān svenaiva karmaṇā
13,069.027a kūpe ''tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha
13,069.027c tiryagyonim anuprāptaṃ na tu mām ajahāt smṛtiḥ
13,069.028a tvayā tu tārito 'smy adya kim anyatra tapobalāt
13,069.028c anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai
13,069.029a anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam
13,069.029c vimānaṃ divyam āsthāya yayau divam ariṃdama
13,069.030a tatas tasmin divaṃ prāpte nṛge bharatasattama
13,069.030c vāsudeva imaṃ ślokaṃ jagāda kurunandana
13,069.031a brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā
13,069.031c brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva
13,069.032a satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate
13,069.032c vimuktaṃ narakāt paśya nṛgaṃ sādhusamāgamāt
13,069.033a pradānaṃ phalavat tatra drohas tatra tathāphalaḥ
13,069.033c apacāraṃ gavāṃ tasmād varjayeta yudhiṣṭhira
13,070.001 yudhiṣṭhira uvāca
13,070.001a dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha
13,070.001c vistareṇa mahābāho na hi tṛpyāmi kathyatām
13,070.002 bhīṣma uvāca
13,070.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,070.002c ṛṣer uddālaker vākyaṃ nāciketasya cobhayoḥ
13,070.003a ṛṣir uddālakir dīkṣām upagamya tataḥ sutam
13,070.003c tvaṃ mām upacarasveti nāciketam abhāṣata
13,070.003e samāpte niyame tasmin maharṣiḥ putram abravīt
13,070.004a upasparśanasaktasya svādhyāyaniratasya ca
13,070.004c idhmā darbhāḥ sumanasaḥ kalaśaś cābhito jalam
13,070.004e vismṛtaṃ me tad ādāya nadītīrād ihāvraja
13,070.005a gatvānavāpya tat sarvaṃ nadīvegasamāplutam
13,070.005c na paśyāmi tad ity evaṃ pitaraṃ so 'bravīn muniḥ
13,070.006a kṣutpipāsāśramāviṣṭo munir uddālakis tadā
13,070.006c yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ
13,070.007a tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ
13,070.007c prasīdeti bruvann eva gatasattvo 'patad bhuvi
13,070.008a nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ
13,070.008c kiṃ mayā kṛtam ity uktvā nipapāta mahītale
13,070.009a tasya duḥkhaparītasya svaṃ putram upagūhataḥ
13,070.009c vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī
13,070.010a pitryeṇāśruprapātena nāciketaḥ kurūdvaha
13,070.010c prāspandacchayane kauśye vṛṣṭyā sasyam ivāplutam
13,070.011a sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ
13,070.011c divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam
13,070.012a api putra jitā lokāḥ śubhās te svena karmaṇā
13,070.012c diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ
13,070.013a pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā
13,070.013c anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat
13,070.014a kurvan bhavacchāsanam āśu yāto; hy ahaṃ viśālāṃ ruciraprabhāvām
13,070.014c vaivasvatīṃ prāpya sabhām apaśyaṃ; sahasraśo yojanahaimabhaumām
13,070.015a dṛṣṭvaiva mām abhimukham āpatantaṃ; gṛhaṃ nivedyāsanam ādideśa
13,070.015c vaivasvato 'rghyādibhir arhaṇaiś ca; bhavatkṛte pūjayām āsa māṃ saḥ
13,070.016a tatas tv ahaṃ taṃ śanakair avocaṃ; vṛtaṃ sadasyair abhipūjyamānam
13,070.016c prāpto 'smi te viṣayaṃ dharmarāja; lokān arhe yān sma tān me vidhatsva
13,070.017a yamo 'bravīn māṃ na mṛto 'si saumya; yamaṃ paśyety āha tu tvāṃ tapasvī
13,070.017c pitā pradīptāgnisamānatejā; na tac chakyam anṛtaṃ vipra kartum
13,070.018a dṛṣṭas te 'haṃ pratigacchasva tāta; śocaty asau tava dehasya kartā
13,070.018c dadāmi kiṃ cāpi manaḥpraṇītaṃ; priyātithe tava kāmān vṛṇīṣva
13,070.019a tenaivam uktas tam ahaṃ pratyavocaṃ; prāpto 'smi te viṣayaṃ durnivartyam
13,070.019c icchāmy ahaṃ puṇyakṛtāṃ samṛddhāṃl; lokān draṣṭuṃ yadi te 'haṃ varārhaḥ
13,070.020a yānaṃ samāropya tu māṃ sa devo; vāhair yuktaṃ suprabhaṃ bhānumantam
13,070.020c saṃdarśayām āsa tadā sma lokān; sarvāṃs tadā puṇyakṛtāṃ dvijendra
13,070.021a apaśyaṃ tatra veśmāni taijasāni kṛtātmanām
13,070.021c nānāsaṃsthānarūpāṇi sarvaratnamayāni ca
13,070.022a candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca
13,070.022c anekaśatabhaumāni sāntarjalavanāni ca
13,070.023a vaiḍūryārkaprakāśāni rūpyarukmamayāni ca
13,070.023c taruṇādityavarṇāni sthāvarāṇi carāṇi ca
13,070.024a bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca
13,070.024c sarvakāmaphalāṃś caiva vṛkṣān bhavanasaṃsthitān
13,070.025a nadyo vīthyaḥ sabhā vāpī dīrghikāś caiva sarvaśaḥ
13,070.025c ghoṣavanti ca yānāni yuktāny eva sahasraśaḥ
13,070.026a kṣīrasravā vai sarito girīṃś ca; sarpis tathā vimalaṃ cāpi toyam
13,070.026b*0363_01 kṣīrasravā vai sarito girīṃś ca sarpiṣāṃ tathā
13,070.026b*0363_02 vimalaṃ caiva toyaṃ ca sarvaṃ svādu tathaiva ca
13,070.026c vaivasvatasyānumatāṃś ca deśān; adṛṣṭapūrvān subahūn apaśyam
13,070.027a sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam; avocaṃ vai prabhaviṣṇuṃ purāṇam
13,070.027c kṣīrasyaitāḥ sarpiṣaś caiva nadyaḥ; śaśvat srotāḥ kasya bhojyāḥ pradiṣṭāḥ
13,070.028a yamo 'bravīd viddhi bhojyās tvam etā; ye dātāraḥ sādhavo gorasānām
13,070.028c anye lokāḥ śāśvatā vītaśokāḥ; samākīrṇā gopradāne ratānām
13,070.029a na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca
13,070.029c jñātvā deyā vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam
13,070.030a svādhyāyāḍhyo yo 'timātraṃ tapasvī; vaitānastho brāhmaṇaḥ pātram āsām
13,070.030c kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ
13,070.031a tisro rātrīr adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ
13,070.031c vatsaiḥ prītāḥ suprajāḥ sopacārās; tryahaṃ dattvā gorasair vartitavyam
13,070.032a dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ; kalyāṇavatsām apalāyinīṃ ca
13,070.032c yāvanti lomāni bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam
13,070.033a tathānaḍvāhaṃ brāhmaṇāya pradāya; dāntaṃ dhuryaṃ balavantaṃ yuvānam
13,070.033c kulānujīvaṃ vīryavantaṃ bṛhantaṃ; bhuṅkte lokān saṃmitān dhenudasya
13,070.034a goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ; vṛttiglānaṃ tādṛśaṃ pātram āhuḥ
13,070.034c vṛttiglāne saṃbhrame vā mahārthe; kṛṣyarthe vā homahetoḥ prasūtyām
13,070.035a gurvarthe vā bālapuṣṭyābhiṣaṅgād; gāvo dātuṃ deśakālo 'viśiṣṭaḥ
13,070.035c antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caudakāś ca
13,070.035d*0364_01 gā vai dadyān nyāyabhūtā dvijebhyo
13,070.035d*0364_02 yo yātum ākāṅkṣati devalokam
13,070.036 nāciketa uvāca
13,070.036a śrutvā vaivasvatavacas tam ahaṃ punar abruvam
13,070.036c agomī gopradātṝṇāṃ kathaṃ lokān nigacchati
13,070.037a tato yamo 'bravīd dhīmān gopradāne parāṃ gatim
13,070.037c gopradānānukalpaṃ tu gām ṛte santi gopradāḥ
13,070.038a alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ
13,070.038c tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva
13,070.039a ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ
13,070.039c sa durgāt tārito dhenvā kṣīranadyāṃ pramodate
13,070.040a tilālābhe ca yo dadyāj jaladhenuṃ yatavrataḥ
13,070.040c sa kāmapravahāṃ śītāṃ nadīm etām upāśnute
13,070.041a evamādīni me tatra dharmarājo nyadarśayat
13,070.041c dṛṣṭvā ca paramaṃ harṣam avāpam aham acyuta
13,070.042a nivedaye cāpi priyaṃ bhavatsu; kratur mahān alpadhanapracāraḥ
13,070.042c prāpto mayā tāta sa matprasūtaḥ; prapatsyate vedavidhipravṛttaḥ
13,070.043a śāpo hy ayaṃ bhavato 'nugrahāya; prāpto mayā yatra dṛṣṭo yamo me
13,070.043c dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ; niḥsaṃdigdhaṃ dānadharmāṃś cariṣye
13,070.044a idaṃ ca mām abravīd dharmarājaḥ; punaḥ punaḥ saṃprahṛṣṭo dvijarṣe
13,070.044c dānena tāta prayato 'bhūḥ sadaiva; viśeṣato gopradānaṃ ca kuryāḥ
13,070.045a śuddho hy artho nāvamanyaḥ svadharmāt; pātre deyaṃ deśakālopapanne
13,070.045c tasmād gāvas te nityam eva pradeyā; mā bhūc ca te saṃśayaḥ kaś cid atra
13,070.046a etāḥ purā adadan nityam eva; śāntātmāno dānapathe niviṣṭāḥ
13,070.046c tapāṃsy ugrāṇy apratiśaṅkamānās; te vai dānaṃ pradaduś cāpi śaktyā
13,070.047a kāle śaktyā matsaraṃ varjayitvā; śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ
13,070.047c dattvā taptvā lokam amuṃ prapannā; dedīpyante puṇyaśīlāś ca nāke
13,070.048a etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattaṃ prāpaṇīyaṃ parīkṣya
13,070.048c kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ; rasair gavāṃ śakṛtā prasnavair vā
13,070.049a vedavratī syād vṛṣabhapradātā; vedāvāptir goyugasya pradāne
13,070.049c tīrthāvāptir goprayuktapradāne; pāpotsargaḥ kapilāyāḥ pradāne
13,070.050a gām apy ekāṃ kapilāṃ saṃpradāya; nyāyopetāṃ kalmaṣād vipramucyet
13,070.050c gavāṃ rasāt paramaṃ nāsti kiṃ cid; gavāṃ dānaṃ sumahat tad vadanti
13,070.051a gāvo lokān dhārayanti kṣarantyo; gāvaś cānnaṃ saṃjanayanti loke
13,070.051c yas taj jānan na gavāṃ hārdam eti; sa vai gantā nirayaṃ pāpacetāḥ
13,070.052a yat te dātuṃ gosahasraṃ śataṃ vā; śatārdhaṃ vā daśa vā sādhuvatsāḥ
13,070.052c apy ekāṃ vā sādhave brāhmaṇāya; sāsyāmuṣmin puṇyatīrthā nadī vai
13,070.053a prāptyā puṣṭyā lokasaṃrakṣaṇena; gāvas tulyāḥ sūryapādaiḥ pṛthivyām
13,070.053c śabdaś caikaḥ saṃtatiś copabhogas; tasmād godaḥ sūrya ivābhibhāti
13,070.054a guruṃ śiṣyo varayed gopradāne; sa vai vaktā niyataṃ svargadātā
13,070.054c vidhijñānāṃ sumahān eṣa dharmo; vidhiṃ hy ādyaṃ vidhayaḥ saṃśrayanti
13,070.055a etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ; pātre dattvā prāpayethāḥ parīkṣya
13,070.055c tvayy āśaṃsanty amarā mānavāś ca; vayaṃ cāpi prasṛte puṇyaśīlāḥ
13,070.056a ity ukto 'haṃ dharmarājñā maharṣe; dharmātmānaṃ śirasābhipraṇamya
13,070.056c anujñātas tena vaivasvatena; pratyāgamaṃ bhagavatpādamūlam
13,071.001 yudhiṣṭhira uvāca
13,071.001a uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati
13,071.001c māhātmyam api caivoktam uddeśena gavāṃ prabho
13,071.002a nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā
13,071.002c ekāparādhād ajñānāt pitāmaha mahāmate
13,071.003a dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ
13,071.003c mokṣahetur abhūt kṛṣṇas tad apy avadhṛtaṃ mayā
13,071.004a kiṃ tv asti mama saṃdeho gavāṃ lokaṃ prati prabho
13,071.004c tattvataḥ śrotum icchāmi godā yatra viśanty uta
13,071.005 bhīṣma uvāca
13,071.005a atrāpy udāharantīmam itihāsaṃ purātanam
13,071.005c yathāpṛcchat padmayonim etad eva śatakratuḥ
13,071.006 śakra uvāca
13,071.006a svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā
13,071.006c golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me
13,071.007a kīdṛśā bhagavaṃl lokā gavāṃ tad brūhi me 'nagha
13,071.007c yān āvasanti dātāra etad icchāmi veditum
13,071.008a kīdṛśāḥ kiṃphalāḥ kaḥ svit paramas tatra vai guṇaḥ
13,071.008c kathaṃ ca puruṣās tatra gacchanti vigatajvarāḥ
13,071.009a kiyat kālaṃ pradānasya dātā ca phalam aśnute
13,071.009c kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham
13,071.010a bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam
13,071.010c adattvā gopradāḥ santi kena vā tac ca śaṃsa me
13,071.011a kathaṃ ca bahudātā syād alpadātrā samaḥ prabho
13,071.011c alpapradātā bahudaḥ kathaṃ ca syād iheśvara
13,071.012a kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate
13,071.012c etat tathyena bhagavan mama śaṃsitum arhasi
13,072.001 brahmovāca
13,072.001a yo 'yaṃ praśnas tvayā pṛṣṭo gopradānādhikāravān
13,072.001c nāsya praṣṭāsti loke 'smiṃs tvatto 'nyo hi śatakrato
13,072.002a santi nānāvidhā lokā yāṃs tvaṃ śakra na paśyasi
13,072.002c paśyāmi yān ahaṃ lokān ekapatnyaś ca yāḥ striyaḥ
13,072.003a karmabhiś cāpi suśubhaiḥ suvratā ṛṣayas tathā
13,072.003c saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ
13,072.004a śarīranyāsamokṣeṇa manasā nirmalena ca
13,072.004c svapnabhūtāṃś ca tāṃl lokān paśyantīhāpi suvratāḥ
13,072.005a te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ
13,072.005c na tatra kramate kālo na jarā na ca pāpakam
13,072.005e tathānyan nāśubhaṃ kiṃ cin na vyādhis tatra na klamaḥ
13,072.006a yad yac ca gāvo manasā tasmin vāñchanti vāsava
13,072.006c tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt
13,072.006e kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃś ca bhuñjate
13,072.007a vāpyaḥ sarāṃsi sarito vividhāni vanāni ca
13,072.007c gṛhāṇi parvatāś caiva yāvad dravyaṃ ca kiṃ cana
13,072.008a manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate
13,072.008c īdṛśān viddhi tāṃl lokān nāsti lokas tato 'dhikaḥ
13,072.009a tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ
13,072.009c ahaṃkārair virahitā yānti śakra narottamāḥ
13,072.010a yaḥ sarvamāṃsāni na bhakṣayīta; pumān sadā yāvad antāya yuktaḥ
13,072.010c mātāpitror arcitā satyayuktaḥ; śuśrūṣitā brāhmaṇānām anindyaḥ
13,072.011a akrodhano goṣu tathā dvijeṣu; dharme rato guruśuśrūṣakaś ca
13,072.011c yāvajjīvaṃ satyavṛtte rataś ca; dāne rato yaḥ kṣamī cāparādhe
13,072.012a mṛdur dānto devaparāyaṇaś ca; sarvātithiś cāpi tathā dayāvān
13,072.012c īdṛgguṇo mānavaḥ saṃprayāti; lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca
13,072.013a na pāradārī paśyati lokam enaṃ; na vai gurughno na mṛṣāpralāpī
13,072.013c sadāpavādī brāhmaṇaḥ śāntavedo; doṣair anyair yaś ca yukto durātmā
13,072.014a na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ; śaṭho 'nṛjur dharmavidveṣakaś ca
13,072.014c na brahmahā manasāpi prapaśyed; gavāṃ lokaṃ puṇyakṛtāṃ nivāsam
13,072.015a etat te sarvam ākhyātaṃ naipuṇena sureśvara
13,072.015c gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato
13,072.016a dāyādyalabdhair arthair yo gāḥ krītvā saṃprayacchati
13,072.016c dharmārjitadhanakrītān sa lokān aśnute 'kṣayān
13,072.017a yo vai dyūte dhanaṃ jitvā gāḥ krītvā saṃprayacchati
13,072.017c sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute
13,072.018a dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ
13,072.018c pradattās tāḥ pradātṝṇāṃ saṃbhavanty akṣayā dhruvāḥ
13,072.019a pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā
13,072.019c tasyāpīhākṣayāṃl lokān dhruvān viddhi śacīpate
13,072.020a janmaprabhṛti satyaṃ ca yo brūyān niyatendriyaḥ
13,072.020c gurudvijasahaḥ kṣāntas tasya gobhiḥ samā gatiḥ
13,072.021a na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate
13,072.021c manasā goṣu na druhyed govṛttir gonukampakaḥ
13,072.022a satye dharme ca niratas tasya śakra phalaṃ śṛṇu
13,072.022c gosahasreṇa samitā tasya dhenur bhavaty uta
13,072.023a kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛṇu
13,072.023c tasyāpi śatatulyā gaur bhavatīti viniścayaḥ
13,072.024a vaiśyasyaite yadi guṇās tasya pañcāśataṃ bhavet
13,072.024c śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam
13,072.025a etac caivaṃ yo 'nutiṣṭheta yuktaḥ; satyena yukto guruśuśrūṣayā ca
13,072.025c dāntaḥ kṣānto devatārcī praśāntaḥ; śucir buddho dharmaśīlo 'nahaṃvāk
13,072.026a mahat phalaṃ prāpnute sa dvijāya; dattvā dogdhrīṃ vidhinānena dhenum
13,072.026c nityaṃ dadyād ekabhaktaḥ sadā ca; satye sthito guruśuśrūṣitā ca
13,072.027a vedādhyāyī goṣu yo bhaktimāṃś ca; nityaṃ dṛṣṭvā yo 'bhinandeta gāś ca
13,072.027c ā jātito yaś ca gavāṃ nameta; idaṃ phalaṃ śakra nibodha tasya
13,072.028a yat syād iṣṭvā rājasūye phalaṃ tu; yat syād iṣṭvā bahunā kāñcanena
13,072.028c etat tulyaṃ phalam asyāhur agryaṃ; sarve santas tv ṛṣayo ye ca siddhāḥ
13,072.029a yo 'graṃ bhaktān kiṃ cid aprāśya dadyād; gobhyo nityaṃ govratī satyavādī
13,072.029c śānto buddho gosahasrasya puṇyaṃ; saṃvatsareṇāpnuyāt puṇyaśīlaḥ
13,072.030a ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat
13,072.030c daśa varṣāṇy anantāni govratī gonukampakaḥ
13,072.031a ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati
13,072.031c yāvanti tasya proktāni divasāni śatakrato
13,072.031e tāvac chatānāṃ sa gavāṃ phalam āpnoti śāśvatam
13,072.031f*0365_01 rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
13,072.032a brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛṇu
13,072.032c pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam
13,072.032e tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ
13,072.033a yaś cātmavikrayaṃ kṛtvā gāḥ krītvā saṃprayacchati
13,072.033c yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute
13,072.033e lomni lomni mahābhāga lokāś cāsyākṣayāḥ smṛtāḥ
13,072.034a saṃgrāmeṣv arjayitvā tu yo vai gāḥ saṃprayacchati
13,072.034c ātmavikrayatulyās tāḥ śāśvatā viddhi kauśika
13,072.035a alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ
13,072.035c durgāt sa tārito dhenvā kṣīranadyāṃ pramodate
13,072.036a na tv evāsāṃ dānamātraṃ praśastaṃ; pātraṃ kālo goviśeṣo vidhiś ca
13,072.036c kālajñānaṃ vipra gavāntaraṃ hi; duḥkhaṃ jñātuṃ pāvakādityabhūtam
13,072.037a svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ; vaitānasthaṃ pāpabhīruṃ kṛtajñam
13,072.037c goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ; vṛttiglānaṃ tādṛśaṃ pātram āhuḥ
13,072.038a vṛttiglāne sīdati cātimātraṃ; kṛṣyarthaṃ vā homahetoḥ prasūtyām
13,072.038c gurvarthaṃ vā bālasaṃvṛddhaye vā; dhenuṃ dadyād deśakāle viśiṣṭe
13,072.039a antarjātāḥ sukrayajñānalabdhāḥ; prāṇakrītā nirjitāś caukajāś ca
13,072.039c kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāś ca; dvārair etair goviśeṣāḥ praśastāḥ
13,072.040a balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṃsanti sugandhavatyaḥ
13,072.040c yathā hi gaṅgā saritāṃ variṣṭhā; tathārjunīnāṃ kapilā variṣṭhā
13,072.041a tisro rātrīs tv adbhir upoṣya bhūmau; tṛptā gāvas tarpitebhyaḥ pradeyāḥ
13,072.041c vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās; tryahaṃ dattvā gorasair vartitavyam
13,072.042a dattvā dhenuṃ suvratāṃ sādhuvatsāṃ; kalyāṇavṛttām apalāyinīṃ ca
13,072.042c yāvanti lomāni bhavanti tasyās; tāvanti varṣāṇi vasaty amutra
13,072.043a tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ; dattvā yuvānaṃ balinaṃ vinītam
13,072.043c halasya voḍhāram anantavīryaṃ; prāpnoti lokān daśadhenudasya
13,072.044a kāntāre brāhmaṇān gāś ca yaḥ paritrāti kauśika
13,072.044c kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu
13,072.044d*0366_01 kāntāraṃ yaḥ prapannas tu gāṃ dvijāya prayacchati
13,072.044d*0366_02 kṣemeṇa pratimucyeta tam adhvānaṃ na saṃśayaḥ
13,072.044d*0366_03 yānapātraṃ samārohan yaś ca gāṃ saṃprayacchati
13,072.044d*0366_04 tīrtvā samudraṃ kṣemeṇa pratyāyāti gṛhaṃ gṛhī
13,072.044d*0367_01 mṛtyukāle sahasrākṣa yaś ca gāṃ saṃprayacchati
13,072.044d*0367_02 mṛtyuṃ sukhaṃ sa labhate lokāṃś cāpnoty anuttamān
13,072.044d*0367_03 kṣatriyo yaś ca vai kaś cid yātrākāle prayacchati
13,072.044d*0367_04 gobhiś ca samanudhyāto jitvā śatrūn mahīyate
13,072.044d*0367_05 yaḥ kaś cit karma yat kiṃ cit kartum ārabhate nṛṣu
13,072.044d*0367_06 gāvo dattvā sa tat sarvaṃ sukhopāyena vindati
13,072.044d*0367_07 yaṃ yaṃ kāmaṃ samuddiśya gāṃ dvijāya prayacchati
13,072.044d*0367_08 tasya saṃpatsyate kāmaḥ paratra ca śubhāṃ gatim
13,072.044e aśvamedhakratos tulyaṃ phalaṃ bhavati śāśvatam
13,072.045a mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate
13,072.045c lokān bahuvidhān divyān yad vāsya hṛdi vartate
13,072.046a tat sarvaṃ samavāpnoti karmaṇā tena mānavaḥ
13,072.046c gobhiś ca samanujñātaḥ sarvatra sa mahīyate
13,072.047a yas tv etenaiva vidhinā gāṃ vaneṣv anugacchati
13,072.047c tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ
13,072.048a akāmaṃ tena vastavyaṃ muditena śatakrato
13,072.048c mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati
13,073.001 indra uvāca
13,073.001a jānan yo gām apahared vikrīyād vārthakāraṇāt
13,073.001c etad vijñātum icchāmi kā nu tasya gatir bhavet
13,073.002 brahmovāca
13,073.002a bhakṣārthaṃ vikrayārthaṃ vā ye 'pahāraṃ hi kurvate
13,073.002c dānārthaṃ vā brāhmaṇāya tatredaṃ śrūyatāṃ phalam
13,073.003a vikrayārthaṃ hi yo hiṃsyād bhakṣayed vā niraṅkuśaḥ
13,073.003c ghātayānaṃ hi puruṣaṃ ye 'numanyeyur arthinaḥ
13,073.004a ghātakaḥ khādako vāpi tathā yaś cānumanyate
13,073.004c yāvanti tasyā lomāni tāvad varṣāṇi majjati
13,073.005a ye doṣā yādṛśāś caiva dvijayajñopaghātake
13,073.005c vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho
13,073.006a apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati
13,073.006c yāvad dāne phalaṃ tasyās tāvan nirayam ṛcchati
13,073.007a suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute
13,073.007c suvarṇaṃ paramaṃ hy uktaṃ dakṣiṇārtham asaṃśayam
13,073.008a gopradānaṃ tārayate sapta pūrvāṃs tathā parān
13,073.008c suvarṇaṃ dakṣiṇāṃ dattvā tāvad dviguṇam ucyate
13,073.009a suvarṇaṃ paramaṃ dānaṃ suvarṇaṃ dakṣiṇā parā
13,073.009c suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam
13,073.010a kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato
13,073.010c eṣā me dakṣiṇā proktā samāsena mahādyute
13,073.011 bhīṣma uvāca
13,073.011a etat pitāmahenoktam indrāya bharatarṣabha
13,073.011c indro daśarathāyāha rāmāyāha pitā tathā
13,073.012a rāghavo 'pi priyabhrātre lakṣmaṇāya yaśasvine
13,073.012c ṛṣibhyo lakṣmaṇenoktam araṇye vasatā vibho
13,073.013a pāraṃparyāgataṃ cedam ṛṣayaḥ saṃśitavratāḥ
13,073.013c durdharaṃ dhārayām āsū rājānaś caiva dhārmikāḥ
13,073.013e upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira
13,073.014a ya idaṃ brāhmaṇo nityaṃ vaded brāhmaṇasaṃsadi
13,073.014c yajñeṣu gopradāneṣu dvayor api samāgame
13,073.015a tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā
13,073.015c iti brahmā sa bhagavān uvāca parameśvaraḥ
13,074.001 yudhiṣṭhira uvāca
13,074.001a visrambhito 'haṃ bhavatā dharmān pravadatā vibho
13,074.001c pravakṣyāmi tu saṃdehaṃ tan me brūhi pitāmaha
13,074.002a vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute
13,074.002c niyamānāṃ phalaṃ kiṃ ca svadhītasya ca kiṃ phalam
13,074.003a damasyeha phalaṃ kiṃ ca vedānāṃ dhāraṇe ca kim
13,074.003c adhyāpane phalaṃ kiṃ ca sarvam icchāmi veditum
13,074.004a apratigrāhake kiṃ ca phalaṃ loke pitāmaha
13,074.004c tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ saṃprayacchati
13,074.005a svakarmaniratānāṃ ca śūrāṇāṃ cāpi kiṃ phalam
13,074.005c satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam
13,074.006a pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā
13,074.006c ācāryaguruśuśrūṣāsv anukrośānukampane
13,074.007a etat sarvam aśeṣeṇa pitāmaha yathātatham
13,074.007c vettum icchāmi dharmajña paraṃ kautūhalaṃ hi me
13,074.008 bhīṣma uvāca
13,074.008a yo vrataṃ vai yathoddiṣṭaṃ tathā saṃpratipadyate
13,074.008c akhaṇḍaṃ samyag ārabdhaṃ tasya lokāḥ sanātanāḥ
13,074.009a niyamānāṃ phalaṃ rājan pratyakṣam iha dṛśyate
13,074.009c niyamānāṃ kratūnāṃ ca tvayāvāptam idaṃ phalam
13,074.010a svadhītasyāpi ca phalaṃ dṛśyate 'mutra ceha ca
13,074.010c ihaloke 'rthavān nityaṃ brahmaloke ca modate
13,074.011a damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me
13,074.011c dāntāḥ sarvatra sukhino dāntāḥ sarvatra nirvṛtāḥ
13,074.012a yatrecchāgāmino dāntāḥ sarvaśatruniṣūdanāḥ
13,074.012c prārthayanti ca yad dāntā labhante tan na saṃśayaḥ
13,074.013a yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava
13,074.013c svarge tathā pramodante tapasā vikrameṇa ca
13,074.014a dānair yajñaiś ca vividhair yathā dāntāḥ kṣamānvitāḥ
13,074.014b*0368_01 dānād damo viśiṣṭo hi dānaṃ kiṃ cid dvijātaye
13,074.014c dātā kupyati no dāntas tasmād dānāt paro damaḥ
13,074.015a yas tu dadyād akupyan hi tasya lokāḥ sanātanāḥ
13,074.015c krodho hanti hi yad dānaṃ tasmād dānāt paro damaḥ
13,074.015d*0369_01 vidyādānāt paraṃ nāsti vedavidyā mahāphalā
13,074.016a adṛśyāni mahārāja sthānāny ayutaśo divi
13,074.016c ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ
13,074.017a damena yāni nṛpate gacchanti paramarṣayaḥ
13,074.017c kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ
13,074.018a adhyāpakaḥ parikleśād akṣayaṃ phalam aśnute
13,074.018c vidhivat pāvakaṃ hutvā brahmaloke narādhipa
13,074.019a adhītyāpi hi yo vedān nyāyavidbhyaḥ prayacchati
13,074.019c gurukarmapraśaṃsī ca so 'pi svarge mahīyate
13,074.020a kṣatriyo 'dhyayane yukto yajane dānakarmaṇi
13,074.020c yuddhe yaś ca paritrātā so 'pi svarge mahīyate
13,074.021a vaiśyaḥ svakarmanirataḥ pradānāl labhate mahat
13,074.021c śūdraḥ svakarmanirataḥ svargaṃ śuśrūṣayārcchati
13,074.022a śūrā bahuvidhāḥ proktās teṣām arthāṃś ca me śṛṇu
13,074.022c śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha
13,074.022d*0370_01 śūrāṇāṃ cāpi nirdiṣṭaṃ phalaṃ ca niyataṃ śṛṇu
13,074.023a yajñaśūrā dame śūrāḥ satyaśūrās tathāpare
13,074.023c yuddhaśūrās tathaivoktā dānaśūrāś ca mānavāḥ
13,074.024a buddhiśūrās tathaivānye kṣamāśūrās tathāpare
13,074.024c ārjave ca tathā śūrāḥ śame vartanti mānavāḥ
13,074.025a tais tais tu niyamaiḥ śūrā bahavaḥ santi cāpare
13,074.025c vedādhyayanaśūrāś ca śūrāś cādhyāpane ratāḥ
13,074.026a guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare
13,074.026c mātṛśuśrūṣayā śūrā bhaikṣyaśūrās tathāpare
13,074.027a sāṃkhyaśūrāś ca bahavo yogaśūrās tathāpare
13,074.027c araṇye gṛhavāse ca śūrāś cātithipūjane
13,074.027e sarve yānti parāṃl lokān svakarmaphalanirjitān
13,074.028a dhāraṇaṃ sarvavedānāṃ sarvatīrthāvagāhanam
13,074.028c satyaṃ ca bruvato nityaṃ samaṃ vā syān na vā samam
13,074.029a aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
13,074.029c aśvamedhasahasrād dhi satyam eva viśiṣyate
13,074.030a satyena sūryas tapati satyenāgniḥ pradīpyate
13,074.030c satyena māruto vāti sarvaṃ satye pratiṣṭhitam
13,074.031a satyena devān prīṇāti pitṝn vai brāhmaṇāṃs tathā
13,074.031c satyam āhuḥ paraṃ dharmaṃ tasmāt satyaṃ na laṅghayet
13,074.032a munayaḥ satyaniratā munayaḥ satyavikramāḥ
13,074.032c munayaḥ satyaśapathās tasmāt satyaṃ viśiṣyate
13,074.032e satyavantaḥ svargaloke modante bharatarṣabha
13,074.033a damaḥ satyaphalāvāptir uktā sarvātmanā mayā
13,074.033c asaṃśayaṃ vinītātmā sarvaḥ svarge mahīyate
13,074.034a brahmacaryasya tu guṇāñ śṛṇu me vasudhādhipa
13,074.034c ā janmamaraṇād yas tu brahmacārī bhaved iha
13,074.034e na tasya kiṃ cid aprāpyam iti viddhi janādhipa
13,074.035a bahvyaḥ koṭyas tv ṛṣīṇāṃ tu brahmaloke vasanty uta
13,074.035c satye ratānāṃ satataṃ dāntānām ūrdhvaretasām
13,074.036a brahmacaryaṃ dahed rājan sarvapāpāny upāsitam
13,074.036c brāhmaṇena viśeṣeṇa brāhmaṇo hy agnir ucyate
13,074.037a pratyakṣaṃ ca tavāpy etad brāhmaṇeṣu tapasviṣu
13,074.037c bibheti hi yathā śakro brahmacāripradharṣitaḥ
13,074.037e tad brahmacaryasya phalam ṛṣīṇām iha dṛśyate
13,074.038a mātāpitroḥ pūjane yo dharmas tam api me śṛṇu
13,074.038c śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃ cana
13,074.038e mātaraṃ vānahaṃvādī gurum ācāryam eva ca
13,074.039a tasya rājan phalaṃ viddhi svarloke sthānam uttamam
13,074.039c na ca paśyeta narakaṃ guruśuśrūṣur ātmavān
13,075.001 yudhiṣṭhira uvāca
13,075.001a vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ
13,075.001c yena tāñ śāśvatāṃl lokān akhilān aśnuvīmahi
13,075.002 bhīṣma uvāca
13,075.002a na godānāt paraṃ kiṃ cid vidyate vasudhādhipa
13,075.002c gaur hi nyāyāgatā dattā sadyas tārayate kulam
13,075.003a satām arthe samyag utpādito yaḥ; sa vai kḷptaḥ samyag iṣṭaḥ prajābhyaḥ
13,075.003c tasmāt pūrvaṃ hy ādikāle pravṛttaṃ; gavāṃ dāne śṛṇu rājan vidhiṃ me
13,075.004a purā goṣūpanītāsu goṣu saṃdigdhadarśinā
13,075.004c māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata
13,075.005a dvijātim abhisatkṛtya śvaḥ kālam abhivedya ca
13,075.005c pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ
13,075.006a āhvānaṃ ca prayuñjīta samaṅge bahuleti ca
13,075.006c praviśya ca gavāṃ madhyam imāṃ śrutim udāharet
13,075.007a gaur me mātā govṛṣabhaḥ pitā me; divaṃ śarma jagatī me pratiṣṭhā
13,075.007c prapadyaivaṃ śarvarīm uṣya goṣu; munir vāṇīm utsṛjed gopradāne
13,075.008a sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ
13,075.008c aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate
13,075.009a utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane
13,075.009c trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ
13,075.010a ūrjasvinya ūrjamedhāś ca yajño; garbho 'mṛtasya jagataś ca pratiṣṭhā
13,075.010c kṣitau rādhaḥprabhavaḥ śaśvad eva; prājāpatyāḥ sarvam ity arthavādaḥ
13,075.011a gāvo mamainaḥ praṇudantu sauryās; tathā saumyāḥ svargayānāya santu
13,075.011c āmnātā me dadatīr āśrayaṃ tu; tathānuktāḥ santu sarvāśiṣo me
13,075.012a śeṣotsarge karmabhir dehamokṣe; sarasvatyaḥ śreyasi saṃpravṛttāḥ
13,075.012c yūyaṃ nityaṃ puṇyakarmopavāhyā; diśadhvaṃ me gatim iṣṭāṃ prapannāḥ
13,075.013a yā vai yūyaṃ so 'ham adyaikabhāvo; yuṣmān dattvā cāham ātmapradātā
13,075.013c manaścyutā manaevopapannāḥ; saṃdhukṣadhvaṃ saumyarūpograrūpāḥ
13,075.014a evaṃ tasyāgre pūrvam ardhaṃ vadeta; gavāṃ dātā vidhivat pūrvadṛṣṭam
13,075.014c pratibrūyāc cheṣam ardhaṃ dvijātiḥ; pratigṛhṇan vai gopradāne vidhijñaḥ
13,075.015a gāṃ dadānīti vaktavyam arghyavastravasupradaḥ
13,075.015c ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet
13,075.016a nāma saṃkīrtayet tasyā yathāsaṃkhyottaraṃ sa vai
13,075.016c phalaṃ ṣaḍviṃśad aṣṭau ca sahasrāṇi ca viṃśatiḥ
13,075.017a evam etān guṇān vṛddhān gavādīnāṃ yathākramam
13,075.017c gopradātā samāpnoti samastān aṣṭame krame
13,075.018a godaḥ śīlī nirbhayaś cārghadātā; na syād duḥkhī vasudātā ca kāmī
13,075.018c ūdhasyoḍhā bhārata yaś ca vidvān; vyākhyātās te vaiṣṇavāś candralokāḥ
13,075.019a gā vai dattvā govratī syāt trirātraṃ; niśāṃ caikāṃ saṃvaseteha tābhiḥ
13,075.019c kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ; rasair vā goḥ śakṛtā prasnavair vā
13,075.020a vedavratī syād vṛṣabhapradātā; vedāvāptir goyugasya pradāne
13,075.020c tathā gavāṃ vidhim āsādya yajvā; lokān agryān vindate nāvidhijñaḥ
13,075.021a kāmān sarvān pārthivān ekasaṃsthān; yo vai dadyāt kāmadughāṃ ca dhenum
13,075.021c samyak tāḥ syur havyakavyaughavatyas; tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam
13,075.022a na cāśiṣyāyāvratāyopakuryān; nāśraddadhānāya na vakrabuddhaye
13,075.022c guhyo hy ayaṃ sarvalokasya dharmo; nemaṃ dharmaṃ yatra tatra prajalpet
13,075.023a santi loke śraddadhānā manuṣyāḥ; santi kṣudrā rākṣasā mānuṣeṣu
13,075.023c yeṣāṃ dānaṃ dīyamānaṃ hy aniṣṭaṃ; nāstikyaṃ cāpy āśrayante hy apuṇyāḥ
13,075.024a bārhaspatyaṃ vākyam etan niśamya; ye rājāno gopradānāni kṛtvā
13,075.024c lokān prāptāḥ puṇyaśīlāḥ suvṛttās; tān me rājan kīrtyamānān nibodha
13,075.025a uśīnaro viṣvagaśvo nṛgaś ca; bhagīratho viśruto yauvanāśvaḥ
13,075.025c māndhātā vai mucukundaś ca rājā; bhūridyumno naiṣadhaḥ somakaś ca
13,075.026a purūravā bharataś cakravartī; yasyānvaye bhāratāḥ sarva eva
13,075.026c tathā vīro dāśarathiś ca rāmo; ye cāpy anye viśrutāḥ kīrtimantaḥ
13,075.027a tathā rājā pṛthukarmā dilīpo; divaṃ prāpto gopradāne vidhijñaḥ
13,075.027c yajñair dānais tapasā rājadharmair; māndhātābhūd gopradānaiś ca yuktaḥ
13,075.028a tasmāt pārtha tvam apīmāṃ mayoktāṃ; bārhaspatīṃ bhāratīṃ dhārayasva
13,075.028c dvijāgryebhyaḥ saṃprayaccha pratīto; gāḥ puṇyā vai prāpya rājyaṃ kurūṇām
13,075.029 vaiśaṃpāyana uvāca
13,075.029a tathā sarvaṃ kṛtavān dharmarājo; bhīṣmeṇokto vidhivad gopradāne
13,075.029c sa māndhātur devadevopadiṣṭaṃ; samyag dharmaṃ dhārayām āsa rājā
13,075.030a iti nṛpa satataṃ gavāṃ pradāne; yavaśakalān saha gomayaiḥ pibānaḥ
13,075.030c kṣititalaśayanaḥ śikhī yatātmā; vṛṣa iva rājavṛṣas tadā babhūva
13,075.031a sa nṛpatir abhavat sadaiva tābhyaḥ; prayatamanā hy abhisaṃstuvaṃś ca gā vai
13,075.031c nṛpadhuri ca na gām ayuṅkta bhūyas; turagavarair agamac ca yatra tatra
13,076.001 vaiśaṃpāyana uvāca
13,076.001a tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa
13,076.001c godāne vistaraṃ dhīmān papraccha vinayānvitaḥ
13,076.002 yudhiṣṭhira uvāca
13,076.002a gopradāne guṇān samyak punaḥ prabrūhi bhārata
13,076.002c na hi tṛpyāmy ahaṃ vīra śṛṇvāno 'mṛtam īdṛśam
13,076.003a ity ukto dharmarājena tadā śāṃtanavo nṛpa
13,076.003c samyag āha guṇāṃs tasmai gopradānasya kevalān
13,076.004 bhīṣma uvāca
13,076.004a vatsalāṃ guṇasaṃpannāṃ taruṇīṃ vastrasaṃvṛtām
13,076.004c dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate
13,076.005a asuryā nāma te lokā gāṃ dattvā tatra gacchati
13,076.005c pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām
13,076.006a jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam
13,076.006c dattvā tamaḥ praviśati dvijaṃ kleśena yojayet
13,076.007a duṣṭā ruṣṭā vyādhitā durbalā vā; na dātavyā yāś ca mūlyair adattaiḥ
13,076.007c kleśair vipraṃ yo 'phalaiḥ saṃyunakti; tasyāvīryāś cāphalāś caiva lokāḥ
13,076.008a balānvitāḥ śīlavayopapannāḥ; sarvāḥ praśaṃsanti sugandhavatyaḥ
13,076.008c yathā hi gaṅgā saritāṃ variṣṭhā; tathārjunīnāṃ kapilā variṣṭhā
13,076.009 yudhiṣṭhira uvāca
13,076.009a kasmāt samāne bahulāpradāne; sadbhiḥ praśastaṃ kapilāpradānam
13,076.009c viśeṣam icchāmi mahānubhāva; śrotuṃ samartho hi bhavān pravaktum
13,076.010 bhīṣma uvāca
13,076.010a vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase
13,076.010c vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā
13,076.011a prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā
13,076.011c asṛjad vṛttim evāgre prajānāṃ hitakāmyayā
13,076.012a yathā hy amṛtam āśritya vartayanti divaukasaḥ
13,076.012c tathā vṛttiṃ samāśritya vartayanti prajā vibho
13,076.013a acarebhyaś ca bhūtebhyaś carāḥ śreṣṭhās tato narāḥ
13,076.013c brāhmaṇāś ca tataḥ śreṣṭhās teṣu yajñāḥ pratiṣṭhitāḥ
13,076.014a yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ
13,076.014c sarve devāḥ pramodante pūrvavṛttās tataḥ prajāḥ
13,076.014d*0371_01 tataḥ prajāsu sṛṣṭāsu dakṣādyaiḥ kṣudhitāḥ prajāḥ
13,076.014d*0371_02 prajāpatim upādhāvan viniścitya caturmukham
13,076.015a etāny eva tu bhūtāni prākrośan vṛttikāṅkṣayā
13,076.015c vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat
13,076.016a itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ
13,076.016c prajāpatir balādhānam amṛtaṃ prāpibat tadā
13,076.017a sa gatas tasya tṛptiṃ tu gandhaṃ surabhim udgiran
13,076.017b*0372_01 mukhajā sāsṛjad dhātuḥ surabhiṃ lokamātaram
13,076.017c dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām
13,076.018a sāsṛjat saurabheyīs tu surabhir lokamātaraḥ
13,076.018c suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ
13,076.019a tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ
13,076.019c babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ
13,076.020a sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ
13,076.020c śirasy avāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ
13,076.020e lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva
13,076.021a tat tejas tu tato raudraṃ kapilā gā viśāṃ pate
13,076.021c nānāvarṇatvam anayan meghān iva divākaraḥ
13,076.022a yās tu tasmād apakramya somam evābhisaṃśritāḥ
13,076.022c yathotpannāḥ svavarṇasthās tā nītā nānyavarṇatām
13,076.023a atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata
13,076.023c amṛtenāvasiktas tvaṃ nocchiṣṭaṃ vidyate gavām
13,076.024a yathā hy amṛtam ādāya somo viṣyandate punaḥ
13,076.024c tathā kṣīraṃ kṣaranty etā rohiṇyo 'mṛtasaṃbhavāḥ
13,076.025a na duṣyaty anilo nāgnir na suvarṇaṃ na codadhiḥ
13,076.025c nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā
13,076.026a imāṃl lokān bhariṣyanti haviṣā prasnavena ca
13,076.026c āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham
13,076.027a vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ
13,076.027c prasādayām āsa manas tena rudrasya bhārata
13,076.028a prītaś cāpi mahādevaś cakāra vṛṣabhaṃ tadā
13,076.028c dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ
13,076.029a tato devair mahādevas tadā paśupatiḥ kṛtaḥ
13,076.029c īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate
13,076.030a evam avyagravarṇānāṃ kapilānāṃ mahaujasām
13,076.030c pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ
13,076.031a lokajyeṣṭhā lokavṛttipravṛttā; rudropetāḥ somaviṣyandabhūtāḥ
13,076.031c saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca; gā vai dattvā sarvakāmapradaḥ syāt
13,076.032a imaṃ gavāṃ prabhavavidhānam uttamaṃ; paṭhan sadā śucir atimaṅgalapriyaḥ
13,076.032c vimucyate kalikaluṣeṇa mānavaḥ; priyaṃ sutān paśudhanam āpnuyāt tathā
13,076.033a havyaṃ kavyaṃ tarpaṇaṃ śāntikarma; yānaṃ vāso vṛddhabālasya puṣṭim
13,076.033c etān sarvān gopradāne guṇān vai; dātā rājann āpnuyād vai sadaiva
13,076.034 vaiśaṃpāyana uvāca
13,076.034a pitāmahasyātha niśamya vākyaṃ; rājā saha bhrātṛbhir ājamīḍhaḥ
13,076.034c sauvarṇakāṃsyopaduhās tato gāḥ; pārtho dadau brāhmaṇasattamebhyaḥ
13,076.035a tathaiva tebhyo 'bhidadau dvijebhyo; gavāṃ sahasrāṇi śatāni caiva
13,076.035c yajñān samuddiśya ca dakṣiṇārthe; lokān vijetuṃ paramāṃ ca kīrtim
13,077.001 bhīṣma uvāca
13,077.001a etasminn eva kāle tu vasiṣṭham ṛṣisattamam
13,077.001b*0373_01 atrāpy udāharantīmam itihāsaṃ purātanam
13,077.001b*0373_02 vasiṣṭhasya ca saṃvādaṃ saudāsasya mahātmanaḥ
13,077.001c ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ
13,077.002a sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam
13,077.002c purohitam idaṃ praṣṭum abhivādyopacakrame
13,077.003 saudāsa uvāca
13,077.003a trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha
13,077.003b*0374_01 lokatraye muniśreṣṭha bhagavaṃl lokabhāvana
13,077.003c yat kīrtayan sadā martyaḥ prāpnuyāt puṇyam uttamam
13,077.004 bhīṣma uvāca
13,077.004a tasmai provāca vacanaṃ praṇatāya hitaṃ tadā
13,077.004c gavām upaniṣad vidvān namaskṛtya gavāṃ śuciḥ
13,077.005a gāvaḥ surabhigandhinyas tathā guggulugandhikāḥ
13,077.005c gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat
13,077.006a gāvo bhūtaṃ bhaviṣyac ca gāvaḥ puṣṭiḥ sanātanī
13,077.006c gāvo lakṣmyās tathā mūlaṃ goṣu dattaṃ na naśyati
13,077.006e annaṃ hi satataṃ gāvo devānāṃ paramaṃ haviḥ
13,077.007a svāhākāravaṣaṭkārau goṣu nityaṃ pratiṣṭhitau
13,077.007c gāvo yajñasya hi phalaṃ goṣu yajñāḥ pratiṣṭhitāḥ
13,077.007d*0375_01 gāvo bhaviṣyaṃ bhūtaṃ ca goṣu yajñāḥ pratiṣṭhitāḥ
13,077.008a sāyaṃ prātaś ca satataṃ homakāle mahāmate
13,077.008c gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha
13,077.009a kāni cid yāni durgāṇi duṣkṛtāni kṛtāni ca
13,077.009c taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho
13,077.010a ekāṃ ca daśagur dadyād daśa dadyāc ca gośatī
13,077.010c śataṃ sahasragur dadyāt sarve tulyaphalā hi te
13,077.011a anāhitāgniḥ śatagur ayajvā ca sahasraguḥ
13,077.011c samṛddho yaś ca kīnāśo nārghyam arhanti te trayaḥ
13,077.012a kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām
13,077.012c suvratāṃ vastrasaṃvītām ubhau lokau jayanti te
13,077.013a yuvānam indriyopetaṃ śatena saha yūthapam
13,077.013c gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam
13,077.014a vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa
13,077.014c aiśvaryaṃ te 'bhijāyante jāyamānāḥ punaḥ punaḥ
13,077.015a nākīrtayitvā gāḥ supyān nāsmṛtya punar utpatet
13,077.015c sāyaṃ prātar namasyec ca gās tataḥ puṣṭim āpnuyāt
13,077.016a gavāṃ mūtrapurīṣasya nodvijeta kadā cana
13,077.016c na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute
13,077.017a gāś ca saṃkīrtayen nityaṃ nāvamanyeta gās tathā
13,077.017c aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet
13,077.018a gomayena sadā snāyād gokarīṣe ca saṃviśet
13,077.018c śleṣmamūtrapurīṣāṇi pratighātaṃ ca varjayet
13,077.019a sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam
13,077.019c vāgyataḥ sarpiṣā bhūmau gavāṃ vyuṣṭiṃ tathāśnute
13,077.020a ghṛtena juhuyād agniṃ ghṛtena svasti vācayet
13,077.020c ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute
13,077.021a gomatyā vidyayā dhenuṃ tilānām abhimantrya yaḥ
13,077.021c rasaratnamayīṃ dadyān na sa śocet kṛtākṛte
13,077.022a gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ
13,077.022c surabhyaḥ saurabheyāś ca saritaḥ sāgaraṃ yathā
13,077.023a gāvaḥ paśyantu māṃ nityaṃ gāvaḥ paśyāmy ahaṃ tadā
13,077.023c gāvo 'smākaṃ vayaṃ tāsāṃ yato gāvas tato vayam
13,077.024a evaṃ rātrau divā caiva sameṣu viṣameṣu ca
13,077.024c mahābhayeṣu ca naraḥ kīrtayan mucyate bhayāt
13,078.001 vasiṣṭha uvāca
13,078.001a śataṃ varṣasahasrāṇāṃ tapas taptaṃ suduścaram
13,078.001c gobhiḥ pūrvavisṛṣṭābhir gacchema śreṣṭhatām iti
13,078.002a loke 'smin dakṣiṇānāṃ ca sarvāsāṃ vayam uttamāḥ
13,078.002c bhavema na ca lipyema doṣeṇeti paraṃtapa
13,078.003a sa eva cetasā tena hato lipyeta sarvadā
13,078.003c śakṛtā ca pavitrārthaṃ kurvīran devamānuṣāḥ
13,078.004a tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca
13,078.004c pradātāraś ca golokān gaccheyur iti mānada
13,078.005a tābhyo varaṃ dadau brahmā tapaso 'nte svayaṃ prabhuḥ
13,078.005c evaṃ bhavatv iti vibhur lokāṃs tārayateti ca
13,078.006a uttasthuḥ siddhikāmās tā bhūtabhavyasya mātaraḥ
13,078.006b*0376_01 prātar namasyās tā gāvas tataḥ puṣṭim avāpnuyāt
13,078.006c tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ
13,078.007a tasmād gāvo mahābhāgāḥ pavitraṃ param ucyate
13,078.007c tathaiva sarvabhūtānāṃ gāvas tiṣṭhanti mūrdhani
13,078.008a samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm
13,078.008c suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate
13,078.009a rohiṇīṃ tulyavatsāṃ tu dhenuṃ dattvā payasvinīm
13,078.009c suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate
13,078.010a samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm
13,078.010c suvratāṃ vastrasaṃvītāṃ somaloke mahīyate
13,078.011a samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm
13,078.011c suvratāṃ vastrasaṃvītām indraloke mahīyate
13,078.012a samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm
13,078.012c suvratāṃ vastrasaṃvītām agniloke mahīyate
13,078.013a samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm
13,078.013c suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate
13,078.014a apāṃ phenasavarṇāṃ tu savatsāṃ kāṃsyadohanām
13,078.014c pradāya vastrasaṃvītāṃ vāruṇaṃ lokam aśnute
13,078.015a vātareṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām
13,078.015c pradāya vastrasaṃvītāṃ vāyuloke mahīyate
13,078.016a hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām
13,078.016c pradāya vastrasaṃvītāṃ kauberaṃ lokam aśnute
13,078.017a palāladhūmravarṇāṃ tu savatsāṃ kāṃsyadohanām
13,078.017c pradāya vastrasaṃvītāṃ pitṛloke mahīyate
13,078.018a savatsāṃ pīvarīṃ dattvā śitikaṇṭhām alaṃkṛtām
13,078.018c vaiśvadevam asaṃbādhaṃ sthānaṃ śreṣṭhaṃ prapadyate
13,078.019a samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm
13,078.019c suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute
13,078.020a pāṇḍukambalavarṇāṃ tu savatsāṃ kāṃsyadohanām
13,078.020c pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute
13,078.021a vairāṭapṛṣṭham ukṣāṇaṃ sarvaratnair alaṃkṛtam
13,078.021c pradāya marutāṃ lokān ajarān pratipadyate
13,078.022a vatsopapannāṃ nīlāṅgāṃ sarvaratnasamanvitām
13,078.022c gandharvāpsarasāṃ lokān dattvā prāpnoti mānavaḥ
13,078.023a śitikaṇṭham anaḍvāhaṃ sarvaratnair alaṃkṛtam
13,078.023c dattvā prajāpater lokān viśokaḥ pratipadyate
13,078.024a gopradānarato yāti bhittvā jaladasaṃcayān
13,078.024c vimānenārkavarṇena divi rājan virājatā
13,078.025a taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ
13,078.025c ramayanti naraśreṣṭha gopradānarataṃ naram
13,078.026a vīṇānāṃ vallakīnāṃ ca nūpurāṇāṃ ca śiñjitaiḥ
13,078.026c hāsaiś ca hariṇākṣīṇāṃ prasuptaḥ pratibodhyate
13,078.027a yāvanti lomāni bhavanti dhenvās; tāvanti varṣāṇi mahīyate saḥ
13,078.027c svargāc cyutaś cāpi tato nṛloke; kule samutpatsyati gomināṃ saḥ
13,079.001 vasiṣṭha uvāca
13,079.001a ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ
13,079.001c ghṛtanadyo ghṛtāvartās tā me santu sadā gṛhe
13,079.002a ghṛtaṃ me hṛdaye nityaṃ ghṛtaṃ nābhyāṃ pratiṣṭhitam
13,079.002c ghṛtaṃ sarveṣu gātreṣu ghṛtaṃ me manasi sthitam
13,079.003a gāvo mamāgrato nityaṃ gāvaḥ pṛṣṭhata eva ca
13,079.003c gāvo me sarvataś caiva gavāṃ madhye vasāmy aham
13,079.004a ity ācamya japet sāyaṃ prātaś ca puruṣaḥ sadā
13,079.004c yad ahnā kurute pāpaṃ tasmāt sa parimucyate
13,079.005a prāsādā yatra sauvarṇā vasor dhārā ca yatra sā
13,079.005c gandharvāpsaraso yatra tatra yānti sahasradāḥ
13,079.006a navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṃkulāḥ
13,079.006c vahanti yatra nadyo vai tatra yānti sahasradāḥ
13,079.007a gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi
13,079.007c parām ṛddhim avāpyātha sa goloke mahīyate
13,079.008a daśa cobhayataḥ pretya mātāpitroḥ pitāmahān
13,079.008c dadhāti sukṛtāṃl lokān punāti ca kulaṃ naraḥ
13,079.009a dhenvāḥ pramāṇena samapramāṇāṃ; dhenuṃ tilānām api ca pradāya
13,079.009c pānīyadātā ca yamasya loke; na yātanāṃ kāṃ cid upaiti tatra
13,079.009d*0377_01 lokān anantān samavāpya dhīraḥ
13,079.009d*0377_02 pramodate sukṛtī svargaloke
13,079.010a pavitram agryaṃ jagataḥ pratiṣṭhā; divaukasāṃ mātaro 'thāprameyāḥ
13,079.010c anvālabhed dakṣiṇato vrajec ca; dadyāc ca pātre prasamīkṣya kālam
13,079.011a dhenuṃ savatsāṃ kapilāṃ bhūriśṛṅgāṃ; kāṃsyopadohāṃ vasanottarīyām
13,079.011c pradāya tāṃ gāhati durvigāhyāṃ; yāmyāṃ sabhāṃ vītabhayo manuṣyaḥ
13,079.012a surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ
13,079.012c gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet
13,079.013a nātaḥ puṇyataraṃ dānaṃ nātaḥ puṇyataraṃ phalam
13,079.013c nāto viśiṣṭaṃ lokeṣu bhūtaṃ bhavitum arhati
13,079.014a tvacā lomnātha śṛṅgaiś ca vālaiḥ kṣīreṇa medasā
13,079.014c yajñaṃ vahanti saṃbhūya kim asty abhyadhikaṃ tataḥ
13,079.015a yayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam
13,079.015c tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram
13,079.016a guṇavacanasamuccayaikadeśo; nṛvara mayaiṣa gavāṃ prakīrtitas te
13,079.016c na hi param iha dānam asti gobhyo; bhavanti na cāpi parāyaṇaṃ tathānyat
13,079.017 bhīṣma uvāca
13,079.017a param idam iti bhūmipo vicintya; pravaram ṛṣer vacanaṃ tato mahātmā
13,079.017c vyasṛjata niyatātmavān dvijebhyaḥ; subahu ca godhanam āptavāṃś ca lokān
13,080.001 yudhiṣṭhira uvāca
13,080.001a pavitrāṇāṃ pavitraṃ yac chreṣṭhaṃ loke ca yad bhavet
13,080.001c pāvanaṃ paramaṃ caiva tan me brūhi pitāmaha
13,080.002 bhīṣma uvāca
13,080.002a gāvo mahārthāḥ puṇyāś ca tārayanti ca mānavān
13,080.002c dhārayanti prajāś cemāḥ payasā haviṣā tathā
13,080.003a na hi puṇyatamaṃ kiṃ cid gobhyo bharatasattama
13,080.003c etāḥ pavitrāḥ puṇyāś ca triṣu lokeṣv anuttamāḥ
13,080.004a devānām upariṣṭāc ca gāvaḥ prativasanti vai
13,080.004c dattvā caitā narapate yānti svargaṃ manīṣiṇaḥ
13,080.005a māndhātā yauvanāśvaś ca yayātir nahuṣas tathā
13,080.005c gāvo dadantaḥ satataṃ sahasraśatasaṃmitāḥ
13,080.005e gatāḥ paramakaṃ sthānaṃ devair api sudurlabham
13,080.006a api cātra purāvṛttaṃ kathayiṣyāmi te 'nagha
13,080.006b*0378_01 saurabhyaḥ puṇyakarmāṇaḥ pāvakāḥ śubhadarśanāḥ
13,080.006b*0378_02 yadarthaṃ gośatāś caiva saurabhyaḥ surasattama
13,080.006b*0378_03 tac ca me śṛṇu kārtsnyena vadato hy arisūdana
13,080.006b*0378_04 purā devayuge tāta daityendreṣu mahātmasu
13,080.007a ṛṣīṇām uttamaṃ dhīmān kṛṣṇadvaipāyanaṃ śukaḥ
13,080.007c abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ
13,080.007e pitaraṃ paripapraccha dṛṣṭalokaparāvaram
13,080.008a ko yajñaḥ sarvayajñānāṃ variṣṭha upalakṣyate
13,080.008c kiṃ ca kṛtvā paraṃ svargaṃ prāpnuvanti manīṣiṇaḥ
13,080.009a kena devāḥ pavitreṇa svargam aśnanti vā vibho
13,080.009c kiṃ ca yajñasya yajñatvaṃ kva ca yajñaḥ pratiṣṭhitaḥ
13,080.010a dānānām uttamaṃ kiṃ ca kiṃ ca satram ataḥ param
13,080.010c pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha
13,080.011a etac chrutvā tu vacanaṃ vyāsaḥ paramadharmavit
13,080.011c putrāyākathayat sarvaṃ tattvena bharatarṣabha
13,080.012 vyāsa uvāca
13,080.012a gāvaḥ pratiṣṭhā bhūtānāṃ tathā gāvaḥ parāyaṇam
13,080.012c gāvaḥ puṇyāḥ pavitrāś ca pāvanaṃ dharma eva ca
13,080.013a pūrvam āsannaśṛṅgā vai gāva ity anuśuśrumaḥ
13,080.013b*0379_01 tāḥ kila śṛṅgam ākāṅkṣan varṣātapanivāraṇam
13,080.013b*0379_02 mānuṣīṃ ca tvacaṃ gurvīṃ śītavātātapāsahām
13,080.013b*0379_03 vastrāvaraṇagocarmam avirodhaḥ parasparam
13,080.013b*0379_04 tato brahmā dadau tāsāṃ manasā dhāritāṃ parām
13,080.013c śṛṅgārthe samupāsanta tāḥ kila prabhum avyayam
13,080.014a tato brahmā tu gāḥ prāyam upaviṣṭāḥ samīkṣya ha
13,080.014c īpsitaṃ pradadau tābhyo gobhyaḥ pratyekaśaḥ prabhuḥ
13,080.014d*0380_01 āhūya manujaṃ prāha goṣu svāṃ tanum ādadhaḥ
13,080.014d*0380_02 ācchādanaṃ cāvaraṇaṃ yūyaṃ gṛhṇīta mānavāḥ
13,080.014d*0380_03 śītavātātapaṃ yena dhārayanti prajārthinaḥ
13,080.014d*0380_04 sukumāratvacaṃ yūyaṃ vastrair ācchādayiṣyatha
13,080.014d*0380_05 evam astv iti tāḥ prādāt tvacaṃ svāṃ carma eva ca
13,080.015a tāsāṃ śṛṅgāṇy ajāyanta yasyā yādṛṅ manogatam
13,080.015c nānāvarṇāḥ śṛṅgavantyas tā vyarocanta putraka
13,080.016a brahmaṇā varadattās tā havyakavyapradāḥ śubhāḥ
13,080.016c puṇyāḥ pavitrāḥ subhagā divyasaṃsthānalakṣaṇāḥ
13,080.016e gāvas tejo mahad divyaṃ gavāṃ dānaṃ praśasyate
13,080.017a ye caitāḥ saṃprayacchanti sādhavo vītamatsarāḥ
13,080.017c te vai sukṛtinaḥ proktāḥ sarvadānapradāś ca te
13,080.017e gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha
13,080.018a yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ
13,080.018c puṣpāṇi ca sugandhīni divyāni dvijasattama
13,080.018d*0381_01 phalāni ca rasāḍhyāni mṛdūni rucirāṇi ca
13,080.019a sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā
13,080.019c sarvatra sukhasaṃsparśā niṣpaṅkā nīrajā śubhā
13,080.020a raktotpalavanaiś caiva maṇidaṇḍair hiraṇmayaiḥ
13,080.020c taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ
13,080.021a mahārhamaṇipatraiś ca kāñcanaprabhakesaraiḥ
13,080.021c nīlotpalavimiśraiś ca sarobhir bahupaṅkajaiḥ
13,080.022a karavīravanaiḥ phullaiḥ sahasrāvartasaṃvṛtaiḥ
13,080.022c saṃtānakavanaiḥ phullair vṛkṣaiś ca samalaṃkṛtāḥ
13,080.023a nirmalābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ
13,080.023c uddhūtapulinās tatra jātarūpaiś ca nimnagāḥ
13,080.024a sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ
13,080.024c jātarūpamayaiś cānyair hutāśanasamaprabhaiḥ
13,080.025a sauvarṇagirayas tatra maṇiratnaśiloccayāḥ
13,080.025c sarvaratnamayair bhānti śṛṅgaiś cārubhir ucchritaiḥ
13,080.026a nityapuṣpaphalās tatra nagāḥ patrarathākulāḥ
13,080.026c divyagandharasaiḥ puṣpaiḥ phalaiś ca bharatarṣabha
13,080.027a ramante puṇyakarmāṇas tatra nityaṃ yudhiṣṭhira
13,080.027c sarvakāmasamṛddhārthā niḥśokā gatamanyavaḥ
13,080.028a vimāneṣu vicitreṣu ramaṇīyeṣu bhārata
13,080.028c modante puṇyakarmāṇo viharanto yaśasvinaḥ
13,080.029a upakrīḍanti tān rājañ śubhāś cāpsarasāṃ gaṇāḥ
13,080.029c etāṃl lokān avāpnoti gāṃ dattvā vai yudhiṣṭhira
13,080.029d*0382_01 apsarobhiś ca sahito bhāti vai goprado naraḥ
13,080.030a yāsām adhipatiḥ pūṣā māruto balavān balī
13,080.030c aiśvarye varuṇo rājā tā māṃ pāntu yugaṃdharāḥ
13,080.031a surūpā bahurūpāś ca viśvarūpāś ca mātaraḥ
13,080.031c prājāpatyā iti brahmañ japen nityaṃ yatavrataḥ
13,080.032a gās tu śuśrūṣate yaś ca samanveti ca sarvaśaḥ
13,080.032c tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān
13,080.033a na druhyen manasā cāpi goṣu tā hi sukhapradāḥ
13,080.033c arcayeta sadā caiva namaskāraiś ca pūjayet
13,080.033e dāntaḥ prītamanā nityaṃ gavāṃ vyuṣṭiṃ tathāśnute
13,080.034a yena devāḥ pavitreṇa bhuñjate lokam uttamam
13,080.034c yat pavitraṃ pavitrāṇāṃ tad ghṛtaṃ śirasā vahet
13,080.035a ghṛtena juhuyād agniṃ ghṛtena svasti vācayet
13,080.035c ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute
13,080.036a tryaham uṣṇaṃ piben mūtraṃ tryaham uṣṇaṃ pibet payaḥ
13,080.036c gavām uṣṇaṃ payaḥ pītvā tryaham uṣṇaṃ ghṛtaṃ pibet
13,080.036e tryaham uṣṇaṃ ghṛtaṃ pītvā vāyubhakṣo bhavet tryaham
13,080.037a nirhṛtaiś ca yavair gobhir māsaṃ prasṛtayāvakaḥ
13,080.037c brahmahatyāsamaṃ pāpaṃ sarvam etena śudhyati
13,080.038a parābhavārthaṃ daityānāṃ devaiḥ śaucam idaṃ kṛtam
13,080.038c devatvam api ca prāptāḥ saṃsiddhāś ca mahābalāḥ
13,080.039a gāvaḥ pavitrāḥ puṇyāś ca pāvanaṃ paramaṃ mahat
13,080.039c tāś ca dattvā dvijātibhyo naraḥ svargam upāśnute
13,080.040a gavāṃ madhye śucir bhūtvā gomatīṃ manasā japet
13,080.040c pūtābhir adbhir ācamya śucir bhavati nirmalaḥ
13,080.041a agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi
13,080.041c vidyāvedavratasnātā brāhmaṇāḥ puṇyakarmiṇaḥ
13,080.042a adhyāpayerañ śiṣyān vai gomatīṃ yajñasaṃmitām
13,080.042c trirātropoṣitaḥ śrutvā gomatīṃ labhate varam
13,080.043a putrakāmaś ca labhate putraṃ dhanam athāpi ca
13,080.043c patikāmā ca bhartāraṃ sarvakāmāṃś ca mānavaḥ
13,080.043e gāvas tuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ
13,080.044a evam etā mahābhāgā yajñiyāḥ sarvakāmadāḥ
13,080.044c rohiṇya iti jānīhi naitābhyo vidyate param
13,080.045a ity uktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā
13,080.045c pūjayām āsa gā nityaṃ tasmāt tvam api pūjaya
13,080.045d@009_0000 yudhiṣṭhiraḥ
13,080.045d@009_0001 surāṇām asurāṇāṃ ca bhūtānāṃ ca pitāmaha
13,080.045d@009_0002 prabhuḥ sraṣṭā ca bhagavān munibhiḥ stūyate vibhuḥ
13,080.045d@009_0003 tasyopari kathaṃ hy eṣa golokaḥ sthānatāṃ gataḥ
13,080.045d@009_0004 saṃśayo me mahān eṣa tan me vyākhyātum arhasi
13,080.045d@009_0004 bhīṣmaḥ
13,080.045d@009_0005 manovāgbuddhayas tāvad ekasthāḥ kurusattama
13,080.045d@009_0006 tato me śṛṇu kārtsnyena gomahābhāgyam uttamam
13,080.045d@009_0007 puṇyaṃ yaśasyam āyuṣyaṃ tathā svastyayanaṃ mahat
13,080.045d@009_0008 kīrtir viharatāṃ loke gavāṃ yogeṣu bhaktimān
13,080.045d@009_0009 śrūyate hi purāṇeṣu maharṣīṇāṃ mahātmanām
13,080.045d@009_0010 saṃsthāne sarvalokānāṃ devānāṃ cāpi saṃbhave
13,080.045d@009_0011 devatārthe 'mṛtārthe ca yajñārthe caiva bhārata
13,080.045d@009_0012 surabhir nāma vikhyātā rohiṇī kāmarūpiṇī
13,080.045d@009_0013 saṃkalpya manasā pūrvaṃ rohiṇī hy amṛtānanā
13,080.045d@009_0014 ghoraṃ tapaḥ samāsthāya nirmitā viśvakarmaṇā
13,080.045d@009_0015 puruṣaṃ cāsṛjad bhūyas tejasā tapasā ca ha
13,080.045d@009_0016 dedīpyamānaṃ vapuṣā samiddham iva pāvakam
13,080.045d@009_0017 so 'paśyad divyarūpāṃ tāṃ surabhiṃ rohiṇīṃ tadā
13,080.045d@009_0018 dṛṣṭvaiva cātivimanāḥ so 'bhavat kāmamohitaḥ
13,080.045d@009_0019 taṃ kāmārtam atho jñātvā svayaṃbhūr lokabhāvanaḥ
13,080.045d@009_0020 mārto bhava tathā caiṣa bhagavān abhyabhāṣata
13,080.045d@009_0021 tataḥ sa bhagavāṃs tatra mārtāṇḍa iti viśrutaḥ
13,080.045d@009_0022 cakāra nāma taṃ dṛṣṭvā tasyārtībhāvam uttamam
13,080.045d@009_0023 so 'dadād bhagavāṃs tasmai mārtāṇḍāya mahātmane
13,080.045d@009_0024 surūpāṃ surabhiṃ kanyāṃ tapas tejomayīṃ śubhām
13,080.045d@009_0025 yathā mayaiṣa codbhūtas tvaṃ caiveṣā ca rohiṇī
13,080.045d@009_0026 maithunaṃ gatavantau ca tathā cotpatsyati prajā
13,080.045d@009_0027 prajā bhaviṣyate puṇyā pavitraṃ paramaṃ ca vām
13,080.045d@009_0028 na cāpy agamyāgamanād doṣaṃ prāpsyasi karhi cit
13,080.045d@009_0029 tvatprajāsaṃbhavaṃ kṣīraṃ bhaviṣyati paraṃ haviḥ
13,080.045d@009_0030 yajñeṣu cājyabhāgānāṃ tvatprajāmūlajo vidhiḥ
13,080.045d@009_0031 prajāśuśrūṣavaś caiva ye bhaviṣyanti rohiṇi
13,080.045d@009_0032 tava tenaiva puṇyena golokaṃ yāntu mānavāḥ
13,080.045d@009_0033 idaṃ pavitraṃ paramam ṛṣabhaṃ nāma karhi cit
13,080.045d@009_0034 yad vai jñātvā dvijā loke mokṣyante yonisaṃkarāt
13,080.045d@009_0035 etatkriyāḥ prapatsyante mantrabrāhmaṇasaṃskṛtāḥ
13,080.045d@009_0036 devatānāṃ pitṝṇāṃ ca havyakavyapurogamāḥ
13,080.045d@009_0037 tata etena puṇyena prajās tava tu rohiṇi
13,080.045d@009_0038 ūrdhvaṃ mamāpi lokasya vatsyante nirupadravāḥ
13,080.045d@009_0039 bhadraṃ tebhyaś ca bhadraṃ te ye prajāsu bhavanti vai
13,080.045d@009_0040 yugaṃdharāś ca te putrāḥ santu lokasya dhāraṇe
13,080.045d@009_0041 yān yān kāmayase lokāṃs tāṃl lokān anuyāsyasi
13,080.045d@009_0042 sarvadevagaṇāś caiva tava yāsyanti putratām
13,080.045d@009_0043 tava stanasamudbhūtaṃ pibanto 'mṛtam uttamam
13,080.045d@009_0044 evam etān varān sarvān agṛhṇāt surabhis tadā
13,080.045d@009_0045 bruvataḥ sarvalokeśān nirvṛtiṃ cāgamat parām
13,080.045d@009_0046 sṛṣṭvā prajāś ca vipulā lokasaṃdhāraṇāya vai
13,080.045d@009_0047 brahmaṇā samanujñātā surabhir lokam āviśat
13,080.045d@009_0048 evaṃ varapradānena svayaṃbhor eva bhārata
13,080.045d@009_0049 upariṣṭād gavāṃ lokaṃ proktaṃ te sarvam āditaḥ
13,080.045d@009_0049 yudhiṣṭhiraḥ
13,080.045d@009_0050 surabheḥ kāḥ prajāḥ pūrvaṃ mārtāṇḍād abhavan purā
13,080.045d@009_0051 bhīṣmaḥ
13,080.045d@009_0051 etan me śaṃsa tattvena goṣu me prīyate manaḥ
13,080.045d@009_0052 śṛṇu nāmāni divyāni gomātṝṇāṃ viśeṣataḥ
13,080.045d@009_0053 yābhir vyāptās trayo lokāḥ kalyāṇābhir janādhipa
13,080.045d@009_0054 surabhyaḥ prathamodbhūtā yāś ca syuḥ prathamāḥ prajāḥ
13,080.045d@009_0055 mayocyamānāḥ śṛṇu tāḥ prāpsyase vipulaṃ yaśaḥ
13,080.045d@009_0056 taptvā tapo ghoratapāḥ surabhir dīptatejasī
13,080.045d@009_0057 suṣāvaikādaśa sutān rudrā ye chandasi stutāḥ
13,080.045d@009_0058 ajaikapād ahirbudhnyas tryambakaś ca mahāyaśāḥ
13,080.045d@009_0059 vṛṣākapiś ca śaṃbhuś ca kapālī raivatas tathā
13,080.045d@009_0060 haraś ca bahurūpaś ca ugra ugro 'tha vīryavān
13,080.045d@009_0061 tasya caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ
13,080.045d@009_0062 ekādaśaite kathitā rudrās te nāma nāmataḥ
13,080.045d@009_0063 mahātmāno mahāyogās tejoyuktā mahābalāḥ
13,080.045d@009_0064 ete variṣṭhajanmāno devānāṃ brahmavādinām
13,080.045d@009_0065 viprāṇāṃ prakṛtir loke eta eva hi viśrutāḥ
13,080.045d@009_0066 eta ekādaśa proktā rudrās tribhuvaneśvarāḥ
13,080.045d@009_0067 śataṃ tv etat samākhyātaṃ śatarudraṃ mahātmanām
13,080.045d@009_0068 suṣuve prathamāṃ kanyāṃ surabhiḥ pṛthivīṃ tadā
13,080.045d@009_0069 viśvakāmadughā dhenur yā dhārayati dehinaḥ
13,080.045d@009_0070 sutaṃ gobrāhmaṇaṃ rājann ekam ity abhidhīyate
13,080.045d@009_0071 gobrāhmaṇasya jananī surabhiḥ parikīrtyate
13,080.045d@009_0072 sṛṣṭvā tu prathamaṃ rudrān varadān brahmasaṃbhavān
13,080.045d@009_0073 paścāt prabhuṃ grahapatiṃ suṣuve lokasaṃmatam
13,080.045d@009_0074 somarājānam amṛtaṃ yajñasarvasvam uttamam
13,080.045d@009_0075 oṣadhīnāṃ rasānāṃ ca devānāṃ jīvitasya ca
13,080.045d@009_0076 tataḥ śriyaṃ ca medhāṃ ca kīrtiṃ devīṃ sarasvatīm
13,080.045d@009_0077 catasraḥ suṣuve kanyā yogeṣu niyatāḥ sthitāḥ
13,080.045d@009_0078 etāḥ sṛṣṭvā prajā eṣā surabhiḥ kāmarūpiṇī
13,080.045d@009_0079 suṣuve caramaṃ bhūyo divyā gomātaraḥ śubhāḥ
13,080.045d@009_0080 puṇyāṃ māyāṃ madhuścyotāṃ śivāṃ śīghrāṃ saridvarām
13,080.045d@009_0081 hiraṇyavarṇāṃ subhagāṃ gavyāṃ pṛśnīṃ kuthāvatīm
13,080.045d@009_0082 aṅgāvatīṃ ghṛtavatīṃ dadhikṣīrapayovatīm
13,080.045d@009_0083 amoghāṃ surasāṃ satyāṃ revatīṃ mārutīṃ rasām
13,080.045d@009_0084 ajāṃ ca sikatāṃ caiva śuddhadhūmām adhāriṇīm
13,080.045d@009_0085 jīvāṃ prāṇavatīṃ dhanyāṃ śuddhāṃ dhenuṃ dhanāvahām
13,080.045d@009_0086 indrām ṛddhiṃ ca śāntiṃ ca śāntapāpāṃ saridvarām
13,080.045d@009_0087 catvāriṃśatam ekāṃ ca dhanyās tā divi pūjitāḥ
13,080.045d@009_0088 bhūyo jajñe surabhyāś ca śrīmāṃś candrāṃśusaprabhaḥ
13,080.045d@009_0089 vṛṣo dakṣa iti khyātaḥ kaṇṭhe maṇitalaprabhaḥ
13,080.045d@009_0090 sragvī kakudmān dyutimān mṛṇālasadṛśaprabhaḥ
13,080.045d@009_0091 surabhyanumate datto dhvajo māheśvaras tu saḥ
13,080.045d@009_0092 surabhyaḥ kāmarūpiṇyo gāvaḥ puṇyārtham uttamāḥ
13,080.045d@009_0093 ādityebhyo vasubhyaś ca viśvebhyaś ca dadur varān
13,080.045d@009_0094 surabhis tu tapas taptvā suṣuve gās tataḥ punaḥ
13,080.045d@009_0095 yā dattā lokapālānām indrādīnāṃ yudhiṣṭhira
13,080.045d@009_0096 suṣṭutāṃ kapilāṃ caiva rohiṇīṃ ca yaśasvinīm
13,080.045d@009_0097 sarvakāmadughāṃ caiva marutāṃ kāmarūpiṇīm
13,080.045d@009_0098 gāvo mṛṣṭadughā hy etāś catasro 'mṛtasaṃskṛtāḥ
13,080.045d@009_0099 yāsāṃ bhūtvā purā vatsāḥ pibanty amṛtam uttamam
13,080.045d@009_0100 suṣṭutāṃ devarājāya vāsavāya mahātmane
13,080.045d@009_0101 kapilāṃ dharmarājāya varuṇāya ca rohiṇīm
13,080.045d@009_0102 sarvakāmadughāṃ dhenuṃ rājñe vaiśravaṇāya ca
13,080.045d@009_0103 ity etā lokam ahitā viśrutāḥ surabheḥ prajāḥ
13,080.045d@009_0104 etāsāṃ prajayā pūrṇā pṛthivī munipuṃgava
13,080.045d@009_0105 gobhyaḥ prabhavate sarvaṃ yat kiṃ cid iha śobhanam
13,080.045d@009_0106 surabhyapatyam ity etan nāmatas te 'nupūrvaśaḥ
13,080.045d@009_0107 yudhiṣṭhiraḥ
13,080.045d@009_0107 kīrtitaṃ brūhi rājendra kiṃ bhūyaḥ kathayāmi te
13,080.045d@009_0108 surabhyās tu tadā devyāḥ kīrtir lakṣmīḥ sarasvatī
13,080.045d@009_0109 medhā ca pravarā devī yāś catasro 'bhiviśrutāḥ
13,080.045d@009_0110 pṛthag gobhyaḥ kim etāḥ syur utāho goṣu saṃśritāḥ
13,080.045d@009_0111 bhīṣmaḥ
13,080.045d@009_0111 devāḥ ke vāśritā goṣu tan me brūhi pitāmaha
13,080.045d@009_0112 yaṃ devaṃ saṃśritā gāvas taṃ devaṃ devasaṃjñitam
13,080.045d@009_0113 yad yad devāśritaṃ daivaṃ tat tad daivaṃ dvijā viduḥ
13,080.045d@009_0114 sarveṣām eva devānāṃ pūrvaṃ kila samudbhave
13,080.045d@009_0115 indraḥ
13,080.045d@009_0115 amṛtārthe surapatiḥ surabhiṃ samupasthitaḥ
13,080.045d@009_0116 iccheyam amṛtaṃ dattaṃ tvayā devi rasādhikam
13,080.045d@009_0117 tvatprasādāc chivaṃ mahyam amaratvaṃ bhaved iti
13,080.045d@009_0117 surabhiḥ
13,080.045d@009_0118 vatso bhūtvā surapate pibasva prasnavaṃ mama
13,080.045d@009_0119 tato 'maratvam api tat sthānam aindram avāpsyasi
13,080.045d@009_0120 na ca te vṛtrahan yuddhe vyathāribhyo bhaviṣyati
13,080.045d@009_0121 balārtham ātmanaḥ śakra prasnavaṃ piba me vibho
13,080.045d@009_0121 bhīṣmaḥ
13,080.045d@009_0122 tato 'dhayat stanaṃ tasyāḥ surabhyāḥ surasattamaḥ
13,080.045d@009_0123 amaratvaṃ surūpatvaṃ balaṃ ca padam uttamam
13,080.045d@009_0124 puraṃdaro 'mṛtaṃ pītvā prahṛṣṭaḥ samupasthitaḥ
13,080.045d@009_0125 putro 'haṃ tava bhadraṃ te brūhi kiṃ karavāṇi te
13,080.045d@009_0125 surabhiḥ
13,080.045d@009_0126 kṛtaṃ putra tvayā sarvam upayāhi triviṣṭapam
13,080.045d@009_0127 pālayasva surān sarvāñ jahi ye suraśatravaḥ
13,080.045d@009_0128 na ca gobrāhmaṇe 'vajñā kāryā te śāntim icchatā
13,080.045d@009_0129 gobrāhmaṇasya niḥśvāsaḥ śoṣayed api devatāḥ
13,080.045d@009_0130 gobrāhmaṇapriyo nityaṃ svastiśabdam udāharan
13,080.045d@009_0131 pṛthivyām antarikṣe ca nākapṛṣṭhe ca vikramet
13,080.045d@009_0132 yac ca te 'nyad bhavet kṛtyaṃ tan me brūyāḥ samāsataḥ
13,080.045d@009_0133 tat te sarvaṃ kariṣyāmi satyenaitad bravīmi te
13,080.045d@009_0133 indraḥ
13,080.045d@009_0134 iccheyaṃ goṣu niyataṃ vastuṃ devi bravīmi te
13,080.045d@009_0135 surabhiḥ
13,080.045d@009_0135 ebhiḥ suragaṇaiḥ sārdhaṃ mamānugraham ācara
13,080.045d@009_0136 gavāṃ śarīraṃ pratyakṣam etat kauśika lakṣaye
13,080.045d@009_0137 yo yatrotsahate vastuṃ sa tatra vasatāṃ suraḥ
13,080.045d@009_0138 sarvaṃ pavitraṃ paramaṃ gavāṃ gātraṃ supūjitam
13,080.045d@009_0139 bhīṣmaḥ
13,080.045d@009_0139 tathā kuruṣva bhadraṃ te yathā tvaṃ śakra manyase
13,080.045d@009_0140 tasyās tad vacanaṃ śrutvā surabhyāḥ surasattamaḥ
13,080.045d@009_0141 saha sarvaiḥ suragaṇair abhajat saurabhīṃ prajām
13,080.045d@009_0142 śṛṅge vaktre ca jihvāyāṃ devarājaḥ samāviśat
13,080.045d@009_0143 sarvacchidreṣu pavanaḥ pādeṣu marutāṃ gaṇāḥ
13,080.045d@009_0144 kakudaṃ sarvago rudraḥ kukṣau caiva hutāśanaḥ
13,080.045d@009_0145 sarasvatī staneṣv agryā śrīḥ purīṣe jagatpriyā
13,080.045d@009_0146 mūtre kīrtiḥ sumahatī medhā payasi śāśvatī
13,080.045d@009_0147 vaktre somaś ca vai devo hṛdaye bhagavān yamaḥ
13,080.045d@009_0148 dharmaḥ pucche kriyā lomni bhāskaraś cakṣuṣī śritaḥ
13,080.045d@009_0149 siddhāḥ saṃdhiṣu siddhiś ca tapas tejaś ca ceṣṭane
13,080.045d@009_0150 evaṃ sarve suragaṇā niyatā gātravartmasu
13,080.045d@009_0151 mahatī devatā gāvo brāhmaṇaiḥ parisaṃskṛtāḥ
13,080.045d@009_0152 gām āśrayanti sahitā devā hi prabhaviṣṇavaḥ
13,080.045d@009_0153 kim anyat sarvakāmena na vidadhyād bhavān priyam
13,080.045d@009_0154 bhāvataḥ parayā bhaktyā pūjayasva nareśvara
13,080.045d@009_0155 gāvas tu paramaṃ loke pavitraṃ pāvanaṃ haviḥ
13,080.045d@009_0156 nipātya bhakṣitaḥ svargād bhārgavaḥ phenapaḥ kila
13,080.045d@009_0157 sa ca prāṇān punar labdhvā tato golokam āśritaḥ
13,080.045d@009A_0000 yudhiṣṭhiraḥ
13,080.045d@009A_0001 kaḥ phenapeti nāmnāsau kathaṃ vā bhakṣitaḥ purā
13,080.045d@009A_0002 mṛta ujjīvitaḥ kasmāt kathaṃ golokam āśritaḥ
13,080.045d@009A_0003 viruddhe mānuṣe loke tathā samayavartmasu
13,080.045d@009A_0004 ṛte daivaṃ hi duṣprāpaṃ mānuṣeṣu viśeṣataḥ
13,080.045d@009A_0005 bhīṣmaḥ
13,080.045d@009A_0005 saṃśayo me mahān atra tan me vyākhyātum arhasi
13,080.045d@009A_0006 śrūyate bhārgave vaṃśe sumitro nāma bhārata
13,080.045d@009A_0007 vedādhyayanasaṃpanno vipule tapasi sthitaḥ
13,080.045d@009A_0008 vānaprasthāśrame yuktaḥ svakarmanirataḥ sadā
13,080.045d@009A_0009 vinayācāratattvajñaḥ sarvadharmārthakovidaḥ
13,080.045d@009A_0010 yattas triṣavaṇasnāyī saṃdhyopāsanatatparaḥ
13,080.045d@009A_0011 agnihotrarataḥ kṣānto japañ juhvac ca nityadā
13,080.045d@009A_0012 pitṝn devāṃś ca niyatam atithīṃś caiva pūjayan
13,080.045d@009A_0013 prāṇasaṃdhāraṇārthaṃ ca yat kiṃ cid upahārayan
13,080.045d@009A_0014 giris triśikharo nāma yataḥ prabhavate nadī
13,080.045d@009A_0015 kulaheti purāṇeṣu viśrutā rudranirmitā
13,080.045d@009A_0016 tasyās tīre same deśe puṣpamālāsamākule
13,080.045d@009A_0017 vanyauṣadhidrumopete nānāpakṣimṛgāyute
13,080.045d@009A_0018 vyapetadaṃśamaśake dhvāṅkṣagṛdhrair asevite
13,080.045d@009A_0019 kṛṣṇadarbhatṛṇaprāye suramye jyotiraśmini
13,080.045d@009A_0020 sarvonnataiḥ samaiḥ śyāmair yājñīyais tarubhir vṛte
13,080.045d@009A_0021 tatrāśramapadaṃ puṇyaṃ bhṛgūṇām abhavat purā
13,080.045d@009A_0022 uvāsa tatra niyataḥ sumitro nāma bhārgavaḥ
13,080.045d@009A_0023 yathoddiṣṭena pūrveṣāṃ bhṛgūṇāṃ sādhuvartmanām
13,080.045d@009A_0024 tasmā āṅgirasaḥ kaś cid dadau gāṃ śarkarīṃ śubhām
13,080.045d@009A_0025 varṣāsu paścime māsi paurṇamāsyāṃ śucivrataḥ
13,080.045d@009A_0026 sa tāṃ labdhvā dharmaśīlaś cintayām āsa tatparaḥ
13,080.045d@009A_0027 sumitraḥ parayā bhaktyā jananīm iva mātaram
13,080.045d@009A_0028 tena saṃdhukṣyamāṇā sā rohiṇī kāmacāriṇī
13,080.045d@009A_0029 vivṛddhim agamac chreṣṭhā prāṇataś ca sudarśanā
13,080.045d@009A_0030 sirāvimuktapārśvāntā vipulāṃ kāntim udvahat
13,080.045d@009A_0031 śyāmapārśvāntapṛṣṭhāntā surabhir madhupiṅgalā
13,080.045d@009A_0032 bṛhatī sūkṣmaromāntā rūpodagrā tanutvacā
13,080.045d@009A_0033 kṛṣṇapucchā śvetavaktrā samavṛttapayodharā
13,080.045d@009A_0034 pṛṣṭhonnatā pūrvanatā śaṅkukarṇī sulocanā
13,080.045d@009A_0035 dīrghajihvā hrasvaśṛṅgī saṃpūrṇadaśanāntarā
13,080.045d@009A_0036 māṃsādhikagalāntā sā prasannā śubhadarśanā
13,080.045d@009A_0037 nityaṃ śamayutā snigdhā saṃpūrṇodāttanisvanā
13,080.045d@009A_0038 prājāpatyair gavāṃ nityaṃ praśastair lakṣaṇair yutā
13,080.045d@009A_0039 yauvanastheva vanitā śuśubhe rūpaśobhayā
13,080.045d@009A_0040 vṛṣeṇopagatā sā tu kalyā madhuradarśanā
13,080.045d@009A_0041 mithunaṃ janayām āsa tulyarūpam ivātmanaḥ
13,080.045d@009A_0042 saṃvardhayām āsa sa tāṃ savatsāṃ bhārgavo ṛṣiḥ
13,080.045d@009A_0043 tayoḥ prajādhisaṃsargāt sahasraṃ ca gavām abhūt
13,080.045d@009A_0044 gavāṃ jātisahasrāṇi saṃbhūtāni parasparam
13,080.045d@009A_0045 ṛṣabhāṇāṃ ca rājendra naivāntaḥ pratidṛśyate
13,080.045d@009A_0046 tair āśramapadaṃ ramyam araṇyaṃ caiva sarvaśaḥ
13,080.045d@009A_0047 samākulaṃ samabhavan meghair iva nabhaḥsthalam
13,080.045d@009A_0048 kāni cit padmavarṇāni kiṃśukābhāni kāni cit
13,080.045d@009A_0049 rukmavarṇāni cānyāni candrāṃśusadṛśāni ca
13,080.045d@009A_0050 tathā rājatavarṇāni kāni cil lohitāni vai
13,080.045d@009A_0051 nīlalohitatāmrāṇi kṛṣṇāni kapilāni ca
13,080.045d@009A_0052 nānārāgavicitrāṇi yūthāni bahulāni ca
13,080.045d@009A_0053 na ca kṣīraṃ ghṛtaṃ snehād vatsānām upajīvati
13,080.045d@009A_0054 bhārgavaḥ kevalaṃ cāsīd gavāṃ prāṇāyane rataḥ
13,080.045d@009A_0055 tathā śuśrūṣatas tasya gavāṃ hitam avekṣataḥ
13,080.045d@009A_0056 vyatīyāt sumahān kālo vatsocchiṣṭena vartataḥ
13,080.045d@009A_0057 kṣutpipāsāpariśrāntaḥ satataṃ prasnavaṃ gavām
13,080.045d@009A_0058 vatsair ucchiṣṭamuditaṃ bahukṣīratayā bahu
13,080.045d@009A_0059 pītavāṃs tena nāmāsya phenapety abhiviśrutam
13,080.045d@009A_0060 bhīṣmaḥ
13,080.045d@009A_0060 gautamasyābhiniṣpannam evaṃ nāma yudhiṣṭhira
13,080.045d@009A_0061 kadā cit kāmarūpiṇyo gāvaḥ strīveṣam āsthitāḥ
13,080.045d@009A_0062 hrade krīḍanti saṃhṛṣṭā gāyantyaḥ puṇyalakṣaṇāḥ
13,080.045d@009A_0063 dadṛśus tasya gāvo vai vismayotphullalocanāḥ
13,080.045d@009A_0064 striyaḥ
13,080.045d@009A_0064 ūcuś ca kā yūyam iti striyo mānuṣayā girā
13,080.045d@009A_0065 gāva eva vayaṃ sarvāḥ karmabhiḥ śobhanair yutāḥ
13,080.045d@009A_0066 sarvāḥ strīveṣadhāriṇyo yathākāmaṃ carāmahe
13,080.045d@009A_0066 gāvaḥ
13,080.045d@009A_0067 gavāṃ gāvaḥ paraṃ daivaṃ gavāṃ gāvaḥ parā gatiḥ
13,080.045d@009A_0068 striyaḥ
13,080.045d@009A_0068 kathayadhvam ihāsmākaṃ kena vaḥ sukṛtāṃ gatiḥ
13,080.045d@009A_0069 asmākaṃ haviṣā devā brāhmaṇās tarpitās tathā
13,080.045d@009A_0070 kavyena pitaraś caiva havyenāgniś ca tarpitaḥ
13,080.045d@009A_0071 prajayā ca tathāsmākaṃ kṛṣir abhyuddhṛtā sadā
13,080.045d@009A_0072 śakaṭaiś cāpi saṃyuktā daśavāhaśatena vai
13,080.045d@009A_0073 tad etaiḥ sukṛtaiḥ sphītair vayaṃ yāś caiva naḥ prajāḥ
13,080.045d@009A_0074 golokam anusaṃprāptā yaḥ paraḥ kāmagocaraḥ
13,080.045d@009A_0075 yūyaṃ tu sarvā rohiṇyaḥ saprajāḥ sahapuṃgavāḥ
13,080.045d@009A_0076 gāvaḥ
13,080.045d@009A_0076 adhogāminya ity eva paśyāmo divyacakṣuṣā
13,080.045d@009A_0077 evaṃ gavāṃ paraṃ daivaṃ gāva eva parāyaṇam
13,080.045d@009A_0078 svapakṣyās tāraṇīyā vaḥ śaraṇāya gatā vayam
13,080.045d@009A_0079 kim asmābhiḥ karaṇīyaṃ vartitavyaṃ kathaṃ cana
13,080.045d@009A_0080 striyaḥ
13,080.045d@009A_0080 prāpnuyāma ca golokaṃ bhavāma na ca garhitāḥ
13,080.045d@009A_0081 vartate rantidevasya satraṃ varṣasahasrakam
13,080.045d@009A_0082 tatra tasya nṛpasyāśu paśutvam upagacchata
13,080.045d@009A_0083 tatas tasyopayogena paśutve yajñasaṃskṛtāḥ
13,080.045d@009A_0084 bhīṣmaḥ
13,080.045d@009A_0084 golokān prāpsyatha śubhāṃs tena puṇyena saṃyutāḥ
13,080.045d@009A_0085 etat tāsāṃ vacaḥ śrutvā gavāṃ saṃhṛṣṭamānasāḥ
13,080.045d@009A_0086 gamanāya manaś cakrur autsukyaṃ cāgaman param
13,080.045d@009A_0087 na hi no bhārgavo dātā paśutvenopayojanam
13,080.045d@009A_0088 yajñas tasya narendrasya vartate dharmatas tathā
13,080.045d@009A_0089 vayaṃ na cānanujñātāḥ śaktā gantuṃ kathaṃ cana
13,080.045d@009A_0090 avocann atha tatratyā bhārgavo vadhyatām ayam
13,080.045d@009A_0091 etat sarvā rocayata na hi śakyam ato 'nyathā
13,080.045d@009A_0092 lokān prāptuṃ sahāsmābhir niścayaḥ kriyatām ayam
13,080.045d@009A_0093 na tu tāsāṃ sametānāṃ kā cid ghoreṇa cakṣuṣā
13,080.045d@009A_0094 śaknoti bhārgavaṃ draṣṭuṃ satkṛtenopasaṃyutā
13,080.045d@009A_0095 atha padmasavarṇābhā bhāskarāṃśusamaprabhāḥ
13,080.045d@009A_0096 japālohitatāmrākṣyo nirmāṃsakaṭhinānanāḥ
13,080.045d@009A_0097 rohiṇyaḥ kapilāḥ prāhuḥ sarvāsāṃ vai samakṣataḥ
13,080.045d@009A_0098 meghastanitanirghoṣās tejobhir abhirañjitāḥ
13,080.045d@009A_0099 vayaṃ hi taṃ vadhiṣyāmaḥ sumitraṃ nātra saṃśayaḥ
13,080.045d@009A_0100 gāvaḥ
13,080.045d@009A_0100 sukṛtaṃ pṛṣṭhataḥ kṛtvā kiṃ naḥ śreyo vidhāsyatha
13,080.045d@009A_0101 kapilāḥ sarvavarṇeṣu pradhānatvam avāpsyatha
13,080.045d@009A_0102 bhīṣmaḥ
13,080.045d@009A_0102 gavāṃ śataphalāc caikāṃ dattvā phalam avāpsyati
13,080.045d@009A_0103 etad gavāṃ vacaḥ śrutvā kapilā hṛṣṭamānasāḥ
13,080.045d@009A_0104 bhīṣmaḥ
13,080.045d@009A_0104 cakruḥ sarvā bhārgavasya sumitrasya vadhe matim
13,080.045d@009A_0105 yās tu gomātaras tasya kāmacāriṇya āgatāḥ
13,080.045d@009A_0106 samīpaṃ hi sumitrasya kṛtajñāḥ samupasthitāḥ
13,080.045d@009A_0107 abhipraśasya caivāhus tam ṛṣiṃ puṇyadarśanāḥ
13,080.045d@009A_0108 golokād āgatā veda ṛṣe gomātaro vayam
13,080.045d@009A_0109 suprītāḥ sma varaṃ gṛhṇa yam icchasi mahāmune
13,080.045d@009A_0110 sumitraḥ
13,080.045d@009A_0110 yad dhi goṣu parāṃ buddhiṃ kṛtavān asi nityadā
13,080.045d@009A_0111 prīto 'smy anugṛhīto 'smi yan māṃ gomātaraḥ śubhāḥ
13,080.045d@009A_0112 suprītamanasaḥ sarvās tiṣṭhante ca varapradāḥ
13,080.045d@009A_0113 bhaved goṣv eva me bhaktir yathaivādya tathā sadā
13,080.045d@009A_0114 gomātaraḥ
13,080.045d@009A_0114 goghnāś caivāvasīdantu narā brahmadviṣaś ca ye
13,080.045d@009A_0115 evam etad ṛṣiśreṣṭha hitaṃ vadasi naḥ priyam
13,080.045d@009A_0116 sumitraḥ
13,080.045d@009A_0116 ehi gaccha sahāsmābhir golokam ṛṣisattama
13,080.045d@009A_0117 yūyam iṣṭāṃ gatiṃ yāntu na hy ahaṃ gantum utsahe
13,080.045d@009A_0118 bhīṣmaḥ
13,080.045d@009A_0118 imā gāvaḥ samutsṛjya tapasvinyo mama priyāḥ
13,080.045d@009A_0119 tās tu tasya vacaḥ śrutvā kapilānāṃ sudāruṇam
13,080.045d@009A_0120 ninyus tam ṛṣim utkṣipya bhārgavaṃ nabha udvahan
13,080.045d@009A_0121 kalevaraṃ tu tatraiva tasya saṃnyasya mātaraḥ
13,080.045d@009A_0122 niṣkṛṣya karaṇaṃ yogād anayan bhārgavasya vai
13,080.045d@009A_0123 sarvaṃ cāsya tadācakhyuḥ kapilānāṃ viceṣṭitam
13,080.045d@009A_0124 yadarthaṃ haraṇaṃ gobhir golokaṃ lokamātaraḥ
13,080.045d@009A_0125 tatas tu kapilās tatra tasya dṛṣṭvā kalevaram
13,080.045d@009A_0126 yathāpratijñaṃ śṛṅgaiś ca khuraiś cāpy avacūrṇayan
13,080.045d@009A_0127 tataḥ saṃchidya bahudhā bhārgavaṃ nṛpasattama
13,080.045d@009A_0128 yayur yatretarā gāvas tac ca sarvaṃ nyavedayan
13,080.045d@009A_0129 atha gomātṛbhiḥ śaptās tā gāvaḥ pṛthivīcarāḥ
13,080.045d@009A_0130 amedhyavadanāḥ kṣipraṃ bhavadhvaṃ brahmaghātakāḥ
13,080.045d@009A_0131 evaṃ kṛtajñā gāvo hi yathā gomātaro nṛpa
13,080.045d@009A_0132 ṛṣiś ca prāptavāṃl lokaṃ gāvaś ca parimokṣitāḥ
13,080.045d@009A_0132 bhīṣmaḥ
13,080.045d@009A_0133 tā gāvo rantidevasya gatvā yajñaṃ manīṣiṇaḥ
13,080.045d@009A_0134 ātmānaṃ jñāpayām āsur maharṣīṇāṃ samakṣataḥ
13,080.045d@009A_0135 rantidevas tato rājā prayataḥ prāñjaliḥ śuciḥ
13,080.045d@009A_0136 uvāca gāvaḥ praṇataḥ kim āgamanam ity api
13,080.045d@009A_0136 gāvaḥ
13,080.045d@009A_0137 icchāmas tava rājendra satre 'smin viniyojanam
13,080.045d@009A_0138 rantidevaḥ
13,080.045d@009A_0138 paśutvam upasaṃprāptuṃ prasādaṃ kartum arhasi
13,080.045d@009A_0139 nāsmi śakto gavāṃ ghātaṃ kartuṃ śatasahasraśaḥ
13,080.045d@009A_0140 ghātayitvā tv ahaṃ yuṣmān katham ātmānam uddhare
13,080.045d@009A_0141 yaḥ paśutvena saṃyojya yuṣmān svargaṃ nayed iha
13,080.045d@009A_0142 gāvaḥ
13,080.045d@009A_0142 ātmānaṃ caiva tapasā gāvaḥ samupagamyatām
13,080.045d@009A_0143 asmākaṃ tāraṇe yukto dharmātmā tapasi sthitaḥ
13,080.045d@009A_0144 rantidevaḥ
13,080.045d@009A_0144 śruto 'smābhir bhavān rājaṃs tatas tu svayam āgatāḥ
13,080.045d@009A_0145 mama satre paśutvaṃ vo yady evaṃ hi manīṣitam
13,080.045d@009A_0146 samayenāham etena juhuyāṃ vo hutāśane
13,080.045d@009A_0147 kadā cid yadi vaḥ kā cid akāmā viniyujyate
13,080.045d@009A_0148 gāvaḥ
13,080.045d@009A_0148 tadā samāptiḥ satrasya gavāṃ syād iti naiṣṭhikī
13,080.045d@009A_0149 evam astu mahārāja yathā tvaṃ prabravīṣi naḥ
13,080.045d@009A_0150 akāmāḥ syur yadā gāvas tadā satraṃ samāpyatām
13,080.045d@009A_0150 bhīṣmaḥ
13,080.045d@009A_0151 tataḥ pravṛtte gosatre rantidevasya dhīmataḥ
13,080.045d@009A_0152 gosahasrāṇy aharahar niyujyante śamitṛbhiḥ
13,080.045d@009A_0153 evaṃ bahūni varṣāṇi vyatītāni narādhipa
13,080.045d@009A_0154 gavāṃ vai vadhyamānānāṃ na cāntaḥ pratyadṛśyata
13,080.045d@009A_0155 gavāṃ carmasahasrais tu rāśayaḥ parvatopamāḥ
13,080.045d@009A_0156 babhūvuḥ kuruśārdūla bahudhā meghasaṃnibhāḥ
13,080.045d@009A_0157 medaḥkledavahā caiva prāvartata mahānadī
13,080.045d@009A_0158 adyāpi bhuvi vikhyātā nadī carmaṇvatī śubhā
13,080.045d@009A_0159 tataḥ kadā cit svaṃ vatsaṃ gaur upāmantrya duḥkhitā
13,080.045d@009A_0160 ehi vatsa stanaṃ pāhi mā tvaṃ paścāt kṣudhārditaḥ
13,080.045d@009A_0161 tapsyase vimanā duḥkhaṃ ghātitāyāṃ mayi dhruvam
13,080.045d@009A_0162 ete hy āyānti caṇḍālāḥ saśastrā māṃ jighāṃsavaḥ
13,080.045d@009A_0163 atha śuśrāva tāṃ vāṇīṃ mānuṣīṃ samudāhṛtām
13,080.045d@009A_0164 rantidevo mahārāja tatas tāṃ samavārayat
13,080.045d@009A_0165 sthāpayām āsa gosatram atha taṃ pārthivarṣabha
13,080.045d@009A_0166 satrotsṛṣṭāḥ parityaktā gāvo 'nyāḥ samupāśritāḥ
13,080.045d@009A_0167 yās tasya rājño nihatā gāvo yajñe mahātmanaḥ
13,080.045d@009A_0168 tā golokam upājagmuḥ prokṣitā brahmavādibhiḥ
13,080.045d@009A_0169 rantidevo 'pi rājarṣir iṣṭvā yajñaṃ yathāvidhi
13,080.045d@009A_0170 tataḥ sakhyaṃ surapates tridivaṃ cākṣayaṃ yayau
13,080.045d@009A_0171 phenapo divi goloke mumude śāśvatīḥ samāḥ
13,080.045d@009A_0172 avaśiṣṭāś ca yā gāvas tā babhūvur vanecarāḥ
13,080.045d@009A_0173 phenapākhyānam etat te gavāṃ māhātmyam eva ca
13,080.045d@009A_0174 kathitaṃ pāvanaṃ puṇyaṃ kṛṣṇadvaipāyaneritam
13,080.045d@009A_0175 nārāyaṇo 'pi bhagavān dṛṣṭvā goṣu paraṃ yaśaḥ
13,080.045d@009A_0176 śuśrūṣāṃ paramāṃ cakre bhaktiṃ ca bharatarṣabha
13,080.045d@009A_0177 tasmāt tvam api rājendra gā vai pūjaya bhārata
13,080.045d@009A_0178 dvijebhyaś caiva satataṃ prayaccha kurusattama
13,080.045d@009B_0000 yudhiṣṭhiraḥ
13,080.045d@009B_0001 pavitrāṇāṃ pavitraṃ yac chreṣṭhaṃ lokeṣu pūjitam
13,080.045d@009B_0002 bhīṣmaḥ
13,080.045d@009B_0002 mahāvrataṃ mahābhāga tan me brūhi pitāmaha
13,080.045d@009B_0003 atrāpy udāharantīmam itihāsaṃ purātanam
13,080.045d@009B_0004 pituḥ putrasya saṃvādaṃ vyāsasya ca śukasya ca
13,080.045d@009B_0005 ṛṣīṇām uttamaṃ kṛṣṇaṃ bhāvitātmānam acyutam
13,080.045d@009B_0006 pāraṃparyaviśeṣajñaṃ sarvaśāstrārthakovidam
13,080.045d@009B_0007 kṛtaśaucaḥ śukas tatra kṛtajapyaḥ kṛtāhnikaḥ
13,080.045d@009B_0008 paraṃ niyamam āsthāya paraṃ dharmam upāśritaḥ
13,080.045d@009B_0009 praṇamya śirasā vyāsaṃ sūkṣmatattvārthadarśinam
13,080.045d@009B_0010 śukaḥ papraccha vai praśnaṃ dānadharmakutūhalaḥ
13,080.045d@009B_0011 bahucitrāṇi dānāni bahuśaḥ śaṃsase mune
13,080.045d@009B_0012 mahārthaṃ pāvanaṃ puṇyaṃ kiṃ svid dānaṃ mahāphalam
13,080.045d@009B_0013 kena durgāṇi tarati kena lokān avāpnute
13,080.045d@009B_0014 kena vā mahad āpnoti iha loke paratra ca
13,080.045d@009B_0015 ke vā yajñasya voḍhāraḥ keṣu yajñaḥ pratiṣṭhitaḥ
13,080.045d@009B_0016 kiṃ ca yajñasya yajñatvaṃ kiṃ ca yajñasya bheṣajam
13,080.045d@009B_0017 yajñānām uttamaṃ kiṃ ca tad bhavān prabravītu me
13,080.045d@009B_0018 sa tasmai bhajamānāya jātakautūhalāya ca
13,080.045d@009B_0019 vyāso vratanidhiḥ prāha gavām idam anuttamam
13,080.045d@009B_0020 dhanyaṃ yaśasyam āyuṣyaṃ loke śrutisukhāvaham
13,080.045d@009B_0021 yat pavitraṃ pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
13,080.045d@009B_0022 sarvapāpapraśamanaṃ tat samāsena me śṛṇu
13,080.045d@009B_0023 yad idaṃ tiṣṭhate loke jagat sthāvarajaṃgamam
13,080.045d@009B_0024 gāvas tāḥ prāpya tiṣṭhanti goloke puṇyadarśanāḥ
13,080.045d@009B_0025 mātaraḥ sarvabhūtānāṃ viśvasya jagataś ca ha
13,080.045d@009B_0026 rudrāṇām atha sādhyānāṃ gāva eva tu mātaraḥ
13,080.045d@009B_0027 rudrāṇāṃ mātaro hy etā ādityānāṃ svasā smṛtāḥ
13,080.045d@009B_0028 vasūnāṃ ca duhitryas tā brahmasaṃtānamūlajāḥ
13,080.045d@009B_0029 yāsām adhipatiḥ pūṣā maruto vālabandhanāḥ
13,080.045d@009B_0030 aiśvaryaṃ varuṇo rājā viśvedevāḥ samāśritāḥ
13,080.045d@009B_0031 ya evaṃ veda tā gāvo mātaro devapūjitāḥ
13,080.045d@009B_0032 sa vipro brahmalokāya gavāṃ lokāya vā dhruvaḥ
13,080.045d@009B_0033 gāvas tu nāvamanyeta karmaṇā manasā girā
13,080.045d@009B_0034 gavāṃ sthānaṃ paraṃ loke prārthayed yaḥ parāṃ gatim
13,080.045d@009B_0035 na padbhyāṃ tāḍayed gāvo na daṇḍena na muṣṭinā
13,080.045d@009B_0036 imāṃ vidyām upāśritya pāvanīṃ brahmanirmitām
13,080.045d@009B_0037 mātṝṇām anupāte ca na gomadhye na govraje
13,080.045d@009B_0038 naro mūtrapurīṣasya dṛṣṭvā kuryād visarjanam
13,080.045d@009B_0039 śuddhāś candanaśītāṅgyaś candraraśmisamaprabhāḥ
13,080.045d@009B_0040 saumyāḥ surabhyaḥ subhagā gāvo guggulugandhayaḥ
13,080.045d@009B_0041 sarve devāviśan gāvaḥ samudram iva sindhavaḥ
13,080.045d@009B_0042 divaṃ caivāntarikṣaṃ ca gavāṃ vyuṣṭiṃ samaśnute
13,080.045d@009B_0043 dadhinā juhuyād agniṃ dadhinā svasti vācayet
13,080.045d@009B_0044 dadhi dadyāc ca prāśeta gavāṃ vyuṣṭiṃ samaśnute
13,080.045d@009B_0045 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet
13,080.045d@009B_0046 ghṛtam ālabhya prāśnīyād gavāṃ vyuṣṭiṃ samaśnute
13,080.045d@009B_0047 gāvaḥ saṃjīvanā yās tu gāvo dānam anuttamam
13,080.045d@009B_0048 tāḥ puṇyagopāḥ suphalā bhajamānaṃ bhajantu mām
13,080.045d@009B_0049 yena devāḥ pavitreṇa svargalokam ito gatāḥ
13,080.045d@009B_0050 tat pavitraṃ pavitrāṇāṃ mama mūrdhni pratiṣṭhitam
13,080.045d@009B_0051 vīṇāmṛdaṅgapaṇavā gavāṃ gātraṃ pratiṣṭhitāḥ
13,080.045d@009B_0052 krīḍārativihārārthe triṣu lokeṣu vartate
13,080.045d@009B_0053 na tatra devā vartante nāgnihotrāṇi juhvati
13,080.045d@009B_0054 na yajñair ijyate cātra yatra gaur vai na duhyate
13,080.045d@009B_0055 kṣīraṃ dadhi ghṛtaṃ yāsāṃ rasānām uttamo rasaḥ
13,080.045d@009B_0056 amṛtaprabhavā gāvas trailokyaṃ yena jīvati
13,080.045d@009B_0057 iḍām āhūya dhenuṃ ca savatsāṃ yajñamātaram
13,080.045d@009B_0058 upāhvayanti yaṃ viprā gāvo yajñahaviṣkṛtāḥ
13,080.045d@009B_0059 yā medhyā prathamaṃ karma iyaṃ dhenuḥ sarasvatī
13,080.045d@009B_0060 paurṇamāsena vatsena kāmaṃ kāmaguṇānvitā
13,080.045d@009B_0061 yatra sarvam idaṃ protaṃ yat kiṃ cij jaṃgamaṃ jagat
13,080.045d@009B_0062 sā gaur vai prathamā puṇyā sarvabhūtahite ratā
13,080.045d@009B_0063 dhāraṇāḥ pāvanāḥ puṇyā bhāvanā bhūtabhāvanāḥ
13,080.045d@009B_0064 gāvo mām abhirakṣantu iha loke paratra ca
13,080.045d@009B_0065 eṣa yajñaḥ sahopāṅga eṣa yajñaḥ sanātanaḥ
13,080.045d@009B_0066 vedāḥ sahopaniṣado gavāṃ rūpe pratiṣṭhitāḥ
13,080.045d@009B_0067 etat tāta mayā proktaṃ gavām iha paraṃ matam
13,080.045d@009B_0068 sarvataḥ śrāvayen nityaṃ prayato brahmasaṃsadi
13,080.045d@009B_0069 śrutvā labheta tāṃl lokān ye mayā parikīrtitāḥ
13,080.045d@009B_0070 śrāvayitvāpi prītātmā lokāṃs tān pratipadyate
13,080.045d@009B_0071 dhenum ekāṃ sadā dadyād ahany ahani pāvanīm
13,080.045d@009B_0072 tat tathā prāpnuyād vipraḥ paṭhan vai gomatīṃ sadā
13,080.045d@009B_0073 atha dhenur na vidyeta tiladhenum anuttamām
13,080.045d@009B_0074 dadyād gomatikalpena tāṃ dhenuṃ sarvapāvanīm
13,080.045d@009B_0075 āhnikaṃ gomatīṃ nityaṃ yaḥ paṭheta sadā naraḥ
13,080.045d@009B_0076 sarvapāpāt pramucyeta prayatātmā ya ācaret
13,080.045d@009B_0077 ghṛtaṃ vā nityam ālabhya prāśya vā gomatīṃ japet
13,080.045d@009B_0078 snātvā vā gokarīṣeṇa paṭhan pāpāt pramucyate
13,080.045d@009B_0079 manasā gomatīṃ japyed gomatyā nityam āhnikam
13,080.045d@009B_0080 na tv eva divasaṃ kuryād vyarthaṃ gomatipāṭhakaḥ
13,080.045d@009B_0081 gomatīṃ japamānā hi devā devatvam āpnuvan
13,080.045d@009B_0082 ṛṣitvam ṛṣayaś cāpi gomatyā sarvam āpnuvan
13,080.045d@009B_0083 baddho bandhāt pramucyeta kṛcchrān mucyeta saṃkaṭāt
13,080.045d@009B_0084 gomatīṃ sevate yas tu labhate priyasaṃgamam
13,080.045d@009B_0085 etat pavitraṃ kārtsnyena etad vratam anuttamam
13,080.045d@009B_0086 etat tu pṛthivīpāla pāvanaṃ śṛṇvatāṃ sadā
13,080.045d@009B_0087 putrakāmāś ca ye ke cid dhanakāmāś ca mānavāḥ
13,080.045d@009B_0088 adhvāne coravairibhyo mucyate gomatīṃ paṭhan
13,080.045d@009B_0089 pūrvavairānubandheṣu raṇe cāpy ātatāyinaḥ
13,080.045d@009B_0090 śukaḥ
13,080.045d@009B_0090 labhate jayam evāśu sadā gomatipāṭhakaḥ
13,080.045d@009B_0091 kṣatriyāś caiva śūdrāś ca mantrahīnāś ca ye dvijāḥ
13,080.045d@009B_0092 vyāsaḥ
13,080.045d@009B_0092 kapilām upajīvanti katham etat pitar bhavet
13,080.045d@009B_0093 kṣatriyāś caiva śūdrāś ca mantrahīnāś ca ye dvijāḥ
13,080.045d@009B_0094 kapilām upajīvanti teṣāṃ vakṣyāmi nirṇayam
13,080.045d@009B_0095 kapilās tūttamā loke goṣu caivottamā matāḥ
13,080.045d@009B_0096 tāsāṃ dātā labhet svargaṃ vidhinā yaś ca sevate
13,080.045d@009B_0097 spṛśeta kapilāṃ yas tu daṇḍena caraṇena vā
13,080.045d@009B_0098 sa tena sparśamātreṇa narakāyopapadyate
13,080.045d@009B_0099 mantreṇa yuñjyāt kapilāṃ mantreṇaiva pramucyate
13,080.045d@009B_0100 mantrahīnaṃ tu yo yuñjyāt kṛmiyonau prasūyate
13,080.045d@009B_0101 prahārahatamarmāṅgā duḥkhena ca jaḍīkṛtā
13,080.045d@009B_0102 padāni yāvad gaccheta tāval lokān kṛmir bhavet
13,080.045d@009B_0103 yāvac ca bindavas tasyāḥ śoṇitasya kṣitiṃ gatāḥ
13,080.045d@009B_0104 tāvad varṣasahasrāṇi narakaṃ pratipadyate
13,080.045d@009B_0105 mantreṇa yuñjyāt kapilāṃ mantreṇa viniyojayet
13,080.045d@009B_0106 mantrahīnair anuyuto majjayet tamasi prabho
13,080.045d@009B_0107 kapilāṃ ye 'pi jīvanti buddhimohānvitā narāḥ
13,080.045d@009B_0108 te 'pi varṣasahasrāṇi patanti narake nṛpa
13,080.045d@009B_0109 atha nyāyena ye viprāḥ kapilām upayuñjate
13,080.045d@009B_0110 tasmiṃl loke pramodante lokāś caiṣām anāmayāḥ
13,080.045d@009B_0111 vidhinā ye na kurvanti śūdrāṃs tān upadhāraya
13,080.045d@009B_0111 śukaḥ
13,080.045d@009B_0112 nānāvarṇair upetānāṃ gavāṃ kiṃ munisattama
13,080.045d@009B_0113 vyāsaḥ
13,080.045d@009B_0113 kapilāḥ sarvavarṇeṣu variṣṭhatvam avāpnuvan
13,080.045d@009B_0114 śṛṇu putra yathā goṣu variṣṭhāḥ kapilāḥ smṛtāḥ
13,080.045d@009B_0115 kapilatvaṃ ca saṃprāptāḥ pūjyāś ca satataṃ nṛṣu
13,080.045d@009B_0116 agniḥ purāpacakrāma devebhya iti naḥ śrutam
13,080.045d@009B_0117 devebhyo māṃ chādayata śaraṇyāḥ śaraṇaṃ gatam
13,080.045d@009B_0118 ūcus tāḥ sahitās tatra svāgataṃ tava pāvaka
13,080.045d@009B_0119 iha guptas tvam asmābhir na devair upalapsyase
13,080.045d@009B_0120 atha devā vivitsantaḥ pāvakaṃ paricakramuḥ
13,080.045d@009B_0121 goṣu guptaṃ ca vijñāya tāḥ kṣipram upatasthire
13,080.045d@009B_0122 yuṣmāsu nivasaty agnir iti gāḥ samacūcudan
13,080.045d@009B_0123 prakāśyatāṃ hutavaho lokān na cchettum arhatha
13,080.045d@009B_0124 evam astv ity anujñāya pāvakaṃ samadarśayan
13,080.045d@009B_0125 adhigamya pāvakaṃ tuṣṭās te devāḥ sadya eva tu
13,080.045d@009B_0126 agniṃ pracodayām āsuḥ kriyatāṃ goṣv anugrahaḥ
13,080.045d@009B_0127 gavāṃ tu yāsāṃ gātreṣu pāvakaḥ samavasthitaḥ
13,080.045d@009B_0128 kapilatvam anuprāptāḥ sarvaśreṣṭhatvam eva ca
13,080.045d@009B_0129 mahāphalatvaṃ loke ca dadau tāsāṃ hutāśanaḥ
13,080.045d@009B_0130 tasmād dhi sarvavarṇānāṃ kapilāṃ gāṃ pradāpaya
13,080.045d@009B_0131 śrotriyāya praśāntāya prayatāyāgnihotriṇe
13,080.045d@009B_0132 yāvanti romāṇi bhavanti dhenvā
13,080.045d@009B_0133 yugāni tāvanti punāti dātṝn
13,080.045d@009B_0134 pratigrahītṝṃś ca punāti dattā
13,080.045d@009B_0135 śukaḥ
13,080.045d@009B_0135 śiṣṭe tu gaur vai pratipādanena
13,080.045d@009B_0136 kena varṇavibhāgena vijñeyā kapilā bhavet
13,080.045d@009B_0137 vyāsaḥ
13,080.045d@009B_0137 kati vā lakṣaṇāny asyā dṛṣṭāni munibhiḥ purā
13,080.045d@009B_0138 śṛṇu tāta yathā goṣu vijñeyā kapilā bhavet
13,080.045d@009B_0139 netrayoḥ śṛṅgayoś caiva khureṣu vṛṣaṇeṣu ca
13,080.045d@009B_0140 karṇato ghrāṇataś cāpi ṣaḍvidhāḥ kapilāḥ smṛtāḥ
13,080.045d@009B_0141 eteṣāṃ lakṣaṇānāṃ tu yady ekam api dṛśyate
13,080.045d@009B_0142 kapilāṃ tāṃ vijānīyād evam āhur manīṣiṇaḥ
13,080.045d@009B_0143 āgneyī netrakapilā khurair māheśvarī bhavet
13,080.045d@009B_0144 grīvāyāṃ vaiṣṇavī jñeyā pūṣṇo ghrāṇād ajāyata
13,080.045d@009B_0145 karṇatas tu vasantena svayonim abhijāyate
13,080.045d@009B_0146 gāyatryāś ca vṛṣaṇayor utpattiḥ ṣaḍguṇā smṛtā
13,080.045d@009B_0147 evaṃ gāvaś ca viprāś ca gāyatrī satyam eva ca
13,080.045d@009B_0148 vasantaś ca suparṇaś ca ekataḥ samajāyata
13,080.045d@009B_0149 netrayoḥ kapilāṃ yas tu vāhayeta duheta vā
13,080.045d@009B_0150 sa pāpakarmā narake pratiṣṭhāṃ pratipadyate
13,080.045d@009B_0151 narakād vipramuktas tu tiryagyoniṃ niṣevate
13,080.045d@009B_0152 yadā labheta mānuṣyaṃ jātyandho jāyate naraḥ
13,080.045d@009B_0153 śṛṅgayoḥ kapilāṃ yas tu vāhayeta duheta vā
13,080.045d@009B_0154 tiryagyoniṃ sa labhate jāyamānaḥ punaḥ punaḥ
13,080.045d@009B_0155 khureṣu kapilāṃ yas tu vāhayeta duheta vā
13,080.045d@009B_0156 tamasy apāre majjeta dhanahīno narādhamaḥ
13,080.045d@009B_0157 kapilāṃ vāladhāneṣu vāhayeta duheta vā
13,080.045d@009B_0158 nirāśrayaḥ sadā caiva jāyate yadi cet kṛmiḥ
13,080.045d@009B_0159 varṇena kapilāṃ yas tu jānann apy upajīvati
13,080.045d@009B_0160 sahasraśaḥ kṛmir bhūtvā mānuṣyaṃ prāpnuyād atha
13,080.045d@009B_0161 caṇḍālaḥ pāpakarmā vā jāyate sa narādhamaḥ
13,080.045d@009B_0162 ghrāṇena kapilāṃ yas tu pramādād upajīvati
13,080.045d@009B_0163 so 'pi varṣasahasrāṇi tiryagyonau prajāyate
13,080.045d@009B_0164 vyādhigrasto jaḍo rogī bhaven mānuṣyam āgataḥ
13,080.045d@009B_0165 madhusarpiḥsugandhās tu kapilāḥ śāstrataḥ smṛtāḥ
13,080.045d@009B_0166 etāḥ samupajīveta so 'pi tiryakṣu jāyate
13,080.045d@009B_0167 sthāvaratvam anuprāpto yadi mānuṣyatāṃ labhet
13,080.045d@009B_0168 alpāyuḥ sa bhavej jāto hīnavarṇakulodbhavaḥ
13,080.045d@009B_0169 ye tu pāpā hy asūyante kapilāṃ vāhayanti ca
13,080.045d@009B_0170 nirayeṣu pratiṣṭhante yāvad ābhūtasaṃplavam
13,081.001 yudhiṣṭhira uvāca
13,081.001a mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam
13,081.001c etad icchāmy ahaṃ śrotuṃ saṃśayo 'tra hi me mahān
13,081.002 bhīṣma uvāca
13,081.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,081.002c gobhir nṛpeha saṃvādaṃ śriyā bharatasattama
13,081.003a śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha
13,081.003c gāvo 'tha vismitās tasyā dṛṣṭvā rūpasya saṃpadam
13,081.004 gāva ūcuḥ
13,081.004a kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi
13,081.004c vismitāḥ sma mahābhāge tava rūpasya saṃpadā
13,081.005a icchāmas tvāṃ vayaṃ jñātuṃ kā tvaṃ kva ca gamiṣyasi
13,081.005c tattvena ca suvarṇābhe sarvam etad bravīhi naḥ
13,081.006 śrīr uvāca
13,081.006a lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā
13,081.006c mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ
13,081.006d*0383_01 mayābhipannā devāś ca modante śāśvatīḥ samāḥ
13,081.007a indro vivasvān somaś ca viṣṇur āpo 'gnir eva ca
13,081.007c mayābhipannā ṛdhyante ṛṣayo devatās tathā
13,081.008a yāṃś ca dviṣāmy ahaṃ gāvas te vinaśyanti sarvaśaḥ
13,081.008c dharmārthakāmahīnāś ca te bhavanty asukhānvitāḥ
13,081.009a evaṃprabhāvāṃ māṃ gāvo vijānīta sukhapradām
13,081.009c icchāmi cāpi yuṣmāsu vastuṃ sarvāsu nityadā
13,081.009e āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ
13,081.010 gāva ūcuḥ
13,081.010a adhruvāṃ cañcalāṃ ca tvāṃ sāmānyāṃ bahubhiḥ saha
13,081.010c na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate
13,081.011a vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai
13,081.011c yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā
13,081.012 śrīr uvāca
13,081.012a kim etad vaḥ kṣamaṃ gāvo yan māṃ nehābhyanandatha
13,081.012c na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm
13,081.013a satyaś ca lokavādo 'yaṃ loke carati suvratāḥ
13,081.013c svayaṃ prāpte paribhavo bhavatīti viniścayaḥ
13,081.014a mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ
13,081.014c devadānavagandharvāḥ piśācoragarākṣasāḥ
13,081.015a kṣamam etad dhi vo gāvaḥ pratigṛhṇīta mām iha
13,081.015c nāvamanyā hy ahaṃ saumyās trailokye sacarācare
13,081.016 gāva ūcuḥ
13,081.016a nāvamanyāmahe devi na tvāṃ paribhavāmahe
13,081.016c adhruvā calacittāsi tatas tvāṃ varjayāmahe
13,081.017a bahunātra kim uktena gamyatāṃ yatra vāñchasi
13,081.017c vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe
13,081.018 śrīr uvāca
13,081.018a avajñātā bhaviṣyāmi sarvalokeṣu mānadāḥ
13,081.018c pratyākhyānena yuṣmābhiḥ prasādaḥ kriyatām iti
13,081.019a mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām
13,081.019c paritrāyantu māṃ nityaṃ bhajamānām aninditām
13,081.019e mānanāṃ tv aham icchāmi bhavatyaḥ satataṃ śubhāḥ
13,081.020a apy ekāṅge tu vo vastum icchāmi ca sukutsite
13,081.020c na vo 'sti kutsitaṃ kiṃ cid aṅgeṣv ālakṣyate 'naghāḥ
13,081.021a puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata
13,081.021c vaseyaṃ yatra cāṅge 'haṃ tan me vyākhyātum arhatha
13,081.022 bhīṣma uvāca
13,081.022a evam uktās tu tā gāvaḥ śubhāḥ karuṇavatsalāḥ
13,081.022c saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa
13,081.023a avaśyaṃ mānanā kāryā tavāsmābhir yaśasvini
13,081.023c śakṛnmūtre nivasa naḥ puṇyam etad dhi naḥ śubhe
13,081.024 śrīr uvāca
13,081.024a diṣṭyā prasādo yuṣmābhiḥ kṛto me 'nugrahātmakaḥ
13,081.024c evaṃ bhavatu bhadraṃ vaḥ pūjitāsmi sukhapradāḥ
13,081.025 bhīṣma uvāca
13,081.025a evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata
13,081.025c paśyantīnāṃ tatas tāsāṃ tatraivāntaradhīyata
13,081.026a etad gośakṛtaḥ putra māhātmyaṃ te 'nuvarṇitam
13,081.026c māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama
13,082.001 bhīṣma uvāca
13,082.001a ye ca gāḥ saṃprayacchanti hutaśiṣṭāśinaś ca ye
13,082.001c teṣāṃ satrāṇi yajñāś ca nityam eva yudhiṣṭhira
13,082.002a ṛte dadhighṛteneha na yajñaḥ saṃpravartate
13,082.002c tena yajñasya yajñatvam atomūlaṃ ca lakṣyate
13,082.003a dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate
13,082.003c gāvaḥ śreṣṭhāḥ pavitrāś ca pāvanaṃ hy etad uttamam
13,082.004a puṣṭyartham etāḥ seveta śāntyartham api caiva ha
13,082.004c payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam
13,082.005a gāvas tejaḥ paraṃ proktam iha loke paratra ca
13,082.005c na gobhyaḥ paramaṃ kiṃ cit pavitraṃ puruṣarṣabha
13,082.006a atrāpy udāharantīmam itihāsaṃ purātanam
13,082.006c pitāmahasya saṃvādam indrasya ca yudhiṣṭhira
13,082.007a parābhūteṣu daityeṣu śakre tribhuvaneśvare
13,082.007c prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ
13,082.008a atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ
13,082.008c devāsurasuparṇāś ca prajānāṃ patayas tathā
13,082.008e paryupāsanta kauravya kadā cid vai pitāmaham
13,082.009a nāradaḥ parvataś caiva viśvāvasuhahāhuhū
13,082.009c divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum
13,082.010a tatra divyāni puṣpāṇi prāvahat pavanas tathā
13,082.010c ājahrur ṛtavaś cāpi sugandhīni pṛthak pṛthak
13,082.011a tasmin devasamāvāye sarvabhūtasamāgame
13,082.011c divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte
13,082.011e indraḥ papraccha deveśam abhivādya praṇamya ca
13,082.012a devānāṃ bhagavan kasmāl lokeśānāṃ pitāmaha
13,082.012c upariṣṭād gavāṃ loka etad icchāmi veditum
13,082.013a kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara
13,082.013c devānām upariṣṭād yad vasanty arajasaḥ sukham
13,082.014a tataḥ provāca taṃ brahmā śakraṃ balanisūdanam
13,082.014c avajñātās tvayā nityaṃ gāvo balanisūdana
13,082.015a tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho
13,082.015c gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha
13,082.016a yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava
13,082.016c etābhiś cāpy ṛte yajño na pravartet kathaṃ cana
13,082.017a dhārayanti prajāś caiva payasā haviṣā tathā
13,082.017c etāsāṃ tanayāś cāpi kṛṣiyogam upāsate
13,082.018a janayanti ca dhānyāni bījāni vividhāni ca
13,082.018c tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ
13,082.019a payo dadhi ghṛtaṃ caiva puṇyāś caitāḥ surādhipa
13,082.019c vahanti vividhān bhārān kṣuttṛṣṇāparipīḍitāḥ
13,082.020a munīṃś ca dhārayantīha prajāś caivāpi karmaṇā
13,082.020c vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca
13,082.020e upariṣṭāt tato 'smākaṃ vasanty etāḥ sadaiva hi
13,082.021a etat te kāraṇaṃ śakra nivāsakṛtam adya vai
13,082.021c gavāṃ devopariṣṭād dhi samākhyātaṃ śatakrato
13,082.022a etā hi varadattāś ca varadāś caiva vāsava
13,082.022c saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ
13,082.023a yadarthaṃ gā gatāś caiva saurabhyaḥ surasattama
13,082.023c tac ca me śṛṇu kārtsnyena vadato balasūdana
13,082.024a purā devayuge tāta daityendreṣu mahātmasu
13,082.024c trīṃl lokān anuśāsatsu viṣṇau garbhatvam āgate
13,082.025a adityās tapyamānāyās tapo ghoraṃ suduścaram
13,082.025c putrārtham amaraśreṣṭha pādenaikena nityadā
13,082.026a tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ
13,082.026c dakṣasya duhitā devī surabhir nāma nāmataḥ
13,082.027a atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā
13,082.027c kailāsaśikhare ramye devagandharvasevite
13,082.028a vyatiṣṭhad ekapādena paramaṃ yogam āsthitā
13,082.028c daśa varṣasahasrāṇi daśa varṣaśatāni ca
13,082.029a saṃtaptās tapasā tasyā devāḥ sarṣimahoragāḥ
13,082.029c tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām
13,082.030a athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām
13,082.030c kimarthaṃ tapyate devi tapo ghoram anindite
13,082.031a prītas te 'haṃ mahābhāge tapasānena śobhane
13,082.031c varayasva varaṃ devi dātāsmīti puraṃdara
13,082.032 surabhy uvāca
13,082.032a vareṇa bhagavan mahyaṃ kṛtaṃ lokapitāmaha
13,082.032c eṣa eva varo me 'dya yat prīto 'si mamānagha
13,082.033 brahmovāca
13,082.033a tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara
13,082.033c pratyabruvaṃ yad devendra tan nibodha śacīpate
13,082.034a alobhakāmyayā devi tapasā ca śubhena te
13,082.034c prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te
13,082.035a trayāṇām api lokānām upariṣṭān nivatsyasi
13,082.035c matprasādāc ca vikhyāto golokaḥ sa bhaviṣyati
13,082.036a mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutās tava
13,082.036c nivatsyanti mahābhāge sarvā duhitaraś ca te
13,082.037a manasā cintitā bhogās tvayā vai divyamānuṣāḥ
13,082.037c yac ca svargasukhaṃ devi tat te saṃpatsyate śubhe
13,082.038a tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ
13,082.038c na tatra kramate mṛtyur na jarā na ca pāvakaḥ
13,082.038e na dainyaṃ nāśubhaṃ kiṃ cid vidyate tatra vāsava
13,082.039a tatra divyāny araṇyāni divyāni bhavanāni ca
13,082.039c vimānāni ca yuktāni kāmagāni ca vāsava
13,082.039d*0384_01 brahmacaryeṇa tapasā satyena ca damena ca
13,082.040a vrataiś ca vividhaiḥ puṇyais tathā tīrthānusevanāt
13,082.040c tapasā mahatā caiva sukṛtena ca karmaṇā
13,082.040e śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa
13,082.041a etat te sarvam ākhyātaṃ mayā śakrānupṛcchate
13,082.041c na te paribhavaḥ kāryo gavām arinisūdana
13,082.042 bhīṣma uvāca
13,082.042a etac chrutvā sahasrākṣaḥ pūjayām āsa nityadā
13,082.042c gāś cakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira
13,082.043a etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute
13,082.043c pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam
13,082.043e kīrtitaṃ puruṣavyāghra sarvapāpavināśanam
13,082.044a ya idaṃ kathayen nityaṃ brāhmaṇebhyaḥ samāhitaḥ
13,082.044c havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha
13,082.044e sārvakāmikam akṣayyaṃ pitṝṃs tasyopatiṣṭhati
13,082.045a goṣu bhaktaś ca labhate yad yad icchati mānavaḥ
13,082.045c striyo 'pi bhaktā yā goṣu tāś ca kāmān avāpnuyuḥ
13,082.046a putrārthī labhate putraṃ kanyā patim avāpnuyāt
13,082.046c dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt
13,082.047a vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham
13,082.047c na kiṃ cid durlabhaṃ caiva gavāṃ bhaktasya bhārata
13,083.000*0385_01 namaḥ sarvasahābhyaś cety abhidhāya dine dine
13,083.000*0385_02 namaskaroti gobhyo yaḥ sa sukhaṃ yāti tatpatham
13,083.000*0386_00 vaiśaṃpāyana uvāca
13,083.000*0386_01 evaṃ śrutvā paraṃ puṇyaṃ gavāṃ dānam anuttamam
13,083.000*0386_02 dharmarājaḥ prahṛṣṭātmā kauravaṃ punar abravīt
13,083.001 yudhiṣṭhira uvāca
13,083.001a uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam
13,083.001c viśeṣeṇa narendrāṇām iti dharmam avekṣatām
13,083.002a rājyaṃ hi satataṃ duḥkham āśramāś ca sudurvidāḥ
13,083.002c parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ
13,083.002e bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ
13,083.003a pūyante te 'tra niyataṃ prayacchanto vasuṃdharām
13,083.003c pūrvaṃ ca kathitā dharmās tvayā me kurunandana
13,083.004a evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha
13,083.004c ṛṣiṇā nāciketena pūrvam eva nidarśitam
13,083.004d*0387_01 nidarśitaṃ pūrvam eva ṛṣiṇā nāsiketunā
13,083.005a vedopaniṣade caiva sarvakarmasu dakṣiṇā
13,083.005c sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam
13,083.006a tatra śrutis tu paramā suvarṇaṃ dakṣiṇeti vai
13,083.006c etad icchāmy ahaṃ śrotuṃ pitāmaha yathātatham
13,083.007a kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kim ātmakam
13,083.007c kiṃ dānaṃ kiṃ phalaṃ caiva kasmāc ca param ucyate
13,083.008a kasmād dānaṃ suvarṇasya pūjayanti manīṣiṇaḥ
13,083.008c kasmāc ca dakṣiṇārthaṃ tad yajñakarmasu śasyate
13,083.009a kasmāc ca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaś ca kāñcanam
13,083.009c paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha
13,083.010 bhīṣma uvāca
13,083.010a śṛṇu rājann avahito bahukāraṇavistaram
13,083.010c jātarūpasamutpattim anubhūtaṃ ca yan mayā
13,083.011a pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ
13,083.011c tasya ditsur ahaṃ śrāddhaṃ gaṅgādvāram upāgamam
13,083.012a tatrāgamya pituḥ putra śrāddhakarma samārabham
13,083.012c mātā me jāhnavī caiva sāhāyyam akarot tadā
13,083.013a tato 'gratas tapaḥsiddhān upaveśya bahūn ṛṣīn
13,083.013c toyapradānāt prabhṛti kāryāṇy aham athārabham
13,083.014a tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ
13,083.014c dātuṃ nirvapaṇaṃ samyag yathāvad aham ārabham
13,083.015a tatas taṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ
13,083.015c pralambābharaṇo bāhur udatiṣṭhad viśāṃ pate
13,083.016a tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam
13,083.016c pratigrahītā sākṣān me piteti bharatarṣabha
13,083.017a tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ
13,083.017c nāyaṃ vedeṣu vihito vidhir hasta iti prabho
13,083.017e piṇḍo deyo nareṇeha tato matir abhūn mama
13,083.018a sākṣān neha manuṣyasya pitaro 'ntarhitāḥ kva cit
13,083.018c gṛhṇanti vihitaṃ tv evaṃ piṇḍo deyaḥ kuśeṣv iti
13,083.019a tato 'haṃ tad anādṛtya pitur hastanidarśanam
13,083.019c śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran
13,083.020a tato darbheṣu tat sarvam adadaṃ bharatarṣabha
13,083.020c śāstramārgānusāreṇa tad viddhi manujarṣabha
13,083.021a tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa
13,083.021c tato māṃ darśayām āsuḥ svapnānte pitaras tadā
13,083.022a prīyamāṇās tu mām ūcuḥ prītāḥ sma bharatarṣabha
13,083.022c vijñānena tavānena yan na muhyasi dharmataḥ
13,083.023a tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva
13,083.023c ātmā dharmaḥ śrutaṃ vedāḥ pitaraś ca maharṣibhiḥ
13,083.024a sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ
13,083.024c pramāṇam upanītā vai sthitiś ca na vicālitā
13,083.025a tad idaṃ samyag ārabdhaṃ tvayādya bharatarṣabha
13,083.025c kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti
13,083.026a evaṃ vayaṃ ca dharmaś ca sarve cāsmatpitāmahāḥ
13,083.026c pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat
13,083.027a daśa pūrvān daśa parāṃs tathā saṃtārayanti te
13,083.027c suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan
13,083.028a tato 'haṃ vismito rājan pratibuddho viśāṃ pate
13,083.028c suvarṇadāne 'karavaṃ matiṃ bharatasattama
13,083.029a itihāsam imaṃ cāpi śṛṇu rājan purātanam
13,083.029c jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca
13,083.030a jāmadagnyena rāmeṇa tīvraroṣānvitena vai
13,083.030c triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
13,083.031a tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ
13,083.031c ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam
13,083.032a vājimedhaṃ mahārāja sarvakāmasamanvitam
13,083.032c pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam
13,083.033a vipāpmāpi sa tejasvī tena kratuphalena vai
13,083.033c naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata
13,083.034a sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā
13,083.034c papracchāgamasaṃpannān ṛṣīn devāṃś ca bhārgavaḥ
13,083.035a pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām
13,083.035c tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt
13,083.035f*0388_01 pratyuvāca tatas teṣāṃ vasiṣṭho bhagavān ṛṣiḥ
13,083.035f*0389_01 rāma viprāḥ satkriyantāṃ vedaprāmāṇyadarśanāt
13,083.035f*0389_02 bhūyaś ca viprarṣigaṇāḥ praṣṭavyāḥ pāvanaṃ prati
13,083.035f*0389_03 te yad brūyur mahāprājñās tac caiva samudācara
13,083.035f*0389_04 tato vasiṣṭhaṃ devarṣim agastyam atha kaśyapam
13,083.035f*0389_05 tam evārthaṃ mahātejāḥ papraccha bhṛgunandanaḥ
13,083.035f*0389_06 jātā matir me viprendrāḥ kathaṃ pūyeyam ity uta
13,083.035f*0389_07 kena vā karmayogena pradāneneha kena vā
13,083.035f*0389_08 yadi vo 'nugrahakṛtā buddhir māṃ prati sattamāḥ
13,083.035f*0389_09 ṛṣaya ūcuḥ
13,083.035f*0389_09 prabrūta pāvanaṃ kiṃ me bhaved iti tapodhanāḥ
13,083.035f*0389_10 gāś ca vittaṃ ca bhūmiṃ ca dattveha bhṛgunandana
13,083.035f*0389_11 pāpakṛn mucyate martya iti bhārgava śuśruma
13,083.035f*0389_12 anyad dānaṃ tu viprarṣe śrūyatāṃ pāvanaṃ mahat
13,083.035f*0389_13 divyam atyadbhutākāram apatyaṃ jātavedasaḥ
13,083.035f*0389_14 dagdhvā lokān purā vīryāt saṃbhūtam iha śuśruma
13,083.035f*0389_15 suvarṇam iti vikhyātaṃ tad dadat siddhim eṣyasi
13,083.035f*0389_16 tato 'bravīd vasiṣṭhas taṃ bhagavān saṃśitavrataḥ
13,083.035f*0389_17 śṛṇu rāma yathotpannaṃ suvarṇam analaprabham
13,083.035f*0389_18 yat phalaṃ cāsya vihitaṃ dāne param ihocyate
13,083.035f*0389_19 suvarṇaṃ yena yasmāc ca yathā ca guṇavattaram
13,083.035f*0389_20 tan nibodha mahābāho sarvaṃ nigadato mama
13,083.035f*0389_21 agnīṣomātmakam idaṃ suvarṇaṃ viddhi niścaye
13,083.035f*0389_22 ajo 'gnir varuṇo meṣaḥ sūryo 'śva iti darśanam
13,083.035f*0389_23 kuñjarāś ca smṛtā nāgā mahiṣāś cāsurā iti
13,083.035f*0389_24 kukkuṭāś ca varāhāś ca rākṣasā bhṛgunandana
13,083.035f*0389_25 iḍā gāvaḥ payaḥ somo bhūmir ity eva ca śrutiḥ
13,083.035f*0389_26 jagat sarvaṃ vinirmathya tejorāśiḥ samutthitaḥ
13,083.035f*0389_27 suvarṇam ebhyo viprarṣe ratnaṃ paramam uttamam
13,083.035f*0389_28 etasmāt kāraṇād devā gandharvoragarākṣasāḥ
13,083.035f*0389_29 manuṣyāś ca piśācāś ca prayatā dhārayanti tat
13,083.035f*0389_30 mukuṭair aṅgadayutair alaṃkāraiḥ pṛthagvidhaiḥ
13,083.035f*0389_31 suvarṇavikṛtais tatra virājante bhṛgūttama
13,083.035f*0389_32 tasmāt sarvapavitrebhyaḥ pavitraṃ paramaṃ smṛtam
13,083.035f*0389_33 bhūmer gobhyo 'tha ratnebhyas tad viddhi bharatarṣabha
13,083.035f*0389_34 pṛthivīṃ gāś ca dattveha yac cānyad api kiṃ cana
13,083.035f*0389_35 viśiṣyate suvarṇasya dānaṃ paramakaṃ vibho
13,083.035f*0389_36 akṣayaṃ pāvanaṃ caiva suvarṇam amaradyute
13,083.035f*0389_37 prayaccha dvijamukhyebhyaḥ pāvanaṃ hy etad uttamam
13,083.035f*0389_38 suvarṇam eva sarvāsu dakṣiṇāsu vidhīyate
13,083.035f*0389_39 suvarṇaṃ ye prayacchanti sarvadās te bhavanty uta
13,083.036 vasiṣṭha uvāca
13,083.036a devatās te prayacchanti suvarṇaṃ ye dadaty uta
13,083.036c agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tad ātmakam
13,083.037a tasmāt suvarṇaṃ dadatā dattāḥ sarvāś ca devatāḥ
13,083.037c bhavanti puruṣavyāghra na hy ataḥ paramaṃ viduḥ
13,083.038a bhūya eva ca māhātmyaṃ suvarṇasya nibodha me
13,083.038c gadato mama viprarṣe sarvaśastrabhṛtāṃ vara
13,083.039a mayā śrutam idaṃ pūrvaṃ purāṇe bhṛgunandana
13,083.039c prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai
13,083.040a śūlapāṇer bhagavato rudrasya ca mahātmanaḥ
13,083.040c girau himavati śreṣṭhe tadā bhṛgukulodvaha
13,083.041a devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana
13,083.041c samāgame bhagavato devyā saha mahātmanaḥ
13,083.041e tataḥ sarve samudvignā bhagavantam upāgaman
13,083.042a te mahādevam āsīnaṃ devīṃ ca varadām umām
13,083.042c prasādya śirasā sarve rudram ūcur bhṛgūdvaha
13,083.043a ayaṃ samāgamo deva devyā saha tavānagha
13,083.043c tapasvinas tapasvinyā tejasvinyātitejasaḥ
13,083.043e amoghatejās tvaṃ deva devī ceyam umā tathā
13,083.044a apatyaṃ yuvayor deva balavad bhavitā prabho
13,083.044c tan nūnaṃ triṣu lokeṣu na kiṃ cic cheṣayiṣyati
13,083.045a tad ebhyaḥ praṇatebhyas tvaṃ devebhyaḥ pṛthulocana
13,083.045c varaṃ prayaccha lokeśa trailokyahitakāmyayā
13,083.045e apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam
13,083.045e*0390_01 tejaḥ paramakaṃ vibho
13,083.045e*0390_02 trailokyasārau hi yuvāṃ lokaṃ saṃtāpayiṣyatha
13,083.045e*0390_03 tad apatyaṃ hi yuvayor devān abhibhaved dhruvam
13,083.045e*0390_04 na hi te pṛthivī devī na ca dyaur na divaṃ prabho
13,083.045e*0390_05 vīryaṃ dhārayituṃ śaktāḥ samastā iti no matiḥ
13,083.045e*0390_06 tejaḥprabhāvān nirdagdhaṃ na syāt sarvam idaṃ jagat
13,083.045e*0390_07 tasmāt prasādaṃ bhagavan kartum arhasi naḥ prabho
13,083.045e*0390_08 na devyāḥ saṃbhavet putro bhavataḥ surasattama
13,083.045e*0390_09 dhairyād eva nigṛhṇīṣva
13,083.046a iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ
13,083.046c evam astv iti devāṃs tān viprarṣe pratyabhāṣata
13,083.047a ity uktvā cordhvam anayat tad reto vṛṣavāhanaḥ
13,083.047c ūrdhvaretāḥ samabhavat tataḥprabhṛti cāpi saḥ
13,083.048a rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte
13,083.048c devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ
13,083.049a yasmād apatyakāmo vai bhartā me vinivartitaḥ
13,083.049c tasmāt sarve surā yūyam anapatyā bhaviṣyatha
13,083.050a prajocchedo mama kṛto yasmād yuṣmābhir adya vai
13,083.050c tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati
13,083.051a pāvakas tu na tatrāsīc chāpakāle bhṛgūdvaha
13,083.051c devā devyās tathā śāpād anapatyās tadābhavan
13,083.052a rudras tu tejo 'pratimaṃ dhārayām āsa tat tadā
13,083.052c praskannaṃ tu tatas tasmāt kiṃ cit tatrāpatad bhuvi
13,083.053a tat papāta tadā cāgnau vavṛdhe cādbhutopamam
13,083.053c tejas tejasi saṃpṛktam ekayonitvam āgatam
13,083.054a etasminn eva kāle tu devāḥ śakrapurogamāḥ
13,083.054c asuras tārako nāma tena saṃtāpitā bhṛśam
13,083.055a ādityā vasavo rudrā maruto 'thāśvināv api
13,083.055c sādhyāś ca sarve saṃtrastā daiteyasya parākramāt
13,083.056a sthānāni devatānāṃ hi vimānāni purāṇi ca
13,083.056c ṛṣīṇām āśramāś caiva babhūvur asurair hṛtāḥ
13,083.057a te dīnamanasaḥ sarve devāś ca ṛṣayaś ca ha
13,083.057c prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum
13,083.057d*0391_01 vareṇyaṃ varadaṃ devaṃ stotum ārebhire prabhum
13,084.001 devā ūcuḥ
13,084.001a asuras tārako nāma tvayā dattavaraḥ prabho
13,084.001c surān ṛṣīṃś ca kliśnāti vadhas tasya vidhīyatām
13,084.002a tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha
13,084.002c paritrāyasva no deva na hy anyā gatir asti naḥ
13,084.003 brahmovāca
13,084.003a samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye
13,084.003c hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ
13,084.004a vedā dharmāś ca notsādaṃ gaccheyuḥ surasattamāḥ
13,084.004c vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ
13,084.005 devā ūcuḥ
13,084.005a varadānād bhagavato daiteyo balagarvitaḥ
13,084.005c devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet
13,084.006a sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām
13,084.006c vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha
13,084.007a devāś ca śaptā rudrāṇyā prajocchede purā kṛte
13,084.007c na bhaviṣyati vo 'patyam iti sarvajagatpate
13,084.008 brahmovāca
13,084.008a hutāśano na tatrāsīc chāpakāle surottamāḥ
13,084.008c sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām
13,084.009a tad vai sarvān atikramya devadānavarākṣasān
13,084.009c mānuṣān atha gandharvān nāgān atha ca pakṣiṇaḥ
13,084.010a astreṇāmoghapātena śaktyā taṃ ghātayiṣyati
13,084.010c yato vo bhayam utpannaṃ ye cānye suraśatravaḥ
13,084.011a sanātano hi saṃkalpaḥ kāma ity abhidhīyate
13,084.011c rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat
13,084.012a tat tejo 'gnir mahad bhūtaṃ dvitīyam iva pāvakam
13,084.012c vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati
13,084.013a sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā
13,084.013c tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ
13,084.014a anviṣyatāṃ vai jvalanas tathā cādya niyujyatām
13,084.014c tārakasya vadhopāyaḥ kathito vai mayānaghāḥ
13,084.015a na hi tejasvināṃ śāpās tejaḥsu prabhavanti vai
13,084.015c balāny atibalaṃ prāpya nabalāni bhavanti vai
13,084.016a hanyād avadhyān varadān api caiva tapasvinaḥ
13,084.016c saṃkalpābhiruciḥ kāmaḥ sanātanatamo 'nalaḥ
13,084.017a jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ
13,084.017c hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ
13,084.018a anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ
13,084.018c sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati
13,084.019a etad vākyam upaśrutya tato devā mahātmanaḥ
13,084.019c jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum
13,084.020a tatas trailokyam ṛṣayo vyacinvanta suraiḥ saha
13,084.020c kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ
13,084.021a pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ
13,084.021c lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha
13,084.021e naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam
13,084.022a tataḥ saṃjātasaṃtrāsān agner darśanalālasān
13,084.022c jalecaraḥ klāntamanās tejasāgneḥ pradīpitaḥ
13,084.022e uvāca devān maṇḍūko rasātalatalotthitaḥ
13,084.023a rasātalatale devā vasaty agnir iti prabho
13,084.023c saṃtāpād iha saṃprāptaḥ pāvakaprabhavād aham
13,084.024a sa saṃsupto jale devā bhagavān havyavāhanaḥ
13,084.024c apaḥ saṃsṛjya tejobhis tena saṃtāpitā vayam
13,084.025a tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ
13,084.025c tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā
13,084.026a gamyatāṃ sādhayiṣyāmo vayaṃ hy agnibhayāt surāḥ
13,084.026c etāvad uktvā maṇḍūkas tvarito jalam āviśat
13,084.027a hutāśanas tu bubudhe maṇḍūkasyātha paiśunam
13,084.027c śaśāpa sa tam āsādya na rasān vetsyasīti vai
13,084.028a taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau
13,084.028c anyatra vāsāya vibhur na ca devān adarśayat
13,084.029a devās tv anugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha
13,084.029c yat tac chṛṇu mahābāho gadato mama sarvaśaḥ
13,084.030 devā ūcuḥ
13,084.030a agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ
13,084.030c sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha
13,084.031a bilavāsagatāṃś caiva nirādānān acetasaḥ
13,084.031c gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati
13,084.031e tamogatāyām api ca niśāyāṃ vicariṣyatha
13,084.032a ity uktvā tāṃs tato devāḥ punar eva mahīm imām
13,084.032c parīyur jvalanasyārthe na cāvindan hutāśanam
13,084.033a atha tān dviradaḥ kaś cit surendradviradopamaḥ
13,084.033c aśvatthastho 'gnir ity evaṃ prāha devān bhṛgūdvaha
13,084.034a śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ
13,084.034c pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha
13,084.035a ity uktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ
13,084.035c praviveśa śamīgarbham atha vahniḥ suṣupsayā
13,084.035d*0392_01 viveśa kīcakānantaḥ praviśann eva sūcitaḥ
13,084.035d*0392_02 ūṣmāyāṃ cittalair vaṃśais tāṃs tyaktvā prāviśac chamīm
13,084.036a anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho
13,084.036c devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ
13,084.037 devā ūcuḥ
13,084.037a pratīpayā jihvayāpi sarvāhārān kariṣyatha
13,084.037c vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram
13,084.037e ity uktvā punar evāgnim anusasrur divaukasaḥ
13,084.038a aśvatthān niḥsṛtaś cāgniḥ śamīgarbhagatas tadā
13,084.038c śukena khyāpito vipra taṃ devāḥ samupādravan
13,084.039a śaśāpa śukam agnis tu vāgvihīno bhaviṣyasi
13,084.039c jihvāṃ cāvartayām āsa tasyāpi hutabhuk tadā
13,084.040a dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ
13,084.040c bhavitā na tvam atyantaṃ śakune naṣṭavāg iti
13,084.041a āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati
13,084.041b*0393_01 kriyamāṇā ca te vāṇī bhaviṣyati narair bhuvi
13,084.041c bālasyeva pravṛddhasya kalam avyaktam adbhutam
13,084.042a ity uktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ
13,084.042c tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsv api
13,084.043a tataḥprabhṛti cāpy agniḥ śamīgarbheṣu dṛśyate
13,084.043c utpādane tathopāyam anujagmuś ca mānavāḥ
13,084.044a āpo rasātale yās tu saṃsṛṣṭāś citrabhānunā
13,084.044c tāḥ parvataprasravaṇair ūṣmāṃ muñcanti bhārgava
13,084.044e pāvakenādhiśayatā saṃtaptās tasya tejasā
13,084.045a tato 'gnir devatā dṛṣṭvā babhūva vyathitas tadā
13,084.045c kim āgamanam ity evaṃ tān apṛcchata pāvakaḥ
13,084.046a tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ
13,084.046c tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati
13,084.046e kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ
13,084.047 agnir uvāca
13,084.047a brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ
13,084.047c bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā
13,084.048 devā ūcuḥ
13,084.048a asuras tārako nāma brahmaṇo varadarpitaḥ
13,084.048c asmān prabādhate vīryād vadhas tasya vidhīyatām
13,084.049a imān devagaṇāṃs tāta prajāpatigaṇāṃs tathā
13,084.049c ṛṣīṃś cāpi mahābhāgān paritrāyasva pāvaka
13,084.050a apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho
13,084.050c yad bhayaṃ no 'surāt tasmān nāśayed dhavyavāhana
13,084.051a śaptānāṃ no mahādevyā nānyad asti parāyaṇam
13,084.051c anyatra bhavato vīryaṃ tasmāt trāyasva nas tataḥ
13,084.052a ity uktaḥ sa tathety uktvā bhagavān havyakavyabhuk
13,084.052c jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati
13,084.053a tayā cāpy abhavan miśro garbhaś cāsyābhavat tadā
13,084.053c vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatir yathā
13,084.054a tejasā tasya garbhasya gaṅgā vihvalacetanā
13,084.054c saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha
13,084.055a āhite jvalanenātha garbhe tejaḥsamanvite
13,084.055c gaṅgāyām asuraḥ kaś cid bhairavaṃ nādam utsṛjat
13,084.056a abuddhāpatitenātha nādena vipulena sā
13,084.056c vitrastodbhrāntanayanā gaṅgā viplutalocanā
13,084.056e visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā
13,084.057a sā tu tejaḥparītāṅgī kampamānā ca jāhnavī
13,084.057c uvāca vacanaṃ vipra tadā garbhabaloddhatā
13,084.057e na te śaktāsmi bhagavaṃs tejaso 'sya vidhāraṇe
13,084.058a vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param
13,084.058c vihvalā cāsmi bhagavaṃs tejo naṣṭaṃ ca me 'nagha
13,084.059a dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara
13,084.059c utsrakṣye 'ham imaṃ duḥkhān na tu kāmāt kathaṃ cana
13,084.060a na cetaso 'sti saṃsparśo mama deva vibhāvaso
13,084.060c āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute
13,084.061a yad atra guṇasaṃpannam itaraṃ vā hutāśana
13,084.061c tvayy eva tad ahaṃ manye dharmādharmau ca kevalau
13,084.062a tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam
13,084.062c garbho mattejasā yukto mahāguṇaphalodayaḥ
13,084.063a śaktā hy asi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā
13,084.063c na hi te kiṃ cid aprāpyaṃ madretodhāraṇād ṛte
13,084.064a sā vahninā vāryamāṇā devaiś cāpi saridvarā
13,084.064c samutsasarja taṃ garbhaṃ merau girivare tadā
13,084.065a samarthā dhāraṇe cāpi rudratejaḥpradharṣitā
13,084.065c nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā
13,084.066a sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham
13,084.066c darśayām āsa cāgnis tāṃ tadā gaṅgāṃ bhṛgūdvaha
13,084.066e papraccha saritāṃ śreṣṭhāṃ kaccid garbhaḥ sukhodayaḥ
13,084.067a kīdṛgvarṇo 'pi vā devi kīdṛgrūpaś ca dṛśyate
13,084.067c tejasā kena vā yuktaḥ sarvam etad bravīhi me
13,084.068 gaṅgovāca
13,084.068a jātarūpaḥ sa garbho vai tejasā tvam ivānala
13,084.068c suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat
13,084.069a padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ
13,084.069c gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara
13,084.070a tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ
13,084.070c yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā
13,084.070e tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata
13,084.071a paryadhāvata śailāṃś ca nadīḥ prasravaṇāni ca
13,084.071c vyadīpayat tejasā ca trailokyaṃ sacarācaram
13,084.072a evaṃrūpaḥ sa bhagavān putras te havyavāhana
13,084.072c sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ
13,084.072e evam uktvā tu sā devī tatraivāntaradhīyata
13,084.073a pāvakaś cāpi tejasvī kṛtvā kāryaṃ divaukasām
13,084.073c jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana
13,084.074a etaiḥ karmaguṇair loke nāmāgneḥ parigīyate
13,084.074c hiraṇyaretā iti vai ṛṣibhir vibudhais tathā
13,084.074e pṛthivī ca tadā devī khyātā vasumatīti vai
13,084.075a sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ
13,084.075c divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ
13,084.076a dadṛśuḥ kṛttikās taṃ tu bālārkasadṛśadyutim
13,084.076c jātasnehāś ca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ
13,084.077a tataḥ sa kārttikeyatvam avāpa paramadyutiḥ
13,084.077c skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat
13,084.078a evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ
13,084.078c tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam
13,084.079a tataḥprabhṛti cāpy etaj jātarūpam udāhṛtam
13,084.079c yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ
13,084.080a pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama
13,084.080c agnīṣomātmakaṃ caiva jātarūpam udāhṛtam
13,084.081a ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam
13,084.081c pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
13,085.001 vasiṣṭha uvāca
13,085.001a api cedaṃ purā rāma śrutaṃ me brahmadarśanam
13,085.001c pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ
13,085.002a devasya mahatas tāta vāruṇīṃ bibhratas tanum
13,085.002c aiśvarye vāruṇe rāma rudrasyeśasya vai prabho
13,085.003a ājagmur munayaḥ sarve devāś cāgnipurogamāḥ
13,085.003c yajñāṅgāni ca sarvāṇi vaṣaṭkāraś ca mūrtimān
13,085.004a mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ
13,085.004c ṛgvedaś cāgamat tatra padakramavibhūṣitaḥ
13,085.004d*0394_01 ṛgvedaś cāgamat tatra sāmāni ca yajūṃṣi ca
13,085.005a lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ
13,085.005c oṃkāraś cāvasan netre nigrahapragrahau tathā
13,085.006a vedāś ca sopaniṣado vidyā sāvitry athāpi ca
13,085.006c bhūtaṃ bhavyaṃ bhaviṣyac ca dadhāra bhagavāñ śivaḥ
13,085.006e juhvac cātmany athātmānaṃ svayam eva tadā prabho
13,085.006f*0395_01 yajñaṃ ca śobhayām āsa bahurūpaṃ pinākadhṛk
13,085.006f*0395_02 dyaur nabhaḥ pṛthivī khaṃ ca tathā caivaiṣa bhūpatiḥ
13,085.006f*0395_03 sarvavidyeśvaraḥ śrīmān eṣa cāpi vibhāvasuḥ
13,085.006f*0395_04 eṣa brahmā śivo rudro varuṇo 'gniḥ prajāpatiḥ
13,085.006f*0395_05 kīrtyate bhagavān devaḥ sarvabhūtapatiḥ śivaḥ
13,085.006f*0395_06 tasya yajñaḥ paśupates tapaḥ kratava eva ca
13,085.006f*0395_07 dīkṣā dīptavratā devī diśaś ca sadigīśvarāḥ
13,085.006f*0396_01 dṛṣṭvā devī tu tat skannaṃ retaḥ śūlāstradhāriṇaḥ
13,085.007a devapatnyaś ca kanyāś ca devānāṃ caiva mātaraḥ
13,085.007c ājagmuḥ sahitās tatra tadā bhṛgukulodvaha
13,085.008a yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ
13,085.008c svayaṃbhuvas tu tā dṛṣṭvā retaḥ samapatad bhuvi
13,085.009a tasya śukrasya niṣpandāt pāṃsūn saṃgṛhya bhūmitaḥ
13,085.009c prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane
13,085.010a tatas tasmin saṃpravṛtte satre jvalitapāvake
13,085.010c brahmaṇo juhvatas tatra prādurbhāvo babhūva ha
13,085.011a skannamātraṃ ca tac chukraṃ sruveṇa pratigṛhya saḥ
13,085.011c ājyavan mantravac cāpi so 'juhod bhṛgunandana
13,085.012a tataḥ saṃjanayām āsa bhūtagrāmaṃ sa vīryavān
13,085.012c tatas tu tejasas tasmāj jajñe lokeṣu taijasam
13,085.013a tamasas tāmasā bhāvā vyāpi sattvaṃ tathobhayam
13,085.013c saguṇas tejaso nityaṃ tamasy ākāśam eva ca
13,085.014a sarvabhūteṣv atha tathā sattvaṃ tejas tathā tamaḥ
13,085.014c śukre hute 'gnau tasmiṃs tu prādurāsaṃs trayaḥ prabho
13,085.015a puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ
13,085.015c bhṛg ity eva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat
13,085.016a aṅgārasaṃśrayāc caiva kavir ity aparo 'bhavat
13,085.016c saha jvālābhir utpanno bhṛgus tasmād bhṛguḥ smṛtaḥ
13,085.017a marīcibhyo marīcis tu mārīcaḥ kaśyapo hy abhūt
13,085.017c aṅgārebhyo 'ṅgirās tāta vālakhilyāḥ śiloccayāt
13,085.017e atraivātreti ca vibho jātam atriṃ vadanty api
13,085.018a tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ
13,085.018c vaikhānasāḥ samutpannās tapaḥśrutaguṇepsavaḥ
13,085.018e aśruto 'sya samutpannāv aśvinau rūpasaṃmatau
13,085.019a śeṣāḥ prajānāṃ patayaḥ srotobhyas tasya jajñire
13,085.019c ṛṣayo lomakūpebhyaḥ svedāc chando malātmakam
13,085.020a etasmāt kāraṇād āhur agniṃ sarvās tu devatāḥ
13,085.020c ṛṣayaḥ śrutasaṃpannā vedaprāmāṇyadarśanāt
13,085.021a yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ
13,085.021c ahorātrā muhūrtās tu pittaṃ jyotiś ca vāruṇam
13,085.022a raudraṃ lohitam ity āhur lohitāt kanakaṃ smṛtam
13,085.022c tan maitram iti vijñeyaṃ dhūmāc ca vasavaḥ smṛtāḥ
13,085.023a arciṣo yāś ca te rudrās tathādityā mahāprabhāḥ
13,085.023c uddiṣṭās te tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ
13,085.024a ādināthaś ca lokasya tat paraṃ brahma tad dhruvam
13,085.024c sarvakāmadam ity āhus tatra havyam udāvahat
13,085.025a tato 'bravīn mahādevo varuṇaḥ paramātmakaḥ
13,085.025c mama satram idaṃ divyam ahaṃ gṛhapatis tv iha
13,085.026a trīṇi pūrvāṇy apatyāni mama tāni na saṃśayaḥ
13,085.026c iti jānīta khagamā mama yajñaphalaṃ hi tat
13,085.027 agnir uvāca
13,085.027a madaṅgebhyaḥ prasūtāni madāśrayakṛtāni ca
13,085.027c mamaiva tāny apatyāni varuṇo hy avaśātmakaḥ
13,085.028a athābravīl lokagurur brahmā lokapitāmahaḥ
13,085.028c mamaiva tāny apatyāni mama śukraṃ hutaṃ hi tat
13,085.029a ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha
13,085.029c yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam
13,085.030a tato 'bruvan devagaṇāḥ pitāmaham upetya vai
13,085.030c kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca
13,085.031a vayaṃ ca bhagavan sarve jagac ca sacarācaram
13,085.031c tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ
13,085.031e varuṇaś ceśvaro devo labhatāṃ kāmam īpsitam
13,085.032a nisargād varuṇaś cāpi brahmaṇo yādasāṃ patiḥ
13,085.032c jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam
13,085.033a īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat
13,085.033c pitāmahas tv apatyaṃ vai kaviṃ jagrāha tattvavit
13,085.034a tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt
13,085.034c āgneyas tv aṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ
13,085.034e bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau
13,085.035a ete vipravarāḥ sarve prajānāṃ patayas trayaḥ
13,085.035c sarvaṃ saṃtānam eteṣām idam ity upadhāraya
13,085.036a bhṛgos tu putrās tatrāsan sapta tulyā bhṛgor guṇaiḥ
13,085.036c cyavano vajraśīrṣaś ca śucir aurvas tathaiva ca
13,085.037a śukro vareṇyaś ca vibhuḥ savanaś ceti sapta te
13,085.037c bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api
13,085.038a aṣṭau cāṅgirasaḥ putrā vāruṇās te 'py udāhṛtāḥ
13,085.038c bṛhaspatir utathyaś ca vayasyaḥ śāntir eva ca
13,085.039a ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ
13,085.039c ete 'ṣṭāv agnijāḥ sarve jñānaniṣṭhā nirāmayāḥ
13,085.040a brāhmaṇasya kaveḥ putrā vāruṇās te 'py udāhṛtāḥ
13,085.040c aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ
13,085.041a kaviḥ kāvyaś ca viṣṇuś ca buddhimān uśanās tathā
13,085.041c bhṛguś ca virajāś caiva kāśī cograś ca dharmavit
13,085.042a aṣṭau kavisutā hy ete sarvam ebhir jagat tatam
13,085.042c prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ
13,085.043a evam aṅgirasaś caiva kaveś ca prasavānvayaiḥ
13,085.043c bhṛgoś ca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat
13,085.044a varuṇaś cādito vipra jagrāha prabhur īśvaraḥ
13,085.044c kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau
13,085.045a jagrāhāṅgirasaṃ devaḥ śikhī tasmād dhutāśanaḥ
13,085.045c tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ
13,085.046a brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ
13,085.046c ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ
13,085.047a sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ
13,085.047c tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam
13,085.048a tathaiva vaṃśakartāras tava tejovivardhanāḥ
13,085.048c bhaveyur vedaviduṣaḥ sarve vākpatayas tathā
13,085.049a devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ
13,085.049c āpnuvanti tapaś caiva brahmacaryaṃ paraṃ tathā
13,085.049d*0397_01 anantaṃ brahma satyaṃ ca tapaś ca paramaṃ bhuvi
13,085.050a sarve hi vayam ete ca tavaiva prasavaḥ prabho
13,085.050c devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha
13,085.051a marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ
13,085.051c apatyānīti saṃprekṣya kṣamayāma pitāmaha
13,085.052a te tv anenaiva rūpeṇa prajaniṣyanti vai prajāḥ
13,085.052c sthāpayiṣyanti cātmānaṃ yugādinidhane tathā
13,085.052d*0398_01 ity uktaḥ sa tadā tais tu brahmā lokapitāmahaḥ
13,085.052d*0398_02 tathety evābravīt prītas te 'pi jagmur yathāgatam
13,085.053a evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ
13,085.053c devaśreṣṭhasya lokādau vāruṇīṃ bibhratas tanum
13,085.054a agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ
13,085.054c agner apatyam etad vai suvarṇam iti dhāraṇā
13,085.055a agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam
13,085.055c jāmadagnya pramāṇajñā vedaśrutinidarśanāt
13,085.056a kuśastambe juhoty agniṃ suvarṇaṃ tatra saṃsthitam
13,085.056b*0399_01 valmīkasya vapāyāṃ ca karṇe vājasya dakṣiṇe
13,085.056b*0399_02 śakaṭorvyāṃ parasyāpsu brāhmaṇasya kare 'pi vā
13,085.056c hute prītikarīm ṛddhiṃ bhagavāṃs tatra manyate
13,085.057a tasmād agniparāḥ sarvā devatā iti śuśruma
13,085.057c brahmaṇo hi prasūto 'gnir agner api ca kāñcanam
13,085.058a tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ
13,085.058b*0400_01 suvarṇaṃ ye prayacchanti narāḥ śuddhena cetasā
13,085.058c devatās te prayacchanti samastā iti naḥ śrutam
13,085.059a tasya cātamaso lokā gacchataḥ paramāṃ gatim
13,085.059c svarloke rājarājyena so 'bhiṣicyeta bhārgava
13,085.060a ādityodayane prāpte vidhimantrapuraskṛtam
13,085.060c dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ
13,085.061a dadāty uditamātre yas tasya pāpmā vidhūyate
13,085.061c madhyāhne dadato rukmaṃ hanti pāpam anāgatam
13,085.062a dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ
13,085.062c brahmavāyvagnisomānāṃ sālokyam upayāti saḥ
13,085.063a sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām
13,085.063c iha loke yaśaḥ prāpya śāntapāpmā pramodate
13,085.064a tataḥ saṃpadyate 'nyeṣu lokeṣv apratimaḥ sadā
13,085.064c anāvṛtagatiś caiva kāmacārī bhavaty uta
13,085.065a na ca kṣarati tebhyaḥ sa śaśvac caivāpnute mahat
13,085.065c suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān
13,085.066a yas tu saṃjanayitvāgnim ādityodayanaṃ prati
13,085.066c dadyād vai vratam uddiśya sarvān kāmān samaśnute
13,085.067a agnir ity eva tat prāhuḥ pradānaṃ vai sukhāvaham
13,085.067c yatheṣṭaguṇasaṃpannaṃ pravartakam iti smṛtam
13,085.067d*0401_01 eṣā suvarṇasyotpattiḥ kathitā te mayānagha
13,085.067d*0401_02 kārttikeyasya ca vibho tad viddhi bhṛgunandana
13,085.067d*0401_03 kārttikeyas tu saṃvṛddhaḥ kālena mahatā tadā
13,085.067d*0401_04 devaiḥ senāpatitvena vṛtaḥ sendrair bhṛgūdvaha
13,085.067d*0401_05 jaghāna tārakaṃ cāpi daityam anyāṃs tathāsurān
13,085.067d*0401_06 tridaśendrājñayā brahmaṃl lokānāṃ hitakāmyayā
13,085.067d*0401_07 suvarṇadāne ca mayā kathitās te guṇā vibho
13,085.067d*0401_08 tasmāt suvarṇaṃ viprebhyaḥ prayaccha dadatāṃ vara
13,085.068 bhīṣma uvāca
13,085.068a ity uktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān
13,085.068c dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt
13,085.069a etat te sarvam ākhyātaṃ suvarṇasya mahīpate
13,085.069c pradānasya phalaṃ caiva janma cāgnyam anuttamam
13,085.070a tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu
13,085.070c dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi
13,085.070d*0402_01 evam etan mahārāja suvarṇasya mahātmanaḥ
13,085.070d*0402_02 janma te kathitaṃ puṇyaṃ pradānaṃ ca yudhiṣṭhira
13,085.070d*0402_03 iti rāmam uvācedaṃ vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ
13,085.070d*0402_04 suvarṇadāne māhātmyaṃ tat kuruṣva yudhiṣṭhira
13,086.001 yudhiṣṭhira uvāca
13,086.001a uktāḥ pitāmaheneha suvarṇasya vidhānataḥ
13,086.001c vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ
13,086.002a yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam
13,086.002c sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me
13,086.003a uktaḥ sa devatānāṃ hi avadhya iti pārthiva
13,086.003c na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ
13,086.004a etad icchāmy ahaṃ śrotuṃ tvattaḥ kurukulodvaha
13,086.004c kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me
13,086.005 bhīṣma uvāca
13,086.005a vipannakṛtyā rājendra devatā ṛṣayas tathā
13,086.005c kṛttikāś codayām āsur apatyabharaṇāya vai
13,086.006a na devatānāṃ kā cid dhi samarthā jātavedasaḥ
13,086.006c ekāpi śaktā taṃ garbhaṃ saṃdhārayitum ojasā
13,086.007a ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt
13,086.007c svena tejovisargeṇa vīryeṇa parameṇa ca
13,086.008a tās tu ṣaṭ kṛttikā garbhaṃ pupuṣur jātavedasaḥ
13,086.008c ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho
13,086.009a tatas tā vardhamānasya kumārasya mahātmanaḥ
13,086.009c tejasābhiparītāṅgyo na kva cic charma lebhire
13,086.010a tatas tejaḥparītāṅgyaḥ sarvāḥ kāla upasthite
13,086.010c samaṃ garbhaṃ suṣuvire kṛttikās tā nararṣabha
13,086.011a tatas taṃ ṣaḍadhiṣṭhānaṃ garbham ekatvam āgatam
13,086.011c pṛthivī pratijagrāha kāntīpurasamīpataḥ
13,086.012a sa garbho divyasaṃsthāno dīptimān pāvakaprabhaḥ
13,086.012c divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ
13,086.013a dadṛśuḥ kṛttikās taṃ tu bālaṃ vahnisamadyutim
13,086.013c jātasnehāś ca sauhārdāt pupuṣuḥ stanyavisravaiḥ
13,086.014a abhavat kārttikeyaḥ sa trailokye sacarācare
13,086.014c skannatvāt skandatāṃ cāpa guhāvāsād guho 'bhavat
13,086.015a tato devās trayastriṃśad diśaś ca sadigīśvarāḥ
13,086.015c rudro dhātā ca viṣṇuś ca yajñaḥ pūṣāryamā bhagaḥ
13,086.016a aṃśo mitraś ca sādhyāś ca vasavo vāsavo 'śvinau
13,086.016c āpo vāyur nabhaś candro nakṣatrāṇi grahā raviḥ
13,086.017a pṛthag bhūtāni cānyāni yāni devārpaṇāni vai
13,086.017c ājagmus tatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam
13,086.017e ṛṣayas tuṣṭuvuś caiva gandharvāś ca jagus tathā
13,086.018a ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam
13,086.018c pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam
13,086.019a śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ
13,086.019c lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam
13,086.020a tato devāḥ priyāṇy asya sarva eva samācaran
13,086.020c krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃś ca ha
13,086.021a suparṇo 'sya dadau patraṃ mayūraṃ citrabarhiṇam
13,086.021c rākṣasāś ca dadus tasmai varāhamahiṣāv ubhau
13,086.022a kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam
13,086.022c candramāḥ pradadau meṣam ādityo rucirāṃ prabhām
13,086.023a gavāṃ mātā ca gā devī dadau śatasahasraśaḥ
13,086.023c chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu
13,086.024a sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram
13,086.024c varuṇo vāruṇān divyān bhujaṃgān pradadau śubhān
13,086.024e siṃhān surendro vyāghrāṃś ca dvīpino 'nyāṃś ca daṃṣṭriṇaḥ
13,086.025a śvāpadāṃś ca bahūn ghorāṃś chatrāṇi vividhāni ca
13,086.025c rākṣasāsurasaṃghāś ca ye 'nujagmus tam īśvaram
13,086.025d*0403_01 tasmai pradadur agryāṇi vāhanāni dhanāni ca
13,086.026a vardhamānaṃ tu taṃ dṛṣṭvā prārthayām āsa tārakaḥ
13,086.026c upāyair bahubhir hantuṃ nāśakac cāpi taṃ vibhum
13,086.027a senāpatyena taṃ devāḥ pūjayitvā guhālayam
13,086.027c śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam
13,086.028a sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ
13,086.028c jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ
13,086.029a tena tasmin kumāreṇa krīḍatā nihate 'sure
13,086.029c surendraḥ sthāpito rājye devānāṃ punar īśvaraḥ
13,086.030a sa senāpatir evātha babhau skandaḥ pratāpavān
13,086.030c īśo goptā ca devānāṃ priyakṛc chaṃkarasya ca
13,086.031a hiraṇyamūrtir bhagavān eṣa eva ca pāvakiḥ
13,086.031c sadā kumāro devānāṃ senāpatyam avāptavān
13,086.032a tasmāt suvarṇaṃ maṅgalyaṃ ratnam akṣayyam uttamam
13,086.032c sahajaṃ kārttikeyasya vahnes tejaḥ paraṃ matam
13,086.033a evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā
13,086.033c tasmāt suvarṇadānāya prayatasva narādhipa
13,086.034a rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ
13,086.034c triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ
13,087.001 yudhiṣṭhira uvāca
13,087.001a cāturvarṇyasya dharmātman dharmaḥ proktas tvayānagha
13,087.001c tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva
13,087.002 vaiśaṃpāyana uvāca
13,087.002a yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavas tadā
13,087.002c imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame
13,087.003 bhīṣma uvāca
13,087.003a śṛṇuṣvāvahito rājañ śrāddhakalpam imaṃ śubham
13,087.003c dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa
13,087.004a devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
13,087.004c piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā
13,087.005a pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai
13,087.005c tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā
13,087.006a anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate
13,087.006c tac cāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ
13,087.007a sarveṣv ahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ
13,087.007b*0404_01 piṇḍān vāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam
13,087.007b*0404_02 pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān
13,087.007b*0404_03 piṇḍānāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ
13,087.007b*0404_04 tadāmiṣeṇa kurvīta prathamaḥ prāñjaliḥ śuciḥ
13,087.007c pravakṣyāmi tu te sarvāṃs tithyāṃ tithyāṃ guṇāguṇān
13,087.008a yeṣv ahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha
13,087.008c tat sarvaṃ kīrtayiṣyāmi yathāvat tan nibodha me
13,087.009a pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ
13,087.009c abhirūpaprajāyinyo darśanīyā bahuprajāḥ
13,087.010a striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ
13,087.010c caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe
13,087.011a pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa
13,087.011c kurvāṇās tu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ
13,087.012a kṛṣibhāgī bhavec chrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa
13,087.012c aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt
13,087.013a navamyāṃ kurvataḥ śrāddhaṃ bhavaty ekaśaphaṃ bahu
13,087.013c vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ
13,087.014a kupyabhāgī bhaven martyaḥ kurvann ekādaśīṃ nṛpa
13,087.014c brahmavarcasvinaḥ putrā jāyante tasya veśmani
13,087.015a dvādaśyām īhamānasya nityam eva pradṛśyate
13,087.015c rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam
13,087.016a jñātīnāṃ tu bhavec chreṣṭhaḥ kurvañ śrāddhaṃ trayodaśīm
13,087.016c avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe
13,087.017a yuddhabhāgī bhaven martyaḥ śrāddhaṃ kurvaṃś caturdaśīm
13,087.017b*0405_01 caturdaśīṃ prakurvāṇaḥ sukhabhāgī bhaven naraḥ
13,087.017c amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt
13,087.018a kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm
13,087.018c śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ
13,087.019a yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate
13,087.019c tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate
13,088.001 yudhiṣṭhira uvāca
13,088.001a kiṃ svid dattaṃ pitṛbhyo vai bhavaty akṣayam īśvara
13,088.001c kiṃ haviś cirarātrāya kim ānantyāya kalpate
13,088.002 bhīṣma uvāca
13,088.002a havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ
13,088.002c tāni me śṛṇu kāmyāni phalaṃ caiṣāṃ yudhiṣṭhira
13,088.003a tilair vrīhiyavair māṣair adbhir mūlaphalais tathā
13,088.003c dattena māsaṃ prīyante śrāddhena pitaro nṛpa
13,088.004a vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt
13,088.004c sarveṣv eva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ
13,088.005a dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha
13,088.005c trīn māsān āvikenāhuś cāturmāsyaṃ śaśena tu
13,088.006a ājena māsān prīyante pañcaiva pitaro nṛpa
13,088.006c vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu
13,088.007a māsān aṣṭau pārṣatena rauraveṇa navaiva tu
13,088.007c gavayasya tu māṃsena tṛptiḥ syād daśamāsikī
13,088.008a māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu
13,088.008c gavyena datte śrāddhe tu saṃvatsaram ihocyate
13,088.009a yathā gavyaṃ tathā yuktaṃ pāyasaṃ sarpiṣā saha
13,088.009c vādhrīṇasasya māṃsena tṛptir dvādaśavārṣikī
13,088.010a ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye
13,088.010c kālaśākaṃ ca lauhaṃ cāpy ānantyaṃ chāga ucyate
13,088.011a gāthāś cāpy atra gāyanti pitṛgītā yudhiṣṭhira
13,088.011c sanatkumāro bhagavān purā mayy abhyabhāṣata
13,088.012a api naḥ sa kule jāyād yo no dadyāt trayodaśīm
13,088.012c maghāsu sarpiṣā yuktaṃ pāyasaṃ dakṣiṇāyane
13,088.013a ājena vāpi lauhena maghāsv eva yatavrataḥ
13,088.013c hasticchāyāsu vidhivat karṇavyajanavījitam
13,088.014a eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
13,088.014b*0406_01 yajed vā aśvamedhena nīlaṃ vā vṛṣam utsṛjet
13,088.014c yatrāsau prathito lokeṣv akṣayyakaraṇo vaṭaḥ
13,088.015a āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye
13,088.015c yat kiṃ cin madhusaṃmiśraṃ tad ānantyāya kalpate
13,089.001 bhīṣma uvāca
13,089.001a yamas tu yāni śrāddhāni provāca śaśabindave
13,089.001c tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak
13,089.002a śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ
13,089.002c agnīn ādhāya sāpatyo yajeta vigatajvaraḥ
13,089.003a apatyakāmo rohiṇyām ojaskāmo mṛgottame
13,089.003c krūrakarmā dadac chrāddham ārdrāyāṃ mānavo bhavet
13,089.004a kṛṣibhāgī bhaven martyaḥ kurvañ śrāddhaṃ punarvasau
13,089.004c puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ
13,089.005a āśleṣāyāṃ dadac chrāddhaṃ vīrān putrān prajāyate
13,089.005c jñātīnāṃ tu bhavec chreṣṭho maghāsu śrāddham āvapan
13,089.006a phalgunīṣu dadac chrāddhaṃ subhagaḥ śrāddhado bhavet
13,089.006c apatyabhāg uttarāsu hastena phalabhāg bhavet
13,089.007a citrāyāṃ tu dadac chrāddhaṃ labhed rūpavataḥ sutān
13,089.007b*0407_01 phalgunīṣu dadac chrāddhaṃ labhed rūpavataḥ sutān
13,089.007b*0407_02 uttarāsu dadac chrāddhaṃ rūpavān abhijāyate
13,089.007b*0407_03 haste caiva dadac chrāddhaṃ sukham atyantam aśnute
13,089.007b*0407_04 citrāsu ca dadac chrāddhaṃ nānāphalam avāpnuyāt
13,089.007c svātiyoge pitṝn arcya vāṇijyam upajīvati
13,089.008a bahuputro viśākhāsu pitryam īhan bhaven naraḥ
13,089.008c anurādhāsu kurvāṇo rājacakraṃ pravartayet
13,089.009a ādipatyaṃ vrajen martyo jyeṣṭhāyām apavarjayan
13,089.009c naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ
13,089.010a mūle tv ārogyam arccheta yaśo 'ṣāḍhāsv anuttamam
13,089.010c uttarāsu tv aṣāḍhāsu vītaśokaś caren mahīm
13,089.011a śrāddhaṃ tv abhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt
13,089.011c śravaṇe tu dadac chrāddhaṃ pretya gacchet parāṃ gatim
13,089.012a rājyabhāgī dhaniṣṭhāyāṃ prāpnuyān nāpadaṃ naraḥ
13,089.012c nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt
13,089.012d*0408_01 śravaṇe śrutisaṃpattir dhaniṣṭhāsu dhanaṃ bhavet
13,089.012d*0408_02 tathā śatabhiṣagyoge vyādhimokṣo balaṃ tathā
13,089.013a pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam
13,089.013c uttarāsv atha kurvāṇo vindate gāḥ sahasraśaḥ
13,089.014a bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ
13,089.014c aśvāṃś cāśvayuje vetti bharaṇīṣv āyur uttamam
13,089.015a imaṃ śrāddhavidhiṃ śrutvā śaśabindus tathākarot
13,089.015c akleśenājayac cāpi mahīṃ so 'nuśaśāsa ha
13,090.001 yudhiṣṭhira uvāca
13,090.001a kīdṛśebhyaḥ pradātavyaṃ bhavec chrāddhaṃ pitāmaha
13,090.001c dvijebhyaḥ kuruśārdūla tan me vyākhyātum arhasi
13,090.002 bhīṣma uvāca
13,090.002a brāhmaṇān na parīkṣeta kṣatriyo dānadharmavit
13,090.002c daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam
13,090.003a devatāḥ pūjayantīha daivenaiveha tejasā
13,090.003c upetya tasmād devebhyaḥ sarvebhyo dāpayen naraḥ
13,090.004a śrāddhe tv atha mahārāja parīkṣed brāhmaṇān budhaḥ
13,090.004c kulaśīlavayorūpair vidyayābhijanena ca
13,090.005a eṣām anye paṅktidūṣās tathānye paṅktipāvanāḥ
13,090.005c apāṅkteyās tu ye rājan kīrtayiṣyāmi tāñ śṛṇu
13,090.006a kitavo bhrūṇahā yakṣmī paśupālo nirākṛtiḥ
13,090.006c grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī
13,090.007a agāradāhī garadaḥ kuṇḍāśī somavikrayī
13,090.007c sāmudriko rājabhṛtyas tailikaḥ kūṭakārakaḥ
13,090.008a pitrā vivadamānaś ca yasya copapatir gṛhe
13,090.008c abhiśastas tathā stenaḥ śilpaṃ yaś copajīvati
13,090.009a parvakāraś ca sūcī ca mitradhruk pāradārikaḥ
13,090.009c avratānām upādhyāyaḥ kāṇḍapṛṣṭhas tathaiva ca
13,090.010a śvabhir yaś ca parikrāmed yaḥ śunā daṣṭa eva ca
13,090.010c parivittiś ca yaś ca syād duścarmā gurutalpagaḥ
13,090.010e kuśīlavo devalako nakṣatrair yaś ca jīvati
13,090.010f*0409_01 īdṛśair brāhmaṇair bhuktam apāṅkteyair yudhiṣṭhira
13,090.010f*0409_02 rakṣāṃsi gacchate havyam ity āhur brahmavādinaḥ
13,090.010f*0409_03 śrāddhaṃ bhuktvā tv adhīyīta vṛṣalītalpagaś ca yaḥ
13,090.010f*0409_04 purīṣe tasya taṃ māsaṃ pitaras tasya śerate
13,090.010f*0409_05 somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam
13,090.010f*0409_06 naṣṭaṃ devalake dattam apratiṣṭhaṃ ca vārdhuṣe
13,090.010f*0409_07 yat tu vāṇijake dattaṃ neha nāmutra tad bhavet
13,090.010f*0409_08 bhasmanīva hutaṃ havyaṃ tathā paunarbhave dvije
13,090.010f*0409_09 ye tu dharmavyapeteṣu cāritrāpagateṣu ca
13,090.010f*0409_10 havyaṃ kavyaṃ prayacchanti teṣāṃ tat pretya naśyati
13,090.010f*0409_11 jñānapūrvaṃ tu ye tebhyaḥ prayacchanty alpabuddhayaḥ
13,090.010f*0409_12 purīṣaṃ bhuñjate tasya pitaraḥ pretya niścayaḥ
13,090.011a etān iha vijānīyād apāṅkteyān dvijādhamān
13,090.011c śūdrāṇām upadeśaṃ ca ye kurvanty alpacetasaḥ
13,090.012a ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati
13,090.012c paṅktyāṃ samupaviṣṭāyāṃ tāvad dūṣayate nṛpa
13,090.013a yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ
13,090.013c sopānatkaś ca yad bhuṅkte sarvaṃ vidyāt tad āsuram
13,090.014a asūyatā ca yad dattaṃ yac ca śraddhāvivarjitam
13,090.014c sarvaṃ tad asurendrāya brahmā bhāgam akalpayat
13,090.015a śvānaś ca paṅktidūṣāś ca nāvekṣeran kathaṃ cana
13,090.015c tasmāt parivṛte dadyāt tilāṃś cānvavakīrayet
13,090.016a tilādāne ca kravyādā ye ca krodhavaśā gaṇāḥ
13,090.016b*0410_01 tilair virahitaṃ śrāddhaṃ kṛtaṃ krodhavaśena ca
13,090.016c yātudhānāḥ piśācāś ca vipralumpanti tad dhaviḥ
13,090.017a yāvad dhy apaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati
13,090.017c tāvat phalād bhraṃśayati dātāraṃ tasya bāliśam
13,090.018a ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ
13,090.018c ye tv atas tān pravakṣyāmi parīkṣasveha tān dvijān
13,090.019a vedavidyāvratasnātā brāhmaṇāḥ sarva eva hi
13,090.019b*0411_01 sadācāraparāś caiva vijñeyāḥ sarvapāvanāḥ
13,090.019c pāṅkteyān yāṃs tu vakṣyāmi jñeyās te paṅktipāvanāḥ
13,090.020a triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit
13,090.020c brahmadeyānusaṃtānaś chandogo jyeṣṭhasāmagaḥ
13,090.021a mātāpitror yaś ca vaśyaḥ śrotriyo daśapūruṣaḥ
13,090.021c ṛtukālābhigāmī ca dharmapatnīṣu yaḥ sadā
13,090.021e vedavidyāvratasnāto vipraḥ paṅktiṃ punāty uta
13,090.022a atharvaśiraso 'dhyetā brahmacārī yatavrataḥ
13,090.022c satyavādī dharmaśīlaḥ svakarmanirataś ca yaḥ
13,090.023a ye ca puṇyeṣu tīrtheṣu abhiṣekakṛtaśramāḥ
13,090.023c makheṣu ca samantreṣu bhavanty avabhṛthāplutāḥ
13,090.024a akrodhanā acapalāḥ kṣāntā dāntā jitendriyāḥ
13,090.024c sarvabhūtahitā ye ca śrāddheṣv etān nimantrayet
13,090.024e eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ
13,090.025a ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ
13,090.025c yatayo mokṣadharmajñā yogāḥ sucaritavratāḥ
13,090.025d*0412_01 pañcarātravido mukhyās tathā bhāgavatāḥ pare
13,090.025d*0412_02 vaikhānasāḥ kulaśreṣṭhā vaidikācāracāriṇaḥ
13,090.026a ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān
13,090.026c ye ca bhāṣyavidaḥ ke cid ye ca vyākaraṇe ratāḥ
13,090.027a adhīyate purāṇaṃ ye dharmaśāstrāṇy athāpi ca
13,090.027c adhītya ca yathānyāyaṃ vidhivat tasya kāriṇaḥ
13,090.028a upapanno gurukule satyavādī sahasradaḥ
13,090.028c agryaḥ sarveṣu vedeṣu sarvapravacaneṣu ca
13,090.029a yāvad ete prapaśyanti paṅktyās tāvat punanty uta
13,090.029c tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate
13,090.030a krośād ardhatṛtīyāt tu pāvayed eka eva hi
13,090.030c brahmadeyānusaṃtāna iti brahmavido viduḥ
13,090.031a anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet
13,090.031c ṛtvigbhir ananujñātaḥ paṅktyā harati duṣkṛtam
13,090.032a atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ
13,090.032b*0413_01 atharvavedavit sarvaṃ paṅktidoṣaṃ vyapānudet
13,090.032b*0413_02 vedaśāstravidaṃ vipraṃ sarvadoṣair vivarjitam
13,090.032c na ca syāt patito rājan paṅktipāvana eva saḥ
13,090.033a tasmāt sarvaprayatnena parīkṣyāmantrayed dvijān
13,090.033c svakarmaniratān dāntān kule jātān bahuśrutān
13,090.034a yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca
13,090.034c na prīṇāti pitṝn devān svargaṃ ca na sa gacchati
13,090.035a yaś ca śrāddhe kurute saṃgatāni; na devayānena pathā sa yāti
13,090.035c sa vai muktaḥ pippalaṃ bandhanād vā; svargāl lokāc cyavate śrāddhamitraḥ
13,090.036a tasmān mitraṃ śrāddhakṛn nādriyeta; dadyān mitrebhyaḥ saṃgrahārthaṃ dhanāni
13,090.036c yaṃ manyate naiva śatruṃ na mitraṃ; taṃ madhyasthaṃ bhojayed dhavyakavye
13,090.037a yathoṣare bījam uptaṃ na rohen; na cāsyoptā prāpnuyād bījabhāgam
13,090.037c evaṃ śrāddhaṃ bhuktam anarhamāṇair; na ceha nāmutra phalaṃ dadāti
13,090.038a brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati
13,090.038c tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate
13,090.039a saṃbhojanī nāma piśācadakṣiṇā; sā naiva devān na pitṝn upaiti
13,090.039c ihaiva sā bhrāmyati kṣīṇapuṇyā; śālāntare gaur iva naṣṭavatsā
13,090.040a yathāgnau śānte ghṛtam ājuhoti; tan naiva devān na pitṝn upaiti
13,090.040c tathā dattaṃ nartane gāyane ca; yāṃ cānṛce dakṣiṇām āvṛṇoti
13,090.041a ubhau hinasti na bhunakti caiṣā; yā cānṛce dakṣiṇā dīyate vai
13,090.041c āghātanī garhitaiṣā patantī; teṣāṃ pretān pātayed devayānāt
13,090.042a ṛṣīṇāṃ samayaṃ nityaṃ ye caranti yudhiṣṭhira
13,090.042c niścitāḥ sarvadharmajñās tān devā brāhmaṇān viduḥ
13,090.043a svādhyāyaniṣṭhā ṛṣayo jñānaniṣṭhās tathaiva ca
13,090.043c taponiṣṭhāś ca boddhavyāḥ karmaniṣṭhāś ca bhārata
13,090.044a kavyāni jñānaniṣṭhebhyaḥ pratiṣṭhāpyāni bhārata
13,090.044c tatra ye brāhmaṇāḥ ke cin na nindati hi te varāḥ
13,090.045a ye tu nindanti jalpeṣu na tāñ śrāddheṣu bhojayet
13,090.045c brāhmaṇā ninditā rājan hanyus tripuruṣaṃ kulam
13,090.046a vaikhānasānāṃ vacanam ṛṣīṇāṃ śrūyate nṛpa
13,090.046c dūrād eva parīkṣeta brāhmaṇān vedapāragān
13,090.046e priyān vā yadi vā dveṣyāṃs teṣu tac chrāddham āvapet
13,090.047a yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ
13,090.047c ekas tān mantravit prītaḥ sarvān arhati bhārata
13,091.001 yudhiṣṭhira uvāca
13,091.001a kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kim ātmakam
13,091.001c bhṛgvaṅgirasake kāle muninā katareṇa vā
13,091.002a kāni śrāddheṣu varjyāni tathā mūlaphalāni ca
13,091.002c dhānyajātiś ca kā varjyā tan me brūhi pitāmaha
13,091.003 bhīṣma uvāca
13,091.003a yathā śrāddhaṃ saṃpravṛttaṃ yasmin kāle yad ātmakam
13,091.003c yena saṃkalpitaṃ caiva tan me śṛṇu janādhipa
13,091.004a svāyaṃbhuvo 'triḥ kauravya paramarṣiḥ pratāpavān
13,091.004c tasya vaṃśe mahārāja dattātreya iti smṛtaḥ
13,091.005a dattātreyasya putro 'bhūn nimir nāma tapodhanaḥ
13,091.005c nimeś cāpy abhavat putraḥ śrīmān nāma śriyā vṛtaḥ
13,091.006a pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ
13,091.006c kāladharmaparītātmā nidhanaṃ samupāgataḥ
13,091.007a nimis tu kṛtvā śaucāni vidhidṛṣṭena karmaṇā
13,091.007c saṃtāpam agamat tīvraṃ putraśokaparāyaṇaḥ
13,091.008a atha kṛtvopahāryāṇi caturdaśyāṃ mahāmatiḥ
13,091.008c tam eva gaṇayañ śokaṃ virātre pratyabudhyata
13,091.009a tasyāsīt pratibuddhasya śokena pihitātmanaḥ
13,091.009c manaḥ saṃhṛtya viṣaye buddhir vistaragāminī
13,091.010a tataḥ saṃcintayām āsa śrāddhakalpaṃ samāhitaḥ
13,091.010c yāni tasyaiva bhojyāni mūlāni ca phalāni ca
13,091.011a uktāni yāni cānyāni yāni ceṣṭāni tasya ha
13,091.011c tāni sarvāṇi manasā viniścitya tapodhanaḥ
13,091.012a amāvāsyāṃ mahāprājña viprān ānāyya pūjitān
13,091.012c dakṣiṇāvartikāḥ sarvā bṛsīḥ svayam athākarot
13,091.013a sapta viprāṃs tato bhojye yugapat samupānayat
13,091.013c ṛte ca lavaṇaṃ bhojyaṃ śyāmākānnaṃ dadau prabhuḥ
13,091.014a dakṣiṇāgrās tato darbhā viṣṭareṣu niveśitāḥ
13,091.014c pādayoś caiva viprāṇāṃ ye tv annam upabhuñjate
13,091.015a kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ
13,091.015c pradadau śrīmate piṇḍaṃ nāmagotram udāharan
13,091.016a tat kṛtvā sa muniśreṣṭho dharmasaṃkaram ātmanaḥ
13,091.016b*0414_01 buddhvātriṃ manasā dadhyau bhagavantaṃ samāhitaḥ
13,091.016c paścāttāpena mahatā tapyamāno 'bhyacintayat
13,091.017a akṛtaṃ munibhiḥ pūrvaṃ kiṃ mayaitad anuṣṭhitam
13,091.017c kathaṃ nu śāpena na māṃ daheyur brāhmaṇā iti
13,091.018a tataḥ saṃcintayām āsa vaṃśakartāram ātmanaḥ
13,091.018c dhyātamātras tathā cātrir ājagāma tapodhanaḥ
13,091.019a athātris taṃ tathā dṛṣṭvā putraśokena karśitam
13,091.019c bhṛśam āśvāsayām āsa vāgbhir iṣṭābhir avyayaḥ
13,091.020a nime saṃkalpitas te 'yaṃ pitṛyajñas tapodhanaḥ
13,091.020c mā te bhūd bhīḥ pūrvadṛṣṭo dharmo 'yaṃ brahmaṇā svayam
13,091.021a so 'yaṃ svayaṃbhuvihito dharmaḥ saṃkalpitas tvayā
13,091.021c ṛte svayaṃbhuvaḥ ko 'nyaḥ śrāddheyaṃ vidhim āharet
13,091.022a ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam
13,091.022c svayaṃbhuvihitaṃ putra tat kuruṣva nibodha me
13,091.023a kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana
13,091.023c tato 'ryamṇe ca somāya varuṇāya ca nityaśaḥ
13,091.024a viśvedevāś ca ye nityaṃ pitṛbhiḥ saha gocarāḥ
13,091.024c tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayaṃbhuvā
13,091.025a stotavyā ceha pṛthivī nivāpasyeha dhāriṇī
13,091.025c vaiṣṇavī kāśyapī ceti tathaivehākṣayeti ca
13,091.026a udakānayane caiva stotavyo varuṇo vibhuḥ
13,091.026c tato 'gniś caiva somaś ca āpyāyyāv iha te 'nagha
13,091.027a devās tu pitaro nāma nirmitā vai svayaṃbhuvā
13,091.027c ūṣmapāḥ sumahābhāgās teṣāṃ bhāgāḥ prakalpitāḥ
13,091.027d*0415_01 somapāś ca haviṣmantas tathā barhiṣadā api
13,091.028a te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt
13,091.028c saptakaḥ pitṛvaṃśas tu pūrvadṛṣṭaḥ svayaṃbhuvā
13,091.029a viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te
13,091.029c teṣāṃ nāmāni vakṣyāmi bhāgārhāṇāṃ mahātmanām
13,091.030a sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanas tathā
13,091.030c grāmniḥ kṣemaḥ samūhaś ca divyasānus tathaiva ca
13,091.031a vivasvān vīryavān hrīmān kīrtimān kṛta eva ca
13,091.031c vipūrvaḥ somapūrvaś ca sūryaśrīś ceti nāmataḥ
13,091.032a somapaḥ sūryasāvitro dattātmā puṣkarīyakaḥ
13,091.032c uṣṇīnābho nabhodaś ca viśvāyur dīptir eva ca
13,091.033a camūharaḥ suveṣaś ca vyomāriḥ śaṃkaro bhavaḥ
13,091.033c īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt
13,091.034a gaṇitaḥ pañcavīryaś ca ādityo raśmimāṃs tathā
13,091.034c saptakṛt somavarcāś ca viśvakṛt kavir eva ca
13,091.035a anugoptā sugoptā ca naptā ceśvara eva ca
13,091.035b*0416_01 ajo marīcir ity eva viśvedevāḥ sanātanāḥ
13,091.035c jitātmā munivīryaś ca dīptalomā bhayaṃkaraḥ
13,091.036a atikarmā pratītaś ca pradātā cāṃśumāṃs tathā
13,091.036c śailābhaḥ paramakrodhī dhīroṣṇī bhūpatis tathā
13,091.037a srajī vajrī varī caiva viśvedevāḥ sanātanāḥ
13,091.037c kīrtitās te mahābhāgāḥ kālasya gatigocarāḥ
13,091.038a aśrāddheyāni dhānyāni kodravāḥ pulakās tathā
13,091.038c hiṅgu dravyeṣu śākeṣu palāṇḍuṃ laśunaṃ tathā
13,091.039a palāṇḍuḥ saubhañjanakas tathā gṛñjanakādayaḥ
13,091.039c kūṣmāṇḍajātyalābuṃ ca kṛṣṇaṃ lavaṇam eva ca
13,091.040a grāmyaṃ vārāhamāṃsaṃ ca yac caivāprokṣitaṃ bhavet
13,091.040c kṛṣṇājājī viḍaś caiva śītapākī tathaiva ca
13,091.040e aṅkurādyās tathā varjyā iha śṛṅgāṭakāni ca
13,091.041a varjayel lavaṇaṃ sarvaṃ tathā jambūphalāni ca
13,091.041c avakṣutāvaruditaṃ tathā śrāddheṣu varjayet
13,091.042a nivāpe havyakavye vā garhitaṃ ca śvadarśanam
13,091.042c pitaraś caiva devāś ca nābhinandanti tad dhaviḥ
13,091.043a caṇḍālaśvapacau varjyau nivāpe samupasthite
13,091.043c kāṣāyavāsī kuṣṭhī vā patito brahmahāpi vā
13,091.044a saṃkīrṇayonir vipraś ca saṃbandhī patitaś ca yaḥ
13,091.044c varjanīyā budhair ete nivāpe samupasthite
13,091.045a ity evam uktvā bhagavān svavaṃśajam ṛṣiṃ purā
13,091.045c pitāmahasabhāṃ divyāṃ jagāmātris tapodhanaḥ
13,092.001 bhīṣma uvāca
13,092.001a tathā vidhau pravṛtte tu sarva eva maharṣayaḥ
13,092.001c pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā
13,092.002a ṛṣayo dharmanityās tu kṛtvā nivapanāny uta
13,092.002c tarpaṇaṃ cāpy akurvanta tīrthāmbhobhir yatavratāḥ
13,092.003a nivāpair dīyamānaiś ca cāturvarṇyena bhārata
13,092.003c tarpitāḥ pitaro devās te nānnaṃ jarayanti vai
13,092.004a ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha
13,092.004c somam evābhyapadyanta nivāpānnābhipīḍitāḥ
13,092.005a te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ
13,092.005c nivāpānnena pīḍyāmaḥ śreyo no 'tra vidhīyatām
13,092.006a tān somaḥ pratyuvācātha śreyaś ced īpsitaṃ surāḥ
13,092.006c svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati
13,092.007a te somavacanād devāḥ pitṛbhiḥ saha bhārata
13,092.007c meruśṛṅge samāsīnaṃ pitāmaham upāgaman
13,092.008 pitara ūcuḥ
13,092.008a nivāpānnena bhagavan bhṛśaṃ pīḍyāmahe vayam
13,092.008c prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām
13,092.009a iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt
13,092.009c eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati
13,092.010 agnir uvāca
13,092.010a sahitās tāta bhokṣyāmo nivāpe samupasthite
13,092.010c jarayiṣyatha cāpy annaṃ mayā sārdhaṃ na saṃśayaḥ
13,092.011a etac chrutvā tu pitaras tatas te vijvarābhavan
13,092.011c etasmāt kāraṇāc cāgneḥ prāktanaṃ dīyate nṛpa
13,092.012a nivapte cāgnipūrve vai nivāpe puruṣarṣabha
13,092.012c na brahmarākṣasās taṃ vai nivāpaṃ dharṣayanty uta
13,092.012e rakṣāṃsi cāpavartante sthite deve vibhāvasau
13,092.013a pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe
13,092.013c prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ
13,092.014a brūyāc chrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ
13,092.014c somāyeti ca vaktavyaṃ tathā pitṛmateti ca
13,092.015a rajasvalā ca yā nārī vyaṅgitā karṇayoś ca yā
13,092.015c nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ
13,092.016a jalaṃ prataramāṇaś ca kīrtayeta pitāmahān
13,092.016c nadīm āsādya kurvīta pitṝṇāṃ piṇḍatarpaṇam
13,092.017a pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhis tarpaṇaṃ punaḥ
13,092.017c suhṛtsaṃbandhivargāṇāṃ tato dadyāj jalāñjalim
13,092.018a kalmāṣagoyugenātha yuktena tarato jalam
13,092.018c pitaro 'bhilaṣante vai nāvaṃ cāpy adhirohataḥ
13,092.018e sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ
13,092.019a māsārdhe kṛṣṇapakṣasya kuryān nivapanāni vai
13,092.019c puṣṭir āyus tathā vīryaṃ śrīś caiva pitṛvartinaḥ
13,092.020a pitāmahaḥ pulastyaś ca vasiṣṭhaḥ pulahas tathā
13,092.020c aṅgirāś ca kratuś caiva kaśyapaś ca mahān ṛṣiḥ
13,092.020e ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ
13,092.021a ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ
13,092.021c pretās tu piṇḍasaṃbandhān mucyante tena karmaṇā
13,092.022a ity eṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam
13,092.022c khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmy ataḥ param
13,093.001 yudhiṣṭhira uvāca
13,093.001a dvijātayo vratopetā havis te yadi bhuñjate
13,093.001c annaṃ brāhmaṇakāmāya katham etat pitāmaha
13,093.002 bhīṣma uvāca
13,093.002a avedoktavratāś caiva bhuñjānāḥ kāryakāriṇaḥ
13,093.002c vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira
13,093.003 yudhiṣṭhira uvāca
13,093.003a yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ
13,093.003c tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet
13,093.004 bhīṣma uvāca
13,093.004a māsārdhamāsau nopavased yat tapo manyate janaḥ
13,093.004c ātmatantropaghātī yo na tapasvī na dharmavit
13,093.005a tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam
13,093.005c sadopavāsī ca bhaved brahmacārī tathaiva ca
13,093.006a muniś ca syāt sadā vipro devāṃś caiva sadā yajet
13,093.006c kuṭumbiko dharmakāmaḥ sadāsvapnaś ca bhārata
13,093.007a amṛtāśī sadā ca syāt pavitrī ca sadā bhavet
13,093.007c ṛtavādī sadā ca syān niyataś ca sadā bhavet
13,093.008a vighasāśī sadā ca syāt sadā caivātithipriyaḥ
13,093.008c amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet
13,093.009 yudhiṣṭhira uvāca
13,093.009a kathaṃ sadopavāsī syād brahmacārī ca pārthiva
13,093.009c vighasāśī kathaṃ ca syāt kathaṃ caivātithipriyaḥ
13,093.010 bhīṣma uvāca
13,093.010a antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca
13,093.010c sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ
13,093.010d*0417_01 yo na bhuṅkte sa bhavati upavāsī sadā dvijaḥ
13,093.011a bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha
13,093.011c ṛtavādī sadā ca syād dānaśīlaś ca mānavaḥ
13,093.012a abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta
13,093.012c dānaṃ dadat pavitrī syād asvapnaś ca divāsvapan
13,093.013a bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā
13,093.013c amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira
13,093.014a abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ
13,093.014c abhojanena tenāsya jitaḥ svargo bhavaty uta
13,093.015a devebhyaś ca pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha
13,093.015c avaśiṣṭāni yo bhuṅkte tam āhur vighasāśinam
13,093.016a teṣāṃ lokā hy aparyantāḥ sadane brahmaṇaḥ smṛtāḥ
13,093.016c upasthitā hy apsarobhir gandharvaiś ca janādhipa
13,093.017a devatātithibhiḥ sārdhaṃ pitṛbhiś copabhuñjate
13,093.017c ramante putrapautraiś ca teṣāṃ gatir anuttamā
13,094.001 yudhiṣṭhira uvāca
13,094.001a brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca
13,094.001c dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha
13,094.002 bhīṣma uvāca
13,094.002a sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ
13,094.002c guṇavaty alpadoṣaḥ syān nirguṇe tu nimajjati
13,094.003a atrāpy udāharantīmam itihāsaṃ purātanam
13,094.003c vṛṣādarbheś ca saṃvādaṃ saptarṣīṇāṃ ca bhārata
13,094.004a kaśyapo 'trir vasiṣṭhaś ca bharadvājo 'tha gautamaḥ
13,094.004c viśvāmitro jamadagniḥ sādhvī caivāpy arundhatī
13,094.004d*0418_01 kāśyapo 'trir bharadvājo viśvāmitro 'tha gautamaḥ
13,094.004d*0418_02 jamadagnir vasiṣṭhaś ca sādhvī caivāpy arundhatī
13,094.005a sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā
13,094.005c śūdraḥ paśusakhaś caiva bhartā cāsyā babhūva ha
13,094.006a te vai sarve tapasyantaḥ purā cerur mahīm imām
13,094.006c samādhinopaśikṣanto brahmalokaṃ sanātanam
13,094.007a athābhavad anāvṛṣṭir mahatī kurunandana
13,094.007c kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ
13,094.008a kasmiṃś cic ca purā yajñe yājyena śibisūnunā
13,094.008c dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila
13,094.009a tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho
13,094.009c te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire
13,094.010a yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ
13,094.010c apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata
13,094.011a nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ
13,094.011c kṛcchrām āpedire vṛttim annahetos tapasvinaḥ
13,094.012a aṭamāno 'tha tān mārge pacamānān mahīpatiḥ
13,094.012c rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha
13,094.012d*0419_01 pratigrahanimittaṃ vai pratyuvāca sa tān nṛpaḥ
13,094.013 vṛṣādarbhir uvāca
13,094.013a pratigrahas tārayati puṣṭir vai pratigṛhṇatām
13,094.013b*0420_01 tasmād dadāmi vo vittaṃ tad gṛhṇīdhvaṃ tapodhanāḥ
13,094.013c mayi yad vidyate vittaṃ tac chṛṇudhvaṃ tapodhanāḥ
13,094.014a priyo hi me brāhmaṇo yācamāno; dadyām ahaṃ vo 'śvatarīsahasram
13,094.014b*0421_01 dhenūnāṃ dadāmy ayutaṃ samagram
13,094.014c ekaikaśaḥ savṛṣāḥ saṃprasūtāḥ; sarveṣāṃ vai śīghragāḥ śvetalomāḥ
13,094.014d*0422_01 manojavān pradadāmy arbudāni
13,094.015a kulaṃbharān anaḍuhaḥ śataṃśatān; dhuryāñ śubhān sarvaśo 'haṃ dadāni
13,094.015c pṛthvīvāhān pīvarāṃś caiva tāvad; agryā gṛṣṭyo dhenavaḥ suvratāś ca
13,094.016a varān grāmān vrīhiyavaṃ rasāṃś ca; ratnaṃ cānyad durlabhaṃ kiṃ dadāni
13,094.016c mā smābhakṣye bhāvam evaṃ kurudhvaṃ; puṣṭyarthaṃ vai kiṃ prayacchāmy ahaṃ vaḥ
13,094.017 ṛṣaya ūcuḥ
13,094.017a rājan pratigraho rājño madhvāsvādo viṣopamaḥ
13,094.017c taj jānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam
13,094.017d*0423_01 daśasūnāsamaś cakrī daśacakrisamo dhvajī
13,094.017d*0423_02 daśadhvajisamā veśyā daśaveśyāsamo nṛpaḥ
13,094.017d*0423_03 daśasūnāsahasrāṇi yo vāhayati sainikaḥ
13,094.017d*0423_04 tena tulyo bhaved rājā ghoras tasya pratigrahaḥ
13,094.018a kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam
13,094.018c amalo hy eṣa tapasā prītaḥ prīṇāti devatāḥ
13,094.019a ahnāpīha tapo jātu brāhmaṇasyopajāyate
13,094.019b*0424_01 yad ahobhiḥ subahubhiḥ saṃcitaṃ paramaṃ tapaḥ
13,094.019c tad dāva iva nirdahyāt prāpto rājapratigrahaḥ
13,094.020a kuśalaṃ saha dānena rājann astu sadā tava
13,094.020c arthibhyo dīyatāṃ sarvam ity uktvā te tato yayuḥ
13,094.021a apakvam eva tan māṃsam abhūt teṣāṃ ca dhīmatām
13,094.021c atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ
13,094.022a tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ
13,094.022c pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ
13,094.023a udumbarāṇy athānyāni hemagarbhāṇy upāharan
13,094.023c bhṛtyās teṣāṃ tatas tāni pragrāhitum upādravan
13,094.023d*0425_01 dṛṣṭvā phalāni munayas te grahītum upādravan
13,094.024a gurūṇīti viditvātha na grāhyāṇy atrir abravīt
13,094.024c na sma he mūḍhavijñānā na sma he mandabuddhayaḥ
13,094.024e haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ
13,094.025a iha hy etad upādattaṃ pretya syāt kaṭukodayam
13,094.025c apratigrāhyam evaitat pretya ceha sukhepsunā
13,094.026 vasiṣṭha uvāca
13,094.026a śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam
13,094.026c yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim
13,094.027 kaśyapa uvāca
13,094.027a yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
13,094.027c sarvaṃ tan nālam ekasya tasmād vidvāñ śamaṃ vrajet
13,094.028 bharadvāja uvāca
13,094.028a utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate
13,094.028c prārthanā puruṣasyeva tasya mātrā na vidyate
13,094.029 gautama uvāca
13,094.029a na tal loke dravyam asti yal lokaṃ pratipūrayet
13,094.029c samudrakalpaḥ puruṣo na kadā cana pūryate
13,094.030 viśvāmitra uvāca
13,094.030a kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate
13,094.030c athainam aparaḥ kāmas tṛṣṇā vidhyati bāṇavat
13,094.030d*0426_00 atriḥ
13,094.030d*0426_01 na jātu kāmaḥ kāmānām upabhogena śāmyati
13,094.030d*0426_02 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
13,094.031 jamadagnir uvāca
13,094.031a pratigrahe saṃyamo vai tapo dhārayate dhruvam
13,094.031c tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet
13,094.032 arundhaty uvāca
13,094.032a dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ
13,094.032c tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt
13,094.033 gaṇḍovāca
13,094.033a ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ
13,094.033c balīyāṃso durbalavad bibhemy aham ataḥ param
13,094.034 paśusakha uvāca
13,094.034*0427_01 yathā caranti vidvāṃsas tathā dharmaparāyaṇāḥ
13,094.034*0427_02 tad eva viduṣā kāryam ātmano hitam icchatā
13,094.034a yad vai dharme paraṃ nāsti brāhmaṇās tad dhanaṃ viduḥ
13,094.034c vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham
13,094.035 ṛṣaya ūcuḥ
13,094.035*0428_01 yasya syād vibhavotkaṇṭhā tṛṣṇā yasyādhikā bhavet
13,094.035*0428_02 vinayāt sa samṛddhārthān samupāsīta yatnataḥ
13,094.035a kuśalaṃ saha dānāya tasmai yasya prajā imāḥ
13,094.035b*0429_01 kaśmalādhamadānāya pratiyatnāḥ prajādhamāḥ
13,094.035c phalāny upadhiyuktāni ya evaṃ naḥ prayacchasi
13,094.036 bhīṣma uvāca
13,094.036a ity uktvā hemagarbhāṇi hitvā tāni phalāni te
13,094.036c ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ
13,094.036d*0430_01 atha te mantriṇaḥ sarve rājānam idam abruvan
13,094.037 mantriṇaḥ ūcuḥ
13,094.037a upadhiṃ śaṅkamānās te hitvemāni phalāni vai
13,094.037c tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva
13,094.038a ity uktaḥ sa tu bhṛtyais tair vṛṣādarbhiś cukopa ha
13,094.038c teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham
13,094.039a sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ
13,094.039c juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ
13,094.040a tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī
13,094.040c tasyā nāma vṛṣādarbhir yātudhānīty athākarot
13,094.041a sā kṛtyā kālarātrīva kṛtāñjalir upasthitā
13,094.041c vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt
13,094.042 vṛṣādarbhir uvāca
13,094.042a ṛṣīṇāṃ gaccha saptānām arundhatyās tathaiva ca
13,094.042c dāsībhartuś ca dāsyāś ca manasā nāma dhāraya
13,094.043a jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya
13,094.043c vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava
13,094.044a sā tatheti pratiśrutya yātudhānī svarūpiṇī
13,094.044c jagāma tad vanaṃ yatra vicerus te maharṣayaḥ
13,095.001 bhīṣma uvāca
13,095.001a athātripramukhā rājan vane tasmin maharṣayaḥ
13,095.001c vyacaran bhakṣayanto vai mūlāni ca phalāni ca
13,095.002a athāpaśyan supīnāṃsapāṇipādamukhodaram
13,095.002c parivrajantaṃ sthūlāṅgaṃ parivrājaṃ śunaḥsakham
13,095.003a arundhatī tu taṃ dṛṣṭvā sarvāṅgopacitaṃ śubhā
13,095.003c bhavitāro bhavanto vai naivam ity abravīd ṛṣīn
13,095.004 vasiṣṭha uvāca
13,095.004a naitasyeha yathāsmākam agnihotram anirhutam
13,095.004c sāyaṃ prātaś ca hotavyaṃ tena pīvāñ śunaḥsakhaḥ
13,095.005 atrir uvāca
13,095.005a naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam
13,095.005c kṛcchrādhītaṃ pranaṣṭaṃ ca tena pīvāñ śunaḥsakhaḥ
13,095.006 viśvāmitra uvāca
13,095.006a naitasyeha yathāsmākaṃ śaśvac chāstraṃ jaradgavaḥ
13,095.006c alasaḥ kṣutparo mūrkhas tena pīvāñ śunaḥsakhaḥ
13,095.007 jamadagnir uvāca
13,095.007a naitasyeha yathāsmākaṃ bhaktam indhanam eva ca
13,095.007c saṃcintya vārṣikaṃ kiṃ cit tena pīvāñ śunaḥsakhaḥ
13,095.008 kaśyapa uvāca
13,095.008a naitasyeha yathāsmākaṃ catvāraś ca sahodarāḥ
13,095.008c dehi dehīti bhikṣanti tena pīvāñ śunaḥsakhaḥ
13,095.009 bharadvāja uvāca
13,095.009a naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ
13,095.009c śoko bhāryāpavādena tena pīvāñ śunaḥsakhaḥ
13,095.010 gautama uvāca
13,095.010a naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam
13,095.010c ekaikaṃ vai trivārṣīyaṃ tena pīvāñ śunaḥsakhaḥ
13,095.011 bhīṣma uvāca
13,095.011a atha dṛṣṭvā parivrāṭ sa tān maharṣīñ śunaḥsakhaḥ
13,095.011c abhigamya yathānyāyaṃ pāṇisparśam athācarat
13,095.012a paricaryāṃ vane tāṃ tu kṣutpratīghātakārikām
13,095.012c anyonyena nivedyātha prātiṣṭhanta sahaiva te
13,095.013a ekaniścayakāryāś ca vyacaranta vanāni te
13,095.013c ādadānāḥ samuddhṛtya mūlāni ca phalāni ca
13,095.014a kadā cid vicarantas te vṛkṣair aviralair vṛtām
13,095.014c śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām
13,095.015a bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām
13,095.015c vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām
13,095.016a nānāvidhaiś ca vihagair jalaprakarasevibhiḥ
13,095.016c ekadvārām anādeyāṃ sūpatīrthām akardamām
13,095.017a vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā
13,095.017c yātudhānīti vikhyātā padminīṃ tām arakṣata
13,095.018a śunaḥsakhasahāyās tu bisārthaṃ te maharṣayaḥ
13,095.018c padminīm abhijagmus te sarve kṛtyābhirakṣitām
13,095.019a tatas te yātudhānīṃ tāṃ dṛṣṭvā vikṛtadarśanām
13,095.019c sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ
13,095.020a ekā tiṣṭhasi kā nu tvaṃ kasyārthe kiṃ prayojanam
13,095.020c padminītīram āśritya brūhi tvaṃ kiṃ cikīrṣasi
13,095.021 yātudhāny uvāca
13,095.021a yāsmi sāsmy anuyogo me na kartavyaḥ kathaṃ cana
13,095.021c ārakṣiṇīṃ māṃ padminyā vitta sarve tapodhanāḥ
13,095.022 ṛṣaya ūcuḥ
13,095.022a sarva eva kṣudhārtāḥ sma na cānyat kiṃ cid asti naḥ
13,095.022c bhavatyāḥ saṃmate sarve gṛhṇīmahi bisāny uta
13,095.023 yātudhāny uvāca
13,095.023a samayena bisānīto gṛhṇīdhvaṃ kāmakārataḥ
13,095.023c ekaiko nāma me proktvā tato gṛhṇīta māciram
13,095.024 bhīṣma uvāca
13,095.024a vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm
13,095.024c atriḥ kṣudhāparītātmā tato vacanam abravīt
13,095.025a arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai
13,095.025c arātrir atrir ity eva nāma me viddhi śobhane
13,095.026 yātudhāny uvāca
13,095.026a yathodāhṛtam etat te mayi nāma mahāmune
13,095.026c durdhāryam etan manasā gacchāvatara padminīm
13,095.027 vasiṣṭha uvāca
13,095.027a vasiṣṭho 'smi variṣṭho 'smi vase vāsaṃ gṛheṣv api
13,095.027c variṣṭhatvāc ca vāsāc ca vasiṣṭha iti viddhi mām
13,095.028 yātudhāny uvāca
13,095.028a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
13,095.028c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.029 kaśyapa uvāca
13,095.029a kulaṃ kulaṃ ca kupapaḥ kupayaḥ kaśyapo dvijaḥ
13,095.029c kāśyaḥ kāśanikāśatvād etan me nāma dhāraya
13,095.030 yātudhāny uvāca
13,095.030a yathodāhṛtam etat te mayi nāma mahāmune
13,095.030c durdhāryam etan manasā gacchāvatara padminīm
13,095.031 bharadvāja uvāca
13,095.031a bhare sutān bhare śiṣyān bhare devān bhare dvijān
13,095.031c bhare bhāryām anavyājo bharadvājo 'smi śobhane
13,095.032 yātudhāny uvāca
13,095.032a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
13,095.032c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.033 gautama uvāca
13,095.033a godamo damago 'dhūmo damo durdarśanaś ca te
13,095.033b*0431_01 gobhis tamo mama dhvastaṃ jātamātrasya dehataḥ
13,095.033c viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me
13,095.034 yātudhāny uvāca
13,095.034a yathodāhṛtam etat te mayi nāma mahāmune
13,095.034c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.035 viśvāmitra uvāca
13,095.035a viśvedevāś ca me mitraṃ mitram asmi gavāṃ tathā
13,095.035c viśvāmitram iti khyātaṃ yātudhāni nibodha me
13,095.036 yātudhāny uvāca
13,095.036a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
13,095.036c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.037 jamadagnir uvāca
13,095.037a jājamadyajajā nāma mṛjā māha jijāyiṣe
13,095.037c jamadagnir iti khyātam ato māṃ viddhi śobhane
13,095.038 yātudhāny uvāca
13,095.038a yathodāhṛtam etat te mayi nāma mahāmune
13,095.038c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.039 arundhaty uvāca
13,095.039a dharāṃ dharitrīṃ vasudhāṃ bhartus tiṣṭhāmy anantaram
13,095.039c mano 'nurundhatī bhartur iti māṃ viddhy arundhatīm
13,095.040 yātudhāny uvāca
13,095.040a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
13,095.040c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.041 gaṇḍovāca
13,095.041a gaṇḍaṃ gaṇḍaṃ gatavatī gaṇḍagaṇḍeti saṃjñitā
13,095.041c gaṇḍagaṇḍeva gaṇḍeti viddhi mānalasaṃbhave
13,095.041d*0432_01 vaktraikadeśe gaṇḍeti dhātum etaṃ pracakṣate
13,095.041d*0432_02 tenonnatena gaṇḍeti viddhi mānalasaṃbhave
13,095.042 yātudhāny uvāca
13,095.042a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
13,095.042c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.043 paśusakha uvāca
13,095.043a sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā
13,095.043c gauṇaṃ paśusakhety evaṃ viddhi mām agnisaṃbhave
13,095.044 yātudhāny uvāca
13,095.044a nāmanairuktam etat te duḥkhavyābhāṣitākṣaram
13,095.044c naitad dhārayituṃ śakyaṃ gacchāvatara padminīm
13,095.045 śunaḥsakha uvāca
13,095.045a ebhir uktaṃ yathā nāma nāhaṃ vaktum ihotsahe
13,095.045c śunaḥsakhasakhāyaṃ māṃ yātudhāny upadhāraya
13,095.046 yātudhāny uvāca
13,095.046a nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā
13,095.046c tasmāt sakṛd idānīṃ tvaṃ brūhi yan nāma te dvija
13,095.047 śunaḥsakha uvāca
13,095.047a sakṛd uktaṃ mayā nāma na gṛhītaṃ yadā tvayā
13,095.047c tasmāt tridaṇḍābhihatā gaccha bhasmeti māciram
13,095.048 bhīṣma uvāca
13,095.048a sā brahmadaṇḍakalpena tena mūrdhni hatā tadā
13,095.048c kṛtyā papāta medinyāṃ bhasmasāc ca jagāma ha
13,095.049a śunaḥsakhaś ca hatvā tāṃ yātudhānīṃ mahābalām
13,095.049c bhuvi tridaṇḍaṃ viṣṭabhya śādvale samupāviśat
13,095.050a tatas te munayaḥ sarve puṣkarāṇi bisāni ca
13,095.050c yathākāmam upādāya samuttasthur mudānvitāḥ
13,095.051a śrameṇa mahatā yuktās te bisāni kalāpaśaḥ
13,095.051c tīre nikṣipya padminyās tarpaṇaṃ cakrur ambhasā
13,095.052a athotthāya jalāt tasmāt sarve te vai samāgaman
13,095.052c nāpaśyaṃś cāpi te tāni bisāni puruṣarṣabha
13,095.053 ṛṣaya ūcuḥ
13,095.053a kena kṣudhābhibhūtānām asmākaṃ pāpakarmaṇā
13,095.053c nṛśaṃsenāpanītāni bisāny āhārakāṅkṣiṇām
13,095.054a te śaṅkamānās tv anyonyaṃ papracchur dvijasattamāḥ
13,095.054c ta ūcuḥ śapathaṃ sarve kurma ity arikarśana
13,095.055a ta uktvā bāḍham ity eva sarva eva śunaḥsakham
13,095.055c kṣudhārtāḥ supariśrāntāḥ śapathāyopacakramuḥ
13,095.056 atrir uvāca
13,095.056a sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu
13,095.056c anadhyāyeṣv adhīyīta bisastainyaṃ karoti yaḥ
13,095.057 vasiṣṭha uvāca
13,095.057a anadhyāyaparo loke śunaḥ sa parikarṣatu
13,095.057c parivrāṭ kāmavṛtto 'stu bisastainyaṃ karoti yaḥ
13,095.058a śaraṇāgataṃ hantu mitraṃ svasutāṃ copajīvatu
13,095.058c arthān kāṅkṣatu kīnāśād bisastainyaṃ karoti yaḥ
13,095.059 kaśyapa uvāca
13,095.059a sarvatra sarvaṃ paṇatu nyāsalopaṃ karotu ca
13,095.059c kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ
13,095.060a vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca
13,095.060c yātu striyaṃ divā caiva bisastainyaṃ karoti yaḥ
13,095.061 bharadvāja uvāca
13,095.061a nṛśaṃsas tyaktadharmāstu strīṣu jñātiṣu goṣu ca
13,095.061c brāhmaṇaṃ cāpi jayatāṃ bisastainyaṃ karoti yaḥ
13,095.062a upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca
13,095.062c juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ
13,095.063 jamadagnir uvāca
13,095.063a purīṣam utsṛjatv apsu hantu gāṃ cāpi dohinīm
13,095.063c anṛtau maithunaṃ yātu bisastainyaṃ karoti yaḥ
13,095.064a dveṣyo bhāryopajīvī syād dūrabandhuś ca vairavān
13,095.064c anyonyasyātithiś cāstu bisastainyaṃ karoti yaḥ
13,095.065 gautama uvāca
13,095.065a adhītya vedāṃs tyajatu trīn agnīn apavidhyatu
13,095.065c vikrīṇātu tathā somaṃ bisastainyaṃ karoti yaḥ
13,095.066a udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ
13,095.066c tasya sālokyatāṃ yātu bisastainyaṃ karoti yaḥ
13,095.066d*0433_01 udapāne śleṣmamūtre cotsṛjed vṛṣalīpatiḥ
13,095.066d*0433_02 yātu pāpīyasāṃ lokaṃ bisastainyaṃ karoti yaḥ
13,095.067 viśvāmitra uvāca
13,095.067a jīvato vai gurūn bhṛtyān bharantv asya pare janāḥ
13,095.067c agatir bahuputraḥ syād bisastainyaṃ karoti yaḥ
13,095.068a aśucir brahmakūṭo 'stu ṛddhyā caivāpy ahaṃkṛtaḥ
13,095.068c karṣako matsarī cāstu bisastainyaṃ karoti yaḥ
13,095.069a varṣān karotu bhṛtako rājñaś cāstu purohitaḥ
13,095.069c ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ
13,095.070 arundhaty uvāca
13,095.070a nityaṃ parivadec chvaśrūṃ bhartur bhavatu durmanāḥ
13,095.070b*0434_01 śvaśrvā vivādaṃ vadatu bhartṛhīnā ca jīvatu
13,095.070c ekā svādu samaśnātu bisastainyaṃ karoti yā
13,095.071a jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye
13,095.071c abhāgyāvīrasūr astu bisastainyaṃ karoti yā
13,095.072 gaṇḍovāca
13,095.072a anṛtaṃ bhāṣatu sadā sādhubhiś ca virudhyatu
13,095.072c dadātu kanyāṃ śulkena bisastainyaṃ karoti yā
13,095.073a sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha
13,095.073c vikarmaṇā pramīyeta bisastainyaṃ karoti yā
13,095.074 paśusakha uvāca
13,095.074a dāsya eva prajāyeta so 'prasūtir akiṃcanaḥ
13,095.074c daivateṣv anamaskāro bisastainyaṃ karoti yaḥ
13,095.075 śunaḥsakha uvāca
13,095.075a adhvaryave duhitaraṃ dadātu; cchandoge vā caritabrahmacarye
13,095.075c ātharvaṇaṃ vedam adhītya vipraḥ; snāyīta yo vai harate bisāni
13,095.076 ṛṣaya ūcuḥ
13,095.076a iṣṭam etad dvijātīnāṃ yo 'yaṃ te śapathaḥ kṛtaḥ
13,095.076c tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunaḥsakha
13,095.077 śunaḥsakha uvāca
13,095.077a nyastam ādyam apaśyadbhir yad uktaṃ kṛtakarmabhiḥ
13,095.077c satyam etan na mithyaitad bisastainyaṃ kṛtaṃ mayā
13,095.078a mayā hy antarhitānīha bisānīmāni paśyata
13,095.078c parīkṣārthaṃ bhagavatāṃ kṛtam etan mayānaghāḥ
13,095.078e rakṣaṇārthaṃ ca sarveṣāṃ bhavatām aham āgataḥ
13,095.079a yātudhānī hy atikruddhā kṛtyaiṣā vo vadhaiṣiṇī
13,095.079c vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ
13,095.080a duṣṭā hiṃsyād iyaṃ pāpā yuṣmān praty agnisaṃbhavā
13,095.080c tasmād asmy āgato viprā vāsavaṃ māṃ nibodhata
13,095.081a alobhād akṣayā lokāḥ prāptā vaḥ sārvakāmikāḥ
13,095.081c uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ
13,095.082 bhīṣma uvāca
13,095.082a tato maharṣayaḥ prītās tathety uktvā puraṃdaram
13,095.082c sahaiva tridaśendreṇa sarve jagmus triviṣṭapam
13,095.083a evam ete mahātmāno bhogair bahuvidhair api
13,095.083c kṣudhā paramayā yuktāś chandyamānā mahātmabhiḥ
13,095.083e naiva lobhaṃ tadā cakrus tataḥ svargam avāpnuvan
13,095.084a tasmāt sarvāsv avasthāsu naro lobhaṃ vivarjayet
13,095.084c eṣa dharmaḥ paro rājann alobha iti viśrutaḥ
13,095.085a idaṃ naraḥ saccaritaṃ samavāyeṣu kīrtayet
13,095.085c sukhabhāgī ca bhavati na ca durgāṇy avāpnute
13,095.086a prīyante pitaraś cāsya ṛṣayo devatās tathā
13,095.086c yaśodharmārthabhāgī ca bhavati pretya mānavaḥ
13,096.001 bhīṣma uvāca
13,096.001a atraivodāharantīmam itihāsaṃ purātanam
13,096.001c yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tac chṛṇu
13,096.002a puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama
13,096.002c rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ
13,096.003a ṛṣayaḥ sametāḥ paścime vai prabhāse; samāgatā mantram amantrayanta
13,096.003c carāma sarve pṛthivīṃ puṇyatīrthāṃ; tan naḥ kāryaṃ hanta gacchāma sarve
13,096.004a śukro 'ṅgirāś caiva kaviś ca vidvāṃs; tathāgastyo nāradaparvatau ca
13,096.004c bhṛgur vasiṣṭhaḥ kaśyapo gautamaś ca; viśvāmitro jamadagniś ca rājan
13,096.005a ṛṣis tathā gālavo 'thāṣṭakaś ca; bharadvājo 'rundhatī vālakhilyāḥ
13,096.005c śibir dilīpo nahuṣo 'mbarīṣo; rājā yayātir dhundhumāro 'tha pūruḥ
13,096.006a jagmuḥ puraskṛtya mahānubhāvaṃ; śatakratuṃ vṛtrahaṇaṃ narendra
13,096.006c tīrthāni sarvāṇi parikramanto; māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām
13,096.007a sarveṣu tīrtheṣv atha dhūtapāpā; jagmus tato brahmasaraḥ supuṇyam
13,096.007c devasya tīrthe jalam agnikalpā; vigāhya te bhuktabisaprasūnāḥ
13,096.008a ke cid bisāny akhanaṃs tatra rājann; anye mṛṇālāny akhanaṃs tatra viprāḥ
13,096.008c athāpaśyan puṣkaraṃ te hriyantaṃ; hradād agastyena samuddhṛtaṃ vai
13,096.009a tān āha sarvān ṛṣimukhyān agastyaḥ; kenādattaṃ puṣkaraṃ me sujātam
13,096.009c yuṣmāñ śaṅke dīyatāṃ puṣkaraṃ me; na vai bhavanto hartum arhanti padmam
13,096.010a śṛṇomi kālo hiṃsate dharmavīryaṃ; seyaṃ prāptā vardhate dharmapīḍā
13,096.010c purādharmo vardhate neha yāvat; tāvad gacchāmi paralokaṃ cirāya
13,096.011a purā vedān brāhmaṇā grāmamadhye; ghuṣṭasvarā vṛṣalāñ śrāvayanti
13,096.011c purā rājā vyavahārān adharmyān; paśyaty ahaṃ paralokaṃ vrajāmi
13,096.012a purāvarān pratyavarān garīyaso; yāvan narā nāvamaṃsyanti sarve
13,096.012c tamottaraṃ yāvad idaṃ na vartate; tāvad vrajāmi paralokaṃ cirāya
13,096.013a purā prapaśyāmi pareṇa martyān; balīyasā durbalān bhujyamānān
13,096.013c tasmād yāsyāmi paralokaṃ cirāya; na hy utsahe draṣṭum īdṛṅ nṛloke
13,096.014a tam āhur ārtā ṛṣayo maharṣiṃ; na te vayaṃ puṣkaraṃ corayāmaḥ
13,096.014c mithyābhiṣaṅgo bhavatā na kāryaḥ; śapāma tīkṣṇāñ śapathān maharṣe
13,096.015a te niścitās tatra maharṣayas tu; saṃmanyanto dharmam evaṃ narendra
13,096.015c tato 'śapañ śapathān paryayeṇa; sahaiva te pārthiva putrapautraiḥ
13,096.016 bhṛgur uvāca
13,096.016a pratyākrośed ihākruṣṭas tāḍitaḥ pratitāḍayet
13,096.016c khādec ca pṛṣṭhamāṃsāni yas te harati puṣkaram
13,096.017 vasiṣṭha uvāca
13,096.017a asvādhyāyaparo loke śvānaṃ ca parikarṣatu
13,096.017c pure ca bhikṣur bhavatu yas te harati puṣkaram
13,096.018 kaśyapa uvāca
13,096.018a sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca
13,096.018c kūṭasākṣitvam abhyetu yas te harati puṣkaram
13,096.019 gautama uvāca
13,096.019a jīvatv ahaṃkṛto buddhyā vipaṇatv adhamena saḥ
13,096.019c karṣako matsarī cāstu yas te harati puṣkaram
13,096.020 aṅgirā uvāca
13,096.020a aśucir brahmakūṭo 'stu śvānaṃ ca parikarṣatu
13,096.020c brahmahānikṛtiś cāstu yas te harati puṣkaram
13,096.021 dhundhumāra uvāca
13,096.021a akṛtajño 'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu
13,096.021c ekaḥ saṃpannam aśnātu yas te harati puṣkaram
13,096.022 pūrur uvāca
13,096.022a cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu
13,096.022c śvaśurāt tasya vṛttiḥ syād yas te harati puṣkaram
13,096.023 dilīpa uvāca
13,096.023a udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ
13,096.023c tasya lokān sa vrajatu yas te harati puṣkaram
13,096.024 śukra uvāca
13,096.024a pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam
13,096.024c preṣyo bhavatu rājñaś ca yas te harati puṣkaram
13,096.025 jamadagnir uvāca
13,096.025a anadhyāyeṣv adhīyīta mitraṃ śrāddhe ca bhojayet
13,096.025c śrāddhe śūdrasya cāśnīyād yas te harati puṣkaram
13,096.026 śibir uvāca
13,096.026a anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca
13,096.026c tapasvibhir virudhyeta yas te harati puṣkaram
13,096.027 yayātir uvāca
13,096.027a anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ saṃprajāyatu
13,096.027c nirākarotu vedāṃś ca yas te harati puṣkaram
13,096.028 nahuṣa uvāca
13,096.028a atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ
13,096.028c vidyāṃ prayacchatu bhṛto yas te harati puṣkaram
13,096.029 ambarīṣa uvāca
13,096.029a nṛśaṃsas tyaktadharmo 'stu strīṣu jñātiṣu goṣu ca
13,096.029c brāhmaṇaṃ cāpi jahatu yas te harati puṣkaram
13,096.030 nārada uvāca
13,096.030a gūḍho 'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam
13,096.030c garīyaso 'vajānātu yas te harati puṣkaram
13,096.031 nābhāga uvāca
13,096.031a anṛtaṃ bhāṣatu sadā sadbhiś caiva virudhyatu
13,096.031c śulkena kanyāṃ dadatu yas te harati puṣkaram
13,096.032 kavir uvāca
13,096.032a padā sa gāṃ tāḍayatu sūryaṃ ca prati mehatu
13,096.032c śaraṇāgataṃ ca tyajatu yas te harati puṣkaram
13,096.033 viśvāmitra uvāca
13,096.033a karotu bhṛtako 'varṣāṃ rājñaś cāstu purohitaḥ
13,096.033c ṛtvig astu hy ayājyasya yas te harati puṣkaram
13,096.034 parvata uvāca
13,096.034a grāme cādhikṛtaḥ so 'stu kharayānena gacchatu
13,096.034c śunaḥ karṣatu vṛttyarthe yas te harati puṣkaram
13,096.035 bharadvāja uvāca
13,096.035a sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat
13,096.035c tat tasyāstu sadā pāpaṃ yas te harati puṣkaram
13,096.036 aṣṭaka uvāca
13,096.036a sa rājāstv akṛtaprajñaḥ kāmavṛttiś ca pāpakṛt
13,096.036c adharmeṇānuśāstūrvīṃ yas te harati puṣkaram
13,096.036d*0435_00 śukaḥ
13,096.036d*0435_01 śūdrayonau dvijātis tu reto muñcatu kāmataḥ
13,096.036d*0435_02 saṃnyāsī maithunaṃ gacched yas te harati puṣkaram
13,096.036d*0435_02 yamaḥ
13,096.036d*0435_03 aupāsanavihīnas tu devabrāhmaṇanindakaḥ
13,096.036d*0435_04 devasatrādhikāryas tu yas te harati puṣkaram
13,096.037 gālava uvāca
13,096.037a pāpiṣṭhebhyas tv anarghārhaḥ sa naro 'stu svapāpakṛt
13,096.037c dattvā dānaṃ kīrtayatu yas te harati puṣkaram
13,096.038 arundhaty uvāca
13,096.038a śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ
13,096.038c ekā svādu samaśnātu yā te harati puṣkaram
13,096.038d*0436_00 śunakaḥ
13,096.038d*0436_01 vāsudevaṃ parityajya so 'nyaṃ devam upāsatu
13,096.038d*0437_00 bharadvājaḥ
13,096.038d*0437_01 sadā vasatu saṃnyāsī grāme vā nagare 'pi vā
13,096.038d*0437_02 bandhubhiḥ saha vāso 'stu yas te harati puṣkaram
13,096.039 vālakhilyā ūcuḥ
13,096.039a ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu
13,096.039c dharmajñas tyaktadharmo 'stu yas te harati puṣkaram
13,096.040 paśusakha uvāca
13,096.040a agnihotram anādṛtya sukhaṃ svapatu sa dvijaḥ
13,096.040c parivrāṭ kāmavṛtto 'stu yas te harati puṣkaram
13,096.041 surabhy uvāca
13,096.041a bālvajena nidānena kāṃsyaṃ bhavatu dohanam
13,096.041c duhyeta paravatsena yā te harati puṣkaram
13,096.042 bhīṣma uvāca
13,096.042a tatas tu taiḥ śapathaiḥ śapyamānair; nānāvidhair bahubhiḥ kauravendra
13,096.042c sahasrākṣo devarāṭ saṃprahṛṣṭaḥ; samīkṣya taṃ kopanaṃ vipramukhyam
13,096.043a athābravīn maghavā pratyayaṃ svaṃ; samābhāṣya tam ṛṣiṃ jātaroṣam
13,096.043c brahmarṣidevarṣinṛparṣimadhye; yat tan nibodheha mamādya rājan
13,096.044 śakra uvāca
13,096.044a adhvaryave duhitaraṃ dadātu; cchandoge vā caritabrahmacarye
13,096.044c ātharvaṇaṃ vedam adhītya vipraḥ; snāyīta yaḥ puṣkaram ādadāti
13,096.045a sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ
13,096.045c brahmaṇaḥ sadanaṃ yātu yas te harati puṣkaram
13,096.045d*0438_01 vāsudevaṃ jagadyoniṃ sarvādhāram anāmakam
13,096.045d*0438_02 parāṇāṃ paramaṃ yātu yas te harati puṣkaram
13,096.046 agastya uvāca
13,096.046a āśīrvādas tvayā proktaḥ śapatho balasūdana
13,096.046c dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ
13,096.047 indra uvāca
13,096.047a na mayā bhagavaṃl lobhād dhṛtaṃ puṣkaram adya vai
13,096.047c dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi
13,096.048a dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ
13,096.048c ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ
13,096.049a tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama
13,096.049c atikramaṃ me bhagavan kṣantum arhasy anindita
13,096.049d*0439_01 tvayā lokahitārthāya pīto vai lavaṇāmbudhiḥ
13,096.049d*0439_02 vindhyo nivārito yena vātāpiś ca niṣūditaḥ
13,096.049d*0439_03 nahuṣaḥ sarpatāṃ nīto bhavatā yad dvijottama
13,096.049d*0439_04 jijñāsamānena mayā kṛtaṃ tat kṣantum arhasi
13,096.050a ity uktaḥ sa mahendreṇa tapasvī kopano bhṛśam
13,096.050c jagrāha puṣkaraṃ dhīmān prasannaś cābhavan muniḥ
13,096.051a prayayus te tato bhūyas tīrthāni vanagocarāḥ
13,096.051c puṇyatīrtheṣu ca tathā gātrāṇy āplāvayanti te
13,096.051d*0440_01 puṇyatīrtheṣu gātrāṇi plāvayām āsur añjasā
13,096.052a ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi
13,096.052c na mūrkhaṃ janayet putraṃ na bhavec ca nirākṛtiḥ
13,096.053a na tam āpat spṛśet kā cin na jvaro na rujaś ca ha
13,096.053c virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt
13,096.054a yaś ca śāstram anudhyāyed ṛṣibhiḥ paripālitam
13,096.054c sa gacched brahmaṇo lokam avyayaṃ ca narottama
13,097.001 yudhiṣṭhira uvāca
13,097.001a yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha
13,097.001c chatraṃ copānahau caiva kenaitat saṃpravartitam
13,097.001e kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate
13,097.002a na kevalaṃ śrāddhadharme puṇyakeṣv api dīyate
13,097.002b*0441_01 bahuṣv api nimitteṣu puṇyam āśritya dīyate
13,097.002c etad vistarato rājañ śrotum icchāmi tattvataḥ
13,097.003 bhīṣma uvāca
13,097.003a śṛṇu rājann avahitaś chatropānahavistaram
13,097.003c yathaitat prathitaṃ loke yena caitat pravartitam
13,097.004a yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam
13,097.004c sarvam etad aśeṣeṇa pravakṣyāmi janādhipa
13,097.005a itihāsaṃ purāvṛttam imaṃ śṛṇu narādhipa
13,097.005c jamadagneś ca saṃvādaṃ sūryasya ca mahātmanaḥ
13,097.006a purā sa bhagavān sākṣād dhanuṣākrīḍata prabho
13,097.006c saṃdhāya saṃdhāya śarāṃś cikṣepa kila bhārgavaḥ
13,097.007a tān kṣiptān reṇukā sarvāṃs tasyeṣūn dīptatejasaḥ
13,097.007c ānāyya sā tadā tasmai prādād asakṛd acyuta
13,097.008a atha tena sa śabdena jyātalasya śarasya ca
13,097.008c prahṛṣṭaḥ saṃpracikṣepa sā ca pratyājahāra tān
13,097.009a tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare
13,097.009c sa sāyakān dvijo viddhvā reṇukām idam abravīt
13,097.010a gacchānaya viśālākṣi śarān etān dhanuścyutān
13,097.010c yāvad etān punaḥ subhru kṣipāmīti janādhipa
13,097.011a sā gacchaty antarā chāyāṃ vṛkṣam āśritya bhāminī
13,097.011c tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca
13,097.012a sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayāc chubhā
13,097.012c yayāv ānayituṃ bhūyaḥ sāyakān asitekṣaṇā
13,097.012e pratyājagāma ca śarāṃs tān ādāya yaśasvinī
13,097.013a sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī
13,097.013c upājagāma bhartāraṃ bhayād bhartuḥ pravepatī
13,097.014a sa tām ṛṣis tataḥ kruddho vākyam āha śubhānanām
13,097.014c reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ
13,097.015 reṇukovāca
13,097.015a śiras tāvat pradīptaṃ me pādau caiva tapodhana
13,097.015c sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā
13,097.016a etasmāt kāraṇād brahmaṃś ciram etat kṛtaṃ mayā
13,097.016c etaj jñātvā mama vibho mā krudhas tvaṃ tapodhana
13,097.017 jamadagnir uvāca
13,097.017a adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam
13,097.017c śarair nipātayiṣyāmi sūryam astrāgnitejasā
13,097.018 bhīṣma uvāca
13,097.018a sa visphārya dhanur divyaṃ gṛhītvā ca bahūñ śarān
13,097.018c atiṣṭhat sūryam abhito yato yāti tatomukhaḥ
13,097.019a atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt
13,097.019c dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate
13,097.020a ādatte raśmibhiḥ sūryo divi vidvaṃs tatas tataḥ
13,097.020c rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ
13,097.021a tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham
13,097.021c annaṃ prāṇā iti yathā vedeṣu paripaṭhyate
13,097.022a athābhreṣu nigūḍhaś ca raśmibhiḥ parivāritaḥ
13,097.022c sapta dvīpān imān brahman varṣeṇābhipravarṣati
13,097.023a tatas tadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam
13,097.023c sarvaṃ varṣābhinirvṛttam annaṃ saṃbhavati prabho
13,097.024a jātakarmāṇi sarvāṇi vratopanayanāni ca
13,097.024c godānāni vivāhāś ca tathā yajñasamṛddhayaḥ
13,097.025a satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ
13,097.025c annataḥ saṃpravartante yathā tvaṃ vettha bhārgava
13,097.026a ramaṇīyāni yāvanti yāvad ārambhakāṇi ca
13,097.026c sarvam annāt prabhavati viditaṃ kīrtayāmi te
13,097.027a sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā
13,097.027c prasādaye tvā viprarṣe kiṃ te sūryo nipātyate
13,098.001 yudhiṣṭhira uvāca
13,098.001a evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ
13,098.001c jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata
13,098.002 bhīṣma uvāca
13,098.002a tathā prayācamānasya munir agnisamaprabhaḥ
13,098.002c jamadagniḥ śamaṃ naiva jagāma kurunandana
13,098.003a tataḥ sūryo madhurayā vācā tam idam abravīt
13,098.003c kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate
13,098.004a calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ
13,098.004c kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram
13,098.005 jamadagnir uvāca
13,098.005a sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā
13,098.005c avaśyaṃ vinayādhānaṃ kāryam adya mayā tava
13,098.006a aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara
13,098.006c tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā
13,098.007 sūrya uvāca
13,098.007a asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara
13,098.007c apakāriṇaṃ tu māṃ viddhi bhagavañ śaraṇāgatam
13,098.008 bhīṣma uvāca
13,098.008a tataḥ prahasya bhagavāñ jamadagnir uvāca tam
13,098.008c na bhīḥ sūrya tvayā kāryā praṇipātagato hy asi
13,098.009a brāhmaṇeṣv ārjavaṃ yac ca sthairyaṃ ca dharaṇītale
13,098.009c saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca
13,098.010a dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca
13,098.010c etāny atikramed yo vai sa hanyāc charaṇāgatam
13,098.011a bhavet sa gurutalpī ca brahmahā ca tathā bhavet
13,098.011c surāpānaṃ ca kuryāt sa yo hanyāc charaṇāgatam
13,098.012a etasya tv apanītasya samādhiṃ tāta cintaya
13,098.012c yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ
13,098.013 bhīṣma uvāca
13,098.013a etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ
13,098.013c atha sūryo dadau tasmai chatropānaham āśu vai
13,098.014 sūrya uvāca
13,098.014a maharṣe śirasas trāṇaṃ chatraṃ madraśmivāraṇam
13,098.014c pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke
13,098.015a adyaprabhṛti caivaital loke saṃpracariṣyati
13,098.015c puṇyadāneṣu sarveṣu param akṣayyam eva ca
13,098.016 bhīṣma uvāca
13,098.016a upānacchatram etad vai sūryeṇeha pravartitam
13,098.016c puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata
13,098.017a tasmāt prayaccha viprebhyaś chatropānaham uttamam
13,098.017c dharmas te sumahān bhāvī na me 'trāsti vicāraṇā
13,098.018a chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye
13,098.018c śubhraṃ śataśalākaṃ vai sa pretya sukham edhate
13,098.019a sa śakraloke vasati pūjyamāno dvijātibhiḥ
13,098.019c apsarobhiś ca satataṃ devaiś ca bharatarṣabha
13,098.020a dahyamānāya viprāya yaḥ prayacchaty upānahau
13,098.020b*0442_01 upānahau ca yo dadyāc ślakṣṇau snehasamanvitau
13,098.020c snātakāya mahābāho saṃśitāya dvijātaye
13,098.021a so 'pi lokān avāpnoti daivatair abhipūjitān
13,098.021c goloke sa mudā yukto vasati pretya bhārata
13,098.022a etat te bharataśreṣṭha mayā kārtsnyena kīrtitam
13,098.022c chatropānahadānasya phalaṃ bharatasattama
13,098.022d@010_0000 yudhiṣṭhiraḥ
13,098.022d@010_0001 śūdrāṇām iha śuśrūṣā nityam evānuvarṇitā
13,098.022d@010_0002 kaiḥ kāraṇaiḥ katividhā śuśrūṣā samudāhṛtā
13,098.022d@010_0003 ke ca śuśrūṣayā lokā vihitā bharatarṣabha
13,098.022d@010_0004 śūdrāṇāṃ bharataśreṣṭha brūhi me dharmalakṣaṇam
13,098.022d@010_0004 bhīṣmaḥ
13,098.022d@010_0005 atrāpy udāharantīmam itihāsaṃ purātanam
13,098.022d@010_0006 śūdrāṇām anukampārthaṃ yad uktaṃ brahmavādinā
13,098.022d@010_0007 vṛddhaḥ parāśaraḥ prāha dharmaṃ śubhram anāmayam
13,098.022d@010_0008 anugrahārthaṃ varṇānāṃ śaucācārasamanvitam
13,098.022d@010_0009 dharmopadeśam akhilaṃ yathāvad anupūrvaśaḥ
13,098.022d@010_0010 śiṣyān adhyāpayām āsa śāstram arthavad arthavit
13,098.022d@010_0011 kṣāntendriyeṇa mānena śucinācāpalena vai
13,098.022d@010_0012 adurbalena dhīreṇa nottarottaravādinā
13,098.022d@010_0013 alubdhenānṛśaṃsena ṛjunā brahmavādinā
13,098.022d@010_0014 cāritratatpareṇaiva sarvabhūtahitātmanā
13,098.022d@010_0015 arayaḥ ṣaḍ vijetavyā nityaṃ svaṃ deham āśritāḥ
13,098.022d@010_0016 kāmakrodhau ca lobhaś ca mānamohau madas tathā
13,098.022d@010_0017 vidhinā dhṛtim āsthāya śuśrūṣur anahaṃkṛtaḥ
13,098.022d@010_0018 varṇatrayasyānumato yathāśakti yathābalam
13,098.022d@010_0019 karmaṇā manasā vācā cakṣuṣā ca caturvidham
13,098.022d@010_0020 āsthāya niyamaṃ dhīmāñ śānto dānto jitendriyaḥ
13,098.022d@010_0021 rakṣoyakṣajanadveṣī śeṣānnakṛtabhojanaḥ
13,098.022d@010_0022 varṇatrayān madhu yathā bhramaro dharmam ācaret
13,098.022d@010_0023 yadi śūdras tapaḥ kuryād vedadṛṣṭena karmaṇā
13,098.022d@010_0024 iha cāsya parikleśaḥ pretya cāsyāśubhā gatiḥ
13,098.022d@010_0025 adharmyam ayaśasyaṃ ca tapaḥ śūdre pratiṣṭhitam
13,098.022d@010_0026 amārgeṇa tapas taptvā mleccheṣu phalam aśnute
13,098.022d@010_0027 anyathā vartamāno hi na śūdro dharmam arhati
13,098.022d@010_0028 amārgeṇa prayātānāṃ pratyakṣād upalabhyate
13,098.022d@010_0029 cāturvarṇyavyapetānāṃ jātimūrtiparigrahaḥ
13,098.022d@010_0030 tathā te hi śakāś cīnāḥ kāmbhojāḥ pāradās tathā
13,098.022d@010_0031 śabarāḥ paplavāś caiva tuṣārayavanās tathā
13,098.022d@010_0032 dārvāś ca daradāś caiva ujjihānās tathetarāḥ
13,098.022d@010_0033 veṇāś ca kaṅkaṇāś caiva siṃhalā madrakās tathā
13,098.022d@010_0034 kiṣkindhakāḥ pulindāś ca kahvāś cāndhrāḥ sanīragāḥ
13,098.022d@010_0035 gandhikā dramiḍāś caiva barbarāś cūcukās tathā
13,098.022d@010_0036 kirātāḥ pārvateyāś ca kolāś colāḥ sakhāṣakāḥ
13,098.022d@010_0037 ārukāś caiva dohāś ca yāś cānyā mlecchajātayaḥ
13,098.022d@010_0038 vikṛtā vikṛtācārā dṛśyante krūrabuddhayaḥ
13,098.022d@010_0039 amārgeṇāśritā dharmaṃ tato jātyantaraṃ gatāḥ
13,098.022d@010_0040 amārgopārjitasyaitat tapaso viditaṃ phalam
13,098.022d@010_0041 na naśyati kṛtaṃ karma śubhaṃ vā yadi vāśubham
13,098.022d@010_0042 atrāpy ete vasu prāpya vikarmatapasārjitam
13,098.022d@010_0043 pāṣaṇḍān arcayiṣyanti dharmakāmā vṛthāśramāḥ
13,098.022d@010_0044 evaṃ caturṇāṃ varṇānām āśramāṇāṃ ca pārthiva
13,098.022d@010_0045 viparītaṃ vartamānā mlecchā jāyanty abuddhayaḥ
13,098.022d@010_0046 adhyāyadhanino viprāḥ kṣatriyāṇāṃ balaṃ dhanam
13,098.022d@010_0047 vaṇik kṛṣiś ca vaiśyānāṃ śūdrāṇāṃ paricārikā
13,098.022d@010_0048 vyucchedāt tasya dharmasya nirayāyopapadyate
13,098.022d@010_0049 tato mlecchā bhavanty ete nirghṛṇā dharmavarjitāḥ
13,098.022d@010_0050 punaś ca nirayas teṣāṃ tiryagyoniś ca śāśvatī
13,098.022d@010_0051 ye tu satpatham āsthāya varṇāśramakṛtaṃ purā
13,098.022d@010_0052 sarvān vimārgān utsṛjya svadharmapatham āśritāḥ
13,098.022d@010_0053 sarvabhūtadayāvanto daivatadvijapūjakāḥ
13,098.022d@010_0054 śāstradṛṣṭena vidhinā śraddhayā jitamanyavaḥ
13,098.022d@010_0055 teṣāṃ vidhiṃ pravakṣyāmi yathāvad anupūrvaśaḥ
13,098.022d@010_0056 upādānavidhiṃ kṛtsnaṃ śuśrūṣādhigamaṃ tathā
13,098.022d@010_0057 śiṣṭopanayanaṃ caiva mantrāṇi vividhāni ca
13,098.022d@010_0058 tathā śiṣyaparīkṣāṃ ca śāstraprāmāṇyadarśanāt
13,098.022d@010_0059 pravakṣyāmi yathātattvaṃ yathāvad anupūrvaśaḥ
13,098.022d@010_0060 śaucakṛtyasya śaucārthān sarvān eva viśeṣataḥ
13,098.022d@010_0061 mahāśaucaprabhṛtayo dṛṣṭās tattvārthadarśibhiḥ
13,098.022d@010_0062 tatrāpi śūdro bhikṣūṇām idaṃ śeṣaṃ ca kalpayet
13,098.022d@010_0063 bhikṣubhiḥ sukṛtaprajñaiḥ kevalaṃ dharmam āśritaiḥ
13,098.022d@010_0064 samyagdarśanasaṃpannair gatādhvani hitārthibhiḥ
13,098.022d@010_0065 avakāśam imaṃ medhyaṃ nirmitaṃ kāmavīrudham
13,098.022d@010_0066 nirjanaṃ saṃvṛtaṃ buddhvā niyatātmā jitendriyaḥ
13,098.022d@010_0067 sajalaṃ bhājanaṃ sthāpya mṛttikāṃ ca parīkṣitām
13,098.022d@010_0068 parīkṣya bhūmiṃ mūtrārthī tata āsīta vāgyataḥ
13,098.022d@010_0069 udaṅmukho divā kuryād rātrau ced dakṣiṇāmukhaḥ
13,098.022d@010_0070 antarhitāyāṃ bhūmau tu antarhitaśirās tathā
13,098.022d@010_0071 asamāpte tathā śauce na vācaṃ kiṃ cid īrayet
13,098.022d@010_0072 kṛtakṛtyas tathācamya gacchan nodīrayed vacaḥ
13,098.022d@010_0073 śaucārtham upaviṣṭas tu mṛdbhājanapuraskṛtaḥ
13,098.022d@010_0074 sthāpyaṃ kamaṇḍaluṃ gṛhya pārśvorubhyām athāntare
13,098.022d@010_0075 śaucaṃ kuryāc chanair vīro buddhipūrvam asaṃkaram
13,098.022d@010_0076 pāṇinā śuddham udakaṃ saṃgṛhya vidhipūrvakam
13,098.022d@010_0077 vipruṣaś ca yathā na syur yathā corū na saṃspṛśet
13,098.022d@010_0078 apāne mṛttikās tisraḥ pradeyās tv anupūrvaśaḥ
13,098.022d@010_0079 hastābhyāṃ ca tathā vipro hastaṃ hastena saṃspṛśet
13,098.022d@010_0080 apāne nava deyāḥ syur iti vṛddhānuśāsanam
13,098.022d@010_0081 mṛttikā dīyamānā hi śodhayed deśam añjasā
13,098.022d@010_0082 tasmāt pāṇitale deyā mṛttikās tu punaḥ punaḥ
13,098.022d@010_0083 buddhipūrvaṃ prayatnena yathā naiva spṛśet sphijau
13,098.022d@010_0084 yathā ghāto hi na bhaved kledajaḥ paridhānake
13,098.022d@010_0085 tathā gudaṃ pramārjeta śaucārthaṃ tu punaḥ punaḥ
13,098.022d@010_0086 pratipādaṃ tatas tyaktvā śaucam utthāya kārayet
13,098.022d@010_0087 savye dvādaśa deyāḥ syus tisras tisraḥ punaḥ punaḥ
13,098.022d@010_0088 deyāḥ kūrparake haste pṛṣṭhabandhe punaḥ punaḥ
13,098.022d@010_0089 tathaivādarśake dadyāc catasras tūbhayor api
13,098.022d@010_0090 ubhayor hastayor ekaṃ sapta sapta pradāpayet
13,098.022d@010_0091 tato 'nyāṃ mṛttikāṃ gṛhya kāryaṃ śaucaṃ punas tayoḥ
13,098.022d@010_0092 hastayor evam etad dhi mahāśaucaṃ vidhīyate
13,098.022d@010_0093 tato 'nyathā na kurvīta vidhir eṣa sanātanaḥ
13,098.022d@010_0094 upasthe mūtraśaucasya ata ūrdhvaṃ vidhīyate
13,098.022d@010_0095 ato 'nyathā tu yaḥ kuryāt prāyaścittīyate tu saḥ
13,098.022d@010_0096 malopahatacelasya dviguṇaṃ tu vidhīyate
13,098.022d@010_0097 sahapādam athorubhyāṃ hastaśaucam asaṃśayam
13,098.022d@010_0098 avadhīrayamāṇasya saṃdeha upajāyate
13,098.022d@010_0099 yathā yathā viśudhyeta tat tathā tad upakrame
13,098.022d@010_0100 sakardamaṃ tu varṣāsu gṛham āviśya saṃkaṭam
13,098.022d@010_0101 hastayor mṛttikās tisraḥ pādayoḥ ṣaṭ pradāpayet
13,098.022d@010_0102 kāmaṃ dattvā gude dadyāt tisraḥ padbhyāṃ tathaiva ca
13,098.022d@010_0103 hastaśaucaṃ prakartavyaṃ mūtraśaucavidhes tathā
13,098.022d@010_0104 mūtraśauce tathā hastau pādābhyāṃ cānupūrvaśaḥ
13,098.022d@010_0105 naiṣṭhike sthānaśauce tu mahāśaucaṃ vidhīyate
13,098.022d@010_0106 kṣārauṣarābhyāṃ vastrasya kuryāc chaucaṃ mṛdā saha
13,098.022d@010_0107 lepagandhāpanayanam amedhyasya vidhīyate
13,098.022d@010_0108 snānaśāṭyāṃ mṛdas tisro hastābhyāṃ cānupūrvaśaḥ
13,098.022d@010_0109 śaucaṃ prayatnataḥ kṛtvā kampayānaḥ samuddharet
13,098.022d@010_0110 deyāś catasras tisro vā dvir vāpy ekā tathāpadi
13,098.022d@010_0111 kālam āsādya deśaṃ ca śaucasya gurulāghavam
13,098.022d@010_0112 vidhinānena śaucaṃ tu nityaṃ kuryād atandritaḥ
13,098.022d@010_0113 aviprekṣann asaṃbhrāntaḥ pādau prakṣālya tatparaḥ
13,098.022d@010_0114 aprakṣālitapādas tu pāṇim ā maṇibandhanāt
13,098.022d@010_0115 adhastād upariṣṭāc ca tataḥ pāṇim upaspṛśet
13,098.022d@010_0116 manogatās tu niḥśabdā niḥśabdaṃ trir apaḥ pibet
13,098.022d@010_0117 dvir mukhaṃ parimṛjyāc ca khāni copaspṛśed budhaḥ
13,098.022d@010_0118 ṛgvedaṃ tena prīṇāti prathamaṃ yaḥ pibed apaḥ
13,098.022d@010_0119 dvitīyaṃ tu yajurvedaṃ tṛtīyaṃ sāma eva ca
13,098.022d@010_0120 mṛjyate prathamaṃ tena atharvā prītim āpnuyāt
13,098.022d@010_0121 dvitīyenetihāsaṃ ca purāṇasmṛtidevatāḥ
13,098.022d@010_0122 yac cakṣuṣi samādhatte tenādityaṃ tu prīṇayet
13,098.022d@010_0123 prīṇāti vāyuṃ ghrāṇaṃ ca diśaś cāpy atha śrotrayoḥ
13,098.022d@010_0124 brahmāṇaṃ tena prīṇāti yan mūrdhani samāpayet
13,098.022d@010_0125 samutkṣipati cāpordhvam ākāśaṃ tena prīṇayet
13,098.022d@010_0126 prīṇāti viṣṇuṃ padbhyāṃ tu salilaṃ vai samādadhat
13,098.022d@010_0127 prāṅmukhodaṅmukho vāpi antarjānur upaspṛśet
13,098.022d@010_0128 sarvatra vidhir ity eṣa bhojanādiṣu nityaśaḥ
13,098.022d@010_0129 anneṣu dantalagneṣu ucchiṣṭaḥ punar ācamet
13,098.022d@010_0130 vidhir eṣa samuddiṣṭaḥ śauce cābhyukṣaṇaṃ smṛtam
13,098.022d@010_0131 śūdrasyaiṣa vidhir dṛṣṭo gṛhān niṣkramataḥ sataḥ
13,098.022d@010_0132 nityaṃ tv aluptaśaucena vartitavyaṃ kṛtātmanā
13,098.022d@010_0133 yaśaskāmena bhikṣubhyaḥ śūdreṇātmahitārthinā
13,098.022d@010_0133 parāśaraḥ
13,098.022d@010_0134 kṣatrā ārambhayajñās tu vīryayajñā viśaḥ smṛtāḥ
13,098.022d@010_0135 śūdrāḥ paricarāyajñā japayajñās tu brāhmaṇāḥ
13,098.022d@010_0136 śuśrūṣājīvinaḥ śūdrā vaiśyā vipaṇijīvinaḥ
13,098.022d@010_0137 aniṣṭanigrahāḥ kṣatrā viprāḥ svādhyāyajīvinaḥ
13,098.022d@010_0138 tapasā śobhate vipro rājanyaḥ pālanādibhiḥ
13,098.022d@010_0139 ātithyena tathā vaiśyaḥ śūdro dāsyena śobhate
13,098.022d@010_0140 yatātmanā tu śūdreṇa śuśrūṣā nityam eva ca
13,098.022d@010_0141 kartavyā triṣu varṇeṣu prāyeṇāśramavāsiṣu
13,098.022d@010_0142 aśaktena trivargasya sevyā hy āśramavāsinaḥ
13,098.022d@010_0143 yathāśakyaṃ yathāprajñaṃ yathādharmaṃ yathāśrutam
13,098.022d@010_0144 viśeṣeṇaiva kartavyā śuśrūṣā bhikṣukāśrame
13,098.022d@010_0145 āśramāṇāṃ tu sarveṣāṃ caturṇāṃ bhikṣukāśramam
13,098.022d@010_0146 pradhānam iti varṇyante śiṣṭāḥ śāstraviniścaye
13,098.022d@010_0147 yac copadiśyate śiṣṭaiḥ śrutismṛtividhānataḥ
13,098.022d@010_0148 tathā stheyam aśaktena sa dharma iti niścitaḥ
13,098.022d@010_0149 ato 'nyathā tu kurvāṇaḥ śreyo nāpnoti mānavaḥ
13,098.022d@010_0150 tasmād bhikṣuṣu śūdreṇa kāryam ātmahitaṃ sadā
13,098.022d@010_0151 iha yat kurute śreyas tat pretya samupāśnute
13,098.022d@010_0152 tac cānasūyatā kāryaṃ kartavyaṃ yad dhi manyate
13,098.022d@010_0153 asūyatā kṛtasyeha phalaṃ duḥkhād avāpyate
13,098.022d@010_0154 priyavādī jitakrodho vītatandrir amatsaraḥ
13,098.022d@010_0155 kṣamāvāñ śīlasaṃpannaḥ satyadharmaparāyaṇaḥ
13,098.022d@010_0156 āpadbhāvena kuryād dhi śuśrūṣāṃ bhikṣukāśrame
13,098.022d@010_0157 ayaṃ me paramo dharmas tv anenemaṃ suduṣkaram
13,098.022d@010_0158 saṃsārasāgaraṃ ghoraṃ tariṣyāmi na saṃśayaḥ
13,098.022d@010_0159 vibhayo deham utsṛjya yāsyāmi paramāṃ gatim
13,098.022d@010_0160 nātaḥ paraṃ mamāpy anya eṣa dharmaḥ sanātanaḥ
13,098.022d@010_0161 evaṃ saṃcintya manasā śūdro buddhisamādhinā
13,098.022d@010_0162 kuryād avimanā nityaṃ śuśrūṣādharmam uttamam
13,098.022d@010_0163 śuśrūṣāniyameneha bhāvyaṃ śiṣṭāśinā sadā
13,098.022d@010_0164 śamānvitena dāntena kāryākāryavidā sadā
13,098.022d@010_0165 sarvakāryeṣu kṛtyāni kṛtāny eva tu darśayet
13,098.022d@010_0166 yathā priyo bhaved bhikṣus tathā kāryaṃ prasādhayet
13,098.022d@010_0167 yad akalpaṃ bhaved bhikṣor na tat kāryaṃ samācaret
13,098.022d@010_0168 yadāśramasyāviruddhaṃ dharmamātrābhisaṃhitam
13,098.022d@010_0169 tat kāryam avicāreṇa nityam eva śubhārthinā
13,098.022d@010_0170 manasā karmaṇā vācā nityam eva prasādayet
13,098.022d@010_0171 sthātavyaṃ tiṣṭhamāneṣu gacchamānān anuvrajet
13,098.022d@010_0172 āsīneṣv āsitavyaṃ ca nityam evānuvartatā
13,098.022d@010_0173 dharmalabdhena snehena pādau saṃpīḍayet sadā
13,098.022d@010_0174 udvartanādīṃś ca tathā kuryād apraticoditaḥ
13,098.022d@010_0175 naiśakāryāṇi kṛtvā tu nityaṃ caivānucoditaḥ
13,098.022d@010_0176 yathāvidhir upaspṛśya saṃnyasya jalabhājanam
13,098.022d@010_0177 bhikṣūṇāṃ nilayaṃ gatvā praṇamya vidhipūrvakam
13,098.022d@010_0178 brahmapūrvān gurūṃs tatra praṇamya niyatendriyaḥ
13,098.022d@010_0179 tathācāryapurogāṇām anukuryān namaskriyām
13,098.022d@010_0180 svadharmacāriṇāṃ cāpi sukhaṃ pṛṣṭvābhivādya ca
13,098.022d@010_0181 yo bhavet pūrvasaṃsiddhas tulyadharmā bhavet sadā
13,098.022d@010_0182 tasmai praṇāmaḥ kartavyo netareṣu kadā cana
13,098.022d@010_0183 anuktvā teṣu cotthāya nityam eva yatavrataḥ
13,098.022d@010_0184 saṃmārjanam atho kṛtvā kṛtvā cāpy upalepanam
13,098.022d@010_0185 tataḥ puṣpabaliṃ dadyāt puṣpāṇy ādāya dharmataḥ
13,098.022d@010_0186 niṣkramyāvasathāt tūrṇam anyat karma samācaret
13,098.022d@010_0187 yathopaghāto na bhavet svādhyāye ''śramiṇāṃ tathā
13,098.022d@010_0188 upaghātaṃ tu kurvāṇa enasā saṃprayujyate
13,098.022d@010_0189 tathātmā praṇidhātavyo yathā te prītim āpnuyuḥ
13,098.022d@010_0190 paricārako 'haṃ varṇānāṃ trayāṇāṃ dharmataḥ smṛtaḥ
13,098.022d@010_0191 kim utāśramavṛddhānāṃ yathālabdhopajīvinām
13,098.022d@010_0192 bhikṣūṇāṃ gatarāgāṇāṃ kevalaṃ jñānadarśinām
13,098.022d@010_0193 viśeṣeṇa mayā kāryā śuśrūṣā niyatātmanā
13,098.022d@010_0194 teṣāṃ prasādāt tapasā prāpsyāmīṣṭāṃ śubhāṃ gatim
13,098.022d@010_0195 evam etad viniścitya yadi seveta bhikṣukān
13,098.022d@010_0196 vidhinā svopadiṣṭena prāpnoti paramāṃ gatim
13,098.022d@010_0196 parāśaraḥ
13,098.022d@010_0197 na tathā saṃpradānena nopavāsādibhis tathā
13,098.022d@010_0198 iṣṭāṃ gatim avāpnoti yathā śuśrūṣakarmaṇā
13,098.022d@010_0199 yādṛśena tu toyena śuddhiṃ prakurute naraḥ
13,098.022d@010_0200 tādṛg bhavati tad dhautam udakasya svabhāvataḥ
13,098.022d@010_0201 śūdro 'py etena mārgeṇa yādṛśaṃ sevate janam
13,098.022d@010_0202 tādṛg bhavati saṃsargād acireṇa na saṃśayaḥ
13,098.022d@010_0203 tasmāt prayatnataḥ sevyā bhikṣavo niyatātmanā
13,098.022d@010_0204 udakagrahaṇādyena snapanodvartanais tathā
13,098.022d@010_0205 adhvanā karśitānāṃ ca vyādhitānāṃ tathaiva ca
13,098.022d@010_0206 śuśrūṣāṃ niyataṃ kuryāt teṣām āpadi yatnataḥ
13,098.022d@010_0207 darbhājināny avekṣeta bhaikṣabhājanam eva ca
13,098.022d@010_0208 yathākāmaṃ ca kāryāṇi sarvāṇy evopasādhayet
13,098.022d@010_0209 prāyaścittaṃ yathā na syāt tathā sarvaṃ samācaret
13,098.022d@010_0210 vyādhitānāṃ tu prayataś cailaprakṣālanādibhiḥ
13,098.022d@010_0211 pratikarmakriyā kāryā bheṣajānayanais tathā
13,098.022d@010_0212 piṃṣaṇālepanaṃ cūrṇaṃ kaṣāyam atha sādhanam
13,098.022d@010_0213 nānyasya praticāreṣu sukhārtham upapādayet
13,098.022d@010_0214 bhikṣāṭano 'bhigaccheta bhiṣajaś ca vipaścitaḥ
13,098.022d@010_0215 tato viniṣkrayārthāni dravyāṇi samupārjayet
13,098.022d@010_0216 yaś ca prītamanā dadyād ādadyād bheṣajaṃ naraḥ
13,098.022d@010_0217 aśraddhayā hi dattāni tāny abhojyāni bhikṣubhiḥ
13,098.022d@010_0218 śraddhayā yad upādattaṃ śraddhayā copapāditam
13,098.022d@010_0219 tasyopabhogād dharmaḥ syād vyādhibhiś ca nivartyate
13,098.022d@010_0220 ā dehapatanād evaṃ śuśrūṣārtham atandritaiḥ
13,098.022d@010_0221 na tv eva dharmam utsṛjya kuryāt teṣāṃ pratikriyām
13,098.022d@010_0222 svabhāvato hi dvaṃdvāni viprayānty upayānti ca
13,098.022d@010_0223 svabhāvataḥ sarvabhāvā bhavanti na bhavanti ca
13,098.022d@010_0224 sāgarasyormisadṛśā vijñātavyā guṇātmakāḥ
13,098.022d@010_0225 vidyād evaṃ hi yo dhīmāṃs tattvavit tattvadarśanaḥ
13,098.022d@010_0226 parāśaraḥ
13,098.022d@010_0226 na sa lipyeta pāpena padmapatram ivāmbhasā
13,098.022d@010_0227 evaṃ prayatitavyaṃ hi śuśrūṣārtham atandritaiḥ
13,098.022d@010_0228 sarvābhir upasevābhis tuṣyanti yatayo yathā
13,098.022d@010_0229 nāparādhyeta bhikṣos tu na cainam avadhīrayet
13,098.022d@010_0230 uttaraṃ ca na saṃdadyāt kruddhaṃ caiva prasādayet
13,098.022d@010_0231 śreya evābhidhātavyaṃ kartavyaṃ ca prahṛṣṭavat
13,098.022d@010_0232 tūṣṇīṃbhāvena vai tatra na kruddham abhisaṃvadet
13,098.022d@010_0233 nādadīta parasvāni na gṛhṇīyād ayācitam
13,098.022d@010_0234 labdhālabdhena jīveta tathaiva paritoṣayet
13,098.022d@010_0235 kopinaṃ tu na yāceta jñānavidveṣakāritaḥ
13,098.022d@010_0236 sthāvareṣu dayāṃ kuryāj jaṃgameṣu ca prāṇiṣu
13,098.022d@010_0237 yathātmani tathānyeṣu samāṃ dṛṣṭiṃ nipātayet
13,098.022d@010_0238 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani
13,098.022d@010_0239 saṃpaśyamāno vicaran brahmabhūyāya kalpate
13,098.022d@010_0240 hiṃsāṃ vā yadi vāhiṃsāṃ na kuryād ātmakāraṇāt
13,098.022d@010_0241 yatretaro bhaven nityaṃ doṣaṃ tatra na kārayet
13,098.022d@010_0242 evaṃ sa mucyate doṣāt parān āśritya vartayan
13,098.022d@010_0243 ātmāśrayeṇa doṣeṇa lipyate hy alpabuddhimān
13,098.022d@010_0244 jarāyujāṇḍajāś caiva udbhijjāḥ svedajāś ca ye
13,098.022d@010_0245 avadhyāḥ sarva evaite budhaiḥ samanuvarṇitāḥ
13,098.022d@010_0246 niścayārthaṃ vibuddhānāṃ prāyaścittaṃ vidhīyate
13,098.022d@010_0247 hiṃsā yathānyā vihitā tathā doṣaṃ prayojayet
13,098.022d@010_0248 yathopadiṣṭaṃ guruṇā śiṣyasya carato vidhim
13,098.022d@010_0249 na hi lobhaḥ prabhavati hiṃsā vāpi tadātmikā
13,098.022d@010_0250 śāstradarśanam etad dhi vihitaṃ viśvayoninā
13,098.022d@010_0251 yady etad evaṃ manyeta śūdro hy api ca buddhimān
13,098.022d@010_0252 kṛtaṃ kṛtavatāṃ gacchet kiṃ punar yo niṣevate
13,098.022d@010_0253 na śūdraḥ patate kaś cin na ca saṃskāram arhati
13,098.022d@010_0254 nāsyādhikāro dharme 'sti na dharmāt pratiṣedhanam
13,098.022d@010_0255 anugrahārthaṃ manunā sarvavarṇeṣu varṇitam
13,098.022d@010_0256 yadāpavādas tu bhavet strīkṛtaḥ paricārake
13,098.022d@010_0257 abhrāvakāśaśayanaṃ tasya saṃvatsaraṃ smṛtam
13,098.022d@010_0258 tena tasya bhavec chāntis tato bhūyo 'py upāvrajet
13,098.022d@010_0259 savarṇāyā bhaved etad dhīnāyās tv ardham arhati
13,098.022d@010_0260 varṣatrayaṃ tu vaiśyāyāḥ kṣatriyāyās tu ṣaṭ samāḥ
13,098.022d@010_0261 brāhmaṇyā tu sametasya samā dvādaśa kīrtitāḥ
13,098.022d@010_0262 kaṭāgninā vā dagdhavyas tasminn eva kṣaṇe bhavet
13,098.022d@010_0263 śiśnāvapātanād vāpi viśuddhiṃ samavāpnuyāt
13,098.022d@010_0264 anasthibandham ekaṃ tu yadi prāṇair viyojayet
13,098.022d@010_0265 upoṣyaikāham ādadyāt prāṇāyāmāṃs tu dvādaśa
13,098.022d@010_0266 triḥ snānam udake kṛtvā tasmāt pāpāt pramucyate
13,098.022d@010_0267 asthibandheṣu dviguṇaṃ prāyaścittaṃ vidhīyate
13,098.022d@010_0268 anena vidhinā vāpi sthāvareṣu na saṃśayaḥ
13,098.022d@010_0269 kāyena padbhyāṃ hastābhyām aparādhāt tu mucyate
13,098.022d@010_0270 aduṣṭaṃ kṣapayed yas tu sarvavarṇeṣu vācayet
13,098.022d@010_0271 tasyāpy aṣṭaguṇaṃ vidyāt prāyaścittaṃ tad eva tu
13,098.022d@010_0272 caturguṇaṃ karmakṛte dviguṇaṃ vākpradūṣite
13,098.022d@010_0273 kṛtvā tu mānasaṃ pāpaṃ tathaivaikaguṇaṃ smṛtam
13,098.022d@010_0274 tasmād etāni sarvāṇi viditvā na samācaret
13,098.022d@010_0275 sarvabhūtahitārthaṃ hi kuśalāni samācaret
13,098.022d@010_0276 evaṃ samāhitamanāḥ sevate yadi sattamān
13,098.022d@010_0277 tadgatis tatsamācāras tanmanās tatparāyaṇaḥ
13,098.022d@010_0278 nābhinandeta maraṇaṃ nābhinandeta jīvitam
13,098.022d@010_0279 kālam eva pratīkṣeta nirveśaṃ bhṛtako yathā
13,098.022d@010_0280 evaṃ pravartamānas tu vinītaḥ prayatātmavān
13,098.022d@010_0281 parāśaraḥ
13,098.022d@010_0281 nirṇayaṃ puṇyapāpābhyām acireṇopagacchati
13,098.022d@010_0282 śuśrūṣānirato nityam ariṣṭāny upalakṣayet
13,098.022d@010_0283 traivārṣikaṃ dvivārṣikaṃ vā vārṣikaṃ vā samutthitam
13,098.022d@010_0284 ṣāṇmāsikaṃ māsikaṃ vā saptarātrikam eva vā
13,098.022d@010_0285 sarvāṃs tadarthān vā vidyāt teṣāṃ cihnāni lakṣayet
13,098.022d@010_0286 puruṣaṃ hiraṇmayaṃ yas tu tiṣṭhantaṃ dakṣiṇāmukham
13,098.022d@010_0287 lakṣayed uttareṇaiva mṛtyus traivārṣiko bhavet
13,098.022d@010_0288 śuddhamaṇḍalam ādityam araśmiṃ saṃprapaśyataḥ
13,098.022d@010_0289 saṃvatsaradvayenaiva tasya mṛtyuṃ samādiśet
13,098.022d@010_0290 jyotsnāyām ātmanaś chāyāṃ sacchidrāṃ yaḥ prapaśyati
13,098.022d@010_0291 mṛtyuṃ saṃvatsareṇaiva jānīyāt sa vicakṣaṇaḥ
13,098.022d@010_0292 viśiraskāṃ yadā chāyāṃ paśyet puruṣa ātmanaḥ
13,098.022d@010_0293 jānīyād ātmano mṛtyuṃ ṣaṇmāseneha buddhimān
13,098.022d@010_0294 karṇau pidhāya hastābhyāṃ śabdaṃ na śṛṇute yadi
13,098.022d@010_0295 jānīyād ātmano mṛtyuṃ māsenaiva vicakṣaṇaḥ
13,098.022d@010_0296 śavagandham upāghrāti anyad vā surabhiṃ naraḥ
13,098.022d@010_0297 devatāyatanastho vai saptarātreṇa mṛtyubhāk
13,098.022d@010_0298 karṇanāsāpanayanaṃ dantadṛṣṭivirāgatā
13,098.022d@010_0299 luptasaṃjñaṃ hi karaṇaṃ sadyo mṛtyuṃ samādiśet
13,098.022d@010_0300 evam eṣām ariṣṭānāṃ paśyed anyatamaṃ yadi
13,098.022d@010_0301 na taṃ kālaṃ parīkṣeta yathāriṣṭaṃ prakalpitam
13,098.022d@010_0302 abhyāśena tu kālasya gaccheta pulinaṃ śuci
13,098.022d@010_0303 tatra prāṇān pramuñceta tam īśānam anusmaran
13,098.022d@010_0304 tato 'nyaṃ deham āsādya gāndharvaṃ sthānam āpnuyāt
13,098.022d@010_0305 tatrastho vasate viṃśatpadmāni sa mahādyutiḥ
13,098.022d@010_0306 gandharvaiś citrasenādyaiḥ sahitaḥ satkṛtas tathā
13,098.022d@010_0307 nīlavaiḍūryavarṇena vimānenāvabhāsayan
13,098.022d@010_0308 nabhaḥsthalam adīnātmā sārdham apsarasāṃ gaṇaiḥ
13,098.022d@010_0309 chandakāmānusārī ca tatra tatra mahīyate
13,098.022d@010_0310 modate 'maratulyātmā sadāmaragaṇaiḥ saha
13,098.022d@010_0311 patitaś ca kṣaye kāle kṣaṇena vimaladyutiḥ
13,098.022d@010_0312 vaiśyasya bahuvittasya kule 'grye bahugodhane
13,098.022d@010_0313 avāpya tatra vai janma sa pūto devakarmaṇā
13,098.022d@010_0314 chandasā jāgatenaiva prāptopanayanaṃ tataḥ
13,098.022d@010_0315 kṣaumavastropakaraṇaṃ dvijatvaṃ samavāpya tu
13,098.022d@010_0316 adhīyamāno vedārthān guruśuśrūṣaṇe rataḥ
13,098.022d@010_0317 brahmacārī jitakrodhas tapasvī jāyate tataḥ
13,098.022d@010_0318 adhītya dakṣiṇāṃ dattvā gurave vidhipūrvakam
13,098.022d@010_0319 kṛtadāraḥ samupaiti gṛhasthavratam uttamam
13,098.022d@010_0320 dadāti yajate caiva yajñair vipuladakṣiṇaiḥ
13,098.022d@010_0321 agnihotram upāsan vai juhvac caiva yathāvidhi
13,098.022d@010_0322 dharmaṃ saṃcinute nityaṃ mṛdugāmī jitendriyaḥ
13,098.022d@010_0323 sa kālapariṇāmāt tu mṛtyunā saṃprayujyate
13,098.022d@010_0324 saṃskṛtaś cāgnihotreṇa kṛtapātropadhānavān
13,098.022d@010_0325 saṃskṛto deham utsṛjya marudbhir upapadyate
13,098.022d@010_0326 marudbhiḥ sahitaś cāpi tulyatejā mahādyutiḥ
13,098.022d@010_0327 bālārkasamavarṇena vimānena virājatā
13,098.022d@010_0328 sukhaṃ carati tatrastho gandharvāpsarasāṃ gaṇaiḥ
13,098.022d@010_0329 virajombarasaṃvītas taptakāñcanabhūṣaṇaḥ
13,098.022d@010_0330 chandakāmānusārī ca dviguṇaṃ kālam āvaset
13,098.022d@010_0331 saṃnivarteta kālena sthānāt tasmāt paricyutaḥ
13,098.022d@010_0332 avitṛptavihārārtho divyabhogān vihāya tu
13,098.022d@010_0333 sa jāyate nṛpakule gajāśvarathasaṃkule
13,098.022d@010_0334 pārthivīṃ śriyam āpannaḥ śrīmān dharmapatir yathā
13,098.022d@010_0335 janmaprabhṛti saṃskāraṃ caulopanayanāni ca
13,098.022d@010_0336 prāpya rājakule tatra yathāvad vidhipūrvakam
13,098.022d@010_0337 chandasā traiṣṭubheneha dvijatvam upanīyate
13,098.022d@010_0338 adhītya vedam akhilaṃ dhanurvedaṃ ca mukhyaśaḥ
13,098.022d@010_0339 samāvṛttas tataḥ pitrā yauvarājye 'bhiṣicyate
13,098.022d@010_0340 kṛtadārakriyaḥ śrīmān rājyaṃ saṃprāpya dharmataḥ
13,098.022d@010_0341 prajāḥ pālayate samyak ṣaḍbhāgakṛtasaṃvidhiḥ
13,098.022d@010_0342 yajñair bahubhir ījānaḥ samyag āptārthadakṣiṇaiḥ
13,098.022d@010_0343 praśāsati mahīṃ śrīmān rājyam indrasamadyutiḥ
13,098.022d@010_0344 svadharmanirato nityaṃ putrapautrasahāyavān
13,098.022d@010_0345 kālasya vaśam āpannaḥ prāṇāṃs tyajati saṃyuge
13,098.022d@010_0346 devarājasya bhavanam indralokam avāpnute
13,098.022d@010_0347 saṃpūjyamānas tridaśair vicacāra yathāsukham
13,098.022d@010_0348 rājarṣibhiḥ puṇyakṛdbhir yathā devapatis tathā
13,098.022d@010_0349 taiḥ stūyate bandibhis tu nānāvādyaiḥ prabodhyate
13,098.022d@010_0350 divyajāmbūnadamayaṃ bhrājamānaṃ samantataḥ
13,098.022d@010_0351 varāpsarobhiḥ saṃpūrṇaṃ devagandharvasevitam
13,098.022d@010_0352 yānam āruhya vicared yathā śakraḥ śacīpatiḥ
13,098.022d@010_0353 sa tatra vasate ṣaṣṭiṃ padmānīha mudānvitaḥ
13,098.022d@010_0354 sarvāṃl lokān anucaran maharddhir avabhāsayan
13,098.022d@010_0355 atha puṇyakṣayāt tasmāt sthāpyate bhuvi bhārata
13,098.022d@010_0356 parāśaraḥ
13,098.022d@010_0356 jāyate ca dvijakule vedavedāṅgapārage
13,098.022d@010_0357 tataḥ śrutisamāpannaḥ saṃskṛtaś ca yathāvidhi
13,098.022d@010_0358 caulopanayanaṃ tasya yathāvat kriyate dvijaiḥ
13,098.022d@010_0359 tato 'ṣṭame sa varṣe tu vratopanayanādibhiḥ
13,098.022d@010_0360 kriyābhir vidhidṛṣṭābhir brahmatvam upanīyate
13,098.022d@010_0361 gāyatreṇa cchandasā tu saṃskṛtaś caritavrataḥ
13,098.022d@010_0362 adhīyamāno medhāvī śuddhātmā niyatavrataḥ
13,098.022d@010_0363 acireṇaiva kālena sāṅgān vedān avāpnute
13,098.022d@010_0364 samāvṛttaḥ sa dharmātmā samāvṛttakriyas tathā
13,098.022d@010_0365 yājanādhyāpanarataḥ kuśale karmaṇi sthitaḥ
13,098.022d@010_0366 agnihotraparo nityaṃ devatātithipūjakaḥ
13,098.022d@010_0367 yajate vividhair yajñair japayajñais tathaiva ca
13,098.022d@010_0368 nyāyāgatadhanānveṣī nyāyavṛttas tapodhanaḥ
13,098.022d@010_0369 sarvabhūtahitaś caiva sarvaśāstraviśāradaḥ
13,098.022d@010_0370 svadāraparituṣṭātmā ṛtugāmī jitendriyaḥ
13,098.022d@010_0371 parāpavādavirataḥ satyavrataparaḥ sadā
13,098.022d@010_0372 sa kālapariṇāmāt tu saṃyuktaḥ kāladharmaṇā
13,098.022d@010_0373 saṃskṛtaś cāgnihotreṇa yathāvad vidhipūrvakam
13,098.022d@010_0374 somalokam avāpnoti dehanyāsān na saṃśayaḥ
13,098.022d@010_0375 tatra somaprabhair devair agniṣv āttaiś ca bhāsvaraiḥ
13,098.022d@010_0376 tathā barhiṣadaiś caiva devair āṅgirasair api
13,098.022d@010_0377 viśvebhiś caiva devaiś ca tathā brahmarṣibhiḥ punaḥ
13,098.022d@010_0378 devarṣibhiś cāpratimais tathaivāpsarasāṃ gaṇaiḥ
13,098.022d@010_0379 sādhyaiḥ siddhaiś ca satataṃ satkṛtas tatra modate
13,098.022d@010_0380 jātarūpamayaṃ divyam arkatulyaṃ manojavam
13,098.022d@010_0381 devagandharvasaṃkīrṇaṃ vimānam adhirohati
13,098.022d@010_0382 saumyarūpā manaḥkāntās taptakāñcanabhūṣaṇāḥ
13,098.022d@010_0383 somakanyā vimānasthaṃ ramayanti mudānvitāḥ
13,098.022d@010_0384 sa tatra ramate prītaḥ saha devaiḥ saharṣibhiḥ
13,098.022d@010_0385 lokān sarvān anucaran dīptatejā manojavaḥ
13,098.022d@010_0386 sabhāṃ kāmajavīṃ cāpi nityam evābhigacchati
13,098.022d@010_0387 sarvalokeśvaram ṛṣiṃ namaskṛtya pitāmaham
13,098.022d@010_0388 parameṣṭhir anantaśrīr lokānāṃ prabhavāpyayaḥ
13,098.022d@010_0389 yataḥ sarvāḥ pravartante sargapralayavikriyāḥ
13,098.022d@010_0390 sa tatra vartate śrīmān dviśataṃ dvijasattamaḥ
13,098.022d@010_0391 atha kālakṣayāt tasmāt sthānād āvartate punaḥ
13,098.022d@010_0392 jātidharmāṃs tathā sarvān sargād āvartanāni ca
13,098.022d@010_0393 aśāśvatam idaṃ sarvam iti cintyopalabhya ca
13,098.022d@010_0394 śāśvataṃ divyam acalam adīnam apunarbhavam
13,098.022d@010_0395 āsthāsyaty abhayaṃ nityaṃ yatrāvṛttir na vidyate
13,098.022d@010_0396 yatra gatvā na mriyate janma cāpi na vidyate
13,098.022d@010_0397 garbhakleśā mayā prāptā jāyatā ca punaḥ punaḥ
13,098.022d@010_0398 kāyakleśāś ca vividhā dvaṃdvāni vividhāni ca
13,098.022d@010_0399 śītoṣṇasukhaduḥkhāni īrṣyādveṣakṛtāni ca
13,098.022d@010_0400 tatratatropabhuktāni na kva cic chāśvatī sthitiḥ
13,098.022d@010_0401 evaṃ sa niścayaṃ kṛtvā nirmucya grahabandhanāt
13,098.022d@010_0402 chittvā bhāryāmayaṃ pāśaṃ tathaivāpatyasaṃbhavam
13,098.022d@010_0403 yatidharmam upāśritya guruśuśrūṣaṇe rataḥ
13,098.022d@010_0404 acireṇaiva kālena śreyaḥ samadhigacchati
13,098.022d@010_0405 yogaśāstraṃ ca sāṃkhyaṃ ca viditvā so 'rthatattvataḥ
13,098.022d@010_0406 anujñātaś ca guruṇā yathāśāstram avasthitaḥ
13,098.022d@010_0407 puṇyatīrthānusevī ca nadīnāṃ pulināśrayaḥ
13,098.022d@010_0408 śūnyāgāraniketaś ca vanavṛkṣaguhāśayaḥ
13,098.022d@010_0409 araṇyānucaro nityaṃ devāraṇyaniketanaḥ
13,098.022d@010_0410 ekarātraṃ dvirātraṃ vā na kva cit sajjate dvijaḥ
13,098.022d@010_0411 śīrṇaparṇapuṭe cāpi vyahne carati bhikṣukaḥ
13,098.022d@010_0412 na bhogārtham anupretya yātrāmātraṃ samaśnute
13,098.022d@010_0413 dharmalabdhaṃ samaśnāti na kāmāt kiṃ cid aśnute
13,098.022d@010_0414 yugamātradṛg adhvānaṃ krośād ūrdhvaṃ na gacchati
13,098.022d@010_0415 samo mānāvamānābhyāṃ samaloṣṭāśmakāñcanaḥ
13,098.022d@010_0416 sarvabhūtābhayakaras tathaivābhayadakṣiṇaḥ
13,098.022d@010_0417 nirdvaṃdvo nirnamaskāro nirānandaparigrahaḥ
13,098.022d@010_0418 nirmamo nirahaṃkāraḥ sarvabhūtanirāśrayaḥ
13,098.022d@010_0419 parisaṃkhyānatattvajñas tadā satyarataḥ sadā
13,098.022d@010_0420 ūrdhvaṃ nādho na tiryak ca na kiṃ cid abhikāmayet
13,098.022d@010_0421 evaṃ hi ramamāṇas tu yatidharmaṃ yathāvidhi
13,098.022d@010_0422 kālasya parimāṇāt tu yathā pakvaphalaṃ tathā
13,098.022d@010_0423 sa visṛjya svakaṃ dehaṃ praviśed brahma śāśvatam
13,098.022d@010_0424 nirāmayam anādyantaṃ guṇasaumyam acetanam
13,098.022d@010_0425 nirakṣaram abījaṃ ca nirindriyam ajaṃ tathā
13,098.022d@010_0426 ajayyam akṣayaṃ yat tad abhedyaṃ sūkṣmam eva ca
13,098.022d@010_0427 nirguṇaṃ ca prakṛtiman nirvikāraṃ ca sarvaśaḥ
13,098.022d@010_0428 bhūtabhavyabhaviṣyasya kālasya parameśvaram
13,098.022d@010_0429 parāśaraḥ
13,098.022d@010_0429 avyaktaṃ puruṣaṃ kṣetram ānantyāya prapadyate
13,098.022d@010_0430 evaṃ sa bhikṣur nirvāṇaṃ prāpnuyād dagdhakilbiṣaḥ
13,098.022d@010_0431 ihastho deham utsṛjya nīḍaṃ śakunivad yathā
13,098.022d@010_0432 satpathālambanād eva śūdraḥ prāpnoti sadgatim
13,098.022d@010_0433 brahmaṇaḥ sthānam acalaṃ sthānāt sthānam avāpnuyāt
13,098.022d@010_0434 yathā khanan khanitreṇa jāṅgale vāri vindati
13,098.022d@010_0435 anirvedāt tataḥ sthānam īpsitaṃ pratipadyate
13,098.022d@010_0436 saiṣā gatir anādyantā sarvair apy upadhāritā
13,098.022d@010_0437 tasmāc chūdrair anirvedāc chraddadhānais tu nityadā
13,098.022d@010_0438 vartitavyaṃ yathāśaktyā yathā proktaṃ manīṣibhiḥ
13,098.022d@010_0439 yat karoti tad aśnāti śubhaṃ vā yadi vāśubham
13,098.022d@010_0440 nākṛtaṃ bhujyate karma na kṛtaṃ naśyate phalam
13,098.022d@010_0441 tathā śubhasamācāraḥ śubham evāpnute phalam
13,098.022d@010_0442 tathāśubhasamācāro hy aśubhaṃ samavāpnute
13,098.022d@010_0443 tathā śubhasamācāro hy aśubhāni vivarjayet
13,098.022d@010_0444 śubhāny eva samādadyād ya icched bhūtim ātmanaḥ
13,098.022d@010_0445 bhūtiś ca nānyataḥ śakyā śūdrāṇām iti niścayaḥ
13,098.022d@010_0446 ṛte yatīnāṃ śuśrūṣām iti santo vyavasthitāḥ
13,098.022d@010_0447 tasmād āgamasaṃpanno bhavet suniyatendriyaḥ
13,098.022d@010_0448 śakyate hy āgamād eva gatiṃ prāptum anāmayām
13,098.022d@010_0449 parā caiṣāṃ gatir dṛṣṭā yām anveṣanti sādhavaḥ
13,098.022d@010_0450 yatrāmṛtatvaṃ labhate tyaktvā duḥkham anantakam
13,098.022d@010_0451 imaṃ hi dharmam āsthāya ye 'pi syuḥ pāpayonayaḥ
13,098.022d@010_0452 striyo vaiśyāś ca śūdrāś ca prāpnuyuḥ paramāṃ gatim
13,098.022d@010_0453 kiṃ punar brāhmaṇo vidvān kṣatriyo vā bahuśrutaḥ
13,098.022d@010_0454 na cāpy akṣīṇapāpasya jñānaṃ bhavati dehinaḥ
13,098.022d@010_0455 jñānopalabdhir bhavati kṛtakṛtyo yadā bhavet
13,098.022d@010_0456 upalabhya tu vijñānaṃ jñānaṃ vāpy anasūyakaḥ
13,098.022d@010_0457 tathaiva varted guruṣu bhūyāṃsaṃ vā samāhitaḥ
13,098.022d@010_0458 athāvamanyeta guruṃ tathā teṣu pravartate
13,098.022d@010_0459 vyartham asya śrutaṃ bhavati jñānam ajñānatāṃ vrajet
13,098.022d@010_0460 gatiṃ cāpy aśubhāṃ gacchen nirayāya na saṃśayaḥ
13,098.022d@010_0461 prakṣīyate tasya puṇyaṃ jñānam asya virudhyate
13,098.022d@010_0462 adṛṣṭapūrvakalyāṇo yathā dṛṣṭvā vidhiṃ naraḥ
13,098.022d@010_0463 utsekān moham āpadya tattvajñānam avāptavān
13,098.022d@010_0464 evam eva hi notsekaḥ kartavyo jñānasaṃbhavaḥ
13,098.022d@010_0465 phalaṃ jñānasya hi śamaḥ praśamāya yatet sadā
13,098.022d@010_0466 upaśāntena dāntena kṣamāyuktena sarvadā
13,098.022d@010_0467 śuśrūṣā pratipattavyā nityam evānasūyatā
13,098.022d@010_0468 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā
13,098.022d@010_0469 indriyārthāṃś ca manasā mano buddhau samādadhet
13,098.022d@010_0470 dhṛtyāsīta tato gatvā śuddhadeśaṃ susaṃvṛtam
13,098.022d@010_0471 labdhvāsanaṃ yathādṛṣṭaṃ vidhipūrvaṃ samācaret
13,098.022d@010_0472 jñānayuktas tathā devaṃ hṛdistham upalakṣayet
13,098.022d@010_0473 ādīpyamānaṃ vapuṣā vidhūmam analaṃ yathā
13,098.022d@010_0474 raśmimantam ivādityaṃ vaidyutāgnim ivāmbare
13,098.022d@010_0475 saṃsthitaṃ hṛdaye paśyed īśaṃ śāśvatam avyayam
13,098.022d@010_0476 na cāyuktena śakyeta draṣṭuṃ dehe maheśvaraḥ
13,098.022d@010_0477 yuktas tu paśyate buddhyā saṃniveśya mano hṛdi
13,098.022d@010_0478 atha tv evaṃ na śaknoti kartuṃ hṛdayadhāraṇam
13,098.022d@010_0479 yathāsāṃkhyam upāsīta yathāvad yogam āsthitaḥ
13,098.022d@010_0480 pañca buddhīndriyāṇīha pañca karmendriyāṇy api
13,098.022d@010_0481 pañcabhūtaviśeṣāś ca manaś caiva tu ṣoḍaśa
13,098.022d@010_0482 tanmātrāṇy api pañcaiva mano 'haṃkāra eva ca
13,098.022d@010_0483 aṣṭamaṃ cāpy athāvyaktam etāḥ prakṛtisaṃjñitāḥ
13,098.022d@010_0484 etāḥ prakṛtayaś cāṣṭau vikārāś cāpi ṣoḍaśa
13,098.022d@010_0485 evam etad ihasthena vijñeyaṃ tattvabuddhinā
13,098.022d@010_0486 evaṃ varṣaṃ samuttīrya tīrṇo bhavati nānyathā
13,098.022d@010_0487 parisaṃkhyānam evaitan mantavyaṃ jñānabuddhinā
13,098.022d@010_0488 ahany ahani śāntātmā pāvanāya hitāya ca
13,098.022d@010_0489 evam eva prasaṃkhyāya tattvabuddhir vimucyate
13,098.022d@010_0490 niṣkalaṃ kevalaṃ bhavati śuddhatattvārthatattvavit
13,098.022d@010_0491 bhikṣukāśramam āsthāya śuśrūṣānirato budhaḥ
13,098.022d@010_0492 śūdro nirmucyate sattvasaṃsargād eva nānyathā
13,098.022d@010_0493 satsaṃnikarṣe parivartitavyaṃ
13,098.022d@010_0494 vidyādhikāś cāpi niṣevitavyāḥ
13,098.022d@010_0495 savarṇatāṃ gacchati saṃnikarṣān
13,098.022d@010_0496 nīlaḥ khago merum ivāśrayan vai
13,098.022d@010_0496 bhīṣmaḥ
13,098.022d@010_0497 ity evam ākhyāya mahāmunis tadā
13,098.022d@010_0498 caturthavarṇeṣu vidhānam arthavit
13,098.022d@010_0499 śuśrūṣayā vṛttagatiṃ samādhinā
13,098.022d@010_0500 samādhiyuktaḥ prayayau svam āśramam
13,098.022d@010A_0000 yudhiṣṭhiraḥ
13,098.022d@010A_0001 keṣāṃ devā mahābhāgāḥ saṃnamante mahātmanām
13,098.022d@010A_0002 bhīṣmaḥ
13,098.022d@010A_0002 loke 'smiṃs tān ṛṣīn sarvāñ śrotum icchāmi sattama
13,098.022d@010A_0003 itihāsam imaṃ viprāḥ kīrtayanti purāvidaḥ
13,098.022d@010A_0004 asminn arthe mahāprājñās taṃ nibodha yudhiṣṭhira
13,098.022d@010A_0005 vṛtraṃ hatvāpy upāvṛttaṃ tridaśānāṃ puraskṛtam
13,098.022d@010A_0006 mahendram anusaṃprāptaṃ stūyamānaṃ maharṣibhiḥ
13,098.022d@010A_0007 śriyā paramayā yuktaṃ rathasthaṃ harivāhanam
13,098.022d@010A_0008 mātaliḥ prāñjalir bhūtvā devam indram uvāca ha
13,098.022d@010A_0009 namaskṛtānāṃ sarveṣāṃ bhagavaṃs tvaṃ puraskṛtaḥ
13,098.022d@010A_0010 bhīṣmaḥ
13,098.022d@010A_0010 yeṣāṃ loke namaskuryāt tān bravītu bhavān mama
13,098.022d@010A_0011 tasya tad vacanaṃ śrutvā devarājaḥ śacīpatiḥ
13,098.022d@010A_0012 yantāraṃ paripṛcchantaṃ tam indraḥ pratyuvāca saḥ
13,098.022d@010A_0013 dharmaṃ cārthaṃ ca kāmaṃ ca yeṣāṃ cintayatāṃ matiḥ
13,098.022d@010A_0014 nādharme vartate nityaṃ tān namasyāmi mātale
13,098.022d@010A_0015 ye rūpaguṇasaṃpannāḥ pramadāhṛdayaṃgamāḥ
13,098.022d@010A_0016 nivṛttāḥ kāmabhogeṣu tān namasyāmi mātale
13,098.022d@010A_0017 sveṣu bhogeṣu saṃtuṣṭāḥ suvāco vacanakṣamāḥ
13,098.022d@010A_0018 amānakāmāś cārghyārhās tān namasyāmi mātale
13,098.022d@010A_0019 dhanaṃ vidyās tathaiśvaryaṃ yeṣāṃ na calayen matim
13,098.022d@010A_0020 calitāṃ ye nigṛhṇanti tān nityaṃ pūjayāmy aham
13,098.022d@010A_0021 iṣṭair dārair upetānāṃ śucīnām agnihotriṇām
13,098.022d@010A_0022 catuṣpādakuṭumbānāṃ mātale praṇamāmy aham
13,098.022d@010A_0023 mahatas tapasā prāptau dhanasya vipulasya ca
13,098.022d@010A_0024 tyāgas tasya na vai kāryo yo ''tmānaṃ nāvabudhyate
13,098.022d@010A_0025 yeṣām arthas tathā kāmo dharmamūlavivardhitaḥ
13,098.022d@010A_0026 dharmārthau yasya niyatau tān namasyāmi mātale
13,098.022d@010A_0027 dharmamūlārthakāmānāṃ brāhmaṇānāṃ gavām api
13,098.022d@010A_0028 pativratānāṃ nārīṇāṃ praṇāmaṃ prakaromy aham
13,098.022d@010A_0029 ye bhuktvā mānuṣān bhogān pūrve vayasi mātale
13,098.022d@010A_0030 tapasā svargam āyānti śaśvat tān pūjayāmy aham
13,098.022d@010A_0031 asaṃbhogān na cāsaktān dharmanityāñ jitendriyān
13,098.022d@010A_0032 saṃnyastān acalaprakhyān manasā pūjayāmi tān
13,098.022d@010A_0033 jñānaprasannavidyānāṃ nirūḍhaṃ dharmam icchatām
13,098.022d@010A_0034 paraiḥ kīrtitaśaucānāṃ mātale tān namāmy aham
13,098.022d*0443_01 mayā bhārataśārdūla kiṃ bhūyaḥ śrotum icchasi
13,099.001 yudhiṣṭhira uvāca
13,099.001a ārāmāṇāṃ taḍāgānāṃ yat phalaṃ kurunandana
13,099.001c tad ahaṃ śrotum icchāmi tvatto 'dya bharatarṣabha
13,099.002 bhīṣma uvāca
13,099.002a supradarśā vanavatī citradhātuvibhūṣitā
13,099.002c upetā sarvabījaiś ca śreṣṭhā bhūmir ihocyate
13,099.003a tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam
13,099.003c audakāni ca sarvāṇi pravakṣyāmy anupūrvaśaḥ
13,099.004a taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ
13,099.004c triṣu lokeṣu sarvatra pūjito yas taḍāgavān
13,099.005a atha vā mitrasadanaṃ maitraṃ mitravivardhanam
13,099.005c kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam
13,099.006a dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ
13,099.006c taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam
13,099.007a caturvidhānāṃ bhūtānāṃ taḍāgam upalakṣayet
13,099.007c taḍāgāni ca sarvāṇi diśanti śriyam uttamām
13,099.008a devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ
13,099.008c sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam
13,099.009a tasmāt tāṃs te pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ
13,099.009c yā ca tatra phalāvāptir ṛṣibhiḥ samudāhṛtā
13,099.010a varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati
13,099.010c agnihotraphalaṃ tasya phalam āhur manīṣiṇaḥ
13,099.011a śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati
13,099.011c gosahasrasya sa pretya labhate phalam uttamam
13,099.012a hemantakāle salilaṃ taḍāge yasya tiṣṭhati
13,099.012c sa vai bahusuvarṇasya yajñasya labhate phalam
13,099.013a yasya vai śaiśire kāle taḍāge salilaṃ bhavet
13,099.013c agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ
13,099.014a taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam
13,099.014b*0444_01 vasantakāle pānīyaṃ taḍāge yasya tiṣṭhati
13,099.014c atirātrasya yajñasya phalaṃ sa samupāśnute
13,099.015a nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati
13,099.015c vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ
13,099.016a sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye
13,099.016c gāvaḥ pibanti pānīyaṃ sādhavaś ca narāḥ sadā
13,099.017a taḍāge yasya gāvas tu pibanti tṛṣitā jalam
13,099.017c mṛgapakṣimanuṣyāś ca so 'śvamedhaphalaṃ labhet
13,099.018a yat pibanti jalaṃ tatra snāyante viśramanti ca
13,099.018c taḍāgadasya tat sarvaṃ pretyānantyāya kalpate
13,099.019a durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai
13,099.019c pānīyasya pradānena prītir bhavati śāśvatī
13,099.020a tilān dadata pānīyaṃ dīpān dadata jāgrata
13,099.020c jñātibhiḥ saha modadhvam etat preteṣu durlabham
13,099.021a sarvadānair gurutaraṃ sarvadānair viśiṣyate
13,099.021c pānīyaṃ naraśārdūla tasmād dātavyam eva hi
13,099.022a evam etat taḍāgeṣu kīrtitaṃ phalam uttamam
13,099.022b*0445_01 ekāham api kaunteya bhūmistham udakaṃ kuru
13,099.022b*0445_02 kulaṃ tārayate janma sapta sapta ca sapta ca
13,099.022c ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe
13,099.023a sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ
13,099.023c vṛkṣagulmalatāvallyas tvaksārās tṛṇajātayaḥ
13,099.024a etā jātyas tu vṛkṣāṇāṃ teṣāṃ rope guṇās tv ime
13,099.024b*0446_01 panasāmrādayo vṛkṣā gulmā mandārapūrvakāḥ
13,099.024b*0446_02 nāgikā maricā vallyo mālatītyādikā latāḥ
13,099.024b*0446_03 veṇukramukatvaksārāḥ sasyāni tṛṇajātayaḥ
13,099.024b*0447_01 sasyāni ropaṇād eṣāṃ tṛptir bhavati śāśvatī
13,099.024c kīrtiś ca mānuṣe loke pretya caiva phalaṃ śubham
13,099.025a labhate nāma loke ca pitṛbhiś ca mahīyate
13,099.025c devalokagatasyāpi nāma tasya na naśyati
13,099.026a atītānāgate cobhe pitṛvaṃśaṃ ca bhārata
13,099.026b*0448_01 śatāvarāñ śataparān mātāpitṛpitāmahān
13,099.026c tārayed vṛkṣaropī ca tasmād vṛkṣān praropayet
13,099.026d*0449_01 ropayitvā tu yo vṛkṣān kāle śuśrūṣate nagān
13,099.027a tasya putrā bhavanty ete pādapā nātra saṃśayaḥ
13,099.027c paralokagataḥ svargaṃ lokāṃś cāpnoti so 'vyayān
13,099.028a puṣpaiḥ suragaṇān vṛkṣāḥ phalaiś cāpi tathā pitṝn
13,099.028c chāyayā cātithīṃs tāta pūjayanti mahīruhāḥ
13,099.028d*0450_01 pūjayanti kṣitiruhāś chāyayā hy atithīn sadā
13,099.029a kiṃnaroragarakṣāṃsi devagandharvamānavāḥ
13,099.029c tathā ṛṣigaṇāś caiva saṃśrayanti mahīruhān
13,099.030a puṣpitāḥ phalavantaś ca tarpayantīha mānavān
13,099.030c vṛkṣadaṃ putravad vṛkṣās tārayanti paratra ca
13,099.031a tasmāt taḍāge vṛkṣā vai ropyāḥ śreyorthinā sadā
13,099.031c putravat paripālyāś ca putrās te dharmataḥ smṛtāḥ
13,099.032a taḍāgakṛd vṛkṣaropī iṣṭayajñaś ca yo dvijaḥ
13,099.032c ete svarge mahīyante ye cānye satyavādinaḥ
13,099.033a tasmāt taḍāgaṃ kurvīta ārāmāṃś caiva ropayet
13,099.033c yajec ca vividhair yajñaiḥ satyaṃ ca satataṃ vadet
13,100.001 yudhiṣṭhira uvāca
13,100.001a gārhasthyaṃ dharmam akhilaṃ prabrūhi bharatarṣabha
13,100.001c ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva
13,100.002 bhīṣma uvāca
13,100.002a atra te vartayiṣyāmi purāvṛttaṃ janādhipa
13,100.002c vāsudevasya saṃvādaṃ pṛthivyāś caiva bhārata
13,100.003a saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān
13,100.003c papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām
13,100.004 vāsudeva uvāca
13,100.004a gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā
13,100.004c kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet
13,100.005 pṛthivy uvāca
13,100.005a ṛṣayaḥ pitaro devā manuṣyāś caiva mādhava
13,100.005c ijyāś caivārcanīyāś ca yathā caivaṃ nibodha me
13,100.006a sadā yajñena devāṃś ca ātithyena ca mānavān
13,100.006c chandataś ca yathānityam arhān yuñjīta nityaśaḥ
13,100.006e tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana
13,100.007a nityam agniṃ paricared abhuktvā balikarma ca
13,100.007c kuryāt tathaiva devā vai prīyante madhusūdana
13,100.008a kuryād aharahaḥ śrāddham annādyenodakena vā
13,100.008c payomūlaphalair vāpi pitṝṇāṃ prītim āharan
13,100.009a siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi
13,100.009c agnīṣomaṃ vaiśvadevaṃ dhānvantaryam anantaram
13,100.010a prajānāṃ pataye caiva pṛthag ghomo vidhīyate
13,100.010c tathaiva cānupūrvyeṇa balikarma prayojayet
13,100.011a dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca
13,100.011c somāya cāpy udīcyāṃ vai vāstumadhye dvijātaye
13,100.012a dhanvantareḥ prāg udīcyāṃ prācyāṃ śakrāya mādhava
13,100.012c manor vai iti ca prāhur baliṃ dvāre gṛhasya vai
13,100.012e marudbhyo devatābhyaś ca balim antargṛhe haret
13,100.013a tathaiva viśvedevebhyo balim ākāśato haret
13,100.013c niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret
13,100.014a evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye
13,100.014c alābhe brāhmaṇasyāgnāv agram utkṣipya nikṣipet
13,100.015a yadā śrāddhaṃ pitṛbhyaś ca dātum iccheta mānavaḥ
13,100.015c tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi
13,100.016a pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ
13,100.016c vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam
13,100.017a tato 'nnenāvaśeṣeṇa bhojayed atithīn api
13,100.017c arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān
13,100.018a anityaṃ hi sthito yasmāt tasmād atithir ucyate
13,100.019a ācāryasya pituś caiva sakhyur āptasya cātitheḥ
13,100.019c idam asti gṛhe mahyam iti nityaṃ nivedayet
13,100.020a te yad vadeyus tat kuryād iti dharmo vidhīyate
13,100.020c gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet
13,100.021a rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca
13,100.021c arcayen madhuparkeṇa parisaṃvatsaroṣitān
13,100.022a śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi
13,100.022c vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate
13,100.023a etāṃs tu dharmān gārhasthān yaḥ kuryād anasūyakaḥ
13,100.023c sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate
13,100.024 bhīṣma uvāca
13,100.024a iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān
13,100.024c tathā cakāra satataṃ tvam apy evaṃ samācara
13,100.025a evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa
13,100.025c ihaloke yaśaḥ prāpya pretya svargam avāpsyasi
13,101.001 yudhiṣṭhira uvāca
13,101.001a ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha
13,101.001c katham etat samutpannaṃ phalaṃ cātra bravīhi me
13,101.002 bhīṣma uvāca
13,101.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,101.002c manoḥ prajāpater vādaṃ suvarṇasya ca bhārata
13,101.003a tapasvī kaś cid abhavat suvarṇo nāma nāmataḥ
13,101.003c varṇato hemavarṇaḥ sa suvarṇa iti paprathe
13,101.004a kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ
13,101.004c bahūn svavaṃśaprabhavān samatītaḥ svakair guṇaiḥ
13,101.005a sa kadā cin manuṃ vipro dadarśopasasarpa ca
13,101.005c kuśalapraśnam anyonyaṃ tau ca tatra pracakratuḥ
13,101.006a tatas tau siddhasaṃkalpau merau kāñcanaparvate
13,101.006c ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām
13,101.007a tatra tau kathayām āstāṃ kathā nānāvidhāśrayāḥ
13,101.007c brahmarṣidevadaityānāṃ purāṇānāṃ mahātmanām
13,101.008a suvarṇas tv abravīd vākyaṃ manuṃ svāyaṃbhuvaṃ prabhum
13,101.008c hitārthaṃ sarvabhūtānāṃ praśnaṃ me vaktum arhasi
13,101.009a sumanobhir yad ijyante daivatāni prajeśvara
13,101.009b*0451_01 sumanogandhadhūpādyair ijyante daivatāni ca
13,101.009c kim etat katham utpannaṃ phalayogaṃ ca śaṃsa me
13,101.010 manur uvāca
13,101.010a atrāpy udāharantīmam itihāsaṃ purātanam
13,101.010c śukrasya ca baleś caiva saṃvādaṃ vai samāgame
13,101.011a baler vairocanasyeha trailokyam anuśāsataḥ
13,101.011c samīpam ājagāmāśu śukro bhṛgukulodvahaḥ
13,101.012a tam arghyādibhir abhyarcya bhārgavaṃ so 'surādhipaḥ
13,101.012c niṣasādāsane paścād vidhivad bhūridakṣiṇaḥ
13,101.013a katheyam abhavat tatra yā tvayā parikīrtitā
13,101.013c sumanodhūpadīpānāṃ saṃpradāne phalaṃ prati
13,101.014a tataḥ papraccha daityendraḥ kavīndraṃ praśnam uttamam
13,101.014c sumanodhūpadīpānāṃ kiṃ phalaṃ brahmavittama
13,101.014e pradānasya dvijaśreṣṭha tad bhavān vaktum arhati
13,101.015 śukra uvāca
13,101.015*0452_01 agniṣomādisṛṣṭau tu viṣṇoḥ sarvātmanaḥ prabho
13,101.015a tapaḥ pūrvaṃ samutpannaṃ dharmas tasmād anantaram
13,101.015c etasminn antare caiva vīrudoṣadhya eva ca
13,101.016a somasyātmā ca bahudhā saṃbhūtaḥ pṛthivītale
13,101.016c amṛtaṃ ca viṣaṃ caiva yāś cānyās tulyajātayaḥ
13,101.017a amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca
13,101.017c mano glapayate tīvraṃ viṣaṃ gandhena sarvaśaḥ
13,101.018a amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam
13,101.018c oṣadhyo hy amṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam
13,101.019a mano hlādayate yasmāc chriyaṃ cāpi dadhāti ha
13,101.019b*0453_01 amṛtaṃ mano hlādayati śriyaṃ caiva dadāti ha
13,101.019c tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ
13,101.020a devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ
13,101.020c tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ
13,101.020d*0454_01 tasya tuṣyanti vai devās tuṣṭāḥ puṣṭiṃ dadaty api
13,101.020d*0455_01 tasmai sumanaso devās tasmāt sumanasaḥ smṛtāḥ
13,101.021a yaṃ yam uddiśya dīyeran devaṃ sumanasaḥ prabho
13,101.021c maṅgalārthaṃ sa tenāsya prīto bhavati daityapa
13,101.022a jñeyās tūgrāś ca saumyāś ca tejasvinyaś ca tāḥ pṛthak
13,101.022c oṣadhyo bahuvīryāś ca bahurūpās tathaiva ca
13,101.023a yajñiyānāṃ ca vṛkṣāṇām ayajñiyān nibodha me
13,101.023c āsurāṇi ca mālyāni daivatebhyo hitāni ca
13,101.024a rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ
13,101.024c pitṝṇāṃ mānuṣāṇāṃ ca kāntā yās tv anupūrvaśaḥ
13,101.025a vanyā grāmyāś ceha tathā kṛṣṭoptāḥ parvatāśrayāḥ
13,101.025c akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ
13,101.026a dvividho hi smṛto gandha iṣṭo 'niṣṭaś ca puṣpajaḥ
13,101.026c iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet
13,101.027a akaṇṭakānāṃ vṛkṣāṇāṃ śvetaprāyāś ca varṇataḥ
13,101.027c teṣāṃ puṣpāṇi devānām iṣṭāni satataṃ prabho
13,101.027d*0456_01 padmaṃ ca tulasījātir api sarveṣu pūjitāḥ
13,101.028a jalajāni ca mālyāni padmādīni ca yāni ca
13,101.028c gandharvanāgayakṣebhyas tāni dadyād vicakṣaṇaḥ
13,101.029a oṣadhyo raktapuṣpāś ca kaṭukāḥ kaṇṭakānvitāḥ
13,101.029c śatrūṇām abhicārārtham atharvasu nidarśitāḥ
13,101.030a tīkṣṇavīryās tu bhūtānāṃ durālambhāḥ sakaṇṭakāḥ
13,101.030c raktabhūyiṣṭhavarṇāś ca kṛṣṇāś caivopahārayet
13,101.031a manohṛdayanandinyo vimarde madhurāś ca yāḥ
13,101.031c cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho
13,101.032a na tu śmaśānasaṃbhūtā na devāyatanodbhavāḥ
13,101.032c saṃnayet puṣṭiyukteṣu vivāheṣu rahaḥsu ca
13,101.033a girisānuruhāḥ saumyā devānām upapādayet
13,101.033c prokṣitābhyukṣitāḥ saumyā yathāyogaṃ yathāsmṛti
13,101.034a gandhena devās tuṣyanti darśanād yakṣarākṣasāḥ
13,101.034c nāgāḥ samupabhogena tribhir etais tu mānuṣāḥ
13,101.035a sadyaḥ prīṇāti devān vai te prītā bhāvayanty uta
13,101.035c saṃkalpasiddhā martyānām īpsitaiś ca manorathaiḥ
13,101.036a devāḥ prīṇanti satataṃ mānitā mānayanti ca
13,101.036c avajñātāvadhūtāś ca nirdahanty adhamān narān
13,101.037a ataūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam
13,101.037c dhūpāṃś ca vividhān sādhūn asādhūṃś ca nibodha me
13,101.038a niryāsaḥ saralaś caiva kṛtrimaś caiva te trayaḥ
13,101.038c iṣṭāniṣṭo bhaved gandhas tan me vistarataḥ śṛṇu
13,101.039a niryāsāḥ sallakīvarjyā devānāṃ dayitās tu te
13,101.039c gugguluḥ pravaras teṣāṃ sarveṣām iti niścayaḥ
13,101.040a aguruḥ sāriṇāṃ śreṣṭho yakṣarākṣasabhoginām
13,101.040c daityānāṃ sallakījaś ca kāṅkṣito yaś ca tadvidhaḥ
13,101.041a atha sarjarasādīnāṃ gandhaiḥ pārthivadāravaiḥ
13,101.041c phāṇitāsavasaṃyuktair manuṣyāṇāṃ vidhīyate
13,101.042a devadānavabhūtānāṃ sadyas tuṣṭikaraḥ smṛtaḥ
13,101.042c ye 'nye vaihārikās te tu mānuṣāṇām iti smṛtāḥ
13,101.043a ya evoktāḥ sumanasāṃ pradāne guṇahetavaḥ
13,101.043c dhūpeṣv api parijñeyās ta eva prītivardhanāḥ
13,101.044a dīpadāne pravakṣyāmi phalayogam anuttamam
13,101.044c yathā yena yadā caiva pradeyā yādṛśāś ca te
13,101.045a jyotis tejaḥ prakāśaś cāpy ūrdhvagaṃ cāpi varṇyate
13,101.045c pradānaṃ tejasāṃ tasmāt tejo vardhayate nṛṇām
13,101.046a andhaṃ tamas tamisraṃ ca dakṣiṇāyanam eva ca
13,101.046c uttarāyaṇam etasmāj jyotirdānaṃ praśasyate
13,101.047a yasmād ūrdhvagam etat tu tamasaś caiva bheṣajam
13,101.047c tasmād ūrdhvagater dātā bhaved iti viniścayaḥ
13,101.048a devās tejasvino yasmāt prabhāvantaḥ prakāśakāḥ
13,101.048c tāmasā rākṣasāś ceti tasmād dīpaḥ pradīyate
13,101.049a ālokadānāc cakṣuṣmān prabhāyukto bhaven naraḥ
13,101.049c tān dattvā nopahiṃseta na haren nopanāśayet
13,101.050a dīpahartā bhaved andhas tamogatir asuprabhaḥ
13,101.050c dīpapradaḥ svargaloke dīpamālī virājate
13,101.051a haviṣā prathamaḥ kalpo dvitīyas tv auṣadhīrasaiḥ
13,101.051c vasāmedosthiniryāsair na kāryaḥ puṣṭim icchatā
13,101.052a giriprapāte gahane caityasthāne catuṣpathe
13,101.052b*0457_01 devālaye sabhāyāṃ ca girau caitye catuṣpathe
13,101.052b*0457_02 gobrāhmaṇālaye durge dīpo bhūtipradaḥ śuciḥ
13,101.052c dīpadātā bhaven nityaṃ ya icched bhūtim ātmanaḥ
13,101.053a kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati
13,101.053c jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā
13,101.054a balikarmasu vakṣyāmi guṇān karmaphalodayān
13,101.054c devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām
13,101.055a yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ
13,101.055c rākṣasān eva tān viddhi nirvaṣaṭkāramaṅgalān
13,101.056a tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam
13,101.056c śirasā praṇataś cāpi hared balim atandritaḥ
13,101.057a gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā
13,101.057c bāhyāś cāgantavo ye 'nye yakṣarākṣasapannagāḥ
13,101.058a ito dattena jīvanti devatāḥ pitaras tathā
13,101.058c te prītāḥ prīṇayanty etān āyuṣā yaśasā dhanaiḥ
13,101.059a balayaḥ saha puṣpais tu devānām upahārayet
13,101.059c dadhidrapsayutāḥ puṇyāḥ sugandhāḥ priyadarśanāḥ
13,101.060a kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām
13,101.060c surāsavapuraskārā lājollepanabhūṣitāḥ
13,101.061a nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ
13,101.061c tilān guḍasusaṃpannān bhūtānām upahārayet
13,101.062a agradātāgrabhogī syād balavarṇasamanvitaḥ
13,101.062c tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam
13,101.063a jvalaty aharaho veśma yāś cāsya gṛhadevatāḥ
13,101.063c tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā
13,101.064a ity etad asurendrāya kāvyaḥ provāca bhārgavaḥ
13,101.064c suvarṇāya manuḥ prāha suvarṇo nāradāya ca
13,101.065a nārado 'pi mayi prāha guṇān etān mahādyute
13,101.065c tvam apy etad viditveha sarvam ācara putraka
13,102.001 yudhiṣṭhira uvāca
13,102.001a śrutaṃ me bharataśreṣṭha puṣpadhūpapradāyinām
13,102.001c phalaṃ balividhāne ca tad bhūyo vaktum arhasi
13,102.001d*0458_01 phalaṃ pradānena ca tad bhūyo vaktuṃ tvam arhasi
13,102.002a dhūpapradānasya phalaṃ pradīpasya tathaiva ca
13,102.002c balayaś ca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ
13,102.003 bhīṣma uvāca
13,102.003a atrāpy udāharantīmam itihāsaṃ purātanam
13,102.003c nahuṣaṃ prati saṃvādam agastyasya bhṛgos tathā
13,102.004a nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ
13,102.004c devarājyam anuprāptaḥ sukṛteneha karmaṇā
13,102.005a tatrāpi prayato rājan nahuṣas tridive vasan
13,102.005c mānuṣīś caiva divyāś ca kurvāṇo vividhāḥ kriyāḥ
13,102.006a mānuṣyas tatra sarvāḥ sma kriyās tasya mahātmanaḥ
13,102.006c pravṛttās tridive rājan divyāś caiva sanātanāḥ
13,102.007a agnikāryāṇi samidhaḥ kuśāḥ sumanasas tathā
13,102.007c balayaś cānnalājābhir dhūpanaṃ dīpakarma ca
13,102.008a sarvaṃ tasya gṛhe rājñaḥ prāvartata mahātmanaḥ
13,102.008c japayajñān manoyajñāṃs tridive 'pi cakāra saḥ
13,102.009a daivatāny arcayaṃś cāpi vidhivat sa sureśvaraḥ
13,102.009c sarvāṇy eva yathānyāyaṃ yathāpūrvam ariṃdama
13,102.010a athendrasya bhaviṣyatvād ahaṃkāras tam āviśat
13,102.010c sarvāś caiva kriyās tasya paryahīyanta bhūpate
13,102.011a sa ṛṣīn vāhayām āsa varadānamadānvitaḥ
13,102.011c parihīnakriyaś cāpi durbalatvam upeyivān
13,102.012a tasya vāhayataḥ kālo munimukhyāṃs tapodhanān
13,102.012c ahaṃkārābhibhūtasya sumahān atyavartata
13,102.013a atha paryāyaśa ṛṣīn vāhanāyopacakrame
13,102.013c paryāyaś cāpy agastyasya samapadyata bhārata
13,102.014a athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ
13,102.014c agastyam āśramasthaṃ vai samupetyedam abravīt
13,102.015a evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ
13,102.015c nahuṣasya kimarthaṃ vai marṣayāma mahāmune
13,102.016 agastya uvāca
13,102.016a katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune
13,102.016c varadena varo datto bhavato viditaś ca saḥ
13,102.017a yo me dṛṣṭipathaṃ gacchet sa me vaśyo bhaved iti
13,102.017c ity anena varo devād yācito gacchatā divam
13,102.018a evaṃ na dagdhaḥ sa mayā bhavatā ca na saṃśayaḥ
13,102.018c anyenāpy ṛṣimukhyena na śapto na ca pātitaḥ
13,102.019a amṛtaṃ caiva pānāya dattam asmai purā vibho
13,102.019c mahātmane tadarthaṃ ca nāsmābhir vinipātyate
13,102.020a prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam
13,102.020c dvijeṣv adharmayuktāni sa karoti narādhamaḥ
13,102.021a atra yat prāptakālaṃ nas tad brūhi vadatāṃ vara
13,102.021c bhavāṃś cāpi yathā brūyāt kurvīmahi tathā vayam
13,102.022 bhṛgur uvāca
13,102.022a pitāmahaniyogena bhavantam aham āgataḥ
13,102.022c pratikartuṃ balavati nahuṣe darpam āsthite
13,102.023a adya hi tvā sudurbuddhī rathe yokṣyati devarāṭ
13,102.023c adyainam aham udvṛttaṃ kariṣye 'nindram ojasā
13,102.024a adyendraṃ sthāpayiṣyāmi paśyatas te śatakratum
13,102.024c saṃcālya pāpakarmāṇam indrasthānāt sudurmatim
13,102.025a adya cāsau kudevendras tvāṃ padā dharṣayiṣyati
13,102.025c daivopahatacittatvād ātmanāśāya mandadhīḥ
13,102.026a vyutkrāntadharmaṃ tam ahaṃ dharṣaṇāmarṣito bhṛśam
13,102.026c ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham
13,102.027a tata enaṃ sudurbuddhiṃ dhikśabdābhihatatviṣam
13,102.027c dharaṇyāṃ pātayiṣyāmi prekṣatas te mahāmune
13,102.028a nahuṣaṃ pāpakarmāṇam aiśvaryabalamohitam
13,102.028c yathā ca rocate tubhyaṃ tathā kartāsmy ahaṃ mune
13,102.029a evam uktas tu bhṛguṇā maitrāvaruṇir avyayaḥ
13,102.029c agastyaḥ paramaprīto babhūva vigatajvaraḥ
13,102.029d*0459_01 tathā cakāra tat sarvaṃ papāta nahuṣo yathā
13,103.001 yudhiṣṭhira uvāca
13,103.001a kathaṃ sa vai vipannaś ca kathaṃ vai pātito bhuvi
13,103.001c kathaṃ cānindratāṃ prāptas tad bhavān vaktum arhati
13,103.002 bhīṣma uvāca
13,103.002a evaṃ tayoḥ saṃvadatoḥ kriyās tasya mahātmanaḥ
13,103.002c sarvā evābhyavartanta yā divyā yāś ca mānuṣāḥ
13,103.003a tathaiva dīpadānāni sarvopakaraṇāni ca
13,103.003c balikarma ca yac cānyad utsekāś ca pṛthagvidhāḥ
13,103.003e sarvās tasya samutpannā devarājño mahātmanaḥ
13,103.004a devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ
13,103.004c te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ
13,103.004e dhūpapradānair dīpaiś ca namaskārais tathaiva ca
13,103.005a yathā siddhasya cānnasya dvijāyāgraṃ pradīyate
13,103.005c balayaś ca gṛhoddeśe ataḥ prīyanti devatāḥ
13,103.006a yathā ca gṛhiṇas toṣo bhaved vai balikarmaṇā
13,103.006c tathā śataguṇā prītir devatānāṃ sma jāyate
13,103.007a evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ
13,103.007c praśaṃsanti namaskārair yuktam ātmaguṇāvaham
13,103.008a snānenādbhiś ca yat karma kriyate vai vipaścitā
13,103.008c namaskāraprayuktena tena prīyanti devatāḥ
13,103.008d*0460_01 pitaraś ca mahābhāgā ṛṣayaś ca tapodhanāḥ
13,103.008e gṛhyāś ca devatāḥ sarvāḥ prīyante vidhinārcitāḥ
13,103.009a ity etāṃ buddhim āsthāya nahuṣaḥ sa nareśvaraḥ
13,103.009c surendratvaṃ mahat prāpya kṛtavān etad adbhutam
13,103.010a kasya cit tv atha kālasya bhāgyakṣaya upasthite
13,103.010c sarvam etad avajñāya na cakāraitad īdṛśam
13,103.011a tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ
13,103.011c dhūpadīpodakavidhiṃ na yathāvac cakāra ha
13,103.011e tato 'sya yajñaviṣayo rakṣobhiḥ paryabādhyata
13,103.012a athāgastyam ṛṣiśreṣṭhaṃ vāhanāyājuhāva ha
13,103.012c drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ
13,103.013a tato bhṛgur mahātejā maitrāvaruṇim abravīt
13,103.013c nimīlayasva nayane jaṭā yāvad viśāmi te
13,103.013d*0461_01 surendrapātanāyeti sa ca netre nyamīlayat
13,103.014a sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ
13,103.014c bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha
13,103.015a tataḥ sa devarāṭ prāptas tam ṛṣiṃ vāhanāya vai
13,103.015c tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate
13,103.016a yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te
13,103.016c yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa
13,103.017a ity ukto nahuṣas tena yojayām āsa taṃ munim
13,103.017c bhṛgus tasya jaṭāsaṃstho babhūva hṛṣito bhṛśam
13,103.018a na cāpi darśanaṃ tasya cakāra sa bhṛgus tadā
13,103.018c varadānaprabhāvajño nahuṣasya mahātmanaḥ
13,103.019a na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai
13,103.019c taṃ tu rājā pratodena codayām āsa bhārata
13,103.019d*0462_01 śrutismṛtī pramāṇaṃ vā neti vāde sa devarāṭ
13,103.020a na cukopa sa dharmātmā tataḥ pādena devarāṭ
13,103.020c agastyasya tadā kruddho vāmenābhyahanac chiraḥ
13,103.021a tasmiñ śirasy abhihate sa jaṭāntargato bhṛguḥ
13,103.021c śaśāpa balavat kruddho nahuṣaṃ pāpacetasam
13,103.022 bhṛgur uvāca
13,103.022a yasmāt padāhanaḥ krodhāc chirasīmaṃ mahāmunim
13,103.022c tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate
13,103.023a ity uktaḥ sa tadā tena sarpo bhūtvā papāta ha
13,103.023c adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha
13,103.024a bhṛguṃ hi yadi so 'drākṣīn nahuṣaḥ pṛthivīpate
13,103.024c na sa śakto 'bhaviṣyad vai pātane tasya tejasā
13,103.025a sa tu tais taiḥ pradānaiś ca tapobhir niyamais tathā
13,103.025c patito 'pi mahārāja bhūtale smṛtimān abhūt
13,103.025e prasādayām āsa bhṛguṃ śāpānto me bhaved iti
13,103.026a tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum
13,103.026c śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ
13,103.027 bhṛgur uvāca
13,103.027a rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ
13,103.027c sa tvāṃ mokṣayitā śāpād ity uktvāntaradhīyata
13,103.028a agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ
13,103.028c svam āśramapadaṃ prāyāt pūjyamāno dvijātibhiḥ
13,103.029a nahuṣo 'pi tvayā rājaṃs tasmāc chāpāt samuddhṛtaḥ
13,103.029c jagāma brahmasadanaṃ paśyatas te janādhipa
13,103.030a tadā tu pātayitvā taṃ nahuṣaṃ bhūtale bhṛguḥ
13,103.030c jagāma brahmasadanaṃ brahmaṇe ca nyavedayat
13,103.031a tataḥ śakraṃ samānāyya devān āha pitāmahaḥ
13,103.031c varadānān mama surā nahuṣo rājyam āptavān
13,103.031e sa cāgastyena kruddhena bhraṃśito bhūtalaṃ gataḥ
13,103.032a na ca śakyaṃ vinā rājñā surā vartayituṃ kva cit
13,103.032c tasmād ayaṃ punaḥ śakro devarājye 'bhiṣicyatām
13,103.033a evaṃ saṃbhāṣamāṇaṃ tu devāḥ pārtha pitāmaham
13,103.033c evam astv iti saṃhṛṣṭāḥ pratyūcus te pitāmaham
13,103.034a so 'bhiṣikto bhagavatā devarājyena vāsavaḥ
13,103.034c brahmaṇā rājaśārdūla yathāpūrvaṃ vyarocata
13,103.035a evam etat purāvṛttaṃ nahuṣasya vyatikramāt
13,103.035c sa ca tair eva saṃsiddho nahuṣaḥ karmabhiḥ punaḥ
13,103.036a tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ
13,103.036c divyaṃ cakṣur avāpnoti pretya dīpapradāyakaḥ
13,103.036e pūrṇacandrapratīkāśā dīpadāś ca bhavanty uta
13,103.037a yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ
13,103.037c rūpavān dhanavāṃś cāpi naro bhavati dīpadaḥ
13,103.037d*0463_01 ya idaṃ śṛṇuyād vāpi paṭhate yo dvijottamaḥ
13,103.037d*0463_02 brahmalokam avāpnoti sa ca naivātra saṃśayaḥ
13,104.001 yudhiṣṭhira uvāca
13,104.001a brāhmaṇasvāni ye mandā haranti bharatarṣabha
13,104.001c nṛśaṃsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ
13,104.002 bhīṣma uvāca
13,104.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,104.002c caṇḍālasya ca saṃvādaṃ kṣatrabandhoś ca bhārata
13,104.002d*0464_01 pātakānāṃ paraṃ hy etad brahmasvaharaṇaṃ balāt
13,104.002d*0464_02 sānvayās te vinaśyanti caṇḍālāḥ pretya ceha ca
13,104.003 rājanya uvāca
13,104.003a vṛddharūpo 'si caṇḍāla bālavac ca viceṣṭase
13,104.003c śvakharāṇāṃ rajaḥsevī kasmād udvijase gavām
13,104.004a sādhubhir garhitaṃ karma caṇḍālasya vidhīyate
13,104.004c kasmād gorajasā dhvastam apāṃ kuṇḍe niṣiñcasi
13,104.005 caṇḍāla uvāca
13,104.005a brāhmaṇasya gavāṃ rājan hriyatīnāṃ rajaḥ purā
13,104.005c somam uddhvaṃsayām āsa taṃ somaṃ ye 'piban dvijāḥ
13,104.005d*0465_01 bhṛtyānām api rājñāṃ tu rajasā dhvaṃsitaṃ makhe
13,104.005d*0465_02 tatpānāc ca dvijāḥ sarve kṣipraṃ narakam āviśan
13,104.006a dīkṣitaś ca sa rājāpi kṣipraṃ narakam āviśat
13,104.006c saha tair yājakaiḥ sarvair brahmasvam upajīvya tat
13,104.007a ye 'pi tatrāpiban kṣīraṃ ghṛtaṃ dadhi ca mānavāḥ
13,104.007c brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan
13,104.008a jaghnus tāḥ payasā putrāṃs tathā pautrān vidhunvatīḥ
13,104.008c paśūn avekṣamāṇāś ca sādhuvṛttena daṃpatī
13,104.009a ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ
13,104.009c tāsāṃ me rajasā dhvastaṃ bhaikṣam āsīn narādhipa
13,104.010a caṇḍālo 'haṃ tato rājan bhuktvā tad abhavaṃ mṛtaḥ
13,104.010c brahmasvahārī ca nṛpaḥ so 'pratiṣṭhāṃ gatiṃ yayau
13,104.011a tasmād dharen na viprasvaṃ kadā cid api kiṃ cana
13,104.011b*0466_01 na paśyen nānumodec ca na hartuṃ kiṃ cid ācaret
13,104.011c brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam
13,104.012a tasmāt somo 'py avikreyaḥ puruṣeṇa vipaścitā
13,104.012b*0467_01 etad dhi dhanam utkṛṣṭaṃ dvijānām aviśeṣataḥ
13,104.012c vikrayaṃ hīha somasya garhayanti manīṣiṇaḥ
13,104.013a ye cainaṃ krīṇate rājan ye ca vikrīṇate janāḥ
13,104.013c te tu vaivasvataṃ prāpya rauravaṃ yānti sarvaśaḥ
13,104.014a somaṃ tu rajasā dhvastaṃ vikrīyād buddhipūrvakam
13,104.014c śrotriyo vārdhuṣī bhūtvā cirarātrāya naśyati
13,104.014e narakaṃ triṃśataṃ prāpya śvaviṣṭhām upajīvati
13,104.014f*0468_01 brahmasvahārī narakān yātanāś cānubhūya tu
13,104.014f*0468_02 maleṣu ca kṛmir bhūtvā śvaviṣṭhām upajīvati
13,104.015a śvacaryām atimānaṃ ca sakhidāreṣu viplavam
13,104.015c tulayādhārayad dharmo hy atimāno 'tiricyate
13,104.016a śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam
13,104.016c atimānena bhūtānām imāṃ gatim upāgatam
13,104.017a ahaṃ vai vipule jātaḥ kule dhanasamanvite
13,104.017c anyasmiñ janmani vibho jñānavijñānapāragaḥ
13,104.018a abhavaṃ tatra jānāno hy etān doṣān madāt tadā
13,104.018c saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsāny abhakṣayam
13,104.018d*0469_01 so 'haṃ vai viditaḥ sarvair dūrago malino vane
13,104.018d*0469_02 sādhūnāṃ paribhāvepsur viprāṇāṃ garvito dhanaiḥ
13,104.019a so 'haṃ tena ca vṛttena bhojanena ca tena vai
13,104.019c imām avasthāṃ saṃprāptaḥ paśya kālasya paryayam
13,104.020a ādīptam iva cailāntaṃ bhramarair iva cārditam
13,104.020c dhāvamānaṃ susaṃrabdhaṃ paśya māṃ rajasānvitam
13,104.021a svādhyāyais tu mahat pāpaṃ taranti gṛhamedhinaḥ
13,104.021c dānaiḥ pṛthagvidhaiś cāpi yathā prāhur manīṣiṇaḥ
13,104.022a tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate
13,104.022c sarvasaṅgavinirmuktaṃ chandāṃsy uttārayanty uta
13,104.023a ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha
13,104.023c niścayaṃ nādhigacchāmi kathaṃ mucyeyam ity uta
13,104.024a jātismaratvaṃ tu mama kena cit pūrvakarmaṇā
13,104.024c śubhena yena mokṣaṃ vai prāptum icchāmy ahaṃ nṛpa
13,104.025a tvam imaṃ me prapannāya saṃśayaṃ brūhi pṛcchate
13,104.025c caṇḍālatvāt katham ahaṃ mucyeyam iti sattama
13,104.026 rājanya uvāca
13,104.026a caṇḍāla pratijānīhi yena mokṣam avāpsyasi
13,104.026c brāhmaṇārthe tyajan prāṇān gatim iṣṭām avāpsyasi
13,104.027a dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam
13,104.027c hutvā prāṇān pramokṣas te nānyathā mokṣam arhasi
13,104.028 bhīṣma uvāca
13,104.028a ity uktaḥ sa tadā rājan brahmasvārthe paraṃtapa
13,104.028c hutvā raṇamukhe prāṇān gatim iṣṭām avāpa ha
13,104.029a tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha
13,104.029c yadīcchasi mahābāho śāśvatīṃ gatim uttamām
13,105.001 yudhiṣṭhira uvāca
13,105.001a eko lokaḥ sukṛtināṃ sarve tv āho pitāmaha
13,105.001c uta tatrāpi nānātvaṃ tan me brūhi pitāmaha
13,105.002 bhīṣma uvāca
13,105.002a karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ
13,105.002c puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ
13,105.003a atrāpy udāharantīmam itihāsaṃ purātanam
13,105.003c gautamasya munes tāta saṃvādaṃ vāsavasya ca
13,105.004a brāhmaṇo gautamaḥ kaś cin mṛdur dānto jitendriyaḥ
13,105.004c mahāvane hastiśiśuṃ paridyūnam amātṛkam
13,105.005a taṃ dṛṣṭvā jīvayām āsa sānukrośo dhṛtavrataḥ
13,105.005c sa tu dīrgheṇa kālena babhūvātibalo mahān
13,105.006a taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam
13,105.006c dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam
13,105.007a hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ
13,105.007c abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ
13,105.008a mā me hārṣīr hastinaṃ putram enaṃ; duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña
13,105.008c mitraṃ satāṃ saptapadaṃ vadanti; mitradroho naiva rājan spṛśet tvām
13,105.009a idhmodakapradātāraṃ śūnyapālakam āśrame
13,105.009c vinītam ācāryakule suyuktaṃ gurukarmaṇi
13,105.010a śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama
13,105.010c na me vikrośato rājan hartum arhasi kuñjaram
13,105.011 dhṛtarāṣṭra uvāca
13,105.011a gavāṃ sahasraṃ bhavate dadāmi; dāsīśataṃ niṣkaśatāni pañca
13,105.011c anyac ca vittaṃ vividhaṃ maharṣe; kiṃ brāhmaṇasyeha gajena kṛtyam
13,105.012 gautama uvāca
13,105.012a tvām eva gāvo 'bhi bhavantu rājan; dāsyaḥ saniṣkā vividhaṃ ca ratnam
13,105.012c anyac ca vittaṃ vividhaṃ narendra; kiṃ brāhmaṇasyeha dhanena kṛtyam
13,105.013 dhṛtarāṣṭra uvāca
13,105.013a brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ; rājanyānāṃ nāgakulāni vipra
13,105.013c svaṃ vāhanaṃ nayato nāsty adharmo; nāgaśreṣṭhād gautamāsmān nivarta
13,105.014 gautama uvāca
13,105.014a yatra preto nandati puṇyakarmā; yatra pretaḥ śocati pāpakarmā
13,105.014c vaivasvatasya sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.015 dhṛtarāṣṭra uvāca
13,105.015a ye niṣkriyā nāstikāḥ śraddadhānāḥ; pāpātmāna indriyārthe niviṣṭāḥ
13,105.015c yamasya te yātanāṃ prāpnuvanti; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.016 gautama uvāca
13,105.016a vaivasvatī saṃyamanī janānāṃ; yatrānṛtaṃ nocyate yatra satyam
13,105.016c yatrābalā balinaṃ yātayanti; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.017 dhṛtarāṣṭra uvāca
13,105.017a jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca; guruṃ yathā mānayantaś caranti
13,105.017c tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.018 gautama uvāca
13,105.018a mandākinī vaiśravaṇasya rājño; mahābhogā bhogijanapraveśyā
13,105.018c gandharvayakṣair apsarobhiś ca juṣṭā; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.019 dhṛtarāṣṭra uvāca
13,105.019a atithivratāḥ suvratā ye janā vai; pratiśrayaṃ dadati brāhmaṇebhyaḥ
13,105.019c śiṣṭāśinaḥ saṃvibhajyāśritāṃś ca; mandākinīṃ te 'pi vibhūṣayanti
13,105.020 gautama uvāca
13,105.020a meror agre yad vanaṃ bhāti ramyaṃ; supuṣpitaṃ kiṃnaragītajuṣṭam
13,105.020c sudarśanā yatra jambūr viśālā; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.021 dhṛtarāṣṭra uvāca
13,105.021a ye brāhmaṇā mṛdavaḥ satyaśīlā; bahuśrutāḥ sarvabhūtābhirāmāḥ
13,105.021c ye 'dhīyante setihāsaṃ purāṇaṃ; madhvāhutyā juhvati ca dvijebhyaḥ
13,105.022a tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.022c yad vidyate viditaṃ sthānam asti; tad brūhi tvaṃ tvarito hy eṣa yāmi
13,105.023 gautama uvāca
13,105.023a supuṣpitaṃ kiṃnararājajuṣṭaṃ; priyaṃ vanaṃ nandanaṃ nāradasya
13,105.023c gandharvāṇām apsarasāṃ ca sadma; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.024 dhṛtarāṣṭra uvāca
13,105.024a ye nṛttagītakuśalā janāḥ sadā; hy ayācamānāḥ sahitāś caranti
13,105.024c tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.025 gautama uvāca
13,105.025a yatrottarāḥ kuravo bhānti ramyā; devaiḥ sārdhaṃ modamānā narendra
13,105.025c yatrāgniyaunāś ca vasanti viprā; hy ayonayaḥ parvatayonayaś ca
13,105.026a yatra śakro varṣati sarvakāmān; yatra striyaḥ kāmacārāś caranti
13,105.026c yatra cerṣyā nāsti nārīnarāṇāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.027 dhṛtarāṣṭra uvāca
13,105.027a ye sarvabhūteṣu nivṛttakāmā; amāṃsādā nyastadaṇḍāś caranti
13,105.027c na hiṃsanti sthāvaraṃ jaṅgamaṃ ca; bhūtānāṃ ye sarvabhūtātmabhūtāḥ
13,105.028a nirāśiṣo nirmamā vītarāgā; lābhālābhe tulyanindāpraśaṃsāḥ
13,105.028c tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.029 gautama uvāca
13,105.029a tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā nirmalā vītaśokāḥ
13,105.029c somasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.030 dhṛtarāṣṭra uvāca
13,105.030a ye dānaśīlā na pratigṛhṇate sadā; na cāpy arthān ādadate parebhyaḥ
13,105.030c yeṣām adeyam arhate nāsti kiṃ cit; sarvātithyāḥ suprasādā janāś ca
13,105.031a ye kṣantāro nābhijalpanti cānyāñ; śaktā bhūtvā satataṃ puṇyaśīlāḥ
13,105.031c tathāvidhānām eṣa loko maharṣe; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.032 gautama uvāca
13,105.032a tataḥ paraṃ bhānti lokāḥ sanātanā; virajaso vitamaskā viśokāḥ
13,105.032c ādityasya sumahāntaḥ suvṛttās; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.033 dhṛtarāṣṭra uvāca
13,105.033a svādhyāyaśīlā guruśuśrūṣaṇe ratās; tapasvinaḥ suvratāḥ satyasaṃdhāḥ
13,105.033c ācāryāṇām apratikūlabhāṣiṇo; nityotthitā gurukarmasv acodyāḥ
13,105.034a tathāvidhānām eṣa loko maharṣe; viśuddhānāṃ bhāvitavāṅmatīnām
13,105.034c satye sthitānāṃ vedavidāṃ mahātmanāṃ; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.035 gautama uvāca
13,105.035a tataḥ pare bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā viśokāḥ
13,105.035c varuṇasya rājñaḥ sadane mahātmanas; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.036 dhṛtarāṣṭra uvāca
13,105.036a cāturmāsyair ye yajante janāḥ sadā; tatheṣṭīnāṃ daśaśataṃ prāpnuvanti
13,105.036c ye cāgnihotraṃ juhvati śraddadhānā; yathānyāyaṃ trīṇi varṣāṇi viprāḥ
13,105.037a svadāriṇāṃ dharmadhure mahātmanāṃ; yathocite vartmani susthitānām
13,105.037c dharmātmanām udvahatāṃ gatiṃ tāṃ; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.038 gautama uvāca
13,105.038a indrasya lokā virajā viśokā; duranvayāḥ kāṅkṣitā mānavānām
13,105.038c tasyāhaṃ te bhavane bhūritejaso; rājann imaṃ hastinaṃ yātayiṣye
13,105.039 dhṛtarāṣṭra uvāca
13,105.039a śatavarṣajīvī yaś ca śūro manuṣyo; vedādhyāyī yaś ca yajvāpramattaḥ
13,105.039c ete sarve śakralokaṃ vrajanti; paraṃ gantā dhṛtarāṣṭro na tatra
13,105.040 gautama uvāca
13,105.040a prājāpatyāḥ santi lokā mahānto; nākasya pṛṣṭhe puṣkalā vītaśokāḥ
13,105.040c manīṣitāḥ sarvalokodbhavānāṃ; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.041 dhṛtarāṣṭra uvāca
13,105.041a ye rājāno rājasūyābhiṣiktā; dharmātmāno rakṣitāraḥ prajānām
13,105.041c ye cāśvamedhāvabhṛthāplutāṅgās; teṣāṃ lokā dhṛtarāṣṭro na tatra
13,105.042 gautama uvāca
13,105.042a tataḥ paraṃ bhānti lokāḥ sanātanāḥ; supuṇyagandhā virajā vītaśokāḥ
13,105.042c tasminn ahaṃ durlabhe tvāpradhṛṣye; gavāṃ loke hastinaṃ yātayiṣye
13,105.043 dhṛtarāṣṭra uvāca
13,105.043a yo gosahasrī śatadaḥ samāṃ samāṃ; yo gośatī daśa dadyāc ca śaktyā
13,105.043c tathā daśabhyo yaś ca dadyād ihaikāṃ; pañcabhyo vā dānaśīlas tathaikām
13,105.044a ye jīryante brahmacaryeṇa viprā; brāhmīṃ vācaṃ parirakṣanti caiva
13,105.044c manasvinas tīrthayātrāparāyaṇās; te tatra modanti gavāṃ vimāne
13,105.045a prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ
13,105.045c puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm
13,105.046a gayāṃ gayaśiraś caiva vipāśāṃ sthūlavālukām
13,105.046c tūṣṇīṃgaṅgāṃ daśagaṅgāṃ mahāhradam athāpi ca
13,105.047a gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ
13,105.047c sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca
13,105.048a tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ
13,105.048c prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai
13,105.049 gautama uvāca
13,105.049a yatra śītabhayaṃ nāsti na coṣṇabhayam aṇv api
13,105.049c na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā
13,105.050a na dveṣyo na priyaḥ kaś cin na bandhur na ripus tathā
13,105.050c na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam
13,105.051a tasmin virajasi sphīte prajñāsattvavyavasthite
13,105.051c svayaṃbhubhavane puṇye hastinaṃ me yatiṣyati
13,105.052 dhṛtarāṣṭra uvāca
13,105.052a nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ
13,105.052c adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ
13,105.053a te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ
13,105.053c na tatra dhṛtarāṣṭras te śakyo draṣṭuṃ mahāmune
13,105.054 gautama uvāca
13,105.054a rathantaraṃ yatra bṛhac ca gīyate; yatra vedī puṇḍarīkaiḥ stṛṇoti
13,105.054c yatropayāti haribhiḥ somapīthī; tatra tvāhaṃ hastinaṃ yātayiṣye
13,105.055a budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ; vyatikramantaṃ bhuvanāni viśvā
13,105.055c kaccin na vācā vṛjinaṃ kadā cid; akārṣaṃ te manaso 'bhiṣaṅgāt
13,105.056 śakra uvāca
13,105.056a yasmād imaṃ lokapathaṃ prajānām; anvāgamaṃ padavāde gajasya
13,105.056c tasmād bhavān praṇataṃ mānuśāstu; bravīṣi yat tat karavāṇi sarvam
13,105.057 gautama uvāca
13,105.057a śvetaṃ kareṇuṃ mama putranāgaṃ; yaṃ me 'hārṣīr daśavarṣāṇi bālam
13,105.057c yo me vane vasato 'bhūd dvitīyas; tam eva me dehi surendra nāgam
13,105.058 śakra uvāca
13,105.058a ayaṃ sutas te dvijamukhya nāgaś; cāghrāyate tvām abhivīkṣamāṇaḥ
13,105.058c pādau ca te nāsikayopajighrate; śreyo mama dhyāhi namaś ca te 'stu
13,105.059 gautama uvāca
13,105.059a śivaṃ sadaiveha surendra tubhyaṃ; dhyāyāmi pūjāṃ ca sadā prayuñje
13,105.059c mamāpi tvaṃ śakra śivaṃ dadasva; tvayā dattaṃ pratigṛhṇāmi nāgam
13,105.060 śakra uvāca
13,105.060a yeṣāṃ vedā nihitā vai guhāyāṃ; manīṣiṇāṃ sattvavatāṃ mahātmanām
13,105.060c teṣāṃ tvayaikena mahātmanāsmi; buddhas tasmāt prītimāṃs te 'ham adya
13,105.061a hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā
13,105.061c prāpnuhi tvaṃ śubhāṃl lokān ahnāya ca cirāya ca
13,105.062 bhīṣma uvāca
13,105.062a sa gautamaṃ puraskṛtya saha putreṇa hastinā
13,105.062c divam ācakrame vajrī sadbhiḥ saha durāsadam
13,105.062d*0470_01 ya idaṃ śṛṇuyān nityaṃ yaḥ paṭhed vā jitendriyaḥ
13,105.062d*0470_02 sa yāti brahmaṇo lokaṃ brāhmaṇo gautamo yathā
13,106.001 yudhiṣṭhira uvāca
13,106.001a dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā
13,106.001c svadāratuṣṭiś coktā te phalaṃ dānasya caiva yat
13,106.002a pitāmahasya viditaṃ kim anyatra tapobalāt
13,106.002c tapaso yat paraṃ te 'dya tan me vyākhyātum arhasi
13,106.003 bhīṣma uvāca
13,106.003a tapaḥ pracakṣate yāvat tāval lokā yudhiṣṭhira
13,106.003c mataṃ mama tu kaunteya tapo nānaśanāt param
13,106.004a atrāpy udāharantīmam itihāsaṃ purātanam
13,106.004c bhagīrathasya saṃvādaṃ brahmaṇaś ca mahātmanaḥ
13,106.005a atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata
13,106.005c ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ
13,106.006a taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham
13,106.006c kathaṃ bhagīrathāgās tvam imaṃ deśaṃ durāsadam
13,106.007a na hi devā na gandharvā na manuṣyā bhagīratha
13,106.007c āyānty ataptatapasaḥ kathaṃ vai tvam ihāgataḥ
13,106.008 bhagīratha uvāca
13,106.008a niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ; śataṃ sahasrāṇi sadaiva dānam
13,106.008c brāhmaṃ vrataṃ nityam āsthāya viddhi; na tv evāhaṃ tasya phalād ihāgām
13,106.009a daśaikarātrān daśa pañcarātrān; ekādaśaikādaśakān kratūṃś ca
13,106.009c jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ; phalena tenāpi ca nāgato 'ham
13,106.010a yac cāvasaṃ jāhnavītīranityaḥ; śataṃ samās tapyamānas tapo 'ham
13,106.010c adāṃ ca tatrāśvatarīsahasraṃ; nārīpuraṃ na ca tenāham āgām
13,106.011a daśāyutāni cāśvānām ayutāni ca viṃśatim
13,106.011c puṣkareṣu dvijātibhyaḥ prādāṃ gāś ca sahasraśaḥ
13,106.012a suvarṇacandroḍupadhāriṇīnāṃ; kanyottamānām adadaṃ sragviṇīnām
13,106.012c ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ; jāmbūnadair ābharaṇair na tena
13,106.013a daśārbudāny adadaṃ gosavejyāsv; ekaikaśo daśa gā lokanātha
13,106.013c samānavatsāḥ payasā samanvitāḥ; suvarṇakāṃsyopaduhā na tena
13,106.014a aptoryāmeṣu niyatam ekaikasmin daśādadam
13,106.014c gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca
13,106.015a dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha
13,106.015c prādāṃ daśaguṇaṃ brahman na ca tenāham āgataḥ
13,106.016a vājināṃ bāhlijātānām ayutāny adadaṃ daśa
13,106.016c karkāṇāṃ hemamālānāṃ na ca tenāham āgataḥ
13,106.017a koṭīś ca kāñcanasyāṣṭau prādāṃ brahman daśa tv aham
13,106.017c ekaikasmin kratau tena phalenāhaṃ na cāgataḥ
13,106.018a vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha
13,106.018c prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca
13,106.019a īṣādantān mahākāyān kāñcanasragvibhūṣitān
13,106.019c patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca
13,106.020a alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ
13,106.020c rathānāṃ kāñcanāṅgānāṃ sahasrāṇy adadaṃ daśa
13,106.020e sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ
13,106.021a dakṣiṇāvayavāḥ ke cid vedair ye saṃprakīrtitāḥ
13,106.021c vājapeyeṣu daśasu prādāṃ tenāpi nāpy aham
13,106.022a śakratulyaprabhāvānām ijyayā vikrameṇa ca
13,106.022c sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham
13,106.023a vijitya nṛpatīn sarvān makhair iṣṭvā pitāmaha
13,106.023c aṣṭabhyo rājasūyebhyo na ca tenāham āgataḥ
13,106.024a srotaś ca yāvad gaṅgāyāś channam āsīj jagatpate
13,106.024c dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte
13,106.025a vājināṃ ca sahasre dve suvarṇaśatabhūṣite
13,106.025c varaṃ grāmaśataṃ cāham ekaikasya tridhādadam
13,106.025e tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ
13,106.026a dīrghakālaṃ himavati gaṅgāyāś ca durutsahām
13,106.026c mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat
13,106.026e na tenāpy aham āgacchaṃ phaleneha pitāmaha
13,106.027a śamyākṣepair ayajaṃ yac ca devān; sadyaskānām ayutaiś cāpi yat tat
13,106.027c trayodaśadvādaśāhāṃś ca deva; sapauṇḍarīkān na ca teṣāṃ phalena
13,106.028a aṣṭau sahasrāṇi kakudminām ahaṃ; śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ
13,106.028c ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ; patnīś caiṣām adadaṃ niṣkakaṇṭhīḥ
13,106.029a hiraṇyaratnanicitān adadaṃ ratnaparvatān
13,106.029c dhanadhānyasamṛddhāṃś ca grāmāñ śatasahasraśaḥ
13,106.030a śataṃ śatānāṃ gṛṣṭīnām adadaṃ cāpy atandritaḥ
13,106.030c iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca
13,106.031a ekādaśāhair ayajaṃ sadakṣiṇair; dvirdvādaśāhair aśvamedhaiś ca deva
13,106.031c ārkāyaṇaiḥ ṣoḍaśabhiś ca brahmaṃs; teṣāṃ phaleneha na cāgato 'smi
13,106.032a niṣkaikakaṇṭham adadaṃ yojanāyataṃ; tad vistīrṇaṃ kāñcanapādapānām
13,106.032c vanaṃ cūtānāṃ ratnavibhūṣitānāṃ; na caiva teṣām āgato 'haṃ phalena
13,106.033a turāyaṇaṃ hi vratam apradhṛṣyam; akrodhano 'karavaṃ triṃśato 'bdān
13,106.033c śataṃ gavām aṣṭa śatāni caiva; dine dine hy adadaṃ brāhmaṇebhyaḥ
13,106.034a payasvinīnām atha rohiṇīnāṃ; tathaiva cāpy anaḍuhāṃ lokanātha
13,106.034c prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa; nehāgatas tena phalena cāham
13,106.034d*0471_01 śamyākṣepeṇa pṛthivīṃ tridhā paryacaraṃ yajan
13,106.035a triṃśad agnim ahaṃ brahmann ayajaṃ yac ca nityadā
13,106.035c aṣṭābhiḥ sarvamedhaiś ca naramedhaiś ca saptabhiḥ
13,106.036a daśabhir viśvajidbhiś ca śatair aṣṭādaśottaraiḥ
13,106.036c na caiva teṣāṃ deveśa phalenāham ihāgataḥ
13,106.037a sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe
13,106.037c gavāṃ śatānām ayutam adadaṃ na ca tena vai
13,106.038a indreṇa guhyaṃ nihitaṃ vai guhāyāṃ; yad bhārgavas tapasehābhyavindat
13,106.038c jājvalyamānam uśanastejaseha; tat sādhayām āsa mahaṃ vareṇyam
13,106.038d*0472_01 brāhmaṇārthāya karmāṇi raṇaṃ caiva karomi yat
13,106.039a tato me brāhmaṇās tuṣṭās tasmin karmaṇi sādhite
13,106.039b*0473_01 pūjitair brāhmaṇair nityaṃ vacanenāham āgataḥ
13,106.039c sahasram ṛṣayaś cāsan ye vai tatra samāgatāḥ
13,106.039e uktas tair asmi gaccha tvaṃ brahmalokam iti prabho
13,106.040a prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho
13,106.040c imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā
13,106.041a kāmaṃ yathāvad vihitaṃ vidhātrā; pṛṣṭena vācyaṃ tu mayā yathāvat
13,106.041c tapo hi nānyac cānaśanān mataṃ me; namo 'stu te devavara prasīda
13,106.042 bhīṣma uvāca
13,106.042a ity uktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham
13,106.042c pūjayām āsa pūjārhaṃ vidhidṛṣṭena karmaṇā
13,106.042d*0474_01 tasmād anaśanair yukto viprān pūjaya nityadā
13,106.042d*0474_02 viprāṇāṃ vacanāt sarvaṃ paratreha ca sidhyati
13,106.042d*0474_03 vāsobhir annair gobhiś ca śubhair naiveśikair api
13,106.042d*0474_04 śubhaiḥ surakṣaṇaiś cāpi toṣyā eva dvijās tvayā
13,106.042d*0474_05 etad eva paraṃ guhyam alobhena samācara
13,107.001 yudhiṣṭhira uvāca
13,107.001a śatāyur uktaḥ puruṣaḥ śatavīryaś ca vaidike
13,107.001c kasmān mriyante puruṣā bālā api pitāmaha
13,107.002a āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ
13,107.002c kena vā labhate kīrtiṃ kena vā labhate śriyam
13,107.003a tapasā brahmacaryeṇa japair homais tathauṣadhaiḥ
13,107.003c janmanā yadi vācārāt tan me brūhi pitāmaha
13,107.004 bhīṣma uvāca
13,107.004a atra te vartayiṣyāmi yan māṃ tvam anupṛcchasi
13,107.004c alpāyur yena bhavati dīrghāyur vāpi mānavaḥ
13,107.005a yena vā labhate kīrtiṃ yena vā labhate śriyam
13,107.005c yathā ca vartan puruṣaḥ śreyasā saṃprayujyate
13,107.006a ācārāl labhate hy āyur ācārāl labhate śriyam
13,107.006b*0475_01 ācārād dhanam akṣayyam ācāro hanti kilbiṣam
13,107.006c ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca
13,107.007a durācāro hi puruṣo nehāyur vindate mahat
13,107.007c trasanti yasmād bhūtāni tathā paribhavanti ca
13,107.008a tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ
13,107.008c api pāpaśarīrasya ācāro hanty alakṣaṇam
13,107.009a ācāralakṣaṇo dharmaḥ santaś cācāralakṣaṇāḥ
13,107.009c sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam
13,107.010a apy adṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam
13,107.010c bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam
13,107.011a ye nāstikā niṣkriyāś ca guruśāstrātilaṅghinaḥ
13,107.011c adharmajñā durācārās te bhavanti gatāyuṣaḥ
13,107.012a viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ
13,107.012c alpāyuṣo bhavantīha narā nirayagāminaḥ
13,107.013a sarvalakṣaṇahīno 'pi samudācāravān naraḥ
13,107.013c śraddadhāno 'nasūyaś ca śataṃ varṣāṇi jīvati
13,107.014a akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ
13,107.014c anasūyur ajihmaś ca śataṃ varṣāṇi jīvati
13,107.015a loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ
13,107.015b*0476_01 sa vināśaṃ vrajaty āśu sūdako 'śucir eva ca
13,107.015c nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat
13,107.016a brāhme muhūrte budhyeta dharmārthau cānucintayet
13,107.016c utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ
13,107.017a evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ
13,107.017b*0477_01 utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ
13,107.017c nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadā cana
13,107.017d*0478_01 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam
13,107.018a ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan
13,107.018b*0479_01 sa darbhapāṇis tat kurvan vāgyatas tanmanāḥ śuciḥ
13,107.018c tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ
13,107.019a ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām
13,107.019c sarvāṃs tān dhārmiko rājā śūdrakarmāṇi kārayet
13,107.020a paradārā na gantavyāḥ sarvavarṇeṣu karhi cit
13,107.020c na hīdṛśam anāyuṣyaṃ loke kiṃ cana vidyate
13,107.020e yādṛśaṃ puruṣasyeha paradāropasevanam
13,107.020f*0480_01 yāvaṃto romakūpāḥ syuḥ strīṇāṃ gātreṣu nirmitāḥ
13,107.020f*0480_02 tāvad varṣasahasrāṇi narakaṃ paryupāsate
13,107.020f*0481_01 tādṛśaṃ vidyate kiṃ cid anāyuṣyaṃ nṛṇām iha
13,107.020f*0482_01 tādṛśaṃ puruṣasyeha dhanāyuṣyaharaṃ nṛṇām
13,107.021a prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam
13,107.021c pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam
13,107.022a purīṣamūtre nodīkṣen nādhitiṣṭhet kadā cana
13,107.022c udakyayā ca saṃbhāṣāṃ na kurvīta kadā cana
13,107.023a notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike
13,107.023c ubhe mūtrapurīṣe tu nāpsu kuryāt kadā cana
13,107.023d*0483_01 annaṃ bubhukṣamāṇas tu trir mukhena spṛśed apaḥ
13,107.023d*0483_02 bhuktvā cānnaṃ tathaiva trir dviḥ punaḥ parimārjayet
13,107.023d*0484_01 devālaye 'tha govṛnde caitye sasyeṣu viśrame
13,107.023d*0484_02 bhokṣyan bhuktvā kṣute 'dhvānaṃ gatvā mūtrapurīṣayoḥ
13,107.023d*0484_03 dvir ācāmed yathānyāyaṃ hṛdgataṃ tu pibann apaḥ
13,107.024a prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan
13,107.024c praskandayec ca manasā bhuktvā cāgnim upaspṛśet
13,107.024d*0485_01 tatrācāntaḥ spṛśed agniṃ tathā mṛdugatir vrajet
13,107.025a āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ
13,107.025c dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ
13,107.025d*0486_01 agnim ālabhya toyena sarvān prāṇān upaspṛśet
13,107.025d*0486_02 gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu
13,107.025d*0487_01 agrāsano jitakrodhī bālapūrvas tv alaṃkṛtaḥ
13,107.025d*0487_02 ghṛtāhutiviśuddhānnaṃ hutāgniś cākṣipan graset
13,107.026a nādhitiṣṭhet tuṣāñ jātu keśabhasmakapālikāḥ
13,107.026c anyasya cāpy upasthānaṃ dūrataḥ parivarjayet
13,107.027a śāntihomāṃś ca kurvīta sāvitrāṇi ca kārayet
13,107.027c niṣaṇṇaś cāpi khādeta na tu gacchan kathaṃ cana
13,107.028a mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje
13,107.029a ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet
13,107.029c ārdrapādas tu bhuñjāno varṣāṇāṃ jīvate śatam
13,107.030a trīṇi tejāṃsi nocchiṣṭa ālabheta kadā cana
13,107.030c agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate
13,107.031a trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadā cana
13,107.031c sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ
13,107.032a ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati
13,107.032c pratyutthānābhivādābhyāṃ punas tān pratipadyate
13,107.033a abhivādayeta vṛddhāṃś ca āsanaṃ caiva dāpayet
13,107.033c kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt
13,107.034a na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet
13,107.034c naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati
13,107.034e svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet
13,107.035a ucchiṣṭo na spṛśec chīrṣaṃ sarve prāṇās tadāśrayāḥ
13,107.035c keśagrahān prahārāṃś ca śirasy etān vivarjayet
13,107.036a na pāṇibhyām ubhābhyāṃ ca kaṇḍūyej jātu vai śiraḥ
13,107.036c na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate
13,107.037a śiraḥsnātaś ca tailena nāṅgaṃ kiṃ cid upaspṛśet
13,107.037c tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat
13,107.038a nādhyāpayet tathocchiṣṭo nādhīyīta kadā cana
13,107.038c vāte ca pūtigandhe ca manasāpi na cintayet
13,107.039a atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ
13,107.039c āyur asya nikṛntāmi prajām asyādade tathā
13,107.040a ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati
13,107.040c yaś cānadhyāyakāle 'pi mohād abhyasyati dvijaḥ
13,107.040d*0488_01 tasya vedaḥ praṇaśyeta āyuś ca parihīyate
13,107.040d*0489_01 na śūdrapatitābhyāśe caṇḍālaśravaṇena ca
13,107.040e tasmād yukto 'py anadhyāye nādhīyīta kadā cana
13,107.041a praty ādityaṃ praty anilaṃ prati gāṃ ca prati dvijān
13,107.041c ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ
13,107.042a ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ
13,107.042c dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate
13,107.043a trīn kṛśān nāvajānīyād dīrgham āyur jijīviṣuḥ
13,107.043c brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hy āśīviṣās trayaḥ
13,107.044a dahaty āśīviṣaḥ kruddho yāvat paśyati cakṣuṣā
13,107.044c kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā
13,107.045a brāhmaṇas tu kulaṃ hanyād dhyānenāvekṣitena ca
13,107.045c tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ
13,107.046a guruṇā vairanirbandho na kartavyaḥ kadā cana
13,107.046c anumānyaḥ prasādyaś ca guruḥ kruddho yudhiṣṭhira
13,107.047a samyaṅ mithyāpravṛtte 'pi vartitavyaṃ gurāv iha
13,107.047c gurunindā dahaty āyur manuṣyāṇāṃ na saṃśayaḥ
13,107.048a dūrād āvasathān mūtraṃ dūrāt pādāvasecanam
13,107.048c ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā
13,107.049a nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite
13,107.049c nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha
13,107.050a panthā deyo brāhmaṇāya gobhyo rājabhya eva ca
13,107.050c vṛddhāya bhārataptāya garbhiṇyai durbalāya ca
13,107.051a pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn
13,107.051c catuṣpathān prakurvīta sarvān eva pradakṣiṇān
13,107.052a madhyaṃdine niśākāle madhyarātre ca sarvadā
13,107.052c catuṣpathān na seveta ubhe saṃdhye tathaiva ca
13,107.053a upānahau ca vastraṃ ca dhṛtam anyair na dhārayet
13,107.053c brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet
13,107.054a amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ
13,107.054c aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet
13,107.055a vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca
13,107.055c ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet
13,107.056a nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
13,107.056c yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
13,107.057a vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
13,107.057c parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
13,107.058a rohate sāyakair viddhaṃ vanaṃ paraśunā hatam
13,107.058c vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam
13,107.058d*0490_01 karṇinālīkanārācān nirharanti śarīrataḥ
13,107.058d*0490_02 vākśalyas tu na nirhartuṃ śakyo hṛdiśayo hi saḥ
13,107.059a hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān
13,107.059c rūpadraviṇahīnāṃś ca sattvahīnāṃś ca nākṣipet
13,107.060a nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam
13,107.060c dveṣastambhābhimānāṃś ca taikṣṇyaṃ ca parivarjayet
13,107.061a parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet
13,107.061c anyatra putrāc chiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam
13,107.062a na brāhmaṇān parivaden nakṣatrāṇi na nirdiśet
13,107.062c tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate
13,107.062d*0491_01 amāvāsyām ṛte nityaṃ dantadhāvanam ācaret
13,107.062d*0491_02 itihāsapurāṇāni dānaṃ vedaṃ ca nityaśaḥ
13,107.062d*0491_03 gāyatrīmananaṃ nityaṃ kuryāt saṃdhyāṃ samāhitaḥ
13,107.063a kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ
13,107.063c pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā
13,107.064a trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan
13,107.064c adṛṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate
13,107.065a saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā
13,107.065c ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet
13,107.066a nityam agniṃ paricared bhikṣāṃ dadyāc ca nityadā
13,107.066c vāgyato dantakāṣṭhaṃ ca nityam eva samācaret
13,107.066d*0492_01 dantakāṣṭhe ca saṃdhyāyāṃ malotsarge ca maunagaḥ
13,107.066d*0493_01 japtavyasyānusaṃdhāne snāne maunaṃ praśasyate
13,107.066e na cābhyuditaśāyī syāt prāyaścittī tathā bhavet
13,107.066f*0494_01 na saṃdhyāyāṃ svapen nityaṃ snāyāc chuddhaḥ sadā bhavet
13,107.067a mātāpitaram utthāya pūrvam evābhivādayet
13,107.067c ācāryam atha vāpy enaṃ tathāyur vindate mahat
13,107.067c*0495_01 bhūmāv ekena pāṇinā
13,107.067c*0495_02 gurūn dṛṣṭvā samuttiṣṭhet
13,107.068a varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ
13,107.068c bhakṣayec chāstradṛṣṭāni parvasv api ca varjayet
13,107.069a udaṅmukhaś ca satataṃ śaucaṃ kuryāt samāhitaḥ
13,107.069b*0496_01 akṛtvā devapūjāṃ ca nācared dantadhāvanam
13,107.070a akṛtvā devatāpūjāṃ nānyaṃ gacchet kadā cana
13,107.070c anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam
13,107.071a avalokyo na cādarśo malino buddhimattaraiḥ
13,107.071c na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadā cana
13,107.071d*0497_01 dārasaṃgrahaṇāt pūrvaṃ nācaren maithunaṃ budhaḥ
13,107.071d*0497_02 anyathā tv avakīrṇaḥ syāt prāyaścittaṃ samācaret
13,107.071d*0497_03 nodīkṣet paradārāṃś ca rahasy ekāsano bhavet
13,107.071d*0497_04 indriyāṇi sadā yacchet svapne śuddhamanā bhavet
13,107.072a udakśirā na svapeta tathā pratyakśirā na ca
13,107.072c prākśirās tu svaped vidvān atha vā dakṣiṇāśirāḥ
13,107.073a na bhagne nāvadīrṇe vā śayane prasvapeta ca
13,107.073c nāntardhāne na saṃyukte na ca tiryak kadā cana
13,107.073d*0498_01 na cāpi gacchet kāryeṇa samayād vāpi nāstike
13,107.073d*0499_01 āsanaṃ tu padākṛṣya na prasajjet tathā naraḥ
13,107.074a na nagnaḥ karhi cit snāyān na niśāyāṃ kadā cana
13,107.074c snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ
13,107.074d*0500_01 tiryaṅ na ca śayen nityaṃ nāntardhānena saṃyutaḥ
13,107.074d*0500_02 na niśāyāṃ punaḥ snāyād āpady agnidvijāntike
13,107.074d*0500_03 snāne nirmālyakaṃ varjet snātvā nāṅgāni mārjayet
13,107.075a na cānulimped asnātvā snātvā vāso na nirdhunet
13,107.075c ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ
13,107.075e srajaś ca nāvakarṣeta na bahir dhārayeta ca
13,107.076a raktamālyaṃ na dhāryaṃ syāc chuklaṃ dhāryaṃ tu paṇḍitaiḥ
13,107.076c varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho
13,107.077a raktaṃ śirasi dhāryaṃ tu tathā vāneyam ity api
13,107.077c kāñcanī caiva yā mālā na sā duṣyati karhi cit
13,107.077e snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate
13,107.078a viparyayaṃ na kurvīta vāsaso buddhimān naraḥ
13,107.078c tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca
13,107.079a anyad eva bhaved vāsaḥ śayanīye narottama
13,107.079c anyad rathyāsu devānām arcāyām anyad eva hi
13,107.080a priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca
13,107.080c pṛthag evānulimpeta kesareṇa ca buddhimān
13,107.081a upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ
13,107.081b*0501_01 nopavāsaṃ vṛthā kuryād dhanaṃ nāpahared iha
13,107.081c parvakāleṣu sarveṣu brahmacārī sadā bhavet
13,107.082a nālīḍhayā parihataṃ bhakṣayīta kadā cana
13,107.082b*0502_01 nāvalīḍham avajñātam āghrātaṃ bhakṣayed api
13,107.082c tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca
13,107.083a na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca
13,107.083c pratiṣiddhān na dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ
13,107.084a pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca
13,107.084c udumbaraṃ na khādec ca bhavārthī puruṣottamaḥ
13,107.085a ājaṃ gavyaṃ ca yan māṃsaṃ māyūraṃ caiva varjayet
13,107.085c varjayec chuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat
13,107.085d*0503_01 śuṣkam annaṃ na bhuñjīta śūdrānnaṃ ca vivarjayet
13,107.086a na pāṇau lavaṇaṃ vidvān prāśnīyān na ca rātriṣu
13,107.086c dadhisaktūn na bhuñjīta vṛthāmāṃsaṃ ca varjayet
13,107.086d*0504_01 dadhisaktu na doṣāyāṃ piben madhu ca nityaśaḥ
13,107.087a vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca
13,107.087c sāyaṃ prātaś ca bhuñjīta nāntarāle samāhitaḥ
13,107.088a vāgyato naikavastraś ca nāsaṃviṣṭaḥ kadā cana
13,107.088c bhūmau sadaiva nāśnīyān nānāsīno na śabdavat
13,107.089a toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate
13,107.089c paścād bhuñjīta medhāvī na cāpy anyamanā naraḥ
13,107.090a samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara
13,107.090b*0505_01 niḥśabdena tu bhuñjīta mitraṃ bhuñjīta nāhitam
13,107.090b*0506_01 yo 'tithīnām adattvā ca bālānāṃ jaraṭhaiḥ saha
13,107.090c viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane
13,107.091a pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūny api
13,107.091c nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasya cit
13,107.092a bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret
13,107.092c dadhi cāpy anupānaṃ vai na kartavyaṃ bhavārthinā
13,107.093a ācamya caiva hastena parisrāvya tathodakam
13,107.093c aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet
13,107.094a pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ
13,107.094c jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ
13,107.095a adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca
13,107.095c spṛśaṃś caiva pratiṣṭheta na cāpy ārdreṇa pāṇinā
13,107.096a aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam
13,107.096c kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate
13,107.097a aṅguṣṭhasya ca yan madhyaṃ pradeśinyāś ca bhārata
13,107.097c tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatas tathā
13,107.098a parāpavādaṃ na brūyān nāpriyaṃ ca kadā cana
13,107.098c na manyuḥ kaś cid utpādyaḥ puruṣeṇa bhavārthinā
13,107.099a patitais tu kathāṃ necched darśanaṃ cāpi varjayet
13,107.099c saṃsargaṃ ca na gaccheta tathāyur vindate mahat
13,107.100a na divā maithunaṃ gacchen na kanyāṃ na ca bandhakīm
13,107.100c na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat
13,107.101a sve sve tīrthe samācamya kārye samupakalpite
13,107.101c triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhaven naraḥ
13,107.102a indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ
13,107.102c kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā
13,107.103a brāhmaṇārthe ca yac chaucaṃ tac ca me śṛṇu kaurava
13,107.103c pravṛttaṃ ca hitaṃ coktvā bhojanādyantayos tathā
13,107.104a sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet
13,107.104c niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet
13,107.104d*0507_01 niṣṭhīvane maithune ca kṣute kakṣyāvimocane
13,107.104d*0507_02 udakyādarśane tadvan nagnasyācamanaṃ smṛtam
13,107.104d*0507_03 spṛśet karṇaṃ sapraṇavaṃ sūryam īkṣet sadā tadā
13,107.105a vṛddho jñātis tathā mitraṃ daridro yo bhaved api
13,107.105b*0508_01 kulīnaḥ paṇḍita iti rakṣyā niḥsvāḥ svaśaktitaḥ
13,107.105c gṛhe vāsayitavyās te dhanyam āyuṣyam eva ca
13,107.106a gṛhe pārāvatā dhanyāḥ śukāś ca sahasārikāḥ
13,107.106b*0509_01 devatāḥ pratimādarśāś candanāḥ puṣpavallikāḥ
13,107.106b*0509_02 śuddhaṃ jalaṃ suvarṇaṃ ca rajataṃ gṛhamaṅgalam
13,107.106c gṛheṣv ete na pāpāya tathā vai tailapāyikāḥ
13,107.107a uddīpakāś ca gṛdhrāś ca kapotā bhramarās tathā
13,107.107c niviśeyur yadā tatra śāntim eva tadācaret
13,107.108a amaṅgalyāni caitāni tathākrośo mahātmanām
13,107.108c mahātmanāṃ ca guhyāni na vaktavyāni karhi cit
13,107.109a agamyāś ca na gaccheta rājapatnīḥ sakhīs tathā
13,107.109c vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira
13,107.110a bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca
13,107.110c saṃbandhināṃ ca rājendra tathāyur vindate mahat
13,107.111a brāhmaṇasthapatibhyāṃ ca nirmitaṃ yan niveśanam
13,107.111c tad āvaset sadā prājño bhavārthī manujeśvara
13,107.112a saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret
13,107.112c na bhuñjīta ca medhāvī tathāyur vindate mahat
13,107.113a naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam
13,107.113c pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā
13,107.114a varjanīyāś ca vai nityaṃ saktavo niśi bhārata
13,107.114c śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane
13,107.115a sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret
13,107.115b*0510_01 na bhuktvā maithunaṃ gacchen na dhāven nātihāsakam
13,107.115c dvijacchedaṃ na kurvīta bhuktvā na ca samācaret
13,107.116a mahākulaprasūtāṃ ca praśastāṃ lakṣaṇais tathā
13,107.116c vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati
13,107.117a apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā
13,107.117c putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata
13,107.118a kanyā cotpādya dātavyā kulaputrāya dhīmate
13,107.118c putrā niveśyāś ca kulād bhṛtyā labhyāś ca bhārata
13,107.119a śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca
13,107.119b*0511_01 tailābhyañjanam aṣṭamyāṃ caturdaśyāṃ ca parvasu
13,107.119c nakṣatre na ca kurvīta yasmiñ jāto bhaven naraḥ
13,107.119e na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata
13,107.120a dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet
13,107.120c jyotiṣe yāni coktāni tāni sarvāṇi varjayet
13,107.121a prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ
13,107.121c udaṅmukho vā rājendra tathāyur vindate mahat
13,107.121d*0512_01 sāmudreṇāmbhasā snānaṃ kṣauraṃ śrāddheṣu bhojanam
13,107.121d*0512_02 antarvatnīpatiḥ kurvan na putraphalam aśnute
13,107.121d*0512_03 satāṃ gurūṇāṃ vṛddhānāṃ kulastrīṇāṃ viśeṣataḥ
13,107.122a parivādaṃ na ca brūyāt pareṣām ātmanas tathā
13,107.122c parivādo na dharmāya procyate bharatarṣabha
13,107.123a varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama
13,107.123c samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā
13,107.124a vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām
13,107.124c tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet
13,107.125a ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ
13,107.125c piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi
13,107.126a apasmārikule jātāṃ nihīnāṃ caiva varjayet
13,107.126c śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara
13,107.126d*0513_01 varjayed atiduṣṭāṃ ca vyādhinīṃ vyaṅgikāṃ tathā
13,107.126d*0513_02 saromaśām atisthūlāṃ kanyāṃ mātṛpitṛsthitām
13,107.126d*0513_03 alajjāṃ bhrātṛjāṃ duṣṭāṃ varjayed raktakeśinīm
13,107.127a lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ
13,107.127c manojñā darśanīyā ca tāṃ bhavān voḍhum arhati
13,107.128a mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira
13,107.128c avarā patitā caiva na grāhyā bhūtim icchatā
13,107.129a agnīn utpādya yatnena kriyāḥ suvihitāś ca yāḥ
13,107.129c vedeṣu brāhmaṇaiḥ proktās tāś ca sarvāḥ samācaret
13,107.130a na cerṣyā strīṣu kartavyā dārā rakṣyāś ca sarvaśaḥ
13,107.130c anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet
13,107.131a anāyuṣyo divāsvapnas tathābhyuditaśāyitā
13,107.131c prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai
13,107.132a pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā
13,107.132c yatnato vai na kartavyam abhyāsaś caiva bhārata
13,107.132d*0514_01 yatno vai bhojane kāryo atyāśaṃ ca vivarjayet
13,107.133a saṃdhyāṃ na bhuñjen na snāyān na purīṣaṃ samutsṛjet
13,107.133b*0515_01 ātmānaṃ śuci manyeta brāhmaṇān na ca paspaśet
13,107.133b*0515_02 taṃ brūyād brāhmaṇaghnaṃ ca tasya cāyur vinaśyati
13,107.133b*0515_03 brāhmaṇā hi sadā pūjyā nareṇa bhūtim icchatā
13,107.133c prayataś ca bhavet tasyāṃ na ca kiṃ cit samācaret
13,107.134a brāhmaṇān pūjayec cāpi tathā snātvā narādhipa
13,107.134b*0516_01 samāvṛttaḥ śucīn viprān devān atha gurūn namet
13,107.134b*0516_02 kuryād vyāhṛtihomādīn arghyārhaś ca sadā bhavet
13,107.134c devāṃś ca praṇamet snāto gurūṃś cāpy abhivādayet
13,107.135a animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ
13,107.135c animantrite hy anāyuṣyaṃ gamanaṃ tatra bhārata
13,107.136a na caikena parivrājyaṃ na gantavyaṃ tathā niśi
13,107.136b*0517_01 nānāpadi parasyānnam animantritam āharet
13,107.136b*0517_02 ekoddiṣṭaṃ na bhuñjīta prathamaṃ tu viśeṣataḥ
13,107.136b*0517_03 sapiṇḍīkaraṇaṃ varjyaṃ savidhānaṃ ca māsikam
13,107.136c anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset
13,107.137a mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam
13,107.137c hitaṃ vāpy ahitaṃ vāpi na vicāryaṃ nararṣabha
13,107.137d*0518_01 kṣatriyas tu viśeṣeṇa dhanurvedaṃ samabhyaset
13,107.138a dhanurvede ca vede ca yatnaḥ kāryo narādhipa
13,107.138c hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha
13,107.138e yatnavān bhava rājendra yatnavān sukham edhate
13,107.139a apradhṛṣyaś ca śatrūṇāṃ bhṛtyānāṃ svajanasya ca
13,107.139c prajāpālanayuktaś ca na kṣatiṃ labhate kva cit
13,107.140a yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata
13,107.140c gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa
13,107.141a purāṇam itihāsāś ca tathākhyānāni yāni ca
13,107.141c mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te
13,107.141d*0519_01 mānyānāṃ mānanaṃ kuryān nindyānāṃ nindanaṃ tathā
13,107.141d*0519_02 gobrāhmaṇārthe yudhyeta prāṇān api parityajet
13,107.141d*0519_03 na strīṣu sajjed draṣṭavyaṃ śaktyā dānarucir bhavet
13,107.141d*0519_04 na brāhmaṇān paribhavet kārpaṇyaṃ brāhmaṇair vṛtam
13,107.141d*0519_05 patitān nābhibhāṣeta nāhvayeta rajasvalām
13,107.142a patnīṃ rajasvalāṃ caiva nābhigacchen na cāhvayet
13,107.142c snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ
13,107.143a pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet
13,107.143c etena vidhinā patnīm upagaccheta paṇḍitaḥ
13,107.143d*0520_01 ā ṣoḍaśād ṛtur mukhyaḥ putrajanmani śabditaḥ
13,107.144a jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ
13,107.144c yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ
13,107.144e ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa
13,107.145a eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ
13,107.145c śeṣas traividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira
13,107.146a ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ
13,107.146c ācārād vardhate hy āyur ācāro hanty alakṣaṇam
13,107.147a āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate
13,107.147c ācāraprabhavo dharmo dharmād āyur vivardhate
13,107.148a etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
13,107.148c anukampatā sarvavarṇān brahmaṇā samudāhṛtam
13,107.148d*0521_01 ya idaṃ śṛṇuyān nityaṃ yaś cāpi parikīrtayet
13,107.148d*0521_02 sa śubhān prāpnuyāl lokān sadācāraparo nṛpa
13,108.001 yudhiṣṭhira uvāca
13,108.001a yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha
13,108.001c kaniṣṭhāś ca yathā jyeṣṭhe varteraṃs tad bravīhi me
13,108.002 bhīṣma uvāca
13,108.002a jyeṣṭhavat tāta vartasva jyeṣṭho hi satataṃ bhavān
13,108.002c guror garīyasī vṛttir yā cec chiṣyasya bhārata
13,108.003a na gurāv akṛtaprajñe śakyaṃ śiṣyeṇa vartitum
13,108.003c guror hi dīrghadarśitvaṃ yat tac chiṣyasya bhārata
13,108.004a andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ
13,108.004c parihāreṇa tad brūyād yas teṣāṃ syād vyatikramaḥ
13,108.005a pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ
13,108.005c śriyābhitaptāḥ kaunteya bhedakāmās tathārayaḥ
13,108.005d*0522_01 śriyābhitaptās tadbhedān na bhinnāḥ syuḥ samāhitāḥ
13,108.006a jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ
13,108.006c hanti sarvam api jyeṣṭhaḥ kulaṃ yatrāvajāyate
13,108.007a atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ
13,108.007c ajyeṣṭhaḥ syād abhāgaś ca niyamyo rājabhiś ca saḥ
13,108.008a nikṛtī hi naro lokān pāpān gacchaty asaṃśayam
13,108.008c vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam
13,108.009a sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ
13,108.009c akīrtiṃ janayaty eva kīrtim antardadhāti ca
13,108.010a sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ
13,108.010b*0523_01 jyeṣṭho 'pi durvinītas tu kaniṣṭhas tu viśeṣataḥ
13,108.010c nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam
13,108.011a anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ
13,108.011c svayam īhitalabdhaṃ tu nākāmo dātum arhati
13,108.012a bhrātṝṇām avibhaktānām utthānam api cet saha
13,108.012c na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃ cana
13,108.013a na jyeṣṭhān avamanyeta duṣkṛtaḥ sukṛto 'pi vā
13,108.013b*0524_01 gurūṇām aparādho hi śakyaḥ kṣantavya eva ca
13,108.013c yadi strī yady avarajaḥ śreyaḥ paśyet tathācaret
13,108.013e dharmaṃ hi śreya ity āhur iti dharmavido viduḥ
13,108.013f*0525_01 same tu jyeṣṭhatantrāḥ syuḥ kiṃ cid ūne 'pi nityaśaḥ
13,108.014a daśācāryān upādhyāya upādhyāyān pitā daśa
13,108.014c daśa caiva pitṝn mātā sarvāṃ vā pṛthivīm api
13,108.015a gauraveṇābhibhavati nāsti mātṛsamo guruḥ
13,108.015c mātā garīyasī yac ca tenaitāṃ manyate janaḥ
13,108.016a jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata
13,108.016c sa hy eṣāṃ vṛttidātā syāt sa caitān paripālayet
13,108.017a kaniṣṭhās taṃ namasyeran sarve chandānuvartinaḥ
13,108.017c tam eva copajīveran yathaiva pitaraṃ tathā
13,108.018a śarīram etau sṛjataḥ pitā mātā ca bhārata
13,108.018c ācāryaśāstā yā jātiḥ sā satyā sājarāmarā
13,108.019a jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha
13,108.019c bhrātur bhāryā ca tadvat syād yasyā bālye stanaṃ pibet
13,109.001 yudhiṣṭhira uvāca
13,109.001a sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha
13,109.001c upavāse matir iyaṃ kāraṇaṃ ca na vidmahe
13,109.002a brahmakṣatreṇa niyamāś cartavyā iti naḥ śrutam
13,109.002c upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha
13,109.003a niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva
13,109.003c avāpnoti gatiṃ kāṃ ca upavāsaparāyaṇaḥ
13,109.004a upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam
13,109.004c upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate
13,109.005a adharmān mucyate kena dharmam āpnoti vai katham
13,109.005c svargaṃ puṇyaṃ ca labhate kathaṃ bharatasattama
13,109.006a upoṣya cāpi kiṃ tena pradeyaṃ syān narādhipa
13,109.006c dharmeṇa ca sukhān arthāṃl labhed yena bravīhi tam
13,109.007 vaiśaṃpāyana uvāca
13,109.007a evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit
13,109.007c dharmaputram idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt
13,109.008a idaṃ khalu mahārāja śrutam āsīt purātanam
13,109.008c upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha
13,109.009a prājāpatyaṃ hy aṅgirasaṃ pṛṣṭavān asmi bhārata
13,109.009c yathā māṃ tvaṃ tathaivāhaṃ pṛṣṭavāṃs taṃ tapodhanam
13,109.010a praśnam etaṃ mayā pṛṣṭo bhagavān agnisaṃbhavaḥ
13,109.010c upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha
13,109.011 aṅgirā uvāca
13,109.011a brahmakṣatre trirātraṃ tu vihitaṃ kurunandana
13,109.011c dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha
13,109.012a vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate
13,109.012c trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate
13,109.013a caturthabhaktakṣapaṇaṃ vaiśyaśūdre vidhīyate
13,109.013c trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ
13,109.014a pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata
13,109.014b*0526_01 upoṣya ekabhaktena niyatātmā jitendriyaḥ
13,109.014c kṣamāvān rūpasaṃpannaḥ śrutavāṃś caiva jāyate
13,109.015a nānapatyo bhavet prājño daridro vā kadā cana
13,109.015c yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān
13,109.016a aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm
13,109.016c upoṣya vyādhirahito vīryavān abhijāyate
13,109.017a mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet
13,109.017c bhojayec ca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ
13,109.018a sarvakalyāṇasaṃpūrṇaḥ sarvauṣadhisamanvitaḥ
13,109.018c kṛṣibhāgī bahudhano bahuputraś ca jāyate
13,109.019a pauṣamāsaṃ tu kaunteya bhaktenaikena yaḥ kṣapet
13,109.019c subhago darśanīyaś ca yaśobhāgī ca jāyate
13,109.020a pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet
13,109.020c śrīmatkule jñātimadhye sa mahattvaṃ prapadyate
13,109.021a bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet
13,109.021c strīṣu vallabhatāṃ yāti vaśyāś cāsya bhavanti tāḥ
13,109.022a caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet
13,109.022c suvarṇamaṇimuktāḍhye kule mahati jāyate
13,109.023a nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ
13,109.023c naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet
13,109.024a jyeṣṭhāmūlaṃ tu yo māsam ekabhaktena saṃkṣapet
13,109.024c aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate
13,109.025a āṣāḍham ekabhaktena sthitvā māsam atandritaḥ
13,109.025c bahudhānyo bahudhano bahuputraś ca jāyate
13,109.026a śrāvaṇaṃ niyato māsam ekabhaktena yaḥ kṣapet
13,109.026b*0527_01 rūpadraviṇasaṃpannaḥ sukhī bhavati nityaśaḥ
13,109.026c yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ
13,109.026d*0528_01 dhanavān kīrtimāṃś caiva kule mahati jāyate
13,109.027a prauṣṭhapadaṃ tu yo māsam ekāhāro bhaven naraḥ
13,109.027c dhanāḍhyaṃ sphītam acalam aiśvaryaṃ pratipadyate
13,109.028a tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet
13,109.028c prajāvān vāhanāḍhyaś ca bahuputraś ca jāyate
13,109.029a kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam
13,109.029c śūraś ca bahubhāryaś ca kīrtimāṃś caiva jāyate
13,109.030a iti māsā naravyāghra kṣapatāṃ parikīrtitāḥ
13,109.030c tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva
13,109.031a pakṣe pakṣe gate yas tu bhaktam aśnāti bhārata
13,109.031c gavāḍhyo bahuputraś ca dīrghāyuś ca sa jāyate
13,109.032a māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa
13,109.032c gaṇādhipatyaṃ prāpnoti niḥsapatnam anāvilam
13,109.033a ete tu niyamāḥ sarve kartavyāḥ śarado daśa
13,109.033c dve cānye bharataśreṣṭha pravṛttim anuvartatā
13,109.034a yas tu prātas tathā sāyaṃ bhuñjāno nāntarā pibet
13,109.034c ahiṃsānirato nityaṃ juhvāno jātavedasam
13,109.035a ṣaḍbhiḥ sa varṣair nṛpate sidhyate nātra saṃśayaḥ
13,109.035c agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
13,109.036a adhivāse so 'psarasāṃ nṛtyagītavinādite
13,109.036b*0529_01 ramate strīsahasrāḍhye sukṛtī virajā naraḥ
13,109.036c taptakāñcanavarṇābhaṃ vimānam adhirohati
13,109.037a pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate
13,109.037c tatkṣayād iha cāgamya māhātmyaṃ pratipadyate
13,109.038a yas tu saṃvatsaraṃ pūrṇam ekāhāro bhaven naraḥ
13,109.038c atirātrasya yajñasya sa phalaṃ samupāśnute
13,109.039a daśavarṣasahasrāṇi svarge ca sa mahīyate
13,109.039c tatkṣayād iha cāgamya māhātmyaṃ pratipadyate
13,109.040a yas tu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute
13,109.040c ahiṃsānirato nityaṃ satyavāṅ niyatendriyaḥ
13,109.041a vājapeyasya yajñasya phalaṃ vai samupāśnute
13,109.041c triṃśadvarṣasahasrāṇi svarge ca sa mahīyate
13,109.042a ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet
13,109.042c aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ
13,109.043a cakravākaprayuktena vimānena sa gacchati
13,109.043c catvāriṃśat sahasrāṇi varṣāṇāṃ divi modate
13,109.044a aṣṭamena tu bhaktena jīvan saṃvatsaraṃ nṛpa
13,109.044c gavāmayasya yajñasya phalaṃ prāpnoti mānavaḥ
13,109.045a haṃsasārasayuktena vimānena sa gacchati
13,109.045c pañcāśataṃ sahasrāṇi varṣāṇāṃ divi modate
13,109.046a pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu
13,109.046c ṣaṇmāsānaśanaṃ tasya bhagavān aṅgirābravīt
13,109.046e ṣaṣṭiṃ varṣasahasrāṇi divam āvasate ca saḥ
13,109.047a vīṇānāṃ vallakīnāṃ ca veṇūnāṃ ca viśāṃ pate
13,109.047c sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate
13,109.048a saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ
13,109.048c phalaṃ viśvajitas tāta prāpnoti sa naro nṛpa
13,109.049a siṃhavyāghraprayuktena vimānena sa gacchati
13,109.049c saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate
13,109.050a māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate
13,109.050c vidhiṃ tv anaśanasyāhuḥ pārtha dharmavido janāḥ
13,109.051a anārto vyādhirahito gacched anaśanaṃ tu yaḥ
13,109.051c pade pade yajñaphalaṃ sa prāpnoti na saṃśayaḥ
13,109.052a divaṃ haṃsaprayuktena vimānena sa gacchati
13,109.052c śataṃ cāpsarasaḥ kanyā ramayanty api taṃ naram
13,109.053a ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ
13,109.053c śataṃ varṣasahasrāṇāṃ modate divi sa prabho
13,109.053e kāñcīnūpuraśabdena suptaś caiva prabodhyate
13,109.054a sahasrahaṃsasaṃyukte vimāne somavarcasi
13,109.054c sa gatvā strīśatākīrṇe ramate bharatarṣabha
13,109.055a kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam
13,109.055c vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam
13,109.056a duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam
13,109.056c na caite svargakāmasya rocante sukhamedhasaḥ
13,109.056d*0530_01 na caitad rocate teṣāṃ ye dhanaiḥ sukhamedhinaḥ
13,109.057a ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe
13,109.057c ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe
13,109.058a svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ
13,109.058c anaśnan deham utsṛjya phalaṃ prāpnoti mānavaḥ
13,109.059a bālasūryapratīkāśe vimāne hemavarcasi
13,109.059c vaiḍūryamuktākhacite vīṇāmurajanādite
13,109.060a patākādīpikākīrṇe divyaghaṇṭāninādite
13,109.060c strīsahasrānucarite sa naraḥ sukham edhate
13,109.061a yāvanti romakūpāṇi tasya gātreṣu pāṇḍava
13,109.061c tāvanty eva sahasrāṇi varṣāṇāṃ divi modate
13,109.062a nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ
13,109.062c na dharmāt paramo lābhas tapo nānaśanāt param
13,109.063a brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca
13,109.063c upavāsais tathā tulyaṃ tapaḥkarma na vidyate
13,109.064a upoṣya vidhivad devās tridivaṃ pratipedire
13,109.064c ṛṣayaś ca parāṃ siddhim upavāsair avāpnuvan
13,109.065a divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā
13,109.065c kṣāntam ekena bhaktena tena vipratvam āgataḥ
13,109.066a cyavano jamadagniś ca vasiṣṭho gautamo bhṛguḥ
13,109.066c sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ
13,109.067a idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam
13,109.067c yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute
13,109.068a imaṃ tu kaunteya yathākramaṃ vidhiṃ; pravartitaṃ hy aṅgirasā maharṣiṇā
13,109.068c paṭheta yo vai śṛṇuyāc ca nityadā; na vidyate tasya narasya kilbiṣam
13,109.069a vimucyate cāpi sa sarvasaṃkarair; na cāsya doṣair abhibhūyate manaḥ
13,109.069c viyonijānāṃ ca vijānate rutaṃ; dhruvāṃ ca kīrtiṃ labhate narottamaḥ
13,110.001 yudhiṣṭhira uvāca
13,110.001a pitāmahena vidhivad yajñāḥ proktā mahātmanā
13,110.001c guṇāś caiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ
13,110.002a na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha
13,110.002c bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ
13,110.003a pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha
13,110.003c nārthanyūnair avaguṇair ekātmabhir asaṃhataiḥ
13,110.004a yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet
13,110.004c tulyo yajñaphalair etais tan me brūhi pitāmaha
13,110.005 bhīṣma uvāca
13,110.005a idam aṅgirasā proktam upavāsaphalātmakam
13,110.005c vidhiṃ yajñaphalais tulyaṃ tan nibodha yudhiṣṭhira
13,110.006a yas tu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet
13,110.006c ahiṃsānirato nityaṃ juhvāno jātavedasam
13,110.007a ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ
13,110.007c taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ
13,110.008a devastrīṇām adhīvāse nṛtyagītaninādite
13,110.008c prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe
13,110.009a trīṇi varṣāṇi yaḥ prāśet satataṃ tv ekabhojanam
13,110.009c dharmapatnīrato nityam agniṣṭomaphalaṃ labhet
13,110.010a dvitīye divase yas tu prāśnīyād ekabhojanam
13,110.010c sadā dvādaśamāsāṃs tu juhvāno jātavedasam
13,110.010e yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet
13,110.011a satyavāg dānaśīlaś ca brahmaṇyaś cānasūyakaḥ
13,110.011c kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim
13,110.012a pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe
13,110.012c dve samāpte tataḥ padme so 'psarobhir vaset saha
13,110.012d*0531_01 agnikāryaparo nityaṃ nityaṃ kalyaprabodhanaḥ
13,110.012d*0531_02 agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
13,110.012d*0531_03 haṃsasārasayuktaṃ ca vimānaṃ labhate naraḥ
13,110.012d*0531_04 indraloke ca vasate varastrībhiḥ samāvṛtaḥ
13,110.013a tṛtīye divase yas tu prāśnīyād ekabhojanam
13,110.013c sadā dvādaśamāsāṃs tu juhvāno jātavedasam
13,110.014a atirātrasya yajñasya phalaṃ prāpnoty anuttamam
13,110.014c mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
13,110.015a saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha
13,110.015c nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ
13,110.016a divase yaś caturthe tu prāśnīyād ekabhojanam
13,110.016c sadā dvādaśamāsān vai juhvāno jātavedasam
13,110.017a vājapeyasya yajñasya phalaṃ prāpnoty anuttamam
13,110.017c indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ
13,110.018a sāgarasya ca paryante vāsavaṃ lokam āvaset
13,110.018c devarājasya ca krīḍāṃ nityakālam avekṣate
13,110.019a divase pañcame yas tu prāśnīyād ekabhojanam
13,110.019c sadā dvādaśamāsāṃs tu juhvāno jātavedasam
13,110.020a alubdhaḥ satyavādī ca brahmaṇyaś cāvihiṃsakaḥ
13,110.020c anasūyur apāpastho dvādaśāhaphalaṃ labhet
13,110.021a jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam
13,110.021b*0532_01 atirātraphalaṃ prāpya apsarobhiḥ pramodate
13,110.021c sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham
13,110.022a āvartanāni catvāri tathā padmāni dvādaśa
13,110.022c śarāgniparimāṇaṃ ca tatrāsau vasate sukham
13,110.023a divase yas tu ṣaṣṭhe vai muniḥ prāśeta bhojanam
13,110.023c sadā dvādaśamāsān vai juhvāno jātavedasam
13,110.024a sadā triṣavaṇasnāyī brahmacāry anasūyakaḥ
13,110.024c gavāmayasya yajñasya phalaṃ prāpnoty anuttamam
13,110.025a agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam
13,110.025c śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam
13,110.026a tathaivāpsarasām aṅke prasuptaḥ pratibudhyate
13,110.026c nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ
13,110.027a koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca
13,110.027c padmāny aṣṭādaśa tathā patāke dve tathaiva ca
13,110.028a ayutāni ca pañcāśad ṛkṣacarmaśatasya ca
13,110.028c lomnāṃ pramāṇena samaṃ brahmaloke mahīyate
13,110.029a divase saptame yas tu prāśnīyād ekabhojanam
13,110.029c sadā dvādaśamāsān vai juhvāno jātavedasam
13,110.030a sarasvatīṃ gopayāno brahmacaryaṃ samācaran
13,110.030c sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet
13,110.031a puruṣo marutāṃ lokam indralokaṃ ca gacchati
13,110.031c tatra tatra ca siddhārtho devakanyābhir uhyate
13,110.032a phalaṃ bahusuvarṇasya yajñasya labhate naraḥ
13,110.032c saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate
13,110.033a yas tu saṃvatsaraṃ kṣānto bhuṅkte 'hany aṣṭame naraḥ
13,110.033c devakāryaparo nityaṃ juhvāno jātavedasam
13,110.034a pauṇḍarīkasya yajñasya phalaṃ prāpnoty anuttamam
13,110.034c padmavarṇanibhaṃ caiva vimānam adhirohati
13,110.035a kṛṣṇāḥ kanakagauryaś ca nāryaḥ śyāmās tathāparāḥ
13,110.035c vayorūpavilāsinyo labhate nātra saṃśayaḥ
13,110.036a yas tu saṃvatsaraṃ bhuṅkte navame navame 'hani
13,110.036c sadā dvādaśamāsān vai juhvāno jātavedasam
13,110.037a aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ
13,110.037c puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ
13,110.038a dīptasūryāgnitejobhir divyamālābhir eva ca
13,110.038c nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam
13,110.039a aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca
13,110.039c koṭīśatasahasraṃ ca teṣu lokeṣu modate
13,110.040a yas tu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate
13,110.040c sadā dvādaśamāsān vai juhvāno jātavedasam
13,110.041a brahmakanyāniveśe ca sarvabhūtamanohare
13,110.041c aśvamedhasahasrasya phalaṃ prāpnoty anuttamam
13,110.042a rūpavatyaś ca taṃ kanyā ramayanti sadā naram
13,110.042c nīlotpalanibhair varṇai raktotpalanibhais tathā
13,110.043a vimānaṃ maṇḍalāvartam āvartagahanāvṛtam
13,110.043c sāgarormipratīkāśaṃ sādhayed yānam uttamam
13,110.044a vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ
13,110.044c sphāṭikair vajrasāraiś ca stambhaiḥ sukṛtavedikam
13,110.044e ārohati mahad yānaṃ haṃsasārasavāhanam
13,110.045a ekādaśe tu divase yaḥ prāpte prāśate haviḥ
13,110.045c sadā dvādaśamāsān vai juhvāno jātavedasam
13,110.046a parastriyo nābhilaṣed vācātha manasāpi vā
13,110.046c anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā
13,110.047a abhigacchen mahādevaṃ vimānasthaṃ mahābalam
13,110.047c svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam
13,110.048a kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam
13,110.048c rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam
13,110.049a varṣāṇy aparimeyāni yugāntam api cāvaset
13,110.049c koṭīśatasahasraṃ ca daśa koṭiśatāni ca
13,110.050a rudraṃ nityaṃ praṇamate devadānavasaṃmatam
13,110.050c sa tasmai darśanaṃ prāpto divase divase bhavet
13,110.051a divase dvādaśe yas tu prāpte vai prāśate haviḥ
13,110.051c sadā dvādaśamāsān vai sarvamedhaphalaṃ labhet
13,110.051c*0533_01 juhvāno jātavedasam
13,110.051c*0533_02 niyamena samāyuktaḥ
13,110.052a ādityair dvādaśais tasya vimānaṃ saṃvidhīyate
13,110.052c maṇimuktāpravālaiś ca mahārhair upaśobhitam
13,110.053a haṃsamālāparikṣiptaṃ nāgavīthīsamākulam
13,110.053c mayūraiś cakravākaiś ca kūjadbhir upaśobhitam
13,110.054a aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam
13,110.054c nityam āvasate rājan naranārīsamāvṛtam
13,110.054e ṛṣir evaṃ mahābhāgas tv aṅgirāḥ prāha dharmavit
13,110.054f*0534_01 vimānam adhiruhyāśu brahmaloke mahīyate
13,110.055a trayodaśe tu divase yaḥ prāpte prāśate haviḥ
13,110.055c sadā dvādaśa māsān vai devasatraphalaṃ labhet
13,110.056a raktapadmodayaṃ nāma vimānaṃ sādhayen naraḥ
13,110.056b*0535_01 tatra gatvā samutthito devakanyābhir āvṛtaḥ
13,110.056c jātarūpaprayuktaṃ ca ratnasaṃcayabhūṣitam
13,110.057a devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam
13,110.057c puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam
13,110.058a tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca
13,110.058c ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset
13,110.059a gītagandharvaghoṣaiś ca bherīpaṇavanisvanaiḥ
13,110.059c sadā pramuditas tābhir devakanyābhir īḍyate
13,110.060a caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ
13,110.060c sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet
13,110.061a anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ
13,110.061c mṛṣṭataptāṅgadadharā vimānair anuyānti tam
13,110.062a kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ
13,110.062c kāñcīnāṃ ca samutkarṣais tatra tatra vibodhyate
13,110.063a devakanyānivāse ca tasmin vasati mānavaḥ
13,110.063c jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ
13,110.064a yas tu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ
13,110.064c sadā dādaśa māsāṃs tu juhvāno jātavedasam
13,110.064e rājasūyasahasrasya phalaṃ prāpnoty anuttamam
13,110.065a yānam ārohate nityaṃ haṃsabarhiṇasevitam
13,110.065c maṇimaṇḍalakaiś citraṃ jātarūpasamāvṛtam
13,110.066a divyābharaṇaśobhābhir varastrībhir alaṃkṛtam
13,110.066c ekastambhaṃ caturdvāraṃ saptabhaumaṃ sumaṅgalam
13,110.066e vaijayantīsahasraiś ca śobhitaṃ gītanisvanaiḥ
13,110.067a divyaṃ divyaguṇopetaṃ vimānam adhirohati
13,110.067c maṇimuktāpravālaiś ca bhūṣitaṃ vaidyutaprabham
13,110.067e vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ
13,110.068a ṣoḍaśe divase yas tu saṃprāpte prāśate haviḥ
13,110.068c sadā dvādaśa māsān vai somayajñaphalaṃ labhet
13,110.069a somakanyānivāseṣu so 'dhyāvasati nityadā
13,110.069c saumyagandhānuliptaś ca kāmacāragatir bhavet
13,110.070a sudarśanābhir nārībhir madhurābhis tathaiva ca
13,110.070c arcyate vai vimānasthaḥ kāmabhogaiś ca sevyate
13,110.071a phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam
13,110.071c āvartanāni catvāri sāgare yāty asau naraḥ
13,110.072a divase saptadaśame yaḥ prāpte prāśate haviḥ
13,110.072c sadā dvādaśa māsān vai juhvāno jātavedasam
13,110.073a sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati
13,110.073c mārutauśanase caiva brahmalokaṃ ca gacchati
13,110.074a tatra daivatakanyābhir āsanenopacaryate
13,110.074c bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate
13,110.075a tatra devādhidevasya kumāryo ramayanti tam
13,110.075c dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ
13,110.076a candrādityāv ubhau yāvad gagane carataḥ prabho
13,110.076c tāvac caraty asau vīraḥ sudhāmṛtarasāśanaḥ
13,110.077a aṣṭādaśe tu divase prāśnīyād ekabhojanam
13,110.077c sadā dvādaśa māsān vai sapta lokān sa paśyati
13,110.078a rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate
13,110.078c devakanyādhirūḍhais tu bhrājamānaiḥ svalaṃkṛtaiḥ
13,110.079a vyāghrasiṃhaprayuktaṃ ca meghasvananināditam
13,110.079c vimānam uttamaṃ divyaṃ susukhī hy adhirohati
13,110.080a tatra kalpasahasraṃ sa kāntābhiḥ saha modate
13,110.080c sudhārasaṃ ca bhuñjīta amṛtopamam uttamam
13,110.081a ekonaviṃśe divase yo bhuṅkte ekabhojanam
13,110.081c sadā dvādaśa māsān vai sapta lokān sa paśyati
13,110.082a uttamaṃ labhate sthānam apsarogaṇasevitam
13,110.082c gandharvair upagītaṃ ca vimānaṃ sūryavarcasam
13,110.083a tatrāmaravarastrībhir modate vigatajvaraḥ
13,110.083c divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ
13,110.084a pūrṇe 'tha divase viṃśe yo bhuṅkte hy ekabhojanam
13,110.084c sadā dvādaśa māsāṃs tu satyavādī dhṛtavrataḥ
13,110.085a amāṃsāśī brahmacārī sarvabhūtahite rataḥ
13,110.085c sa lokān vipulān divyān ādityānām upāśnute
13,110.086a gandharvair apsarobhiś ca divyamālyānulepanaiḥ
13,110.086c vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataś cānugamyate
13,110.087a ekaviṃśe tu divase yo bhuṅkte hy ekabhojanam
13,110.087c sadā dvādaśa māsān vai juhvāno jātavedasam
13,110.088a lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati
13,110.088c aśvinor marutāṃ caiva sukheṣv abhirataḥ sadā
13,110.089a anabhijñaś ca duḥkhānāṃ vimānavaram āsthitaḥ
13,110.089c sevyamāno varastrībhiḥ krīḍaty amaravat prabhuḥ
13,110.090a dvāviṃśe divase prāpte yo bhuṅkte hy ekabhojanam
13,110.090c sadā dvādaśa māsān vai juhvāno jātavedasam
13,110.091a dhṛtimān ahiṃsānirataḥ satyavāg anasūyakaḥ
13,110.091c lokān vasūnām āpnoti divākarasamaprabhaḥ
13,110.092a kāmacārī sudhāhāro vimānavaram āsthitaḥ
13,110.092c ramate devakanyābhir divyābharaṇabhūṣitaḥ
13,110.093a trayoviṃśe tu divase prāśed yas tv ekabhojanam
13,110.093c sadā dvādaśa māsāṃs tu mitāhāro jitendriyaḥ
13,110.094a vāyor uśanasaś caiva rudralokaṃ ca gacchati
13,110.094c kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ
13,110.095a anekaguṇaparyantaṃ vimānavaram āsthitaḥ
13,110.095c ramate devakanyābhir divyābharaṇabhūṣitaḥ
13,110.096a caturviṃśe tu divase yaḥ prāśed ekabhojanam
13,110.096c sadā dvādaśa māsān vai juhvāno jātavedasam
13,110.097a ādityānām adhīvāse modamāno vasec ciram
13,110.097c divyamālyāmbaradharo divyagandhānulepanaḥ
13,110.098a vimāne kāñcane divye haṃsayukte manorame
13,110.098c ramate devakanyānāṃ sahasrair ayutais tathā
13,110.099a pañcaviṃśe tu divase yaḥ prāśed ekabhojanam
13,110.099c sadā dvādaśa māsāṃs tu puṣkalaṃ yānam āruhet
13,110.100a siṃhavyāghraprayuktaiś ca meghasvananināditaiḥ
13,110.100c rathaiḥ sanandighoṣaiś ca pṛṣṭhataḥ so 'nugamyate
13,110.101a devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ
13,110.101c vimānam uttamaṃ divyam āsthāya sumanoharam
13,110.102a tatra kalpasahasraṃ vai vasate strīśatāvṛte
13,110.102c sudhārasaṃ copajīvann amṛtopamam uttamam
13,110.103a ṣaḍviṃśe divase yas tu prāśnīyād ekabhojanam
13,110.103c sadā dvādaśa māsāṃs tu niyato niyatāśanaḥ
13,110.104a jitendriyo vītarāgo juhvāno jātavedasam
13,110.104c sa prāpnoti mahābhāgaḥ pūjyamāno 'psarogaṇaiḥ
13,110.105a saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute
13,110.105c vimāne sphāṭike divye sarvaratnair alaṃkṛte
13,110.106a gandharvair apsarobhiś ca pūjyamānaḥ pramodate
13,110.106c dve yugānāṃ sahasre tu divye divyena tejasā
13,110.107a saptaviṃśe tu divase yaḥ prāśed ekabhojanam
13,110.107c sadā dvādaśa māsāṃs tu juhvāno jātavedasam
13,110.108a phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate
13,110.108c amṛtāśī vasaṃs tatra sa vitṛptaḥ pramodate
13,110.109a devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam
13,110.109c adhyāvasati divyātmā vimānavaram āsthitaḥ
13,110.110a strībhir manobhirāmābhī ramamāṇo madotkaṭaḥ
13,110.110c yugakalpasahasrāṇi trīṇy āvasati vai sukham
13,110.111a yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam
13,110.111c sadā dvādaśa māsāṃs tu jitātmā vijitendriyaḥ
13,110.112a phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute
13,110.112c bhogavāṃs tejasā bhāti sahasrāṃśur ivāmalaḥ
13,110.113a sukumāryaś ca nāryas taṃ ramamāṇāḥ suvarcasaḥ
13,110.113c pīnastanorujaghanā divyābharaṇabhūṣitāḥ
13,110.114a ramayanti manaḥ kāntā vimāne sūryasaṃnibhe
13,110.114c sarvakāmagame divye kalpāyutaśataṃ samāḥ
13,110.115a ekonatriṃśe divase yaḥ prāśed ekabhojanam
13,110.115c sadā dvādaśa māsān vai satyavrataparāyaṇaḥ
13,110.116a tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ
13,110.116c vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati
13,110.117a jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam
13,110.117c apsarogaṇasaṃpūrṇaṃ gandharvair abhināditam
13,110.118a tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ
13,110.118c manobhirāmā madhurā ramayanti madotkaṭāḥ
13,110.119a bhogavāṃs tejasā yukto vaiśvānarasamaprabhaḥ
13,110.119c divyo divyena vapuṣā bhrājamāna ivāmaraḥ
13,110.120a vasūnāṃ marutāṃ caiva sādhyānām aśvinos tathā
13,110.120c rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati
13,110.121a yas tu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ
13,110.121c sadā dvādaśa māsān vai brahmalokam avāpnuyāt
13,110.122a sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ
13,110.122c tejasā vapuṣā lakṣmyā bhrājate raśmivān iva
13,110.123a divyamālyāmbaradharo divyagandhānulepanaḥ
13,110.123c sukheṣv abhirato yogī duḥkhānām avijānakaḥ
13,110.124a svayaṃprabhābhir nārībhir vimānastho mahīyate
13,110.124c rudradevarṣikanyābhiḥ satataṃ cābhipūjyate
13,110.125a nānāvidhasurūpābhir nānārāgābhir eva ca
13,110.125c nānāmadhurabhāṣābhir nānāratibhir eva ca
13,110.125d*0536_01 nānāvidhasugaṃdhābhir nānāveṣābhir eva ca
13,110.126a vimāne nagarākāre sūryavat sūryasaṃnibhe
13,110.126c pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe
13,110.127a dakṣiṇāyāṃ tu raktābhe adhastān nīlamaṇḍale
13,110.127c ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ
13,110.128a yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati
13,110.128b*0537_01 tāvad brahmādikā lokā varṣadhārāpramāṇataḥ
13,110.128c tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ
13,110.129a vipruṣaś caiva yāvantyo nipatanti nabhastalāt
13,110.129c varṣāsu varṣatas tāvan nivasaty amaraprabhaḥ
13,110.130a māsopavāsī varṣais tu daśabhiḥ svargam uttamam
13,110.130c maharṣitvam athāsādya saśarīragatir bhavet
13,110.131a munir dānto jitakrodho jitaśiśnodaraḥ sadā
13,110.131c juhvann agnīṃś ca niyataḥ saṃdhyopāsanasevitā
13,110.132a bahubhir niyamair evaṃ māsān aśnāti yo naraḥ
13,110.132c abhrāvakāśaśīlaś ca tasya vāso nirucyate
13,110.133a divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ
13,110.133c svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi
13,110.134a eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ
13,110.134c vyākhyāto hy ānupūrvyeṇa upavāsaphalātmakaḥ
13,110.135a daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā
13,110.135c upavāsam imaṃ kṛtvā gacchec ca paramāṃ gatim
13,110.135d*0538_01 vaiṣṇavīṃ vātha raudrīṃ vā pañcamīṃ brahmacāriṇaḥ
13,110.135d*0538_02 saṃvatsaravrataṃ kṛtvā kramante lokam uttamam
13,110.135e devadvijātipūjāyāṃ rato bharatasattama
13,110.136a upavāsavidhis tv eṣa vistareṇa prakīrtitaḥ
13,110.136c niyateṣv apramatteṣu śaucavatsu mahātmasu
13,110.137a dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata
13,110.137c acaleṣv aprakampeṣu mā te bhūd atra saṃśayaḥ
13,110.137d@011_0000 yudhiṣṭhiraḥ
13,110.137d@011_0001 pitāmahena kathitā dānadharmāśritāḥ kathāḥ
13,110.137d@011_0002 mayā śrutā ṛṣīṇāṃ tu saṃnidhau keśavasya ca
13,110.137d@011_0003 punaḥ kautūhalam abhūt tām evādhyātmikīṃ prati
13,110.137d@011_0004 kathāṃ kathaya rājendra tvad anyaḥ ka udāharet
13,110.137d@011_0005 eṣa yādavadāyādas tathānujñātum arhati
13,110.137d@011_0006 jñāte tu yasmiñ jñātavyaṃ jñātaṃ bhavati bhārata
13,110.137d@011_0007 paścāc chroṣyāmahe rājñāṃ śrāvyān dharmān pitāmaha
13,110.137d@011_0008 kautūhalam ṛṣīṇāṃ tu cchettum arhasi sāṃpratam
13,110.137d@011_0009 bhīṣmaḥ
13,110.137d@011_0010 ata ūrdhvaṃ mahārāja sāṃkhyayogobhayaśāstrādhigatayāthātmyadarśanasaṃpannayor ācāryayoḥ saṃvādam anuvyākhyāsyāmaḥ | tad yathābhagavantaṃ sanatkumāram āsīnam aṅguṣṭhaparvamātraṃ mahati vimānavare | yojanasahasramaṇḍale taruṇabhāskarapratīkāśe śayanīye mahati baddhāsanam anudhyāyantam amṛtam anāvartakaram amūrtam akṣayajam athopadiṣṭam upasasarpa bhagavantam ācāryaṃ bhagavān ācāryo rudras taṃ provāca - svāgataṃ maheśvara brahmasuta | etad āsanam āstāṃ bhagavān || ity ukte cāsīno bhagavān anantarūpo rudras taṃ provāca - bhagavān api dhyānam āvartayati | ity ukte cāha bhagavān sanatkumāras tatheti ||
13,110.137d@011_0012 tathety uktaś ca provāca bhagavāñ śaṃkaras tadā
13,110.137d@011_0013 parāvarajñaṃ sarvasya trailokyasya mahāmunim
13,110.137d@011_0014 kiṃ vā dhyānena draṣṭavyaṃ yad bhavān anupaśyati
13,110.137d@011_0015 yac ca dhyātvā na śocanti yatayas tattvadarśinaḥ
13,110.137d@011_0016 kathaya tvam imaṃ devaṃ dehināṃ yatisattama
13,110.137d@011_0017 yac ca tatpuruṣaṃ śuddham ity uktaṃ yogasāṃkhyayoḥ
13,110.137d@011_0018 kim adhyātmādhibhūtaṃ ca tathā cāpy adhidaivatam
13,110.137d@011_0019 kālasaṃkhyā ca kā deva draṣṭavyā tasya brahmaṇaḥ
13,110.137d@011_0020 saṃkhyā saṃkhyādanasyaiva yā proktā paramarṣibhiḥ
13,110.137d@011_0021 śāstradṛṣṭena mārgeṇa yathāvad yatisattama
13,110.137d@011_0022 yac ca tatpuruṣaṃ śuddhaṃ prabuddham ajaraṃ dhruvam
13,110.137d@011_0023 budhyamānāprabuddhābhyāṃ vidyāvedyaṃ tathaiva ca
13,110.137d@011_0024 vimokṣaṃ trividhaṃ caiva brūhi mokṣavidāṃ vara
13,110.137d@011_0025 parisaṃkhyāṃ ca sāṃkhyānāṃ dhyānaṃ yogeṣu cārthavat
13,110.137d@011_0026 ekatvadarśanaṃ caiva tathā nānātvadarśanam
13,110.137d@011_0027 ariṣṭāni ca tattvena tathaivotkramaṇāni ca
13,110.137d@011_0028 daivatāni ca sarvāṇi nikhilenānupūrvaśaḥ
13,110.137d@011_0029 yāny āśritāni deheṣu dehināṃ yatisattama
13,110.137d@011_0030 sarvam etad yathātattvam ākhyāhi munisattama
13,110.137d@011_0031 śreṣṭho bhavān hi sarveṣāṃ brahmajñānām anindita
13,110.137d@011_0032 caturthas tvaṃ trayāṇāṃ tu ye gatāḥ paramāṃ gatim
13,110.137d@011_0033 jñānena ca prākṛtena nirmukto mṛtyubandhanāt
13,110.137d@011_0034 vayaṃ tu vaikṛtaṃ mārgam āśritā vai kṣaraṃ sadā
13,110.137d@011_0035 param utsṛjya panthānam amṛtākṣaram eva tu
13,110.137d@011_0036 nyūne pathi nimagnās tu aiśvarye 'ṣṭaguṇe tathā
13,110.137d@011_0037 mahimānaṃ pragṛhyemaṃ vicarāmo yathāsukham
13,110.137d@011_0038 na caitat sukham atyantaṃ nyūnam etad anantaram
13,110.137d@011_0039 mūrtimat param etat syāt tv idam evaṃ susattama
13,110.137d@011_0040 punaḥ punaś ca patanaṃ mūrtimaty upadiśyate
13,110.137d@011_0041 na punar mṛtyur ity anyaṃ nirmuktānāṃ tu mūrtitaḥ
13,110.137d@011_0042 mṛtyudoṣās tv anantā vai utpadyante kṛtātmanām
13,110.137d@011_0043 martyeṣu nākapṛṣṭheṣu nirayeṣu mahāmune
13,110.137d@011_0044 tatra majjanti puruṣāḥ sukhaduḥkhena ceṣṭitāḥ
13,110.137d@011_0045 sukhaduḥkhavyapetaṃ ca yad āhur amṛtaṃ padam
13,110.137d@011_0046 tad ahaṃ śrotum icchāmi yathāvac chrutidarśanāt
13,110.137d@011_0046 sanatkumāraḥ
13,110.137d@011_0047 yad uktaṃ bhavatā vākyaṃ tattvasaṃjñeti dehinām
13,110.137d@011_0048 caturviṃśatim evātra ke cid āhur manīṣiṇaḥ
13,110.137d@011_0049 ke cid āhus trayoviṃśaṃ yathāśrutinidarśanāt
13,110.137d@011_0050 vayaṃ tu pañcaviṃśaṃ vai tad adhiṣṭhānasaṃjñitam
13,110.137d@011_0051 tattvaṃ samadhimanyāmaḥ sarvatantrapralāpanāt
13,110.137d@011_0052 avyayaś caiva vai vyaktāv ubhāv api pinākadhṛk
13,110.137d@011_0053 saha caiva vinā caiva tāv anyonyaṃ pratiṣṭhitau
13,110.137d@011_0054 hiraṇmayīṃ praviśyaiṣa mūrtiṃ mūrtimatāṃ vara
13,110.137d@011_0055 cakāra puruṣas tāta vikārapuruṣāv ubhau
13,110.137d@011_0056 avyaktād eka evaiṣa mahān ātmā prasūyate
13,110.137d@011_0057 ahaṃkāreṇa lokāṃś ca vyāpya cāhaṃkṛtena vai
13,110.137d@011_0058 vinā sarvaṃ tad avyaktād abhimanyasva śūladhṛk
13,110.137d@011_0059 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi vai kramāt
13,110.137d@011_0060 ahaṃkārāc ca bhūteṣu caturthaṃ viddhi vaikṛtam
13,110.137d@011_0061 ahaṃkārāc ca jātāni yugapad vibudheśvara
13,110.137d@011_0062 saviśeṣāṇi bhūtāni pañca prāhur manīṣiṇaḥ
13,110.137d@011_0063 caturviṃśāt tu vai proktāt pañcaviṃśo 'dhitiṣṭhati
13,110.137d@011_0064 ete sargā mayā proktāś catvāraḥ prākṛtās tv iha
13,110.137d@011_0065 ahaṃkārāc ca jātāni yugapad vibudheśvara
13,110.137d@011_0066 ahaṃkārāc ca bhūteṣu vividhārthaṃ vyajāyata
13,110.137d@011_0067 indriyair yugapat sarvaiḥ so 'nityaś ca samīkṣyate
13,110.137d@011_0068 maruttvaṃ sattvasargaś ca tuṣṭiḥ siddhis tathaiva ca
13,110.137d@011_0069 vaikṛtāni pravakṣyāmi śṛṇu tāni mahāmate
13,110.137d@011_0070 eṣā tattvacaturviṃśan mayā śāstrānumānataḥ
13,110.137d@011_0071 varṇitā tava deveśa pañcaviṃśasamanvitā
13,110.137d@011_0072 pañcamo 'nugrahaś caiva navaite prākṛtaiḥ saha
13,110.137d@011_0073 aindre 'py aham athāpy anyan mamātmani ca bhāsvaraḥ
13,110.137d@011_0074 yac ca dehamayaṃ kiṃ cit triṣu lokeṣu vidyate
13,110.137d@011_0075 sarvatraivābhimantavyaṃ tvayā tripurasūdana
13,110.137d@011_0076 anyathā ye tu paśyanti te na paśyanti brahmaja
13,110.137d@011_0077 etad avyaktaviṣayaṃ pañcaviṃśasamanvitam
13,110.137d@011_0078 anena kāraṇenaiva tattvam āhur manīṣiṇaḥ
13,110.137d@011_0079 vikāramātram etat tu tattvam ācakṣate param
13,110.137d@011_0080 nistattvaś caiṣa deveśa boddhavyaṃ tu na budhyate
13,110.137d@011_0081 yadi budhyet paraṃ buddhaṃ budhyamānaḥ surarṣabha
13,110.137d@011_0082 sanatkumāraḥ
13,110.137d@011_0082 prabuddho hy abhimanyeta yo 'yaṃ nāham iti prabho
13,110.137d@011_0083 tattvasaṃkhyā śrutā caiṣā yeṣāṃ brahmavidāṃ vara
13,110.137d@011_0084 sargasaṃkhyā mayā proktā navānām anupūrvaśaḥ
13,110.137d@011_0085 pravakṣyāmi tu te 'dhyātmam adhibhūtādhidaivatam
13,110.137d@011_0086 naitad yuktair vedavidbhir gṛhasthair
13,110.137d@011_0087 mānyair ebhis tapasā vābhipannaiḥ
13,110.137d@011_0088 yatnena dṛṣṭaṃ paramātmatattvaṃ
13,110.137d@011_0089 tattvena prāpyaṃ tu yathoktam etat
13,110.137d@011_0090 paraṃ parebhyas tv amṛtārthatattvaṃ
13,110.137d@011_0091 svabhāvasattvastham anīśam īśam
13,110.137d@011_0092 kaivalyatāṃ prāpya mahāsurottama
13,110.137d@011_0093 tavaitad ākhyāmi munīndra vṛttyā
13,110.137d@011_0094 rahasyam evānyad avāpya divyaṃ
13,110.137d@011_0095 pavitrapūtas tava mṛtyujālam
13,110.137d@011_0096 pṛthvīm imāṃ yady api ratnapūrṇāṃ
13,110.137d@011_0097 dadyān na deyaṃ tv aparīkṣitāya
13,110.137d@011_0098 nāśraddadhānāya na cānyabuddher
13,110.137d@011_0099 nājñānayuktāya na vismitāya
13,110.137d@011_0100 svādhyāyayuktāya guṇānvitāya
13,110.137d@011_0101 pradeyam etan niyatendriyāya
13,110.137d@011_0102 saṃkṣepaṃ cāpy athaiteṣāṃ tattvānāṃ vṛṣabhadhvaja
13,110.137d@011_0103 anulomānujātānāṃ pratilomaṃ pralīyatām
13,110.137d@011_0104 pravakṣyāmi tam adhyātmaṃ sādhibhūtādhidaivatam
13,110.137d@011_0105 yathāṃśujālam arkasya tathaitat pravadanti vai
13,110.137d@011_0106 saṃkṣīṇe brahmadivase jagaj jaladhim āviśet
13,110.137d@011_0107 pralīyate jale bhūmir jalam agnau pralīyate
13,110.137d@011_0108 līyate 'gnis tathā vāyau vāyur ākāśa eva tu
13,110.137d@011_0109 manasi pralīyate khaṃ tu mano 'haṃkāra eva ca
13,110.137d@011_0110 ahaṃkāras tathā tasmin mahati pravilīyate
13,110.137d@011_0111 mahān avyakta ity āhus tad ekatvaṃ pracakṣate
13,110.137d@011_0112 avyaktasya mahādeva pralayaṃ viddhi brahmaṇi
13,110.137d@011_0113 evam asyāsakṛt krīḍām āhus tattvavido janāḥ
13,110.137d@011_0114 adhyātmam adhibhūtaṃ ca tathaivāpy adhidaivatam
13,110.137d@011_0115 yathāvad uditaṃ śāstraṃ yoge tu sumahātmabhiḥ
13,110.137d@011_0116 tathaiva ceha sāṃkhye tu parisaṃkhyātmacintakaiḥ
13,110.137d@011_0117 prapañcitārtham etāvan mahādeva mahātmabhiḥ
13,110.137d@011_0118 brahmeti vidyād adhyātmaṃ puruṣaṃ cādhidaivatam
13,110.137d@011_0119 prabhavaṃ sarvabhūtānāṃ rakṣaṇaṃ tatra karma ca
13,110.137d@011_0120 adhyātmaṃ prāṇam ity āhuḥ kratum apy adhidaivatam
13,110.137d@011_0121 rathaṃ ca yajñavāho 'tra karmāhaṃkāra eva ca
13,110.137d@011_0122 adhyātmaṃ tu mano vidyāc candramāś cādhidaivatam
13,110.137d@011_0123 daivaṃ ca prabhavaś caiva karma vyāhṛtayas tathā
13,110.137d@011_0124 vidyāt tu śrotram adhyātmam ākāśam adhidaivatam
13,110.137d@011_0125 sarvabhāvābhidhānārthaṃ śabdaḥ karma sadā smṛtam
13,110.137d@011_0126 tvag adhyātmam atho vidyād vāyur atrādhidaivatam
13,110.137d@011_0127 saṃnipātaya vijñānaṃ sarvakarma ca tatra ha
13,110.137d@011_0128 adhyātmaṃ cakṣur ity āhur bhāskaro 'trādhidaivatam
13,110.137d@011_0129 jñāpanaṃ sarvavarṇānāṃ rūpaṃ karma sadā smṛtam
13,110.137d@011_0130 jihveti vidyād adhyātmam āpaś cātrādhidaivatam
13,110.137d@011_0131 pāyur adhyātmam ity āhur yathāvad yatisattamāḥ
13,110.137d@011_0132 visargam adhibhūtaṃ ca mitraṃ cāpy adhidaivatam
13,110.137d@011_0133 upastho 'dhyātmam ity āhur devadeva pinākadhṛk
13,110.137d@011_0134 anubhāvo 'dhibhūtaṃ tu daivataṃ ca prajāpatiḥ
13,110.137d@011_0135 pādāv adhyātmam ity āhus triśūlāṅka manīṣiṇaḥ
13,110.137d@011_0136 gantavyam adhibhūtaṃ tu viṣṇus tatrādhidaivatam
13,110.137d@011_0137 vāg adhyātmaṃ tathaivāhuḥ pinākiṃs tattvadarśinaḥ
13,110.137d@011_0138 vaktavyam adhibhūtaṃ tu vahnis tatrādhidaivatam
13,110.137d@011_0139 etad adhyātmam atulaṃ sādhibhūtādhidaivatam
13,110.137d@011_0140 mayā tu varṇitaṃ samyag dehinām amararṣabha
13,110.137d@011_0141 etat kīṭapataṃge ca śvapāke śuni hastini
13,110.137d@011_0142 putrikādaṃśamaśake brāhmaṇe gavi pārthive
13,110.137d@011_0143 sarvam eva hi draṣṭavyam anyathā mā vicintaya
13,110.137d@011_0144 ato 'nyathā ye paśyanti na samyak teṣu darśanam
13,110.137d@011_0145 devadānavagandharvayakṣarākṣasakiṃnarāḥ
13,110.137d@011_0146 yan na jānanti ko hy eṣa kuto vā bhagavān iti
13,110.137d@011_0147 om ity ekākṣaraṃ brahma yat tat sadasataḥ param
13,110.137d@011_0148 anādimadhyaparyantaṃ kūṭastham acalaṃ dhruvam
13,110.137d@011_0149 yogeśvaraṃ padmanābhaṃ viṣṇuṃ jiṣṇuṃ jagatpatim
13,110.137d@011_0150 anādinidhanaṃ devaṃ devadevaṃ sanātanam
13,110.137d@011_0151 aprameyam avijñeyaṃ hariṃ nārāyaṇaṃ prabhum
13,110.137d@011_0152 kṛtāñjaliḥ śucir bhūtvā praṇamya prayato 'rcayet
13,110.137d@011_0153 anādyantaṃ paraṃ brahma na devā ṛṣayo viduḥ
13,110.137d@011_0154 eko 'yaṃ veda bhagavāṃs trātā nārāyaṇo hariḥ
13,110.137d@011_0155 nārāyaṇād ṛṣigaṇās tataḥ siddhā mahoragāḥ
13,110.137d@011_0156 devā devarṣayaś caiva yaṃ vidur duḥkhabheṣajam
13,110.137d@011_0157 yam āhur vijitakleśaṃ yasmiṃś ca vihitāḥ prajāḥ
13,110.137d@011_0158 yasmiṃl lokāḥ sphurantīme jāle śakunayo yathā
13,110.137d@011_0159 saptarṣayo manaḥ sapta sāṃkhyās tu munidarśanāt
13,110.137d@011_0160 saptarṣayaś cendriyāṇi pañca buddhīndriyāṇi ca
13,110.137d@011_0161 śrotrayoś ca diśaḥ prāhur manasi tv atha candramāḥ
13,110.137d@011_0162 manaḥ ṣaṣṭhaṃ buddhiḥ saptamī hy ātmani sthāpitāni, śarīreṣu nātmani |
13,110.137d@011_0163 tasya hi kāraṇāni bhavanti | sarvāṇy api sarvakarmasu vā viṣayeṣu vā yuñjanti yathātmani svāni karmāṇi pravṛttāni | saptasv api viṣayāṇāṃ vyāpakāni |
13,110.137d@011_0164 tāny eva svapato bhūtagrāmasyājam ātmānaṃ devalokasthānasaṃmitaṃ dehāntaragāminaṃ mumukṣuṃ vānupraviśanti sūkṣmāṇi pralīyante |
13,110.137d@011_0165 mokṣakāle tam ekaṃ na kaś cid vetti svāparam |
13,110.137d@011_0166 evaṃ praviṣṭeṣu bhūteṣu ko jāgartīty ucyate | nidrāprasupteṣu vātra jāgrat svapnaśīlo 'tra sadane ca devadyotano bhagavāṃś cātra kṣetrajño buddhir vā | sa hi suptasyāpi svapnadarśanāni paśyati |
13,110.137d@011_0167 apratibuddheṣu lokeṣu sa eva pratibudhyate |
13,110.137d@011_0168 sanatkumāraḥ
13,110.137d@011_0168 sa eṣa prājñaḥ | atha taijasaḥ kāyāgniḥ | sa hi suptasyātmā vā | aviduṣo vāpratibudhyamānasyānnaṃ pacatīty ante 'vatiṣṭhate | etad ātmānam adhikṛtyānujñātam iti |
13,110.137d@011_0169 prabhavaś cāpyayas tāta varṇitas te 'nupūrvaśaḥ
13,110.137d@011_0170 tathādhyātmādhibhūtaṃ ca tathaivātrādhidaivatam
13,110.137d@011_0171 nikhilena tu vakṣyāmi daivatānīha dehinām
13,110.137d@011_0172 yāny āśritāni deheṣu yāni pṛcchasi śaṃkara
13,110.137d@011_0173 vācy agnis tv atha jihvāyāṃ somaḥ prāṇe tu mārutaḥ
13,110.137d@011_0174 rūpe cāpy atha nakṣatraṃ jihvāyāṃ cāpa eva tu
13,110.137d@011_0175 nābhyāṃ samudraś ca vibhur nakharoma tathaiva ca
13,110.137d@011_0176 vanaspativanauṣadhyas tv aṅgeṣu marutas tathā
13,110.137d@011_0177 saṃvatsarāḥ parvasu ca ākāśe daivamānuṣe
13,110.137d@011_0178 udāne vidyud abhavad vyāne parjanya eva ca
13,110.137d@011_0179 stanayor eva cākāśaṃ bale cendras tathābhavat
13,110.137d@011_0180 matāv apy atha ceśānas tv apāne rudra eva ca
13,110.137d@011_0181 gandharvāpsaraso vyāne satye mitraś ca śaṃkara
13,110.137d@011_0182 prajñāyāṃ varuṇaś caiva cakṣuṣy āditya eva ca
13,110.137d@011_0183 śarīre pṛthivī caiva pādayor viṣṇur eva ca
13,110.137d@011_0184 pāyau mitras tathopasthe prajāpatir ariṃdama
13,110.137d@011_0185 mūrdhni caiva diśaḥ prāhur buddhau brahmā pratiṣṭhitaḥ
13,110.137d@011_0186 budhyamāno ''tmaniṣṭhaḥ syād adhiṣṭhātā tu śaṃkara
13,110.137d@011_0187 abuddhaś cābhavat tasmād budhyamānān na saṃśayaḥ
13,110.137d@011_0188 ābhyām anyaḥ paro buddho vedavādeṣu śaṃkara
13,110.137d@011_0189 yadāśritāni deheṣu daivatāni pṛthak pṛthak
13,110.137d@011_0190 yo 'gnaye yajate nityam ātmayājī samāhitaḥ
13,110.137d@011_0191 ya evam anupaśyeta daivatāni samāhitaḥ
13,110.137d@011_0192 so 'tra yogī bhavaty eva ya evam anupaśyati
13,110.137d@011_0193 sa sarvayajñayājibhyo hy ātmayājī viśiṣyate
13,110.137d@011_0194 mukhe juhoti yo nityaṃ kṛtsnaṃ viśvam idaṃ jagat
13,110.137d@011_0195 so ''tmavit procyate tajjñair mahādeva mahātmabhiḥ
13,110.137d@011_0196 sarvebhyaḥ paramebhyo vai daivatebhyo hy ātmayājinā
13,110.137d@011_0197 gantavyaṃ param ākāṅkṣan param eva vicintayan
13,110.137d@011_0198 yathā saṃkramate dehād dehī tripurasūdana
13,110.137d@011_0199 tathāsya sthānam ākhyāsye pṛthaktveneha śaṃkara
13,110.137d@011_0200 pādābhyāṃ vaiṣṇavaṃ sthānam āpnoti viniyojanāt
13,110.137d@011_0201 pāyunā mitram āpnoti upasthena prajāpatim
13,110.137d@011_0202 nābhyā ca vāruṇaṃ sthānaṃ stanābhyāṃ tu bhuvo labhet
13,110.137d@011_0203 bāhubhyāṃ vāsavaṃ sthānaṃ śrotrābhyām āpnuyād diśaḥ
13,110.137d@011_0204 ādityaṃ cakṣuṣā sthānaṃ mūrdhnā brahmaṇa eva ca
13,110.137d@011_0205 atha mūrdhasu yaḥ prāṇān dhārayeta samāhitaḥ
13,110.137d@011_0206 buddhyā mānam avāpnoti dravyāvasthaṃ na saṃśayaḥ
13,110.137d@011_0207 avyaktāt paramaṃ śuddham aprameyam anāmayam
13,110.137d@011_0208 tam āhuḥ paramaṃ nityaṃ yad yad āpnoti buddhimān
13,110.137d@011_0209 budhyamānāprabuddhābhyāṃ sa buddha iti paṭhyate
13,110.137d@011_0210 budhyamānam abuddhaś ca nityam evānupaśyati
13,110.137d@011_0211 vikārapuruṣas tv eṣa budhyamāna iti smṛtaḥ
13,110.137d@011_0212 pañcaviṃśatitattvaṃ tat procyate tatra saṃśayaḥ
13,110.137d@011_0213 sa eṣa prakṛtisthatvāt tasthur ity upadiśyate
13,110.137d@011_0214 mahān ātmā mahādeva mahān atrādhitiṣṭhati
13,110.137d@011_0215 adhiṣṭhānād adhiṣṭhātā procyate śāstradarśanāt
13,110.137d@011_0216 eṣa cetayate deva mohajālam abuddhimān
13,110.137d@011_0217 avyaktasyaiva sādharmyam etad āhur manīṣiṇaḥ
13,110.137d@011_0218 so 'haṃ so 'ham ato nityād ajñānād iti manyate
13,110.137d@011_0219 yadi budhyati caivāyaṃ manyeyam iti bhāsvaraḥ
13,110.137d@011_0220 na prabuddho na varteta pānīyaṃ matsyako yathā
13,110.137d@011_0221 devatā nikhilenaitāḥ proktās tribhuvaneśvara
13,110.137d@011_0222 yogakṛtyaṃ tu tāvan me tvaṃ nibodhānupūrvaśaḥ
13,110.137d@011_0223 śūnyāgāreṣv araṇyeṣu sāgare vā guhāsu vā
13,110.137d@011_0224 viṣṭambhayitvā trīn daṇḍān avāpto hy advayo bhavet
13,110.137d@011_0225 prāṅmukhodaṅmukho vāpi tathā paścānmukho 'pi vā
13,110.137d@011_0226 dakṣiṇāvadano vāpi baddhvā vidhivad āsanam
13,110.137d@011_0227 svastikenopasaṃviṣṭaḥ kāyam unnāmya bhāsvaram
13,110.137d@011_0228 yathopadiṣṭaṃ guruṇā tathā tad brahma dhārayet
13,110.137d@011_0229 laghvāhāro yato dāntas trikālaparivarjakaḥ
13,110.137d@011_0230 mūtrotsargapurīṣābhyām āhāre ca samāhitaḥ
13,110.137d@011_0231 śeṣakālaṃ tu yuñjīta manasā susamāhitaḥ
13,110.137d@011_0232 indriyāṇīndriyārthebhyo manasā vinivartayet
13,110.137d@011_0233 manas tathaiva saṃgṛhya buddhyā buddhimatāṃ vara
13,110.137d@011_0234 vidhāvamānaṃ dhairyeṇa visphurantam itas tataḥ
13,110.137d@011_0235 nirudhya sarvasaṃkalpāṃs tato vai sthiratāṃ vrajet
13,110.137d@011_0236 ekāgras tad vijānīyāt sarvaṃ guhyatamaṃ param
13,110.137d@011_0237 nivātastha ivālolo yathā dīpo 'tidīpyate
13,110.137d@011_0238 ūrdhvam eva na tiryak ca tathaiva bhrāmyate manaḥ
13,110.137d@011_0239 hṛdisthas tiṣṭhate yo 'sau tathaivābhimukho yadā
13,110.137d@011_0240 mano bhavati deveśa pāṣāṇam iva niścalam
13,110.137d@011_0241 sa nirjane vinirghoṣe saghoṣe cāvasañ jane
13,110.137d@011_0242 yukto yo na vikampeta yogī yogavidhiḥ śrutaḥ
13,110.137d@011_0243 tataḥ paśyati tad brahma jvalad ātmani saṃsthitam
13,110.137d@011_0244 vidyud ambudhare yadvat tadvad ekam anāśrayam
13,110.137d@011_0245 tamasy agādhe tiṣṭhantaṃ nistamaskam acetanam
13,110.137d@011_0246 cetayānam acetaṃ ca dīpyamānaṃ svatejasā
13,110.137d@011_0247 aṅguṣṭhaparvamātraṃ tan naiḥśreyasam aninditam
13,110.137d@011_0248 mahad bhūtam anantaṃ ca svatantraṃ vigatajvaram
13,110.137d@011_0249 jyotiṣāṃ jyotiṣaṃ devaṃ viṣṇum atyantanirmalam
13,110.137d@011_0250 nārāyaṇam aṇīyāṃsam īśvarāṇām adhīśvaram
13,110.137d@011_0251 viśvataḥ paramaṃ nityaṃ viśvaṃ nārāyaṇaṃ prabhum
13,110.137d@011_0252 avijñāya nimajjanti lokāḥ saṃsārasāgare
13,110.137d@011_0253 yaṃ dṛṣṭvā yatayas tāta na śocanti gatajvarāḥ
13,110.137d@011_0254 janmamṛtyubhayān muktās tīrṇāḥ saṃsārasāgaram
13,110.137d@011_0255 aṇimā laghimā bhūmā prāptiḥ prākāmyam eva ca
13,110.137d@011_0256 īśitvaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā
13,110.137d@011_0257 etad aṣṭaguṇaṃ yogaṃ yogānām abhitaḥ smṛtam
13,110.137d@011_0258 dṛṣṭvātmānaṃ nirātmānam aprameyaṃ sanātanam
13,110.137d@011_0259 te viśanti śarīrāṇi yogenānena bhāsvaram
13,110.137d@011_0260 daityadevamanuṣyāṇāṃ balena balavattamāḥ
13,110.137d@011_0261 etat tattvam anādyantaṃ yad bhavān anupṛcchati
13,110.137d@011_0262 nityaṃ vayam upāsyāmo yogadharmaṃ sanātanam
13,110.137d@011_0263 yogadharmān na dharmo 'sti garīyān surasattama
13,110.137d@011_0264 etad dharmaṃ hi dharmāṇām apunarbhavasaṃskṛtam
13,110.137d@011_0265 tattvataḥ param astīti ke cid āhur manīṣiṇaḥ
13,110.137d@011_0266 ke cid āhuḥ paraṃ nāsti ye jñānaphalam āśritāḥ
13,110.137d@011_0267 jñānasthaḥ puruṣas tv eṣa vikṛtaḥ svena varṇitaḥ
13,110.137d@011_0268 yaṃ dhyānenānupaśyanti nityaṃ yogaparāyaṇāḥ
13,110.137d@011_0269 tam eva puruṣaṃ devaṃ ke cid eva maheśvara
13,110.137d@011_0270 nityam anyatamāḥ prāhur jñānaṃ paramakaṃ smṛtam
13,110.137d@011_0271 jñānam eva vinirmuktāḥ sāṃkhyā gacchanti kevalam
13,110.137d@011_0272 cintādhyātmani cānyatra yogāḥ paramabuddhayaḥ
13,110.137d@011_0273 uktam etāvad etat te yogadarśanam uttamam
13,110.137d@011_0274 sanatkumāraḥ
13,110.137d@011_0274 sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam
13,110.137d@011_0275 indriyebhyo manaḥ pūrvam ahaṃkāras tataḥ param
13,110.137d@011_0276 ahaṃkārāt parā buddhir buddheḥ parataraṃ mahat
13,110.137d@011_0277 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ
13,110.137d@011_0278 etāvad etat sāṃkhyānāṃ darśanaṃ devasattama
13,110.137d@011_0279 avyaktaṃ buddhyahaṃkārau mahābhūtāni pañca ca
13,110.137d@011_0280 manas tathā viśeṣāś ca daśa caivendriyāṇi ca
13,110.137d@011_0281 eṣā tattvacaturviṃśan mahāpuruṣasaṃmitā
13,110.137d@011_0282 budhyamānena deveśa cetanena mahātmanā
13,110.137d@011_0283 saṃyogam etayor nityam āhur avyaktapuṃsayoḥ
13,110.137d@011_0284 ekatvaṃ ca bahutvaṃ ca sargapralayakoṭiśaḥ
13,110.137d@011_0285 tamaḥsaṃjñitam etad dhi pravadanti triśūladhṛk
13,110.137d@011_0286 samutpāṭya yathāvyaktāj jīvā yānti punaḥ punaḥ
13,110.137d@011_0287 ādir eṣa mahān ātmā guṇānām iti naḥ prabho
13,110.137d@011_0288 guṇasthatvād guṇaṃ tv enam āhur avyaktalakṣaṇam
13,110.137d@011_0289 etenādhyuṣito vyaktas triguṇaṃ cetayaty atha
13,110.137d@011_0290 acetanaprakṛtyaiṣa na cānyam anubudhyate
13,110.137d@011_0291 budhyamāno hy ahaṃkārī nityaṃ mānāprabodhanāt
13,110.137d@011_0292 vimalasya viśuddhasya nīrujasya mahātmanaḥ
13,110.137d@011_0293 vimalodāraśīlaḥ syād budhyamānāprabuddhayoḥ
13,110.137d@011_0294 draṣṭā bhavaty abhoktā ca sattvamūrtiś ca nirguṇaḥ
13,110.137d@011_0295 budhyamānāprabuddhābhyām anya eva tu nirguṇaḥ
13,110.137d@011_0296 upekṣakaḥ śucis tābhyām ubhābhyām ayutas tathā
13,110.137d@011_0297 budhyamāno na budhyeta buddham evaṃ sanātanam
13,110.137d@011_0298 sa eva buddher avyaktasvabhāvatvād acetanaḥ
13,110.137d@011_0299 so 'ham eva na me 'nyo 'sti ya evam abhimanyate
13,110.137d@011_0300 na manyate mamānyo 'sti yena ceto 'smy acetanaḥ
13,110.137d@011_0301 evam evābhimanyeta budhyamāno 'py anātmavān
13,110.137d@011_0302 aham eva na me 'nyo 'sti na prabuddhavaśānugaḥ
13,110.137d@011_0303 avyaktastho guṇān eṣa nityam evābhimanyate
13,110.137d@011_0304 tenādhiṣṭhitatattvajñair mahadbhir abhidhīyate
13,110.137d@011_0305 ahaṃkāreṇa saṃyuktas tatas tam abhimanyate
13,110.137d@011_0306 kṣetraṃ praviśya durbuddhir budhyamāno hy anātmavān
13,110.137d@011_0307 aham eva sṛjaty anyaṃ dvitīyaṃ lokasārathiḥ
13,110.137d@011_0308 sarvabhāvair ahaṃkārais tṛtīyaṃ sargasaṃjñitam
13,110.137d@011_0309 tato bhūtāny ahaṃkāram ahaṃkāro mano 'sṛjat
13,110.137d@011_0310 sarvasrotasy abhimukhaṃ saṃprāvartata buddhimān
13,110.137d@011_0311 tathaiva yajñe bhūteṣu viṣayārthī punaḥ punaḥ
13,110.137d@011_0312 indriyaiḥ saha śūlāṅka pañcapañcabhir eva ca
13,110.137d@011_0313 mano veda na cātmānam ahaṃkāraṃ prajāpatiḥ
13,110.137d@011_0314 na veda vāpy ahaṃkāro buddhiṃ buddhimatāṃ vara
13,110.137d@011_0315 evam ete mahābhāga netare nayavādinaḥ
13,110.137d@011_0316 ahaṃkāreṇa saṃyuktaḥ srotasy abhimukhaḥ sadā
13,110.137d@011_0317 evam eṣa vikārātmā mahāpuruṣasaṃjñakaḥ
13,110.137d@011_0318 pratanoti jagat kṛtsnaṃ punar ādadate 'sakṛt
13,110.137d@011_0319 saṃsaktatvāj jagat kṛtsnam avyaktasya hṛdi sthitam
13,110.137d@011_0320 saṃviśad rajanīṃ kṛtsnāṃ niśānte divasāgame
13,110.137d@011_0321 punar ātmā vijayate bahavo nirguṇās tathā
13,110.137d@011_0322 ajñānena samāyuktaḥ so 'vyaktena tamotmanā
13,110.137d@011_0323 yadi hy eṣo nu manyeta mamāsti parato 'paraḥ
13,110.137d@011_0324 sa punaḥ punar ātmānaṃ na kuryād ākṣipeta ca
13,110.137d@011_0325 etam avyaktaviṣayaṃ sūkṣmaṃ manyeta buddhimān
13,110.137d@011_0326 pañcaviṃśaṃ mahādeva mahāpuruṣavaikṛtam
13,110.137d@011_0327 prabuddho buddhavān etat sṛjamānam abuddhavān
13,110.137d@011_0328 guṇān punaś ca tān eva so ''tmanātmani nikṣipet
13,110.137d@011_0329 avyaktasya vaśībhūto so 'jñānasya tamotmanaḥ
13,110.137d@011_0330 budhyamāno hy abuddhasya buddhas tad anubhujyate
13,110.137d@011_0331 upekṣakaḥ śucir vyagraḥ so 'liṅgaḥ so 'vraṇo 'malaḥ
13,110.137d@011_0332 ṣaḍviṃśo bhagavān āste buddhaḥ śuddho nirāmayaḥ
13,110.137d@011_0333 avyaktādi viśeṣāntam etad vaidyā vadanty uta
13,110.137d@011_0334 etair eva vihīnaṃ tu ke cid āhur manīṣiṇaḥ
13,110.137d@011_0335 nistattvaṃ budhyamānās tu ke cid āhur mahāmate
13,110.137d@011_0336 ke cid āhur mahātmānas tattvasaṃjñitam eva tu
13,110.137d@011_0337 tattvasya śravaṇād enaṃ tattvam eva vadanti vai
13,110.137d@011_0338 tattvasaṃśrayaṇāc caiva sattvavantaṃ maheśvara
13,110.137d@011_0339 evam eṣa vikārātmā budhyamāno mahābhuja
13,110.137d@011_0340 avyakto bhavate vyaktau sattvaṃ sattvaṃ tathā guṇau
13,110.137d@011_0341 vidyā ca bhavate 'vidyā bhavate grahasaṃjñitam
13,110.137d@011_0342 ya evam anubudhyante yogasāṃkhyāś ca tattvataḥ
13,110.137d@011_0343 te 'vyaktaṃ śaṃkarāgāḍhaṃ muñcante śāstrabuddhayaḥ
13,110.137d@011_0344 teṣām evaṃ tu vadatāṃ śāstrārthaṃ sūkṣmadarśinām
13,110.137d@011_0345 buddhir vistīryate sarvaṃ tailabindur ivāmbhasi
13,110.137d@011_0346 vidyā tu sarvavidyānām avabodha iti smṛtaḥ
13,110.137d@011_0347 yena vidyām avidyāṃ ca vindanti yatisattamāḥ
13,110.137d@011_0348 saiṣā trayī parā vidyā caturthy ānvīkṣikī smṛtā
13,110.137d@011_0349 yāṃ budhyamāno budhyeta buddhyātmani samaṃ gataḥ
13,110.137d@011_0350 aprabuddham athāvyaktam avidyāsaṃjñakaṃ smṛtam
13,110.137d@011_0351 vimohanaṃ tu śokena kevalena samanvitam
13,110.137d@011_0352 etad buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam
13,110.137d@011_0353 ye tv etan nāvabudhyante te prabuddhavaśānugāḥ
13,110.137d@011_0354 te punaḥ punar avyaktāj janiṣyanty abudhātmanaḥ
13,110.137d@011_0355 tam eva tulayiṣyanti abuddhavaśavartinaḥ
13,110.137d@011_0356 ye cāpy anye tanmanasas te 'py etatphalabhāginaḥ
13,110.137d@011_0357 viditvaitaṃ na śocanti yogopetārthadarśinaḥ
13,110.137d@011_0358 svātantryaṃ pratilapsyante kevalatvaṃ ca bhāsvaram
13,110.137d@011_0359 ajñānabandhanān muktās tīrṇāḥ saṃsārabandhanāt
13,110.137d@011_0360 ajñānasāgaraṃ ghoram agādhaṃ tam asaṃjñakam
13,110.137d@011_0361 yatra majjanti bhūtāni punaḥ punar ariṃdama
13,110.137d@011_0362 eṣā vidyā tathāvidyā kathitā te mayārthataḥ
13,110.137d@011_0363 yasmin deyaṃ ca no grāhyaṃ sāṃkhyāḥ sāṃkhyaṃ tathaiva ca
13,110.137d@011_0364 tathā caikatvanānātvam akṣaraṃ kṣaram eva ca
13,110.137d@011_0365 nigadiṣyāmi deveśa vimokṣaṃ trividhaṃ ca te
13,110.137d@011_0366 budhyamānāprabuddhābhyām abuddhasya prapañcanam
13,110.137d@011_0367 bhūya eva nibodha tvaṃ devānāṃ devasattama
13,110.137d@011_0368 yac ca kiṃ cic chrutaṃ na syād dṛṣṭaṃ naiva ca kiṃ cana
13,110.137d@011_0369 sanatkumāraḥ
13,110.137d@011_0369 tac ca te saṃpravakṣyāmi ekāgraḥ śṛṇu tatparaḥ
13,110.137d@011_0370 ariṣṭāni pravakṣyāmi tattvena śṛṇu tad bhavān
13,110.137d@011_0371 madhya uttaratas tāta dakṣiṇāmukhaniṣṭhitam
13,110.137d@011_0372 vidyutsaṃsthānapuruṣaṃ yadi paśyeta mānavaḥ
13,110.137d@011_0373 varṣatrayeṇa jānīyād dehanyāsam upasthitam
13,110.137d@011_0374 etat phalam ariṣṭasya śaṃkarāhur manīṣiṇaḥ
13,110.137d@011_0375 śuddhamaṇḍalam ādityam araśmim atha paśyataḥ
13,110.137d@011_0376 varṣārdhakena jānīyād dehanyāsam upasthitam
13,110.137d@011_0377 chidrāṃ candramasaś chāyāṃ pādāv apy anupaśyataḥ
13,110.137d@011_0378 saṃvatsareṇa jānīyād dehanyāsam upasthitam
13,110.137d@011_0379 kanīnikāyām aśiraḥ puruṣaṃ yadi paśyati
13,110.137d@011_0380 jānīyāt ṣaṭsu māseṣu dehanyāsam upasthitam
13,110.137d@011_0381 karṇau pidhāya hastābhyāṃ śabdaṃ na śṛṇuyād yadi
13,110.137d@011_0382 vijānīyāt tu māsena dehanyāsam upasthitam
13,110.137d@011_0383 visragandham upāghrāti surabhiṃ prāpya bhāsvaram
13,110.137d@011_0384 devatāyatanastho 'pi saptarātreṇa mṛtyubhāk
13,110.137d@011_0385 sarvāṅgadhāraṇāvasthāṃ dhārayeta samāhitaḥ
13,110.137d@011_0386 yathā sa mṛtyuṃ jayati nānyatheha maheśvara
13,110.137d@011_0387 yadi jīvitum iccheta cirakālaṃ mahāmune
13,110.137d@011_0388 atha necchec ciraṃ kālaṃ tyajed ātmānam ātmanā
13,110.137d@011_0389 kevalaṃ cintayānas tu niṣkalaṃ sa nirāmayam
13,110.137d@011_0390 atha taṃ nirvikāraṃ tu prakṛteḥ paramaṃ śuciḥ
13,110.137d@011_0391 puruṣaṃ tena sādharmyaṃ dehanyāsam upāśnuyāt
13,110.137d@011_0392 jāgrato hi mayoktāni tavāriṣṭāni tattvataḥ
13,110.137d@011_0393 dhāraṇāc caiva sarvāṅge mṛtyuṃ jīyāt surarṣabha
13,110.137d@011_0394 ekatvadarśanaṃ bhūyo nānātvaṃ ca nibodha me
13,110.137d@011_0395 akṣaraṃ ca kṣaraṃ caiva catuṣṭayavidhānataḥ
13,110.137d@011_0396 avyaktādīni tattvāni sarvāṇy eva mahādyute
13,110.137d@011_0397 āhuś caturviṃśatimaṃ vikāraṃ puruṣānvitam
13,110.137d@011_0398 ekatvadarśanaṃ caiva nānātvenāvaraṃ smṛtam
13,110.137d@011_0399 pañcaviṃśativargaḥ syād apavargo 'jarāmaraḥ
13,110.137d@011_0400 sa nirvikāraḥ puruṣas tattvenaivopadiśyate
13,110.137d@011_0401 sa eva pañcaviṃśas tu vikāraḥ puruṣaḥ smṛtaḥ
13,110.137d@011_0402 yady eṣa nirvikāraḥ syāt tattvaṃ na tu bhaved bhava
13,110.137d@011_0403 vikārā vidyamānās tu tattvasaṃjñaka ucyate
13,110.137d@011_0404 yady eṣo 'vyaktatāṃ naiti vyatirekān na saṃśayaḥ
13,110.137d@011_0405 tathā bhavati nistattvas tathā sattvas tathā guṇaḥ
13,110.137d@011_0406 vikāraguṇasaṃtyāgāt prakṛtyanyatvataḥ śuciḥ
13,110.137d@011_0407 tadā nānātvatām eti sargahīno 'pavargabhāk
13,110.137d@011_0408 bodhyamānaḥ prabudhyeta samo bhavati buddhimān
13,110.137d@011_0409 akṣaraś ca bhavaty eṣa yathā vā cyutavān kṣaṇāt
13,110.137d@011_0410 avyaktā vyaktir uktā syān nirguṇasya guṇākarāt
13,110.137d@011_0411 etad ekatvanānātvam akṣaraḥ kṣara eva ca
13,110.137d@011_0412 vyākhyātaṃ tava śūlāṅka tathāriṣṭāni caiva hi
13,110.137d@011_0413 vimokṣalakṣaṇaṃ śeṣaṃ tad apīha bravīmi te
13,110.137d@011_0414 yaṃ jñātvā yatayaḥ prāptāḥ kevalatvam anāmayam
13,110.137d@011_0415 sāṃkhyāś cāpy atha yogāś ca dagdhapaṅkā gatajvarāḥ
13,110.137d@011_0416 amūrtitvam anuprāptā nirguṇā nirbhayā bhava
13,110.137d@011_0417 vipāpmāno mahādeva muktāḥ saṃsārasāgarāt
13,110.137d@011_0418 saraṇe prajanādāne guṇānāṃ prakṛtiḥ sadā
13,110.137d@011_0419 parā pramattā satatam etāvat kāryakāraṇam
13,110.137d@011_0420 asac caiva ca sac caiva kurute sa punaḥ punaḥ
13,110.137d@011_0421 caitanyena purāṇena cetanācetanāt paraḥ
13,110.137d@011_0422 yas tu cetayate ceto manasā caikabuddhikam
13,110.137d@011_0423 sa naiva san na caivāsat sadasan na ca saṃsmṛtaḥ
13,110.137d@011_0424 vyatiriktaś ca śuddhaś ca so 'nyaś cāprakṛtis tathā
13,110.137d@011_0425 upekṣakaś ca prakṛter vikārapuruṣaḥ smṛtaḥ
13,110.137d@011_0426 vikārapuruṣeṇaiṣā saṃyuktā sṛjate jagat
13,110.137d@011_0427 punar ādadate caiva guṇānām anyathātmani
13,110.137d@011_0428 matsyodakāt sa saṃjñātaḥ prakṛter eva karmaṇaḥ
13,110.137d@011_0429 tadvat kṣetrasahasrāṇi sa eva prakariṣyati
13,110.137d@011_0430 kṣetrapralayatajjñas tu kṣetrajña iti cocyate
13,110.137d@011_0431 saṃyogo nitya ity āhur ye janās tattvadarśinaḥ
13,110.137d@011_0432 evam eṣa hy asat sac ca vikārapuruṣaḥ smṛtaḥ
13,110.137d@011_0433 vikārāpadyamānaṃ tu vikṛtiṃ pravadanti naḥ
13,110.137d@011_0434 yadā tv eṣa vikārasya prakṛtānīti manyate
13,110.137d@011_0435 tadā vikāratām eti vikārānyatvatāṃ vrajet
13,110.137d@011_0436 prakṛtyā ca vikāraiś ca vyatirikto yadā bhavet
13,110.137d@011_0437 śuci yat paramaṃ śuddhaṃ pratibuddhaṃ sanātanam
13,110.137d@011_0438 ayuktaṃ niṣkalaṃ śuddham avyayājaram avraṇam
13,110.137d@011_0439 sametya tena śuddhena budhyamānaḥ sa bhāsvaraḥ
13,110.137d@011_0440 vimokṣaṃ bhajate vyaktād aprabuddhād acetanāt
13,110.137d@011_0441 udumbarād vā maśakaḥ pralayān nirgato yathā
13,110.137d@011_0442 tathāvyaktasya saṃtyāgān nirmamaḥ pañcaviṃśakaḥ
13,110.137d@011_0443 yathā puṣkaraparṇastho jalabindur na saṃśliṣet
13,110.137d@011_0444 tathaivāvyaktaviṣaye na lipyet pañcaviṃśakaḥ
13,110.137d@011_0445 ākāśa iva niḥsaṅgas tathāsaṅgas tathā varaḥ
13,110.137d@011_0446 pañcaviṃśatitamo buddho buddhena samatāṃ gataḥ
13,110.137d@011_0447 etad dhi prakṛtaṃ jñānaṃ tattvataś ca samutthitam
13,110.137d@011_0448 pūrvajebhyas tathotpannaṃ brahmajebhyas tato 'nagha
13,110.137d@011_0449 ādisargo mahābāho tāmasenāvṛtaṃ param
13,110.137d@011_0450 praviṣṭāvayavaṃ devam abhedyam ajarāmaram
13,110.137d@011_0451 sanakaḥ sanandanaś caiva tṛtīyaś ca sanātanaḥ
13,110.137d@011_0452 te viduḥ paramaṃ dharmam avyayaṃ vyayadharṣaṇam
13,110.137d@011_0453 avyaktāt paramāt sūkṣmād avraṇān mūrtisaṃjñakāt
13,110.137d@011_0454 kṣetrajño bhagavān āste nārāyaṇaparāyaṇaḥ
13,110.137d@011_0455 asmākaṃ sahajātānām utpannaṃ jñānam uttamam
13,110.137d@011_0456 ete hi mūrtimanto vai lokān pravicarāmahe
13,110.137d@011_0457 punaḥ punaḥ prajātā vai tatra tatra pinākadhṛk
13,110.137d@011_0458 dvaṃdvair virajyamānasya jñānam utpannam uttamam
13,110.137d@011_0459 kapilān mūlaācāryāt tattvabuddhiviniścayam
13,110.137d@011_0460 yogasāṃkhyam avāptaṃ me kārtsnyena munisattamāt
13,110.137d@011_0461 tena saṃbodhitāḥ śiṣyā bahavas tattvadarśinaḥ
13,110.137d@011_0462 tad buddhvā bahavaḥ śiṣyā mayāpy etan nidarśitāḥ
13,110.137d@011_0463 janmamṛtyuharaṃ tathyaṃ jñānaṃ jñeyaṃ sanātanam
13,110.137d@011_0464 yaj jñātvā nānuśocanti tattvajñānān nirindriyāḥ
13,110.137d@011_0465 śuddhabījamalāś caiva vipaṅkā vai nirakṣarāḥ
13,110.137d@011_0466 svatantrās te svatantreṇa saṃmitā niṣkalāḥ smṛtāḥ
13,110.137d@011_0467 śāśvatāś cāvyayāś caiva tamogrāhyāś ca bhāsvarāḥ
13,110.137d@011_0468 vipāpmānas tathā sarve sattvasthāś cāpi nirvraṇāḥ
13,110.137d@011_0469 vimuktāḥ kevalāś caiva vītamohabhayās tathā
13,110.137d@011_0470 amūrtās te mahābhāga sarve ca vigatajvarāḥ
13,110.137d@011_0471 hiraṇyanābhas triśirās tathā prahrādabhāskarau
13,110.137d@011_0472 vasur viśvāvasuś caiva sārdhaṃ pañcaśikhas tathā
13,110.137d@011_0473 gārgyo 'thāsurir āvantyo gautamo 'vrata eva ca
13,110.137d@011_0474 kātyāyano 'tha namucir hariś ca damanaś ca ha
13,110.137d@011_0475 ete cānye ca bahavas tattvam evopadarśitāḥ
13,110.137d@011_0476 ke cin muktāḥ sthitāḥ ke cic chandataś cāpare mṛtāḥ
13,110.137d@011_0477 darśitās trividhaṃ bandhaṃ vimokṣaṃ trividhaṃ tathā
13,110.137d@011_0478 ajñānaṃ caiva rāgaś ca saṃyogaṃ prākṛtaṃ tathā
13,110.137d@011_0479 etebhyo bandhanaṃ proktaṃ vimokṣam api me śṛṇu
13,110.137d@011_0480 paritas tāvatā samyak saṃbandho yāvatā kṛtaḥ
13,110.137d@011_0481 kṛtsnakṣayaparityāgād vimokṣa iti naḥ śrutiḥ
13,110.137d@011_0482 bhīṣmaḥ
13,110.137d@011_0482 nivṛttaḥ sarvasaṅgebhyaḥ kevalaḥ puruṣo 'malaḥ
13,110.137d@011_0483 ity evam uktvā bhagavān īśvarāya mahātmane
13,110.137d@011_0484 sanatkumāraḥ prayayāv ākāśaṃ samupāśritaḥ
13,111.001 yudhiṣṭhira uvāca
13,111.001a yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha
13,111.001c yatra vai paramaṃ śaucaṃ tan me vyākhyātum arhasi
13,111.002 bhīṣma uvāca
13,111.002a sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām
13,111.002c yat tu tīrthaṃ ca śaucaṃ ca tan me śṛṇu samāhitaḥ
13,111.003a agādhe vimale śuddhe satyatoye dhṛtihrade
13,111.003c snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam
13,111.004a tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam
13,111.004c ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ
13,111.005a nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ
13,111.005c śucayas tīrthabhūtās te ye bhaikṣam upabhuñjate
13,111.006a tattvavit tv anahaṃbuddhis tīrthaṃ paramam ucyate
13,111.006b*0539_01 nārāyaṇe 'tha rudre vā bhaktis tīrthaṃ paraṃ matam
13,111.006c śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam
13,111.007a rajas tamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ
13,111.007c śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ
13,111.008a sarvatyāgeṣv abhiratāḥ sarvajñāḥ sarvadarśinaḥ
13,111.008c śaucena vṛttaśaucārthās te tīrthāḥ śucayaś ca te
13,111.009a nodakaklinnagātras tu snāta ity abhidhīyate
13,111.009c sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ
13,111.010a atīteṣv anapekṣā ye prāpteṣv artheṣu nirmamāḥ
13,111.010c śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā
13,111.011a prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ
13,111.011c tathā niṣkiṃcanatvaṃ ca manasaś ca prasannatā
13,111.012a vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam
13,111.012c jñānotpannaṃ ca yac chaucaṃ tac chaucaṃ paramaṃ matam
13,111.013a manasātha pradīpena brahmajñānabalena ca
13,111.013c snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ
13,111.014a samāropitaśaucas tu nityaṃ bhāvasamanvitaḥ
13,111.014c kevalaṃ guṇasaṃpannaḥ śucir eva naraḥ sadā
13,111.015a śarīrasthāni tīrthāni proktāny etāni bhārata
13,111.015c pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tāny api
13,111.016a yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ
13,111.016c tathā pṛthivyā bhāgāś ca puṇyāni salilāni ca
13,111.017a prārthanāc caiva tīrthasya snānāc ca pitṛtarpaṇāt
13,111.017c dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham
13,111.018a parigrahāc ca sādhūnāṃ pṛthivyāś caiva tejasā
13,111.018c atīva puṇyās te bhāgāḥ salilasya ca tejasā
13,111.019a manasaś ca pṛthivyāś ca puṇyatīrthās tathāpare
13,111.019c ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt
13,111.020a yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā
13,111.020c neha sādhayate kāryaṃ samāyuktas tu sidhyati
13,111.021a evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ
13,111.021c tataḥ siddhim avāpnoti dvividhaṃ śaucam uttamam
13,111.021d@012_0000 yudhiṣṭhiraḥ
13,111.021d@012_0001 sarveṣām upavāsānāṃ yac chreyaḥ sumahat phalam
13,111.021d@012_0002 bhīṣmaḥ
13,111.021d@012_0002 yac cāpy asaṃśayaṃ loke tan me tvaṃ vaktum arhasi
13,111.021d@012_0003 śṛṇu rājan yathā gītaṃ svayam eva svayaṃbhuvā
13,111.021d@012_0004 yat kṛtvā nirvṛto bhūyāt puruṣo nātra saṃśayaḥ
13,111.021d@012_0005 dvādaśyāṃ mārgaśīrṣe tu ahorātreṇa keśavam
13,111.021d@012_0006 arcyāśvamedham āpnoti duṣkṛtaṃ cāsya naśyati
13,111.021d@012_0007 tathaiva pauṣamāse tu pūjya nārāyaṇeti ca
13,111.021d@012_0008 vājapeyam avāpnoti siddhiṃ ca paramāṃ vrajet
13,111.021d@012_0009 ahorātreṇa dvādaśyāṃ māghamāse tu mādhavam
13,111.021d@012_0010 rājasūyam avāpnoti kulaṃ caiva samuddharet
13,111.021d@012_0011 tathaiva phālgune māsi govindeti ca pūjayet
13,111.021d@012_0012 atirātram avāpnoti somalokaṃ ca gacchati
13,111.021d@012_0013 ahorātreṇa dvādaśyāṃ caitre viṣṇur iti smaran
13,111.021d@012_0014 pauṇḍarīkam avāpnoti devalokaṃ ca gacchati
13,111.021d@012_0015 vaiśākhamāse dvādaśyāṃ pūjayan madhusūdanam
13,111.021d@012_0016 agniṣṭomam avāpnoti somalokaṃ ca gacchati
13,111.021d@012_0017 ahorātreṇa dvādaśyāṃ jyeṣṭhe māsi trivikramam
13,111.021d@012_0018 gavāmayam avāpnoti apsarobhiś ca modate
13,111.021d@012_0019 āṣāḍhe māsi dvādaśyāṃ vāmaneti ca pūjayet
13,111.021d@012_0020 naramedham avāpnoti puṇyaṃ ca labhate mahat
13,111.021d@012_0021 ahorātreṇa dvādaśyāṃ śrāvaṇe māsi śrīdharam
13,111.021d@012_0022 pañcayajñān avāpnoti vimānasthaḥ sa modate
13,111.021d@012_0023 tathā bhādrapade māsi hṛṣīkeśeti pūjayan
13,111.021d@012_0024 sautrāmaṇim avāpnoti pūtātmā bhavate ca hi
13,111.021d@012_0025 dvādaśyām āśvine māsi padmanābheti cārcayan
13,111.021d@012_0026 gosahasraphalaṃ puṇyaṃ prāpnuyān nātra saṃśayaḥ
13,111.021d@012_0027 dvādaśyāṃ kārttike māsi pūjya dāmodareti ca
13,111.021d@012_0028 gavāṃ yajñam avāpnoti pumān strī vā na saṃśayaḥ
13,111.021d@012_0029 abhyarcya puṇḍarīkākṣam evaṃ saṃvatsaraṃ tu yaḥ
13,111.021d@012_0030 jātismaratvaṃ prāpnoti vindyād bahu suvarṇakam
13,111.021d@012_0031 ahany ahani tadbhāvam upendraṃ yo 'dhigacchati
13,111.021d@012_0032 samāpte bhojayed viprān atha vā dāpayed dhṛtam
13,111.021d@012_0033 ataḥparaṃ nopavāso bhavatīti viniścayaḥ
13,111.021d@012_0034 uvāca bhagavān viṣṇuḥ svayam eva purātanam
13,111.021d@012A_0000 vaiśaṃpāyanaḥ
13,111.021d@012A_0001 śaratalpagataṃ bhīṣmaṃ vṛddhaṃ kurupitāmaham
13,111.021d@012A_0002 upagamya mahāprājñaḥ paryapṛcchad yudhiṣṭhiraḥ
13,111.021d@012A_0002 yudhiṣṭhiraḥ
13,111.021d@012A_0003 jñānaṃ rūpaṃ ca saubhāgyaṃ priyatvaṃ ca kathaṃ bhavet
13,111.021d@012A_0004 bhīṣmaḥ
13,111.021d@012A_0004 dharmārthakāmasaṃyuktaḥ sukhabhāgī kathaṃ bhavet
13,111.021d@012A_0005 mārgaśīrṣasya māsasya candre mūlena saṃyute
13,111.021d@012A_0006 pādau mūlena rājendra jaṅghāyām atha rohiṇīm
13,111.021d@012A_0007 aśvinyāṃ sakthinī caiva ūrū cāṣāḍhayos tathā
13,111.021d@012A_0008 guhyaṃ tu phālgunī vidyāt kṛttikā kaṭikās tathā
13,111.021d@012A_0009 nābhiṃ bhādrapade vidyād revatyām akṣimaṇḍalam
13,111.021d@012A_0010 pṛṣṭham eva dhaniṣṭhāsu anurādhottarās tathā
13,111.021d@012A_0011 bāhubhyāṃ tu viśākhāsu hastau hasteṣu nirdiśet
13,111.021d@012A_0012 punarvasv aṅgulī rājann āśleṣāsu nakhās tathā
13,111.021d@012A_0013 grīvā jyeṣṭhā ca rājendra śravaṇena tu karṇayoḥ
13,111.021d@012A_0014 mukhaṃ puṣyeṇa rājendra dantoṣṭhau svātir ucyate
13,111.021d@012A_0015 hastaṃ śatabhiṣāṃ caiva maghāṃ caivātha nāsikām
13,111.021d@012A_0016 netre mṛgaśiro vidyāl lalāṭaṃ mitram eva tu
13,111.021d@012A_0017 bharaṇyāṃ tu śiro vidyāt keśān ārdrāṃ narādhipa
13,111.021d@012A_0018 samāpte tu ghṛtaṃ dadyād brāhmaṇe vedapārage
13,111.021d@012A_0019 subhago darśanīyaś ca jñānī bhogī ca jāyate
13,111.021d@012A_0020 jāyate paripūrṇāṅgaḥ paurṇamāsyām ivoḍurāṭ
13,112.001 yudhiṣṭhira uvāca
13,112.001a pitāmaha mahābāho sarvaśāstraviśārada
13,112.001c śrotum icchāmi martyānāṃ saṃsāravidhim uttamam
13,112.002a kena vṛttena rājendra vartamānā narā yudhi
13,112.002c prāpnuvanty uttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa
13,112.003a mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
13,112.003c prayānty amuṃ lokam itaḥ ko vai tān anugacchati
13,112.004 bhīṣma uvāca
13,112.004a asāv āyāti bhagavān bṛhaspatir udāradhīḥ
13,112.004c pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam
13,112.005a naitad anyena śakyaṃ hi vaktuṃ kena cid adya vai
13,112.005c vaktā bṛhaspatisamo na hy anyo vidyate kva cit
13,112.006 vaiśaṃpāyana uvāca
13,112.006a tayoḥ saṃvadator evaṃ pārthagāṅgeyayos tadā
13,112.006c ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ
13,112.007a tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ
13,112.007c pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ
13,112.008a tato dharmasuto rājā bhagavantaṃ bṛhaspatim
13,112.008c upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ
13,112.009 yudhiṣṭhira uvāca
13,112.009a bhagavan sarvadharmajña sarvaśāstraviśārada
13,112.009c martyasya kaḥ sahāyo vai pitā mātā suto guruḥ
13,112.010a mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
13,112.010c gacchanty amutralokaṃ vai ka enam anugacchati
13,112.011 bṛhaspatir uvāca
13,112.011a ekaḥ prasūto rājendra jantur eko vinaśyati
13,112.011c ekas tarati durgāṇi gacchaty ekaś ca durgatim
13,112.012a asahāyaḥ pitā mātā tathā bhrātā suto guruḥ
13,112.012c jñātisaṃbandhivargaś ca mitravargas tathaiva ca
13,112.013a mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ
13,112.013c muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ
13,112.013e tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati
13,112.014a tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ
13,112.014c prāṇī dharmasamāyukto gacchate svargatiṃ parām
13,112.014e tathaivādharmasaṃyukto narakāyopapadyate
13,112.015a tasmān nyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ
13,112.015c dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ
13,112.016a lobhān mohād anukrośād bhayād vāpy abahuśrutaḥ
13,112.016c naraḥ karoty akāryāṇi parārthe lobhamohitaḥ
13,112.017a dharmaś cārthaś ca kāmaś ca tritayaṃ jīvite phalam
13,112.017c etat trayam avāptavyam adharmaparivarjitam
13,112.018 yudhiṣṭhira uvāca
13,112.018a śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam
13,112.018c śarīravicayaṃ jñātuṃ buddhis tu mama jāyate
13,112.019a mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam
13,112.019c acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati
13,112.020 bṛhaspatir uvāca
13,112.020a pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
13,112.020c buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā
13,112.021a prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam
13,112.021c etaiś ca sa ha dharmo 'pi taṃ jīvam anugacchati
13,112.022a tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate
13,112.022c śarīraṃ varjayanty ete jīvitena vivarjitam
13,112.023a tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate
13,112.023a*0540_01 prāpnute jīva eva hi
13,112.023a*0540_02 tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham
13,112.023a*0540_03 devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi
13,112.023c iha loke pare caiva kiṃ bhūyaḥ kathayāmi te
13,112.024 yudhiṣṭhira uvāca
13,112.024a anudarśitaṃ bhagavatā yathā dharmo 'nugacchati
13,112.024c etat tu jñātum icchāmi kathaṃ retaḥ pravartate
13,112.025 bṛhaspatir uvāca
13,112.025a annam aśnanti ye devāḥ śarīrasthā nareśvara
13,112.025c pṛthivī vāyur ākāśam āpo jyotir manas tathā
13,112.026a tatas tṛpteṣu rājendra teṣu bhūteṣu pañcasu
13,112.026c manaḥṣaṣṭheṣu śuddhātman retaḥ saṃpadyate mahat
13,112.027a tato garbhaḥ saṃbhavati strīpuṃsoḥ pārtha saṃgame
13,112.027c etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
13,112.028 yudhiṣṭhira uvāca
13,112.028a ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā
13,112.028c yathā jātas tu puruṣaḥ prapadyati tad ucyatām
13,112.029 bṛhaspatir uvāca
13,112.029a āsannamātraḥ satataṃ tair bhūtair abhibhūyate
13,112.029c vipramuktaś ca tair bhūtaiḥ punar yāty aparāṃ gatim
13,112.029e sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha
13,112.030a tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham
13,112.030c devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi
13,112.031 yudhiṣṭhira uvāca
13,112.031a tvagasthimāṃsam utsṛjya taiś ca bhūtair vivarjitaḥ
13,112.031c jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute
13,112.032 bṛhaspatir uvāca
13,112.032*0541_01 bhogavaśyaṃ karmavaśyaṃ yātanāvaśyam ity api
13,112.032*0541_02 etat trayāṇām āsādya karmataḥ so 'śnute phalam
13,112.032a jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ
13,112.032c strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata
13,112.033a yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham
13,112.033c duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati
13,112.034a ihaloke ca sa prāṇī janmaprabhṛti pārthiva
13,112.034c svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ
13,112.035a yadi dharmaṃ yathāśakti janmaprabhṛti sevate
13,112.035c tataḥ sa puruṣo bhūtvā sevate nityadā sukham
13,112.036a athāntarā tu dharmasya adharmam upasevate
13,112.036c sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati
13,112.036c*0542_01 duḥkhasyānantaraṃ sukham
13,112.036c*0542_02 etad dvayaṃ dhruvaṃ baddhaḥ
13,112.037a adharmeṇa samāyukto yamasya viṣayaṃ gataḥ
13,112.037c mahad duḥkhaṃ samāsādya tiryagyonau prajāyate
13,112.038a karmaṇā yena yeneha yasyāṃ yonau prajāyate
13,112.038c jīvo mohasamāyuktas tan me nigadataḥ śṛṇu
13,112.039a yad etad ucyate śāstre setihāse sacchandasi
13,112.039c yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate
13,112.039d*0543_01 yad etad ucyate nityam akṛtvā puruṣaḥ sadā
13,112.039d*0543_02 kṛmiyonim avāpnoti bahuśaḥ patitas tathā
13,112.039d*0544_01 iha sthānāni puṇyāni devatulyāni bhūtale
13,112.039d*0544_02 tiryagyonyatiriktāni gatimanti ca sarvaśaḥ
13,112.039d*0544_03 yamasya viṣaye puṇye brahmalokasame guṇaiḥ
13,112.039d*0544_04 karmabhir niyatair baddho jantur duḥkhāny upāśnute
13,112.039d*0544_05 yena yena tu pāpena karmaṇā puruṣo gatim
13,112.039d*0544_06 prayāti narakaṃ ghoraṃ tat te vakṣyāmy ataḥ param
13,112.040a adhītya caturo vedān dvijo mohasamanvitaḥ
13,112.040c patitāt pratigṛhyātha kharayonau prajāyate
13,112.041a kharo jīvati varṣāṇi daśa pañca ca bhārata
13,112.041c kharo mṛto balīvardaḥ sapta varṣāṇi jīvati
13,112.042a balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ
13,112.042c brahmarakṣas tu trīn māsāṃs tato jāyati brāhmaṇaḥ
13,112.043a patitaṃ yājayitvā tu kṛmiyonau prajāyate
13,112.043c tatra jīvati varṣāṇi daśa pañca ca bhārata
13,112.044a kṛmibhāvāt pramuktas tu tato jāyati gardabhaḥ
13,112.044c gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ
13,112.044d*0545_01 kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ
13,112.044e śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ
13,112.045a upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān
13,112.045c sa jīva iha saṃsārāṃs trīn āpnoti na saṃśayaḥ
13,112.046a prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ
13,112.046c tataḥ pretaḥ parikliṣṭaḥ paścāj jāyati brāhmaṇaḥ
13,112.047a manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt
13,112.047c so 'dhamān yāti saṃsārān adharmeṇeha cetasā
13,112.048a śvayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati
13,112.048c tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate
13,112.049a kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati
13,112.049c tatas tu nidhanaṃ prāpya brahmayonau prajāyate
13,112.050a yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe
13,112.050c ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate
13,112.051a pitaraṃ mātaraṃ vāpi yas tu putro 'vamanyate
13,112.051c so 'pi rājan mṛto jantuḥ pūrvaṃ jāyati gardabhaḥ
13,112.051d*0546_01 gardabhatvaṃ tu saṃprāpya daśa varṣāṇi jīvati
13,112.051d*0546_02 saṃvatsaraṃ tu kumbhīras tato jāyati mānavaḥ
13,112.051d*0546_03 putrasya mātāpitarau yasya ruṣṭāv ubhāv api
13,112.051d*0546_04 gurvapadhyānataḥ so 'pi mṛto jāyati gardabhaḥ
13,112.052a kharo jīvati māsāṃs tu daśa śvā ca caturdaśa
13,112.052c biḍālaḥ sapta māsāṃs tu tato jāyati mānavaḥ
13,112.053a mātāpitaram ākruśya sārikaḥ saṃprajāyate
13,112.053c tāḍayitvā tu tāv eva jāyate kacchapo nṛpa
13,112.054a kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ
13,112.054c vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyati mānuṣaḥ
13,112.055a bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate
13,112.055c so 'pi mohasamāpanno mṛto jāyati vānaraḥ
13,112.056a vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ
13,112.056c śvā bhūtvā cātha ṣaṇ māsāṃs tato jāyati mānuṣaḥ
13,112.056d*0547_01 mṛto vānarayonau syāt tato bhavati sūkaraḥ
13,112.056d*0547_02 tataḥ śvā cāpi bhavati tato bhavati mānuṣaḥ
13,112.057a nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ
13,112.057c saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate
13,112.058a tatra jīvati varṣāṇi daśa pañca ca bhārata
13,112.058c duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ
13,112.059a asūyako naraś cāpi mṛto jāyati śārṅgakaḥ
13,112.059b*0548_01 asūyakaḥ kutsitaś ca caṇḍālo duḥkham aśnute
13,112.059c viśvāsahartā tu naro mīno jāyati durmatiḥ
13,112.060a bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata
13,112.060c mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate
13,112.061a chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ
13,112.061c kīṭaḥ saṃjāyate jantus tato jāyati mānuṣaḥ
13,112.062a dhānyān yavāṃs tilān māṣān kulatthān sarṣapāṃś caṇān
13,112.062c kalāyān atha mudgāṃś ca godhūmān atasīs tathā
13,112.063a sasyasyānyasya hartā ca mohāj jantur acetanaḥ
13,112.063c sa jāyate mahārāja mūṣako nirapatrapaḥ
13,112.063d*0549_01 mūṣako jāyate paścāt sūkaro jāyate tataḥ
13,112.064a tataḥ pretya mahārāja punar jāyati sūkaraḥ
13,112.064c sūkaro jātamātras tu rogeṇa mriyate nṛpa
13,112.065a śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva
13,112.065c śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ
13,112.066a paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ
13,112.066c śvā sṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā
13,112.067a bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ
13,112.067c puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ nṛpa
13,112.068a sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca
13,112.068c pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ
13,112.068d*0550_01 śvā biḍālaḥ kukkuṭaś ca jāyetāpi pipīlikāḥ
13,112.069a sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ
13,112.069b*0551_01 vilāḷaḥ pañca varṣāṇi pañca varṣāṇi kukkuṭaḥ
13,112.069c pipīlakas tu ṣaṇ māsān kīṭaḥ syān māsam eva ca
13,112.069e etān āsādya saṃsārān kṛmiyonau prajāyate
13,112.070a tatra jīvati māsāṃs tu kṛmiyonau trayodaśa
13,112.070c tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ
13,112.071a upasthite vivāhe tu dāne yajñe 'pi vābhibho
13,112.071c mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ
13,112.071d*0552_01 devālayādhipatyaṃ hi kuryāt tad dravyabhakṣakaḥ
13,112.071d*0552_02 śvā bhūtvā sapta janmāni tato jāyati mānavaḥ
13,112.071d*0552_03 dvijagrāmādhipatyaṃ hi kṛtvā brahmasvabhakṣakaḥ
13,112.071d*0552_04 śvānayoniśataṃ prāpya caṇḍālaḥ puṣkalas tataḥ
13,112.071d*0553_01 varṣāt pañcadaśāt pūrvaṃ kramād bhavati mānuṣaḥ
13,112.072a kṛmir jīvati varṣāṇi daśa pañca ca bhārata
13,112.072c adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ
13,112.073a pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye saṃprayacchati
13,112.073c so 'pi rājan mṛto jantuḥ kṛmiyonau prajāyate
13,112.074a tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira
13,112.074c adharmasaṃkṣaye yuktas tato jāyati mānuṣaḥ
13,112.074d*0554_01 tato nidhanam āpanno mānuṣatvam upāśnute
13,112.075a devakāryam upākṛtya pitṛkāryam athāpi ca
13,112.075c anirvāpya samaśnan vai tato jāyati vāyasaḥ
13,112.076a vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ
13,112.076c jāyate lavakaś cāpi māsaṃ tasmāt tu mānuṣaḥ
13,112.077a jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate
13,112.077c so 'pi mṛtyum upāgamya krauñcayonau prajāyate
13,112.078a krauñco jīvati māsāṃs tu daśa dvau sapta pañca ca
13,112.078c tato nidhanam āpanno mānuṣatvam upāśnute
13,112.079a vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate
13,112.079c tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ
13,112.080a kṛtaghnas tu mṛto rājan yamasya viṣayaṃ gataḥ
13,112.080c yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam
13,112.081a paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam
13,112.081c asipatravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm
13,112.082a etāś cānyāś ca bahvīḥ sa yamasya viṣayaṃ gataḥ
13,112.082b*0555_01 anyāś ca yātanāḥ prāpya kṛmiyonau prajāyate
13,112.082b*0556_01 tato hataḥ kṛtaghnaḥ sa tatrograir bharatarṣabha
13,112.082c yātanāḥ prāpya tatrogrās tato vadhyati bhārata
13,112.083a saṃsāracakram āsādya kṛmiyonau prajāyate
13,112.083c kṛmir bhavati varṣāṇi daśa pañca ca bhārata
13,112.083e tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ
13,112.084a tato garbhaśatair jantur bahubhiḥ saṃprajāyate
13,112.084c saṃsārāṃś ca bahūn gatvā tatas tiryak prajāyate
13,112.085a mṛto duḥkham anuprāpya bahuvarṣagaṇān iha
13,112.085c apunarbhāvasaṃyuktas tataḥ kūrmaḥ prajāyate
13,112.086a aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ
13,112.086c arthārthī yadi vā vairī sa mṛto jāyate kharaḥ
13,112.087a kharo jīvati varṣe dve tataḥ śastreṇa vadhyate
13,112.087c sa mṛto mṛgayonau tu nityodvigno 'bhijāyate
13,112.088a mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ
13,112.088b*0557_01 mṛgo bhūtvā tataḥ śastrair vadhyate bhṛśadāruṇam
13,112.088c hato mṛgas tato mīnaḥ so 'pi jālena badhyate
13,112.089a māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate
13,112.089c śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca
13,112.090a tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ
13,112.090c adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ
13,112.091a striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ
13,112.091c bahūn kleśān samāsādya saṃsārāṃś caiva viṃśatim
13,112.092a tataḥ paścān mahārāja kṛmiyonau prajāyate
13,112.092c kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ
13,112.093a bhojanaṃ corayitvā tu makṣikā jāyate naraḥ
13,112.093c makṣikāsaṃghavaśago bahūn māsān bhavaty uta
13,112.093e tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute
13,112.094a vādyaṃ hṛtvā tu puruṣo maśakaḥ saṃprajāyate
13,112.094c tathā piṇyākasaṃmiśram aśanaṃ corayen naraḥ
13,112.094e sa jāyate babhrusamo dāruṇo mūṣako naraḥ
13,112.094f*0558_01 daśan vai mānuṣān nityaṃ pāpātmā sa viśāṃ pate
13,112.094f*0558_02 ghṛtaṃ hṛtvā tu durbuddhiḥ kākamadguḥ prajāyate
13,112.094f*0558_03 matsyamāṃsam atho hṛtvā kāko jāyati durmatiḥ
13,112.095a lavaṇaṃ corayitvā tu cīrīvākaḥ prajāyate
13,112.095c dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān
13,112.096a corayitvā payaś cāpi balākā saṃprajāyate
13,112.096c yas tu corayate tailaṃ tailapāyī prajāyate
13,112.096c*0559_01 naro mohasamanvitaḥ
13,112.096c*0559_02 so 'pi rājan mṛto jantus
13,112.096e corayitvā tu durbuddhir madhu daṃśaḥ prajāyate
13,112.097a ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ
13,112.097c pāyasaṃ corayitvā tu tittiritvam avāpnute
13,112.098a hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate
13,112.098c phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ
13,112.098d*0560_01 phalāni vānaro hṛtvāpūpaṃ hṛtvā pipīlikaḥ
13,112.098d*0561_01 corayitvā tu niṣpāvaṃ jāyate halagolakaḥ
13,112.099a kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ
13,112.099c rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate
13,112.100a hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate
13,112.100b*0562_01 patrorṇaṃ corayitvā tu kṛkalatvaṃ nigacchati
13,112.100b*0562_02 kauśikaṃ tu tato hṛtvā naro jāyati vartakaḥ
13,112.100b*0562_03 aṃśukaṃ corayitvā tu śuko jāyati mānavaḥ
13,112.100b*0562_04 corayitvā dukūlaṃ tu mṛto haṃsaḥ prajāyate
13,112.100c krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ
13,112.100d*0563_01 sarpaḥ kārpāsakaṃ hṛtvā kṣaumaṃ hṛtvā śaśo bhavet
13,112.100d*0564_01 chāgaś cāpy āvikaṃ hṛtvā kūrmaś carmāpahārakaḥ
13,112.101a corayitvā naraḥ paṭṭaṃ tv āvikaṃ vāpi bhārata
13,112.101c kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate
13,112.102a varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ
13,112.102c hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ
13,112.103a varṇakādīṃs tathā gandhāṃś corayitvā tu mānavaḥ
13,112.103c chucchundaritvam āpnoti rājaṃl lobhaparāyaṇaḥ
13,112.103d*0565_01 tatra jīvati varṣāṇi tato daśa ca pañca ca
13,112.103d*0565_02 adharmasya kṣayaṃ gatvā tato jāyati mānuṣaḥ
13,112.104a viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ
13,112.104c sa gatāsur naras tādṛṅ matsyayonau prajāyate
13,112.105a matsyayonim anuprāpya mṛto jāyati mānuṣaḥ
13,112.105c mānuṣatvam anuprāpya kṣīṇāyur upapadyate
13,112.106a pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata
13,112.106c na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃ cana
13,112.107a ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā
13,112.107c sukhaduḥkhasamāyuktā vyādhitās te bhavanty uta
13,112.108a asaṃvāsāḥ prajāyante mlecchāś cāpi na saṃśayaḥ
13,112.108c narāḥ pāpasamācārā lobhamohasamanvitāḥ
13,112.109a varjayanti ca pāpāni janmaprabhṛti ye narāḥ
13,112.109b*0566_01 janmaprabhṛti pāpāni varjayanti ca ye narāḥ
13,112.109c arogā rūpavantas te dhaninaś ca bhavanty uta
13,112.110a striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ
13,112.110c eteṣām eva jantūnāṃ patnītvam upayānti tāḥ
13,112.111a parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ
13,112.111c etad vai leśamātreṇa kathitaṃ te mayānagha
13,112.111e aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata
13,112.112a etan mayā mahārāja brahmaṇo vadataḥ purā
13,112.112c surarṣīṇāṃ śrutaṃ madhye pṛṣṭaś cāpi yathātatham
13,112.113a mayāpi tava kārtsnyena yathāvad anuvarṇitam
13,112.113c etac chrutvā mahārāja dharme kuru manaḥ sadā
13,113.001 yudhiṣṭhira uvāca
13,113.001a adharmasya gatir brahman kathitā me tvayānagha
13,113.001c dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara
13,113.001e kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim
13,113.001f*0567_01 karmaṇā ca kṛteneha kena yānti śubhāṃ gatim
13,113.002 bṛhaspatir uvāca
13,113.002a kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ
13,113.002c manasā viparītena nirayaṃ pratipadyate
13,113.003a mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate
13,113.003c manaḥsamādhisaṃyukto na sa seveta duṣkṛtam
13,113.003d*0568_01 yathā yathā manas tasya duṣkṛtaṃ karma garhate
13,113.003d*0568_02 tathā tathā śarīraṃ tu tenādharmeṇa mucyate
13,113.003d*0568_03 yadi vyāharate rājan viprāṇāṃ dharmavādinām
13,113.003d*0568_04 tato 'dharmakṛtāt kṣipram apavādāt pramucyate
13,113.004a yathā yathā naraḥ samyag adharmam anubhāṣate
13,113.004c samāhitena manasā vimucyati tathā tathā
13,113.004e bhujaṃga iva nirmokāt pūrvabhuktāj jarānvitāt
13,113.005a adattvāpi pradānāni vividhāni samāhitaḥ
13,113.005c manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate
13,113.006a pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira
13,113.006c naraḥ kṛtvāpy akāryāṇi tadā dharmeṇa yujyate
13,113.007a sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam
13,113.007c pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā
13,113.008a prāṇā hy annaṃ manuṣyāṇāṃ tasmāj jantuś ca jāyate
13,113.008c anne pratiṣṭhitā lokās tasmād annaṃ prakāśate
13,113.009a annam eva praśaṃsanti devarṣipitṛmānavāḥ
13,113.009c annasya hi pradānena svargam āpnoti kauśikaḥ
13,113.010a nyāyalabdhaṃ pradātavyaṃ dvijebhyo hy annam uttamam
13,113.010c svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā
13,113.011a yasya hy annam upāśnanti brāhmaṇānāṃ śatā daśa
13,113.011c hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet
13,113.012a brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha
13,113.012c naro 'dharmāt pramucyeta pāpeṣv abhirataḥ sadā
13,113.013a bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ
13,113.013b*0569_01 suvarṇadānāt pāpāni naśyanti subahūny api
13,113.013b*0569_02 dattvā vṛttikarīṃ bhūmiṃ pātakenāpi mucyate
13,113.013b*0569_03 pārāyaṇaiś ca vedānāṃ mucyate pātakair dvijaḥ
13,113.013b*0569_04 gāyatryāś caiva lakṣeṇa gosahasrasya tarpaṇāt
13,113.013b*0569_05 vedārthaṃ jñāpayitvā tu śuddhān viprān yathārthataḥ
13,113.013b*0569_06 sarvatyāgādibhiś cāpi mucyate pātakair dvijaḥ
13,113.013b*0569_07 sarvātithyaṃ paraṃ hy eṣāṃ tasmād annaṃ paraṃ smṛtam
13,113.013c svādhyāyanirate vipre dattveha sukham edhate
13,113.014a ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca
13,113.014c kṣatriyas tarasā prāptam annaṃ yo vai prayacchati
13,113.015a dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ
13,113.015c tenāpohati dharmātmā duṣkṛtaṃ karma pāṇḍava
13,113.016a ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam
13,113.016c vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate
13,113.017a avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam
13,113.017c annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate
13,113.018a aurasena balenānnam arjayitvāvihiṃsakaḥ
13,113.018c yaḥ prayacchati viprebhyo na sa durgāṇi sevate
13,113.019a nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ
13,113.019c dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate
13,113.020a annam ūrjaskaraṃ loke dattvorjasvī bhaven naraḥ
13,113.020b*0570_01 śūdrānnaṃ naiva bhoktavyaṃ viprair dharmaparāyaṇaiḥ
13,113.020b*0570_02 āpady eva svadāsānāṃ bhoktavyaṃ svayam udyatam
13,113.020c satāṃ panthānam āśritya sarvapāpāt pramucyate
13,113.021a dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ
13,113.021c te sma prāṇasya dātāras tebhyo dharmaḥ sanātanaḥ
13,113.022a sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam
13,113.022c kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ
13,113.023a annasya hi pradānena naro durgaṃ na sevate
13,113.023c tasmād annaṃ pradātavyam anyāyaparivarjitam
13,113.024a yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā
13,113.024c avandhyaṃ divasaṃ kuryād annadānena mānavaḥ
13,113.025a bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa
13,113.025c nyāyaviddharmaviduṣām itihāsavidāṃ tathā
13,113.026a na yāti narakaṃ ghoraṃ saṃsārāṃś ca na sevate
13,113.026c sarvakāmasamāyuktaḥ pretya cāpy aśnute phalam
13,113.027a evaṃ sukhasamāyukto ramate vigatajvaraḥ
13,113.027c rūpavān kīrtimāṃś caiva dhanavāṃś copapadyate
13,113.028a etat te sarvam ākhyātam annadānaphalaṃ mahat
13,113.028c mūlam etad dhi dharmāṇāṃ pradānasya ca bhārata
13,114.001 yudhiṣṭhira uvāca
13,114.001a ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ
13,114.001c tapo 'tha guruśuśrūṣā kiṃ śreyaḥ puruṣaṃ prati
13,114.002 bṛhaspatir uvāca
13,114.002a sarvāṇy etāni dharmasya pṛthag dvārāṇi sarvaśaḥ
13,114.002c śṛṇu saṃkīrtyamānāni ṣaḍ eva bharatarṣabha
13,114.003a hanta niḥśreyasaṃ jantor ahaṃ vakṣyāmy anuttamam
13,114.003c ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ
13,114.004a trīn doṣān sarvabhūteṣu nidhāya puruṣaḥ sadā
13,114.004c kāmakrodhau ca saṃyamya tataḥ siddhim avāpnute
13,114.005a ahiṃsakāni bhūtāni daṇḍena vinihanti yaḥ
13,114.005c ātmanaḥ sukham anvicchan na sa pretya sukhī bhavet
13,114.006a ātmopamaś ca bhūteṣu yo vai bhavati pūruṣaḥ
13,114.006c nyastadaṇḍo jitakrodhaḥ sa pretya sukham edhate
13,114.007a sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ
13,114.007c devāpi mārge muhyanti apadasya padaiṣiṇaḥ
13,114.008a na tat parasya saṃdadyāt pratikūlaṃ yad ātmanaḥ
13,114.008c eṣa saṃkṣepato dharmaḥ kāmād anyaḥ pravartate
13,114.009a pratyākhyāne ca dāne ca sukhaduḥkhe priyāpriye
13,114.009c ātmaupamyena puruṣaḥ samādhim adhigacchati
13,114.010a yathā paraḥ prakramate 'pareṣu; tathāparaḥ prakramate parasmin
13,114.010c eṣaiva te 'stūpamā jīvaloke; yathā dharmo naipuṇenopadiṣṭaḥ
13,114.011 vaiśaṃpāyana uvāca
13,114.011a ity uktvā taṃ suragurur dharmarājaṃ yudhiṣṭhiram
13,114.011c divam ācakrame dhīmān paśyatām eva nas tadā
13,115.001 vaiśaṃpāyana uvāca
13,115.001a tato yudhiṣṭhiro rājā śaratalpe pitāmaham
13,115.001c punar eva mahātejāḥ papraccha vadatāṃ varam
13,115.002a ṛṣayo brāhmaṇā devāḥ praśaṃsanti mahāmate
13,115.002c ahiṃsālakṣaṇaṃ dharmaṃ vedaprāmāṇyadarśanāt
13,115.003a karmaṇā manujaḥ kurvan hiṃsāṃ pārthivasattama
13,115.003c vācā ca manasā caiva kathaṃ duḥkhāt pramucyate
13,115.004 bhīṣma uvāca
13,115.004a caturvidheyaṃ nirdiṣṭā ahiṃsā brahmavādibhiḥ
13,115.004c eṣaikato 'pi vibhraṣṭā na bhavaty arisūdana
13,115.005a yathā sarvaś catuṣpādas tribhiḥ pādair na tiṣṭhati
13,115.005c tathaiveyaṃ mahīpāla procyate kāraṇais tribhiḥ
13,115.006a yathā nāgapade 'nyāni padāni padagāminām
13,115.006c sarvāṇy evāpidhīyante padajātāni kauñjare
13,115.006e evaṃ lokeṣv ahiṃsā tu nirdiṣṭā dharmataḥ parā
13,115.007a karmaṇā lipyate jantur vācā ca manasaiva ca
13,115.008a pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā
13,115.008b*0571_01 na bhakṣayeta yo māṃsaṃ trividhaṃ sa vimucyate
13,115.008c trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ
13,115.009a manovāci tathāsvāde doṣā hy eṣu pratiṣṭhitāḥ
13,115.009b*0572_01 hiṃsāṃ tu nopayuñjīta tathā hiṃsā caturvidhā
13,115.009b*0572_02 kāye manasi vākye ca doṣā hy ete prakīrtitāḥ
13,115.009c na bhakṣayanty ato māṃsaṃ tapoyuktā manīṣiṇaḥ
13,115.010a doṣāṃs tu bhakṣaṇe rājan māṃsasyeha nibodha me
13,115.010c putramāṃsopamaṃ jānan khādate yo vicetanaḥ
13,115.010d*0573_01 māṃsaṃ mohasamāviṣṭaḥ puruṣaḥ so 'dhamaḥ smṛtaḥ
13,115.011a mātāpitṛsamāyoge putratvaṃ jāyate yathā
13,115.011b*0574_01 hiṃsāṃ kṛtvāvaśaḥ pāpo bhūyiṣṭhaṃ jāyate tathā
13,115.011c rasaṃ ca prati jihvāyāḥ prajñānaṃ jāyate tathā
13,115.011e tathā śāstreṣu niyataṃ rāgo hy āsvāditād bhavet
13,115.012a asaṃskṛtāḥ saṃskṛtāś ca lavaṇālavaṇās tathā
13,115.012c prajñāyante yathā bhāvās tathā cittaṃ nirudhyate
13,115.013a bherīśaṅkhamṛdaṅgādyāṃs tantrīśabdāṃś ca puṣkalān
13,115.013c niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ
13,115.013d*0575_01 pareṣāṃ dhanadhānyānāṃ hiṃsakāḥ stāvakās tathā
13,115.013d*0575_02 praśaṃsakāś ca māṃsasya nityaṃ svarge bahiṣkṛtāḥ
13,115.014a acintitam anuddiṣṭam asaṃkalpitam eva ca
13,115.014c rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ
13,115.014e praśaṃsā hy eva māṃsasya doṣakarmaphalānvitā
13,115.014f*0576_01 bhasma viṣṭhā kṛmir vāpi niṣṭhā yasyedṛśī dhruvā
13,115.014f*0576_02 sa kāyaḥ parapīḍābhiḥ kathaṃ dhāryo vipaścitā
13,115.015a jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ
13,115.015c svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ
13,115.016a evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā
13,115.016c ahiṃsā tava nirdiṣṭā sarvadharmārthasaṃhitā
13,116.001 yudhiṣṭhira uvāca
13,116.001a ahiṃsā paramo dharma ity uktaṃ bahuśas tvayā
13,116.001c śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ
13,116.002a māṃsair bahuvidhaiḥ proktas tvayā śrāddhavidhiḥ purā
13,116.002c ahatvā ca kuto māṃsam evam etad virudhyate
13,116.003a jāto naḥ saṃśayo dharme māṃsasya parivarjane
13,116.003c doṣo bhakṣayataḥ kaḥ syāt kaś cābhakṣayato guṇaḥ
13,116.004a hatvā bhakṣayato vāpi pareṇopahṛtasya vā
13,116.004c hanyād vā yaḥ parasyārthe krītvā vā bhakṣayen naraḥ
13,116.005a etad icchāmi tattvena kathyamānaṃ tvayānagha
13,116.005c niścayena cikīrṣāmi dharmam etaṃ sanātanam
13,116.006a katham āyur avāpnoti kathaṃ bhavati sattvavān
13,116.006c katham avyaṅgatām eti lakṣaṇyo jāyate katham
13,116.007 bhīṣma uvāca
13,116.007a māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava
13,116.007c taṃ me śṛṇu yathātattvaṃ yaś cāsya vidhir uttamaḥ
13,116.008a rūpam avyaṅgatām āyur buddhiṃ sattvaṃ balaṃ smṛtim
13,116.008c prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ
13,116.009a ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava
13,116.009c babhūva teṣāṃ tu mataṃ yat tac chṛṇu yudhiṣṭhira
13,116.010a yo yajetāśvamedhena māsi māsi yatavrataḥ
13,116.010c varjayen madhu māṃsaṃ ca samam etad yudhiṣṭhira
13,116.011a saptarṣayo vālakhilyās tathaiva ca marīcipāḥ
13,116.011c amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ
13,116.012a na bhakṣayati yo māṃsaṃ na hanyān na ca ghātayet
13,116.012c taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt
13,116.013a adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu
13,116.013c sādhūnāṃ saṃmato nityaṃ bhaven māṃsasya varjanāt
13,116.014a svamāṃsaṃ paramāṃsena yo vardhayitum icchati
13,116.014c nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati
13,116.014d*0577_01 aviśvāsyo 'vasīdet sa iti hovāca nāradaḥ
13,116.015a dadāti yajate cāpi tapasvī ca bhavaty api
13,116.015c madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ
13,116.016a māsi māsy aśvamedhena yo yajeta śataṃ samāḥ
13,116.016c na khādati ca yo māṃsaṃ samam etan mataṃ mama
13,116.017a sadā yajati satreṇa sadā dānaṃ prayacchati
13,116.017c sadā tapasvī bhavati madhumāṃsasya varjanāt
13,116.018a sarve vedā na tat kuryuḥ sarvayajñāś ca bhārata
13,116.018c yo bhakṣayitvā māṃsāni paścād api nivartate
13,116.018d*0578_01 bhakṣayitvā nimitte 'pi duṣkaraṃ kurute tapaḥ
13,116.019a duṣkaraṃ hi rasajñena māṃsasya parivarjanam
13,116.019c cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam
13,116.020a sarvabhūteṣu yo vidvān dadāty abhayadakṣiṇām
13,116.020c dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ
13,116.021a evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ
13,116.021c prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā
13,116.022a ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ
13,116.022b*0579_01 vikīrṇakaṇṭakenāpi tṛṇapraspandane bhayam
13,116.022c mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām
13,116.023a kiṃ punar hanyamānānāṃ tarasā jīvitārthinām
13,116.023c arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ
13,116.024a tasmād viddhi mahārāja māṃsasya parivarjanam
13,116.024c dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca
13,116.024d*0580_01 mṛtyuto bhayam astīti śaṅkāyāṃ duḥkham uttaram
13,116.024d*0580_02 dharmasyāyatanaṃ tasmān māṃsasya parivarjanam
13,116.025a ahiṃsā paramo dharmas tathāhiṃsā paraṃ tapaḥ
13,116.025c ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate
13,116.026a na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate
13,116.026c hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe
13,116.027a svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ
13,116.027c kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān
13,116.027d*0581_01 rākṣasendrabhayān muktāḥ sarvabhūtaparāyaṇāḥ
13,116.028a kāntāreṣv atha ghoreṣu durgeṣu gahaneṣu ca
13,116.028c rātrāv ahani saṃdhyāsu catvareṣu sabhāsu ca
13,116.028d*0582_01 udyateṣu ca śastreṣu mṛgavyālabhayeṣu ca
13,116.028e amāṃsabhakṣaṇe rājan bhayam ante na gacchati
13,116.028f*0583_01 śaraṇyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu
13,116.028f*0583_02 anudvegakaro loke na cāpy udvijate sadā
13,116.029a yadi cet khādako na syān na tadā ghātako bhavet
13,116.029c ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ
13,116.030a abhakṣyam etad iti vā iti hiṃsā nivartate
13,116.030c khādakārtham ato hiṃsā mṛgādīnāṃ pravartate
13,116.031a yasmād grasati caivāyur hiṃsakānāṃ mahādyute
13,116.031c tasmād vivarjayen māṃsaṃ ya icched bhūtim ātmanaḥ
13,116.032a trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ
13,116.032c udvejanīyā bhūtānāṃ yathā vyālamṛgās tathā
13,116.033a lobhād vā buddhimohād vā balavīryārtham eva ca
13,116.033c saṃsargād vātha pāpānām adharmarucitā nṛṇām
13,116.034a svamāṃsaṃ paramāṃsena yo vardhayitum icchati
13,116.034c udvignavāse vasati yatratatrābhijāyate
13,116.035a dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
13,116.035c māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ
13,116.036a idaṃ tu khalu kaunteya śrutam āsīt purā mayā
13,116.036c mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe
13,116.036d*0584_00 bhīṣmaḥ
13,116.036d*0584_01 mārkaṇḍeyena yac coktaṃ śṛṇu me paramaṃ vacaḥ
13,116.036d*0584_02 yudhiṣṭhira mahābāho ye doṣā māṃsabhakṣaṇe
13,116.037a yo hi khādati māṃsāni prāṇināṃ jīvitārthinām
13,116.037c hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ
13,116.038a dhanena krāyako hanti khādakaś copabhogataḥ
13,116.038c ghātako vadhabandhābhyām ity eṣa trividho vadhaḥ
13,116.039a akhādann anumodaṃś ca bhāvadoṣeṇa mānavaḥ
13,116.039c yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate
13,116.040a adhṛṣyaḥ sarvabhūtānām āyuṣmān nīrujaḥ sukhī
13,116.040c bhavaty abhakṣayan māṃsaṃ dayāvān prāṇinām iha
13,116.041a hiraṇyadānair godānair bhūmidānaiś ca sarvaśaḥ
13,116.041c māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ
13,116.042a aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet
13,116.042c bhakṣayan nirayaṃ yāti naro nāsty atra saṃśayaḥ
13,116.043a prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā
13,116.043c alpadoṣam iha jñeyaṃ viparīte tu lipyate
13,116.044a khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ
13,116.044c mahādoṣakaras tatra khādako na tu ghātakaḥ
13,116.045a ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ
13,116.045c hanyāj jantuṃ māṃsagṛddhrī sa vai narakabhāṅ naraḥ
13,116.046a bhakṣayitvā tu yo māṃsaṃ paścād api nivartate
13,116.046c tasyāpi sumahān dharmo yaḥ pāpād vinivartate
13,116.047a āhartā cānumantā ca viśastā krayavikrayī
13,116.047c saṃskartā copabhoktā ca ghātakāḥ sarva eva te
13,116.048a idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam
13,116.048c purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam
13,116.049a pravṛttilakṣaṇe dharme phalārthibhir abhidrute
13,116.049c yathoktaṃ rājaśārdūla na tu tan mokṣakāṅkṣiṇām
13,116.050a havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci
13,116.050c vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca
13,116.050e ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt
13,116.051a asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha
13,116.051c vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan
13,116.051d*0585_01 vidhināpy avaidikeneti dāntānām iha niścayaḥ
13,116.052a ya icchet puruṣo 'tyantam ātmānaṃ nirupadravam
13,116.052c sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ
13,116.053a śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ
13,116.053c yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ
13,116.054a ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuś cedipatiḥ purā
13,116.054c abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho
13,116.055a ākāśān medinīṃ prāptas tataḥ sa pṛthivīpatiḥ
13,116.055c etad eva punaś coktvā viveśa dharaṇītalam
13,116.056a prajānāṃ hitakāmena tv agastyena mahātmanā
13,116.056c āraṇyāḥ sarvadaivatyāḥ prokṣitās tapasā mṛgāḥ
13,116.056d*0586_01 kṛto hi manaso yajñas tena devāś ca tarpitāḥ
13,116.057a kriyā hy evaṃ na hīyante pitṛdaivatasaṃśritāḥ
13,116.057c prīyante pitaraś caiva nyāyato māṃsatarpitāḥ
13,116.058a idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha
13,116.058c abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa
13,116.059a yas tu varṣaśataṃ pūrṇaṃ tapas tapyet sudāruṇam
13,116.059c yaś caikaṃ varjayen māṃsaṃ samam etan mataṃ mama
13,116.060a kaumude tu viśeṣeṇa śuklapakṣe narādhipa
13,116.060c varjayet sarvamāṃsāni dharmo hy atra vidhīyate
13,116.061a caturo vārṣikān māsān yo māṃsaṃ parivarjayet
13,116.061c catvāri bhadrāṇy āpnoti kīrtim āyur yaśo balam
13,116.062a atha vā māsam apy ekaṃ sarvamāṃsāny abhakṣayan
13,116.062c atītya sarvaduḥkhāni sukhī jīven nirāmayaḥ
13,116.063a ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā
13,116.063c teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate
13,116.064a māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ
13,116.064c sarvabhūtātmabhūtais tair vijñātārthaparāvaraiḥ
13,116.065a nābhāgenāmbarīṣeṇa gayena ca mahātmanā
13,116.065c āyuṣā cānaraṇyena dilīparaghupūrubhiḥ
13,116.066a kārtavīryāniruddhābhyāṃ nahuṣeṇa yayātinā
13,116.066c nṛgeṇa viṣvagaśvena tathaiva śaśabindunā
13,116.066e yuvanāśvena ca tathā śibinauśīnareṇa ca
13,116.066f*0587_01 mucukundena māndhātrā hariścandreṇa cābhibho
13,116.066f*0587_02 satyaṃ vadata māsatyaṃ satyaṃ dharmaḥ sanātanaḥ
13,116.066f*0587_03 hariścandraś carati vai divi satyena candravat
13,116.067a śyenacitreṇa rājendra somakena vṛkeṇa ca
13,116.067c raivatena rantidevena vasunā sṛñjayena ca
13,116.067d*0588_01 etaiś cānyaiś ca rājendra kṛpeṇa bharatena ca
13,116.068a duḥṣantena karūṣeṇa rāmālarkanalais tathā
13,116.068b*0589_01 duḥṣantena ca rājendra kuśena ca lavena ca
13,116.068b*0589_02 virūpākṣeṇa kurūṣeṇa nṛgālarkanarais tathā
13,116.068c virūpāśvena niminā janakena ca dhīmatā
13,116.069a silena pṛthunā caiva vīrasenena caiva ha
13,116.069c ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca
13,116.069d*0590_01 ajena dhundhunā caiva tathaiva ca subāhunā
13,116.069d*0590_02 haryaśvena ca rājendra kṣupeṇa bharatena ca
13,116.070a etaiś cānyaiś ca rājendra purā māṃsaṃ na bhakṣitam
13,116.070c śāradaṃ kaumudaṃ māsaṃ tatas te svargam āpnuvan
13,116.071a brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ
13,116.071c upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ
13,116.072a tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham
13,116.072c ye caranti mahātmāno nākapṛṣṭhe vasanti te
13,116.073a madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ
13,116.073c janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ
13,116.073e viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ
13,116.073f*0591_01 imaṃ dharmam amāṃsādaṃ yaś carec chrāvayeta vā
13,116.073f*0591_02 api cet sudurācāro na jātu nirayaṃ vrajet
13,116.073f*0591_03 paṭhed vā ya idaṃ rājañ śṛṇuyād vāpy abhīkṣṇaśaḥ
13,116.073f*0591_04 amāṃsabhakṣaṇavidhiṃ pavitram ṛṣipūjitam
13,116.073f*0591_05 vimuktaḥ sarvapāpebhyaḥ sarvakāmair mahīyate
13,116.073f*0592_01 ahiṃsro dānaśīlaś ca madhumāṃsavivarjitaḥ
13,116.074a āpannaś cāpado mucyed baddho mucyeta bandhanāt
13,116.074c mucyet tathāturo rogād duḥkhān mucyeta duḥkhitaḥ
13,116.075a tiryagyoniṃ na gaccheta rūpavāṃś ca bhaven naraḥ
13,116.075c buddhimān vai kuruśreṣṭha prāpnuyāc ca mahad yaśaḥ
13,116.076a etat te kathitaṃ rājan māṃsasya parivarjane
13,116.076c pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam
13,117.001 yudhiṣṭhira uvāca
13,117.001a ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ
13,117.001c visṛjya bhakṣān vividhān yathā rakṣogaṇās tathā
13,117.002a nāpūpān vividhākārāñ śākāni vividhāni ca
13,117.002c ṣāḍavān rasayogāṃś ca tathecchanti yathāmiṣam
13,117.003a tatra me buddhir atraiva visarge parimuhyate
13,117.003c na manye rasataḥ kiṃ cin māṃsato 'stīha kiṃ cana
13,117.004a tad icchāmi guṇāñ śrotuṃ māṃsasyābhakṣaṇe 'pi vā
13,117.004c bhakṣaṇe caiva ye doṣās tāṃś caiva puruṣarṣabha
13,117.005a sarvaṃ tattvena dharmajña yathāvad iha dharmataḥ
13,117.005c kiṃ vā bhakṣyam abhakṣyaṃ vā sarvam etad vadasva me
13,117.005d*0593_01 yathaitad yādṛśaṃ caitad guṇā ye cāsya varjane
13,117.005d*0593_02 doṣā bhakṣayato ye ca tan me brūhi pitāmaha
13,117.006 bhīṣma uvāca
13,117.006a evam etan mahābāho yathā vadasi bhārata
13,117.006c na māṃsāt param atrānyad rasato vidyate bhuvi
13,117.007a kṣatakṣīṇābhitaptānāṃ grāmyadharmaratāś ca ye
13,117.007c adhvanā karśitānāṃ ca na māṃsād vidyate param
13,117.008a sadyo vardhayati prāṇān puṣṭim agryāṃ dadāti ca
13,117.008b*0594_01 nāśo bhakṣaṇadoṣasya dānam eva satāṃ matam
13,117.008b*0594_02 kṣudhitānāṃ dvijānāṃ ca sarveṣāṃ caiva jīvanam
13,117.008b*0594_03 dattvā bhavati pūtātmā śraddhayā lobhavarjitaḥ
13,117.008b*0594_04 śikṣayanti na yācante darśayantaḥ svamūrtibhiḥ
13,117.008b*0594_05 avastheyam adānasya mā bhūd evaṃ bhavān iti
13,117.008b*0594_06 dānādyaiḥ suśucir māṃsaṃ punar naiva sa bhakṣayet
13,117.008c na bhakṣo 'bhyadhikaḥ kaś cin māṃsād asti paraṃtapa
13,117.009a vivarjane tu bahavo guṇāḥ kauravanandana
13,117.009c ye bhavanti manuṣyāṇāṃ tān me nigadataḥ śṛṇu
13,117.010a svamāṃsaṃ paramāṃsair yo vivardhayitum icchati
13,117.010c nāsti kṣudrataras tasmān na nṛśaṃsataro naraḥ
13,117.011a na hi prāṇāt priyataraṃ loke kiṃ cana vidyate
13,117.011c tasmād dayāṃ naraḥ kuryād yathātmani tathā pare
13,117.012a śukrāc ca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ
13,117.012c bhakṣaṇe tu mahān doṣo vadhena saha kalpate
13,117.013a ahiṃsālakṣaṇo dharma iti vedavido viduḥ
13,117.013c yad ahiṃsraṃ bhavet karma tat kuryād ātmavān naraḥ
13,117.014a pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate
13,117.014c vidhinā vedadṛṣṭena tad bhuktveha na duṣyati
13,117.015a yajñārthe paśavaḥ sṛṣṭā ity api śrūyate śrutiḥ
13,117.015c ato 'nyathā pravṛttānāṃ rākṣaso vidhir ucyate
13,117.016a kṣatriyāṇāṃ tu yo dṛṣṭo vidhis tam api me śṛṇu
13,117.016c vīryeṇopārjitaṃ māṃsaṃ yathā khādan na duṣyati
13,117.017a āraṇyāḥ sarvadaivatyāḥ prokṣitāḥ sarvaśo mṛgāḥ
13,117.017c agastyena purā rājan mṛgayā yena pūjyate
13,117.017d*0595_01 rakṣaṇārthāya bhūtānāṃ hiṃsrān hanyān mṛgān punaḥ
13,117.018a nātmānam aparityajya mṛgayā nāma vidyate
13,117.018c samatām upasaṃgamya rūpaṃ hanyān na vā nṛpa
13,117.019a ato rājarṣayaḥ sarve mṛgayāṃ yānti bhārata
13,117.019c lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ
13,117.020a na hi tatparamaṃ kiṃ cid iha loke paratra ca
13,117.020c yat sarveṣv iha lokeṣu dayā kauravanandana
13,117.021a na bhayaṃ vidyate jātu narasyeha dayāvataḥ
13,117.021c dayāvatām ime lokāḥ pare cāpi tapasvinām
13,117.022a abhayaṃ sarvabhūtebhyo yo dadāti dayāparaḥ
13,117.022c abhayaṃ tasya bhūtāni dadatīty anuśuśrumaḥ
13,117.023a kṣataṃ ca skhalitaṃ caiva patitaṃ kliṣṭam āhatam
13,117.023c sarvabhūtāni rakṣanti sameṣu viṣameṣu ca
13,117.024a nainaṃ vyālamṛgā ghnanti na piśācā na rākṣasāḥ
13,117.024c mucyante bhayakāleṣu mokṣayanti ca ye parān
13,117.025a prāṇadānāt paraṃ dānaṃ na bhūtaṃ na bhaviṣyati
13,117.025c na hy ātmanaḥ priyataraḥ kaś cid astīti niścitam
13,117.026a aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata
13,117.026c mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ
13,117.027a jātijanmajarāduḥkhe nityaṃ saṃsārasāgare
13,117.027c jantavaḥ parivartante maraṇād udvijanti ca
13,117.028a garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ
13,117.028c mūtraśleṣmapurīṣāṇāṃ sparśaiś ca bhṛśadāruṇaiḥ
13,117.029a jātāś cāpy avaśās tatra bhidyamānāḥ punaḥ punaḥ
13,117.029c pāṭyamānāś ca dṛśyante vivaśā māṃsagṛddhinaḥ
13,117.030a kumbhīpāke ca pacyante tāṃ tāṃ yonim upāgatāḥ
13,117.030c ākramya māryamāṇāś ca bhrāmyante vai punaḥ punaḥ
13,117.031a nātmano 'sti priyataraḥ pṛthivyām anusṛtya ha
13,117.031c tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet
13,117.032a sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet
13,117.032c svarge sa vipulaṃ sthānaṃ prāpnuyān nātra saṃśayaḥ
13,117.033a ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām
13,117.033c bhakṣyante te 'pi tair bhūtair iti me nāsti saṃśayaḥ
13,117.034a māṃ sa bhakṣayate yasmād bhakṣayiṣye tam apy aham
13,117.034c etan māṃsasya māṃsatvam ato budhyasva bhārata
13,117.035a ghātako vadhyate nityaṃ tathā vadhyeta bandhakaḥ
13,117.035c ākroṣṭākruśyate rājan dveṣṭā dveṣyatvam āpnute
13,117.036a yena yena śarīreṇa yad yat karma karoti yaḥ
13,117.036c tena tena śarīreṇa tat tat phalam upāśnute
13,117.037a ahiṃsā paramo dharmas tathāhiṃsā paro damaḥ
13,117.037c ahiṃsā paramaṃ dānam ahiṃsā paramaṃ tapaḥ
13,117.038a ahiṃsā paramo yajñas tathāhiṃsā paraṃ balam
13,117.038c ahiṃsā paramaṃ mitram ahiṃsā paramaṃ sukham
13,117.038e ahiṃsā paramaṃ satyam ahiṃsā paramaṃ śrutam
13,117.039a sarvayajñeṣu vā dānaṃ sarvatīrtheṣu cāplutam
13,117.039c sarvadānaphalaṃ vāpi naitat tulyam ahiṃsayā
13,117.040a ahiṃsrasya tapo 'kṣayyam ahiṃsro yajate sadā
13,117.040c ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā
13,117.040d*0596_01 agastyena purā rājan māṃsabhakṣaṃ tu jāṅgale
13,117.041a etat phalam ahiṃsāyā bhūyaś ca kurupuṃgava
13,117.041c na hi śakyā guṇā vaktum iha varṣaśatair api
13,118.001 yudhiṣṭhira uvāca
13,118.001a akāmāś ca sakāmāś ca hatā ye 'smin mahāhave
13,118.001c kāṃ yoniṃ pratipannās te tan me brūhi pitāmaha
13,118.002a duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe
13,118.002c jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram
13,118.003a samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe
13,118.003c kāraṇaṃ tatra me brūhi sarvajño hy asi me mataḥ
13,118.004 bhīṣma uvāca
13,118.004a samṛddhe vāsamṛddhe vā śubhe vā yadi vāśubhe
13,118.004c saṃsāre 'smin samājātāḥ prāṇinaḥ pṛthivīpate
13,118.005a niratā yena bhāvena tatra me śṛṇu kāraṇam
13,118.005c samyak cāyam anupraśnas tvayoktaś ca yudhiṣṭhira
13,118.006a atra te vartayiṣyāmi purāvṛttam idaṃ nṛpa
13,118.006c dvaipāyanasya saṃvādaṃ kīṭasya ca yudhiṣṭhira
13,118.007a brahmabhūtaś caran vipraḥ kṛṣṇadvaipāyanaḥ purā
13,118.007c dadarśa kīṭaṃ dhāvantaṃ śīghraṃ śakaṭavartmani
13,118.008a gatijñaḥ sarvabhūtānāṃ rutajñaś ca śarīriṇām
13,118.008c sarvajñaḥ sarvato dṛṣṭvā kīṭaṃ vacanam abravīt
13,118.009a kīṭa saṃtrastarūpo 'si tvaritaś caiva lakṣyase
13,118.009c kva dhāvasi tad ācakṣva kutas te bhayam āgatam
13,118.010 kīṭa uvāca
13,118.010a śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama
13,118.010c āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ
13,118.010e śrūyate na sa māṃ hanyād iti tasmād apākrame
13,118.011a śvasatāṃ ca śṛṇomy evaṃ goputrāṇāṃ pracodyatām
13,118.011c vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho
13,118.011e nṛṇāṃ ca saṃvāhayatāṃ śrūyate vividhaḥ svanaḥ
13,118.012a soḍhum asmadvidhenaiṣa na śakyaḥ kīṭayoninā
13,118.012c tasmād apakramāmy eṣa bhayād asmāt sudāruṇāt
13,118.013a duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham
13,118.013c ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt
13,118.014 bhīṣma uvāca
13,118.014a ity uktaḥ sa tu taṃ prāha kutaḥ kīṭa sukhaṃ tava
13,118.014c maraṇaṃ te sukhaṃ manye tiryagyonau hi vartase
13,118.015a śabdaṃ sparśaṃ rasaṃ gandhaṃ bhogāṃś coccāvacān bahūn
13,118.015c nābhijānāsi kīṭa tvaṃ śreyo maraṇam eva te
13,118.016 kīṭa uvāca
13,118.016a sarvatra nirato jīva itīhāpi sukhaṃ mama
13,118.016c cetayāmi mahāprājña tasmād icchāmi jīvitum
13,118.017a ihāpi viṣayaḥ sarvo yathādehaṃ pravartitaḥ
13,118.017c mānuṣās tiryagāś caiva pṛthagbhogā viśeṣataḥ
13,118.018a aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā
13,118.018c abrahmaṇyo nṛśaṃsaś ca kadaryo vṛddhijīvanaḥ
13,118.019a vāktīkṣṇo nikṛtiprajño moṣṭā viśvasya sarvaśaḥ
13,118.019c mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ
13,118.020a bhṛtyātithijanaś cāpi gṛhe paryuṣito mayā
13,118.020c mātsaryāt svādukāmena nṛśaṃsena bubhūṣatā
13,118.021a devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā
13,118.021c na dattam arthakāmena deyam annaṃ punāti ha
13,118.022a guptaṃ śaraṇam āśritya bhayeṣu śaraṇāgatāḥ
13,118.022c akasmān no bhayāt tyaktā na ca trātābhayaiṣiṇaḥ
13,118.022d*0597_01 tyaktvākasmān niśāyāṃ ca na dattam abhayaṃ mayā
13,118.023a dhanaṃ dhānyaṃ priyān dārān yānaṃ vāsas tathādbhutam
13,118.023c śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam
13,118.024a īrṣyuḥ parasukhaṃ dṛṣṭvā ātatāyy abubhūṣakaḥ
13,118.024c trivargahantā cānyeṣām ātmakāmānuvartakaḥ
13,118.025a nṛśaṃsaguṇabhūyiṣṭhaṃ purā karma kṛtaṃ mayā
13,118.025b*0598_01 tenaiṣā kṛmitā prāptā bhayasya jananī sadā
13,118.025c smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam
13,118.026a śubhānām api jānāmi kṛtānāṃ karmaṇāṃ phalam
13,118.026c mātā ca pūjitā vṛddhā brāhmaṇaś cārcito mayā
13,118.027a sakṛj jātiguṇopetaḥ saṃgatyā gṛham āgataḥ
13,118.027c atithiḥ pūjito brahmaṃs tena māṃ nājahāt smṛtiḥ
13,118.028a karmaṇā tena caivāhaṃ sukhāśām iha lakṣaye
13,118.028c tac chrotum aham icchāmi tvattaḥ śreyas tapodhana
13,119.001 vyāsa uvāca
13,119.001a śubhena karmaṇā yad vai tiryagyonau na muhyase
13,119.001c mamaiva kīṭa tat karma yena tvaṃ na pramuhyase
13,119.002a ahaṃ hi darśanād eva tārayāmi tapobalāt
13,119.002c tapobalād dhi balavad balam anyan na vidyate
13,119.003a jānāmi pāpaiḥ svakṛtair gataṃ tvāṃ kīṭa kīṭatām
13,119.003c avāpsyasi paraṃ dharmaṃ dharmastho yadi manyase
13,119.004a karma bhūmikṛtaṃ devā bhuñjate tiryagāś ca ye
13,119.004c dharmād api manuṣyeṣu kāmo 'rthaś ca yathā guṇaiḥ
13,119.005a vāgbuddhipāṇipādaiś cāpy upetasya vipaścitaḥ
13,119.005c kiṃ hīyate manuṣyasya mandasyāpi hi jīvataḥ
13,119.006a jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ
13,119.006c bruvann api kathāṃ puṇyāṃ tatra kīṭa tvam eṣyasi
13,119.007a guṇabhūtāni bhūtāni tatra tvam upabhokṣyase
13,119.007c tatra te 'haṃ vineṣyāmi brahmatvaṃ yatra cecchasi
13,119.008a sa tatheti pratiśrutya kīṭo vartmany atiṣṭhata
13,119.008b*0599_01 śakaṭavrajaś ca sumahān āgataś ca yadṛcchayā
13,119.008b*0599_02 cakrākrameṇa bhinnaś ca kīṭaḥ prāṇān mumoca ha
13,119.008b*0599_03 saṃbhūtaḥ kṣatriyakule prasādād amitaujasaḥ
13,119.008c tam ṛṣiṃ draṣṭum agamat sarvāsv anyāsu yoniṣu
13,119.008d*0600_01 dadarśa ca mahārāja saṃprāptaṃ rājaputratām
13,119.009a śvāvidgodhāvarāhāṇāṃ tathaiva mṛgapakṣiṇām
13,119.009c śvapākavaiśyaśūdrāṇāṃ kṣatriyāṇāṃ ca yoniṣu
13,119.009d*0601_01 etāsv eva krameṇaiva yoniṣv āsa svakarmaṇā
13,119.010a sa kīṭety evam ābhāṣya ṛṣiṇā satyavādinā
13,119.010c pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ
13,119.010d*0602_01 paryāyeṇa tataḥ prāpya kṣātraṃ sthānam anuttamam
13,119.011 kīṭa uvāca
13,119.011a idaṃ tad atulaṃ sthānam īpsitaṃ daśabhir guṇaiḥ
13,119.011c yad ahaṃ prāpya kīṭatvam āgato rājaputratām
13,119.012a vahanti mām atibalāḥ kuñjarā hemamālinaḥ
13,119.012c syandaneṣu ca kāmbojā yuktāḥ paramavājinaḥ
13,119.013a uṣṭrāśvatarayuktāni yānāni ca vahanti mām
13,119.013c sabāndhavaḥ sahāmātyaś cāśnāmi piśitaudanam
13,119.014a gṛheṣu sunivāseṣu sukheṣu śayaneṣu ca
13,119.014c parārdhyeṣu mahābhāga svapāmīha supūjitaḥ
13,119.015a sarveṣv apararātreṣu sūtamāgadhabandinaḥ
13,119.015c stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ
13,119.016a prasādāt satyasaṃdhasya bhavato 'mitatejasaḥ
13,119.016c yad ahaṃ kīṭatāṃ prāpya saṃprāpto rājaputratām
13,119.017a namas te 'stu mahāprājña kiṃ karomi praśādhi mām
13,119.017c tvattapobalanirdiṣṭam idaṃ hy adhigataṃ mayā
13,119.018 vyāsa uvāca
13,119.018a arcito 'haṃ tvayā rājan vāgbhir adya yadṛcchayā
13,119.018c adya te kīṭatāṃ prāpya smṛtir jātājugupsitā
13,119.019a na tu nāśo 'sti pāpasya yat tvayopacitaṃ purā
13,119.019c śūdreṇārthapradhānena nṛśaṃsenātatāyinā
13,119.020a mama te darśanaṃ prāptaṃ tac caiva sukṛtaṃ purā
13,119.020c tiryagyonau sma jātena mama cāpy arcanāt tathā
13,119.021a itas tvaṃ rājaputratvād brāhmaṇyaṃ samavāpsyasi
13,119.021c gobrāhmaṇakṛte prāṇān hutvātmīyān raṇājire
13,119.022a rājaputrasukhaṃ prāpya ṛtūṃś caivāptadakṣiṇān
13,119.022c atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī
13,119.023a tiryagyonyāḥ śūdratām abhyupaiti; śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ
13,119.023c vṛttaślāghī kṣatriyo brāhmaṇatvaṃ; svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ
13,120.001 bhīṣma uvāca
13,120.001a kṣatradharmam anuprāptaḥ smarann eva sa vīryavān
13,120.001c tyaktvā sa kīṭatāṃ rājaṃś cacāra vipulaṃ tapaḥ
13,120.002a tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ
13,120.002c ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanas tadā
13,120.003 vyāsa uvāca
13,120.003a kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam
13,120.003c kṣātraṃ caiva vrataṃ dhyāyaṃs tato vipratvam eṣyasi
13,120.004a pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān
13,120.004c śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ
13,120.005a ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ
13,120.005c kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi
13,120.006 bhīṣma uvāca
13,120.006a so 'thāraṇyam abhipretya punar eva yudhiṣṭhira
13,120.006c maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca
13,120.007a acireṇaiva kālena kīṭaḥ pārthivasattama
13,120.007c prajāpālanadharmeṇa pretya vipratvam āgataḥ
13,120.008a tatas taṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ
13,120.008c ājagāma mahāprājñaḥ kṛṣṇadvaipāyanas tadā
13,120.009 vyāsa uvāca
13,120.009a bho bho viprarṣabha śrīman mā vyathiṣṭhāḥ kathaṃ cana
13,120.009b*0603_01 pālanāc ca viśiṣṭānāṃ suyuddhamaraṇena ca
13,120.009b*0603_02 śiṣṭasaṃsevanāc caiva sa gatiṃ paramāṃ gataḥ
13,120.009b*0603_03 tataḥ sa pararāṣṭreṇa rājānaṃ pīḍitāḥ prajāḥ
13,120.009b*0603_04 hṛte ca taddhane tāta yuddhāya samupāgataḥ
13,120.009b*0603_05 hatvā taṃ nihato yuddhe tasmād vipratvam āgataḥ
13,120.009b*0603_06 ājagāma tataḥ prājñaḥ kṛṣṇadvaipāyanas tadā
13,120.009b*0603_07 pārāśaryaṃ mahāprājñam upayāntaṃ dayāparam
13,120.009b*0603_08 nityaṃ prasannavadanaṃ nabhaḥsnigdhāmbudaprabham
13,120.009b*0603_09 ajñānatimirādityaṃ nityaṃ vyāsaṃ namāmy aham
13,120.009b*0603_10 ity uktvā patitaṃ padbhyāṃ prītyā prāha mahāmuniḥ
13,120.009b*0603_11 brāhmaṇān pūjayasveha japasatyaparāyaṇaḥ
13,120.009b*0603_12 kramād brahma prāpsyasi tvaṃ viṣṇudhyānena nirmalam
13,120.009c śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu
13,120.009e upapadyati dharmajña yathādharmaṃ yathāgamam
13,120.010a tasmān mṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃ cana
13,120.010c dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam
13,120.011 kīṭa uvāca
13,120.011a sukhāt sukhataraṃ prāpto bhagavaṃs tvatkṛte hy aham
13,120.011b*0604_01 ity uktvā samanujñātas tathā cakre dvijottamaḥ
13,120.011c dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me
13,120.012 bhīṣma uvāca
13,120.012a bhagavadvacanāt kīṭo brāhmaṇyaṃ prāpya durlabham
13,120.012c akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām
13,120.012e tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ
13,120.013a avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam
13,120.013c svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā
13,120.013d*0605_01 śrutvaitad rājaśārdūla satkarmaparamo bhava
13,120.014a te 'pi yasmāt svabhāvena hatāḥ kṣatriyapuṃgavāḥ
13,120.014c saṃprāptās te gatiṃ puṇyāṃ tasmān mā śoca putraka
13,121.001 yudhiṣṭhira uvāca
13,121.001a vidyā tapaś ca dānaṃ ca kim eteṣāṃ viśiṣyate
13,121.001c pṛcchāmi tvā satāṃ śreṣṭha tan me brūhi pitāmaha
13,121.002 bhīṣma uvāca
13,121.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,121.002c maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca
13,121.003a kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran
13,121.003c vārāṇasyām upātiṣṭhan maitreyaṃ svairiṇīkule
13,121.004a tam upasthitam āsīnaṃ jñātvā sa munisattamam
13,121.004c arcitvā bhojayām āsa maitreyo 'śanam uttamam
13,121.005a tad annam uttamaṃ bhuktvā guṇavat sārvakāmikam
13,121.005c pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ
13,121.006a tam utsmayantaṃ saṃprekṣya maitreyaḥ kṛṣṇam abravīt
13,121.006c kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaś ca te
13,121.006e tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ
13,121.007a etat pṛcchāmi te vidvann abhivādya praṇamya ca
13,121.007c ātmanaś ca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca
13,121.007d*0606_01 tapobhāgyān mahābhāga sukhabhāgyāt tathaiva ca
13,121.008a pṛthag ācaratas tāta pṛthag ātmani cātmanoḥ
13,121.008c alpāntaram ahaṃ manye viśiṣṭam api vā tvayā
13,121.009 vyāsa uvāca
13,121.009a aticchedātivādābhyāṃ smayo 'yaṃ samupāgataḥ
13,121.009c asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet
13,121.010a trīṇy eva tu padāny āhuḥ puruṣasyottamaṃ vratam
13,121.010c na druhyec caiva dadyāc ca satyaṃ caiva paraṃ vadet
13,121.010e idānīṃ caiva naḥ kṛtyaṃ purastāc ca paraṃ smṛtam
13,121.010f*0607_01 iti vedoktam ṛṣibhiḥ purastāt parikalpitam
13,121.011a alpo 'pi tādṛśo dāyo bhavaty uta mahāphalaḥ
13,121.011c tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā
13,121.012a tṛṣitas tṛṣitāya tvaṃ dattvaitad aśanaṃ mama
13,121.012c ajaiṣīr mahato lokān mahāyajñair ivābhibho
13,121.012e ato dānapavitreṇa prīto 'smi tapasaiva ca
13,121.013a puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam
13,121.013c puṇyaś ca vāti gandhas te manye karmavidhānataḥ
13,121.014a adhikaṃ mārjanāt tāta tathaivāpy anulepanāt
13,121.014c śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet
13,121.014c*0608_01 dānam eva paraṃ dvija
13,121.014c*0608_02 no cet sarvapavitrebhyo
13,121.015a yānīmāny uttamānīha vedoktāni praśaṃsasi
13,121.015c teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ
13,121.016a dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ
13,121.016c te hi prāṇasya dātāras teṣu dharmaḥ pratiṣṭhitaḥ
13,121.017a yathā vedāḥ svadhītāś ca yathā cendriyasaṃyamaḥ
13,121.017c sarvatyāgo yathā ceha tathā dānam anuttamam
13,121.018a tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam
13,121.018c sukhāt sukhataraprāptim āpnute matimān naraḥ
13,121.019a tan naḥ pratyakṣam evedam upalabdham asaṃśayam
13,121.019c śrīmantam āpnuvanty arthā dānaṃ yajñas tathā sukham
13,121.020a sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham
13,121.020c dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ
13,121.021a trividhānīha vṛttāni narasyāhur manīṣiṇaḥ
13,121.021c puṇyam anyat pāpam anyan na puṇyaṃ na ca pāpakam
13,121.022a na vṛttaṃ manyate 'nyasya manyate 'nyasya pāpakam
13,121.022c tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam
13,121.022d*0609_01 yajñadānatapaḥśīlā narā vai puṇyakarmiṇaḥ
13,121.022d*0609_02 ye 'bhidruhyanti bhūtāni te vai pāpakṛto janāḥ
13,121.022d*0609_03 dravyāṇy ādadate caiva duḥkhaṃ yānti patanti ca
13,121.022d*0609_04 tato 'nyat karma yat kiṃ cin na puṇyaṃ na ca pātakam
13,121.022d*0610_01 nityaṃ cākṛpaṇo bhuṅkte svajanair dehi yācitaḥ
13,121.022d*0610_02 bhāgyakṣayeṇa kṣīyante nopabhogena saṃcayāḥ
13,121.023a ramasvaidhasva modasva dehi caiva yajasva ca
13,121.023c na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ
13,122.001 bhīṣma uvāca
13,122.001a evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ
13,122.001c atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ
13,122.002a asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat
13,122.002c anujñātas tu bhavatā kiṃ cid brūyām ahaṃ vibho
13,122.003 vyāsa uvāca
13,122.003a yad yad icchasi maitreya yāvad yāvad yathā tathā
13,122.003c brūhi tāvan mahāprājña śuśrūṣe vacanaṃ tava
13,122.004 maitreya uvāca
13,122.004a nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam
13,122.004c vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ
13,122.005a bhavato bhāvitātmatvād dāyo 'yaṃ sumahān mama
13,122.005c bhūyo buddhyānupaśyāmi susamṛddhatapā iva
13,122.006a api me darśanād eva bhavato 'bhyudayo mahān
13,122.006c manye bhavatprasādo 'yaṃ tad dhi karma svabhāvataḥ
13,122.007a tapaḥ śrutaṃ ca yoniś cāpy etad brāhmaṇyakāraṇam
13,122.007c tribhir guṇaiḥ samuditas tato bhavati vai dvijaḥ
13,122.008a tasmiṃs tṛpte ca tṛpyante pitaro daivatāni ca
13,122.008c na hi śrutavatāṃ kiṃ cid adhikaṃ brāhmaṇād ṛte
13,122.008d*0611_01 andhaṃ syāt tama evedaṃ na prajñāyeta kiṃ cana
13,122.008d*0611_02 cāturvarṇyaṃ na varteta dharmādharmāv ṛtānṛte
13,122.008d*0612_01 asaṃskārāt kṣatravaiśyau naśyete brāhmaṇād ṛte
13,122.008d*0612_02 śūdro naśyaty aśuśrūṣur āśramāṇāṃ yathārhataḥ
13,122.009a yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ
13,122.009c evaṃ dattvā śrutavati phalaṃ dātā samaśnute
13,122.010a brāhmaṇaś cen na vidyeta śrutavṛttopasaṃhitaḥ
13,122.010c pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam
13,122.011a adan hy avidvān hanty annam adyamānaṃ ca hanti tam
13,122.011c taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ
13,122.012a prabhur hy annam adan vidvān punar janayatīśvaraḥ
13,122.012c sa cānnāj jāyate tasmāt sūkṣma eva vyatikramaḥ
13,122.012d*0613_01 prabhur hy anupabhogī syād adattvānnam asaṃśayaḥ
13,122.012d*0613_02 yas tārayati vai vidvān pitṝn devān samādṛtān
13,122.013a yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ
13,122.013c na hy ekacakraṃ varteta ity evam ṛṣayo viduḥ
13,122.014a yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ
13,122.014c tatra dānaphalaṃ puṇyam iha cāmutra cāśnute
13,122.015a ye yoniśuddhāḥ satataṃ tapasy abhiratā bhṛśam
13,122.015c dānādhyayanasaṃpannās te vai pūjyatamāḥ sadā
13,122.016a tair hi sadbhiḥ kṛtaḥ panthāś cetayāno na muhyate
13,122.016c te hi svargasya netāro yajñavāhāḥ sanātanāḥ
13,123.001 bhīṣma uvāca
13,123.001a evam uktaḥ sa bhagavān maitreyaṃ pratyabhāṣata
13,123.001c diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī
13,123.001e loko hy ayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati
13,123.002a rūpamānavayomānaśrīmānāś cāpy asaṃśayam
13,123.002c diṣṭyā nābhibhavanti tvāṃ daivas te 'yam anugrahaḥ
13,123.002e yat te bhṛśataraṃ dānād vartayiṣyāmi tac chṛṇu
13,123.003a yānīhāgamaśāstrāṇi yāś ca kāś cit pravṛttayaḥ
13,123.003c tāni vedaṃ puraskṛtya pravṛttāni yathākramam
13,123.004a ahaṃ dānaṃ praśaṃsāmi bhavān api tapaḥśrute
13,123.004b*0614_01 tat tad bahuguṇaṃ dānaṃ śraddhayā svaguṇair api
13,123.004c tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam
13,123.005a tapasā mahad āpnoti vidyayā ceti naḥ śrutam
13,123.005c tapasaiva cāpanuded yac cānyad api duṣkṛtam
13,123.006a yad yad dhi kiṃ cit saṃdhāya puruṣas tapyate tapaḥ
13,123.006c sarvam etad avāpnoti brāhmaṇo vedapāragaḥ
13,123.007a duranvayaṃ duṣpradhṛṣyaṃ durāpaṃ duratikramam
13,123.007c sarvaṃ vai tapasābhyeti tapo hi balavattaram
13,123.008a surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ
13,123.008c tapasā tarate sarvam enasaś ca pramucyate
13,123.009a sarvavidyas tu cakṣuṣmān api yādṛśatādṛśaḥ
13,123.009c tapasvinau ca tāv āhus tābhyāṃ kāryaṃ sadā namaḥ
13,123.010a sarve pūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ
13,123.010c dānapradāḥ sukhaṃ pretya prāpnuvantīha ca śriyam
13,123.011a imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram
13,123.011c annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ
13,123.012a pūjitāḥ pūjayanty etān mānitā mānayanti ca
13,123.012c adātā yatra yatraiti sarvataḥ saṃpraṇudyate
13,123.013a akartā caiva kartā ca labhate yasya yādṛśam
13,123.013c yady evordhvaṃ yady avāk ca tvaṃ lokam abhiyāsyasi
13,123.014a prāpsyase tv annapānāni yāni dāsyasi kāni cit
13,123.014c medhāvy asi kule jātaḥ śrutavān anṛśaṃsavān
13,123.015a kaumāradāravratavān maitreya nirato bhava
13,123.015c etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām
13,123.016a yo bhartā vāsitātuṣṭo bhartus tuṣṭā ca vāsitā
13,123.016c yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate
13,123.017a adbhir gātrān malam iva tamo 'gniprabhayā yathā
13,123.017c dānena tapasā caiva sarvapāpam apohyate
13,123.017c*0615_01 viṣṇor abhyarcanena ca
13,123.017c*0615_02 brāhmaṇaḥ sa mahābhāga taret saṃsārasāgarāt
13,123.017c*0615_03 svakarmaśuddhasattvānāṃ tapobhir nirmalātmanām
13,123.017c*0615_04 vidyayā gatamohānāṃ tāraṇāya hariḥ smṛtaḥ
13,123.017c*0615_05 tadarcanaparo nityaṃ tadbhaktas taṃ namaskuru
13,123.017c*0615_06 tadbhaktā na vinaśyanti hy aṣṭākṣaraparāyaṇāḥ
13,123.017c*0615_07 praṇavopāsanaparāḥ paramārthaparās tv iha
13,123.017c*0615_08 etaiḥ pāvaya cātmānaṃ
13,123.018a svasti prāpnuhi maitreya gṛhān sādhu vrajāmy aham
13,123.018c etan manasi kartavyaṃ śreya evaṃ bhaviṣyati
13,123.019a taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam
13,123.019b*0616_00 bhīṣmaḥ
13,123.019b*0616_01 kṛṣṇadvaipāyano rājan maitreyaṃ dvijasattamam
13,123.019c svasti prāpnotu bhagavān ity uvāca kṛtāñjaliḥ
13,124.001 yudhiṣṭhira uvāca
13,124.001a satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara
13,124.001c śrotum icchāmy ahaṃ tvattas taṃ me brūhi pitāmaha
13,124.002 bhīṣma uvāca
13,124.002a sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm
13,124.002c kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata
13,124.003a kena vṛttena kalyāṇi samācāreṇa kena vā
13,124.003c vidhūya sarvapāpāni devalokaṃ tvam āgatā
13,124.004a hutāśanaśikheva tvaṃ jvalamānā svatejasā
13,124.004c sutā tārādhipasyeva prabhayā divam āgatā
13,124.005a arajāṃsi ca vastrāṇi dhārayantī gataklamā
13,124.005c vimānasthā śubhe bhāsi sahasraguṇam ojasā
13,124.006a na tvam alpena tapasā dānena niyamena vā
13,124.006c imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me
13,124.007a iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī
13,124.007c śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt
13,124.008a nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī
13,124.008c na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā
13,124.009a ahitāni ca vākyāni sarvāṇi paruṣāṇi ca
13,124.009c apramattā ca bhartāraṃ kadā cin nāham abruvam
13,124.010a devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane
13,124.010c apramattā sadāyuktā śvaśrūśvaśuravartinī
13,124.011a paiśunye na pravartāmi na mamaitan manogatam
13,124.011c advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca
13,124.012a asad vā hasitaṃ kiṃ cid ahitaṃ vāpi karmaṇā
13,124.012c rahasyam arahasyaṃ vā na pravartāmi sarvathā
13,124.013a kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam
13,124.013c āsanenopasaṃyojya pūjayāmi samāhitā
13,124.014a yad yac ca nābhijānāti yad bhojyaṃ nābhinandati
13,124.014c bhakṣyaṃ vāpy atha vā lehyaṃ tat sarvaṃ varjayāmy aham
13,124.015a kuṭumbārthe samānītaṃ yat kiṃ cit kāryam eva tu
13,124.015c prātar utthāya tat sarvaṃ kārayāmi karomi ca
13,124.015d*0617_01 agnisaṃrakṣaṇaparā gṛhaśuddhiṃ ca kāraye
13,124.015d*0617_02 pātrāṇāṃ dhanadhānyānāṃ śayanāsanavastunām
13,124.015d*0617_03 kumārān pālaye nityaṃ kumārīḥ pariśikṣaye
13,124.015d*0617_04 ātmapriyāṇi hitvāpi garbhasaṃrakṣaṇe ratā
13,124.015d*0617_05 bālānāṃ varjaye nityaṃ śāpaṃ kopaṃ pratāpanam
13,124.015d*0617_06 avikṣiptāni dhānyāni nānnavikṣepaṇaṃ gṛhe
13,124.015d*0617_07 ratnavat spṛhaye gehe gāvaḥ sayavasodakāḥ
13,124.015d*0617_08 samudgamya ca śuddhāhaṃ bhikṣāṃ dadyāṃ dvijātiṣu
13,124.016a pravāsaṃ yadi me bhartā yāti kāryeṇa kena cit
13,124.016c maṅgalair bahubhir yuktā bhavāmi niyatā sadā
13,124.017a añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam
13,124.017c prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari
13,124.018a notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā
13,124.018b*0618_01 notthāpaye sukhaṃ suptaṃ hy āturaṃ pālaye patim
13,124.018c ātureṣv api kāryeṣu tena tuṣyati me manaḥ
13,124.019a nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā
13,124.019c guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā
13,124.019d*0619_01 bandhakīṃ varjayāmy eva kuhakāmūlakarma ca
13,124.020a imaṃ dharmapathaṃ nārī pālayantī samāhitā
13,124.020c arundhatīva nārīṇāṃ svargaloke mahīyate
13,124.021 bhīṣma uvāca
13,124.021a etad ākhyāya sā devī sumanāyai tapasvinī
13,124.021c patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā
13,124.022a yaś cedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi
13,124.022c sa devalokaṃ saṃprāpya nandane susukhaṃ vaset
13,124.022d@013_0000 yudhiṣṭhiraḥ
13,124.022d@013_0001 yaj jñeyaṃ paramaṃ kṛtyam anuṣṭheyaṃ mahātmabhiḥ
13,124.022d@013_0002 bhīṣmaḥ
13,124.022d@013_0002 sāraṃ me sarvaśāstrāṇāṃ vaktum arhasy anugrahāt
13,124.022d@013_0003 śrūyatām idam atyantaṃ gūḍhaṃ saṃsāramocanam
13,124.022d@013_0004 śrotavyaṃ ca tvayā samyag jñātavyaṃ ca viśāṃ pate
13,124.022d@013_0005 puṇḍarīkaḥ purā vipraḥ puṇyatīrthe japānvitaḥ
13,124.022d@013_0006 nāradaṃ paripapraccha śreyo yogaparaṃ munim
13,124.022d@013_0007 nāradaś cābravīd enaṃ brahmaṇoktaṃ mahātmanā
13,124.022d@013_0008 śṛṇuṣvāvahitas tāta jñānayogam anuttamam
13,124.022d@013_0009 aprabhūtaṃ prabhūtārthaṃ vedaśāstrārthasārakam
13,124.022d@013_0010 yaḥ paraḥ prakṛteḥ proktaḥ puruṣaḥ pañcaviṃśakaḥ
13,124.022d@013_0011 sa eva sarvabhūtātmā nara ity abhidhīyate
13,124.022d@013_0012 narāj jātāni tattvāni nārāṇīti tato viduḥ
13,124.022d@013_0013 tāny eva cāyanaṃ tasya tena nārāyaṇaḥ smṛtaḥ
13,124.022d@013_0014 nārāyaṇāj jagat sarvaṃ sargakāle prajāyate
13,124.022d@013_0015 tasminn eva punas tac ca pralaye saṃpralīyate
13,124.022d@013_0016 nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ paraḥ
13,124.022d@013_0017 parād api paraś cāsau tasmān nāsti parāt param
13,124.022d@013_0018 vāsudevaṃ tathā viṣṇum ātmānaṃ ca tathā viduḥ
13,124.022d@013_0019 saṃjñābhedaiḥ sa evaikaḥ sarvaśāstrābhisaṃskṛtaḥ
13,124.022d@013_0020 āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ
13,124.022d@013_0021 idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā
13,124.022d@013_0022 tasmāt tvaṃ gahanān sarvāṃs tyaktvā śāstrārthavistarān
13,124.022d@013_0023 ananyacetā dhyāyasva nārāyaṇam ajaṃ vibhum
13,124.022d@013_0024 muhūrtam api yo dhyāyen nārāyaṇam atandritaḥ
13,124.022d@013_0025 so 'pi tadgatim āpnoti kiṃ punas tatparāyaṇaḥ
13,124.022d@013_0026 namo nārāyaṇāyeti yo veda brahma śāśvatam
13,124.022d@013_0027 antakāle japann eti tad viṣṇoḥ paramaṃ padam
13,124.022d@013_0028 śravaṇān mananāc caiva gītistutyarcanādibhiḥ
13,124.022d@013_0029 ārādhyaṃ sarvadā brahma puruṣeṇa hitaiṣiṇā
13,124.022d@013_0030 lipyate na sa pāpena nārāyaṇaparāyaṇaḥ
13,124.022d@013_0031 punāti sakalaṃ lokaṃ sahasrāṃśur ivoditaḥ
13,124.022d@013_0032 brahmacārī gṛhastho 'pi vānaprastho 'tha bhikṣukaḥ
13,124.022d@013_0033 keśavārādhanaṃ hitvā naiva yāti parāṃ gatim
13,124.022d@013_0034 janmāntarasahasreṣu durlabhā tadgatā matiḥ
13,124.022d@013_0035 tad bhaktavatsalaṃ devaṃ samārādhaya suvrata
13,124.022d@013_0036 nāradenaivam uktas tu sa vipro 'bhyarcayad dharim
13,124.022d@013_0037 svapne 'pi puṇḍarīkākṣaṃ śaṅkhacakragadādharam
13,124.022d@013_0038 kirīṭakuṇḍaladharaṃ lasacchrīvatsakaustubham
13,124.022d@013_0039 taṃ dṛṣṭvā devadeveśaṃ prāṇamatsaṃbhramānvitaḥ
13,124.022d@013_0040 atha kālena mahatā tathā pratyakṣatāṃ gataḥ
13,124.022d@013_0041 saṃstutaḥ stutibhir vedair devagandharvakiṃnaraiḥ
13,124.022d@013_0042 atha tenaiva bhagavān ātmalokam adhokṣajaḥ
13,124.022d@013_0043 gataḥ saṃpūjitaḥ sarvaiḥ sa yoginilayo hariḥ
13,124.022d@013_0044 tasmāt tvam api rājendra tadbhaktas tatparāyaṇaḥ
13,124.022d@013_0045 arcayitvā yathāyogaṃ bhajasva puruṣottamam
13,124.022d@013_0046 ajaram amaram ekaṃ dhyeyam ādyantaśūnyaṃ
13,124.022d@013_0047 saguṇam aguṇam ādyaṃ sthūlam atyantasūkṣmam
13,124.022d@013_0048 nirupamam upameyaṃ yogivijñānagamyaṃ
13,124.022d@013_0049 tribhuvanagurum īśaṃ tvaṃ prapadyasva viṣṇum
13,125.001 yudhiṣṭhira uvāca
13,125.001a sāmnā vāpi pradāne vā jyāyaḥ kiṃ bhavato matam
13,125.001c prabrūhi bharataśreṣṭha yad atra vyatiricyate
13,125.002 bhīṣma uvāca
13,125.002a sāmnā prasādyate kaś cid dānena ca tathāparaḥ
13,125.002c puruṣaḥ prakṛtiṃ jñātvā tayor ekataraṃ bhajet
13,125.003a guṇāṃs tu śṛṇu me rājan sāntvasya bharatarṣabha
13,125.003c dāruṇāny api bhūtāni sāntvenārādhayed yathā
13,125.004a atrāpy udāharantīmam itihāsaṃ purātanam
13,125.004c gṛhītvā rakṣasā mukto dvijātiḥ kānane yathā
13,125.005a kaś cit tu buddhisaṃpanno brāhmaṇo vijane vane
13,125.005c gṛhītaḥ kṛcchram āpanno rakṣasā bhakṣayiṣyatā
13,125.006a sa buddhiśrutasaṃpannas taṃ dṛṣṭvātīva bhīṣaṇam
13,125.006c sāmaivāsmin prayuyuje na mumoha na vivyathe
13,125.007a rakṣas tu vācā saṃpūjya praśnaṃ papraccha taṃ dvijam
13,125.007c mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ
13,125.008a muhūrtam atha saṃcintya brāhmaṇas tasya rakṣasaḥ
13,125.008c ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha
13,125.009a videśastho vilokastho vinā nūnaṃ suhṛjjanaiḥ
13,125.009c viṣayān atulān bhuṅkṣe tenāsi hariṇaḥ kṛśaḥ
13,125.010a nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritāny api
13,125.010c svadoṣād aparajyante tenāsi hariṇaḥ kṛśaḥ
13,125.011a dhanaiśvaryādhikāḥ stabdhās tvadguṇaiḥ paramāvarāḥ
13,125.011c avajānanti nūnaṃ tvāṃ tenāsi hariṇaḥ kṛśaḥ
13,125.012a guṇavān viguṇān anyān nūnaṃ paśyasi satkṛtān
13,125.012c prājño 'prājñān vinītātmā tenāsi hariṇaḥ kṛśaḥ
13,125.013a avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan
13,125.013c māhātmyād vyathase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.014a saṃpīḍyātmānam āryatvāt tvayā kaś cid upaskṛtaḥ
13,125.014c jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ
13,125.015a kliśyamānān vimārgeṣu kāmakrodhāvṛtātmanaḥ
13,125.015c manye nu dhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ
13,125.016a prājñaiḥ saṃbhāvito nūnaṃ naprājñair upasaṃhitaḥ
13,125.016c hrīmān amarṣī durvṛttais tenāsi hariṇaḥ kṛśaḥ
13,125.017a nūnaṃ mitramukhaḥ śatruḥ kaś cid āryavad ācaran
13,125.017c vañcayitvā gatas tvāṃ vai tenāsi hariṇaḥ kṛśaḥ
13,125.018a prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī
13,125.018c tajjñair na pūjyase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.018d*0620_01 nūnaṃ śaktyā samārambhān vihitān sumahodayān
13,125.018d*0620_02 vipannārthān vijānāsi tenāsi hariṇaḥ kṛśaḥ
13,125.018d*0620_03 ekadravyaniviṣṭena tulyārthaśrutasaṃpadā
13,125.018d*0620_04 paribhūto 'si nūnaṃ tvaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.019a asatsv abhiniviṣṭeṣu bruvato muktasaṃśayam
13,125.019c guṇās te na virājante tenāsi hariṇaḥ kṛśaḥ
13,125.020a dhanabuddhiśrutair hīnaḥ kevalaṃ tejasānvitaḥ
13,125.020c mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.021a tapaḥpraṇihitātmānaṃ manye tvāraṇyakāṅkṣiṇam
13,125.021c bandhuvargo na gṛhṇāti tenāsi hariṇaḥ kṛśaḥ
13,125.021d*0621_01 iṣṭabhāryasya te nūnaṃ prātiveśyo mahādhanaḥ
13,125.021d*0621_02 yuvā sulalitaḥ kāmī tenāsi hariṇaḥ kṛśaḥ
13,125.021d*0622_01 sudurvinītaḥ putro vā jāmātā vā pramārjakaḥ
13,125.021d*0622_02 dārā vā pratikūlās te tenāsi hariṇaḥ kṛśaḥ
13,125.021d*0622_03 bhrātaro 'tīva viṣamāḥ pitā vā kṣutkṣato mṛtaḥ
13,125.021d*0622_04 mātā jyeṣṭho gurur vāpi tenāsi hariṇaḥ kṛśaḥ
13,125.021d*0622_05 brāhmaṇo vā hato gaur vā brahmasvaṃ vā hṛtaṃ purā
13,125.021d*0622_06 devasvaṃ vādhikaṃ kāle tenāsi hariṇaḥ kṛśaḥ
13,125.021d*0622_07 hṛtadāro 'tha vṛddho vā loke dviṣṭo 'tha vā naraiḥ
13,125.021d*0622_08 avijñātena vā vṛddhas tenāsi hariṇaḥ kṛśaḥ
13,125.021d*0622_09 vārdhakyārthaṃ dhanaṃ dṛṣṭvā svā śrīr vāpi parair hṛtā
13,125.021d*0622_10 vṛttir vā durjanāpekṣā tenāsi hariṇaḥ kṛśaḥ
13,125.021d*0622_11 saṃpatkāle na te dharmaḥ kṣīṇas tāta suhṛdbruvaiḥ
13,125.021d*0622_12 asaṃnyāsam atas tatra tenāsi hariṇaḥ kṛśaḥ
13,125.022a nūnam arthavatāṃ madhye tava vākyam anuttamam
13,125.022c na bhāti kāle 'bhihitaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.023a dṛḍhapūrvaśrutaṃ mūrkhaṃ kupitaṃ hṛdayapriyam
13,125.023c anunetuṃ na śaknoṣi tenāsi hariṇaḥ kṛśaḥ
13,125.024a nūnam āsaṃjayitvā te kṛtye kasmiṃś cid īpsite
13,125.024c kaś cid arthayate 'tyarthaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.024d*0623_01 parokṣavādibhir mithyā doṣas te saṃpradarśitaḥ
13,125.025a nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam
13,125.025c mayārtha iti jānāti tenāsi hariṇaḥ kṛśaḥ
13,125.026a antargatam abhiprāyaṃ na nūnaṃ lajjayecchasi
13,125.026c vivaktuṃ prāptiśaithilyāt tenāsi hariṇaḥ kṛśaḥ
13,125.027a nānābuddhirucīṃl loke manuṣyān nūnam icchasi
13,125.027c grahītuṃ svaguṇaiḥ sarvāṃs tenāsi hariṇaḥ kṛśaḥ
13,125.028a avidvān bhīrur alpārtho vidyāvikramadānajam
13,125.028b*0624_01 alam arthayase hīnāṃs tenāsi hariṇaḥ kṛśaḥ
13,125.028c yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.029a cirābhilaṣitaṃ kiṃ cit phalam aprāptam eva te
13,125.029c kṛtam anyair apahṛtaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.030a nūnam ātmakṛtaṃ doṣam apaśyan kiṃ cid ātmani
13,125.030c akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ
13,125.031a suhṛdām apramattānām apramokṣyārthahānijam
13,125.031c duḥkham arthaguṇair hīnaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.032a sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān
13,125.032c muktāṃś cāvasathe saktāṃs tenāsi hariṇaḥ kṛśaḥ
13,125.033a dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ
13,125.033c na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.034a dattān akuśalair arthān manīṣī saṃjijīviṣuḥ
13,125.034c prāpya vartayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.035a pāpān vivardhato dṛṣṭvā kalyāṇāṃś cāvasīdataḥ
13,125.035c dhruvaṃ mṛgayase yogyaṃ tenāsi hariṇaḥ kṛśaḥ
13,125.036a parasparaviruddhānāṃ priyaṃ nūnaṃ cikīrṣasi
13,125.036c suhṛdām avirodhena tenāsi hariṇaḥ kṛśaḥ
13,125.037a śrotriyāṃś ca vikarmasthān prājñāṃś cāpy ajitendriyān
13,125.037c manye 'nudhyāyasi janāṃs tenāsi hariṇaḥ kṛśaḥ
13,125.038a evaṃ saṃpūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat
13,125.038c sakhāyam akaroc cainaṃ saṃyojyārthair mumoca ha
13,125.038d@014_0000 yudhiṣṭhiraḥ
13,125.038d@014_0001 janma mānuṣyakaṃ prāpya karmakṣetraṃ sudurlabham
13,125.038d@014_0002 śreyorthinā daridreṇa kiṃ kartavyaṃ pitāmaha
13,125.038d@014_0003 dānānām uttamaṃ yac ca deyaṃ yac ca yathā yathā
13,125.038d@014_0004 vaiśaṃpāyanaḥ
13,125.038d@014_0004 mānyān pūjyāṃś ca gāṅgeya rahasyaṃ vaktum arhasi
13,125.038d@014_0005 evaṃ pṛṣṭo narendreṇa pāṇḍavena yaśasvinā
13,125.038d@014_0006 bhīṣmaḥ
13,125.038d@014_0006 dharmāṇāṃ paramaṃ guhyaṃ bhīṣmaḥ provāca pārthivam
13,125.038d@014_0007 śṛṇuṣvāvahito rājan dharmaguhyāni bhārata
13,125.038d@014_0008 yathā hi bhagavān vyāsaḥ purā kathitavān mayi
13,125.038d@014_0009 devaguhyam idaṃ rājan yamenākliṣṭakarmaṇā
13,125.038d@014_0010 niyamasthena yuktena tapaso mahataḥ phalam
13,125.038d@014_0011 yena yaḥ prīyate devaḥ prīyante pitaras tathā
13,125.038d@014_0012 ṛṣayaḥ pramathāḥ śrīś ca citragupto diśāṃ gajāḥ
13,125.038d@014_0013 ṛṣidharmaḥ smṛto yatra sarahasyo mahāphalaḥ
13,125.038d@014_0014 mahādānaphalaṃ caiva sarvayajñaphalaṃ tathā
13,125.038d@014_0015 yaś caitad evaṃ jānīyāj jñātvā vā kurute 'nagha
13,125.038d@014_0016 sa doṣo doṣavāṃś ceha tair guṇaiḥ saha yujyate
13,125.038d@014_0017 daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ
13,125.038d@014_0018 daśadhvajasamā veśyā daśaveśyāsamo nṛpaḥ
13,125.038d@014_0019 ardhenaitāni sarvāṇi nṛpatiḥ kathyate 'dhikaḥ
13,125.038d@014_0020 trivargasahitaṃ śāstraṃ pavitraṃ puṇyalakṣaṇam
13,125.038d@014_0021 dharmavyākaraṇaṃ puṇyaṃ rahasyaśravaṇaṃ mahat
13,125.038d@014_0022 śrotavyaṃ dharmasaṃyuktaṃ vihitaṃ tridaśaiḥ svayam
13,125.038d@014_0023 pitṝṇāṃ yatra guhyāni procyante śrāddhakarmaṇi
13,125.038d@014_0024 devatānāṃ ca sarveṣāṃ rahasyaṃ kathyate 'khilam
13,125.038d@014_0025 ṛṣidharmaḥ smṛto yatra sarahasyo mahāphalaḥ
13,125.038d@014_0026 mahāyajñaphalaṃ caiva sarvadānaphalaṃ tathā
13,125.038d@014_0027 ye paṭhanti sadā martyā yeṣāṃ caivopatiṣṭhati
13,125.038d@014_0028 śrutvā ca phalam ācaṣṭe svayaṃ nārāyaṇaḥ prabhuḥ
13,125.038d@014_0029 gavāṃ phalaṃ tīrthaphalaṃ yajñānāṃ caiva yat phalam
13,125.038d@014_0030 etat phalam avāpnoti yo naro 'tithipūjakaḥ
13,125.038d@014_0031 śrotāraḥ śraddadhānāś ca yeṣāṃ śuddhaṃ ca mānasam
13,125.038d@014_0032 teṣāṃ vyaktaṃ jitā lokāḥ śraddadhānena sādhunā
13,125.038d@014_0033 mucyate kilbiṣāc caiva na sa pāpena lipyate
13,125.038d@014_0034 dharmaṃ ca labhate nityaṃ pretyalokagato naraḥ
13,125.038d@014_0035 kasya cit tv atha kālasya devadūto yadṛcchayā
13,125.038d@014_0036 sthito hy antarhito bhūtvā paryabhāṣata vāsavam
13,125.038d@014_0037 yau tau kāmaguṇopetāv aśvinau bhiṣajāṃ varau
13,125.038d@014_0038 ājñayāhaṃ tayoḥ prāptaḥ sanarān pitṛdevatān
13,125.038d@014_0039 kasmād dhi maithunaṃ śrāddhe dātur bhoktuś ca varjitam
13,125.038d@014_0040 kimarthaṃ ca trayaḥ piṇḍāḥ pravibhaktāḥ pṛthak pṛthak
13,125.038d@014_0041 prathamaḥ kasya dātavyo madhyamaḥ kva ca gacchati
13,125.038d@014_0042 uttaraś ca smṛtaḥ kasya etad icchāmi veditum
13,125.038d@014_0043 śraddadhānena dūtena bhāṣitaṃ dharmasaṃhitam
13,125.038d@014_0044 pitaraḥ
13,125.038d@014_0044 pūrvasthās tridaśāḥ sarve pitaraḥ pūjya khecaram
13,125.038d@014_0045 svāgataṃ te 'stu bhadraṃ te śrūyatāṃ khecarottama
13,125.038d@014_0046 gūḍhārthaḥ paramaḥ praśno bhavatā samudīritaḥ
13,125.038d@014_0047 śrāddhaṃ dattvā ca bhuktvā ca puruṣo yaḥ striyaṃ vrajet
13,125.038d@014_0048 pitaras tasya taṃ māsaṃ tasmin retasi śerate
13,125.038d@014_0049 pravibhāgaṃ tu piṇḍānāṃ pravakṣyāmy anupūrvaśaḥ
13,125.038d@014_0050 piṇḍo hy adhastād gacchaṃs tu apa āviśya bhāvayet
13,125.038d@014_0051 piṇḍaṃ tu madhyamaṃ tatra patnī tv ekā samaśnute
13,125.038d@014_0052 piṇḍas tṛtīyo yas teṣāṃ taṃ dadyāj jātavedasi
13,125.038d@014_0053 eṣa śrāddhavidhiḥ prokto yathā dharmo na lupyate
13,125.038d@014_0054 pitaras tasya tuṣyanti prahṛṣṭamanasaḥ sadā
13,125.038d@014_0055 devadūtaḥ
13,125.038d@014_0055 prajā vivardhate cāsya akṣayaṃ copatiṣṭhati
13,125.038d@014_0056 ānupūrvyeṇa piṇḍānāṃ pravibhāgaḥ pṛthak pṛthak
13,125.038d@014_0057 pitṝṇāṃ triṣu sarveṣāṃ niruktaṃ kathitaṃ tvayā
13,125.038d@014_0058 ekaḥ samuddhṛtaḥ piṇḍo hy adhastāt kasya gacchati
13,125.038d@014_0059 kaṃ vā prīṇayate devaṃ kathaṃ tārayate pitṝn
13,125.038d@014_0060 madhyamaṃ tu tadā patnī bhuṅkte 'nujñātam eva hi
13,125.038d@014_0061 kimarthaṃ pitaras tasya kavyam eva ca bhuñjate
13,125.038d@014_0062 atra yas tv antimaḥ piṇḍo gacchate jātavedasam
13,125.038d@014_0063 bhavate kā gatis tasya kaṃ vā samanugacchati
13,125.038d@014_0064 etad icchāmy ahaṃ śrotuṃ piṇḍeṣu triṣu yā gatiḥ
13,125.038d@014_0065 pitaraḥ
13,125.038d@014_0065 phalaṃ vṛttiṃ ca mārgaṃ ca yaś cainaṃ pratipadyate
13,125.038d@014_0066 sumahān eṣa praśno vai yas tvayā samudīritaḥ
13,125.038d@014_0067 rahasyam adbhutaṃ cāpi pṛṣṭāḥ sma gaganecara
13,125.038d@014_0068 etad eva praśaṃsanti devāś ca munayas tathā
13,125.038d@014_0069 te 'py evaṃ nābhijānanti pitṛkāryaviniścayam
13,125.038d@014_0070 varjayitvā mahātmānaṃ cirajīvinam uttamam
13,125.038d@014_0071 pitṛbhaktas tu yo vipro varalabdho mahāyaśāḥ
13,125.038d@014_0072 trayāṇām api piṇḍānāṃ śrutvā bhagavato gatim
13,125.038d@014_0073 devadūtena yaḥ pṛṣṭaḥ śrāddhasya vidhiniścayaḥ
13,125.038d@014_0074 gatis trayāṇāṃ piṇḍānāṃ śṛṇuṣvāvahito mama
13,125.038d@014_0075 apo gacchati yo hy atra śaśinaṃ hy eṣa prīṇayet
13,125.038d@014_0076 śaśī prīṇayate devān pitṝṃś caiva mahāmate
13,125.038d@014_0077 bhuṅkte tu patnī yaṃ caiṣām anujñātā tu madhyamam
13,125.038d@014_0078 putrakāmāya putraṃ tu prayacchanti pitāmahāḥ
13,125.038d@014_0079 havyavāhe tu yaḥ piṇḍo dīyate tan nibodha me
13,125.038d@014_0080 pitaras tena tṛpyanti prītāḥ kāmān diśanti ca
13,125.038d@014_0081 etat te kathitaṃ sarvaṃ triṣu piṇḍeṣu yā gatiḥ
13,125.038d@014_0082 ṛtvig yo yajamānasya pitṛtvam anugacchati
13,125.038d@014_0083 tasminn ahani manyante parihāryaṃ hi maithunam
13,125.038d@014_0084 śucinā tu sadā śrāddhaṃ bhoktavyaṃ khecarottama
13,125.038d@014_0085 ye mayā kathitā doṣās te tathā syur na cānyathā
13,125.038d@014_0086 tasmāt snātaḥ śuciḥ kṣāntaḥ śrāddhaṃ bhuñjīta vai dvijaḥ
13,125.038d@014_0087 prajā vivardhate cāsya yaś caivaṃ saṃprayacchati
13,125.038d@014_0088 tato vidyutprabho nāma ṛṣir āha mahātapāḥ
13,125.038d@014_0089 ādityatejasā tasya tulyaṃ rūpaṃ prakāśate
13,125.038d@014_0090 sa ca dharmarahasyāni śrutvā śakram athābravīt
13,125.038d@014_0091 tiryagyonigatān sattvān martyā hiṃsanti mohitāḥ
13,125.038d@014_0092 kīṭān pipīlikān sarpān meṣān samṛgapakṣiṇaḥ
13,125.038d@014_0093 kilbiṣaṃ subahu prāptāḥ kiṃ svid eṣāṃ pratikriyā
13,125.038d@014_0094 tato devagaṇāḥ sarve ṛṣayaś ca tapodhanāḥ
13,125.038d@014_0095 śakraḥ
13,125.038d@014_0095 pitaraś ca mahābhāgāḥ pūjayanti sma taṃ munim
13,125.038d@014_0096 kurukṣetraṃ gayāṃ gaṅgāṃ prabhāsaṃ puṣkarāṇi ca
13,125.038d@014_0097 etāni manasā dhyātvā avagāhet tato jalam
13,125.038d@014_0098 tathā mucyati pāpena rāhuṇā candramā yathā
13,125.038d@014_0099 tryahaṃ snātaḥ sa bhavati nirāhāraś ca vartate
13,125.038d@014_0100 spṛśate yo gavāṃ pṛṣṭhaṃ vāladhiṃ ca namasyati
13,125.038d@014_0101 tato vidyutprabho vākyam abhyabhāṣata vāsavam
13,125.038d@014_0102 ayaṃ sūkṣmataro dharmas taṃ nibodha śatakrato
13,125.038d@014_0103 ghṛṣṭo vaṭakaṣāyeṇa anuliptaḥ priyaṅguṇā
13,125.038d@014_0104 kṣīreṇa ṣaṣṭikān bhuktvā sarvapāpaiḥ pramucyate
13,125.038d@014_0105 śrūyatāṃ cāparaṃ guhyaṃ rahasyam ṛṣicintitam
13,125.038d@014_0106 śrutaṃ me bhāṣamāṇasya sthāṇoḥ sthāne bṛhaspateḥ
13,125.038d@014_0107 rudreṇa saha deveśa tan nibodha śacīpate
13,125.038d@014_0108 parvatārohaṇaṃ kṛtvā ekapādo vibhāvasum
13,125.038d@014_0109 nirīkṣeta nirāhāra ūrdhvabāhuḥ kṛtāñjaliḥ
13,125.038d@014_0110 tapasā mahatā yukta upavāsaphalaṃ labhet
13,125.038d@014_0111 raśmibhis tāpito 'rkasya sarvapāpam apohati
13,125.038d@014_0112 grīṣmakāle 'tha vā śīte evaṃ pāpam apohati
13,125.038d@014_0113 tataḥ pāpāt pramuktasya dyutir bhavati śāśvatī
13,125.038d@014_0114 tejasā sūryavad dīpto bhrājate somavat punaḥ
13,125.038d@014_0115 madhye tridaśavargasya devarājaḥ śatakratuḥ
13,125.038d@014_0116 uvāca madhuraṃ vākyaṃ bṛhaspatim anuttamam
13,125.038d@014_0117 dharmaguhyaṃ tu bhagavān mānuṣāṇāṃ sukhāvaham
13,125.038d@014_0118 bṛhaspatiḥ
13,125.038d@014_0118 sarahasyāś ca ye doṣās tān yathāvad udīraya
13,125.038d@014_0119 pratimehanti ye sūryam anilaṃ dviṣate ca ye
13,125.038d@014_0120 havyavāhe pradīpte ca samidhaṃ ye na juhvati
13,125.038d@014_0121 bālavatsāṃ ca ye dhenuṃ duhanti kṣīrakāraṇāt
13,125.038d@014_0122 teṣāṃ doṣān pravakṣyāmi tān nibodha śacīpate
13,125.038d@014_0123 bhānumān anilaś caiva havyavāhaś ca vāsava
13,125.038d@014_0124 lokānāṃ mātaraś caiva gāvaḥ sṛṣṭāḥ svayaṃbhuvā
13,125.038d@014_0125 lokāṃs tārayituṃ śaktā martyeṣv eteṣu devatāḥ
13,125.038d@014_0126 sarve bhavantaḥ śṛṇvantu ekaikaṃ dharmaniścayam
13,125.038d@014_0127 varṣāṇi ṣaḍaśītiṃ tu durvṛttāḥ kulapāṃsanāḥ
13,125.038d@014_0128 striyaḥ sarvāś ca durvṛttāḥ pratimehanti yā ravim
13,125.038d@014_0129 aniladveṣiṇaḥ śakra garbhasthā cyavate prajā
13,125.038d@014_0130 havyavāhasya dīptasya samidhaṃ ye na juhvati
13,125.038d@014_0131 agnikāryeṣu vai teṣāṃ havyaṃ nāśnāti pāvakaḥ
13,125.038d@014_0132 kṣīraṃ tu bālavatsānāṃ ye pibantīha mānavāḥ
13,125.038d@014_0133 na teṣāṃ kṣīrapāḥ ke cij jāyante kulavardhanāḥ
13,125.038d@014_0134 prajākṣayeṇa yujyante kulavaṃśakṣayeṇa ca
13,125.038d@014_0135 evam etat purā dṛṣṭaṃ kulavṛddhair dvijātibhiḥ
13,125.038d@014_0136 tasmād varjyāni varjyāni kāryaṃ kāryaṃ ca nityaśaḥ
13,125.038d@014_0137 bhūtikāmena martyena satyam etad bravīmi te
13,125.038d@014_0138 tataḥ sarve mahābhāgā devatāḥ samarudgaṇāḥ
13,125.038d@014_0139 ṛṣayaś ca mahābhāgāḥ pṛcchanti sma pitṝṃs tataḥ
13,125.038d@014_0140 pitaraḥ kena tuṣyanti martyānām alpacetasām
13,125.038d@014_0141 akṣayaṃ ca kathaṃ dānaṃ bhavec caivordhvadehikam
13,125.038d@014_0142 ānṛṇyaṃ vā kathaṃ martyā gaccheyuḥ kena karmaṇā
13,125.038d@014_0143 pitaraḥ
13,125.038d@014_0143 etad icchāmahe śrotuṃ paraṃ kautūhalaṃ hi naḥ
13,125.038d@014_0144 nyāyato vai mahābhāgāḥ saṃśayaḥ samudāhṛtaḥ
13,125.038d@014_0145 śrūyatāṃ yena tuṣyāmo martyānāṃ sādhukarmaṇām
13,125.038d@014_0146 nīlaṣaṇḍapramokṣeṇa amāvāsyāṃ tilodakaiḥ
13,125.038d@014_0147 varṣāsu dīpakaiś caiva pitṝṇām anṛṇo bhavet
13,125.038d@014_0148 akṣayaṃ nirvyalīkaṃ ca dānam etan mahāphalam
13,125.038d@014_0149 asmākaṃ paritoṣaś ca akṣayaḥ parikīrtyate
13,125.038d@014_0150 śraddadhānāś ca ye martyā āhariṣyanti saṃtatim
13,125.038d@014_0151 durgāt te tārayiṣyanti narakāt prapitāmahān
13,125.038d@014_0152 pitṝṇāṃ bhāṣitaṃ śrutvā hṛṣṭaromā tapodhanaḥ
13,125.038d@014_0153 vṛddhagārgyo mahātejās tān evaṃ vākyam abravīt
13,125.038d@014_0154 ke guṇā nīlaṣaṇḍasya pramuktasya tapodhanāḥ
13,125.038d@014_0155 varṣāsu dīpadānena tathaiva ca tilodakaiḥ
13,125.038d@014_0155 pitaraḥ
13,125.038d@014_0156 nīlaṣaṇḍasya lāṅgūlaṃ toyam abhyuddhared yadi
13,125.038d@014_0157 ṣaṣṭiṃ varṣasahasrāṇi pitaras tena tarpitāḥ
13,125.038d@014_0158 yas tu śṛṅgagataṃ paṅkaṃ kūlād uddhṛtya tiṣṭhati
13,125.038d@014_0159 pitaras tena gacchanti somalokam asaṃśayam
13,125.038d@014_0160 varṣāsu dīpadānena śaśivac chobhate naraḥ
13,125.038d@014_0161 tamorūpaṃ na tasyāsti dīpakaṃ yaḥ prayacchati
13,125.038d@014_0162 amāvāsyāṃ tu ye martyāḥ prayacchanti tilodakam
13,125.038d@014_0163 pātram audumbaraṃ gṛhya madhumiśraṃ tapodhana
13,125.038d@014_0164 kṛtaṃ bhavati taiḥ śrāddhaṃ sarahasyaṃ yathārthavat
13,125.038d@014_0165 hṛṣṭapuṣṭamanās teṣāṃ prajā bhavati nityadā
13,125.038d@014_0166 kulavaṃśasya vṛddhis tu piṇḍadasya phalaṃ bhavet
13,125.038d@014_0167 śraddadhānas tu yaḥ kuryāt pitṝṇām anṛṇo bhavet
13,125.038d@014_0168 evam eṣa samuddiṣṭaḥ śrāddhakālakramas tathā
13,125.038d@014_0169 bhīṣmaḥ
13,125.038d@014_0169 vidhiḥ pātraṃ phalaṃ caiva yathāvad anukīrtitam
13,125.038d@014_0170 kena te ca bhavet prītiḥ kathaṃ tuṣṭiṃ tu gacchasi
13,125.038d@014_0171 iti pṛṣṭaḥ surendreṇa provāca harir avyayaḥ
13,125.038d@014_0172 brāhmaṇānāṃ parīvādo mama vidveṣaṇaṃ mahat
13,125.038d@014_0173 brāhmaṇaiḥ pūjitair nityaṃ pūjito 'haṃ na saṃśayaḥ
13,125.038d@014_0174 nityābhivādyā viprendrā bhuktvā pādau tathātmanaḥ
13,125.038d@014_0175 teṣāṃ tuṣyāmi martyānāṃ yaś cakre ca baliṃ haret
13,125.038d@014_0176 vāmanaṃ brāhmaṇaṃ dṛṣṭvā varāhaṃ ca jalotthitam
13,125.038d@014_0177 uddhṛtāṃ dharaṇīṃ caiva mūrdhnā dhārayate tu yaḥ
13,125.038d@014_0178 na teṣām aśubhaṃ kiṃ cit kalmaṣaṃ copapadyate
13,125.038d@014_0179 aśvatthaṃ rocanāṃ gāṃ ca pūjayed yo naraḥ sadā
13,125.038d@014_0180 pūjitaṃ ca jagat tena sadevāsuramānuṣam
13,125.038d@014_0181 tena rūpeṇa teṣāṃ ca pūjāṃ gṛhṇāmi tattvataḥ
13,125.038d@014_0182 pūjā mamaiṣā nāsty anyā yāval lokāḥ pratiṣṭhitāḥ
13,125.038d@014_0183 anyathā hi vṛthā martyāḥ pūjayanty alpabuddhayaḥ
13,125.038d@014_0184 indraḥ
13,125.038d@014_0184 nāhaṃ tat pratigṛhṇāmi na sā tuṣṭikarī mama
13,125.038d@014_0185 cakraṃ pādau varāhaṃ ca brāhmaṇaṃ cāpi vāmanam
13,125.038d@014_0186 uddhṛtāṃ dharaṇīṃ caiva kimarthaṃ tvaṃ praśaṃsasi
13,125.038d@014_0187 bhavān sṛjati bhūtāni bhavān saṃharati prajāḥ
13,125.038d@014_0188 bhīṣmaḥ
13,125.038d@014_0188 prakṛtiḥ sarvabhūtānāṃ samartyānāṃ sanātanī
13,125.038d@014_0189 saṃprahasya tato viṣṇur idaṃ vacanam abravīt
13,125.038d@014_0190 cakreṇa nihatā daityāḥ padbhyāṃ krāntā vasuṃdharā
13,125.038d@014_0191 vārāhaṃ rūpam āsthāya uddhṛtā ca vasuṃdharā
13,125.038d@014_0192 vāmanaṃ rūpam āsthāya jito rājā mayā baliḥ
13,125.038d@014_0193 parituṣṭo bhavāmy evaṃ mānuṣāṇāṃ mahātmanām
13,125.038d@014_0194 tan māṃ ye pūjayiṣyanti nāsti teṣāṃ parābhavaḥ
13,125.038d@014_0195 api vā brāhmaṇaṃ dṛṣṭvā brahmacāriṇam āgatam
13,125.038d@014_0196 brāhmaṇāyāhutiṃ dattvā amṛtaṃ tasya bhojanam
13,125.038d@014_0197 aindrīṃ saṃdhyām upāsitvā ādityābhimukhaḥ sthitaḥ
13,125.038d@014_0198 sarvatīrtheṣu sa snāto mucyate sarvakilbiṣaiḥ
13,125.038d@014_0199 etad vaḥ kathitaṃ guhyam akhilena tapodhanāḥ
13,125.038d@014_0200 baladevaḥ
13,125.038d@014_0200 saṃśayaṃ pṛcchamānānāṃ kiṃ bhūyaḥ kathayāmy aham
13,125.038d@014_0201 śrūyatāṃ paramaṃ guhyaṃ mānuṣāṇāṃ sukhāvaham
13,125.038d@014_0202 ajānanto yad abudhāḥ kliśyante bhūtapīḍitāḥ
13,125.038d@014_0203 kalya utthāya yo martyaḥ spṛśed gāṃ vai ghṛtaṃ dadhi
13,125.038d@014_0204 sarṣapaṃ ca priyaṅguṃ ca kalmaṣāt pratimucyate
13,125.038d@014_0205 bhūtāni caiva sarvāṇi agrataḥ pṛṣṭhato 'pi vā
13,125.038d@014_0206 ucchiṣṭaṃ vāpi cchidreṣu varjayanti tapodhanāḥ
13,125.038d@014_0206 devāḥ
13,125.038d@014_0207 pragṛhyaudumbaraṃ pātraṃ toyapūrṇam udaṅmukhaḥ
13,125.038d@014_0208 upavāsaṃ tu gṛhṇīyād yad vā saṃkalpayed vratam
13,125.038d@014_0209 devatās tasya tuṣyanti kāmikaṃ cāpi sidhyati
13,125.038d@014_0210 anyathā hi vṛthā martyāḥ kurvate svalpabuddhayaḥ
13,125.038d@014_0211 upavāse balau cāpi tāmrapātraṃ viśiṣyate
13,125.038d@014_0212 balir bhikṣā tathārghyaṃ ca pitṝṇāṃ ca tilodakam
13,125.038d@014_0213 tāmrapātreṇa dātavyam anyathālpaphalaṃ bhavet
13,125.038d@014_0214 guhyam etat samuddiṣṭaṃ yathā tuṣyanti devatāḥ
13,125.038d@014_0214 dharmaḥ
13,125.038d@014_0215 rājapauruṣike vipre ghāṇṭike paricārake
13,125.038d@014_0216 gorakṣake vāṇijake tathā kārukuśīlave
13,125.038d@014_0217 mitradruhy anadhīyāne yaś ca syād vṛṣalīpatiḥ
13,125.038d@014_0218 eteṣu daivaṃ pitryaṃ vā na deyaṃ syāt kathaṃ cana
13,125.038d@014_0219 piṇḍadās tasya hīyante na ca prīṇāti vai pitṝn
13,125.038d@014_0220 atithir yasya bhagnāśo gṛhāt pratinivartate
13,125.038d@014_0221 pitaras tasya devāś ca agnayaś ca tathaiva hi
13,125.038d@014_0222 nirāśāḥ pratigacchanti atither apratigrahāt
13,125.038d@014_0223 strīghnair goghnaiḥ kṛtaghnaiś ca brahmaghnair gurutalpagaiḥ
13,125.038d@014_0224 agniḥ
13,125.038d@014_0224 tulyadoṣo bhavaty ebhir yasyātithir anarcitaḥ
13,125.038d@014_0225 pādam udyamya yo martyaḥ spṛśed gāś ca sudurmatiḥ
13,125.038d@014_0226 brāhmaṇaṃ vā mahābhāgaṃ dīpyamānaṃ tathānalam
13,125.038d@014_0227 tasya doṣān pravakṣyāmi tac chṛṇudhvaṃ samāhitāḥ
13,125.038d@014_0228 divaṃ spṛśaty aśabdo 'sya trasyanti pitaraś ca vai
13,125.038d@014_0229 vaimanasyaṃ ca devānāṃ kṛtaṃ bhavati puṣkalam
13,125.038d@014_0230 pāvakaś ca mahātejā havyaṃ na pratigṛhṇati
13,125.038d@014_0231 ājanmanāṃ śataṃ caiva narake pacyate tu saḥ
13,125.038d@014_0232 niṣkṛtiṃ ca na tasyāpi anumanyanti karhi cit
13,125.038d@014_0233 tasmād gāvo na pādena spraṣṭavyā vai kadā cana
13,125.038d@014_0234 brāhmaṇaś ca mahātejā dīpyamānas tathānalaḥ
13,125.038d@014_0235 śraddadhānena martyena ātmano hitam icchatā
13,125.038d@014_0236 viśvāmitraḥ
13,125.038d@014_0236 ete doṣā mayā proktās triṣu yaḥ pādam utsṛjet
13,125.038d@014_0237 śrūyatāṃ paramaṃ guhyaṃ rahasyaṃ dharmasaṃhitam
13,125.038d@014_0238 paramānnena yo dadyāt pitṝṇām aupahārikam
13,125.038d@014_0239 gajacchāyāyāṃ pūrvasyāṃ kutupe dakṣiṇāmukhaḥ
13,125.038d@014_0240 yadā bhādrapade māsi bhavate bahule maghā
13,125.038d@014_0241 śrūyatāṃ tasya dānasya yādṛśo guṇavistaraḥ
13,125.038d@014_0242 kṛtaṃ tena mahac chrāddhaṃ varṣāṇīha trayodaśa
13,125.038d@014_0242 gāvaḥ
13,125.038d@014_0243 bahule samaṅge hy akutobhaye ca
13,125.038d@014_0244 kṣeme ca saṃkhyeva hi bhūyasī ca
13,125.038d@014_0245 yathā purā brahmapure savatsā
13,125.038d@014_0246 śatakrator vajradharasya yajñe
13,125.038d@014_0247 bhūyaś ca yā viṣṇupade sthitā yā
13,125.038d@014_0248 vibhāvasoś cāpi pathe sthitā yā
13,125.038d@014_0249 devāś ca sarve saha nāradena
13,125.038d@014_0250 prakurvate sarvasaheti nāma
13,125.038d@014_0251 mantreṇaitenābhivandeta yo vai
13,125.038d@014_0252 vimucyate pāpakṛtena karmaṇā
13,125.038d@014_0253 lokān avāpnoti puraṃdarasya
13,125.038d@014_0254 gavāṃ phalaṃ candramaso dyutiṃ ca
13,125.038d@014_0255 etaṃ hi mantraṃ tridaśābhijuṣṭaṃ
13,125.038d@014_0256 paṭheta yaḥ parvasu goṣṭhamadhye
13,125.038d@014_0257 na tasya pāpaṃ na bhayaṃ na śokaḥ
13,125.038d@014_0258 bhīṣmaḥ
13,125.038d@014_0258 sahasranetrasya ca yāti lokam
13,125.038d@014_0259 atha sapta mahābhāgā ṛṣayo lokaviśrutāḥ
13,125.038d@014_0260 vasiṣṭhapramukhāḥ sarve brahmāṇaṃ padmasaṃbhavam
13,125.038d@014_0261 pradakṣiṇam abhikramya sarve prāñjalayaḥ sthitāḥ
13,125.038d@014_0262 uvāca vacanaṃ teṣāṃ vasiṣṭho brahmavittamaḥ
13,125.038d@014_0263 sarvaprāṇihitaṃ praśnaṃ brahmakṣetre viśeṣataḥ
13,125.038d@014_0264 dravyahīnāḥ kathaṃ martyā daridrāḥ sādhuvṛttayaḥ
13,125.038d@014_0265 prāpnuvantīha yajñasya phalaṃ keneha karmaṇā
13,125.038d@014_0266 etac chrutvā vacas teṣāṃ brahmā vacanam abravīt
13,125.038d@014_0267 aho praśno mahābhāgā gūḍhārthaḥ paramaḥ śubhaḥ
13,125.038d@014_0268 sūkṣmaḥ śreyāṃś ca martyānāṃ bhavadbhiḥ samudāhṛtaḥ
13,125.038d@014_0269 śrūyatāṃ sarvam ākhyāsye nikhilena tapodhanāḥ
13,125.038d@014_0270 yathā yajñaphalaṃ martyo labhate nātra saṃśayaḥ
13,125.038d@014_0271 pauṣamāsasya śukle vai yadā yujyeta rohiṇī
13,125.038d@014_0272 tena nakṣatrayogena ākāśaśayano bhavet
13,125.038d@014_0273 ekavastraḥ śuciḥ snātaḥ śraddadhānaḥ samāhitaḥ
13,125.038d@014_0274 somasya raśmayaḥ pītvā mahāyajñaphalaṃ labhet
13,125.038d@014_0275 etad vaḥ paramaṃ guhyaṃ kathitaṃ dvijasattamāḥ
13,125.038d@014_0276 vibhāvasuḥ
13,125.038d@014_0276 yan māṃ bhavantaḥ pṛcchanti sūkṣmatattvārthadarśinaḥ
13,125.038d@014_0277 salilasyāñjaliṃ pūrṇam akṣatāś ca ghṛtottarāḥ
13,125.038d@014_0278 somasyottiṣṭhamānasya taj jalaṃ cākṣatāṃś ca tān
13,125.038d@014_0279 sthito hy abhimukho martyaḥ paurṇamāsyāṃ baliṃ haret
13,125.038d@014_0280 agnikāryaṃ kṛtaṃ tena hutāś cāsyāgnayas trayaḥ
13,125.038d@014_0281 vanaspatiṃ ca yo hanyād amāvāsyām abuddhimān
13,125.038d@014_0282 api hy ekena patreṇa lipyate brahmahatyayā
13,125.038d@014_0283 dantakāṣṭhaṃ tu yaḥ khāded amāvāsyām abuddhimān
13,125.038d@014_0284 hiṃsitaś candramās tena pitaraś codvijanti ca
13,125.038d@014_0285 havyaṃ na tasya devāś ca pratigṛhṇanti parvasu
13,125.038d@014_0286 śrīḥ
13,125.038d@014_0286 kupyante pitaraś cāsya kule vaṃśo 'sya hīyate
13,125.038d@014_0287 prakīrṇaṃ bhājanaṃ yatra pānabhāṇḍam athāsanam
13,125.038d@014_0288 yoṣitaś caiva hanyante kaśmalopahate gṛhe
13,125.038d@014_0289 devatāḥ pitaraś caiva utsave parvaṇīṣu vā
13,125.038d@014_0290 nirāśāḥ pratigacchanti kaśmalopahatād gṛhāt
13,125.038d@014_0290 aṅgirāḥ
13,125.038d@014_0291 yas tu saṃvatsaraṃ pūrṇaṃ dadyād dīpaṃ karañjake
13,125.038d@014_0292 gārgyaḥ
13,125.038d@014_0292 suvarcalāmūlahastaḥ prajā tasya vivardhate
13,125.038d@014_0293 ātithyaṃ satataṃ kuryād dīpaṃ dadyāt pratiśraye
13,125.038d@014_0294 varjayāno divāsvapnaṃ na ca māṃsāni bhakṣayet
13,125.038d@014_0295 gobrāhmaṇaṃ na hiṃsyāc ca puṣkarāṇi ca kīrtayet
13,125.038d@014_0296 eṣa śreṣṭhatamo dharmaḥ sarahasyo mahāphalaḥ
13,125.038d@014_0297 api kratuśatair iṣṭvā kṣayaṃ gacchati tad dhaviḥ
13,125.038d@014_0298 na tu kṣīyanti te dharmāḥ śraddadhānaiḥ prayojitāḥ
13,125.038d@014_0299 idaṃ ca paramaṃ guhyaṃ sarahasyaṃ nibodhata
13,125.038d@014_0300 śrāddhakalpe ca daive ca tairthike parvaṇīṣu ca
13,125.038d@014_0301 rajasvalā ca yā nārī śvitrikāputrikā ca yā
13,125.038d@014_0302 etābhiś cakṣuṣā dṛṣṭaṃ havir nāśnanti devatāḥ
13,125.038d@014_0303 pitaraś ca na tuṣyanti varṣāṇy asya trayodaśa
13,125.038d@014_0304 śuklavāsāḥ śucir bhūtvā brāhmaṇān svasti vācayet
13,125.038d@014_0305 dhaumyaḥ
13,125.038d@014_0305 kīrtayed bhārataṃ caiva tathā syād akṣayaṃ haviḥ
13,125.038d@014_0306 bhinnabhāṇḍaṃ ca khaṭvāṃ ca kukkuṭaṃ śunakaṃ tathā
13,125.038d@014_0307 apraśastāni sarvāṇi yaś ca vṛkṣo gṛheruhaḥ
13,125.038d@014_0308 bhinnabhāṇḍe kaliṃ prāhuḥ khaṭvāyāṃ tu dhanakṣayaḥ
13,125.038d@014_0309 kukkuṭe śunake caiva havir nāśnanti devatāḥ
13,125.038d@014_0310 vṛkṣamūle dhruvaṃ sattvaṃ tasmād vṛkṣaṃ na ropayet
13,125.038d@014_0310 jamadagniḥ
13,125.038d@014_0311 yo yajed aśvamedhena vājapeyaśatena ha
13,125.038d@014_0312 avākśirā vā lambeta satraṃ vā sphītam āharet
13,125.038d@014_0313 na cāsya hṛdayaṃ śuddhaṃ narakaṃ sa dhruvaṃ vrajet
13,125.038d@014_0314 tulyaṃ yajñaś ca satyaṃ ca hṛdayasya ca śuddhatā
13,125.038d@014_0315 śuddhena manasā dattvā saktuprasthaṃ dvijātaye
13,125.038d@014_0316 vāyuḥ
13,125.038d@014_0316 brahmalokam anuprāptaḥ paryāptaṃ tannidarśanam
13,125.038d@014_0317 kiṃ cid dharmaṃ pravakṣyāmi mānuṣāṇāṃ sukhāvaham
13,125.038d@014_0318 sarahasyāś ca ye doṣās tāñ śṛṇudhvaṃ samāhitāḥ
13,125.038d@014_0319 agnikāryaṃ ca kartavyaṃ paramānnena bhojanam
13,125.038d@014_0320 dīpakaś cāpi kartavyaḥ pitṝṇāṃ satilodakaḥ
13,125.038d@014_0321 etena vidhinā martyaḥ śraddadhānaḥ samāhitaḥ
13,125.038d@014_0322 caturo vārṣikān māsān yo dadāti tilodakam
13,125.038d@014_0323 bhojanaṃ ca yathāśaktyā brāhmaṇe vedapārage
13,125.038d@014_0324 paśubandhaśatasyeha phalaṃ prāpnoti puṣkalam
13,125.038d@014_0325 idaṃ caivāparaṃ guhyam apraśastaṃ nibodhata
13,125.038d@014_0326 agnes tu vṛṣalo netā havir mūḍhāś ca yoṣitaḥ
13,125.038d@014_0327 manyate dharma eveti sa cādharmeṇa lipyate
13,125.038d@014_0328 agnayas tasya kupyanti śūdrayoniṃ sa gacchati
13,125.038d@014_0329 pitaraś ca na tuṣyanti saha devair viśeṣataḥ
13,125.038d@014_0330 prāyaścittaṃ tu yat tatra bruvatas tan nibodha me
13,125.038d@014_0331 yat kṛtvā tu naraḥ samyak sukhī bhavati vijvaraḥ
13,125.038d@014_0332 gavāṃ mūtrapurīṣeṇa payasā ca ghṛtena ca
13,125.038d@014_0333 agnikāryaṃ tryahaṃ kuryān nirāhāraḥ samāhitaḥ
13,125.038d@014_0334 tataḥ saṃvatsare pūrṇe pratigṛhṇanti devatāḥ
13,125.038d@014_0335 hṛṣyanti pitaraś cāsya śrāddhakāla upasthite
13,125.038d@014_0336 eṣa hy adharmo dharmaś ca rahasyaḥ saṃprakīrtitaḥ
13,125.038d@014_0337 lomaśaḥ
13,125.038d@014_0337 martyānāṃ svargakāmānāṃ pretya svargasukhāvahaḥ
13,125.038d@014_0338 paradāreṣu ye saktā akṛtvā dārasaṃgraham
13,125.038d@014_0339 nirāśāḥ pitaras teṣāṃ śrāddhakāle bhavanti vai
13,125.038d@014_0340 paradāraratir yaḥ syād yaś ca vandhyām upāsate
13,125.038d@014_0341 brahmasvaṃ harate yaś ca samadoṣā bhavanti te
13,125.038d@014_0342 asaṃbhāṣyā bhavanty ete pitṝṇāṃ nātra saṃśayaḥ
13,125.038d@014_0343 devatāḥ pitaraś caiṣāṃ nābhinandanti tad dhaviḥ
13,125.038d@014_0344 tasmāt parasya vai dārāṃs tyajed vandhyāṃ ca yoṣitam
13,125.038d@014_0345 brahmasvaṃ hi na hartavyam ātmano hitam icchatā
13,125.038d@014_0346 śrūyatāṃ cāparaṃ guhyaṃ rahasyaṃ dharmasaṃhitam
13,125.038d@014_0347 śraddadhānena kartavyaṃ gurūṇāṃ vacanaṃ sadā
13,125.038d@014_0348 dvādaśyāṃ paurṇamāsyāṃ ca māsi māsi ghṛtākṣatam
13,125.038d@014_0349 brāhmaṇebhyaḥ prayaccheta tasya puṇyaṃ nibodhata
13,125.038d@014_0350 somaś ca vardhate tena samudraś ca mahodadhiḥ
13,125.038d@014_0351 aśvamedhacaturbhāgaṃ phalaṃ sṛjati vāsavaḥ
13,125.038d@014_0352 dānenaitena tejasvī vīryavāṃś ca bhaven naraḥ
13,125.038d@014_0353 prītaś ca bhagavān soma iṣṭān kāmān prayacchati
13,125.038d@014_0354 śrūyatāṃ cāparo dharmaḥ sarahasyo mahāphalaḥ
13,125.038d@014_0355 imaṃ kaliyugaṃ prāpya manuṣyāṇāṃ sukhāvahaḥ
13,125.038d@014_0356 kalyam utthāya yo martyaḥ snātaḥ śuklena vāsasā
13,125.038d@014_0357 tilapātraṃ prayaccheta brāhmaṇebhyaḥ samāhitaḥ
13,125.038d@014_0358 tilodakaṃ ca yo dadyāt pitṝṇāṃ madhunā saha
13,125.038d@014_0359 dīpakaṃ kṛsaraṃ caiva śrūyatāṃ tasya tat phalam
13,125.038d@014_0360 tilapātre phalaṃ prāha bhagavān pākaśāsanaḥ
13,125.038d@014_0361 gopradānaṃ ca yaḥ kuryād bhūmidānaṃ ca śāśvatam
13,125.038d@014_0362 agniṣṭomaṃ ca yo yajñaṃ yajeta bahudakṣiṇam
13,125.038d@014_0363 tilapātraṃ sahaitena samaṃ manyanti devatāḥ
13,125.038d@014_0364 tilodakaṃ sadā śrāddhe manyante pitaro 'kṣayam
13,125.038d@014_0365 dīpe ca kṛsare caiva tuṣyante 'sya pitāmahāḥ
13,125.038d@014_0366 svarge ca pitṛloke ca pitṛdevābhipūjitam
13,125.038d@014_0367 evam etan mayoddiṣṭam ṛṣidṛṣṭaṃ purātanam
13,125.038d@014_0367 bhīṣmaḥ
13,125.038d@014_0368 tatas tv ṛṣigaṇāḥ sarve pitaraś ca sadevatāḥ
13,125.038d@014_0369 arundhatīṃ tapovṛddhām apṛcchanta samāhitāḥ
13,125.038d@014_0370 samānaśīlāṃ vīryeṇa vasiṣṭhasya mahātmanaḥ
13,125.038d@014_0371 tvatto dharmarahasyāni śrotum icchāmahe vayam
13,125.038d@014_0372 arundhatī
13,125.038d@014_0372 yat te guhyatamaṃ bhadre tat prabhāṣitum arhasi
13,125.038d@014_0373 tapovṛddhir mayā prāptā bhavatāṃ smaraṇena vai
13,125.038d@014_0374 bhavatāṃ ca prasādena dharmān vakṣyāmi śāśvatān
13,125.038d@014_0375 saguhyān sarahasyāṃś ca tāñ śṛṇudhvam aśeṣataḥ
13,125.038d@014_0376 śraddadhāne prayoktavyā yasya śuddhaṃ tathā manaḥ
13,125.038d@014_0377 aśraddadhāno mānī ca brahmahā gurutalpagaḥ
13,125.038d@014_0378 asaṃbhāṣyā hi catvāro naiṣāṃ dharmaṃ prakāśayet
13,125.038d@014_0379 ahany ahani yo dadyāt kapilāṃ dvādaśīḥ samāḥ
13,125.038d@014_0380 māsi māsi ca satreṇa yo yajeta sadā naraḥ
13,125.038d@014_0381 gavāṃ śatasahasraṃ ca yo dadyāj jyeṣṭhapuṣkare
13,125.038d@014_0382 na tad dharmaphalaṃ tulyam atithir yasya tuṣyati
13,125.038d@014_0383 śrūyatāṃ cāparo dharmo manuṣyāṇāṃ sukhāvahaḥ
13,125.038d@014_0384 śraddadhānena kartavyaḥ sarahasyo mahāphalaḥ
13,125.038d@014_0385 kalyam utthāya gomadhye gṛhya darbhān sahodakān
13,125.038d@014_0386 niṣiñceta gavāṃ śṛṅge mastakena ca taj jalam
13,125.038d@014_0387 pratīccheta nirāhāras tasya dharmaphalaṃ śṛṇu
13,125.038d@014_0388 śrūyante yāni tīrthāni triṣu lokeṣu kāni cit
13,125.038d@014_0389 siddhacāraṇajuṣṭāni sevitāni maharṣibhiḥ
13,125.038d@014_0390 abhiṣekaḥ samas teṣāṃ gavāṃ śṛṅgodakasya ca
13,125.038d@014_0391 sādhu sādhv iti coddiṣṭaṃ daivataiḥ pitṛbhis tathā
13,125.038d@014_0392 pitāmahaḥ
13,125.038d@014_0392 bhūtaiś caiva susaṃhṛṣṭaiḥ pūjitā sāpy arundhatī
13,125.038d@014_0393 aho dharmo mahābhāge sarahasya udāhṛtaḥ
13,125.038d@014_0394 yamaḥ
13,125.038d@014_0394 varaṃ dadāmi te dhanye tapas te vardhatāṃ sadā
13,125.038d@014_0395 ramaṇīyā kathā divyā yuṣmatto yā mayā śrutā
13,125.038d@014_0396 śrūyatāṃ citraguptasya bhāṣitaṃ mama ca priyam
13,125.038d@014_0397 rahasyaṃ dharmasaṃyuktaṃ śakyaṃ śrotuṃ maharṣibhiḥ
13,125.038d@014_0398 śraddadhānena martyena ātmano hitam icchatā
13,125.038d@014_0399 na hi puṇyaṃ tathā pāpaṃ kṛtaṃ kiṃ cid vinaśyati
13,125.038d@014_0400 parvakāle ca yat kiṃ cid ādityaṃ cādhitiṣṭhati
13,125.038d@014_0401 pretalokaṃ gate martye tat tat sarvaṃ vibhāvasuḥ
13,125.038d@014_0402 pratijānāti puṇyātmā tac ca tatropayujyate
13,125.038d@014_0403 kiṃ cid dharmaṃ pravakṣyāmi citraguptamataṃ śubham
13,125.038d@014_0404 pānīyaṃ caiva dīpaṃ ca dātavyaṃ satataṃ tathā
13,125.038d@014_0405 upānahau ca cchatraṃ ca kapilā ca yathātatham
13,125.038d@014_0406 puṣkare kapilā deyā brāhmaṇe vedapārage
13,125.038d@014_0407 agnihotraṃ ca yatnena sarvaśaḥ pratipālayet
13,125.038d@014_0408 ayaṃ caivāparo dharmaś citraguptena bhāṣitaḥ
13,125.038d@014_0409 phalam asya pṛthaktvena śrotum arhanti sattamāḥ
13,125.038d@014_0410 pralayaṃ sarvabhūtaiś ca gantavyaṃ kālaparyayāt
13,125.038d@014_0411 tatra durgam anuprāptāḥ kṣuttṛṣṇāparipīḍitāḥ
13,125.038d@014_0412 dahyamānā vipacyante na tatrāsti palāyanam
13,125.038d@014_0413 andhakāraṃ tamo ghoraṃ praviśanty alpabuddhayaḥ
13,125.038d@014_0414 tatra dharmaṃ pravakṣyāmi yena durgāṇi saṃtaret
13,125.038d@014_0415 alpavyayaṃ mahārthaṃ ca pretya caiva sukhodayam
13,125.038d@014_0416 pānīyasya guṇā divyāḥ pretaloke viśeṣataḥ
13,125.038d@014_0417 tatra puṇyodakā nāma nadī teṣāṃ vidhīyate
13,125.038d@014_0418 akṣayaṃ salilaṃ tatra śītalaṃ hy amṛtopamam
13,125.038d@014_0419 sa tatra toyaṃ pibati pānīyaṃ yaḥ prayacchati
13,125.038d@014_0420 pradīpasya pradānena śrūyatāṃ guṇavistaraḥ
13,125.038d@014_0421 tamondhakāraṃ niyataṃ dīpado na prapaśyati
13,125.038d@014_0422 prabhāṃ cāsya prayacchanti somabhāskarapāvakāḥ
13,125.038d@014_0423 devatāś cāsya manyante vimalāḥ sarvatodiśaḥ
13,125.038d@014_0424 dyotate ca yathādityaḥ pretalokagato naraḥ
13,125.038d@014_0425 tasmād dīpaḥ pradātavyaḥ pānīyaṃ ca viśeṣataḥ
13,125.038d@014_0426 kapilāṃ ye prayacchanti brāhmaṇe vedapārage
13,125.038d@014_0427 puṣkare ca viśeṣeṇa śrūyatāṃ tasya yat phalam
13,125.038d@014_0428 gośataṃ savṛṣaṃ tena dattaṃ bhavati śāśvatam
13,125.038d@014_0429 pāpaṃ karma ca yat kiṃ cid brahmahatyāsamaṃ bhavet
13,125.038d@014_0430 śodhayet kapilā hy ekā pradattaṃ gośataṃ yathā
13,125.038d@014_0431 tasmāt tu kapilā deyā kaumudyāṃ jyeṣṭhapuṣkare
13,125.038d@014_0432 na teṣāṃ viṣamaṃ kiṃ cin na duḥkhaṃ na ca kaṇṭakāḥ
13,125.038d@014_0433 upānahau ca yo dadyāt pātrabhūte dvijottame
13,125.038d@014_0434 chatradāne sukhāṃ chāyāṃ labhate paralokagaḥ
13,125.038d@014_0435 na hi dattasya dānasya nāśo 'stīha kadā cana
13,125.038d@014_0436 citraguptamataṃ śrutvā hṛṣṭaromā vibhāvasuḥ
13,125.038d@014_0437 uvāca devatāḥ sarvāḥ pitṝṃś caiva mahādyutiḥ
13,125.038d@014_0438 śrutaṃ hi citraguptasya dharmaguhyaṃ mahātmanaḥ
13,125.038d@014_0439 śraddadhānāś ca ye martyā brāhmaṇeṣu mahātmasu
13,125.038d@014_0440 dānam etat prayacchanti na teṣāṃ vidyate bhayam
13,125.038d@014_0441 dharmadoṣās tv ime pañca yeṣāṃ nāstīha niṣkṛtiḥ
13,125.038d@014_0442 asaṃbhāṣyā anācārā varjanīyā narādhamāḥ
13,125.038d@014_0443 brahmahā caiva goghnaś ca paradārarataś ca yaḥ
13,125.038d@014_0444 aśraddadhānaś ca naraḥ striyaṃ yaś copajīvati
13,125.038d@014_0445 pretalokagatā hy ete narake pāpakarmiṇaḥ
13,125.038d@014_0446 pacyante vai yathā mīnāḥ pūyaśoṇitabhojanāḥ
13,125.038d@014_0447 asaṃbhāṣyāḥ pitṝṇāṃ ca devānāṃ caiva pañca te
13,125.038d@014_0448 bhīṣmaḥ
13,125.038d@014_0448 snātakānāṃ ca viprāṇāṃ ye cānye ca tapodhanāḥ
13,125.038d@014_0449 tataḥ sarve mahābhāgā devāś ca pitaraś ca ha
13,125.038d@014_0450 ṛṣayaś ca mahābhāgāḥ pramathān vākyam abruvan
13,125.038d@014_0451 bhavanto vai mahābhāgā aparokṣaniśācarāḥ
13,125.038d@014_0452 ucchiṣṭān aśucīn kṣudrān kathaṃ hiṃsatha mānavān
13,125.038d@014_0453 ke ca smṛtāḥ pratīghātā yena martyān na hiṃsatha
13,125.038d@014_0454 rakṣoghnāni ca kāni syur yair gṛheṣu praṇaśyatha
13,125.038d@014_0455 pramathāḥ
13,125.038d@014_0455 śrotum icchāma yuṣmākaṃ sarvam etan niśācarāḥ
13,125.038d@014_0456 maithunena sadocchiṣṭāḥ kṛte caivādharottare
13,125.038d@014_0457 mohān māṃsāni khādetha vṛkṣamūle ca yaḥ svapet
13,125.038d@014_0458 āmiṣaṃ śīrṣato yasya pādato yaś ca saṃviśet
13,125.038d@014_0459 tata ucchiṣṭakāḥ sarve bahucchidrāś ca mānavāḥ
13,125.038d@014_0460 udake cāpy amedhyāni śleṣmāṇaṃ ca pramuñcati
13,125.038d@014_0461 ete bhakṣyāś ca vadhyāś ca mānuṣā nātra saṃśayaḥ
13,125.038d@014_0462 evaṃśīlasamācārān dharṣayāmo hi mānavān
13,125.038d@014_0463 śrūyatāṃ ca pratīghātān yair na śaknuma hiṃsitum
13,125.038d@014_0464 gorocanāsamālambho vacāhastaś ca yo bhavet
13,125.038d@014_0465 ghṛtākṣataṃ ca yo dadyān mastake tatparāyaṇaḥ
13,125.038d@014_0466 ye ca māṃsaṃ na khādanti tān na śaknuma hiṃsitum
13,125.038d@014_0467 yasya cāgnir gṛhe nityaṃ divā rātrau ca dīpyate
13,125.038d@014_0468 tarakṣoś carma daṃṣṭrāś ca tathaiva girikacchapaḥ
13,125.038d@014_0469 ājyadhūmo biḍālaś ca cchāgaḥ kṛṣṇo 'tha piṅgalaḥ
13,125.038d@014_0470 yeṣām etāni tiṣṭhanti gṛheṣu gṛhamedhinām
13,125.038d@014_0471 tāny adhṛṣyāṇy agārāṇi piśitāśaiḥ sudāruṇaiḥ
13,125.038d@014_0472 lokān asmadvidhā ye ca vicaranti yathāsukham
13,125.038d@014_0473 tasmād etāni geheṣu rakṣoghnāni viśāṃ pate
13,125.038d@014_0474 bhīṣmaḥ
13,125.038d@014_0474 etad vaḥ kathitaṃ sarvaṃ yatra vaḥ saṃśayo mahān
13,125.038d@014_0475 tataḥ padmapratīkāśaḥ padmodbhūtaḥ pitāmahaḥ
13,125.038d@014_0476 uvāca vacanaṃ devān vāsavaṃ ca śacīpatim
13,125.038d@014_0477 ayaṃ mahābalo nāgo rasātalacaro balī
13,125.038d@014_0478 tejasvī reṇuko nāma mahāsattvaparākramaḥ
13,125.038d@014_0479 atitejasvinaḥ sarve mahāvīryā mahāgajāḥ
13,125.038d@014_0480 dhārayanti mahīṃ kṛtsnāṃ saśailavanakānanām
13,125.038d@014_0481 bhavadbhiḥ samanujñāto reṇukas tān mahāgajān
13,125.038d@014_0482 dharmaguhyāni sarvāṇi gatvā pṛcchatu tatra vai
13,125.038d@014_0483 pitāmahavacaḥ śrutvā te devā reṇukaṃ tadā
13,125.038d@014_0484 reṇukaḥ
13,125.038d@014_0484 preṣayām āsur avyagrā yatra te dharaṇīdharāḥ
13,125.038d@014_0485 anujñāto 'smi devaiś ca pitṛbhiś ca mahābalāḥ
13,125.038d@014_0486 dharmaguhyāni yuṣmākaṃ śrotum icchāmi tattvataḥ
13,125.038d@014_0487 diggajāḥ
13,125.038d@014_0487 kathayadhvaṃ mahābhāgā yad vas tattvaṃ manīṣitam
13,125.038d@014_0488 kārttike māsi cāśleṣā bahulasyāṣṭamī śivā
13,125.038d@014_0489 tena nakṣatrayogena yo dadāti guḍaudanam
13,125.038d@014_0490 imaṃ mantraṃ japañ śrāddhe yatāhāro hy akopanaḥ
13,125.038d@014_0491 baladevaprabhṛtayo ye nāgā balavattarāḥ
13,125.038d@014_0492 anantā hy akṣayā nityaṃ bhoginaḥ sumahābalāḥ
13,125.038d@014_0493 teṣāṃ kulodbhavā ye ca mahābhūtā bhujaṃgamāḥ
13,125.038d@014_0494 te me baliṃ prayacchantu balatejobhivṛddhaye
13,125.038d@014_0495 yadā nārāyaṇaḥ śrīmān ujjahāra vasuṃdharām
13,125.038d@014_0496 tad balaṃ tasya devasya dharām uddharatas tathā
13,125.038d@014_0497 evam uktvā baliṃ tatra valmīke tu nivedayet
13,125.038d@014_0498 gajendrakusumākīrṇaṃ nīlavastrānulepanam
13,125.038d@014_0499 nirvapet taṃ tu valmīke astaṃ yāte divākare
13,125.038d@014_0500 evaṃ tuṣṭās tataḥ sarve adhastād bhārapīḍitā
13,125.038d@014_0501 śramaṃ taṃ nāvabudhyāmo dhārayanto vasuṃdharām
13,125.038d@014_0502 evaṃ manyāmahe dharmaṃ bhārārtā nirapekṣiṇaḥ
13,125.038d@014_0503 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yady upoṣitaḥ
13,125.038d@014_0504 evaṃ saṃvatsaraṃ kṛtvā dānaṃ bahuphalaṃ labhet
13,125.038d@014_0505 valmīke balim ādāya tan no bahuphalaṃ matam
13,125.038d@014_0506 ye ca nāgā mahāvīryās triṣu lokeṣu kṛtsnaśaḥ
13,125.038d@014_0507 kṛtātithyā bhaveyus te śataṃ varṣāṇi tattvataḥ
13,125.038d@014_0508 diggajānāṃ ca tac chrutvā devatāḥ pitaras tathā
13,125.038d@014_0509 maheśvaraḥ
13,125.038d@014_0509 ṛṣayaś ca mahābhāgāḥ pūjayanti sma reṇukam
13,125.038d@014_0510 sāram uddhṛtya yuṣmābhiḥ sādhu dharma udāhṛtaḥ
13,125.038d@014_0511 dharmaguhyam idaṃ mattaḥ śṛṇudhvaṃ sarva eva ha
13,125.038d@014_0512 yeṣāṃ dharmāśritā buddhiḥ śraddhadhānāś ca ye narāḥ
13,125.038d@014_0513 teṣāṃ syād upadeṣṭavyaḥ sarahasyo mahāphalaḥ
13,125.038d@014_0514 nirudvignas tu yo dadyān māsam ekaṃ gavāhnikam
13,125.038d@014_0515 ekabhaktaṃ tathāśnīyāc chrūyatāṃ tasya yat phalam
13,125.038d@014_0516 imā gāvo mahābhāgāḥ pavitraṃ paramaṃ smṛtāḥ
13,125.038d@014_0517 trīn lokān dhārayanti sma sadevāsuramānuṣān
13,125.038d@014_0518 tāsu caiva mahāpuṇyaṃ śuśrūṣā ca mahāphalam
13,125.038d@014_0519 ahany ahani dharmeṇa yujyate vā gavāhnike
13,125.038d@014_0520 mayā hy etā hy anujñātāḥ pūrvam āsan kṛte yuge
13,125.038d@014_0521 tato 'ham anunīto vai brahmaṇā padmayoninā
13,125.038d@014_0522 tasmād vrajasthānagatas tiṣṭhaty upari me vṛṣaḥ
13,125.038d@014_0523 rame 'haṃ saha gobhiś ca tasmāt pūjyāḥ sadaiva tāḥ
13,125.038d@014_0524 mahāprabhāvā varadā varān dadyur upāsitāḥ
13,125.038d@014_0525 tā gāvo 'syānumanyante sarvakarmasu yat phalam
13,125.038d@014_0526 skandaḥ
13,125.038d@014_0526 tasya tatra caturbhāgo yo dadāti gavāhnikam
13,125.038d@014_0527 mamāpy anumato dharmas taṃ śṛṇudhvaṃ samāhitāḥ
13,125.038d@014_0528 nīlaṣaṇḍasya śṛṅgābhyāṃ gṛhītvā mṛttikāṃ tu yaḥ
13,125.038d@014_0529 abhiṣekaṃ tryahaṃ kuryāt tasya dharmaṃ nibodhata
13,125.038d@014_0530 śodhayed aśubhaṃ sarvam ādhipatyaṃ paratra ca
13,125.038d@014_0531 yāvac ca jāyate martyas tāvac chūro bhaviṣyati
13,125.038d@014_0532 idaṃ cāpy aparaṃ guhyaṃ sarahasyaṃ nibodhata
13,125.038d@014_0533 pragṛhyaudumbaraṃ pātraṃ pakvānnaṃ madhunā saha
13,125.038d@014_0534 somasyottiṣṭhamānasya paurṇamāsyāṃ baliṃ haret
13,125.038d@014_0535 tasya dharmaphalaṃ nityaṃ śraddadhānā nibodhata
13,125.038d@014_0536 sādhyā rudrās tathādityā viśvedevās tathāśvinau
13,125.038d@014_0537 maruto vasavaś caiva pratigṛhṇanti taṃ balim
13,125.038d@014_0538 somaś ca vardhate tena samudraś ca mahodadhiḥ
13,125.038d@014_0539 viṣṇuḥ
13,125.038d@014_0539 eṣa dharmo mayoddiṣṭaḥ sarahasyaḥ sukhāvahaḥ
13,125.038d@014_0540 dharmaguhyāni sarvāṇi devatānāṃ mahātmanām
13,125.038d@014_0541 ṛṣīṇāṃ caiva guhyāni yaḥ paṭhed āhnikaṃ sadā
13,125.038d@014_0542 śṛṇuyād vānasūyur yaḥ śraddadhānaḥ samāhitaḥ
13,125.038d@014_0543 nāsya vighnaḥ prabhavati bhayaṃ cāsya na vidyate
13,125.038d@014_0544 ye ca dharmāḥ śubhāḥ puṇyāḥ sarahasyā udāhṛtāḥ
13,125.038d@014_0545 teṣāṃ dharmaphalaṃ tasya yaḥ paṭheta jitendriyaḥ
13,125.038d@014_0546 nāsya pāpaṃ prabhavati na ca pāpena lipyate
13,125.038d@014_0547 paṭhed vā śrāvayed vāpi śrutvā vā labhate phalam
13,125.038d@014_0548 bhuñjate pitaro devā havyaṃ kavyam athākṣayam
13,125.038d@014_0549 śrāvayaṃś cāpi viprendrān parvasu prayato naraḥ
13,125.038d@014_0550 ṛṣīṇāṃ devatānāṃ ca pitṝṇāṃ caiva nityadā
13,125.038d@014_0551 bhavaty abhimataḥ śrīmān dharmeṣu prayataḥ sadā
13,125.038d@014_0552 kṛtvāpi pāpakaṃ karma mahāpātakavarjitam
13,125.038d@014_0553 bhīṣmaḥ
13,125.038d@014_0553 rahasyadharmaṃ śrutvemaṃ sarvapāpaiḥ pramucyate
13,125.038d@014_0554 etad dharmarahasyaṃ vai devatānāṃ narādhipa
13,125.038d@014_0555 vyāsoddiṣṭaṃ mayā proktaṃ sarvadevanamaskṛtam
13,125.038d@014_0556 pṛthivī ratnasaṃpūrṇā jñānaṃ cedam anuttamam
13,125.038d@014_0557 idam eva tataḥ śrāvyam iti manyeta dharmavit
13,125.038d@014_0558 nāśraddadhānāya na nāstikāya
13,125.038d@014_0559 na naṣṭadharmāya na nirguṇāya
13,125.038d@014_0560 na hetuduṣṭāya gurudviṣe vā
13,125.038d@014_0561 nānātmabhūtāya nivedyam etat
13,125.038d@014A_0000 yudhiṣṭhiraḥ
13,125.038d@014A_0001 ke bhojyā brāhmaṇasyeha ke bhojyāḥ kṣatriyasya ha
13,125.038d@014A_0002 bhīṣmaḥ
13,125.038d@014A_0002 tathā vaiśyasya ke bhojyāḥ ke ca śūdrasya bhārata
13,125.038d@014A_0003 brāhmaṇā brāhmaṇasyeha bhojyā ye caiva kṣatriyāḥ
13,125.038d@014A_0004 vaiśyāś cāpi tathā bhojyāḥ śūdrāś ca parivarjitāḥ
13,125.038d@014A_0005 brāhmaṇāḥ kṣatriyā vaiśyā bhojyā vai kṣatriyasya ha
13,125.038d@014A_0006 varjanīyās tu vai śūdrāḥ sarvabhakṣyā vikarmiṇaḥ
13,125.038d@014A_0007 vaiśyās tu bhojyā viprāṇāṃ kṣatriyāṇāṃ tathaiva ca
13,125.038d@014A_0008 nityāgnayo viviktāś ca cāturmāsyaratāś ca ye
13,125.038d@014A_0009 śūdrāṇām atha yo bhuṅkte sa bhuṅkte pṛthivīmalam
13,125.038d@014A_0010 malaṃ nṛṇāṃ sa pibati malaṃ bhuṅkte janasya ca
13,125.038d@014A_0011 śūdrāṇāṃ yas tathā bhuṅkte sa bhuṅkte pṛthivīmalam
13,125.038d@014A_0012 pṛthivīmalam aśnanti ye dvijāḥ śūdrabhojinaḥ
13,125.038d@014A_0013 śūdrasya karmaniṣṭhāyāṃ vikarmastho 'pi pacyate
13,125.038d@014A_0014 brāhmaṇaḥ kṣatriyo vaiśyo vikarmasthaś ca pacyate
13,125.038d@014A_0015 svādhyāyaniratā viprās tathā svastyayane nṛṇām
13,125.038d@014A_0016 rakṣaṇe kṣatriyaṃ prāhur vaiśyaṃ puṣṭyartham eva ca
13,125.038d@014A_0017 karoti karma yad vaiśyas tad gatvā hy upajīvati
13,125.038d@014A_0018 kṛṣigorakṣyavāṇijyam akutsā vaiśyakarmaṇi
13,125.038d@014A_0019 śūdrakarma tu yaḥ kuryād avahāya svakarma ca
13,125.038d@014A_0020 sa vijñeyo yathā śūdro na ca bhojyaḥ kadā cana
13,125.038d@014A_0021 cikitsakaḥ kāṇḍapṛṣṭhaḥ purādhyakṣaḥ purohitaḥ
13,125.038d@014A_0022 sāṃvatsaro vṛthādhyāyī sarve te śūdrasaṃmitāḥ
13,125.038d@014A_0023 śūdrakarmasv athaiteṣu yo bhuṅkte nirapatrapaḥ
13,125.038d@014A_0024 abhojyabhojanaṃ bhuktvā bhayaṃ prāpnoti dāruṇam
13,125.038d@014A_0025 kulaṃ vīryaṃ ca tejaś ca tiryagyonitvam eva ca
13,125.038d@014A_0026 sa prayāti yathā śvā vai niṣkriyo dharmavarjitaḥ
13,125.038d@014A_0027 bhuṅkte cikitsakasyānnaṃ tad annaṃ ca purīṣavat
13,125.038d@014A_0028 puṃścalyannaṃ ca mūtraṃ syāt kārukānnaṃ ca śoṇitam
13,125.038d@014A_0029 vidyopajīvino 'nnaṃ ca yo bhuṅkte sādhusaṃmataḥ
13,125.038d@014A_0030 tad apy annaṃ yathā śaudraṃ tat sādhuḥ parivarjayet
13,125.038d@014A_0031 vacanīyasya yo bhuṅkte tam āhuḥ śoṇitaṃ hradam
13,125.038d@014A_0032 piśunaṃ bhojanaṃ bhuṅkte brahmahatyāsamaṃ viduḥ
13,125.038d@014A_0033 asatkṛtam avajñātaṃ na bhoktavyaṃ kadā cana
13,125.038d@014A_0034 vyādhiṃ kulakṣayaṃ caiva kṣipraṃ prāpnoti brāhmaṇaḥ
13,125.038d@014A_0035 nagarīrakṣiṇo bhuṅkte śvapacapravaṇo bhavet
13,125.038d@014A_0036 goghne ca brāhmaṇaghne ca surāpe gurutalpage
13,125.038d@014A_0037 bhuktvānnaṃ jāyate vipro rakṣasāṃ kulavardhanaḥ
13,125.038d@014A_0038 nyāsāpahāriṇo bhuktvā kṛtaghne klībavartini
13,125.038d@014A_0039 jāyate śabarāvāse madhyadeśabahiṣkṛte
13,125.038d@014A_0040 abhojyāś caiva bhojyāś ca mayā proktā yathāvidhi
13,125.038d@014A_0041 kim anyad adya kaunteya mattas tvaṃ śrotum icchasi
13,125.038d@014A_0041 yudhiṣṭhiraḥ
13,125.038d@014A_0042 uktās tu bhavatā bhojyās tathābhojyāś ca sarvaśaḥ
13,125.038d@014A_0043 atra me praśnasaṃdehas tan me vada pitāmaha
13,125.038d@014A_0044 brāhmaṇānāṃ viśeṣeṇa havyakavyapratigrahe
13,125.038d@014A_0045 bhīṣmaḥ
13,125.038d@014A_0045 nānāvidheṣu bhojyeṣu prāyaścittāni śaṃsa me
13,125.038d@014A_0046 hanta vakṣyāmi te rājan brāhmaṇānāṃ mahātmanām
13,125.038d@014A_0047 pratigraheṣu bhojye ca mucyate yena pāpmanaḥ
13,125.038d@014A_0048 ghṛtapratigrahe caiva sāvitrī samidāhutiḥ
13,125.038d@014A_0049 tilapratigrahe caiva samam etad yudhiṣṭhira
13,125.038d@014A_0050 māṃsapratigrahe caiva madhuno lavaṇasya ca
13,125.038d@014A_0051 ādityodayanaṃ sthitvā pūto bhavati brāhmaṇaḥ
13,125.038d@014A_0052 kāñcanaṃ pratigṛhyātha japamāno guruśrutim
13,125.038d@014A_0053 kṛṣṇāyasaṃ ca trivṛtaṃ dhārayan mucyate dvijaḥ
13,125.038d@014A_0054 evaṃ pratigṛhīte 'tha dhane vastre tathā striyām
13,125.038d@014A_0055 evam eva naraśreṣṭha suvarṇasya pratigrahe
13,125.038d@014A_0056 annapratigrahe caiva pāyasekṣurase tathā
13,125.038d@014A_0057 ikṣutailapavitrāṇāṃ trisaṃdhye 'psu nimajjanam
13,125.038d@014A_0058 vrīhau puṣpe phale caiva jale piṣṭamaye tathā
13,125.038d@014A_0059 yāvake dadhidugdhe ca sāvitrīṃ śataśo 'nvitām
13,125.038d@014A_0060 upānahau ca vastraṃ ca pratigṛhyaurdhvadehikam
13,125.038d@014A_0061 japec chataṃ samāyuktas tena mucyeta pāpmanā
13,125.038d@014A_0062 kṣetrapratigrahe caiva grahasūtakayos tathā
13,125.038d@014A_0063 trīṇi rātrāṇy upoṣitvā tena pāpmā vimucyate
13,125.038d@014A_0064 kṛṣṇapakṣe tu yaḥ śrāddhaṃ pitṝṇām aśnute dvijaḥ
13,125.038d@014A_0065 annam etad ahorātrāt pūto bhavati brāhmaṇaḥ
13,125.038d@014A_0066 na ca saṃdhyām upāsīta na ca japyaṃ pravartayet
13,125.038d@014A_0067 na saṃkiret tad annaṃ ca tathā pūyeta brāhmaṇaḥ
13,125.038d@014A_0068 ityartham aparāhṇe tu pitṝṇāṃ śrāddham ucyate
13,125.038d@014A_0069 yathoktānāṃ yad aśnīyur brāhmaṇāḥ pūrvaketitāḥ
13,125.038d@014A_0070 mṛtakasya tṛtīyāhe brāhmaṇo yo 'nnam aśnute
13,125.038d@014A_0071 sa trivelaṃ samunmajya dvādaśāhena śudhyati
13,125.038d@014A_0072 dvādaśāhe vyatīte tu kṛtaśauco viśeṣataḥ
13,125.038d@014A_0073 brāhmaṇebhyo havir dattvā mucyate tena pāpmanā
13,125.038d@014A_0074 mṛtasya daśarātreṇa prāyaścittāni dāpayet
13,125.038d@014A_0075 sāvitrīṃ raivatīm iṣṭiṃ kūṣmāṇḍam aghamarṣaṇam
13,125.038d@014A_0076 mṛtakasya trirātre yaḥ samuddiṣṭe samaśnute
13,125.038d@014A_0077 sapta triṣavaṇaṃ snātvā pūto bhavati brāhmaṇaḥ
13,125.038d@014A_0078 siddhim āpnoti vipulām āpadaṃ caiva nāpnuyāt
13,125.038d@014A_0079 yas tu śūdraiḥ sahāśnīyād brāhmaṇo 'py ekabhojane
13,125.038d@014A_0080 aśaucaṃ vidhivat tasya śaucamātraṃ vidhīyate
13,125.038d@014A_0081 yas tu vaiśyaiḥ sahāśnīyād brāhmaṇo 'py ekabhojane
13,125.038d@014A_0082 sa vai trirātraṃ dīkṣitvā mucyate tena karmaṇā
13,125.038d@014A_0083 kṣatriyaiḥ saha yo 'śnīyād brāhmaṇo 'py ekabhojane
13,125.038d@014A_0084 āplutaḥ saha vāsobhis tena mucyeta pāpmanā
13,125.038d@014A_0085 śūdrasya tu kulaṃ hanti vaiśyasya paśubāndhavān
13,125.038d@014A_0086 kṣatriyasya śriyaṃ hanti brāhmaṇasya suvarcasam
13,125.038d@014A_0087 prāyaścittaṃ ca śāntiṃ ca juhuyāt tena mucyate
13,125.038d@014A_0088 sāvitrīṃ raivatīm iṣṭiṃ kūṣmāṇḍam aghamarṣaṇam
13,125.038d@014A_0089 athocchiṣṭam athānyonyaṃ saṃprāśen nātra saṃśayaḥ
13,125.038d@014A_0090 rocanā virajā rātrir maṅgalālambhanāni ca
13,125.038d@014B_0000 yudhiṣṭhiraḥ
13,125.038d@014B_0001 dānena vartatety āha tapasā caiva bhārata
13,125.038d@014B_0002 tad etan me manoduḥkhaṃ vyapoha tvaṃ pitāmaha
13,125.038d@014B_0003 kiṃ svit pṛthivyāṃ hy etan me bhavāñ śaṃsitum arhati
13,125.038d@014B_0003 bhīṣmaḥ
13,125.038d@014B_0004 śṛṇu yair dharmaniratais tapasā bhāvitātmabhiḥ
13,125.038d@014B_0005 lokā hy asaṃśayaṃ prāptā dānapuṇyaratair nṛpaiḥ
13,125.038d@014B_0006 satkṛtaś ca tathātreyaḥ śiṣyebhyo brahma nirguṇam
13,125.038d@014B_0007 upadiśya sadā rājan gato lokān anuttamān
13,125.038d@014B_0008 śibir auśīnaraḥ prāṇān priyasya tanayasya ca
13,125.038d@014B_0009 brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ
13,125.038d@014B_0010 pratardanaḥ kāśipatiḥ pradāya tanayaṃ svakam
13,125.038d@014B_0011 brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute
13,125.038d@014B_0012 rantidevaś ca sāṃkṛtyo vasiṣṭhāya mahātmane
13,125.038d@014B_0013 arghyaṃ pradāya vidhival lebhe lokān anuttamān
13,125.038d@014B_0014 divyaṃ śataśalākaṃ ca yajñārthaṃ kāñcanaṃ śubham
13,125.038d@014B_0015 chatraṃ devāvṛdho dattvā brāhmaṇāyāsthito divam
13,125.038d@014B_0016 bhagavān ambarīṣaś ca brāhmaṇāyāmitaujase
13,125.038d@014B_0017 pradāya sakalaṃ rāṣṭraṃ suralokam avāptavān
13,125.038d@014B_0018 sāvitraḥ kuṇḍalaṃ divyaṃ yānaṃ ca janamejayaḥ
13,125.038d@014B_0019 brāhmaṇāya ca gā dattvā gato lokān anuttamān
13,125.038d@014B_0020 vṛṣādarbhiś ca rājarṣī ratnāni vividhāni ca
13,125.038d@014B_0021 ramyāṃś cāvasathān dattvā dvijebhyo divam āgamat
13,125.038d@014B_0022 nimī rāṣṭraṃ ca vaidarbhiḥ kanyāṃ dattvā mahātmane
13,125.038d@014B_0023 agastyāya gataḥ svargaṃ saputrapaśubāndhavaḥ
13,125.038d@014B_0024 jāmadagnyaś ca viprāya bhūmiṃ dattvā mahāyaśāḥ
13,125.038d@014B_0025 rāmo 'kṣayāṃs tathā lokāñ jagāma manaso 'dhikān
13,125.038d@014B_0026 avarṣati ca parjanye sarvabhūtāni devarāṭ
13,125.038d@014B_0027 vasiṣṭho jīvayām āsa yena yāto 'kṣayāṃ gatim
13,125.038d@014B_0028 rāmo dāśarathiś caiva hutvā yajñeṣu vai vasu
13,125.038d@014B_0029 sa gato hy akṣayān lokān yasya loke mahad yaśaḥ
13,125.038d@014B_0030 kakṣasenaś ca rājarṣir vasiṣṭhāya mahātmane
13,125.038d@014B_0031 nyāsaṃ yathāvat saṃnyasya jagāma sumahāyaśāḥ
13,125.038d@014B_0032 karaṃdhamasya pautras tu marutto ''vikṣitaḥ sutaḥ
13,125.038d@014B_0033 kanyām aṅgirase dattvā divam āśu jagāma saḥ
13,125.038d@014B_0034 brahmadattaś ca pāñcālyo rājā dharmabhṛtāṃ varaḥ
13,125.038d@014B_0035 nidhiṃ śaṅkham anujñāpya jagāma paramāṃ gatim
13,125.038d@014B_0036 rājā mitrasahaś caiva vasiṣṭhāya mahātmane
13,125.038d@014B_0037 madayantīṃ priyāṃ bhāryāṃ dattvā ca tridivaṃ gataḥ
13,125.038d@014B_0038 manoḥ putraś ca sudyumno likhitāya mahātmane
13,125.038d@014B_0039 daṇḍam uddhṛtya dharmeṇa gato lokān anuttamān
13,125.038d@014B_0040 sahasracityo rājarṣiḥ prāṇān iṣṭān mahāyaśāḥ
13,125.038d@014B_0041 brāhmaṇārthe parityajya gato lokān anuttamān
13,125.038d@014B_0042 sarvakāmaiś ca saṃpūrṇaṃ dattvā veśma hiraṇmayam
13,125.038d@014B_0043 maudgalyāya gataḥ svargaṃ śatadyumno mahīpatiḥ
13,125.038d@014B_0044 bhakṣyabhojyasya ca kṛtān rāśayaḥ parvatopamān
13,125.038d@014B_0045 śāṇḍilyāya purā dattvā samanyur divam āsthitaḥ
13,125.038d@014B_0046 nāmnā ca dyutimān nāma śālvarājo mahādyutiḥ
13,125.038d@014B_0047 dattvā rājyam ṛcīkāya gato lokān anuttamān
13,125.038d@014B_0048 madirāśvaś ca rājarṣir dattvā kanyāṃ sumadhyamām
13,125.038d@014B_0049 hiraṇyahastāya gato lokān devair adhiṣṭhitān
13,125.038d@014B_0050 lomapādaś ca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ
13,125.038d@014B_0051 ṛṣyaśṛṅgāya vipulaiḥ sarvaiḥ kāmair ayujyata
13,125.038d@014B_0052 kautsāya dattvā kanyāṃ tu haṃsīṃ nāma yaśasvinīm
13,125.038d@014B_0053 gato 'kṣayān ato lokān rājarṣiś ca bhagīrathaḥ
13,125.038d@014B_0054 dattvā śatasahasraṃ tu gavāṃ rājā bhagīrathaḥ
13,125.038d@014B_0055 savatsānāṃ kohalāya gato lokān anuttamān
13,125.038d@014B_0056 ete cānye ca bahavo dānena tapasā ca ha
13,125.038d@014B_0057 yudhiṣṭhira gatāḥ svargaṃ nivartante punaḥ punaḥ
13,125.038d@014B_0058 teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī
13,125.038d@014B_0059 gṛhasthair dānatapasā yair lokā vai vinirjitāḥ
13,125.038d@014B_0060 śiṣṭānāṃ caritaṃ hy etat kīrtitaṃ me yudhiṣṭhira
13,125.038d@014B_0061 dānayajñaprajāsargair ete hi divam āsthitāḥ
13,125.038d@014B_0062 dattvā tu satataṃ te 'stu kauravāṇāṃ dhuraṃdhara
13,125.038d@014B_0063 dānayajñakriyāyuktā buddhir dharmopacāyinī
13,125.038d@014B_0064 yatra te nṛpaśārdūla saṃdeho vai bhaviṣyati
13,125.038d@014B_0065 yudhiṣṭhiraḥ
13,125.038d@014B_0065 śvaḥ prabhāte hi vakṣyāmi saṃdhyā hi samupasthitā
13,125.038d@014B_0066 śrutaṃ me bhavatas tāta satyavrataparākrama
13,125.038d@014B_0067 dānadharmeṇa mahatā ye prāptās tridivaṃ nṛpāḥ
13,125.038d@014B_0068 imāṃs tu śrotum icchāmi dharmān dharmabhṛtāṃ vara
13,125.038d@014B_0069 dānaṃ katividhaṃ deyaṃ kiṃ tasya ca phalaṃ labhet
13,125.038d@014B_0070 kathaṃ kebhyaś ca dharmyaṃ ca dānaṃ dātavyam iṣyate
13,125.038d@014B_0071 bhīṣmaḥ
13,125.038d@014B_0071 kaiḥ kāraṇaiḥ katividhaṃ śrotum icchāmi tattvataḥ
13,125.038d@014B_0072 śṛṇu tattvena kaunteya dānaṃ prati mamānagha
13,125.038d@014B_0073 yathā dānaṃ pradātavyaṃ sarvavarṇeṣu bhārata
13,125.038d@014B_0074 dharmād arthād bhayāt kāmāt kāruṇyād iti bhārata
13,125.038d@014B_0075 dānaṃ pañcavidhaṃ jñeyaṃ kāraṇair yair nibodha tat
13,125.038d@014B_0076 iha kīrtim avāpnoti pretya cānuttamaṃ sukham
13,125.038d@014B_0077 iti dānaṃ pradātavyaṃ brāhmaṇebhyo 'nasūyatā
13,125.038d@014B_0078 dadāti vā dāsyati vā mahyaṃ dattam anena vā
13,125.038d@014B_0079 ity arthibhyo niśamyaivaṃ sarvaṃ dātavyam arthine
13,125.038d@014B_0080 nāsyāhaṃ na madīyo 'yaṃ pāpaṃ kuryād vimānitaḥ
13,125.038d@014B_0081 iti dadyād bhayād eva dṛḍhaṃ mūḍhāya paṇḍitaḥ
13,125.038d@014B_0082 priyo me 'yaṃ priyo 'syāham iti saṃprekṣya buddhimān
13,125.038d@014B_0083 vayasyāyaivam akliṣṭaṃ dānaṃ dadyād atandritaḥ
13,125.038d@014B_0084 dīnaś ca yācate cāyam alpenāpi hi tuṣyati
13,125.038d@014B_0085 iti dadyād daridrāya kāruṇyād iti sarvathā
13,125.038d@014B_0086 iti pañcavidhaṃ dānaṃ puṇyakīrtivivardhanam
13,125.038d@014B_0087 yathāśaktyā pradātavyam evam āha prajāpatiḥ
13,126.001 yudhiṣṭhira uvāca
13,126.001a pitāmaha mahāprājña sarvaśāstraviśārada
13,126.001c āgamair bahubhiḥ sphīto bhavān naḥ prathitaḥ kule
13,126.002a tvatto dharmārthasaṃyuktam āyatyāṃ ca sukhodayam
13,126.002c āścaryabhūtaṃ lokasya śrotum icchāmy ariṃdama
13,126.003a ayaṃ ca kālaḥ saṃprāpto durlabhajñātibāndhavaḥ
13,126.003c śāstā ca na hi naḥ kaś cit tvām ṛte bharatarṣabha
13,126.004a yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha
13,126.004c vaktum arhasi naḥ praśnaṃ yat tvāṃ pṛcchāmi pārthiva
13,126.005a ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ
13,126.005c bhavantaṃ bahumānena praśrayeṇa ca sevate
13,126.006a asya caiva samakṣaṃ tvaṃ pārthivānāṃ ca sarvaśaḥ
13,126.006c bhrātṝṇāṃ ca priyārthaṃ me snehād bhāṣitum arhasi
13,126.007 vaiśaṃpāyana uvāca
13,126.007a tasya tad vacanaṃ śrutvā snehād āgatasaṃbhramaḥ
13,126.007c bhīṣmo bhāgīrathīputra idaṃ vacanam abravīt
13,126.008a hanta te kathayiṣyāmi kathām atimanoramām
13,126.008c asya viṣṇoḥ purā rājan prabhāvo 'yaṃ mayā śrutaḥ
13,126.009a yaś ca govṛṣabhāṅkasya prabhāvas taṃ ca me śṛṇu
13,126.009c rudrāṇyāḥ saṃśayo yaś ca daṃpatyos taṃ ca me śṛṇu
13,126.010a vrataṃ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam
13,126.010c dīkṣitaṃ cāgatau draṣṭum ubhau nāradaparvatau
13,126.011a kṛṣṇadvaipāyanaś caiva dhaumyaś ca japatāṃ varaḥ
13,126.011c devalaḥ kāśyapaś caiva hastikāśyapa eva ca
13,126.012a apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ
13,126.012c śiṣyair anugatāḥ sarve devakalpais tapodhanaiḥ
13,126.013a teṣām atithisatkāram arcanīyaṃ kulocitam
13,126.013c devakītanayaḥ prīto devakalpam akalpayat
13,126.014a hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca
13,126.014c upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ
13,126.015a kathāś cakrus tatas te tu madhurā dharmasaṃhitāḥ
13,126.015c rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ
13,126.016a tato nārāyaṇaṃ tejo vratacaryendhanotthitam
13,126.016c vaktrān niḥsṛtya kṛṣṇasya vahnir adbhutakarmaṇaḥ
13,126.017a so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam
13,126.017c sapakṣimṛgasaṃghātaṃ saśvāpadasarīsṛpam
13,126.018a mṛgaiś ca vividhākārair hāhābhūtam acetanam
13,126.018c śikharaṃ tasya śailasya mathitaṃ dīptadarśanam
13,126.019a sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ
13,126.019c viṣṇoḥ samīpam āgamya pādau śiṣyavad aspṛśat
13,126.020a tato viṣṇur vanaṃ dṛṣṭvā nirdagdham arikarśanaḥ
13,126.020c saumyair dṛṣṭinipātais tat punaḥ prakṛtim ānayat
13,126.021a tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ
13,126.021c sapakṣigaṇasaṃghuṣṭaḥ saśvāpadasarīsṛpaḥ
13,126.022a tad adbhutam acintyaṃ ca dṛṣṭvā munigaṇas tadā
13,126.022c vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ
13,126.023a tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān
13,126.023c praśritaṃ madhuraṃ snigdhaṃ papraccha vadatāṃ varaḥ
13,126.024a kim asya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ
13,126.024c nirmamasyāgamavato vismayaḥ samupāgataḥ
13,126.025a etaṃ me saṃśayaṃ sarvaṃ yāthātathyam aninditāḥ
13,126.025c ṛṣayo vaktum arhanti niścitārthaṃ tapodhanāḥ
13,126.026 ṛṣaya ūcuḥ
13,126.026a bhavān visṛjate lokān bhavān saṃharate punaḥ
13,126.026c bhavāñ śītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati
13,126.027a pṛthivyāṃ yāni bhūtāni sthāvarāṇi carāṇi ca
13,126.027c teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca
13,126.028a etan no vismayakaraṃ praśaṃsa madhusūdana
13,126.028c tvam evārhasi kalyāṇa vaktuṃ vahner vinirgamam
13,126.029a tato vigatasaṃtrāsā vayam apy arikarśana
13,126.029c yac chrutaṃ yac ca dṛṣṭaṃ nas tat pravakṣyāmahe hare
13,126.030 vāsudeva uvāca
13,126.030a etat tad vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam
13,126.030c kṛṣṇavartmā yugāntābho yenāyaṃ mathito giriḥ
13,126.031a ṛṣayaś cārtim āpannā jitakrodhā jitendriyāḥ
13,126.031c bhavanto vyathitāś cāsan devakalpās tapodhanāḥ
13,126.032a vratacaryāparītasya tapasvivratasevayā
13,126.032c mama vahniḥ samudbhūto na vai vyathitum arhatha
13,126.033a vrataṃ cartum ihāyātas tv ahaṃ girim imaṃ śubham
13,126.033c putraṃ cātmasamaṃ vīrye tapasā sraṣṭum āgataḥ
13,126.034a tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ
13,126.034c gataś ca varadaṃ draṣṭuṃ sarvalokapitāmaham
13,126.035a tena cātmānuśiṣṭo me putratve munisattamāḥ
13,126.035c tejaso 'rdhena putras te bhaviteti vṛṣadhvajaḥ
13,126.036a so 'yaṃ vahnir upāgamya pādamūle mamāntikam
13,126.036c śiṣyavat paricaryātha śāntaḥ prakṛtim āgataḥ
13,126.037a etad asya rahasyaṃ vaḥ padmanābhasya dhīmataḥ
13,126.037c mayā premṇā samākhyātaṃ na bhīḥ kāryā tapodhanāḥ
13,126.038a sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ
13,126.038c tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ
13,126.039a yac chrutaṃ yac ca vo dṛṣṭaṃ divi vā yadi vā bhuvi
13,126.039c āścaryaṃ paramaṃ kiṃ cit tad bhavanto bruvantu me
13,126.040a tasyāmṛtanikāśasya vāṅmadhor asti me spṛhā
13,126.040c bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ
13,126.041a yady apy aham adṛṣṭaṃ vā divyam adbhutadarśanam
13,126.041c divi vā bhuvi vā kiṃ cit paśyāmy amaladarśanāḥ
13,126.042a prakṛtiḥ sā mama parā na kva cit pratihanyate
13,126.042c na cātmagatam aiśvaryam āścaryaṃ pratibhāti me
13,126.043a śraddheyaḥ kathito hy arthaḥ sajjanaśravaṇaṃ gataḥ
13,126.043c ciraṃ tiṣṭhati medinyāṃ śaile lekhyam ivārpitam
13,126.044a tad ahaṃ sajjanamukhān niḥsṛtaṃ tatsamāgame
13,126.044c kathayiṣyāmy aharahar buddhidīpakaraṃ nṛṇām
13,126.045a tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau
13,126.045c netraiḥ padmadalaprakhyair apaśyanta janārdanam
13,126.046a vardhayantas tathaivānye pūjayantas tathāpare
13,126.046c vāgbhir ṛgbhūṣitārthābhiḥ stuvanto madhusūdanam
13,126.047a tato munigaṇāḥ sarve nāradaṃ devadarśanam
13,126.047c tadā niyojayām āsur vacane vākyakovidam
13,126.048a yad āścaryam acintyaṃ ca girau himavati prabho
13,126.048c anubhūtaṃ munigaṇais tīrthayātrāparāyaṇaiḥ
13,126.049a tad bhavān ṛṣisaṃghasya hitārthaṃ sarvacoditaḥ
13,126.049c yathādṛṣṭaṃ hṛṣīkeśe sarvam ākhyātum arhati
13,126.050a evam uktaḥ sa munibhir nārado bhagavān ṛṣiḥ
13,126.050c kathayām āsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām
13,127.001 bhīṣma uvāca
13,127.001a tato nārāyaṇasuhṛn nārado bhagavān ṛṣiḥ
13,127.001c śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata
13,127.002a tapaś cacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ
13,127.002c puṇye girau himavati siddhacāraṇasevite
13,127.003a nānauṣadhiyute ramye nānāpuṣpasamākule
13,127.003c apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite
13,127.004a tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ
13,127.004c nānārūpair virūpaiś ca divyair adbhutadarśanaiḥ
13,127.005a siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ
13,127.005c kroṣṭukadvīpivadanair ṛkṣarṣabhamukhais tathā
13,127.006a ulūkavadanair bhīmaiḥ śyenabhāsamukhais tathā
13,127.006c nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ
13,127.006e kiṃnarair devagandharvair yakṣabhūtagaṇais tathā
13,127.007a divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam
13,127.007c divyacandanasaṃyuktaṃ divyadhūpena dhūpitam
13,127.007e tat sado vṛṣabhāṅkasya divyavāditranāditam
13,127.008a mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam
13,127.008c nṛtyadbhir bhūtasaṃghaiś ca barhiṇaiś ca samantataḥ
13,127.009a pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam
13,127.009c dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam
13,127.010a sa giris tapasā tasya bhūteśasya vyarocata
13,127.011a svādhyāyaparamair viprair brahmaghoṣair vināditaḥ
13,127.011c ṣaṭpadair upagītaiś ca mādhavāpratimo giriḥ
13,127.012a taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ
13,127.012c dṛṣṭvā munigaṇasyāsīt parā prītir janārdana
13,127.013a munayaś ca mahābhāgāḥ siddhāś caivordhvaretasaḥ
13,127.013c maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ
13,127.014a yakṣā nāgāḥ piśācāś ca lokapālā hutāśanāḥ
13,127.014c bhāvāś ca sarve nyagbhūtās tatraivāsan samāgatāḥ
13,127.015a ṛtavaḥ sarvapuṣpaiś ca vyakiranta mahādbhutaiḥ
13,127.015c oṣadhyo jvalamānāś ca dyotayanti sma tad vanam
13,127.016a vihagāś ca mudā yuktāḥ prānṛtyan vyanadaṃś ca ha
13,127.016c giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ
13,127.017a tatra devo giritaṭe divyadhātuvibhūṣite
13,127.017c paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ
13,127.018a vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ
13,127.018c vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ
13,127.019a hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām
13,127.019c abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ
13,127.020a dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ
13,127.020c vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ
13,127.021a tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau
13,127.021c apradhṛṣyataraṃ caiva mahoragasamākulam
13,127.022a kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana
13,127.022c tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau
13,127.023a tam abhyayāc chailasutā bhūtastrīgaṇasaṃvṛtā
13,127.023c haratulyāmbaradharā samānavratacāriṇī
13,127.024a bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam
13,127.024b*0625_01 bibhratī paramaṃ rūpaṃ sarvabhūtamanoharam
13,127.024c girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā
13,127.025a puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhais tathā
13,127.025c sevantī himavatpārśvaṃ harapārśvam upāgamat
13,127.026a tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā
13,127.026c haranetre śubhe devī sahasā sā samāvṛṇot
13,127.027a saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam
13,127.027c nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat
13,127.028a janaś ca vimanāḥ sarvo bhayatrāsasamanvitaḥ
13,127.028c nimīlite bhūtapatau naṣṭasūrya ivābhavat
13,127.029a tato vitimiro lokaḥ kṣaṇena samapadyata
13,127.029c jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā
13,127.030a tṛtīyaṃ cāsya saṃbhūtaṃ netram ādityasaṃnibham
13,127.030c yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ
13,127.031a tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam
13,127.031c haraṃ praṇamya śirasā dadarśāyatalocanā
13,127.032a dahyamāne vane tasmin saśālasaraladrume
13,127.032c sacandanavane ramye divyauṣadhividīpite
13,127.033a mṛgayūthair drutair bhītair harapārśvam upāgataiḥ
13,127.033c śaraṇaṃ cāpy avindadbhis tat sadaḥ saṃkulaṃ babhau
13,127.034a tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ
13,127.034c dvādaśādityasadṛśo yugāntāgnir ivāparaḥ
13,127.035a kṣaṇena tena dagdhaḥ sa himavān abhavan nagaḥ
13,127.035c sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ
13,127.036a taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ
13,127.036c bhagavantaṃ prapannā sā sāñjalipragrahā sthitā
13,127.037a umāṃ śarvas tadā dṛṣṭvā strībhāvāgatamārdavām
13,127.037c pitur dainyam anicchantīṃ prītyāpaśyat tato girim
13,127.038a tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ
13,127.038c prahṛṣṭavihagaś caiva prapuṣpitavanadrumaḥ
13,127.039a prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram
13,127.039c uvāca sarvabhūtānāṃ patiṃ patim aninditā
13,127.040a bhagavan sarvabhūteśa śūlapāṇe mahāvrata
13,127.040c saṃśayo me mahāñ jātas taṃ me vyākhyātum arhasi
13,127.041a kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam
13,127.041c kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ
13,127.042a kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ
13,127.042c tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara
13,127.043 maheśvara uvāca
13,127.043a netre me saṃvṛte devi tvayā bālyād anindite
13,127.043c naṣṭālokas tato lokaḥ kṣaṇena samapadyata
13,127.044a naṣṭāditye tathā loke tamobhūte nagātmaje
13,127.044c tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ
13,127.045a tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ
13,127.045c tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ
13,127.046 umovāca
13,127.046a bhagavan kena te vaktraṃ candravat priyadarśanam
13,127.046c pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā
13,127.047a dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ
13,127.047c kena kaṇṭhaś ca te nīlo barhibarhanibhaḥ kṛtaḥ
13,127.048a haste caitat pinākaṃ te satataṃ kena tiṣṭhati
13,127.048c jaṭilo brahmacārī ca kimartham asi nityadā
13,127.049a etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha
13,127.049c sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja
13,127.050a evam uktaḥ sa bhagavāñ śailaputryā pinākadhṛk
13,127.050c tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ
13,127.051a tatas tām abravīd devaḥ subhage śrūyatām iti
13,127.051c hetubhir yair mamaitāni rūpāṇi rucirānane
13,128.001 maheśvara uvāca
13,128.001a tilottamā nāma purā brahmaṇā yoṣid uttamā
13,128.001c tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā
13,128.002a sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi
13,128.002c pradakṣiṇaṃ lobhayantī māṃ śubhe rucirānanā
13,128.003a yato yataḥ sā sudatī mām upādhāvad antike
13,128.003c tatas tato mukhaṃ cāru mama devi vinirgatam
13,128.004a tāṃ didṛkṣur ahaṃ yogāc caturmūrtitvam āgataḥ
13,128.004c caturmukhaś ca saṃvṛtto darśayan yogam ātmanaḥ
13,128.005a pūrveṇa vadanenāham indratvam anuśāsmi ha
13,128.005c uttareṇa tvayā sārdhaṃ ramāmy aham anindite
13,128.006a paścimaṃ me mukhaṃ saumyaṃ sarvaprāṇisukhāvaham
13,128.006c dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ
13,128.007a jaṭilo brahmacārī ca lokānāṃ hitakāmyayā
13,128.007c devakāryārthasiddhyarthaṃ pinākaṃ me kare sthitam
13,128.008a indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama
13,128.008c dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama
13,128.009 umovāca
13,128.009a vāhaneṣu prabhūteṣu śrīmatsv anyeṣu satsu te
13,128.009c kathaṃ govṛṣabho deva vāhanatvam upāgataḥ
13,128.010 maheśvara uvāca
13,128.010a surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam
13,128.010c sā sṛṣṭā bahudhā jātā kṣaramāṇā payo 'mṛtam
13,128.011a tasyā vatsamukhotsṛṣṭaḥ pheno madgātram āgataḥ
13,128.011c tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ
13,128.012a tato 'haṃ lokaguruṇā śamaṃ nīto 'rthavedinā
13,128.012c vṛṣaṃ cemaṃ dhvajārthaṃ me dadau vāhanam eva ca
13,128.013 umovāca
13,128.013a nivāsā bahurūpās te viśvarūpaguṇānvitāḥ
13,128.013c tāṃś ca saṃtyajya bhagavañ śmaśāne ramase katham
13,128.014a keśāsthikalile bhīme kapālaghaṭasaṃkule
13,128.014c gṛdhragomāyukalile citāgniśatasaṃkule
13,128.015a aśucau māṃsakalile vasāśoṇitakardame
13,128.015c vinikīrṇāmiṣacaye śivānādavinādite
13,128.016 maheśvara uvāca
13,128.016a medhyānveṣī mahīṃ kṛtsnāṃ vicarāmi niśāsv aham
13,128.016c na ca medhyataraṃ kiṃ cic chmaśānād iha vidyate
13,128.017a tena me sarvavāsānāṃ śmaśāne ramate manaḥ
13,128.017c nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite
13,128.018a tatra caiva ramante me bhūtasaṃghāḥ śubhānane
13,128.018c na ca bhūtagaṇair devi vināhaṃ vastum utsahe
13,128.019a eṣa vāso hi me medhyaḥ svargīyaś ca mato hi me
13,128.019c puṇyaḥ paramakaś caiva medhyakāmair upāsyate
13,128.020 umovāca
13,128.020a bhagavan sarvabhūteśa sarvadharmabhṛtāṃ vara
13,128.020c pinākapāṇe varada saṃśayo me mahān ayam
13,128.021a ayaṃ munigaṇaḥ sarvas tapas tapa iti prabho
13,128.021c taponveṣakaro loke bhramate vividhākṛtiḥ
13,128.022a asya caivarṣisaṃghasya mama ca priyakāmyayā
13,128.022c etaṃ mameha saṃdehaṃ vaktum arhasy ariṃdama
13,128.023a dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ
13,128.023c śakyo dharmam avindadbhir dharmajña vada me prabho
13,128.024 nārada uvāca
13,128.024a tato munigaṇaḥ sarvas tāṃ devīṃ pratyapūjayat
13,128.024c vāgbhir ṛgbhūṣitārthābhiḥ stavaiś cārthavidāṃ vara
13,128.025 maheśvara uvāca
13,128.025a ahiṃsā satyavacanaṃ sarvabhūtānukampanam
13,128.025c śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ
13,128.026a paradāreṣv asaṃkalpo nyāsastrīparirakṣaṇam
13,128.026c adattādānaviramo madhumāṃsasya varjanam
13,128.027a eṣa pañcavidho dharmo bahuśākhaḥ sukhodayaḥ
13,128.027c dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ
13,128.028 umovāca
13,128.028a bhagavan saṃśayaṃ pṛṣṭas taṃ me vyākhyātum arhasi
13,128.028c cāturvarṇyasya yo dharmaḥ sve sve varṇe guṇāvahaḥ
13,128.029a brāhmaṇe kīdṛśo dharmaḥ kṣatriye kīdṛśo bhavet
13,128.029c vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet
13,128.030 maheśvara uvāca
13,128.030a nyāyatas te mahābhāge saṃśayaḥ samudīritaḥ
13,128.030c bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ
13,128.031a upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ
13,128.031c sa hi dharmārtham utpanno brahmabhūyāya kalpate
13,128.032a tasya dharmakriyā devi vratacaryā ca nyāyataḥ
13,128.032c tathopanayanaṃ caiva dvijāyaivopapadyate
13,128.033a gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ
13,128.033c dehibhir dharmaparamaiś cartavyo dharmasaṃbhavaḥ
13,128.034 umovāca
13,128.034a bhagavan saṃśayo me 'tra taṃ me vyākhyātum arhasi
13,128.034c cāturvarṇyasya dharmaṃ hi naipuṇyena prakīrtaya
13,128.035 maheśvara uvāca
13,128.035a rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam
13,128.035c vratacaryāparo dharmo gurupādaprasādanam
13,128.036a bhaikṣacaryāparo dharmo dharmo nityopavāsitā
13,128.036c nityasvādhyāyitā dharmo brahmacaryāśramas tathā
13,128.037a guruṇā tv abhyanujñātaḥ samāvarteta vai dvijaḥ
13,128.037c vindetānantaraṃ bhāryām anurūpāṃ yathāvidhi
13,128.038a śūdrānnavarjanaṃ dharmas tathā satpathasevanam
13,128.038c dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca
13,128.039a āhitāgnir adhīyāno juhvānaḥ saṃyatendriyaḥ
13,128.039c vighasāśī yatāhāro gṛhasthaḥ satyavāk śuciḥ
13,128.040a atithivratatā dharmo dharmas tretāgnidhāraṇam
13,128.040c iṣṭīś ca paśubandhāṃś ca vidhipūrvaṃ samācaret
13,128.041a yajñaś ca paramo dharmas tathāhiṃsā ca dehiṣu
13,128.041c apūrvabhojanaṃ dharmo vighasāśitvam eva ca
13,128.042a bhukte parijane paścād bhojanaṃ dharma ucyate
13,128.042c brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ
13,128.043a daṃpatyoḥ samaśīlatvaṃ dharmaś ca gṛhamedhinām
13,128.043c gṛhyāṇāṃ caiva devānāṃ nityaṃ puṣpabalikriyā
13,128.044a nityopalepanaṃ dharmas tathā nityopavāsitā
13,128.044c susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe
13,128.045a eṣa dvijajane dharmo gārhasthyo lokadhāraṇaḥ
13,128.045c dvijātīnāṃ satāṃ nityaṃ sadaivaiṣa pravartate
13,128.046a yas tu kṣatragato devi tvayā dharma udīritaḥ
13,128.046c tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā
13,128.047a kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ
13,128.047c nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate
13,128.048a prajāḥ pālayate yo hi dharmeṇa manujādhipaḥ
13,128.048c tasya dharmārjitā lokāḥ prajāpālanasaṃcitāḥ
13,128.049a tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca
13,128.049c agnihotraparispando dānādhyayanam eva ca
13,128.050a yajñopavītadhāraṇaṃ yajño dharmakriyās tathā
13,128.050c bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇy amoghatā
13,128.051a samyag daṇḍe sthitir dharmo dharmo vedakratukriyāḥ
13,128.051c vyavahārasthitir dharmaḥ satyavākyaratis tathā
13,128.052a ārtahastaprado rājā pretya ceha mahīyate
13,128.052c gobrāhmaṇārthe vikrāntaḥ saṃgrāme nidhanaṃ gataḥ
13,128.052e aśvamedhajitāṃl lokān prāpnoti tridivālaye
13,128.053a vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣis tathā
13,128.053c agnihotraparispando dānādhyayanam eva ca
13,128.054a vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ
13,128.054c viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ
13,128.055a tilān gandhān rasāṃś caiva na vikrīṇīta vai kva cit
13,128.055c vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ
13,128.056a sarvātithyaṃ trivargasya yathāśakti yathārhataḥ
13,128.056c śūdradharmaḥ paro nityaṃ śuśrūṣā ca dvijātiṣu
13,128.057a sa śūdraḥ saṃśitatapāḥ satyasaṃdho jitendriyaḥ
13,128.057c śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat
13,128.058a tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ
13,128.058c śūdro dharmaphalair iṣṭaiḥ saṃprayujyeta buddhimān
13,128.059a etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane
13,128.059c ekaikasyeha subhage kim anyac chrotum icchasi
13,129.001 umovāca
13,129.001a uktās tvayā pṛthagdharmāś cāturvarṇyahitāḥ śubhāḥ
13,129.001c sarvavyāpī tu yo dharmo bhagavaṃs taṃ bravīhi me
13,129.002 maheśvara uvāca
13,129.002a brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā
13,129.002c lokāṃs tārayituṃ kṛtsnān martyeṣu kṣitidevatāḥ
13,129.003a teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam
13,129.003c brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ
13,129.004a ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā
13,129.004c pṛthivyāḥ sarjane nityaṃ sṛṣṭās tān api me śṛṇu
13,129.005a vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ
13,129.005c śiṣṭācīrṇaḥ paraḥ proktas trayo dharmāḥ sanātanāḥ
13,129.006a traividyo brāhmaṇo vidvān na cādhyayanajīvanaḥ
13,129.006c trikarmā triparikrānto maitra eṣa smṛto dvijaḥ
13,129.007a ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ
13,129.007c vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā
13,129.008a yajanaṃ yājanaṃ caiva tathā dānapratigrahau
13,129.008c adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ
13,129.009a nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ
13,129.009c dānaṃ praśasyate cāsya yathāśakti yathāvidhi
13,129.010a ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ
13,129.010c gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān
13,129.011a pañcayajñaviśuddhātmā satyavāg anasūyakaḥ
13,129.011c dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ
13,129.012a amānī ca sadājihmaḥ snigdhavāṇīpradas tathā
13,129.012c atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ
13,129.013a pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā
13,129.013c dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ
13,129.014a prātar utthāya cācamya bhojanenopamantrya ca
13,129.014c satkṛtyānuvrajed yaś ca tasya dharmaḥ sanātanaḥ
13,129.015a sarvātithyaṃ trivargasya yathāśakti divāniśam
13,129.015c śūdradharmaḥ samākhyātas trivarṇaparicāraṇam
13,129.016a pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate
13,129.016c tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham
13,129.017a dātavyam asakṛc chaktyā yaṣṭavyam asakṛt tathā
13,129.017c puṣṭikarmavidhānaṃ ca kartavyaṃ bhūtim icchatā
13,129.018a dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam
13,129.018c kartavyaṃ dharmaparamaṃ mānavena prayatnataḥ
13,129.019a ekenāṃśena dharmārthaś cartavyo bhūtim icchatā
13,129.019c ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet
13,129.020a nivṛttilakṣaṇas tv anyo dharmo mokṣa iti smṛtaḥ
13,129.020c tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ
13,129.021a sarvabhūtadayā dharmo na caikagrāmavāsitā
13,129.021c āśāpāśavimokṣaś ca śasyate mokṣakāṅkṣiṇām
13,129.022a na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane
13,129.022c na tridaṇḍe na śayane nāgnau na śaraṇālaye
13,129.023a adhyātmagatacitto yas tanmanās tatparāyaṇaḥ
13,129.023c yukto yogaṃ prati sadā pratisaṃkhyānam eva ca
13,129.024a vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ
13,129.024c nadīpulinaśāyī ca nadītīraratiś ca yaḥ
13,129.025a vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ
13,129.025c ātmany evātmano bhāvaṃ samāsajyāṭati dvijaḥ
13,129.026a sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā
13,129.026c parivrajati yo yuktas tasya dharmaḥ sanātanaḥ
13,129.027a na caikatra cirāsakto na caikagrāmagocaraḥ
13,129.027c yukto hy aṭati nirmukto na caikapulineśayaḥ
13,129.028a eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām
13,129.028c yo mārgam anuyātīmaṃ padaṃ tasya na vidyate
13,129.029a caturvidhā bhikṣavas te kuṭīcarakṛtodakaḥ
13,129.029c haṃsaḥ paramahaṃsaś ca yo yaḥ paścāt sa uttamaḥ
13,129.030a ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ
13,129.030c aduḥkham asukhaṃ saumyam ajarāmaram avyayam
13,129.031 umovāca
13,129.031a gārhasthyo mokṣadharmaś ca sajjanācaritas tvayā
13,129.031c bhāṣito martyalokasya mārgaḥ śreyaskaro mahān
13,129.032a ṛṣidharmaṃ tu dharmajña śrotum icchāmy anuttamam
13,129.032c spṛhā bhavati me nityaṃ tapovananivāsiṣu
13,129.033a ājyadhūmodbhavo gandho ruṇaddhīva tapovanam
13,129.033c taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet
13,129.034a etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho
13,129.034c sarvadharmārthatattvajña devadeva vadasva me
13,129.034e nikhilena mayā pṛṣṭaṃ mahādeva yathātatham
13,129.035 maheśvara uvāca
13,129.035a hanta te 'haṃ pravakṣyāmi munidharmam anuttamam
13,129.035c yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe
13,129.036a phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā
13,129.036c taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ
13,129.037a uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham
13,129.037c amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi
13,129.038a eṣa teṣāṃ viśuddhānāṃ phenapānāṃ tapodhane
13,129.038c dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu
13,129.039a vālakhilyās tapaḥsiddhā munayaḥ sūryamaṇḍale
13,129.039c uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ
13,129.040a mṛganirmokavasanāś cīravalkalavāsasaḥ
13,129.040c nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyās tapodhanāḥ
13,129.041a aṅguṣṭhaparvamātrās te sveṣv aṅgeṣu vyavasthitāḥ
13,129.041c tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat
13,129.042a te suraiḥ samatāṃ yānti surakāryārthasiddhaye
13,129.042c dyotayanto diśaḥ sarvās tapasā dagdhakilbiṣāḥ
13,129.043a ye tv anye śuddhamanaso dayādharmaparāyaṇāḥ
13,129.043c santaś cakracarāḥ puṇyāḥ somalokacarāś ca ye
13,129.044a pitṛlokasamīpasthās ta uñchanti yathāvidhi
13,129.044c saṃprakṣālāśmakuṭṭāś ca dantolūkhalinas tathā
13,129.045a somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca
13,129.045c uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ
13,129.046a teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā
13,129.046c yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate
13,129.047a eṣa cakracarair devi devalokacarair dvijaiḥ
13,129.047c ṛṣidharmaḥ sadā cīrṇo yo 'nyas tam api me śṛṇu
13,129.048a sarveṣv evarṣidharmeṣu jeya ātmā jitendriyaḥ
13,129.048c kāmakrodhau tataḥ paścāj jetavyāv iti me matiḥ
13,129.049a agnihotraparispando dharmarātrisamāsanam
13,129.049c somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā
13,129.050a nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ
13,129.050c sarvātithyaṃ ca kartavyam annenoñchārjitena vai
13,129.051a nivṛttir upabhogasya gorasānāṃ ca vai ratiḥ
13,129.051c sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam
13,129.052a phalamūlāśanaṃ vāyur āpaḥ śaivalabhakṣaṇam
13,129.052c ṛṣīṇāṃ niyamā hy ete yair jayanty ajitāṃ gatim
13,129.053a vidhūme nyastamusale vyaṅgāre bhuktavaj jane
13,129.053c atītapātrasaṃcāre kāle vigatabhaikṣake
13,129.054a atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ
13,129.054c satyadharmaratiḥ kṣānto munidharmeṇa yujyate
13,129.055a na stambhī na ca mānī yo na pramatto na vismitaḥ
13,129.055c mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ
13,130.001 umovāca
13,130.001a deśeṣu ramaṇīyeṣu girīṇāṃ nirjhareṣu ca
13,130.001c sravantīnāṃ ca kuñjeṣu parvatopavaneṣu ca
13,130.002a deśeṣu ca vicitreṣu phalavatsu samāhitāḥ
13,130.002c mūlavatsu ca deśeṣu vasanti niyatavratāḥ
13,130.003a teṣām api vidhiṃ puṇyaṃ śrotum icchāmi śaṃkara
13,130.003c vānaprastheṣu deveśa svaśarīropajīviṣu
13,130.003d*0627_01 vānaprasthoñchavṛttīnāṃ tapovistṛtacetasām
13,130.004 maheśvara uvāca
13,130.004a vānaprastheṣu yo dharmas taṃ me śṛṇu samāhitā
13,130.004c śrutvā caikamanā devi dharmabuddhiparā bhava
13,130.005a saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ
13,130.005c vānaprasthair idaṃ karma kartavyaṃ śṛṇu yādṛśam
13,130.006a trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā
13,130.006c agnihotraparispanda iṣṭihomavidhis tathā
13,130.007a nīvāragrahaṇaṃ caiva phalamūlaniṣevaṇam
13,130.007c iṅgudair aṇḍatailānāṃ snehārthaṃ ca niṣevaṇam
13,130.008a yogacaryākṛtaiḥ siddhaiḥ kāmakrodhavivarjanam
13,130.008c vīraśayyām upāsadbhir vīrasthānopasevibhiḥ
13,130.009a yuktair yogavahaiḥ sadbhir grīṣme pañcatapais tathā
13,130.009c maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ
13,130.010a vīrāsanagatair nityaṃ sthaṇḍile śayanais tathā
13,130.010c śītayogo 'gniyogaś ca cartavyo dharmabuddhibhiḥ
13,130.011a abbhakṣair vāyubhakṣaiś ca śaivālottarabhojanaiḥ
13,130.011c aśmakuṭṭais tathā dāntaiḥ saṃprakṣālais tathāparaiḥ
13,130.012a cīravalkalasaṃvītair mṛgacarmanivāsibhiḥ
13,130.012c kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi
13,130.013a vananityair vanacarair vanapair vanagocaraiḥ
13,130.013c vanaṃ gurum ivāsādya vastavyaṃ vanajīvibhiḥ
13,130.014a teṣāṃ homakriyā dharmaḥ pañcayajñaniṣevaṇam
13,130.014c nāgapañcamayajñasya vedoktasyānupālanam
13,130.015a aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam
13,130.015c paurṇamāsyāṃ tu yo yajño nityayajñas tathaiva ca
13,130.016a vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ
13,130.016c vimuktāḥ sarvapāpaiś ca caranti munayo vane
13,130.017a srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā
13,130.017c santaḥ satpathanityā ye te yānti paramāṃ gatim
13,130.018a brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam
13,130.018c gacchanti munayaḥ siddhā ṛṣidharmavyapāśrayāt
13,130.019a eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ
13,130.019c vistareṇārthasaṃpanno yathāsthūlam udāhṛtaḥ
13,130.020 umovāca
13,130.020a bhagavan devadeveśa sarvabhūtanamaskṛta
13,130.020c yo dharmo munisaṃghasya siddhivādeṣu taṃ vada
13,130.021a siddhivādeṣu saṃsiddhās tathā vananivāsinaḥ
13,130.021c svairiṇo dārasaṃyuktās teṣāṃ dharmaḥ kathaṃ smṛtaḥ
13,130.022 maheśvara uvāca
13,130.022a svairiṇas tāpasā devi sarve dāravihāriṇaḥ
13,130.022c teṣāṃ mauṇḍyaṃ kaṣāyaś ca vāsarātriś ca kāraṇam
13,130.023a trikālam abhiṣekaś ca hotraṃ tv ṛṣikṛtaṃ mahat
13,130.023c samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam
13,130.024a ye ca te pūrvakathitā dharmā vananivāsinām
13,130.024c yadi sevanti dharmāṃs tān āpnuvanti tapaḥphalam
13,130.025a ye ca daṃpatidharmāṇaḥ svadāraniyatendriyāḥ
13,130.025c caranti vidhidṛṣṭaṃ tad ṛtukālābhigāminaḥ
13,130.026a teṣām ṛṣikṛto dharmo dharmiṇām upapadyate
13,130.026c na kāmakārāt kāmo 'nyaḥ saṃsevyo dharmadarśibhiḥ
13,130.027a sarvabhūteṣu yaḥ samyag dadāty abhayadakṣiṇām
13,130.027c hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate
13,130.028a sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ
13,130.028c sarvabhūtātmabhūtaś ca sa vai dharmeṇa yujyate
13,130.029a sarvavedeṣu vā snānaṃ sarvabhūteṣu cārjavam
13,130.029c ubhe ete same syātām ārjavaṃ vā viśiṣyate
13,130.030a ārjavaṃ dharma ity āhur adharmo jihma ucyate
13,130.030c ārjaveneha saṃyukto naro dharmeṇa yujyate
13,130.031a ārjavo bhuvane nityaṃ vasaty amarasaṃnidhau
13,130.031c tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ
13,130.032a kṣānto dānto jitakrodho dharmabhūto 'vihiṃsakaḥ
13,130.032c dharme ratamanā nityaṃ naro dharmeṇa yujyate
13,130.033a vyapetatandro dharmātmā śakyā satpatham āśritaḥ
13,130.033c cāritraparamo buddho brahmabhūyāya kalpate
13,130.034 umovāca
13,130.034a āśramābhiratā deva tāpasā ye tapodhanāḥ
13,130.034c dīptimantaḥ kayā caiva caryayātha bhavanti te
13,130.035a rājāno rājaputrāś ca nirdhanā vā mahādhanāḥ
13,130.035c karmaṇā kena bhagavan prāpnuvanti mahāphalam
13,130.036a nityaṃ sthānam upāgamya divyacandanarūṣitāḥ
13,130.036c kena vā karmaṇā deva bhavanti vanagocarāḥ
13,130.037a etaṃ me saṃśayaṃ deva tapaścaryāgataṃ śubham
13,130.037c śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana
13,130.038 maheśvara uvāca
13,130.038a upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ
13,130.038c saṃsiddhāḥ pretya gandharvaiḥ saha modanty anāmayāḥ
13,130.039a maṇḍūkayogaśayano yathāsthānaṃ yathāvidhi
13,130.039c dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate
13,130.040a śaṣpaṃ mṛgamukhotsṛṣṭaṃ yo mṛgaiḥ saha sevate
13,130.040c dīkṣito vai mudā yuktaḥ sa gacchaty amarāvatīm
13,130.041a śaivālaṃ śīrṇaparṇaṃ vā tad vrato yo niṣevate
13,130.041c śītayogavaho nityaṃ sa gacchet paramāṃ gatim
13,130.042a vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā
13,130.042c yakṣeṣv aiśvaryam ādhāya modate 'psarasāṃ gaṇaiḥ
13,130.043a agniyogavaho grīṣme vidhidṛṣṭena karmaṇā
13,130.043c cīrtvā dvādaśa varṣāṇi rājā bhavati pārthivaḥ
13,130.044a āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam
13,130.044c maruṃ saṃsādhya yatnena rājā bhavati pārthivaḥ
13,130.045a sthaṇḍile śuddham ākāśaṃ parigṛhya samantataḥ
13,130.045c praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm
13,130.046a sthaṇḍilasya phalāny āhur yānāni śayanāni ca
13,130.046c gṛhāṇi ca mahārhāṇi candraśubhrāṇi bhāmini
13,130.047a ātmānam upajīvan yo niyato niyatāśanaḥ
13,130.047c dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute
13,130.048a ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm
13,130.048c tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute
13,130.049a ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm
13,130.049c aśmanā caraṇau bhittvā guhyakeṣu sa modate
13,130.050a sādhayitvātmanātmānaṃ nirdvaṃdvo niṣparigrahaḥ
13,130.050c cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām
13,130.050e svargalokam avāpnoti devaiś ca saha modate
13,130.051a ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm
13,130.051c hutvāgnau deham utsṛjya vahniloke mahīyate
13,130.052a yas tu devi yathānyāyaṃ dīkṣito niyato dvijaḥ
13,130.052c ātmany ātmānam ādhāya nirdvaṃdvo niṣparigrahaḥ
13,130.053a cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām
13,130.053c araṇīsahitaṃ skandhe baddhvā gacchaty anāvṛtaḥ
13,130.054a vīrādhvānamanā nityaṃ vīrāsanaratas tathā
13,130.054c vīrasthāyī ca satataṃ sa vīragatim āpnuyāt
13,130.055a sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ
13,130.055c divyapuṣpasamākīrṇo divyacandanabhūṣitaḥ
13,130.055e sukhaṃ vasati dharmātmā divi devagaṇaiḥ saha
13,130.056a vīralokagato vīro vīrayogavahaḥ sadā
13,130.056c sattvasthaḥ sarvam utsṛjya dīkṣito niyataḥ śuciḥ
13,130.056e vīrādhvānaṃ prapadyed yas tasya lokāḥ sanātanāḥ
13,130.057a kāmagena vimānena sa vai carati cchandataḥ
13,130.057c śakralokagataḥ śrīmān modate ca nirāmayaḥ
13,131.001 umovāca
13,131.001a bhagavan bhaganetraghna pūṣṇo daśanapātana
13,131.001c dakṣakratuhara tryakṣa saṃśayo me mahān ayam
13,131.002a cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā
13,131.002c kena karmavipākena vaiśyo gacchati śūdratām
13,131.003a vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet
13,131.003c pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum
13,131.004a kena vā karmaṇā vipraḥ śūdrayonau prajāyate
13,131.004c kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho
13,131.005a etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha
13,131.005c trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ
13,131.006 maheśvara uvāca
13,131.006a brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe
13,131.006c kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ
13,131.007a karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ
13,131.007c jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ
13,131.008a sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati
13,131.008c kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati
13,131.009a yas tu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate
13,131.009c brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate
13,131.010a vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ
13,131.010c brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā
13,131.011a sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt
13,131.011c svadharmāt pracyuto vipras tataḥ śūdratvam āpnute
13,131.012a tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ
13,131.012c brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate
13,131.013a kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi
13,131.013c svāni karmāṇy apāhāya śūdrakarmāṇi sevate
13,131.014a svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ
13,131.014c brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ
13,131.015a yas tu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ
13,131.015c dharmajño dharmanirataḥ sa dharmaphalam aśnute
13,131.016a idaṃ caivāparaṃ devi brahmaṇā samudīritam
13,131.016c adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate
13,131.017a ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam
13,131.017c ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhi cit
13,131.018a śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ
13,131.018c pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ
13,131.019a śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai
13,131.019c āhitāgnis tathā yajvā sa śūdragatibhāg bhavet
13,131.020a tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ
13,131.020c brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā
13,131.021a yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai
13,131.021c tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati
13,131.022a brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate
13,131.022c abhojyānnāni cāśnāti sa dvijatvāt pateta vai
13,131.023a surāpo brahmahā kṣudraś cauro bhagnavrato 'śuciḥ
13,131.023c svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ
13,131.024a avratī vṛṣalībhartā kuṇḍāśī somavikrayī
13,131.024c nihīnasevī vipro hi patati brahmayonitaḥ
13,131.025a gurutalpī gurudveṣī gurukutsāratiś ca yaḥ
13,131.025c brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ
13,131.026a ebhis tu karmabhir devi śubhair ācaritais tathā
13,131.026c śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet
13,131.027a śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi
13,131.027c śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ
13,131.027e kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ
13,131.028a daivatadvijasatkartā sarvātithyakṛtavrataḥ
13,131.028c ṛtukālābhigāmī ca niyato niyatāśanaḥ
13,131.029a caukṣaś caukṣajanānveṣī śeṣānnakṛtabhojanaḥ
13,131.029c vṛthāmāṃsāny abhuñjānaḥ śūdro vaiśyatvam ṛcchati
13,131.030a ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ
13,131.030c yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ
13,131.031a dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ
13,131.031c gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ
13,131.032a śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ
13,131.032c agnihotram upāsaṃś ca juhvānaś ca yathāvidhi
13,131.033a sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ
13,131.033c tretāgnimantravihito vaiśyo bhavati vai yadi
13,131.033e sa vaiśyaḥ kṣatriyakule śucau mahati jāyate
13,131.034a sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ
13,131.034c upanīto vrataparo dvijo bhavati satkṛtaḥ
13,131.035a dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ
13,131.035c adhīte svargam anvicchaṃs tretāgniśaraṇaḥ sadā
13,131.036a ārtahastaprado nityaṃ prajā dharmeṇa pālayan
13,131.036c satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ
13,131.037a dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ
13,131.037c yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ
13,131.038a grāmyadharmān na seveta svacchandenārthakovidaḥ
13,131.038c ṛtukāle tu dharmātmā patnīṃ seveta nityadā
13,131.039a sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ
13,131.039c barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā
13,131.040a sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā
13,131.040c śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan
13,131.041a svārthād vā yadi vā kāmān na kiṃ cid upalakṣayet
13,131.041c pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ
13,131.042a svaveśmani yathānyāyam upāste bhaikṣam eva ca
13,131.042c trikālam agnihotraṃ ca juhvāno vai yathāvidhi
13,131.043a gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ
13,131.043c tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet
13,131.044a jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ
13,131.044c vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā
13,131.045a etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ
13,131.045c śūdro 'py āgamasaṃpanno dvijo bhavati saṃskṛtaḥ
13,131.046a brāhmaṇo vāpy asadvṛttaḥ sarvasaṃkarabhojanaḥ
13,131.046c brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ
13,131.047a karmabhiḥ śucibhir devi śuddhātmā vijitendriyaḥ
13,131.047c śūdro 'pi dvijavat sevya iti brahmābravīt svayam
13,131.048a svabhāvakarma ca śubhaṃ yatra śūdre 'pi tiṣṭhati
13,131.048c viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ
13,131.049a na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ
13,131.049c kāraṇāni dvijatvasya vṛttam eva tu kāraṇam
13,131.050a sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate
13,131.050c vṛtte sthitaś ca suśroṇi brāhmaṇatvaṃ nigacchati
13,131.051a brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ
13,131.051c nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ
13,131.052a ete yoniphalā devi sthānabhāganidarśakāḥ
13,131.052c svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ
13,131.053a brāhmaṇo hi mahat kṣetraṃ loke carati pādavat
13,131.053c yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī
13,131.054a mitāśinā sadā bhāvyaṃ satpathālambinā sadā
13,131.054c brāhmamārgam atikramya vartitavyaṃ bubhūṣatā
13,131.055a saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā
13,131.055c nityaṃ svādhyāyayuktena dānādhyayanajīvinā
13,131.056a evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ
13,131.056c āhitāgnir adhīyāno brahmabhūyāya kalpate
13,131.057a brāhmaṇyam eva saṃprāpya rakṣitavyaṃ yatātmabhiḥ
13,131.057c yonipratigrahādānaiḥ karmabhiś ca śucismite
13,131.058a etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ
13,131.058c brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute
13,132.001 umovāca
13,132.001a bhagavan sarvabhūteśa surāsuranamaskṛta
13,132.001c dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho
13,132.002a karmaṇā manasā vācā trividhaṃ hi naraḥ sadā
13,132.002c badhyate bandhanaiḥ pāśair mucyate 'py atha vā punaḥ
13,132.003a kena śīlena vā deva karmaṇā kīdṛśena vā
13,132.003c samācārair guṇair vākyaiḥ svargaṃ yāntīha mānavāḥ
13,132.004 maheśvara uvāca
13,132.004a devi dharmārthatattvajñe satyanitye dame rate
13,132.004c sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ
13,132.005a satyadharmaratāḥ santaḥ sarvalipsāvivarjitāḥ
13,132.005c nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ
13,132.006a pralayotpattitattvajñāḥ sarvajñāḥ samadarśinaḥ
13,132.006c vītarāgā vimucyante puruṣāḥ sarvabandhanaiḥ
13,132.007a karmaṇā manasā vācā ye na hiṃsanti kiṃ cana
13,132.007c ye na sajjanti kasmiṃś cid badhyante te na karmabhiḥ
13,132.008a prāṇātipātād viratāḥ śīlavanto dayānvitāḥ
13,132.008c tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ
13,132.009a sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu
13,132.009c tyaktahiṃsāsamācārās te narāḥ svargagāminaḥ
13,132.010a parasve nirmamā nityaṃ paradāravivarjakāḥ
13,132.010c dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ
13,132.011a mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye
13,132.011c paradāreṣu vartante te narāḥ svargagāminaḥ
13,132.012a stainyān nivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca
13,132.012c svabhāgyāny upajīvanti te narāḥ svargagāminaḥ
13,132.013a svadāraniratā ye ca ṛtukālābhigāminaḥ
13,132.013c agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ
13,132.014a paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ
13,132.014c yatendriyāḥ śīlaparās te narāḥ svargagāminaḥ
13,132.015a eṣa devakṛto mārgaḥ sevitavyaḥ sadā naraiḥ
13,132.015c akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ
13,132.016a dānadharmatapoyuktaḥ śīlaśaucadayātmakaḥ
13,132.016c vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ
13,132.016e svargavāsam abhīpsadbhir na sevyas tv ata uttaraḥ
13,132.017 umovāca
13,132.017a vācātha badhyate yena mucyate 'py atha vā punaḥ
13,132.017c tāni karmāṇi me deva vada bhūtapate 'nagha
13,132.018 maheśvara uvāca
13,132.018a ātmahetoḥ parārthe vā narmahāsyāśrayāt tathā
13,132.018c ye mṛṣā na vadantīha te narāḥ svargagāminaḥ
13,132.019a vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca
13,132.019c anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ
13,132.020a ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhurāṃ pāpavarjitām
13,132.020c svāgatenābhibhāṣante te narāḥ svargagāminaḥ
13,132.021a kaṭukāṃ ye na bhāṣante paruṣāṃ niṣṭhurāṃ giram
13,132.021c apaiśunyaratāḥ santas te narāḥ svargagāminaḥ
13,132.022a piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram
13,132.022c ṛtāṃ maitrīṃ prabhāṣante te narāḥ svargagāminaḥ
13,132.023a varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ
13,132.023c sarvabhūtasamā dāntās te narāḥ svargagāminaḥ
13,132.024a śaṭhapralāpād viratā viruddhaparivarjakāḥ
13,132.024c saumyapralāpino nityaṃ te narāḥ svargagāminaḥ
13,132.025a na kopād vyāharante ye vācaṃ hṛdayadāraṇīm
13,132.025c sāntvaṃ vadanti kruddhāpi te narāḥ svargagāminaḥ
13,132.026a eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ
13,132.026c śubhaḥ satyaguṇo nityaṃ varjanīyā mṛṣā budhaiḥ
13,132.027 umovāca
13,132.027a manasā badhyate yena karmaṇā puruṣaḥ sadā
13,132.027c tan me brūhi mahābhāga devadeva pinākadhṛk
13,132.028 maheśvara uvāca
13,132.028a mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā
13,132.028c svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu
13,132.029a duṣpraṇītena manasā duṣpraṇītatarākṛtiḥ
13,132.029c badhyate mānavo yena śṛṇu cānyac chubhānane
13,132.030a araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ
13,132.030c manasāpi na hiṃsanti te narāḥ svargagāminaḥ
13,132.031a grāme gṛhe vā yad dravyaṃ pārakyaṃ vijane sthitam
13,132.031c nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ
13,132.032a tathaiva paradārān ye kāmavṛttān rahogatān
13,132.032c manasāpi na hiṃsanti te narāḥ svargagāminaḥ
13,132.033a śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ
13,132.033c bhajanti maitrāḥ saṃgamya te narāḥ svargagāminaḥ
13,132.034a śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ
13,132.034c svair arthaiḥ parisaṃtuṣṭās te narāḥ svargagāminaḥ
13,132.035a avairā ye tv anāyāsā maitracittaparāḥ sadā
13,132.035c sarvabhūtadayāvantas te narāḥ svargagāminaḥ
13,132.036a śraddhāvanto dayāvantaś cokṣāś cokṣajanapriyāḥ
13,132.036c dharmādharmavido nityaṃ te narāḥ svargagāminaḥ
13,132.037a śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye
13,132.037c vipākajñāś ca ye devi te narāḥ svargagāminaḥ
13,132.038a nyāyopetā guṇopetā devadvijaparāḥ sadā
13,132.038c samatāṃ samanuprāptās te narāḥ svargagāminaḥ
13,132.039a śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ
13,132.039c svargamārgopagā bhūyaḥ kim anyac chrotum icchasi
13,132.040 umovāca
13,132.040a mahān me saṃśayaḥ kaś cin martyān prati maheśvara
13,132.040c tasmāt taṃ naipuṇenādya mamākhyātuṃ tvam arhasi
13,132.041a kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho
13,132.041c tapasā vāpi deveśa kenāyur labhate mahat
13,132.042a kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ
13,132.042c vipākaṃ karmaṇāṃ deva vaktum arhasy anindita
13,132.043a apare ca mahābhogā mandabhogās tathāpare
13,132.043c akulīnās tathā cānye kulīnāś ca tathāpare
13,132.044a durdarśāḥ ke cid ābhānti narāḥ kāṣṭhamayā iva
13,132.044c priyadarśās tathā cānye darśanād eva mānavāḥ
13,132.045a duṣprajñāḥ ke cid ābhānti ke cid ābhānti paṇḍitāḥ
13,132.045c mahāprajñās tathaivānye jñānavijñānadarśinaḥ
13,132.046a alpābādhās tathā ke cin mahābādhās tathāpare
13,132.046c dṛśyante puruṣā deva tan me śaṃsitum arhasi
13,132.047 maheśvara uvāca
13,132.047a hanta te 'haṃ pravakṣyāmi devi karmaphalodayam
13,132.047c martyaloke narāḥ sarve yena svaṃ bhuñjate phalam
13,132.048a prāṇātipātī yo raudro daṇḍahastodyatas tathā
13,132.048c nityam udyatadaṇḍaś ca hanti bhūtagaṇān naraḥ
13,132.049a nirdayaḥ sarvabhūtānāṃ nityam udvegakārakaḥ
13,132.049c api kīṭapipīlānām aśaraṇyaḥ sunirghṛṇaḥ
13,132.050a evaṃbhūto naro devi nirayaṃ pratipadyate
13,132.050c viparītas tu dharmātmā rūpavān abhijāyate
13,132.051a nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ
13,132.051c yātanāṃ niraye raudrāṃ sa kṛcchrāṃ labhate naraḥ
13,132.052a atha cen nirayāt tasmāt samuttarati karhi cit
13,132.052c mānuṣyaṃ labhate cāpi hīnāyus tatra jāyate
13,132.053a pāpena karmaṇā devi baddho hiṃsāratir naraḥ
13,132.053c apriyaḥ sarvabhūtānāṃ hīnāyur upajāyate
13,132.054a yas tu śuklābhijātīyaḥ prāṇighātavivarjakaḥ
13,132.054c nikṣiptadaṇḍo nirdaṇḍo na hinasti kadā cana
13,132.055a na ghātayati no hanti ghnantaṃ naivānumodate
13,132.055c sarvabhūteṣu sasneho yathātmani tathāpare
13,132.056a īdṛśaḥ puruṣotkarṣo devi devatvam aśnute
13,132.056c upapannān sukhān bhogān upāśnāti mudā yutaḥ
13,132.057a atha cen mānuṣe loke kadā cid upapadyate
13,132.057c tatra dīrghāyur utpannaḥ sa naraḥ sukham edhate
13,132.058a evaṃ dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām
13,132.058c prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ
13,133.001 umovāca
13,133.001a kiṃśīlāḥ kiṃsamācārāḥ puruṣāḥ kaiś ca karmabhiḥ
13,133.001c svargaṃ samabhipadyante saṃpradānena kena vā
13,133.002 maheśvara uvāca
13,133.002a dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu
13,133.002c bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ
13,133.003a pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīs tathā
13,133.003c naityakāni ca sarvāṇi kim icchakam atīva ca
13,133.004a āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃs tathā
13,133.004c sasyajātāni sarvāṇi gāḥ kṣetrāṇy atha yoṣitaḥ
13,133.005a supratītamanā nityaṃ yaḥ prayacchati mānavaḥ
13,133.005c evaṃbhūto mṛto devi devaloke 'bhijāyate
13,133.006a tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān
13,133.006c sahāpsarobhir mudito ramitvā nandanādiṣu
13,133.007a tasmāt svargāc cyuto lokān mānuṣeṣūpajāyate
13,133.007c mahābhoge kule devi dhanadhānyasamācite
13,133.008a tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ
13,133.008c mahābhogo mahākośo dhanī bhavati mānavaḥ
13,133.009a ete devi mahābhogāḥ prāṇino dānaśīlinaḥ
13,133.009c brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ
13,133.010a apare mānavā devi pradānakṛpaṇā dvijaiḥ
13,133.010c yācitā na prayacchanti vidyamāne 'py abuddhayaḥ
13,133.011a dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api
13,133.011c yācyamānā nivartante jihvālobhasamanvitāḥ
13,133.012a na dhanāni na vāsāṃsi na bhogān na ca kāñcanam
13,133.012c na gāvo nānnavikṛtiṃ prayacchanti kadā cana
13,133.013a apravṛttās tu ye lubdhā nāstikā dānavarjitāḥ
13,133.013c evaṃbhūtā narā devi nirayaṃ yānty abuddhayaḥ
13,133.014a te cen manuṣyatāṃ yānti yadā kālasya paryayāt
13,133.014c dhanarikte kule janma labhante svalpabuddhayaḥ
13,133.015a kṣutpipāsāparītāś ca sarvabhogabahiṣkṛtāḥ
13,133.015c nirāśāḥ sarvabhogebhyo jīvanty adhamajīvikām
13,133.016a alpabhogakule jātā alpabhogaratā narāḥ
13,133.016c anena karmaṇā devi bhavanty adhanino narāḥ
13,133.017a apare stambhino nityaṃ māninaḥ pāpato ratāḥ
13,133.017c āsanārhasya ye pīṭhaṃ na prayacchanty acetasaḥ
13,133.018a mārgārhasya ca ye mārgaṃ na yacchanty alpabuddhayaḥ
13,133.018c pādyārhasya ca ye pādyaṃ na dadaty alpabuddhayaḥ
13,133.019a arghārhān na ca satkārair arcayanti yathāvidhi
13,133.019c arghyam ācamanīyaṃ vā na yacchanty alpabuddhayaḥ
13,133.020a guruṃ cābhigataṃ premṇā guruvan na bubhūṣate
13,133.020c abhimānapravṛttena lobhena samavasthitāḥ
13,133.021a saṃmānyāṃś cāvamanyante vṛddhān paribhavanti ca
13,133.021c evaṃvidhā narā devi sarve nirayagāminaḥ
13,133.022a te vai yadi narās tasmān nirayād uttaranti vai
13,133.022c varṣapūgais tato janma labhante kutsite kule
13,133.023a śvapākapulkasādīnāṃ kutsitānām acetasām
13,133.023c kuleṣu teṣu jāyante guruvṛddhāpacāyinaḥ
13,133.024a na stambhī na ca mānī yo devatādvijapūjakaḥ
13,133.024c lokapūjyo namaskartā praśrito madhuraṃ vadan
13,133.025a sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā
13,133.025c adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā
13,133.026a svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ
13,133.026c yathārhasatkriyāpūrvam arcayann upatiṣṭhati
13,133.027a mārgārhāya dadan mārgaṃ guruṃ guruvad arcayan
13,133.027c atithipragraharatas tathābhyāgatapūjakaḥ
13,133.028a evaṃbhūto naro devi svargatiṃ pratipadyate
13,133.028c tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet
13,133.029a tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ
13,133.029c yathārhadātā cārheṣu dharmacaryāparo bhavet
13,133.030a saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ
13,133.030c svakarmaphalam āpnoti svayam eva naraḥ sadā
13,133.031a udāttakulajātīya udāttābhijanaḥ sadā
13,133.031c eṣa dharmo mayā prokto vidhātrā svayam īritaḥ
13,133.032a yas tu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ
13,133.032c hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ
13,133.033a loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane
13,133.033c hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha
13,133.034a upakrāmati jantūṃś ca udvegajananaḥ sadā
13,133.034c evaṃśīlasamācāro nirayaṃ pratipadyate
13,133.035a sa cen mānuṣatāṃ gacched yadi kālasya paryayāt
13,133.035c bahvābādhaparikliṣṭe so 'dhame jāyate kule
13,133.036a lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ
13,133.036c eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu
13,133.037a aparaḥ sarvabhūtāni dayāvān anupaśyati
13,133.037c maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ
13,133.038a nodvejayati bhūtāni na vihiṃsayate tathā
13,133.038c hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu
13,133.039a na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca
13,133.039c udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ
13,133.040a evaṃśīlasamācāraḥ svarge samupajāyate
13,133.040c tatrāsau bhavane divye mudā vasati devavat
13,133.041a sa cet karmakṣayān martyo manuṣyeṣūpajāyate
13,133.041c alpābādho nirītīkaḥ sa jātaḥ sukham edhate
13,133.042a sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ
13,133.042c eṣa devi satāṃ mārgo bādhā yatra na vidyate
13,133.043 umovāca
13,133.043a ime manuṣyā dṛśyante ūhāpohaviśāradāḥ
13,133.043c jñānavijñānasaṃpannāḥ prajñāvanto 'rthakovidāḥ
13,133.043e duṣprajñāś cāpare deva jñānavijñānavarjitāḥ
13,133.044a kena karmavipākena prajñāvān puruṣo bhavet
13,133.044c alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ
13,133.044e etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara
13,133.045a jātyandhāś cāpare deva rogārtāś cāpare tathā
13,133.045c narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai
13,133.046 maheśvara uvāca
13,133.046a brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā
13,133.046c paripṛcchanty aharahaḥ kuśalākuśalaṃ tathā
13,133.047a varjayanty aśubhaṃ karma sevamānāḥ śubhaṃ tathā
13,133.047c labhante svargatiṃ nityam iha loke sukhaṃ tathā
13,133.048a sa cen mānuṣatāṃ yāti medhāvī tatra jāyate
13,133.048c śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate
13,133.049a paradāreṣu ye mūḍhāś cakṣur duṣṭaṃ prayuñjate
13,133.049c tena duṣṭasvabhāvena jātyandhās te bhavanti ha
13,133.050a manasā tu praduṣṭena nagnāṃ paśyanti ye striyam
13,133.050c rogārtās te bhavantīha narā duṣkṛtakarmiṇaḥ
13,133.051a ye tu mūḍhā durācārā viyonau maithune ratāḥ
13,133.051c puruṣeṣu suduṣprajñāḥ klībatvam upayānti te
13,133.052a paśūṃś ca ye bandhayanti ye caiva gurutalpagāḥ
13,133.052c prakīrṇamaithunā ye ca klībā jāyanti te narāḥ
13,133.053 umovāca
13,133.053a sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca
13,133.053c śreyaḥ kurvann avāpnoti mānavo devasattama
13,133.054 maheśvara uvāca
13,133.054a śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān
13,133.054c dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute
13,133.055a yadi mānuṣatāṃ devi kadā cit sa nigacchati
13,133.055c medhāvī dhāraṇāyuktaḥ prājñas tatrābhijāyate
13,133.056a eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ
13,133.056c nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ
13,133.057 umovāca
13,133.057a apare svalpavijñānā dharmavidveṣiṇo narāḥ
13,133.057c brāhmaṇān vedaviduṣo necchanti parisarpitum
13,133.058a vratavanto narāḥ ke cic chraddhādamaparāyaṇāḥ
13,133.058c avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ
13,133.059a yajvānaś ca tathaivānye nirhomāś ca tathāpare
13,133.059c kena karmavipākena bhavantīha vadasva me
13,133.060 maheśvara uvāca
13,133.060a āgamāl lokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ
13,133.060c prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ
13,133.061a adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ
13,133.061c avratā naṣṭamaryādās te proktā brahmarākṣasāḥ
13,133.062a te cet kālakṛtodyogāt saṃbhavantīha mānuṣāḥ
13,133.062c nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ
13,133.063a eṣa devi mayā sarvaḥ saṃśayacchedanāya te
13,133.063c kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ
13,134.000*0628_00 nārada uvāca
13,134.000*0628_01 evam uktvā mahādevaḥ śrotukāmaḥ svayaṃ prabhuḥ
13,134.000*0628_02 anukūlāṃ priyāṃ bhāryāṃ pārśvasthāṃ samabhāṣata
13,134.001 maheśvara uvāca
13,134.001a parāvarajñe dharmajñe tapovananivāsini
13,134.001c sādhvi subhru sukeśānte himavatparvatātmaje
13,134.002a dakṣe śamadamopete nirmame dharmacāriṇi
13,134.002c pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam
13,134.003a sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī
13,134.003c mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca
13,134.004a varuṇasya tato gaurī sūryasya ca suvarcalā
13,134.004c rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ
13,134.005a aditiḥ kaśyapasyātha sarvās tāḥ patidevatāḥ
13,134.005c pṛṣṭāś copāsitāś caiva tās tvayā devi nityaśaḥ
13,134.006a tena tvāṃ paripṛcchāmi dharmajñe dharmavādini
13,134.006c strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ
13,134.007a sahadharmacarī me tvaṃ samaśīlā samavratā
13,134.007c samānasāravīryā ca tapas tīvraṃ kṛtaṃ ca te
13,134.007e tvayā hy ukto viśeṣeṇa pramāṇatvam upaiṣyati
13,134.007e*0629_01 guṇavān sa bhaviṣyati
13,134.007e*0629_02 loke caiva tathā devi
13,134.008a striyaś caiva viśeṣeṇa strījanasya gatiḥ sadā
13,134.008c gaur gāṃ gacchati suśroṇi lokeṣv eṣā sthitiḥ sadā
13,134.009a mama cārdhaṃ śarīrasya mama cārdhād viniḥsṛtā
13,134.009c surakāryakarī ca tvaṃ lokasaṃtānakāriṇī
13,134.010a tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe
13,134.010c tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me
13,134.011 umovāca
13,134.011a bhagavan sarvabhūteśa bhūtabhavyabhavodbhava
13,134.011c tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me
13,134.012a imās tu nadyo deveśa sarvatīrthodakair yutāḥ
13,134.012c upasparśanahetos tvā samīpasthā upāsate
13,134.013a etābhiḥ saha saṃmantrya pravakṣyāmy anupūrvaśaḥ
13,134.013c prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate
13,134.014a strī ca bhūteśa satataṃ striyam evānudhāvati
13,134.014c mayā saṃmānitāś caiva bhaviṣyanti saridvarāḥ
13,134.015a eṣā sarasvatī puṇyā nadīnām uttamā nadī
13,134.015c prathamā sarvasaritāṃ nadī sāgaragāminī
13,134.016a vipāśā ca vitastā ca candrabhāgā irāvatī
13,134.016c śatadrur devikā sindhuḥ kauśikī gomatī tathā
13,134.017a tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā
13,134.017c gaganād gāṃ gatā devī gaṅgā sarvasaridvarā
13,134.018a ity uktvā devadevasya patnī dharmabhṛtāṃ varā
13,134.018c smitapūrvam ivābhāṣya sarvās tāḥ saritas tadā
13,134.019a apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā
13,134.019c strīdharmakuśalās tā vai gaṅgādyāḥ saritāṃ varāḥ
13,134.020a ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ
13,134.020c taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare
13,134.021a na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasya cit
13,134.021c divi vā sāgaragamās tena vo mānayāmy aham
13,134.022 bhīṣma uvāca
13,134.022a evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ
13,134.022c tato devanadī gaṅgā niyuktā pratipūjya tām
13,134.023a bahvībhir buddhibhiḥ sphītā strīdharmajñā śucismitā
13,134.023c śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām
13,134.024a buddhyā vinayasaṃpannā sarvajñānaviśāradā
13,134.024c sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt
13,134.025a dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā
13,134.025c yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe
13,134.026a prabhavan pṛcchate yo hi saṃmānayati vā punaḥ
13,134.026c nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati
13,134.027a jñānavijñānasaṃpannān ūhāpohaviśāradān
13,134.027c pravaktṝn pṛcchate yo 'nyān sa vai nā padam arcchati
13,134.028a anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi
13,134.028c anyathaiva hy ahaṃmānī durbalaṃ vadate vacaḥ
13,134.029a divyajñāne divi śreṣṭhe divyapuṇye sadotthite
13,134.029c tvam evārhasi no devi strīdharmam anuśāsitum
13,134.030 bhīṣma uvāca
13,134.030a tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ
13,134.030c prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī
13,134.031a strīdharmo māṃ prati yathā pratibhāti yathāvidhi
13,134.031c tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet
13,134.032a strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ
13,134.032c sahadharmacarī bhartur bhavaty agnisamīpataḥ
13,134.033a susvabhāvā suvacanā suvṛttā sukhadarśanā
13,134.033c ananyacittā sumukhī bhartuḥ sā dharmacāriṇī
13,134.033d*0630_01 daṃpatyor eṣa vai dharmaḥ sahadharmakṛtaḥ śubhaḥ
13,134.034a sā bhaved dharmaparamā sā bhaved dharmabhāginī
13,134.034c devavat satataṃ sādhvī yā bhartāraṃ prapaśyati
13,134.035a śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca
13,134.035c nānyabhāvā hy avimanāḥ suvratā sukhadarśanā
13,134.036a putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate
13,134.036c yā sādhvī niyatācārā sā bhaved dharmacāriṇī
13,134.037a śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham
13,134.037c ananyacittā sumukhī bhartuḥ sā dharmacāriṇī
13,134.038a paruṣāṇy api coktā yā dṛṣṭā vā krūracakṣuṣā
13,134.038c suprasannamukhī bhartur yā nārī sā pativratā
13,134.039a na candrasūryau na taruṃ puṃnāmno yā nirīkṣate
13,134.039c bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī
13,134.040a daridraṃ vyādhitaṃ dīnam adhvanā parikarśitam
13,134.040c patiṃ putram ivopāste sā nārī dharmabhāginī
13,134.041a yā nārī prayatā dakṣā yā nārī putriṇī bhavet
13,134.041c patipriyā patiprāṇā sā nārī dharmabhāginī
13,134.042a śuśrūṣāṃ paricaryāṃ ca karoty avimanāḥ sadā
13,134.042c supratītā vinītā ca sā nārī dharmabhāginī
13,134.043a na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā
13,134.043c spṛhā yasyā yathā patyau sā nārī dharmabhāginī
13,134.044a kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā
13,134.044c susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā
13,134.045a agnikāryaparā nityaṃ sadā puṣpabalipradā
13,134.045c devatātithibhṛtyānāṃ nirupya patinā saha
13,134.046a śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi
13,134.046c tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate
13,134.047a śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā
13,134.047c mātāpitṛparā nityaṃ yā nārī sā tapodhanā
13,134.048a brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃs tathā
13,134.048c bibharty annena yā nārī sā pativratabhāginī
13,134.049a vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā
13,134.049c paticittā patihitā sā pativratabhāginī
13,134.050a puṇyam etat tapaś caiva svargaś caiṣa sanātanaḥ
13,134.050c yā nārī bhartṛparamā bhaved bhartṛvratā śivā
13,134.051a patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ
13,134.051c patyā samā gatir nāsti daivataṃ vā yathā patiḥ
13,134.052a patiprasādaḥ svargo vā tulyo nāryā na vā bhavet
13,134.052c ahaṃ svargaṃ na hīccheyaṃ tvayy aprīte maheśvara
13,134.053a yady akāryam adharmaṃ vā yadi vā prāṇanāśanam
13,134.053c patir brūyād daridro vā vyādhito vā kathaṃ cana
13,134.054a āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā
13,134.054c āpaddharmān anuprekṣya tat kāryam aviśaṅkayā
13,134.055a eṣa deva mayā proktaḥ strīdharmo vacanāt tava
13,134.055c yā tv evaṃbhāvinī nārī sā bhaved dharmabhāginī
13,134.056 bhīṣma uvāca
13,134.056a ity uktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām
13,134.056c lokān visarjayām āsa sarvair anucaraiḥ saha
13,134.057a tato yayur bhūtagaṇāḥ saritaś ca yathāgatam
13,134.057c gandharvāpsarasaś caiva praṇamya śirasā bhavam
13,134.057d@015_0000 vaiśaṃpāyanaḥ
13,134.057d@015_0001 anuśāsya śubhair vākyair bhīṣmas tv āha mahāmatim
13,134.057d@015_0002 janamejayaḥ
13,134.057d@015_0002 prītyā punaḥ sa śuśrūṣur vacanaṃ yad yudhiṣṭhire
13,134.057d@015_0003 pitāmaho me viprarṣe bhīṣmaṃ kālavaśaṃ gatam
13,134.057d@015_0004 kim apṛcchat tadā rājā sarvasāmāsikaṃ hitam
13,134.057d@015_0005 ubhayor lokayor yuktaṃ puruṣārtham anuttamam
13,134.057d@015_0006 vaiśaṃpāyanaḥ
13,134.057d@015_0006 tan me vada mahāprājña śrotuṃ kautūhalaṃ hi me
13,134.057d@015_0007 bhūya eva mahārāja śṛṇu dharmasamuccayam
13,134.057d@015_0008 yad apṛcchat tadā rājā kuntīputro yudhiṣṭhiraḥ
13,134.057d@015_0009 śaratalpagataṃ bhīṣmaṃ sarvapārthivasaṃnidhau
13,134.057d@015_0010 yudhiṣṭhiraḥ
13,134.057d@015_0010 ajātaśatruḥ prītātmā punar evābhyabhāṣata
13,134.057d@015_0011 pitāmaha mahāprājña sarvaśāstraviśārada
13,134.057d@015_0012 śrūyatāṃ me hi vacanam arthitvāt prabravīmy aham
13,134.057d@015_0013 parāvarajño bhūtānāṃ dayāvān sarvajantuṣu
13,134.057d@015_0014 āgamair bahubhiḥ sphīto bhavān naḥ paramaḥ kule
13,134.057d@015_0015 tvādṛśo durlabho loke sāṃprataṃ jñānadarśanaḥ
13,134.057d@015_0016 bhavatā guruṇā caiva dhanyā bata vayaṃ prabho
13,134.057d@015_0017 ayaṃ sa kālaḥ saṃprāpto durlabho jñātibāndhavaiḥ
13,134.057d@015_0018 śāstā nu nāsti naḥ kaś cit tvad ṛte puruṣarṣabha
13,134.057d@015_0019 tasmād dharmārthasaṃyuktam āyatyāṃ ca hitodayam
13,134.057d@015_0020 āścaryaṃ paramaṃ vākyaṃ śrotum icchāmi bhārata
13,134.057d@015_0021 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃnidhau
13,134.057d@015_0022 bhavantaṃ bahumānāc ca praṇayāc copasevate
13,134.057d@015_0023 asyaiva tu samakṣaṃ naḥ pārthivānāṃ tathaiva ca
13,134.057d@015_0024 itivṛttaṃ purāṇaṃ ca śrotṝṇāṃ paramaṃ hitam
13,134.057d@015_0025 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha
13,134.057d@015_0026 vaiśaṃpāyanaḥ
13,134.057d@015_0026 matpriyārthaṃ tu kauravya snehād bhāṣitum arhasi
13,134.057d@015_0027 tasya tad vacanaṃ śrutvā snehād āgataviklavaḥ
13,134.057d@015_0028 prapibann iva taṃ dṛṣṭvā bhīṣmo vacanam abravīt
13,134.057d@015_0029 śṛṇu rājan purā vṛttam itihāsaṃ purātanam
13,134.057d@015_0030 etāvad uktvā gāṅgeyaḥ praṇamya śirasā harim
13,134.057d@015_0031 dharmarājaṃ samīkṣyedaṃ punar vaktuṃ samārabhat
13,134.057d@015_0032 ayaṃ nārāyaṇaḥ śrīmān putrārthaṃ vratakāṅkṣayā
13,134.057d@015_0033 dīkṣito 'bhūn mahābāhuḥ purā dvādaśavārṣikam
13,134.057d@015_0034 dīkṣitaṃ keśavaṃ draṣṭum abhijagmur maharṣayaḥ
13,134.057d@015_0035 sevituṃ ca mahātmānaḥ prīyamāṇā janārdanam
13,134.057d@015_0036 nāradaḥ parvataś caiva kṛṣṇadvaipāyanas tathā
13,134.057d@015_0037 devalaḥ kāśyapaś caiva hastikāśyapa eva ca
13,134.057d@015_0038 jamadagniś ca rājendra dhaumyo vālmīkir eva ca
13,134.057d@015_0039 apare 'pi tapaḥsiddhāḥ satyavrataparāyaṇāḥ
13,134.057d@015_0040 śiṣyair anugatāḥ sarve brahmavidbhir akalmaṣaiḥ
13,134.057d@015_0041 keśavas tān abhigatān prītyā saṃpratigṛhya ca
13,134.057d@015_0042 teṣām atithisatkāraṃ pūjanārthaṃ kulocitam
13,134.057d@015_0043 devakītanayo hṛṣṭo devatulyam akalpayat
13,134.057d@015_0044 upaviṣṭeṣu sarveṣu viṣṭareṣu tadānagha
13,134.057d@015_0045 viśvasteṣu hi tuṣṭeṣu keśavārcanayā punaḥ
13,134.057d@015_0046 parasparaṃ kathā divyāḥ prāvartanta manoramāḥ
13,134.057d@015_0047 viṣṇor nārāyaṇasyaiva prasādāt kathayāmi tāḥ
13,134.057d@015_0048 tasyaiva vratacaryāyāṃ munibhir vismitaḥ purā
13,134.057d@015_0049 yaś ca govṛṣabhāṅkasya prabhāvo 'bhūn mahātmanaḥ
13,134.057d@015_0050 yatra devī mahādevam apṛcchat saṃśayān purā
13,134.057d@015_0051 kathayām āsa śarvas tān devyāḥ priyacikīrṣayā
13,134.057d@015_0052 umāpatyoś ca saṃvādaṃ śṛṇu tāta manoramam
13,134.057d@015_0053 varṇāśramāṇāṃ dharmaś ca tatra tāta samāhitaḥ
13,134.057d@015_0054 ṛṣidharmaś ca nikhilo rājadharmaś ca puṣkalaḥ
13,134.057d@015_0055 gṛhasthadharmaś ca śubhaḥ karmapākaphalāni ca
13,134.057d@015_0056 devaguhyaṃ ca vividhaṃ dānadharmavidhis tadā
13,134.057d@015_0057 vidhānam atra saṃproktaṃ yamasya niyamasya ca
13,134.057d@015_0058 yamalokavidhānaṃ ca svargalokavidhis tathā
13,134.057d@015_0059 prāṇamokṣavidhiś caiva tīrthacaryā ca puṣkalā
13,134.057d@015_0060 mokṣadharmavidhānaṃ ca sāṃkhyayogasamanvitam
13,134.057d@015_0061 strīdharmaś ca svayaṃ devyā devadevāya bhāṣitaḥ
13,134.057d@015_0062 evamādi śubhaṃ sarvaṃ tatra tāta samāhitam
13,134.057d@015_0063 rudrāṇyāḥ saṃśayapraśno yatra tāta pravartate
13,134.057d@015_0064 dhanyaṃ yaśasyam āyuṣyaṃ dharmyaṃ ca paramaṃ hitam
13,134.057d@015_0065 puṣṭiyogam idaṃ divyaṃ kathyamānaṃ mayā śṛṇu
13,134.057d@015_0066 itihāsam imaṃ divyaṃ pavitraṃ paramaṃ śubham
13,134.057d@015_0067 sāyaṃ prātaḥ sadā samyak śrotavyaṃ ca bubhūṣatā
13,134.057d@015_0068 tato nārāyaṇo devaḥ saṃkliṣṭo vratacaryayā
13,134.057d@015_0069 vahnir viniḥsṛto vaktrāt kṛṣṇasyādbhutadarśanaḥ
13,134.057d@015_0070 agninā tena mahatā niḥsṛtena mukhād vibhoḥ
13,134.057d@015_0071 paśyatām eva sarveṣāṃ dagdha eva nagottamaḥ
13,134.057d@015_0072 mṛgapakṣisamākīrṇaḥ śvāpadair abhisaṃkulaḥ
13,134.057d@015_0073 vṛkṣagulmalatākīrṇo mathito dīnadarśanaḥ
13,134.057d@015_0074 punaḥ sa dṛṣṭamātreṇa hariṇā saumyacetasā
13,134.057d@015_0075 sa babhūva giriḥ kṣipraṃ praphulladrumakānanaḥ
13,134.057d@015_0076 siddhacāraṇasaṃghaiś ca prasannair upaśobhitaḥ
13,134.057d@015_0077 mattavāraṇasaṃyukto nānāpakṣigaṇair yutaḥ
13,134.057d@015_0078 tad adbhutam acintyaṃ ca sarveṣām abhavad bhṛśam
13,134.057d@015_0079 taṃ dṛṣṭvā hṛṣṭaromāṇaḥ sarve munigaṇās tadā
13,134.057d@015_0080 vismitāḥ paramāyastāḥ sādhvasākulalocanāḥ
13,134.057d@015_0081 na kiṃ cid abruvaṃs tatra śubhaṃ vā yadi vetarat
13,134.057d@015_0082 tato nārāyaṇo devo munisaṃghe suvismite
13,134.057d@015_0083 tān samīkṣyaiva madhuraṃ babhāṣe puṣkarekṣaṇaḥ
13,134.057d@015_0084 kimarthaṃ munisaṃghasya vismayo 'yam anuttamaḥ
13,134.057d@015_0085 etaṃ me saṃśayaṃ sarve yāthātathyam aninditāḥ
13,134.057d@015_0086 ṛṣayo vaktum arhanti niścayenārthakovidāḥ
13,134.057d@015_0087 keśavasya vacaḥ śrutvā tuṣṭuvur munipuṃgavāḥ
13,134.057d@015_0088 bhavān sṛjati vai lokān bhavān saṃharati prajāḥ
13,134.057d@015_0089 bhavāñ śītaṃ bhavān uṣṇaṃ bhavān satyaṃ bhavān kratuḥ
13,134.057d@015_0090 bhavān ādir bhavān anto bhavato 'nyan na vidyate
13,134.057d@015_0091 sthāvaraṃ jaṃgamaṃ sarvaṃ tvam eva puruṣottama
13,134.057d@015_0092 tvattaḥ sarvam idaṃ tāta lokacakraṃ pravartate
13,134.057d@015_0093 tvam evārhasi tad vaktuṃ mukhād agnivinirgamam
13,134.057d@015_0094 etan no vismayakaraṃ babhūva madhusūdana
13,134.057d@015_0095 tato 'dhigatasaṃtrāsā bhavāma puruṣottama
13,134.057d@015_0096 bhagavān
13,134.057d@015_0096 yad icchet tatra vaktavyaṃ kuto 'smākaṃ niyogataḥ
13,134.057d@015_0097 nityaṃ hitārthaṃ lokānāṃ bhavadbhiḥ kriyate tapaḥ
13,134.057d@015_0098 tasmāl lokahitaṃ guhyaṃ śrūyatāṃ kathayāmi vaḥ
13,134.057d@015_0099 asuraḥ sāṃprataṃ kaś cid ahito lokanāśanaḥ
13,134.057d@015_0100 māyāstrakuśalaś caiva baladarpasamanvitaḥ
13,134.057d@015_0101 babhūva sa mayā vadhyo lokānāṃ hitakāmyayā
13,134.057d@015_0102 putreṇa me vadho dṛṣṭas tasya vai munipuṃgavāḥ
13,134.057d@015_0103 tadarthaṃ putram evāhaṃ sisṛkṣur vanam āgataḥ
13,134.057d@015_0104 ātmanaḥ sadṛśaṃ putram ahaṃ janayituṃ vrataiḥ
13,134.057d@015_0105 evaṃ vrataparītasya tapastīvratayā mama
13,134.057d@015_0106 athātmā mama dehasthaḥ so 'gnir bhūtvā viniḥsṛtaḥ
13,134.057d@015_0107 viniḥsṛtya gato draṣṭuṃ kṣaṇena ca pitāmaham
13,134.057d@015_0108 brahmaṇā manmatho 'naṅgaḥ putratve me prakalpitaḥ
13,134.057d@015_0109 anujñātaś ca tenaiva punar āyān mamāntikam
13,134.057d@015_0110 etan me vaiṣṇavaṃ tejo mama vaktrād viniḥsṛtam
13,134.057d@015_0111 tattejasā nirmathitaḥ purato 'yaṃ giriḥ sthitaḥ
13,134.057d@015_0112 dṛṣṭvā nāśaṃ gires tasya saumyabhāvatayā mama
13,134.057d@015_0113 punaḥ sa dṛṣṭamātreṇa girir āsīd yathāpuram
13,134.057d@015_0114 etad guhyaṃ mayā tathyaṃ kathitaṃ vaḥ samāsataḥ
13,134.057d@015_0115 bhavanto vyathitā yena vismitāś ca tapodhanāḥ
13,134.057d@015_0116 bhagavān
13,134.057d@015_0116 ṛṣīṇām evam uktvā tu tān punaḥ pratyabhāṣata
13,134.057d@015_0117 bhavatāṃ darśanād eva prītir abhyadhikā mama
13,134.057d@015_0118 bhavantas tu tapaḥsiddhā bhavanto devadarśanāḥ
13,134.057d@015_0119 sarvatra gatimantaś ca jñānavijñānabhāvitāḥ
13,134.057d@015_0120 gatāgatajñā lokānāṃ sarve nirdhūtakalmaṣāḥ
13,134.057d@015_0121 tasmād bhavadbhir yat kiṃ cid dṛṣṭaṃ vāpy atha vā śrutam
13,134.057d@015_0122 āścaryabhūtaṃ lokeṣu tad bhavanto bruvantu me
13,134.057d@015_0123 yuṣmābhiḥ kathitaṃ yat syāt tapasā bhāvitātmabhiḥ
13,134.057d@015_0124 tat syād amṛtasaṃkāśaṃ vāṅmadhuśravaṇe spṛhā
13,134.057d@015_0125 rāgadveṣaviyuktānāṃ satataṃ satyavādinām
13,134.057d@015_0126 śraddheyaṃ śravaṇīyaṃ ca vacanaṃ hi satāṃ bhavet
13,134.057d@015_0127 tatsaṃyogaṃ hi tan me 'stu na vṛthā kartum arhatha
13,134.057d@015_0128 bhavatāṃ darśanaṃ tasmāt saphalaṃ tu bhaven mama
13,134.057d@015_0129 tad ahaṃ sajjanamukhān niḥsṛtaṃ janasaṃsadi
13,134.057d@015_0130 kathayiṣyāmy aharaho buddhidīpakaraṃ nṛṇām
13,134.057d@015_0131 tad anye vardhayiṣyanti pūjayiṣyanti vāpare
13,134.057d@015_0132 vākśalyavigatāś cānye praśaṃsanti purātanam
13,134.057d@015_0132 bhīṣmaḥ
13,134.057d@015_0133 evaṃ bruvati govinde śravaṇārthaṃ maharṣayaḥ
13,134.057d@015_0134 vāgbhiḥ sāñjalimālābhir idam ūcur janārdanam
13,134.057d@015_0135 ayuktam asmān evaṃ tvaṃ vācā varada bhāṣitum
13,134.057d@015_0136 tvacchāsanamukhāḥ sarve tvadadhīnapariśramāḥ
13,134.057d@015_0137 evaṃ pūjayituṃ cāsmān na caivārhasi keśava
13,134.057d@015_0138 tad vastv anyan na paśyāmo yal loke te na vidyate
13,134.057d@015_0139 divi vā bhuvi vā kiṃ cit tat sarvaṃ hi tvayā tatam
13,134.057d@015_0140 na vidmahe vayaṃ deva kathyamānaṃ tavāntike
13,134.057d@015_0141 evam ukto hṛṣīkeśaḥ sasmitaṃ cedam abravīt
13,134.057d@015_0142 ahaṃ mānuṣayonisthaḥ sāṃprataṃ munipuṃgavāḥ
13,134.057d@015_0143 tasmān mānuṣavad vīryaṃ mama jānīta suvratāḥ
13,134.057d@015_0144 bhīṣmaḥ
13,134.057d@015_0144 bhavadbhiḥ kathyamānaṃ ca apūrvam iva tad bhavet
13,134.057d@015_0145 evaṃ saṃcoditāḥ sarve keśavena mahātmanā
13,134.057d@015_0146 ṛṣayaś cānuvartante vāsudevasya śāsanam
13,134.057d@015_0147 tatas tv ṛṣigaṇāḥ sarve nāradaṃ devadarśanam
13,134.057d@015_0148 amanyanta budhā buddhyā samarthaṃ tannibodhane
13,134.057d@015_0149 ṛṣir ugratapāś cāyaṃ keśavasya priyo 'dhikam
13,134.057d@015_0150 purāṇajñaś ca vāgmī ca kāraṇais taṃ ca menire
13,134.057d@015_0151 sarve tadarhaṇaṃ kṛtvā nāradaṃ vākyam abruvan
13,134.057d@015_0152 bhavatā tīrthayātrārthaṃ caratā himavadgirau
13,134.057d@015_0153 dṛṣṭaṃ vai yat tad āścaryaṃ śrotṝṇāṃ paramaṃ priyam
13,134.057d@015_0154 tattvaṃ tvam aviśeṣeṇa hitārthaṃ sarvam āditaḥ
13,134.057d@015_0155 bhīṣmaḥ
13,134.057d@015_0155 priyārthaṃ keśavasyāsya sa bhavān vaktum arhati
13,134.057d@015_0156 tadā saṃcoditaḥ sarvair ṛṣibhir nāradas tathā
13,134.057d@015_0157 praṇamya śirasā viṣṇuṃ sarvalokahite ratam
13,134.057d@015_0158 samudvīkṣya hṛṣīkeśaṃ vaktum evopacakrame
13,134.057d@015_0159 tato nārāyaṇasuhṛn nārado vadatāṃ varaḥ
13,134.057d@015_0160 nāradaḥ
13,134.057d@015_0160 śaṃkarasyomayā sārdhaṃ saṃvādam anvabhāṣata
13,134.057d@015_0161 bhagavaṃs tīrthayātrārthaṃ tathaiva caratā mayā
13,134.057d@015_0162 divyam adbhutasaṃkāśaṃ dṛṣṭaṃ haimavataṃ vanam
13,134.057d@015_0163 nānāvṛkṣalatāyuktaṃ nānāpakṣigaṇair yutam
13,134.057d@015_0164 nānāratnasamākīrṇaṃ nānābhāvasamanvitam
13,134.057d@015_0165 divyacandanasaṃyuktaṃ divyadhūpena dhūpitam
13,134.057d@015_0166 divyapuṣpasamākīrṇaṃ divyagandhena mūrchitam
13,134.057d@015_0167 siddhacāraṇasaṃvāsaṃ bhūtasaṃghair niṣevitam
13,134.057d@015_0168 variṣṭhāpsarasākīrṇaṃ nānāgandharvasaṃkulam
13,134.057d@015_0169 mṛdaṅgamurajodghuṣṭaṃ śaṅkhavīṇābhināditam
13,134.057d@015_0170 nṛtyadbhir bhūtasaṃghaiś ca sarvatas tv abhiśobhitam
13,134.057d@015_0171 nānārūpair virūpaiś ca bhīmarūpair bhayānakaiḥ
13,134.057d@015_0172 vyāghrasiṃhoragamukhair biḍālavadanais tathā
13,134.057d@015_0173 kharoṣṭradvīpivadanair gajavaktrais tathaiva ca
13,134.057d@015_0174 ulūkaśyenavadanaiḥ kākagṛdhramukhais tathā
13,134.057d@015_0175 evaṃ bahuvidhākārair bhūtasaṃghair bhṛśākulam
13,134.057d@015_0176 nānadyamānaṃ bahudhā harapāriṣadair bhṛśam
13,134.057d@015_0177 ghorarūpaṃ sudurdarśaṃ rakṣogaṇaśatair vṛtam
13,134.057d@015_0178 samājaṃ tadvane dṛṣṭaṃ mayā bhūtapateḥ purā
13,134.057d@015_0179 pranṛttāpsarasaṃ divyaṃ devagandharvanāditam
13,134.057d@015_0180 ṣaṭpadair upagītaṃ ca prathame māsi mādhave
13,134.057d@015_0181 utkrośatkrauñcakuraraiḥ sārasair jīvajīvakaiḥ
13,134.057d@015_0182 mattābhiḥ parapuṣṭābhiḥ kūjantībhiḥ samākulam
13,134.057d@015_0183 uttamotsavasaṃkāśaṃ bhīmarūpataraṃ tataḥ
13,134.057d@015_0184 draṣṭuṃ bhavati sarvasya dharmabhāgijanasya ca
13,134.057d@015_0185 ye cordhvaretasaḥ siddhās tatra tatra samāgatāḥ
13,134.057d@015_0186 mārtāṇḍaraśmisaṃcārā viśvedevagaṇās tathā
13,134.057d@015_0187 tathā nāgās tathādityā lokapālā hutāśanāḥ
13,134.057d@015_0188 vātāś ca sarve vāyanti divyapuṣpasamākulāḥ
13,134.057d@015_0189 kirantaḥ sarvapuṣpāṇi kiranto 'dbhutadarśanāḥ
13,134.057d@015_0190 oṣadhyaḥ prajvalantyaś ca dyotayantyo diśo daśa
13,134.057d@015_0191 vihagāś ca mudā yuktā nṛtyanti ca nadanti ca
13,134.057d@015_0192 giraḥ sumadhurās tatra divyā divyajanapriyāḥ
13,134.057d@015_0193 tatra devo giritaṭe hemadhātuvibhūṣite
13,134.057d@015_0194 paryaṅka iva babhrāja upaviṣṭo mahādyutiḥ
13,134.057d@015_0195 vyāghracarmaparīdhāno gajacarmottaracchadaḥ
13,134.057d@015_0196 vyālayajñopavītaś ca lohitāntravibhūṣitaḥ
13,134.057d@015_0197 hariśmaśrujaṭo bhīmo bhayakartā suradviṣām
13,134.057d@015_0198 bhayaghnaḥ sarvabhūtānāṃ bhaktānām abhayaṃkaraḥ
13,134.057d@015_0199 kiṃnarair devagandharvaiḥ stūyamānaḥ samantataḥ
13,134.057d@015_0200 ṛṣibhiś cāpsarobhiś ca sarvataś cāpi śobhitaḥ
13,134.057d@015_0201 tatra bhūtapateḥ sthānaṃ devadānavasaṃkulam
13,134.057d@015_0202 sarvatejomayaṃ bhūmnā lokapālaniṣevitam
13,134.057d@015_0203 mahoragasamākīrṇaṃ sarveṣāṃ lomaharṣaṇam
13,134.057d@015_0204 bhīmarūpam anirdeśyam apradhṛṣyatamaṃ vibho
13,134.057d@015_0205 tatra bhūtapatiṃ devam āsīnaṃ śikharottame
13,134.057d@015_0206 ṛṣayo bhūtasaṃghāś ca praṇamya śirasā haram
13,134.057d@015_0207 gīrbhiḥ paramaśuddhābhis tuṣṭuvuś ca maheśvaram
13,134.057d@015_0208 vimuktāś caiva pāpebhyo babhūvur vigatajvarāḥ
13,134.057d@015_0209 ṛṣayo vālakhilyāś ca tathā viprarṣayaś ca ye
13,134.057d@015_0210 ayonijā yonijāś ca tapaḥsiddhā maharṣayaḥ
13,134.057d@015_0211 tatrasthaṃ devadeveśaṃ bhagavantam upāsate
13,134.057d@015_0212 tatas tasmin kṣaṇe devī bhūtastrīgaṇasevitā
13,134.057d@015_0213 haratulyāmbaradharā samānavratacāriṇī
13,134.057d@015_0214 kāñcanaṃ kalaśaṃ gṛhya sarvatīrthāmbupūritam
13,134.057d@015_0215 puṣpavṛṣṭyābhivarṣantī divyagandhasamāyutā
13,134.057d@015_0216 saridvarābhiḥ sarvābhiḥ pṛṣṭhato 'nugatā varā
13,134.057d@015_0217 sevituṃ bhagavatpārśvam ājagāma śucismitā
13,134.057d@015_0218 āgamya tu gireḥ putrī devadevasya cāntikam
13,134.057d@015_0219 manaḥpriyaṃ cikīrṣantī krīḍārthaṃ śaṃkarāntike
13,134.057d@015_0220 manoharābhyāṃ pāṇibhyāṃ haranetre pidhāya tu
13,134.057d@015_0221 avekṣya hṛṣṭā svagaṇān smayantī pṛṣṭhataḥ sthitā
13,134.057d@015_0222 devyā cāndhīkṛte deve kaśmalaṃ samapadyata
13,134.057d@015_0223 nimīlite bhūtapatau naṣṭacandrārkatārakam
13,134.057d@015_0224 niḥsvādhyāyavaṣaṭkāraṃ tamasā cābhisaṃvṛtam
13,134.057d@015_0225 viṣaṇṇaṃ bhayasaṃtrastaṃ jagad āsīd bhayākulam
13,134.057d@015_0226 hāhākāras tv ṛṣīṇāṃ ca lokānām abhavat tadā
13,134.057d@015_0227 tamobhibhūte saṃbhrānte loke jīvitaśaṅkite
13,134.057d@015_0228 tṛtīyaṃ cāsya saṃbhūtaṃ lalāṭe netram āyatam
13,134.057d@015_0229 dvādaśādityasaṃkāśaṃ lokān bhāsāv abhāsayat
13,134.057d@015_0230 tatra netrāgninā tena yugāntāgninibhena vai
13,134.057d@015_0231 adahyata giriḥ sarvo himavān agrataḥ sthitaḥ
13,134.057d@015_0232 dahyamāne girau tasmin mṛgapakṣisamākule
13,134.057d@015_0233 savidyādharagandharve divyauṣadhasamāyute
13,134.057d@015_0234 tato girisutā cāpi vismayotphullalocanā
13,134.057d@015_0235 babhūva ca jagat sarvaṃ tathā vismayasaṃyutam
13,134.057d@015_0236 paśyatām eva sarveṣāṃ devadānavarakṣasām
13,134.057d@015_0237 netrajenāgninā tena dagdha eva nagottamaḥ
13,134.057d@015_0238 taṃ dṛṣṭvā mathitaṃ śailaṃ śailaputrī saviklavā
13,134.057d@015_0239 pituḥ śamanam icchantī papāta bhuvi pādayoḥ
13,134.057d@015_0240 tad dṛṣṭvā devadeveśo devyā duḥkham anuttamam
13,134.057d@015_0241 haimavatyāḥ priyārthaṃ ca giriṃ punar avaikṣata
13,134.057d@015_0242 dṛṣṭamātro bhagavatā saumyayuktena cetasā
13,134.057d@015_0243 kṣaṇena himavāñ śailaḥ prakṛtistho 'bhavat punaḥ
13,134.057d@015_0244 hṛṣṭapuṣṭavihaṃgaś ca praphulladrumakānanaḥ
13,134.057d@015_0245 siddhacāraṇasaṃghaiś ca prītiyuktaiḥ samākulaḥ
13,134.057d@015_0246 pitaraṃ prakṛtisthaṃ tu dṛṣṭvā haimavatī bhṛśam
13,134.057d@015_0247 abhavat prītisaṃyuktā muditā ca pinākinam
13,134.057d@015_0248 devī vismayasaṃyuktā praṣṭukāmā maheśvaram
13,134.057d@015_0249 hitārthaṃ sarvalokānāṃ prajānāṃ hitakāmyayā
13,134.057d@015_0250 devadevaṃ mahādevī babhāṣedaṃ vaco 'rthavat
13,134.057d@015_0251 bhagavan devadeveśa śūlapāṇe mahādyute
13,134.057d@015_0252 vismayo me mahāñ jātas tasmin netrāgnisaṃplute
13,134.057d@015_0253 kimarthaṃ devadeveśa lalāṭe 'smin prakāśate
13,134.057d@015_0254 atisūryāgnisaṃkāśaṃ tṛtīyaṃ netram āyatam
13,134.057d@015_0255 netrāgninā tu mahatā nirdagdho himavān asau
13,134.057d@015_0256 punaḥ sa dṛṣṭamātras tu prakṛtisthaḥ pitā mama
13,134.057d@015_0257 eṣa me saṃśayo deva hṛdi saṃprati vartate
13,134.057d@015_0258 devadeva namas tubhyaṃ tan me śaṃsitum arhasi
13,134.057d@015_0258 nāradaḥ
13,134.057d@015_0259 evam uktas tayā devyā prīyamāṇo 'bravīd bhavaḥ
13,134.057d@015_0260 sthāne saṃśayituṃ devi dharmajñe priyabhāṣiṇi
13,134.057d@015_0261 tvad ṛte māṃ hi vai praṣṭuṃ na śakyaṃ kena cit priye
13,134.057d@015_0262 prakāśaṃ yadi vā guhyaṃ tvatpriyārthaṃ bravīmy aham
13,134.057d@015_0263 śṛṇu tat sarvam akhilam asyāṃ saṃsadi bhāmini
13,134.057d@015_0264 sarveṣām eva lokānāṃ kūṭasthaṃ viddhi māṃ priye
13,134.057d@015_0265 madadhīnās trayo lokā yathā viṣṇau tathā mayi
13,134.057d@015_0266 sraṣṭā viṣṇur ahaṃ goptā iti tad viddhi bhāmini
13,134.057d@015_0267 tasmād yadā māṃ spṛśati śubhaṃ vā yadi vetarat
13,134.057d@015_0268 tathaivedaṃ jagat sarvaṃ tat tad bhavati śobhane
13,134.057d@015_0269 etad guhyam ajānantyā tvayā bālyād anindite
13,134.057d@015_0270 netre me pihite devi krīḍanārthaṃ dṛḍhavrate
13,134.057d@015_0271 tvatkṛte naṣṭacandrārkaṃ jagad āsīd bhṛśākulam
13,134.057d@015_0272 naṣṭāditye tamobhūte loke girisute priye
13,134.057d@015_0273 tṛtīyaṃ locanaṃ sṛṣṭaṃ lokān saṃrakṣituṃ mayā
13,134.057d@015_0274 asyaiva tejasākṣṇo me mathito 'yaṃ giriḥ śubhe
13,134.057d@015_0275 vṛkṣagulmalatākīrṇo vyālādhyuṣitakaṃdaraḥ
13,134.057d@015_0276 tvatpriyārthaṃ kṛto devi prakṛtisthaḥ punar mayā
13,134.057d@015_0277 nāradaḥ
13,134.057d@015_0277 kathitaṃ saṃśayasthānaṃ nirviśaṅkā bhava priye
13,134.057d@015_0278 kṣaṇajñā devadevasya śrotukāmā priyaṃ hitam
13,134.057d@015_0279 umā devī mahādevam apṛcchat punar eva tu
13,134.057d@015_0280 bhagavan devadeveśa sarvadevanamaskṛta
13,134.057d@015_0281 caturmukho vai bhagavān abhavat kena hetunā
13,134.057d@015_0282 bhagavan kena vai vaktram aindram adbhutadarśanam
13,134.057d@015_0283 uttaraṃ cāpi bhagavan paścimaṃ śubhadarśanam
13,134.057d@015_0284 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ jaṭilāvṛtam
13,134.057d@015_0285 yathādiśaṃ mahādeva śrotum icchāmi kāraṇam
13,134.057d@015_0286 maheśvaraḥ
13,134.057d@015_0286 eṣa me saṃśayo deva tan me śaṃsitum arhasi
13,134.057d@015_0287 tad ahaṃ te pravakṣyāmi yat tvaṃ pṛcchasi bhāmini
13,134.057d@015_0288 purāsurau mahāghorau lokodvegakarau bhṛśam
13,134.057d@015_0289 ++++
13,134.057d@015_0290 sundopasundanāmānāv āsatur bahugarvitau
13,134.057d@015_0291 aśastravadhyau balinau parasparahitaiṣiṇau
13,134.057d@015_0292 tayor eva vināśāya nirmitā viśvakarmaṇā
13,134.057d@015_0293 mṛgapakṣigaṇānāṃ ca sthāvarāṇāṃ tathaiva ca
13,134.057d@015_0294 sarvataḥ sāram uddhṛtya tilaśo lokapūjitā
13,134.057d@015_0295 tilottameti vikhyātā apsarāḥ sā babhūva ha
13,134.057d@015_0296 devakāryaṃ kariṣyantī hāvabhāvasamanvitā
13,134.057d@015_0297 sā tu paryantam āgamya rūpeṇāpratimā bhuvi
13,134.057d@015_0298 mayā bahumatā ceyaṃ devakāryaṃ kariṣyati
13,134.057d@015_0299 iti matvā tadā cāhaṃ kurvantīṃ māṃ pradakṣiṇam
13,134.057d@015_0300 tathaiva tāṃ didṛkṣuś ca caturvaktro 'bhavaṃ priye
13,134.057d@015_0301 aindraṃ mukham idaṃ pūrvaṃ tapaścaryāparaṃ sadā
13,134.057d@015_0302 dakṣiṇaṃ me mukhaṃ divyaṃ raudraṃ saṃharati prajāḥ
13,134.057d@015_0303 lokakāryaparaṃ nityaṃ paścimaṃ me mukhaṃ priye
13,134.057d@015_0304 vedān adhīte satatam adbhutaṃ cottaraṃ mukham
13,134.057d@015_0305 umā
13,134.057d@015_0305 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0306 bhagavañ śrotum icchāmi śūlapāṇe varaprada
13,134.057d@015_0307 maheśvaraḥ
13,134.057d@015_0307 kimarthaṃ nīlatā kaṇṭhe bhāti barhanibhā tava
13,134.057d@015_0308 hanta te kathayiṣyāmi śṛṇu devi samāhitā
13,134.057d@015_0309 purā yugāntare yatnād amṛtārthaṃ surāsuraiḥ
13,134.057d@015_0310 balavadbhir vimathitaś cirakālaṃ mahodadhiḥ
13,134.057d@015_0311 rajjunā nāgarājena mathyamāne mahodadhau
13,134.057d@015_0312 viṣaṃ tatra samudbhūtaṃ sarvalokavināśanam
13,134.057d@015_0313 tad dṛṣṭvā vibudhāḥ sarve tadā vimanaso 'bhavan
13,134.057d@015_0314 grastaṃ hi tan mayā devi lokānāṃ hitakāraṇāt
13,134.057d@015_0315 tatkṛtā nīlatā cāsīt kaṇṭhe barhinibhā śubhe
13,134.057d@015_0316 tadāprabhṛti caivāhaṃ nīlakaṇṭha iti smṛtaḥ
13,134.057d@015_0317 umā
13,134.057d@015_0317 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0318 nīlakaṇṭha namas te 'stu sarvalokasukhāvaha
13,134.057d@015_0319 bahūnām āyudhānāṃ tvaṃ pinākaṃ dhartum icchasi
13,134.057d@015_0320 maheśvaraḥ
13,134.057d@015_0320 kimarthaṃ devadeveśa tan me śaṃsitum arhasi
13,134.057d@015_0321 śastrāgamaṃ te vakṣyāmi śṛṇu dharmyaṃ śucismite
13,134.057d@015_0322 yugāntare mahādevi kaṇvo nāma mahāmuniḥ
13,134.057d@015_0323 sa hi divyāṃ tapaścaryāṃ kartum evopacakrame
13,134.057d@015_0324 tathā tasya tapo ghoraṃ carataḥ kālaparyayāt
13,134.057d@015_0325 valmīkaṃ punar udbhūtaṃ tasyaiva śirasi priye
13,134.057d@015_0326 veṇur valmīkasaṃyogān mūrdhni tasya babhūva ha
13,134.057d@015_0327 dharamāṇaś ca tat sarvaṃ tapaścaryām athākarot
13,134.057d@015_0328 tasmai brahmā varaṃ dātuṃ jagāma tapasārcitaḥ
13,134.057d@015_0329 dattvā tasmai varaṃ devo veṇuṃ dṛṣṭvā tv acintayat
13,134.057d@015_0330 lokakāryaṃ samuddiśya veṇunānena bhāmini
13,134.057d@015_0331 cintayitvā tam ādāya kārmukārthe nyayojayat
13,134.057d@015_0332 viṣṇor mama ca sāmarthyaṃ jñātvā lokapitāmahaḥ
13,134.057d@015_0333 dhanuṣī dve tadā prādād viṣṇave ca mamaiva ca
13,134.057d@015_0334 pinākaṃ nāma me cāpaṃ śārṅgaṃ nāma harer dhanuḥ
13,134.057d@015_0335 tṛtīyam avaśeṣeṇa gāṇḍīvam abhavad dhanuḥ
13,134.057d@015_0336 tac ca somāya nirdiśya brahmalokaṃ gataḥ punaḥ
13,134.057d@015_0337 umā
13,134.057d@015_0337 etat te sarvam ākhyātaṃ śastrāgamam anindite
13,134.057d@015_0338 bhagavan sarvabhūteśa pinākaparaśupriya
13,134.057d@015_0339 vāhaneṣu tathānyeṣu satsu bhūtapate tava
13,134.057d@015_0340 ayaṃ tu vṛṣabhaḥ kasmād vāhanatvam upāgamat
13,134.057d@015_0341 maheśvaraḥ
13,134.057d@015_0341 eṣa me saṃśayo deva taṃ me śaṃsitum arhasi
13,134.057d@015_0342 tad ahaṃ te pravakṣyāmi vāhanaṃ sa yathābhavat
13,134.057d@015_0343 ādisarge purā gāvaḥ śvetavarṇāḥ śucismite
13,134.057d@015_0344 balasaṃhananopetā darpayuktāś caranti tāḥ
13,134.057d@015_0345 ahaṃ tu tapa ātiṣṭhe tasmin kāle śubhānane
13,134.057d@015_0346 ekapādaś cordhvabāhur lokārthaṃ himavadgirau
13,134.057d@015_0347 gāvo me pārśvam āviśya darpotsiktāḥ samantataḥ
13,134.057d@015_0348 sthānabhraṃśaṃ tu me devi cakrire bahuśas tathā
13,134.057d@015_0349 apacāreṇa caitāsāṃ manaḥkṣobho 'bhavan mama
13,134.057d@015_0350 tasmād dagdhā mayā gāvo roṣāviṣṭena cetasā
13,134.057d@015_0351 tasmiṃs tu vyasane ghore vartamāne paśūn prati
13,134.057d@015_0352 anena vṛṣabheṇāhaṃ śamitaḥ saṃprasādanaiḥ
13,134.057d@015_0353 tadāprabhṛti śāntāś ca varṇabhedatvam āgatāḥ
13,134.057d@015_0354 śveto 'yaṃ vṛṣabho devi pūrvasaṃskārasaṃyutaḥ
13,134.057d@015_0355 vāhanatve dhvajatve me tadāprabhṛti yojitaḥ
13,134.057d@015_0356 tasmān me gopatitvaṃ ca devair gobhiś ca kalpitam
13,134.057d@015_0357 umā
13,134.057d@015_0357 prasannaś cābhavaṃ devi tadā gopatitāṃ gataḥ
13,134.057d@015_0358 bhagavan sarvabhūteśa śūlapāṇe vṛṣadhvaja
13,134.057d@015_0359 āvāseṣu vicitreṣu ramyeṣu ca śubheṣu ca
13,134.057d@015_0360 satsu cānyeṣu deśeṣu śmaśāne ramase katham
13,134.057d@015_0361 keśāsthikalile bhīme kapālaśatasaṃkule
13,134.057d@015_0362 sṛgālagṛdhrasaṃpūrṇe śavadhūmasamākule
13,134.057d@015_0363 citāgniviṣame ghore gahane ca bhayānake
13,134.057d@015_0364 evaṃ kalevarakṣetre durdarśe ramase katham
13,134.057d@015_0365 maheśvaraḥ
13,134.057d@015_0365 eṣa me saṃśayo deva tan me śaṃsitum arhasi
13,134.057d@015_0366 hanta te kathayiṣyāmi śṛṇu devi samāhitā
13,134.057d@015_0367 āvāsārthaṃ purā devi śuddhānveṣī śucismite
13,134.057d@015_0368 nādhyagacchaṃ ciraṃ kālaṃ deśaṃ śucitamaṃ śubhe
13,134.057d@015_0369 eṣa me 'bhiniveśo 'bhūt tasmin kāle prajāḥ prati
13,134.057d@015_0370 ākulaṃ sumahad ghoraṃ prādurāsīt samantataḥ
13,134.057d@015_0371 saṃbhūtā bhūtasṛṣṭiś ca ghorā lokabhayāvahā
13,134.057d@015_0372 nānāvarṇavirūpāś ca tīkṣṇadaṃṣṭrāḥ prahāriṇaḥ
13,134.057d@015_0373 piśācarakṣovadanāḥ prāṇināṃ prāṇahāriṇaḥ
13,134.057d@015_0374 yatas tataś caranti sma nighnantaḥ prāṇino bhṛśam
13,134.057d@015_0375 evaṃ loke kṣayaṃ yāte prāṇihīne pitāmahaḥ
13,134.057d@015_0376 cintayaṃs tatpratīkāraṃ māṃ ca śaktaṃ hi nigrahe
13,134.057d@015_0377 evaṃ jñātvā tadā brahmā tasmin karmaṇy ayojayat
13,134.057d@015_0378 tac ca prāṇidayārthaṃ tu mayāpy anumataṃ priye
13,134.057d@015_0379 tasmāt saṃrakṣitā devi bhūtebhyaḥ prāṇino bhayāt
13,134.057d@015_0380 asmāc chmaśānān medhyaṃ tu nāsti kiṃ cid anindite
13,134.057d@015_0381 niḥsaṃpātaṃ manuṣyāṇāṃ tasmāc chucitamaṃ smṛtam
13,134.057d@015_0382 bhūtasṛṣṭiṃ tu tāṃ cāhaṃ śmaśāne saṃnyaveśayam
13,134.057d@015_0383 tatrasthaḥ sarvalokānāṃ vinihanmi priye bhayam
13,134.057d@015_0384 na ca bhūtagaṇenāhaṃ vinā vasitum utsahe
13,134.057d@015_0385 tasmān me saṃnivāsāya śmaśāne rocate manaḥ
13,134.057d@015_0386 medhyakāmair dvijair nityaṃ medhyam ity abhidhīyate
13,134.057d@015_0387 ācaradbhir vrataṃ raudraṃ mokṣakāmaiś ca sevyate
13,134.057d@015_0388 sthānaṃ me tatra vihitaṃ vīrasthānam iti priye
13,134.057d@015_0389 kapālaśatasaṃpūrṇaṃ bhīmarūpaṃ bhayānakam
13,134.057d@015_0390 madhyāhne saṃdhyayos tatra nakṣatre rudradaivate
13,134.057d@015_0391 āyuṣkāmair aśuddhair vā na gantavyam iti sthitiḥ
13,134.057d@015_0392 mad anyena na śakyaṃ hi nihantuṃ bhūtajaṃ bhayam
13,134.057d@015_0393 tatrastho 'haṃ prajāḥ sarvāḥ pālayāmi dine dine
13,134.057d@015_0394 manniyogād bhūtasaṃghā na ca ghnantīha kiṃ cana
13,134.057d@015_0395 tasmāl lokahitārthāya śmaśāne ramayāmy aham
13,134.057d@015_0396 umā
13,134.057d@015_0396 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0397 bhagavan devadeveśa trinetra vṛṣabhadhvaja
13,134.057d@015_0398 piṅgalaṃ vikṛtaṃ bhāti rūpaṃ te subhayānakam
13,134.057d@015_0399 bhasmadigdhaṃ virūpākṣaṃ tīkṣṇadaṃṣṭraṃ jaṭākulam
13,134.057d@015_0400 vyāghroragatvaksaṃvītaṃ kapilaśmaśrusaṃtatam
13,134.057d@015_0401 raudraṃ bhayānakaṃ ghoraṃ śūlapaṭṭasasaṃyutam
13,134.057d@015_0402 maheśvaraḥ
13,134.057d@015_0402 kimartham īdṛśaṃ rūpaṃ tan me śaṃsitum arhasi
13,134.057d@015_0403 tad ahaṃ kathayiṣyāmi śṛṇu tattvaṃ samāhitā
13,134.057d@015_0404 dvividho laukiko bhāvaḥ śītam uṣṇam iti priye
13,134.057d@015_0405 tayor vigrathitaṃ sarvaṃ saumyāgneyam idaṃ jagat
13,134.057d@015_0406 saumyatvaṃ satataṃ viṣṇau mayy āgneyaṃ pratiṣṭhitam
13,134.057d@015_0407 anena vapuṣā nityaṃ sarvalokān bibharmy aham
13,134.057d@015_0408 raudrākṛti virūpākṣaṃ śūlapaṭṭasasaṃyutam
13,134.057d@015_0409 āgneyam iti me rūpaṃ devi lokahite ratam
13,134.057d@015_0410 yady ahaṃ viparītaḥ syām etat tyaktvā śubhānane
13,134.057d@015_0411 tadaiva sarvalokānāṃ viparītaṃ pravartate
13,134.057d@015_0412 tasmān mayedaṃ dhriyate rūpaṃ lokahitaiṣiṇā
13,134.057d@015_0413 umā
13,134.057d@015_0413 iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0414 bhagavan devadeveśa śūlapāṇe vṛṣadhvaja
13,134.057d@015_0415 kimarthaṃ candrarekhā te śirobhāge virocate
13,134.057d@015_0416 maheśvaraḥ
13,134.057d@015_0416 śrotum icchāmy ahaṃ deva tan me śaṃsitum arhasi
13,134.057d@015_0417 tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_0418 purāhaṃ kāraṇād devi kopayuktaḥ śucismite
13,134.057d@015_0419 dakṣayajñavadhārthāya bhūtasaṃghasamāvṛtaḥ
13,134.057d@015_0420 tasmin kratuvadhe ghore yajñabhāganimittataḥ
13,134.057d@015_0421 devā vibhraṃśitās te vai yeṣāṃ bhāgaḥ kratau kṛtaḥ
13,134.057d@015_0422 somas tatra mayā devi kupitena bhṛśārditaḥ
13,134.057d@015_0423 paśyaṃś cānaparādhī san pādāṅguṣṭhena pīḍitaḥ
13,134.057d@015_0424 tathā vinikṛtenāhaṃ sāmapūrvaṃ prasāditaḥ
13,134.057d@015_0425 tan me cintayataś cāsīt paścāttāpaḥ punaḥ priye
13,134.057d@015_0426 tadāprabhṛti somaṃ hi śirasā dhārayāmy aham
13,134.057d@015_0427 evaṃ me pāpahānis tu bhaved iti matir mama
13,134.057d@015_0428 tadāprabhṛti vai somo mūrdhni saṃdṛśyate sadā
13,134.057d@015_0428 nāradaḥ
13,134.057d@015_0429 evaṃ bruvati deveśe vismitāḥ paramarṣayaḥ
13,134.057d@015_0430 vāgbhiḥ sāñjalimālābhir abhituṣṭuvur īśvaram
13,134.057d@015_0431 namaḥ śaṃkara deveśa namaḥ sarvajagadguro
13,134.057d@015_0432 namo devādidevāya namaḥ śaśikalādhara
13,134.057d@015_0433 namo ghoratarād ghora namo rudra bhayaṃkara
13,134.057d@015_0434 namaḥ śāntatarāc chānta namaś candrasya pālaka
13,134.057d@015_0435 namaḥ somāya devāya namas tubhyaṃ caturmukha
13,134.057d@015_0436 namo bhūtapate śaṃbho jahnukanyāmbuśekhara
13,134.057d@015_0437 namas triśūlahastāya pannagābharaṇāya ca
13,134.057d@015_0438 namo 'stu viṣamākṣāya dakṣayajñapradāhaka
13,134.057d@015_0439 namo 'stu bahunetrāya lokarakṣaṇatatpara
13,134.057d@015_0440 aho devasya māhātmyaṃ mahādevasya vai kṛpā
13,134.057d@015_0441 evaṃ dharmaparatvaṃ ca devadevasya cārhati
13,134.057d@015_0442 evaṃ bruvatsu muniṣu vaco devy abravīd dharam
13,134.057d@015_0443 prītyarthaṃ ca munīnāṃ sā kṣaṇajñā paramaṃ hitam
13,134.057d@015_0444 bhagavan devadeveśa sarvalokanamaskṛta
13,134.057d@015_0445 asya vai ṛṣisaṃghasya mama ca priyakāmyayā
13,134.057d@015_0446 varṇāśramagataṃ dharmaṃ vaktum arhasy aśeṣataḥ
13,134.057d@015_0447 na tṛptir asti deveśa śravaṇīyaṃ hi te vacaḥ
13,134.057d@015_0448 sadharmacāriṇī ceyaṃ bhaktā ceyam iti prabho
13,134.057d@015_0449 vaktum arhasi deveśa lokānāṃ hitakāmyayā
13,134.057d@015_0450 maheśvaraḥ
13,134.057d@015_0450 yāthātathyena tat sarvaṃ vaktum arhasi śaṃkara
13,134.057d@015_0451 hanta te kathayiṣyāmi yat te devi manaḥpriyam
13,134.057d@015_0452 śṛṇu tat sarvam akhilaṃ dharmaṃ varṇāśramāśritam
13,134.057d@015_0453 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ceti caturvidhāḥ
13,134.057d@015_0454 brahmaṇā vihitāḥ pūrvaṃ lokatantram abhīpsatā
13,134.057d@015_0455 karmāṇi ca tadarhāṇi śāstreṣu vihitāni vai
13,134.057d@015_0456 yadi cedekavarṇaṃ syāj jagat sarvaṃ vinaśyati
13,134.057d@015_0457 sahaiva devair varṇāni catvāri vihitāny uta
13,134.057d@015_0458 mukhato brāhmaṇāḥ sṛṣṭās tasmāt te vāgviśāradāḥ
13,134.057d@015_0459 bāhubhyāṃ kṣatriyāḥ sṛṣṭās tasmād bāhubalānvitāḥ
13,134.057d@015_0460 udarād udgatā vaiśyās tasmād vārtopajīvinaḥ
13,134.057d@015_0461 śūdrāś ca pādataḥ sṛṣṭās tasmāt te paricārakāḥ
13,134.057d@015_0462 teṣāṃ dharmāṃś ca karmāṇi śṛṇu devi samāhitā
13,134.057d@015_0463 viprāḥ kṛtā bhūmidevā lokānāṃ dhāraṇe kṛtāḥ
13,134.057d@015_0464 te kaiś cin nāvamantavyā brāhmaṇā hitam icchubhiḥ
13,134.057d@015_0465 yadi te brāhmaṇā na syur dānayogavahāḥ sadā
13,134.057d@015_0466 ubhayor lokayor devi sthitir na syāt samāsataḥ
13,134.057d@015_0467 lokeṣu durlabhaṃ kiṃ tu brāhmaṇatvam iti smṛtam
13,134.057d@015_0468 abudho vā daridro vā pūjanīyaḥ sadaiva saḥ
13,134.057d@015_0469 brāhmaṇaṃ yo 'vamanyeta nindayet krośayec ca vā
13,134.057d@015_0470 prahareta hared vāpi dhanaṃ teṣāṃ narādhamaḥ
13,134.057d@015_0471 kārayed dhīnakarmāṇi kāmalobhavimohanāt
13,134.057d@015_0472 sa ca mām avamanyeta māṃ krośati ca nindati
13,134.057d@015_0473 mām eva praharen mūḍho maddhanasyāpahārakaḥ
13,134.057d@015_0474 mamaiva prekṣaṇaṃ kṛtvā nandate mūḍhacetanaḥ
13,134.057d@015_0475 svādhyāyo yajanaṃ dānaṃ tasya dharma iti sthitiḥ
13,134.057d@015_0476 karmāṇy adhyāpanaṃ caiva yājanaṃ ca pratigrahaḥ
13,134.057d@015_0477 satyaṃ śāntis tapaḥ śaucaṃ tasya dharmaḥ sanātanaḥ
13,134.057d@015_0478 vikrayo rasadhānyānāṃ brāhmaṇasya vigarhitaḥ
13,134.057d@015_0479 anāpadi ca śūdrānnaṃ vṛṣalīsaṃgrahas tathā
13,134.057d@015_0480 tapa eva sadā dharmo brāhmaṇasya na saṃśayaḥ
13,134.057d@015_0481 sa tu dharmārtham utpannaḥ pūrvaṃ dhātrā tapobalāt
13,134.057d@015_0482 tasyopanayanaṃ dharmo nityaṃ codakadhāraṇam
13,134.057d@015_0483 rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam
13,134.057d@015_0484 agnikāryaṃ paro dharmo nityaṃ yajñopavītitā
13,134.057d@015_0485 śūdrānnavarjanaṃ dharmo dharmaḥ satpathasevanam
13,134.057d@015_0486 dharmo nityopavāsitvaṃ brahmacaryaṃ paraṃ tathā
13,134.057d@015_0487 amṛtāśyaṃ paraṃ dharmo gṛhapuṣpabalis tathā
13,134.057d@015_0488 gṛhasaṃmārjanaṃ dharma ālepanavidhis tathā
13,134.057d@015_0489 atithivratatā dharmo dharmas tretāgnidhāraṇam
13,134.057d@015_0490 iṣṭayaḥ paśubandhāś ca vidhipūrvaṃ paraṃ tapaḥ
13,134.057d@015_0491 daṃpatyoḥ samaśīlatvaṃ dharmo vai gṛhamedhinām
13,134.057d@015_0492 eṣa dvijanmano dharmo gārhasthye dharmadhāraṇam
13,134.057d@015_0493 yas tu kṣatragato dharmas tvayā devi pracoditaḥ
13,134.057d@015_0494 tam ahaṃ te pravakṣyāmi śṛṇu devi samāhitā
13,134.057d@015_0495 kṣatriyās tu tathā devi prajānāṃ pālane smṛtāḥ
13,134.057d@015_0496 yadi na kṣatriyo loke jagat syād adharottaram
13,134.057d@015_0497 rakṣaṇāt kṣatriyair eva jagad bhavati śāśvatam
13,134.057d@015_0498 tasyāpy adhyayanaṃ dānaṃ yajanaṃ dharmataḥ smṛtam
13,134.057d@015_0499 bhītānāṃ rakṣaṇaṃ caiva pāpānām anuśāsanam
13,134.057d@015_0500 satāṃ saṃpoṣaṇaṃ caiva karaṣaḍbhāgajīvanam
13,134.057d@015_0501 utsāhaḥ śastrajīvitvaṃ tasya dharmāḥ sanātanāḥ
13,134.057d@015_0502 bhṛtyānāṃ bharaṇaṃ dharmaḥ kṛte karmaṇy amoghatā
13,134.057d@015_0503 samyag raṇadhṛto dharmo dharmaḥ paurahitakriyā
13,134.057d@015_0504 vyavahārasthitir nityaṃ guṇam etan mahīpateḥ
13,134.057d@015_0505 ārtahastaprado rājā dharmaṃ prāpnoty anuttamam
13,134.057d@015_0506 evaṃ te vihitāḥ pūrvair dharmāḥ karmavidhānataḥ
13,134.057d@015_0507 tathaiva devi vaiśyāś ca lokayātrāhitāḥ smṛtāḥ
13,134.057d@015_0508 anye tān upajīvanti pratyakṣaphaladā hi te
13,134.057d@015_0509 yadi na syus tathā vaiśyā na bhaveyus tathā pare
13,134.057d@015_0510 teṣām adhyayanaṃ dānaṃ yajanaṃ dharma iṣyate
13,134.057d@015_0511 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣis tathā
13,134.057d@015_0512 agnihotraparispandās trayo varṇā dvijātayaḥ
13,134.057d@015_0513 vāṇijyaṃ satpathe sthānam ātitheyaṃ sadā bhavet
13,134.057d@015_0514 viprāṇāṃ svāgataṃ nyāyo vaiśyadharmaḥ sanātanaḥ
13,134.057d@015_0515 tilagandharasāś caiva na vikreyāḥ kathaṃ cana
13,134.057d@015_0516 vaṇikpatham upāsadbhir vaiśyair vaiśyapathi sthitaiḥ
13,134.057d@015_0517 sarvātithyaṃ trivargasya yathāśakti divāniśam
13,134.057d@015_0518 evaṃ te vihitā devi lokayātrā svayaṃbhuvā
13,134.057d@015_0519 tathaiva śūdrā vihitāḥ sarvadharmaprasādhakāḥ
13,134.057d@015_0520 śūdrāś ca yadi te na syuḥ karmakartā na vidyate
13,134.057d@015_0521 trayaḥ pūrve śūdramūlās tasmāt karmakarāḥ smṛtāḥ
13,134.057d@015_0522 brāhmaṇādiṣu śuśrūṣā dāsadharma iti smṛtaḥ
13,134.057d@015_0523 vārtā ca kārukarmāṇi śilpaṃ nāṭyaṃ tathaiva ca
13,134.057d@015_0524 ahiṃsakaḥ śubhācāro daivatadvijavandakaḥ
13,134.057d@015_0525 śūdro dharmaphalair iṣṭaiḥ svadharmeṇopayujyate
13,134.057d@015_0526 evamādi tathānyac ca śūdrakarma iti smṛtam
13,134.057d@015_0527 te 'py evaṃ vihitā loke karmayogāḥ śubhānane
13,134.057d@015_0528 evaṃ caturṇāṃ varṇānāṃ puṇyalokāḥ paratra ca
13,134.057d@015_0529 vihitāś ca tathā dṛṣṭā yathāvad dharmacāriṇām
13,134.057d@015_0530 eṣa varṇāśrayo dharmaḥ karma caiva tadarpaṇam
13,134.057d@015_0531 umā
13,134.057d@015_0531 kathitaṃ śrotukāmāyāḥ kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0532 bhagavan devadeveśa namas te vṛṣabhadhvaja
13,134.057d@015_0533 maheśvaraḥ
13,134.057d@015_0533 śrotum icchāmy ahaṃ deva dharmam āśramiṇāṃ vibho
13,134.057d@015_0534 athāśramagataṃ dharmaṃ śṛṇu devi samāhitā
13,134.057d@015_0535 āśramāṇāṃ tu yo dharmaḥ kriyate brahmavādibhiḥ
13,134.057d@015_0536 gṛhasthaḥ pravaras teṣāṃ gārhasthyavratam āśritaḥ
13,134.057d@015_0537 pañcayajñakriyā śaucaṃ dāratuṣṭir atandritā
13,134.057d@015_0538 ṛtukālābhigamanaṃ dānayajñatapāṃsi ca
13,134.057d@015_0539 avipravāsas tasyeṣṭaṃ svādhyāyaś cāgnipūjanam
13,134.057d@015_0540 atithīnām ābhimukhyaṃ śaktyā ceṣṭanimantraṇam
13,134.057d@015_0541 anugrahaś ca sarveṣāṃ manovākkāyakarmabhiḥ
13,134.057d@015_0542 evamādi śubhaṃ cānyat kuryāt tadvṛttavān gṛhī
13,134.057d@015_0543 evaṃ saṃcaratas tasya puṇyalokā na saṃśayaḥ
13,134.057d@015_0544 tathaiva vānaprasthasya dharmāḥ proktāḥ sanātanāḥ
13,134.057d@015_0545 gṛhavāsaṃ samutsṛjya niścityaikamanāḥ śubhaiḥ
13,134.057d@015_0546 vanyair eva sadāhārair vartayed iti ca sthitiḥ
13,134.057d@015_0547 bhūmiśayyā jaṭāḥ śmaśrucarmavalkaladhāraṇam
13,134.057d@015_0548 devatātithisatkāro mahākṛcchrābhipūjanam
13,134.057d@015_0549 agnihotraṃ triṣavaṇaṃ nityaṃ tasya vidhīyate
13,134.057d@015_0550 brahmacaryaṃ kṣamā śaucaṃ tasya dharmāḥ sanātanāḥ
13,134.057d@015_0551 evaṃ sa vigate prāṇe devaloke mahīyate
13,134.057d@015_0552 yatidharmās tathā devi saṅgāṃs tyaktvā yatas tataḥ
13,134.057d@015_0553 ākiṃcanyam anārambhaḥ sarvataḥ śaucam ārjavam
13,134.057d@015_0554 sarvatra bhaikṣacaryā ca sarvatraiva vivāsanam
13,134.057d@015_0555 sadā dhyānaparatvaṃ ca doṣaśuddhiḥ kṣamā dayā
13,134.057d@015_0556 tattvānugatabuddhitvaṃ tasya dharmavidhir bhavet
13,134.057d@015_0557 brahmacārī ca yo devi janmaprabhṛti dīkṣitaḥ
13,134.057d@015_0558 brahmacaryaparo bhūtvā saṃśrayed gurum ātmanaḥ
13,134.057d@015_0559 sarvakāleṣu sarvatra gurupūjāṃ samācaret
13,134.057d@015_0560 bhaikṣacaryāgnikāryaṃ ca sadā jalaniṣevaṇam
13,134.057d@015_0561 svādhyāyaḥ satataṃ devi tasya dharmaḥ sanātanaḥ
13,134.057d@015_0562 tasya ceṣṭā tu gurvartham āprāṇāntam iti sthitiḥ
13,134.057d@015_0563 guror abhāve tatputre guruvad vṛttim ācaret
13,134.057d@015_0564 evaṃ so 'py amalāṃl lokān brāhmaṇaḥ pratipadyate
13,134.057d@015_0565 eṣa te kathito devi dharmaś cāśramavāsinām
13,134.057d@015_0566 cāturvarṇyāśrame yukto loka ity eva vidyate
13,134.057d@015_0567 umā
13,134.057d@015_0567 kathitaṃ te samāsena kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0568 bhagavan devadeveśa tripurāntaka śaṃkara
13,134.057d@015_0569 ayaṃ tv ṛṣigaṇo deva tapas tepa iti prabho
13,134.057d@015_0570 tapasā karśitā nityaṃ taporjanaparāyaṇāḥ
13,134.057d@015_0571 asya kiṃlakṣaṇo dharmaḥ kīdṛśaś cāgamas tathā
13,134.057d@015_0572 etad icchāmy ahaṃ śrotuṃ tan me vada varaprada
13,134.057d@015_0572 nāradaḥ
13,134.057d@015_0573 evaṃ vadantyāṃ rudrāṇyām ṛṣayaḥ sādhu sādhv iti
13,134.057d@015_0574 abruvan hṛṣṭamanasaḥ sarve tadgatamānasāḥ
13,134.057d@015_0575 śṛṇvantīm ṛṣidharmāṃs tu ṛṣayaś cābhyapūjayan
13,134.057d@015_0576 tvatprasādād vayaṃ devi śroṣyāmaḥ paramaṃ hitam
13,134.057d@015_0577 dhanyāḥ khalu vayaṃ sarve pādamūlaṃ tavāśritāḥ
13,134.057d@015_0578 maheśvaraḥ
13,134.057d@015_0578 iti sarve tadā devīṃ vācā samabhipūjayan
13,134.057d@015_0579 nyāyatas tvaṃ mahābhāge śrotukāmā manasvini
13,134.057d@015_0580 hanta te kathayiṣyāmi munidharmaṃ śucismite
13,134.057d@015_0581 vānaprasthaṃ samāśritya kriyate bahudhā naraiḥ
13,134.057d@015_0582 bahuśākho bahuvidha ṛṣidharmaḥ sanātanaḥ
13,134.057d@015_0583 prāyaśaḥ svargabhogārtham ṛṣibhiḥ kriyate tapaḥ
13,134.057d@015_0584 tathā saṃcaratāṃ teṣāṃ devi dharmavidhiṃ śṛṇu
13,134.057d@015_0585 bhūtvā pūrvaṃ gṛhasthas tu putrānṛṇyam avāpya ca
13,134.057d@015_0586 kalatrakāryaṃ saṃsthāpya kāraṇāt saṃtyajed gṛham
13,134.057d@015_0587 avasthāpya mano dhṛtyā vyavasāyapuraḥsaraḥ
13,134.057d@015_0588 nirdvaṃdvo vā sadāro vā vanavāsāya saṃvrajet
13,134.057d@015_0589 deśāḥ paramapuṇyā ye nadīvanasamanvitāḥ
13,134.057d@015_0590 ābādhamuktāḥ prāyeṇa tīrthāyatanasaṃyutāḥ
13,134.057d@015_0591 tatra gatvā vidhiṃ jñātvā dīkṣāṃ kuryād yathākramam
13,134.057d@015_0592 dīkṣitvaikamanā bhūtvā paricaryāṃ samācaret
13,134.057d@015_0593 kālyotthānaṃ ca śaucaṃ ca sarvadevapraṇāmanam
13,134.057d@015_0594 śakṛdālepanaṃ kāye tyaktadoṣāpramāditā
13,134.057d@015_0595 sāyaṃ prātaś cābhiṣekam agnihotraṃ yathāvidhi
13,134.057d@015_0596 kāyaśaucaṃ ca kāryaṃ ca jaṭāvalkaladhāraṇam
13,134.057d@015_0597 satataṃ vanacaryā ca samitkusumakāraṇāt
13,134.057d@015_0598 nīvāragrahaṇaṃ kāle śākamūlopacāyanam
13,134.057d@015_0599 sadāyatanaśaucaṃ ca tasya dharmāya ceṣyate
13,134.057d@015_0600 atithīnām ābhimukhyaṃ tatparatvaṃ ca sarvaśaḥ
13,134.057d@015_0601 pādyāsanābhyāṃ saṃpūjā tathāhāranimantraṇam
13,134.057d@015_0602 agrāmyapacanaṃ kāle pitṛdevārcanaṃ tathā
13,134.057d@015_0603 paścād atithisatkāras tasya dharmāḥ sanātanāḥ
13,134.057d@015_0604 śiṣṭair dharmāsane caiva dharmārthasahitāḥ kathāḥ
13,134.057d@015_0605 pratiśrayavibhāgaś ca bhūmiśayyā śilāsu vā
13,134.057d@015_0606 vratopavāsayogaś ca kṣamā cendriyanigrahaḥ
13,134.057d@015_0607 divā rātrau yathāyogaṃ śaucaṃ dharmārthacintanā
13,134.057d@015_0608 evaṃ dharmāḥ purā dṛṣṭāḥ sāmānyā vanavāsinām
13,134.057d@015_0609 evaṃ vai yatamānasya kāladharmo yadā bhavet
13,134.057d@015_0610 tadaiva so 'bhijāyeta svargalokaṃ śucismite
13,134.057d@015_0611 tatra saṃvihitā bhogāḥ svargastrībhir anindite
13,134.057d@015_0612 paribhraṣṭo yadā svargād viśiṣṭas tu bhaven nṛpa
13,134.057d@015_0613 evaṃ dharmaḥ sadā devi sarveṣāṃ vanavāsinām
13,134.057d@015_0614 umā
13,134.057d@015_0614 etat te kathitaṃ sarvaṃ kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0615 bhagavan devadeveśa ṛṣīṇāṃ caritaṃ śubham
13,134.057d@015_0616 maheśvaraḥ
13,134.057d@015_0616 viśeṣadharmān icchāmi śrotuṃ kautūhalaṃ hi me
13,134.057d@015_0617 tad ahaṃ te pravakṣyāmi śṛṇu devi samāhitā
13,134.057d@015_0618 vananityair vanaratair vānaprasthair maharṣibhiḥ
13,134.057d@015_0619 vanaṃ gurum ivālambya vastavyam iti niścayaḥ
13,134.057d@015_0620 vīraśayyām upāsadbhir vīrasthānopasevibhiḥ
13,134.057d@015_0621 vratopavāsair bahubhir grīṣme pañcatapais tathā
13,134.057d@015_0622 pañcayajñaparair nityaṃ paurṇamāsyaparāyaṇaiḥ
13,134.057d@015_0623 maṇḍūkaśāyair hemante śaivālāṅkurabhojanaiḥ
13,134.057d@015_0624 cīravalkalasaṃvītair mṛgājinadharais tathā
13,134.057d@015_0625 cāturmāsyaparaiḥ kaiś cid devadharmaparāyaṇaiḥ
13,134.057d@015_0626 evaṃvidhair vanagatais tapyate sumahat tapaḥ
13,134.057d@015_0627 evaṃ kṛtvā śubhaṃ karma paścād yāti triviṣṭapam
13,134.057d@015_0628 tatrāpi sumahat kālaṃ sa vihṛtya yathāsukham
13,134.057d@015_0629 jāyate mānuṣe loke dānabhogasamanvitaḥ
13,134.057d@015_0630 umā
13,134.057d@015_0630 tapoviśeṣasaṃyuktāḥ kathitās te śucismite
13,134.057d@015_0631 bhagavan sarvabhūteśa teṣu ye dārasaṃyutāḥ
13,134.057d@015_0632 maheśvaraḥ
13,134.057d@015_0632 kīdṛśaṃ caritaṃ teṣāṃ tan me śaṃsitum arhasi
13,134.057d@015_0633 ya ekapatnīdharmāṇaś caranti vipulaṃ tapaḥ
13,134.057d@015_0634 vindhyapādeṣu ye ke cid ye ca naimiṣavāsinaḥ
13,134.057d@015_0635 puṣkareṣu ca ye cānye nadīvanasamāśritāḥ
13,134.057d@015_0636 sarve te vidhidṛṣṭena caranti vipulaṃ tapaḥ
13,134.057d@015_0637 hiṃsādrohavimuktāś ca sarvabhūtānukampinaḥ
13,134.057d@015_0638 śāntā dāntā jitakrodhāḥ sarvātithyaparāyaṇāḥ
13,134.057d@015_0639 prāṇiṣv ātmopamā nityam ṛtukālābhigāminaḥ
13,134.057d@015_0640 svadārasahitā devi caranti vratam uttamam
13,134.057d@015_0641 vasanti sukham avyagrāḥ putradārasamanvitāḥ
13,134.057d@015_0642 teṣāṃ paricchadārambhāḥ kṛtyopakaraṇāni ca
13,134.057d@015_0643 gṛhasthavad vidhīyante yathāyogaṃ pramāṇataḥ
13,134.057d@015_0644 poṣaṇārthaṃ ca dārāṇām agnikāryārtham eva ca
13,134.057d@015_0645 gāvaś ca karṣaṇaṃ caiva sarvam etad vidhīyate
13,134.057d@015_0646 evaṃ vanagatair devi kartavyaṃ dārasaṃyutaiḥ
13,134.057d@015_0647 te svadāraiḥ samāyānti puṇyāṃl lokān dṛḍhavratāḥ
13,134.057d@015_0648 patibhiḥ saha ye dārāś caranti vipulaṃ tapaḥ
13,134.057d@015_0649 avyagrabhāvād aikātmyāt te ca gacchanti vai divam
13,134.057d@015_0650 etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0650 umā
13,134.057d@015_0651 bhagavan devadeveśa teṣāṃ karmaphalaṃ vibho
13,134.057d@015_0652 maheśvaraḥ
13,134.057d@015_0652 śrotum icchāmy ahaṃ deva prasādāt te varaprada
13,134.057d@015_0653 vānaprasthagataṃ sarvaṃ phalapākaṃ śṛṇu priye
13,134.057d@015_0654 agniyogaṃ vrajan grīṣme naro dvādaśavārṣikam
13,134.057d@015_0655 rudraloke hi jāyeta vidhidṛṣṭena karmaṇā
13,134.057d@015_0656 udavāsavrataṃ kurvan varṣakāle dṛḍhavrataḥ
13,134.057d@015_0657 somaloke 'bhijāyeta naro dvādaśavārṣikam
13,134.057d@015_0658 kāṣṭhavan maunam āsthāya naro dvādaśavārṣikam
13,134.057d@015_0659 marutāṃ lokam āsthāya tatra bhogaiś ca yujyate
13,134.057d@015_0660 kaṇṭaśarkarasaṃyukte sthaṇḍile saṃviśen muniḥ
13,134.057d@015_0661 yakṣaloke 'bhijāyeta sahasrāṇi caturdaśa
13,134.057d@015_0662 varṣāṇāṃ bhogasaṃyukto naro dvādaśavārṣikam
13,134.057d@015_0663 vīrāsanagato yas tu kaṇṭakāphalakāśritaḥ
13,134.057d@015_0664 gandharveṣv abhijāyeta naro dvādaśavārṣikam
13,134.057d@015_0665 vīrasthāyī cordhvabāhur naro dvādaśavārṣikam
13,134.057d@015_0666 devaloke 'bhijāyeta divyabhogasamanvitaḥ
13,134.057d@015_0667 pādāṅguṣṭhena yas tiṣṭhed ūrdhvabāhur jitendriyaḥ
13,134.057d@015_0668 indraloke 'bhijāyeta sahasrāṇi caturdaśa
13,134.057d@015_0669 āhāraniyamaṃ kṛtvā munir dvādaśavārṣikam
13,134.057d@015_0670 nāgaloke 'bhijāyeta saṃvatsaragaṇān bahūn
13,134.057d@015_0671 evaṃ dṛḍhavratā devi vānaprasthāś ca karmabhiḥ
13,134.057d@015_0672 sthāneṣu teṣu tiṣṭhanti tadvad bhogasamanvitāḥ
13,134.057d@015_0673 tebhyo bhraṣṭāḥ punar devi jāyante nṛṣu bhoginaḥ
13,134.057d@015_0674 varṇottamakuleṣv eva dhanadhānyasamanvitāḥ
13,134.057d@015_0675 etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0675 umā
13,134.057d@015_0676 eṣāṃ yāyāvarāṇāṃ tu dharmam icchāmi mānada
13,134.057d@015_0677 maheśvaraḥ
13,134.057d@015_0677 kṛpayā parayāviṣṭas taṃ me brūhi maheśvara
13,134.057d@015_0678 dharmaṃ yāyāvarāṇāṃ tu śṛṇu bhāmini tatparā
13,134.057d@015_0679 vratopavāsaśuddhāṅgās tīrthasnānaparāyaṇāḥ
13,134.057d@015_0680 dhṛtimantaḥ kṣamāyuktāḥ satyavrataparāyaṇāḥ
13,134.057d@015_0681 pakṣamāsopavāsaiś ca karśitā dharmadarśinaḥ
13,134.057d@015_0682 varṣaśītātapair eva kurvantaḥ paramaṃ tapaḥ
13,134.057d@015_0683 kālayogena gacchanti śakralokaṃ śucismite
13,134.057d@015_0684 tatra te bhogasaṃyuktā divyagandhasamanvitāḥ
13,134.057d@015_0685 divyabhūṣaṇasaṃyuktā vimānavaram āsthitāḥ
13,134.057d@015_0686 vicaranti yathākāmaṃ divyastrīgaṇasaṃyutāḥ
13,134.057d@015_0687 umā
13,134.057d@015_0687 etat te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_0688 maheśvaraḥ
13,134.057d@015_0688 teṣāṃ cakracarāṇāṃ tu dharmam icchāmi vai prabho
13,134.057d@015_0689 hanta te kathayiṣyāmi śṛṇu śākaṭikaṃ śubhe
13,134.057d@015_0690 saṃvahanto dhuraṃ dāraiḥ śākaṭānāṃ tu sarvadā
13,134.057d@015_0691 prārthayante yathā grāmyāḥ śakaṭair bhaikṣacaryayā
13,134.057d@015_0692 taporjanaparādhīnās tapasā kṣīṇakalmaṣāḥ
13,134.057d@015_0693 paryaṭanto diśaḥ sarvāḥ kāmakrodhavivarjitāḥ
13,134.057d@015_0694 svavaśād eva te mṛtyum abhikāṅkṣanti nityaśaḥ
13,134.057d@015_0695 indraloke tathā teṣāṃ nirmitā bhogasaṃcayāḥ
13,134.057d@015_0696 amaraiḥ saha te yānti devavad bhogasaṃyutāḥ
13,134.057d@015_0697 varāpsarobhiḥ saṃyuktāś cirakālam anindite
13,134.057d@015_0698 tenaiva kālayogena tridivaṃ yānti śobhane
13,134.057d@015_0699 tatra pramuditā bhogair vicaranti yathāsukham
13,134.057d@015_0700 umā
13,134.057d@015_0700 etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0701 maheśvaraḥ
13,134.057d@015_0701 vaikhānasānāṃ vai dharmaṃ śrotum icchāmy ahaṃ prabho
13,134.057d@015_0702 teṣu vaikhānasā nāma vānaprasthāḥ śubhekṣaṇe
13,134.057d@015_0703 tīvreṇa tapasā yuktā dīptimantaḥ svatejasā
13,134.057d@015_0704 satyavrataparādhīnās teṣāṃ niṣkalmaṣaṃ tapaḥ
13,134.057d@015_0705 aśmakuṭṭās tathānye ca dantolūkhalinas tathā
13,134.057d@015_0706 śīrṇaparṇāśinaś cānye uñchayanti tathāpare
13,134.057d@015_0707 kapotavratinaś cānye kāpotīṃ vṛttim āsthitāḥ
13,134.057d@015_0708 paśupracāraniratāḥ phenapāś ca tathāpare
13,134.057d@015_0709 mṛgavan mṛgacaryāyāṃ saṃcaranti tathāpare
13,134.057d@015_0710 abbhakṣā vāyubhakṣāś ca nirāhārās tathaiva ca
13,134.057d@015_0711 saṃcaranti tapo ghoraṃ vyādhimṛtyuvivarjitāḥ
13,134.057d@015_0712 svavaśād eva te mṛtyum abhikāṅkṣanti nityaśaḥ
13,134.057d@015_0713 indraloke tathā teṣāṃ nirmitā bhogasaṃcayāḥ
13,134.057d@015_0714 amaraiḥ saha te yānti devavad bhogasaṃyutāḥ
13,134.057d@015_0715 varāpsarobhiḥ saṃyuktāś cirakālam anindite
13,134.057d@015_0716 umā
13,134.057d@015_0716 etat te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_0717 maheśvaraḥ
13,134.057d@015_0717 bhagavañ śrotum icchāmi vālakhilyāṃs tapodhanān
13,134.057d@015_0718 dharmacaryāṃ tathā devi vālakhilyagatāṃ śṛṇu
13,134.057d@015_0719 mṛganirmokavasanā nirdvaṃdvās te tapodhanāḥ
13,134.057d@015_0720 aṅguṣṭhamātrāḥ suśroṇi sveṣv evāṅgeṣu saṃyutāḥ
13,134.057d@015_0721 te mṛtyuviṣayātītās tapaḥsiddhās tapobalāḥ
13,134.057d@015_0722 jitāhārā jitakrodhāḥ sarvabhogeṣu niḥspṛhāḥ
13,134.057d@015_0723 tapaścaraṇam icchanto lokārthaṃ paramodyatāḥ
13,134.057d@015_0724 udyantaṃ satataṃ sūryaṃ stuvanto vividhaiḥ stavaiḥ
13,134.057d@015_0725 bhāskarasyaiva kiraṇaiḥ saha saṃyānti nityadā
13,134.057d@015_0726 dyotayante diśaḥ sarvā dharmajñāḥ satyavādinaḥ
13,134.057d@015_0727 teṣv eva nirmalaṃ satyaṃ lokārthaṃ tu pratiṣṭhitam
13,134.057d@015_0728 loko 'yaṃ dhāryate devi teṣām eva tapobalāt
13,134.057d@015_0729 mahātmanāṃ tu tapasā satyena ca śucismite
13,134.057d@015_0730 kṣamayā ca mahābhāge bhūtānāṃ saṃsthitiṃ viduḥ
13,134.057d@015_0731 prajārtham api lokārthaṃ mahadbhiḥ kriyate tapaḥ
13,134.057d@015_0732 tapasā prāpyate sarvaṃ tapasā prāpyate phalam
13,134.057d@015_0733 duṣprāpam api yal loke tapasā prāpyate hi tat
13,134.057d@015_0734 pañcabhūtasthitiś caiva lokasṛṣṭivivardhanam
13,134.057d@015_0735 etat sarvaṃ samāsena tapoyogād vinirmitam
13,134.057d@015_0736 tasmād ayaṃ ṛṣigaṇas tapas tepa iti priye
13,134.057d@015_0737 dharmānveṣī tapaḥ kartuṃ yatate satataṃ priye
13,134.057d@015_0738 amaratvaṃ vaśitvaṃ ca tapasā prārthayet sadā
13,134.057d@015_0739 etat te kathitaṃ sarvaṃ śṛṇvantyās te śrutaṃ priye
13,134.057d@015_0740 priyārtham ṛṣisaṃghasya lokānāṃ hitakāmyayā
13,134.057d@015_0740 nāradaḥ
13,134.057d@015_0741 iti bruvantaṃ deveśam ṛṣayaś cāpi tuṣṭuvuḥ
13,134.057d@015_0742 umā
13,134.057d@015_0742 bhūyaḥ paramakaṃ yatnaṃ tadāprabhṛti cakrire
13,134.057d@015_0743 uktas tvayā trivargasya dharmaḥ paramakaḥ śubhaḥ
13,134.057d@015_0744 maheśvaraḥ
13,134.057d@015_0744 sarvavyāpī tu yo dharmo bhagavaṃs tad bravīhi me
13,134.057d@015_0745 brāhmaṇā lokasaṃsāre sṛṣṭā dhātrā guṇārthinā
13,134.057d@015_0746 lokāṃs tārayituṃ yuktā martyeṣu kṣitidevatāḥ
13,134.057d@015_0747 teṣu tāvat pravakṣyāmi dharmaṃ śubhaphalodayam
13,134.057d@015_0748 brāhmaṇeṣv abhayo dharmaḥ paramaḥ śubhalakṣaṇaḥ
13,134.057d@015_0749 ime hi dharmā lokārthaṃ pūrvaṃ sṛṣṭāḥ svayaṃbhuvā
13,134.057d@015_0750 pṛthivyāṃ sajjanair nityaṃ kīrtyamānaṃ nibodha me
13,134.057d@015_0751 svadāraniratir dharmo nityaṃ japyaṃ tathaiva ca
13,134.057d@015_0752 sarvātithyaṃ trivargasya yathāśakti divāniśam
13,134.057d@015_0753 śūdro dharmaparo nityaṃ śuśrūṣābhimanā bhavet
13,134.057d@015_0754 traividyo brāhmaṇo vṛddho na cādhyayanajīvakaḥ
13,134.057d@015_0755 trivargaṃ tu vyatikrāntas tasya dharmaḥ sanātanaḥ
13,134.057d@015_0756 ṣaṭ karmāṇi ca proktāni sṛṣṭāni brahmaṇā purā
13,134.057d@015_0757 dharmiṣṭhāni variṣṭhāni yāni tāni śṛṇūttame
13,134.057d@015_0758 yajanaṃ yājanaṃ caiva dānaṃ pātre pratigrahaḥ
13,134.057d@015_0759 adhyāpanam adhyayanaṃ ṣaṭkarmā dharmabhāg ṛjuḥ
13,134.057d@015_0760 nityasvādhyāyato dharmo nityayajñaḥ sanātanaḥ
13,134.057d@015_0761 dānaṃ praśasyate nityaṃ brāhmaṇeṣu trikarmasu
13,134.057d@015_0762 ayaṃ paramako dharmaḥ saṃvṛttaḥ satsu vidyate
13,134.057d@015_0763 garbhasthāne viśuddhānāṃ dharmasya niyamo mahān
13,134.057d@015_0764 pañcayajñaviśuddhātmā kratunityo 'nasūyakaḥ
13,134.057d@015_0765 dānto brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ
13,134.057d@015_0766 cakṣurdo manado jihvāsnigdhavarṇapradaḥ sadā
13,134.057d@015_0767 atithyabhyāgatarataḥ śeṣānnakṛtabhojanaḥ
13,134.057d@015_0768 pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā
13,134.057d@015_0769 dīpaṃ pratiśrayaṃ caiva yo dadāti sa dhārmikaḥ
13,134.057d@015_0770 prātar utthāya vai paścād bhojanena nimantrayet
13,134.057d@015_0771 satkṛtyānuvrajed yaś ca tasya dharmaḥ sanātanaḥ
13,134.057d@015_0772 pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate
13,134.057d@015_0773 tad ahaṃ kīrtayiṣyāmi trivargeṣu ca yad yathā
13,134.057d@015_0774 ekenāṃśena dharmo 'rthaḥ kartavyo hitam icchatā
13,134.057d@015_0775 ekenāṃśena kāmārtham ekam aṃśaṃ vivardhayet
13,134.057d@015_0776 nivṛttilakṣaṇaḥ puṇyo dharmo mokṣe vidhīyate
13,134.057d@015_0777 tasya vṛttiṃ pravakṣyāmi tāṃ śṛṇuṣva samāhitā
13,134.057d@015_0778 sarvabhūtadayā dharmo nivṛttiparamaḥ sadā
13,134.057d@015_0779 bubhukṣitaṃ pipāsārtam atithiṃ śrāntam āgatam
13,134.057d@015_0780 arcayanti varārohe teṣām api phalaṃ mahat
13,134.057d@015_0781 pātram ity eva dātavyaṃ sarvasmai dharmakāṅkṣibhiḥ
13,134.057d@015_0782 āgamiṣyati yat pātraṃ tat pātraṃ tārayiṣyati
13,134.057d@015_0783 kāle saṃprāptam atithiṃ bhoktukāmam upasthitam
13,134.057d@015_0784 cittaṃ saṃbhāvayet tatra vyāso 'yaṃ samupasthitaḥ
13,134.057d@015_0785 tasya pūjāṃ yathāśakti saumyacittaḥ prayojayet
13,134.057d@015_0786 cittamūlo bhaved dharmo dharmamūlaṃ bhaved yaśaḥ
13,134.057d@015_0787 tasmāt saumyena cittena dātavyaṃ devi sarvadā
13,134.057d@015_0788 saumyacittas tu yo dadyāt tad dhi dānam anuttamam
13,134.057d@015_0789 yathāmbubindubhiḥ sūkṣmaiḥ patadbhir medinītale
13,134.057d@015_0790 kedārāś ca taṭākāni sarāṃsi saritas tathā
13,134.057d@015_0791 toyapūrṇāni dṛśyante apratarkyāṇi śobhane
13,134.057d@015_0792 alpam alpam api hy etad dīyamānaṃ vivardhate
13,134.057d@015_0793 pīḍayāpi ca bhṛtyānāṃ dānam eva viśiṣyate
13,134.057d@015_0794 putradārā dhanaṃ dhānyaṃ na mṛtān anugacchati
13,134.057d@015_0795 śreyo dānaṃ ca bhogaś ca dhanaṃ prāpya yaśasvini
13,134.057d@015_0796 dānena hi mahābhāgā bhavanti manujādhipāḥ
13,134.057d@015_0797 nāsti bhūmisamaṃ dānaṃ nāsti dānasamo nidhiḥ
13,134.057d@015_0798 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param
13,134.057d@015_0799 āśrame yas tu tapyeta tapomūlaphalāśanaḥ
13,134.057d@015_0800 ādityābhimukho bhūtvā jaṭāvalkalasaṃvṛtaḥ
13,134.057d@015_0801 maṇḍūkaśāyī hemante grīṣme pañcatapā bhavet
13,134.057d@015_0802 samyak tapaś carantīha śraddadhānā vanāśrame
13,134.057d@015_0803 gṛhāśramasya te devi kalāṃ nārhanti ṣoḍaśīm
13,134.057d@015_0803 umā
13,134.057d@015_0804 gṛhāśramasya yā caryā vratāni niyamāś ca ye
13,134.057d@015_0805 yathā ca devatāḥ pūjyāḥ satataṃ gṛhamedhinā
13,134.057d@015_0806 yad yac ca parihartavyaṃ gṛhiṇā tithiparvasu
13,134.057d@015_0807 maheśvaraḥ
13,134.057d@015_0807 tat sarvaṃ śrotum icchāmi kathyamānaṃ tvayā prabho
13,134.057d@015_0808 gṛhāśramasya yan mūlaṃ phalaṃ dharmo 'yam uttamaḥ
13,134.057d@015_0809 pādaiś caturbhiḥ satataṃ dharmo yatra pratiṣṭhitaḥ
13,134.057d@015_0810 sārabhūtaṃ varārohe dadhno ghṛtam ivoddhṛtam
13,134.057d@015_0811 tad ahaṃ te pravakṣyāmi śrūyatāṃ dharmacāriṇi
13,134.057d@015_0812 śuśrūṣate yaḥ pitaraḥ mātaraṃ ca gṛhāśrame
13,134.057d@015_0813 bhartāraṃ caiva yā nārī agnihotraṃ ca ye dvijāḥ
13,134.057d@015_0814 teṣu teṣu ca prīṇanti devā indrapurogamāḥ
13,134.057d@015_0815 umā
13,134.057d@015_0815 pitaraḥ pitṛlokasthāḥ svadharmeṇa sa rajyate
13,134.057d@015_0816 mātāpitṛviyuktānāṃ kā caryā gṛhamedhinām
13,134.057d@015_0817 vidhavānāṃ ca nārīṇāṃ bhavān etad bravītu me
13,134.057d@015_0817 maheśvaraḥ
13,134.057d@015_0818 devatātithiśuśrūṣā guruvṛddhābhivādanam
13,134.057d@015_0819 ahiṃsā sarvabhūtānām alobhaḥ satyasaṃdhatā
13,134.057d@015_0820 brahmacaryaṃ śaraṇyatvaṃ śaucaṃ pūrvābhibhāṣaṇam
13,134.057d@015_0821 kṛtajñatvam apaiśunyaṃ satataṃ dharmaśīlatā
13,134.057d@015_0822 dine dvir abhiṣekaṃ ca pitṛdaivatapūjanam
13,134.057d@015_0823 gavāhnikapradānaṃ ca saṃvibhāgo 'tithiṣv api
13,134.057d@015_0824 dīpaṃ pratiśrayaṃ caiva dadyāt pādyāsanaṃ tathā
13,134.057d@015_0825 pañcame 'hani ṣaṣṭhe vā dvādaśe vāpy athāṣṭame
13,134.057d@015_0826 caturdaśe pañcadaśe brahmacārī sadā bhavet
13,134.057d@015_0827 śmaśrukarma śirobhyaṅgam añjanaṃ dantadhāvanam
13,134.057d@015_0828 naiteṣv ahaḥsu kurvīta teṣv alakṣmīḥ pratiṣṭhitā
13,134.057d@015_0829 vratopavāsaniyamas tapo dānaṃ ca śaktitaḥ
13,134.057d@015_0830 bharaṇaṃ bhṛtyavargasya dīnānām anukampanam
13,134.057d@015_0831 paradāranivṛttiś ca svadāreṣu ratiḥ sadā
13,134.057d@015_0832 śarīram ekaṃ daṃpatyor vidhātrā pūrvanirmitam
13,134.057d@015_0833 tasmāt svadāranirato brahmacārī vidhīyate
13,134.057d@015_0834 śīlavṛttavinītasya nigṛhītendriyasya ca
13,134.057d@015_0835 ārjave vartamānasya sarvabhūtahitaiṣiṇaḥ
13,134.057d@015_0836 priyātitheś ca kṣāntasya dharmārjitadhanasya ca
13,134.057d@015_0837 gṛhāśramapadasthasya kim anyaiḥ kṛtyam āśramaiḥ
13,134.057d@015_0838 yathā mātaram āśritya sarve jīvanti jantavaḥ
13,134.057d@015_0839 tathā gṛhāśramaṃ prāpya sarve jīvanti cāśramāḥ
13,134.057d@015_0840 rājānaḥ sarvapāṣaṇḍāḥ sarve raṅgopajīvinaḥ
13,134.057d@015_0841 vyālagrāhāś ca dambhāś ca corā rājabhaṭās tathā
13,134.057d@015_0842 savidyāḥ sarvaśilpajñāḥ sarve caiva cikitsakāḥ
13,134.057d@015_0843 dūrādhvānaṃ prapannāś ca kṣīṇapathyodanā narāḥ
13,134.057d@015_0844 ete cānye ca bahavas tarkayanti gṛhāśramam
13,134.057d@015_0845 mārjārā mūṣikāḥ śvānaḥ sūkarāś ca śukās tathā
13,134.057d@015_0846 kapotakākacaṭakāḥ sarīsṛpaniṣeviṇaḥ
13,134.057d@015_0847 araṇyavāsinaś cānye saṃghā ye mṛgapakṣiṇām
13,134.057d@015_0848 evaṃ bahuvidhā devi loke 'smin sacarācarāḥ
13,134.057d@015_0849 gṛhe kṣetre bile caiva śataśo 'tha sahasraśaḥ
13,134.057d@015_0850 gṛhasthena kṛtaṃ karma sarvais tair upabhujyate
13,134.057d@015_0851 upayuktaṃ ca yat teṣāṃ matimān nānuśocati
13,134.057d@015_0852 dharma ity eva saṃkalpya yat tu tasya phalaṃ śṛṇu
13,134.057d@015_0853 sarvayatnapraṇītasya hayamedhasya yat phalam
13,134.057d@015_0854 varṣe sa dvādaśe devi phalenaitena yujyate
13,134.057d@015_0855 āśāpāśavimokṣaś ca viddhi dharmam anuttamam
13,134.057d@015_0856 vṛkṣamūlacaro nityaṃ śūnyāgāraniveśanam
13,134.057d@015_0857 nadīpulinaśāyī ca nadītīram anuvrajan
13,134.057d@015_0858 vimuktaḥ sarvasaṅgebhyaḥ snehabandhena vai dvijaḥ
13,134.057d@015_0859 ātmany evātmano bhāvaṃ samāyojyeha te vane
13,134.057d@015_0860 ātmabhūto yatāhāro mokṣadṛṣṭena karmaṇā
13,134.057d@015_0861 pavitranityo yuktaś ca tasya dharmaḥ sanātanaḥ
13,134.057d@015_0862 naikatra ramate sakto na caikagrāmagocaraḥ
13,134.057d@015_0863 yukto 'py aṭati yo 'yukto na caikapulineśayaḥ
13,134.057d@015_0864 umā
13,134.057d@015_0864 eṣa mokṣavidāṃ dharmo vedoktaḥ satpathe sthitaḥ
13,134.057d@015_0865 devadeva namas tubhyaṃ triyakṣa vṛṣabhadhvaja
13,134.057d@015_0866 śrutaṃ me bhagavan sarvaṃ tvatprasādān maheśvara
13,134.057d@015_0867 saṃgṛhītaṃ mayā tac ca tava vākyam anuttamam
13,134.057d@015_0868 idānīm asti saṃdeho mānuṣeṣv eva kaś cana
13,134.057d@015_0869 tulyapāṇiśiraḥkāyo rājāyam iti dṛśyate
13,134.057d@015_0870 kena karmavipākena sarvaprādhānyam arhati
13,134.057d@015_0871 sa cāpi daṇḍayan martyān bhartsayan vidhamann api
13,134.057d@015_0872 pretyabhāve kathaṃ lokāṃl labhate puṇyakarmaṇām
13,134.057d@015_0873 maheśvaraḥ
13,134.057d@015_0873 rājavṛttam ahaṃ tasmāc chrotum icchāmi mānada
13,134.057d@015_0874 tad ahaṃ te pravakṣyāmi rājadharmaṃ śubhānane
13,134.057d@015_0875 rājāyattaṃ hi tat sarvaṃ lokavṛttaṃ śubhāśubham
13,134.057d@015_0876 mahatas tapaso devi phalaṃ rājyam iti smṛtam
13,134.057d@015_0877 tapodānamayaṃ rājyaṃ paraṃ sthānaṃ vidhīyate
13,134.057d@015_0878 tasmād rājñaḥ sadā martyāḥ praṇamanti yatas tataḥ
13,134.057d@015_0879 nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini
13,134.057d@015_0880 tasmāt tasyaiva caritaṃ jagatpathyaṃ śṛṇu priye
13,134.057d@015_0881 arājake purā tv āsīt prajānāṃ saṃkulaṃ mahat
13,134.057d@015_0882 tad dṛṣṭvā saṃkulaṃ brahmā manuṃ rājye nyaveśayat
13,134.057d@015_0883 tadāprabhṛti saṃdṛṣṭaṃ rājñāṃ vṛttaṃ śubhāśubham
13,134.057d@015_0884 tan me śṛṇu varārohe tasya pathyaṃ jagaddhitam
13,134.057d@015_0885 yathā pretya labhet svargaṃ yathā vīryaṃ yaśas tathā
13,134.057d@015_0886 pitryaṃ vā bhūtapūrvaṃ vā svayam utpādya vā punaḥ
13,134.057d@015_0887 rājadharmam anuṣṭhāya vidhivad bhoktum arhati
13,134.057d@015_0888 ātmānam eva prathamaṃ vinayair upapādayet
13,134.057d@015_0889 anu bhṛtyān prajāḥ paścād ity eṣa vinayakramaḥ
13,134.057d@015_0890 svāminaṃ copamāṃ kṛtvā prajās tadvṛttakāṅkṣayā
13,134.057d@015_0891 svayaṃ vinayasaṃpannā bhavantīha śubhekṣaṇe
13,134.057d@015_0892 tasmāt pūrvataraṃ rājā ātmānaṃ vinaye nayet
13,134.057d@015_0893 yo vinītaḥ svayaṃ rājā vinayaty eva vai prajāḥ
13,134.057d@015_0894 apahāsyo bhavet tādṛk svadoṣasyānavekṣaṇāt
13,134.057d@015_0895 vidyābhyāsair vṛddhayogair ātmānaṃ vinayaṃ nayet
13,134.057d@015_0896 vidyā dharmārthaphalinī tadvido vṛddhasaṃjñitāḥ
13,134.057d@015_0897 indriyāṇāṃ jayo devi ata ūrdhvam udāhṛtam
13,134.057d@015_0898 ajaye sumahān doṣo rājānaṃ vinipātayet
13,134.057d@015_0899 pañcaiva svavaśān kṛtvā tadarthān pañca śoṣayet
13,134.057d@015_0900 ṣaḍ utsṛjya yathāyogaṃ jñānena vinayena ca
13,134.057d@015_0901 śāstracakṣur nayaparo bhūtvā bhṛtyān samāharet
13,134.057d@015_0902 vṛttaśrutakulopetān upadhābhiḥ parīkṣitān
13,134.057d@015_0903 amātyān upadhātītān sāpasarpāñ jitendriyān
13,134.057d@015_0904 yojayeta yathāyogaṃ yathārhaṃ sveṣu karmasu
13,134.057d@015_0905 amātyā buddhisaṃpannā rāṣṭraṃ bahujanapriyam
13,134.057d@015_0906 durādharṣaṃ puraśreṣṭhaṃ kośaḥ kṛcchrasahaḥ smṛtaḥ
13,134.057d@015_0907 anuraktaṃ balaṃ sāram advaidhaṃ mitram eva ca
13,134.057d@015_0908 etāḥ prakṛtayaḥ ṣaṭ ca svāmī ca nayatattvavit
13,134.057d@015_0909 prajānāṃ rakṣaṇārthāya sarvam etad vinirmitam
13,134.057d@015_0910 ābhiḥ karaṇabhūtābhiḥ kuryāl lokahitaṃ nṛpaḥ
13,134.057d@015_0911 ātmarakṣā nṛpendrasya prajārakṣārtham iṣyate
13,134.057d@015_0912 tasmāt satatam ātmānaṃ saṃrakṣed apramādavān
13,134.057d@015_0913 bhojanācchādanāt snānād bahir niṣkramaṇād api
13,134.057d@015_0914 nityaṃ strīgaṇasaṃyogād rakṣed ātmānam ātmavān
13,134.057d@015_0915 svebhyaś caiva parebhyaś ca śastrād api viṣād api
13,134.057d@015_0916 satataṃ putradārebhyo rakṣed ātmānam ātmavān
13,134.057d@015_0917 sarvebhya eva sthānebhyo rakṣed ātmānam ātmavān
13,134.057d@015_0918 prajānāṃ rakṣaṇārthāya prajāhitakaro bhavet
13,134.057d@015_0919 prajākāryaṃ tu tatkāryaṃ prajāsaukhyaṃ tu tatsukham
13,134.057d@015_0920 prajāpriyaṃ priyaṃ tasya svahitaṃ hi prajāhitam
13,134.057d@015_0921 prajārthaṃ tasya sarvasvam ātmārthaṃ na vidhīyate
13,134.057d@015_0922 prakṛtīnāṃ vivādārthaṃ rāgadveṣau vyudasya ca
13,134.057d@015_0923 ubhayoḥ pakṣayor vādaṃ śrutvā caiva yathātatham
13,134.057d@015_0924 tam arthaṃ vimṛśed buddhyā svayam ā tattvadarśanāt
13,134.057d@015_0925 tadvidbhir bahubhir vṛddhaiḥ sahāsīno narottamaiḥ
13,134.057d@015_0926 kartāram aparādhaṃ ca deśakālau nayānayau
13,134.057d@015_0927 jñātvā samyag yathāśāstraṃ tato daṇḍaṃ nayen nṛṣu
13,134.057d@015_0928 evaṃ kurvaṃl labhed dharmaṃ pakṣapātavivarjanāt
13,134.057d@015_0929 pratyakṣāptopadeśābhyām anumānena vā punaḥ
13,134.057d@015_0930 boddhavyaṃ satataṃ rājñā deśavṛttaṃ śubhāśubham
13,134.057d@015_0931 cāraiḥ karmapravṛttyā ca tad vijñāya vicārayan
13,134.057d@015_0932 aśubhaṃ nirharet sadyo joṣayec chubham ātmanaḥ
13,134.057d@015_0933 garhyān vigarhayed eva pūjyān saṃpūjayet tathā
13,134.057d@015_0934 daṇḍyāṃś ca daṇḍayed devi nātra kāryā vicāraṇā
13,134.057d@015_0935 pañcāpekṣaṃ sadā mantraṃ kuryād buddhiyutair naraiḥ
13,134.057d@015_0936 kulavṛttaśrutopetair nityaṃ mantraparo bhavet
13,134.057d@015_0937 kāmarāgeṇa vai mūrkhair naiva mantramanā bhavet
13,134.057d@015_0938 rājā rāṣṭrahitāpekṣaḥ satyadharmāṇi kārayet
13,134.057d@015_0939 sarvodyogaṃ svayaṃ kuryād durgādiṣu sadā nṛpaḥ
13,134.057d@015_0940 deśavṛddhikarān bhṛtyān apramādena kārayet
13,134.057d@015_0941 deśakṣayakarān sarvān saṃpriyān api varjayet
13,134.057d@015_0942 ahany ahani saṃpaśyed anujīvigaṇaṃ svayam
13,134.057d@015_0943 sumukhaḥ supriyo bhūtvā samyag vṛttaṃ samādiśet
13,134.057d@015_0944 adharmyaṃ paruṣaṃ tīkṣṇaṃ vākyaṃ vaktuṃ na cārhati
13,134.057d@015_0945 nare nare guṇān doṣān samyag veditum arhati
13,134.057d@015_0946 sveṅgitaṃ vṛṇuyād dhairyān na kuryāt kṣudrasaṃvidam
13,134.057d@015_0947 pareṅgitajño lokajño bhūtvā saṃsargam ācaret
13,134.057d@015_0948 svataś ca parataś caiva parasparabhayād api
13,134.057d@015_0949 amānuṣabhayebhyaś ca svāḥ prajāḥ pālayen nṛpaḥ
13,134.057d@015_0950 lubdhāḥ kaṭhorāś cādhyakṣā mānavā dasyuvṛttayaḥ
13,134.057d@015_0951 nigrāhyā eva te rājñā saṃgṛhītā yatas tataḥ
13,134.057d@015_0952 kumārān vinayair eva janmaprabhṛti yojayet
13,134.057d@015_0953 teṣām ātmaguṇopetaṃ yauvarājye niyojayet
13,134.057d@015_0954 prakṛtīnāṃ yathā na syād rājyabhraṃśodbhavaṃ bhayam
13,134.057d@015_0955 etat saṃcintayan nityaṃ tadvidhānaṃ tathārhati
13,134.057d@015_0956 arājakaṃ kṣaṇam api rāṣṭraṃ na syād dhi śobhane
13,134.057d@015_0957 ātmano 'nuvidhānāya yauvarājyaṃ sadeṣyate
13,134.057d@015_0958 kulajānāṃ ca vaidyānāṃ śrotriyāṇāṃ tapasvinām
13,134.057d@015_0959 anyeṣāṃ vṛttayuktānāṃ viśeṣaṃ kartum arhati
13,134.057d@015_0960 ātmārthaṃ rājyatantrārthaṃ kośasaṃcayam ārabhet
13,134.057d@015_0961 durgād rāṣṭrāt samudrāc ca vaṇigbhyaḥ puruṣātyayāt
13,134.057d@015_0962 parātmaguṇasārābhyāṃ bhṛtyapoṣaṇam ācaret
13,134.057d@015_0963 vāhanānāṃ vidhāyāgre poṣaṇaṃ yaudhakarmasu
13,134.057d@015_0964 sādaraḥ satataṃ bhūtvā apekṣāvratam ācaret
13,134.057d@015_0965 caturdhā vibhajet kośaṃ dharmabhṛtyātmakāraṇāt
13,134.057d@015_0966 āpadarthaṃ ca nītijño deśakālavaśena tu
13,134.057d@015_0967 anāthān vyādhitān vṛddhān svadeśe poṣayen nṛpaḥ
13,134.057d@015_0968 saṃdhiṃ ca vigrahaṃ caiva tadviśeṣāṃs tathāparān
13,134.057d@015_0969 yathāvat saṃvimṛśyaiva buddhipūrvaṃ samācaret
13,134.057d@015_0970 sarveṣāṃ sa priyo bhūtvā maṇḍalaṃ satataṃ caret
13,134.057d@015_0971 śubheṣv api ca kāryeṣu na caiko 'ntaḥ samācaret
13,134.057d@015_0972 svataś ca parataś caiva vyasanāni vimṛśya tu
13,134.057d@015_0973 pareṇa dhārmikān nyāyān nātīyād dveṣalobhataḥ
13,134.057d@015_0974 rakṣyatvaṃ vai prajādharmaḥ kṣatradharmas tu rakṣaṇam
13,134.057d@015_0975 kunṛpaiḥ pīḍitās tasmāt prajāḥ sarvatra pālayet
13,134.057d@015_0976 yātrākālam avekṣyaiva paścāt kopaḥ phalodayam
13,134.057d@015_0977 tadyuktāś cāpadaś caiva prāg yānād iti cintayet
13,134.057d@015_0978 vyasanebhyo balaṃ rakṣen nayato vyayato 'pi vā
13,134.057d@015_0979 prāyaśo varjayed yuddhaṃ prāṇarakṣaṇakāraṇāt
13,134.057d@015_0980 kāraṇād eva yoddhavyaṃ nātmanaḥ paradoṣataḥ
13,134.057d@015_0981 suyuddhe prāṇamokṣaś ca tasya dharmāya iṣyate
13,134.057d@015_0982 abhiyukto balavatā kuryād āpadvidhiṃ nṛpaḥ
13,134.057d@015_0983 anunīya tathā sarvān prajānāṃ hitakāraṇāt
13,134.057d@015_0984 anyaprakṛtiyuktānāṃ rājñāṃ vṛttavicāriṇām
13,134.057d@015_0985 anyāṃś cāpatprapannānāṃ na tān saṃyoktum arhati
13,134.057d@015_0986 śubhāśubhaṃ yadā devi vṛttaṃ tūbhayataḥ smṛtam
13,134.057d@015_0987 ātmaiva tac chubhaṃ kuryād aśubhaṃ yojayet parān
13,134.057d@015_0988 evam uddeśataḥ proktam alepatvaṃ yathā bhavet
13,134.057d@015_0989 etad evaṃ samāsena rājadharmaḥ prakīrtitaḥ
13,134.057d@015_0990 evaṃ saṃvartamānas tu daṇḍayan bhartsayan prajāḥ
13,134.057d@015_0991 na kilbiṣam avāpnoti padmapatram ivāmbhasā
13,134.057d@015_0992 evaṃ saṃvartamānasya kāladharmo yadā bhavet
13,134.057d@015_0993 svargaloke tadā rājā tridaśaiḥ saha toṣyate
13,134.057d@015_0994 dvividhaṃ rājavṛttaṃ ca nyāyabhāgyasamanvitam
13,134.057d@015_0995 evaṃ nyāyānugaṃ vṛttaṃ kathitaṃ te śubhekṣaṇe
13,134.057d@015_0996 rājyaṃ nyāyānugaṃ nāma buddhiśāstrānugaṃ bhavet
13,134.057d@015_0997 dharmyaṃ pathyaṃ yaśasyaṃ ca svargyaṃ caiva tathā bhavet
13,134.057d@015_0998 daivapakṣye sati nṛpe rājyaṃ nyāyānugaṃ bhavet
13,134.057d@015_0999 kriyante yatra karmāṇi śāstrayuktiṃ vimṛśya vai
13,134.057d@015_1000 kartā dveṣaviyuktaś ca tatra nyāyānugaṃ bhavet
13,134.057d@015_1001 rājyaṃ bhogānugaṃ nāma ayathāvat pradṛśyate
13,134.057d@015_1002 tat tu śāstravinirmuktaṃ satāṃ kopakaraṃ bhavet
13,134.057d@015_1003 adharmyam ayaśasyaṃ ca durantaṃ ca bhaved dhruvam
13,134.057d@015_1004 yatra svacchandataḥ sarvaṃ kriyate karma rājabhiḥ
13,134.057d@015_1005 yatra bhāgyavaśād bhṛtyā labhante na viśeṣataḥ
13,134.057d@015_1006 yatra daṇḍyā na daṇḍyante pūjyante vā narādhamāḥ
13,134.057d@015_1007 yatra santo vihanyante tatra bhāgyānugaṃ bhavet
13,134.057d@015_1008 śubhāśubhaṃ yadā yatra viparītaṃ pradṛśyate
13,134.057d@015_1009 rājñi vāsurapakṣe tu tatra bhāgyānugaṃ bhavet
13,134.057d@015_1010 bhāgyānuge tu rājāno vartamānā yathātathā
13,134.057d@015_1011 prāpyākīrtim anarthaṃ ca ihaloke śubhekṣaṇe
13,134.057d@015_1012 paratra sumahāghoraṃ tamaḥ prāpya duratyayam
13,134.057d@015_1013 tiṣṭhanti narake devi pralayāntād iti sthitiḥ
13,134.057d@015_1014 mokṣaṇaṃ duṣkṛtīnāṃ tu vidyate kālaparyayāt
13,134.057d@015_1015 nāsty eva mokṣaṇaṃ devi rājñāṃ duṣkṛtakāriṇām
13,134.057d@015_1016 etat sarvaṃ samāsena rājavṛttaṃ śubhāśubham
13,134.057d@015_1017 umā
13,134.057d@015_1017 kathitaṃ te mahābhāge bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_1018 devadeva mahādeva sarvadevanamaskṛta
13,134.057d@015_1019 maheśvaraḥ
13,134.057d@015_1019 yāni dharmarahasyāni śrotum icchāmi tāny aham
13,134.057d@015_1020 rahasyaṃ śrūyatāṃ devi mānuṣāṇāṃ sukhāvaham
13,134.057d@015_1021 napuṃsakeṣu vandhyāsu viyonau pṛthivītale
13,134.057d@015_1022 utsargo retasas teṣu na kāryo dharmakāṅkṣibhiḥ
13,134.057d@015_1023 eteṣu bījaṃ prakṣiptaṃ na virohati vai priye
13,134.057d@015_1024 yatra vā tatra vā bījaṃ dharmārthī notsṛjet punaḥ
13,134.057d@015_1025 naro bījavināśena lipyate bhrūṇahatyayā
13,134.057d@015_1026 ahiṃsā paramo dharmaḥ ahiṃsā paramaṃ sukham
13,134.057d@015_1027 ahiṃsā dharmaśāstreṣu sarveṣu paramaṃ padam
13,134.057d@015_1028 devatātithiśuśrūṣā satataṃ dharmaśīlatā
13,134.057d@015_1029 vedādhyayanayajñāś ca tapo dānaṃ damas tathā
13,134.057d@015_1030 ācāryaguruśuśrūṣā tīrthābhigamanaṃ tathā
13,134.057d@015_1031 ahiṃsāyā varārohe kalāṃ nārhanti ṣoḍaśīm
13,134.057d@015_1032 umā
13,134.057d@015_1032 etat te paramaṃ guhyam ākhyātaṃ paramārcitam
13,134.057d@015_1033 yadi dharmas tv ahiṃsāyāṃ kimartham amarottama
13,134.057d@015_1034 yajñeṣu paśubandheṣu hanyante paśavo dvijaiḥ
13,134.057d@015_1035 kathaṃ ca bhagavan bhūyo hiṃsamānā narādhipāḥ
13,134.057d@015_1036 svargaṃ sudurgamaṃ yānti sadā sma ripusūdana
13,134.057d@015_1037 yasyaiva gosahasrāṇi viṃśatiḥ sādhikāni tu
13,134.057d@015_1038 ahany ahani hanyante dvijānāṃ māṃsakāraṇāt
13,134.057d@015_1039 samāṃsaṃ tu sa dattvānnaṃ rantidevo narādhipaḥ
13,134.057d@015_1040 kathaṃ svargam anuprāptaḥ paraṃ kautūhalaṃ hi me
13,134.057d@015_1041 kiṃ nu dharmaṃ na śṛṇvanti na śraddadhati vā śrutam
13,134.057d@015_1042 mṛgayāyai vinirgatya mṛgān ghnanti narādhipāḥ
13,134.057d@015_1043 etat sarvaṃ viśeṣeṇa vistareṇa vṛṣadhvaja
13,134.057d@015_1044 maheśvaraḥ
13,134.057d@015_1044 śrotum icchāmi bhagavaṃs tattvam etan mamocyatām
13,134.057d@015_1045 bahumānyam idaṃ devi nāsti kaś cid ahiṃsakaḥ
13,134.057d@015_1046 śrūyatāṃ kāraṇaṃ cātra yathānekavidhaṃ bhavet
13,134.057d@015_1047 dṛśyate cāpi loke 'smin na kaś cid avihiṃsakaḥ
13,134.057d@015_1048 dharaṇīsaṃśritāñ jīvān susūkṣmāṃś caiva madhyamān
13,134.057d@015_1049 saṃcaraṃś caraṇābhyāṃ ca hanti jīvān anekaśaḥ
13,134.057d@015_1050 ajñānāj jñānato vāpi ye jīvāḥ śayanāsane
13,134.057d@015_1051 upāviśañ śayānaś ca hanti jīvān anekaśaḥ
13,134.057d@015_1052 śirovastreṣu ye jīvā narāṇāṃ svedasaṃbhavāḥ
13,134.057d@015_1053 tāṃś ca hiṃsanti satataṃ daṃśāṃś ca maśakān api
13,134.057d@015_1054 jale jīvās tathākāśe pṛthivī jīvamālinī
13,134.057d@015_1055 evaṃ jīvākule loke ko 'sau syād yas tv ahiṃsakaḥ
13,134.057d@015_1056 sthūlamadhyamasūkṣmaiś ca svedavātamahīruhaiḥ
13,134.057d@015_1057 dṛśyarūpair adṛśyaiś ca nānārūpaiś ca bhāmini
13,134.057d@015_1058 jīvais tatam idaṃ sarvam ākāśaṃ pṛthivī tathā
13,134.057d@015_1059 anyonyaṃ te ca hiṃsanti durbalān balavattarāḥ
13,134.057d@015_1060 matsyā matsyān grasantīha khagāṃś caiva khagās tathā
13,134.057d@015_1061 sarīsṛpaiś ca jīvanti kapotādyā vihaṃgamāḥ
13,134.057d@015_1062 bhūcarāḥ khecarāś cānye kravyādā māṃsagṛddhinaḥ
13,134.057d@015_1063 samṛddhāḥ paramāṃsais tu bhakṣeran ye 'pi cāparaiḥ
13,134.057d@015_1064 sattvaiḥ sattvāni jīvanti śataśo 'tha sahasraśaḥ
13,134.057d@015_1065 apīḍayitvā naivānyaṃ jīvā jīvanti sundari
13,134.057d@015_1066 sthūlakāyasya sattvasya kharasya mahiṣasya vā
13,134.057d@015_1067 jīvasyaikasya māṃsena payasā rudhireṇa vā
13,134.057d@015_1068 tṛpyante bahavo jīvāḥ kravyādā māṃsabhojinaḥ
13,134.057d@015_1069 eko jīvasahasrāṇi sadā khādati mānavaḥ
13,134.057d@015_1070 annādyalpopabhogena dhānyasaṃjñāni yāni tu
13,134.057d@015_1071 māṃsadhānyaiḥ sabījaiś ca bhojanaṃ parivarjayet
13,134.057d@015_1072 trirātraṃ pañcarātraṃ vā saptarātram athāpi vā
13,134.057d@015_1073 dhānyāni yo na hiṃsetāhiṃsakaḥ parikīrtitaḥ
13,134.057d@015_1074 nāśnāti yāvato jīvāṃs tāvat puṇyena yujyate
13,134.057d@015_1075 āhārasya viyogena śarīraṃ paritapyate
13,134.057d@015_1076 tapyamāne śarīre tu śarīraṃ cendriyāṇy api
13,134.057d@015_1077 vaśe tiṣṭhanti suśroṇi nṛpāṇām iva kiṃkarāḥ
13,134.057d@015_1078 niruṇaddhīndriyāṇy eva sa sukhī sa vicakṣaṇaḥ
13,134.057d@015_1079 indriyāṇāṃ nirodhena dānena ca damena ca
13,134.057d@015_1080 naraḥ sarvam avāpnoti manasā yad yad icchati
13,134.057d@015_1081 etan mūlam ahiṃsāyā upavāsaḥ prakīrtitaḥ
13,134.057d@015_1082 āhāraṃ kurute yas tu bhūmim ākramate ca yaḥ
13,134.057d@015_1083 sarve te hiṃsakā devi yathā dharmeṣu dṛśyate
13,134.057d@015_1084 yathehāhiṃsako devi tattvajño jñāyate naraḥ
13,134.057d@015_1085 tathā te 'haṃ pravakṣyāmi śrūyatāṃ dharmacāriṇi
13,134.057d@015_1086 phalāni jīrṇaparṇāni bhasma vā yo 'pi bhakṣayet
13,134.057d@015_1087 ālekhyam iva niśceṣṭaṃ taṃ manye 'ham ahiṃsakam
13,134.057d@015_1088 ārambhā hiṃsayā yuktā dhūmenāgnir ivāvṛtāḥ
13,134.057d@015_1089 tasmād yas tu nirāhāras taṃ manye 'ham ahiṃsakam
13,134.057d@015_1090 yas tu sarvaṃ samutsṛjya dīkṣito niyataḥ śuciḥ
13,134.057d@015_1091 kṛtvā maṇḍalamaryādāṃ saṃkalpaṃ kurute naraḥ
13,134.057d@015_1092 yāvajjīvam anāśitvā kālākāṅkṣī dṛḍhavrataḥ
13,134.057d@015_1093 dhyānena tapasā yuktas taṃ manye 'ham ahiṃsakam
13,134.057d@015_1094 anyathā hi na paśyāmi naro yaḥ syād ahiṃsakaḥ
13,134.057d@015_1095 bahu cintyam idaṃ devi nāsti kaś cid ahiṃsakaḥ
13,134.057d@015_1096 yato yato mahābhāge hiṃsā syān mahatī tataḥ
13,134.057d@015_1097 nivṛttau madhumāṃsābhyāṃ hiṃsā tv alpatarā bhavet
13,134.057d@015_1098 nivṛttiḥ paramo dharmo nivṛttiḥ paramaṃ sukham
13,134.057d@015_1099 manasā vinivṛttānāṃ dharmasya nicayo mahān
13,134.057d@015_1100 manaḥpūrvaṃgamā dharmā adharmāś ca na saṃśayaḥ
13,134.057d@015_1101 manasā badhyate cāpi mucyate cāpi mānavaḥ
13,134.057d@015_1102 nigṛhīte bhavet svargo visṛṣṭe narako dhruvaḥ
13,134.057d@015_1103 ghātakaḥ śastram udyamya manasā cintayed yadi
13,134.057d@015_1104 āyuḥkṣayaṃ gate 'dyaiṣāṃ mṛte tu praharāmy aham
13,134.057d@015_1105 iti yo ghātako hanyān na sa pāpena lipyate
13,134.057d@015_1106 vidhinā nihataḥ pūrvaṃ nimittaṃ sa tu ghātakaḥ
13,134.057d@015_1107 vidhir hi balavān devi dustyajaṃ vai purākṛtam
13,134.057d@015_1108 jīvāḥ purākṛtenaiva tiryagyonisarīsṛpāḥ
13,134.057d@015_1109 nānāyoniṣu jāyante svakarmapariveṣṭitāḥ
13,134.057d@015_1110 nānāvidhavicitrāṅgā nānāvīryaparākramāḥ
13,134.057d@015_1111 nānābhūmipradeśeṣu nānāhārāś ca jantavaḥ
13,134.057d@015_1112 jāyamānasya jīvasya mṛtyuḥ pūrvaṃ prajāyate
13,134.057d@015_1113 sukhaṃ vā yadi vā duḥkhaṃ yathā pūrvaṃ kṛtaṃ tathā
13,134.057d@015_1114 prāpnuvanti narā mṛtyuṃ yadā yatra ca yena ca
13,134.057d@015_1115 nātikrāntuṃ hi śakyaṃ syān nideśaḥ pūrvakarmaṇaḥ
13,134.057d@015_1116 apramattaḥ pramatteṣu vidhir jāgarti jantuṣu
13,134.057d@015_1117 na hi tasya priyaḥ kaś cin na dveṣyo na ca madhyamaḥ
13,134.057d@015_1118 samaḥ sarveṣu bhūteṣu kālaḥ kālaṃ nirīkṣate
13,134.057d@015_1119 gatāyuṣo hy ākṣipati jīvaṃ sarvasya dehinaḥ
13,134.057d@015_1120 yathā yena ca martavyaṃ tathā yujyeta mṛtyunā
13,134.057d@015_1121 avaśo nīyate tatra martavyaṃ yatra yena tu
13,134.057d@015_1122 araṇye svagṛhe vāpi rātrau vāhani vā tathā
13,134.057d@015_1123 yathā yena hi martavyaṃ nānyathā mriyate hi saḥ
13,134.057d@015_1124 dṛśyate na ca loke 'smin bhūto bhavyo 'pi vā punaḥ
13,134.057d@015_1125 vijñānair vikramair vāpi nānāmantrauṣadhair api
13,134.057d@015_1126 yo hi vañcayituṃ śakto vidhes tu niyatāṃ gatim
13,134.057d@015_1127 maheśvaraḥ
13,134.057d@015_1127 eṣa te 'bhihito devi jīvahiṃsāvidhikramaḥ
13,134.057d@015_1128 śrūyatāṃ kāraṇaṃ devi yathā hi duratikramaḥ
13,134.057d@015_1129 vidhiḥ sarveṣu bhūteṣu martavye samupasthite
13,134.057d@015_1130 āyuḥkṣayeṇopahatāḥ samāgamya varānane
13,134.057d@015_1131 kīṭāḥ pataṃgā bahavaḥ sthūlāḥ sūkṣmāś ca madhyamāḥ
13,134.057d@015_1132 prajvalatsu pradīpeṣu svayam eva patanti te
13,134.057d@015_1133 bahūnāṃ mṛgayūthānāṃ nānāvananiṣeviṇām
13,134.057d@015_1134 yas tu kālahatas teṣāṃ sa vai kālena vadhyate
13,134.057d@015_1135 sūnārthaṃ devi baddhānāṃ kṣīṇāyur yo nibadhyate
13,134.057d@015_1136 avaśo ghātakasyātha hastaṃ tad ahar eti saḥ
13,134.057d@015_1137 yathā pakṣigaṇāḥ kṣipraṃ vistīrṇākāśagāminaḥ
13,134.057d@015_1138 kṣīṇāyuṣo nibadhyante śaktā api palāyitum
13,134.057d@015_1139 yathā vāricarā mīnā bahavo bahujātayaḥ
13,134.057d@015_1140 jālaṃ samadhirohanti svayam eva vidher vaśāt
13,134.057d@015_1141 śalyakasya ca jihvāgraṃ svayam āruhya śobhane
13,134.057d@015_1142 āyuḥkṣayeṇopahatā nipadyante sarīsṛpāḥ
13,134.057d@015_1143 kṛṣatāṃ karṣakāṇāṃ ca nāsti buddhir vihiṃsane
13,134.057d@015_1144 athaiṣāṃ lāṅgalāgrādyair hanyante jantavo 'kṣayāḥ
13,134.057d@015_1145 pādāgreṇaiva caikena yāṃ hiṃsāṃ kurute naraḥ
13,134.057d@015_1146 mātaṃgo 'pi na tāṃ kuryāt krūro janmaśatair api
13,134.057d@015_1147 mriyante yair hi martavyaṃ na tān hanti kṛṣīvalaḥ
13,134.057d@015_1148 kṛṣāmīti matis tasya nāsti cintā vihiṃsane
13,134.057d@015_1149 tasmāj jīvasahasrāṇi hatvāpi na sa lipyate
13,134.057d@015_1150 vidhinā vihitaḥ pūrvaṃ paścāt prāṇī vipadyate
13,134.057d@015_1151 evaṃ sarveṣu bhūteṣu vidhir hi duratikramaḥ
13,134.057d@015_1152 gatāyuṣā na śakyaṃ hi muhūrtam api jīvitum
13,134.057d@015_1153 jīvitavye na martavyaṃ na bhūtaṃ na bhaviṣyati
13,134.057d@015_1154 śubhāśubhaṃ karmaphalaṃ na śakyam ativartitum
13,134.057d@015_1155 tathā tābhiś ca martavyaṃ bhoktavyāś caiva tās tathā
13,134.057d@015_1156 rantidevasya gāvo vai vidher hi vaśam āgatāḥ
13,134.057d@015_1157 svayam āyānti gāvo vai hanyante yatra sundari
13,134.057d@015_1158 gavāṃ vai hanyamānānāṃ rudhiraprabhavā nadī
13,134.057d@015_1159 carmaṇvatīti vikhyātā khuraśṛṅgāsthidurgamā
13,134.057d@015_1160 rudhiraṃ tāṃ nadīṃ prāpya toyaṃ bhavati śobhane
13,134.057d@015_1161 medhyaṃ puṇyaṃ pavitraṃ ca gandhavarṇarasair yutam
13,134.057d@015_1162 tatrābhiṣekaṃ kurvanti kṛtajapyāḥ kṛtāhnikāḥ
13,134.057d@015_1163 dvijā devagaṇāś cāpi lokapālā maheśvarāḥ
13,134.057d@015_1164 tasya rājñaḥ sadā satre svayam āgamya sundari
13,134.057d@015_1165 vidhinā pūrvadṛṣṭena tanmāṃsam upakalpitam
13,134.057d@015_1166 mantravat pratigṛhṇanti yathānyāyaṃ yathāvidhi
13,134.057d@015_1167 samāṃsaṃ ca sadā hy annaṃ śataśo 'tha sahasraśaḥ
13,134.057d@015_1168 bhuñjānānāṃ dvijātīnām astam eti divākaraḥ
13,134.057d@015_1169 gāvo yās tatra hanyante rājñas tasya kratūttame
13,134.057d@015_1170 paṭhyamāneṣu mantreṣu yathānyāyaṃ yathāvidhi
13,134.057d@015_1171 tāś ca svargaṃ gatā gāvo rantidevaś ca pārthivaḥ
13,134.057d@015_1172 sadā satravidhānena siddhiṃ prāpto nareśvaraḥ
13,134.057d@015_1173 atha yas tu sahāyārtham uktaḥ syāt pārthivair naraḥ
13,134.057d@015_1174 bhogānāṃ saṃvibhāgena vastrābharaṇabhūṣaṇaiḥ
13,134.057d@015_1175 sahabhojanasaṃbandhaiḥ satkārair vividhair api
13,134.057d@015_1176 sahāyakāle saṃprāpte saṃgrāme śastram uddharet
13,134.057d@015_1177 vyūḍhānīke yathā śastraṃ senayor ubhayor api
13,134.057d@015_1178 hastyaśvarathasaṃpūrṇe padātibalasaṃkule
13,134.057d@015_1179 cāmaracchatraśabale dhvajacarmāyudhojjvale
13,134.057d@015_1180 śaktitomarakuntāsiśūlapaṭṭasadhāribhiḥ
13,134.057d@015_1181 kūṭamudgaracāpeṣubhusuṇḍhījuṣṭamuṣṭibhiḥ
13,134.057d@015_1182 bhindipālagadācakraprāsakarpaṇadhāribhiḥ
13,134.057d@015_1183 nānāpraharaṇair yodhaiḥ senayor ubhayor api
13,134.057d@015_1184 yuddhaśauṇḍaiḥ pragarjadbhir vṛṣeṣu vṛṣabhair iva
13,134.057d@015_1185 śaṅkhaduṃdubhinādena nānātūryaraveṇa ca
13,134.057d@015_1186 hayaheṣitaśabdena kuñjarāṇāṃ ca bṛṃhitaiḥ
13,134.057d@015_1187 yodhānāṃ siṃhanādaiś ca ghaṇṭānāṃ śiñjitasvanaiḥ
13,134.057d@015_1188 diśaś ca vidiśaś caiva samantād badhirīkṛtāḥ
13,134.057d@015_1189 grīṣmānteṣu vigarjadbhir nabhasīva balāhakaiḥ
13,134.057d@015_1190 rathanemikhuroddhūtair aruṇai raṇareṇubhiḥ
13,134.057d@015_1191 kapilābhir ivākāśe chādyamāne samantataḥ
13,134.057d@015_1192 pravṛtte śastrasaṃpāte yodhānāṃ tatra senayoḥ
13,134.057d@015_1193 teṣāṃ prahārakṣatajaṃ raktacandanasaprabham
13,134.057d@015_1194 te sravantaḥ svagātrebhyas tarante raṇamūrdhani
13,134.057d@015_1195 palāśāśokapuṣpāṇāṃ jaṃgamā iva rāśayaḥ
13,134.057d@015_1196 raṇe samabhivartanta udyatāyudhapāṇayaḥ
13,134.057d@015_1197 śobhamānā raṇe śūrā āhvayantaḥ parasparam
13,134.057d@015_1198 hanyamāneṣv abhighnatsu śūreṣu raṇasaṃkaṭe
13,134.057d@015_1199 pṛṣṭhaṃ dattvātha ye tatra nāyakasya narādhamāḥ
13,134.057d@015_1200 anāhatā nivartante nāyake vāpy abhīpsati
13,134.057d@015_1201 te duṣkṛtaṃ prapadyante nāyakasyākhilaṃ narāḥ
13,134.057d@015_1202 yac cāsti sukṛtaṃ teṣāṃ yujyate tena nāyakaḥ
13,134.057d@015_1203 ahiṃsā paramo dharma iti ye 'pi narā viduḥ
13,134.057d@015_1204 saṃgrāmeṣu na yudhyante bhṛtāś caivānurūpataḥ
13,134.057d@015_1205 narakaṃ yānti te ghoraṃ bhartṛpiṇḍāpahāriṇaḥ
13,134.057d@015_1206 yas tu prāṇān parityajya praviśed udyatāyudhaḥ
13,134.057d@015_1207 saṃgrāmam agnipratimaṃ pataṃgā iva nirbhayam
13,134.057d@015_1208 sattvam āviśate tatra jñātvā yodhasya niścayam
13,134.057d@015_1209 āviṣṭaś caiva sattvena nirghṛṇo jāyate naraḥ
13,134.057d@015_1210 prahārair nandayed devi sattvenādhiṣṭhito hi saḥ
13,134.057d@015_1211 prahāravyathitaś caiva na vaiklavyam upaiti saḥ
13,134.057d@015_1212 yas tu svaṃ nāyakaṃ rakṣann atighore raṇāṅgaṇe
13,134.057d@015_1213 tāpayann arisainyāni siṃho mṛgagaṇān iva
13,134.057d@015_1214 āditya iva madhyāhne durnirīkṣyo raṇājire
13,134.057d@015_1215 nirdayo yas tu saṃgrāme praharaty udyatāyudhaḥ
13,134.057d@015_1216 yajate sa tu pūtātmā saṃgrāmeṇa mahākratum
13,134.057d@015_1217 varma kṛṣṇājinaṃ tasya daṇḍakāṣṭhaṃ dhanuḥ smṛtam
13,134.057d@015_1218 ratho vedī dhvajo yūpaḥ kuśāś ca ratharaśmayaḥ
13,134.057d@015_1219 māno darpas tv ahaṃkāras trayas tretāgnayaḥ smṛtāḥ
13,134.057d@015_1220 pratodaś ca sruvas tasya upādhyāyo 'sya sārathiḥ
13,134.057d@015_1221 srug bhāṇḍaṃ cāpi yat kiṃ cid yajñopakaraṇāni ca
13,134.057d@015_1222 āyudhāny asya tat sarvaṃ samidhaḥ sāyakāḥ smṛtāḥ
13,134.057d@015_1223 svedasrāvaś ca gātrebhyaḥ kṣaudraṃ tasya yaśasvinaḥ
13,134.057d@015_1224 puroḍāśā nṛśīrṣāṇi rudhiraṃ cāhutiḥ smṛtam
13,134.057d@015_1225 tūṇaś caiva carur jñeyo vasor dhārā vasā smṛtā
13,134.057d@015_1226 kravyādā bhūtasaṃghāś ca tasmin yajñe dvijātayaḥ
13,134.057d@015_1227 teṣāṃ bhakṣānnapānāni hatā nṛgajavājinaḥ
13,134.057d@015_1228 bhuñjate te yathākāmaṃ yathā yajñe kim icchake
13,134.057d@015_1229 nihatānāṃ tu yodhānāṃ vastrābharaṇabhūṣaṇam
13,134.057d@015_1230 hiraṇyaṃ ca suvarṇaṃ ca yad vai yajñasya dakṣiṇā
13,134.057d@015_1231 yas tatra hanyate devi gajaskandhagato naraḥ
13,134.057d@015_1232 brahmalokam avāpnoti raṇeṣv abhimukho hataḥ
13,134.057d@015_1233 rathamadhyagato vāpi hayapṛṣṭhagato 'pi vā
13,134.057d@015_1234 hanyate yas tu saṃgrāme śakraloke mahīyate
13,134.057d@015_1235 svarge hantā pūjyate tair hatas tatraiva pūjyate
13,134.057d@015_1236 dvāv etau sukham edhete hantā yaś caiva hanyate
13,134.057d@015_1237 tasmāt saṃgrāmam āsādya prahartavyam abhītavat
13,134.057d@015_1238 nirbhayo yas tu saṃgrāme prahared udyatāyudhaḥ
13,134.057d@015_1239 rājño vallabhatām eti kulaṃ bhāvayate svakam
13,134.057d@015_1240 yathā nadīsahasrāṇi praviṣṭāni mahodadhim
13,134.057d@015_1241 tathā sarve na saṃdeho dharmo dharmabhṛtāṃ vare
13,134.057d@015_1242 praviṣṭā rājadharmeṇa ācāryavinayas tathā
13,134.057d@015_1243 vedoktāś caiva ye dharmāḥ pāṣaṇḍeṣu ca kīrtitāḥ
13,134.057d@015_1244 tathaiva mānavā dharmā dharmāś cānye tathāpare
13,134.057d@015_1245 deśajātikulānāṃ ca grāmadharmās tathaiva ca
13,134.057d@015_1246 ye dharmāḥ pārvatīyeṣu ye dharmāḥ pattanādiṣu
13,134.057d@015_1247 teṣāṃ pūrvapravṛttānāṃ kartavyaṃ parirakṣaṇam
13,134.057d@015_1248 dharma eva hato hanti dharmo rakṣati rakṣitaḥ
13,134.057d@015_1249 tasmād dharmo na hantavyaḥ pārthivena viśeṣataḥ
13,134.057d@015_1250 prajāḥ pālayate yatra dharmeṇa vasudhādhipaḥ
13,134.057d@015_1251 ṣaṭkarmaniratā viprāḥ pūjyante pitṛdevatāḥ
13,134.057d@015_1252 naiva tasminn anāvṛṣṭir na rogā nāpy upadravāḥ
13,134.057d@015_1253 dharmaśīlāḥ prajāḥ sarvāḥ svadharmanirate nṛpe
13,134.057d@015_1254 eṣṭavyaḥ satataṃ devi yuktācāro narādhipaḥ
13,134.057d@015_1255 chidrajñaś caiva śatrūṇām apramattaḥ pratāpavān
13,134.057d@015_1256 śūdrāḥ pṛthivyāṃ bahavo rājñāṃ bahuvināśakāḥ
13,134.057d@015_1257 tasmāt pramādaṃ suśroṇi na kuryāt paṇḍito nṛpaḥ
13,134.057d@015_1258 teṣu mitreṣu tyakteṣu tathā martyeṣu hastiṣu
13,134.057d@015_1259 visrambho nopagantavyaḥ snānapāneṣu nityaśaḥ
13,134.057d@015_1260 rājño vallabhatām eti kulaṃ bhāvayate svakam
13,134.057d@015_1261 yas tu rāṣṭrahitārthāya gobrāhmaṇakṛte tathā
13,134.057d@015_1262 bandigrāhāya mitrārthe prāṇāṃs tyajati dustyajān
13,134.057d@015_1263 sarvakāmadughāṃ dhenuṃ dharaṇīṃ lokadhāriṇīm
13,134.057d@015_1264 samudrāntāṃ varārohe saśailavanakānanām
13,134.057d@015_1265 dadyād devi dvijātibhyo vasupūrṇāṃ vasuṃdharām
13,134.057d@015_1266 na tatsamaṃ varārohe prāṇatyāgī viśiṣyate
13,134.057d@015_1267 sahasram api yajñānāṃ yajate yadi carddhimān
13,134.057d@015_1268 yajñais tasya kim āścaryaṃ prāṇatyāgaḥ suduṣkaraḥ
13,134.057d@015_1269 tasmāt sarveṣu yajñeṣu śastrayajño viśiṣyate
13,134.057d@015_1270 maheśvaraḥ
13,134.057d@015_1270 evaṃ saṃgrāmayajñās te yathātattvam udāhṛtāḥ
13,134.057d@015_1271 mṛgayātrāṃ tu vakṣyāmi śṛṇu tāṃ dharmacāriṇi
13,134.057d@015_1272 mṛgān hatvā mahīpālo yathā pāpair na lipyate
13,134.057d@015_1273 nirmānuṣām imāṃ sarve mṛgā icchanti medinīm
13,134.057d@015_1274 bhakṣayanti ca sasyāni śāsitavyā nṛpeṇa te
13,134.057d@015_1275 duṣṭānāṃ śāsanaṃ dharmaḥ śiṣṭānāṃ paripālanam
13,134.057d@015_1276 kartavyaṃ bhūmipālena nityaṃ kāryeṣu cārjavam
13,134.057d@015_1277 svargaṃ mṛgāś ca gacchanti svayaṃ nṛpatinā hatāḥ
13,134.057d@015_1278 yathā gāvo hy agopālās tathā rāṣṭram anāyakam
13,134.057d@015_1279 tasmād aṃśās tu devānāṃ gandharvoragarakṣasām
13,134.057d@015_1280 rājye niyuktā rāṣṭreṣu prajāpālanakāraṇāt
13,134.057d@015_1281 aśiṣṭaśāsane caiva śiṣṭānāṃ paripālane
13,134.057d@015_1282 teṣāṃ caryāṃ pravakṣyāmi śrūyatām anupūrvaśaḥ
13,134.057d@015_1283 yathā pracaratāṃ teṣāṃ pārthivānāṃ yaśasvini
13,134.057d@015_1284 rāṣṭraṃ dharmo dhanaṃ caiva yaśaḥ kīrtiś ca vardhate
13,134.057d@015_1285 nṛpāṇāṃ pūrvam evāyaṃ dharmo dharmabhṛtāṃ vare
13,134.057d@015_1286 sabhāprapātaṭākāni devatāyatanāni ca
13,134.057d@015_1287 brāhmaṇāvasathāś caiva kartavyā nṛpasattamaiḥ
13,134.057d@015_1288 brāhmaṇā nāvamantavyā bhasmacchannā ivāgnayaḥ
13,134.057d@015_1289 kulam utsādayeyus te krodhāviṣṭā dvijātayaḥ
13,134.057d@015_1290 dhmāyamāno yathā hy agnir nirdahet sarvam indhanam
13,134.057d@015_1291 tathā krodhāgninā viprā daheyuḥ pṛthivīm imām
13,134.057d@015_1292 na hi vipreṣu kruddheṣu rājyaṃ bhuñjanti bhūmipāḥ
13,134.057d@015_1293 paribhūya dvijān mohād vātāpinahuṣādayaḥ
13,134.057d@015_1294 sabandhumitrā naṣṭās te dagdhā brāhmaṇamanyubhiḥ
13,134.057d@015_1295 śarīraṃ cāpi śakrasya kṛtaṃ bhaganirantaram
13,134.057d@015_1296 tato devagaṇāḥ sarve indrasyārthe mahāmatim
13,134.057d@015_1297 prasādaṃ kārayām āsuḥ praṇāmastutivandanaiḥ
13,134.057d@015_1298 tena prītena suśroṇi gautamena mahātmanā
13,134.057d@015_1299 tac charīraṃ tu śakrasya sahasrabhagacihnitam
13,134.057d@015_1300 kṛtaṃ netrasahasreṇa kṣaṇenaiva nirantaram
13,134.057d@015_1301 chittvā meṣasya vṛṣaṇau gautamenābhimantritau
13,134.057d@015_1302 indrasya vṛṣaṇau bhūtvā kṣipraṃ vai śleṣam āgatau
13,134.057d@015_1303 evaṃ vipreṣu kruddheṣu devarājaḥ śatakratuḥ
13,134.057d@015_1304 aśaktaḥ śāsituṃ rājyaṃ kiṃ punar mānuṣo bhuvi
13,134.057d@015_1305 krodhāviṣṭo dahed vipraḥ śuṣkendhanam ivānalaḥ
13,134.057d@015_1306 bhasmīkṛtya jagat sarvaṃ sṛjed anyaj jagat punaḥ
13,134.057d@015_1307 adevān api devān sa kuryād devān adevatāḥ
13,134.057d@015_1308 tasmān notpādayen manyuṃ manyupraharaṇā dvijāḥ
13,134.057d@015_1309 mahatsv apy aparādheṣu śāsanaṃ nārhati dvijaḥ
13,134.057d@015_1310 na ca śastranipātāni na ca prāṇair viyojanam
13,134.057d@015_1311 dṛśyate triṣu lokeṣu brāhmaṇānām anindite
13,134.057d@015_1312 krodhāś ca vipulā ghorāḥ prasādāś cāpy anuttamāḥ
13,134.057d@015_1313 tasmān notpādayet krodhaṃ nityaṃ pūjyā dvijātayaḥ
13,134.057d@015_1314 dṛśyate na sa loke 'smin bhūto vātha bhaviṣyati
13,134.057d@015_1315 kruddheṣu yo vai vipreṣu rājyaṃ bhuṅkte narādhipaḥ
13,134.057d@015_1316 na caivopahased viprān na caivopālabhec ca tān
13,134.057d@015_1317 kālam āsādya kupyec ca kāle kuryād anugraham
13,134.057d@015_1318 saṃprahāsaś ca bhṛtyeṣu na kartavyo narādhipaiḥ
13,134.057d@015_1319 laghutvaṃ caiva prāpnoti ājñā cāsya nivartate
13,134.057d@015_1320 bhṛtyānāṃ saṃprahāsena pārthivaḥ paribhūyate
13,134.057d@015_1321 ayācyāni ca yācanti avaktavyaṃ bruvanti ca
13,134.057d@015_1322 pūrvam apy ucitair lābhaiḥ paritoṣaṃ na yānti te
13,134.057d@015_1323 tasmād bhṛtyeṣu nṛpatiḥ saṃprahāsaṃ vivarjayet
13,134.057d@015_1324 na viśvased aviśvaste viśvaste ca na viśvaset
13,134.057d@015_1325 sagotreṣu viśeṣeṇa sarvopāyair na viśvaset
13,134.057d@015_1326 viśvāsād bhayam utpannaṃ hanyād vṛkṣam ivāśaniḥ
13,134.057d@015_1327 pramādād dhanyate rājā lobhena ca vaśīkṛtaḥ
13,134.057d@015_1328 tasmāt pramādaṃ lobhaṃ ca na kuryān na ca viśvaset
13,134.057d@015_1329 bhayārtānāṃ paritrātā dīnānugrahakārakaḥ
13,134.057d@015_1330 tasmāt kṛtyaviśeṣajño nityaṃ rāṣṭrahite rataḥ
13,134.057d@015_1331 satyasaṃdhaḥ sthito rājye prajāpālanatatparaḥ
13,134.057d@015_1332 alubdho nyāyavādī ca ṣaḍbhāgaṃ copajīvati
13,134.057d@015_1333 kāryākāryaviśeṣajñaḥ sarvaṃ dharmeṇa paśyati
13,134.057d@015_1334 svarāṣṭreṣu dayāṃ kuryād akāryaṃ na pravartate
13,134.057d@015_1335 ye caivainaṃ praśaṃsanti ye ca nindanti mānavāḥ
13,134.057d@015_1336 śatruṃ ca mitravat paśyed aparādhavivarjitam
13,134.057d@015_1337 aparādhānurūpeṇa duṣṭaṃ daṇḍena śāsayet
13,134.057d@015_1338 dharmaḥ pravartate tatra yatra daṇḍarucir nṛpaḥ
13,134.057d@015_1339 nādharmo vidyate tatra yatra rājā kṣamānvitaḥ
13,134.057d@015_1340 aśiṣṭaśāsanaṃ dharmaḥ śiṣṭānāṃ paripālanam
13,134.057d@015_1341 vadhyāṃś ca ghātayed yas tu avadhyān parirakṣati
13,134.057d@015_1342 avadhyā brāhmaṇā gāvo dūtaś caiva pitā tathā
13,134.057d@015_1343 vidyāṃ grāhayate yaś ca ye ca pūrvopakāriṇaḥ
13,134.057d@015_1344 striyaś caiva na hantavyā yaś ca sarvātithir naraḥ
13,134.057d@015_1345 dharaṇīṃ gāṃ hiraṇyaṃ ca siddhānnaṃ ca tilān ghṛtam
13,134.057d@015_1346 dadan nityaṃ dvijātibhyo mucyate rājakilbiṣāt
13,134.057d@015_1347 evaṃ carati yo nityaṃ rājā rāṣṭrahite rataḥ
13,134.057d@015_1348 tasya rāṣṭraṃ dhanaṃ dharmo yaśaḥ kīrtiś ca vardhate
13,134.057d@015_1349 na ca pāpair na cānarthair yujyate sa narādhipaḥ
13,134.057d@015_1350 ṣaḍbhāgam upayuñjan yaḥ prajā rājā na rakṣati
13,134.057d@015_1351 svacakraparacakrābhyāṃ dhanair vā vikrameṇa vā
13,134.057d@015_1352 nirudyogo nṛpo yaś ca pararāṣṭranighātane
13,134.057d@015_1353 svarāṣṭraṃ niṣpratāpasya paracakreṇa hanyate
13,134.057d@015_1354 yat pāpaṃ paracakrasya paracakrābhighātane
13,134.057d@015_1355 tat pāpaṃ sakalaṃ rājā hatarāṣṭraḥ prapadyate
13,134.057d@015_1356 mātulaṃ bhāgineyaṃ vā mātaraṃ śvaśuraṃ gurum
13,134.057d@015_1357 pitaraṃ varjayitvaikaṃ hanyād ghātakam āgatam
13,134.057d@015_1358 svasya rāṣṭrasya rakṣārthaṃ yudhyamānas tu yo hataḥ
13,134.057d@015_1359 saṃgrāme paracakreṇa śrūyatāṃ tasya yā gatiḥ
13,134.057d@015_1360 vimāne tu varārohe apsarogaṇasevite
13,134.057d@015_1361 śakralokam ito yāti saṃgrāme nihato nṛpaḥ
13,134.057d@015_1362 yāvanto lomakūpāḥ syus tasya gātreṣu sundari
13,134.057d@015_1363 tāvad varṣasahasrāṇi śakraloke mahīyate
13,134.057d@015_1364 yadi vai mānuṣe loke kadā cid upapadyate
13,134.057d@015_1365 rājā vā rājamātro vā bhūyo bhavati vīryavān
13,134.057d@015_1366 tasmād yatno 'nukartavyaḥ svarāṣṭraparipālane
13,134.057d@015_1367 vyavahāraś ca cāraś ca satataṃ satyasaṃdhatā
13,134.057d@015_1368 apramādaḥ pramodaś ca vyavasāye 'py acaṇḍatā
13,134.057d@015_1369 bharaṇaṃ caiva bhṛtyānāṃ vāhanānāṃ ca poṣaṇam
13,134.057d@015_1370 yodhānāṃ caiva satkāraḥ kṛte karmaṇy amoghatā
13,134.057d@015_1371 maheśvaraḥ
13,134.057d@015_1371 śreya eva narendrāṇām iha caiva paratra ca
13,134.057d@015_1372 paśavaḥ paśubandheṣu ye hanyante 'dhvareṣu ca
13,134.057d@015_1373 yūpe nibaddhā mantraiś ca yathānyāyaṃ yathāvidhi
13,134.057d@015_1374 mantrāhutivipūtās te svargaṃ yānti yaśasvini
13,134.057d@015_1375 tarpitā yajñabhāgeṣu teṣāṃ māṃsair varānane
13,134.057d@015_1376 agnayas tridaśāś caiva lokapālāḥ saheśvarāḥ
13,134.057d@015_1377 teṣu tuṣṭeṣu jāyeta tasya yajñasya yat phalam
13,134.057d@015_1378 tena saṃyujyate devi yajamāno na saṃśayaḥ
13,134.057d@015_1379 sapatnīkaḥ saputraḥ sa sa pitṛbhrātṛbhiḥ saha
13,134.057d@015_1380 ye tatra dīkṣitā devi sarve svargaṃ prayānti te
13,134.057d@015_1381 umā
13,134.057d@015_1381 etat te sarvam ākhyātaṃ bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_1382 bhagavan sarvabhūteśa śūlapāṇe mahādyute
13,134.057d@015_1383 śrotum icchāmy ahaṃ vṛttaṃ sarveṣāṃ gṛhamedhinām
13,134.057d@015_1384 kīdṛśaṃ caritaṃ teṣāṃ trivargasahitaṃ prabho
13,134.057d@015_1385 pratyāyatiḥ kathaṃ teṣāṃ jīvanārtham udāhṛtam
13,134.057d@015_1386 vartamānāḥ kathaṃ sarve prāpnuvanty uttamāṃ gatim
13,134.057d@015_1387 maheśvaraḥ
13,134.057d@015_1387 etat sarvaṃ samāsena vaktum arhasi mānada
13,134.057d@015_1388 nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini
13,134.057d@015_1389 prāyaśo lokasadvṛttam iṣyate gṛhavāsinām
13,134.057d@015_1390 teṣāṃ saṃrakṣaṇārthāya rājānaḥ saṃsmṛtā bhuvi
13,134.057d@015_1391 sarveṣām atha martyānāṃ vṛttiṃ sāmānyataḥ śṛṇu
13,134.057d@015_1392 vidyā vārttā ca sevā ca kārutvaṃ nāṭyatā tathā
13,134.057d@015_1393 ity ete jīvanārthāya martyānāṃ vihitāḥ priye
13,134.057d@015_1394 api janmaphalaṃ tāvan mānuṣāṇāṃ viśeṣataḥ
13,134.057d@015_1395 vihitaṃ tat svavṛttena tan me nigadataḥ śṛṇu
13,134.057d@015_1396 karmakṣetraṃ hi mānuṣyaṃ bhogaduḥkhayutāḥ pare
13,134.057d@015_1397 sarveṣāṃ prāṇināṃ tasmān mānuṣye vṛttam iṣyate
13,134.057d@015_1398 vidyāyogas tu sarveṣāṃ pūrvam eva vidhīyate
13,134.057d@015_1399 kāryākāryaṃ vijānāti vidyayā devi nānyathā
13,134.057d@015_1400 vidyayā sphīyate jñānaṃ jñānāt tattvavidarśanam
13,134.057d@015_1401 dṛṣṭatattvo vinītātmā sarvārthasya ca bhājanam
13,134.057d@015_1402 śakyaṃ vidyāvinītena loke saṃjīvanaṃ sukham
13,134.057d@015_1403 ātmānaṃ vidyayā tasmāt pūrvaṃ kṛtvā tu bhājanam
13,134.057d@015_1404 vaśyendriyo jitakrodho bhūtvātmānaṃ tu bhāvayet
13,134.057d@015_1405 bhāvayitvā tathātmānaṃ pūjanīyaḥ satām api
13,134.057d@015_1406 kulānuvṛttaṃ vṛttaṃ vā pūrvam eva samāśrayet
13,134.057d@015_1407 iṣyate gṛhavāsāya dārakarma yathāpuram
13,134.057d@015_1408 yadi ced vidyayā caiva vṛttiṃ kāṅkṣed athātmanaḥ
13,134.057d@015_1409 rājavidyāṃ tu vāde 'pi lokavidyām athāpi vā
13,134.057d@015_1410 tīrthataś cāpi gṛhṇīyāc chuśrūṣādiguṇair yutaḥ
13,134.057d@015_1411 granthataś cārthataś caiva dṛḍhīkuryāt prayatnataḥ
13,134.057d@015_1412 evaṃ vidyāphalaṃ devi prāpnuyān nānyathā naraḥ
13,134.057d@015_1413 nyāyād vidyāphalaṃ cecched adharmaṃ tatra varjayet
13,134.057d@015_1414 yadi ced vārttayā vṛttiṃ kāṅkṣeta vidhipūrvakam
13,134.057d@015_1415 kṣetre jalopapanne ca tad yogyāṃ kṛṣim ācaret
13,134.057d@015_1416 vāṇijyaṃ vā yathākālaṃ kuryāt taddeśayogataḥ
13,134.057d@015_1417 mūlyam arthaṃ prayāsaṃ ca vicāryaiva phalodayau
13,134.057d@015_1418 paśusaṃjīvakaś caiva deśe gāḥ poṣayed dhruvam
13,134.057d@015_1419 bahuprakārā bahavaḥ paśavas tasya sādhakāḥ
13,134.057d@015_1420 yaḥ kaś cit sevayā vṛttiṃ kāṅkṣeta matimān naraḥ
13,134.057d@015_1421 yatātmā śravaṇīyānāṃ bhaved vai saṃprayojakaḥ
13,134.057d@015_1422 buddhyā vā karmayogād vā yodhanād vā samāśrayet
13,134.057d@015_1423 mārgatas tu samāśritya tadā tatsaṃpriyo bhavet
13,134.057d@015_1424 yathā yathā sa tuṣyeta tathā saṃtoṣayeta tam
13,134.057d@015_1425 anujīviguṇopetaḥ kuryād ātmārtham āśritaḥ
13,134.057d@015_1426 vipriyaṃ nācaret tasya eṣā sevā samāsataḥ
13,134.057d@015_1427 viprayogāt purā tena gatim anyāṃ na lakṣayet
13,134.057d@015_1428 kārukarma ca nāṭyaṃ ca prāyaśo nīcayoniṣu
13,134.057d@015_1429 tayor api yathāyogaṃ nyāyataḥ karmavetanam
13,134.057d@015_1430 ājīvebhyo 'pi sarvebhyaś cārjavād vetanaṃ haret
13,134.057d@015_1431 anārjavād āharatas tat tu pāpāya kalpate
13,134.057d@015_1432 sarveṣāṃ pūrvam ārambhāṃś cintayen nayapūrvakam
13,134.057d@015_1433 ātmaśaktim upāyāṃś ca deśakālau ca śaktitaḥ
13,134.057d@015_1434 kāraṇāni pravāsaṃ ca prakṣepaṃ ca phalodayam
13,134.057d@015_1435 evamādīni saṃcintya dṛṣṭvā daivānukūlatām
13,134.057d@015_1436 ataḥparaṃ samārambhed yatrātmahitam āhitam
13,134.057d@015_1437 vṛttim evaṃ samāsādya tāṃ sadā paripālayet
13,134.057d@015_1438 daivamānuṣavighnebhyo na punar bhraśyate yathā
13,134.057d@015_1439 pālayan vardhayan bhuñjaṃs tāṃ prāpya na vināśayet
13,134.057d@015_1440 kṣīyate girisaṃkāśam aśnato hy anapekṣayā
13,134.057d@015_1441 ājīvebhyo dhanaṃ prāpya caturdhā vibhajed budhaḥ
13,134.057d@015_1442 dharmāyārthāya kāmāya āpatpraśamanāya ca
13,134.057d@015_1443 caturṣv api vibhāgeṣu vidhānaṃ śṛṇu śobhane
13,134.057d@015_1444 yajñārthaṃ cānnadānārthaṃ dīnānugrahakāraṇāt
13,134.057d@015_1445 devabrāhmaṇapūjārthaṃ pitṛpūjārtham eva ca
13,134.057d@015_1446 kulārthaṃ saṃnivāsārthaṃ kriyānityaiś ca dhārmikaiḥ
13,134.057d@015_1447 evamādiṣu cānyeṣu dharmārthaṃ saṃtyajed dhanam
13,134.057d@015_1448 dharmakārye dhanaṃ dadyād anavekṣya phalodayam
13,134.057d@015_1449 aiśvaryasthānalābhārthaṃ rājavāllabhyakāraṇāt
13,134.057d@015_1450 vārttāyāṃ ca samārambhe bhṛtyamitraparigrahe
13,134.057d@015_1451 āvāhe ca vivāhe ca putrāṇāṃ vṛttikāraṇāt
13,134.057d@015_1452 arthodayasamāvāptāv anarthasya vighātane
13,134.057d@015_1453 evamādiṣu cānyeṣu arthārthaṃ vibhajed dhanam
13,134.057d@015_1454 anubandhaṃ phalaṃ hetuṃ dṛṣṭvā vittaṃ parityajet
13,134.057d@015_1455 anarthaṃ bādhate hy artho arthaṃ caiva phalāny uta
13,134.057d@015_1456 nādhanāḥ prāpnuvanty arthān narā yatnaśatair api
13,134.057d@015_1457 tasmād dhanaṃ rakṣitavyaṃ dātavyaṃ ca vidhānataḥ
13,134.057d@015_1458 śarīrapoṣaṇārthāya āhārasya viśeṣaṇe
13,134.057d@015_1459 naṭagāndharvasaṃyoge kāmayātrāvihārayoḥ
13,134.057d@015_1460 manaḥpriyāṇāṃ saṃyoge prītidāne tathaiva ca
13,134.057d@015_1461 evamādiṣu cānyeṣu kāmārthaṃ visṛjed dhanam
13,134.057d@015_1462 vicārya guṇadoṣau tu mātrayā tatra saṃtyajet
13,134.057d@015_1463 caturthaṃ saṃnidadhyāc ca āpadarthaṃ śucismite
13,134.057d@015_1464 rājyabhraṃśavināśārthaṃ durbhikṣārthaṃ ca śobhane
13,134.057d@015_1465 mahāvyādhivimokṣārthaṃ vārddhakasyaiva kāraṇāt
13,134.057d@015_1466 śatrūṇāṃ pratikārāya sāhasaiś cāpy amarṣaṇāt
13,134.057d@015_1467 prasthāne cānyadeśārtham āpadāṃ vipramokṣaṇe
13,134.057d@015_1468 evamādi samuddiśya saṃnidadhyāt svakaṃ dhanam
13,134.057d@015_1469 sukham arthavatāṃ loke kṛcchrāṇāṃ vipramokṣaṇam
13,134.057d@015_1470 yasya nāsti dhanaṃ kiṃ cit tasya lokadvayaṃ na ca
13,134.057d@015_1471 aśanād indriyāṇīva sarvam arthāt pravartate
13,134.057d@015_1472 nidhānaṃ mātrayā kuryād anyathā vilayaṃ vrajet
13,134.057d@015_1473 evaṃ devi manuṣyāṇāṃ loke tv ājīvanaṃ prati
13,134.057d@015_1474 evaṃ yuktasya lokasya laukyaṃ vṛttaṃ punaḥ śṛṇu
13,134.057d@015_1475 dhanyaṃ yaśasyam āyuṣyaṃ svargīyaṃ paramaṃ vacaḥ
13,134.057d@015_1476 trivarge ca yathā yuktaṃ sarveṣāṃ saṃvidhīyate
13,134.057d@015_1477 tathā saṃvartamānās tu lokayor hitam āpnuyuḥ
13,134.057d@015_1478 kālyotthānaṃ ca śaucaṃ ca devabrāhmaṇabhaktatā
13,134.057d@015_1479 gurūṇām eva śuśrūṣā brāhmaṇeṣv abhivādanam
13,134.057d@015_1480 pratyutthānaṃ ca vṛddhānāṃ devasthānapraṇāmanam
13,134.057d@015_1481 ābhimukhyaṃ puraskṛtya atithīnāṃ ca bhojanam
13,134.057d@015_1482 vṛddhopadeśakaraṇaṃ śravaṇaṃ hitapathyayoḥ
13,134.057d@015_1483 poṣaṇaṃ bhṛtyavargasya sāntvadānaparigrahaiḥ
13,134.057d@015_1484 nyāyataḥ karmakaraṇam anyāyāhitavarjanam
13,134.057d@015_1485 samyag vṛttaṃ svadāreṣu doṣāṇāṃ pratiṣedhanam
13,134.057d@015_1486 putrāṇāṃ vinayaṃ kuryāt tattatkārye niyojayet
13,134.057d@015_1487 varjanaṃ cāśubhārthānāṃ śubhānāṃ joṣaṇaṃ tathā
13,134.057d@015_1488 kulocitānāṃ dharmāṇāṃ yathāvat paripālanam
13,134.057d@015_1489 varjanaṃ kalahādīnāṃ bhaktyā saṃśamanaṃ tathā
13,134.057d@015_1490 satāṃ vyasanasaṃyoge svaśaktyābhyavapattitā
13,134.057d@015_1491 dīnānāṃ saṃgrahaṃ caiva nānṛśaṃsyavyapekṣayā
13,134.057d@015_1492 abaddhānṛtaghorāṇāṃ vacanānāṃ vivarjanam
13,134.057d@015_1493 kulasaṃdhāraṇaṃ caiva pauruṣeṇaiva sarvaśaḥ
13,134.057d@015_1494 evamādi śubhaṃ sarvaṃ tasya vṛttam iti smṛtam
13,134.057d@015_1495 vṛddhasevī bhaven nityaṃ hitārthaṃ jñānakāṅkṣayā
13,134.057d@015_1496 parārthaṃ nāhared dravyam anāmantrya tu sarvadā
13,134.057d@015_1497 na yāceta parān dhīraḥ svabāhubalam āśrayet
13,134.057d@015_1498 svaśarīraṃ sadā rakṣed āhārācārayor api
13,134.057d@015_1499 hitaṃ pathyaṃ sadāhāraṃ jīrṇaṃ bhuñjīta mātrayā
13,134.057d@015_1500 devatātithisatkāraṃ kṛtvā sarvaṃ yathāvidhi
13,134.057d@015_1501 śeṣaṃ bhuñjec chucir bhūtvā na ca bhāṣeta vipriyam
13,134.057d@015_1502 pratiśrayaṃ ca pānīyaṃ baliṃ bhikṣāṃ ca sarvaśaḥ
13,134.057d@015_1503 gṛhasthaḥ pravahed dadyād gāś ca vatsāṃś ca poṣayet
13,134.057d@015_1504 bahir niṣkramaṇaṃ caiva kuryāt kāraṇato divā
13,134.057d@015_1505 madhyāhne vārdharātre vā gamanaṃ naiva rocayet
13,134.057d@015_1506 viṣamān nāvagāheta svaśaktyā samam ācaret
13,134.057d@015_1507 yathāyavyayatā loke gṛhasthānāṃ prapūjitā
13,134.057d@015_1508 ayaśaskaram arthaghnaṃ karma yat parapīḍanam
13,134.057d@015_1509 bhayād vā yadi vā lobhān na kurvīta kadā cana
13,134.057d@015_1510 buddhipūrvaṃ samālokya dūrato guṇadoṣataḥ
13,134.057d@015_1511 ārabheta tadā karma śubhaṃ vā yadi vetarat
13,134.057d@015_1512 ātmā sākṣī bhaven nityam ātmanas tu śubhāśubhe
13,134.057d@015_1513 umā
13,134.057d@015_1513 manasā karmaṇā vācā na ca kāṅkṣeta pātakam
13,134.057d@015_1514 bhagavan bhaganetraghna kālasūdana śaṃkara
13,134.057d@015_1515 ime tu varṇāś catvāro vihitāḥ svit svabhāvataḥ
13,134.057d@015_1516 utāho kriyayā varṇāḥ saṃbhavanti maheśvara
13,134.057d@015_1517 maheśvaraḥ
13,134.057d@015_1517 eṣa me saṃśayapraśnas taṃ me chettuṃ tvam arhasi
13,134.057d@015_1518 svabhāvād eva vidyante catvāro brāhmaṇādayaḥ
13,134.057d@015_1519 ekajātyāḥ suduṣprāpam anyavarṇatvam āgatam
13,134.057d@015_1520 tac ca karma viśeṣeṇa punarjanmani jāyate
13,134.057d@015_1521 tasmāt te saṃpravakṣyāmi tat sarvaṃ karma pākataḥ
13,134.057d@015_1522 brāhmaṇas tu naro bhūtvā svajātim anupālayet
13,134.057d@015_1523 dṛḍhaṃ brāhmaṇakarmāṇi vedoktāni samācaret
13,134.057d@015_1524 satyārjavaparo bhūtvā dānayajñaparas tathā
13,134.057d@015_1525 tasyāṃ jātyāṃ samudito jātidharmān na hāpayet
13,134.057d@015_1526 evaṃ saṃvartamānas tu kāladharmaṃ gataḥ punaḥ
13,134.057d@015_1527 svarloke cābhijāyeta svargabhogāya bhāmini
13,134.057d@015_1528 tatkṣaye brāhmaṇo bhūtvā tathaiva nṛṣu jāyate
13,134.057d@015_1529 evaṃ svakarmaṇā martyaḥ svajātiṃ labhate punaḥ
13,134.057d@015_1530 aparas tu tathā kaś cid brahmayonisamudbhavaḥ
13,134.057d@015_1531 avamatyaiva tāṃ jātim ajñānatamasāvṛtaḥ
13,134.057d@015_1532 anyathā vartamānas tu jātikarmāṇi varjayet
13,134.057d@015_1533 śūdravad vicarel loke śūdrakarmābhilāṣayā
13,134.057d@015_1534 śūdraiḥ saha caran nityaṃ śaucamaṅgalavarjitaḥ
13,134.057d@015_1535 sa cāpi kāladharmastho yamalokeṣu daṇḍitaḥ
13,134.057d@015_1536 yadi jāyeta martyeṣu śūdra evābhijāyate
13,134.057d@015_1537 śūdra eva bhaved devi brāhmaṇo 'pi svakarmaṇā
13,134.057d@015_1538 tathaiva śūdras tv aparaḥ śūdrakarmāṇi varjayan
13,134.057d@015_1539 satyārjavaparo bhūtvā dānadharmaparas tathā
13,134.057d@015_1540 mantrabrāhmaṇasatkartā manasā brāhmaṇapriyaḥ
13,134.057d@015_1541 evaṃyuktasamācāraḥ śūdro 'pi maraṇaṃ gataḥ
13,134.057d@015_1542 svargaloke 'bhijāyeta tatkṣaye nṛṣu jāyate
13,134.057d@015_1543 brāhmaṇānāṃ kule mukhye vedasvādhyāyasaṃyute
13,134.057d@015_1544 evam eva sadā loke śūdro brāhmaṇyam āpnuyāt
13,134.057d@015_1545 evaṃ kṣatriyavaiśyāś ca jātidharmeṇa saṃyutāḥ
13,134.057d@015_1546 svakarmaṇaiva jāyante viśiṣṭeṣv adhameṣu ca
13,134.057d@015_1547 evaṃ jātiviparyāsaḥ pretyabhāve bhaven nṛṇām
13,134.057d@015_1548 anyathā tu na śakyante lokasaṃsthitikāraṇāt
13,134.057d@015_1549 tasmāj jātiṃ viśiṣṭāṃ tu kathaṃ cit prāpya paṇḍitaḥ
13,134.057d@015_1550 sarvathā tāṃ tato rakṣen na punar bhraśyate yathā
13,134.057d@015_1551 umā
13,134.057d@015_1551 iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_1552 janmaprabhṛti kaiḥ śuddho labhej janmaphalaṃ naraḥ
13,134.057d@015_1553 maheśvaraḥ
13,134.057d@015_1553 śobhanāśobhanaṃ sarvam adhikāravaśāt svayam
13,134.057d@015_1554 karma kurvan na lipyeta ārjavena samācaran
13,134.057d@015_1555 ātmaiva tac chubhaṃ kuryād aśubhe naiva yojayet
13,134.057d@015_1556 śaṭheṣu śaṭhavat kuryād āryeṣv ṛjuvad ācaret
13,134.057d@015_1557 āpatsu nāvasīdec ca ghorān saṃkrāmayet parān
13,134.057d@015_1558 sāmnaiva sarvakāryāṇi kartuṃ pūrvaṃ samārabhet
13,134.057d@015_1559 anarthādharmaśokāṃs tu yathā na prāpnuyāt svayam
13,134.057d@015_1560 prayateta tathā kartum etad vṛttaṃ samāsataḥ
13,134.057d@015_1561 etad vṛttaṃ samāsādya gṛham āśritya mānavāḥ
13,134.057d@015_1562 nirābādhā nirudvegāḥ prāpnuvanty uttamāṃ gatim
13,134.057d@015_1563 etaj janmaphalaṃ nityaṃ sarveṣāṃ gṛhavāsinām
13,134.057d@015_1564 evaṃ gṛhagatair nityaṃ vartitavyam iti sthitiḥ
13,134.057d@015_1565 etat sarvaṃ mayā proktaṃ kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_1565 umā
13,134.057d@015_1566 surāsurapate deva varada prītivardhana
13,134.057d@015_1567 mānuṣeṣv eva ye ke cid āḍhyāḥ kleśavivarjitāḥ
13,134.057d@015_1568 bhuñjānā vividhān bhogān dṛśyante nirupadravāḥ
13,134.057d@015_1569 apare kleśasaṃyuktā daridrā bhogavarjitāḥ
13,134.057d@015_1570 kimarthaṃ mānuṣe loke na samatvena kalpitāḥ
13,134.057d@015_1571 maheśvaraḥ
13,134.057d@015_1571 etac chrotuṃ mahādeva kautūhalam atīva me
13,134.057d@015_1572 nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini
13,134.057d@015_1573 śṛṇu tat sarvam akhilaṃ mānuṣāṇāṃ hitaṃ vacaḥ
13,134.057d@015_1574 ādisarge purā brahmā samatvenāsṛjat prajāḥ
13,134.057d@015_1575 nityaṃ na bhavato hy asya rāgadveṣau prajāpateḥ
13,134.057d@015_1576 tadā tasmāt samāḥ sarve babhūvuḥ sarvato narāḥ
13,134.057d@015_1577 evaṃ saṃvartamāne tu yuge kālaviparyayāt
13,134.057d@015_1578 ke cit prapedire tatra viṣamaṃ buddhimohitāḥ
13,134.057d@015_1579 teṣāṃ hāniṃ tato dṛṣṭvā tulyānām eva bhāmini
13,134.057d@015_1580 brahmāṇaṃ te samājagmus tatkāraṇanivedakāḥ
13,134.057d@015_1581 kartuṃ nārhasi deveśa pakṣapātaṃ tvam īdṛśam
13,134.057d@015_1582 putrabhāve same deva kimarthaṃ no bhavet kaliḥ
13,134.057d@015_1583 ity evaṃ tair upālabdho brahmā vacanam abravīt
13,134.057d@015_1584 yūyaṃ mā kārṣṭa me roṣaṃ svakṛtaṃ smarata prajāḥ
13,134.057d@015_1585 yuṣmābhir eva yuṣmākaṃ grathitaṃ hi śubhāśubham
13,134.057d@015_1586 yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute
13,134.057d@015_1587 svakṛtasya phalaṃ bhuṅkte nānyas tad bhoktum arhati
13,134.057d@015_1588 evaṃ saṃbodhitās tena lokakartrā svayaṃbhuvā
13,134.057d@015_1589 punar nivṛtya karmāṇi śubhāny eva prapedire
13,134.057d@015_1590 evaṃ vijñātatattvās te dānadharmaparāyaṇāḥ
13,134.057d@015_1591 śubhāni vidhivat kṛtvā kāladharmagatāḥ punaḥ
13,134.057d@015_1592 tāni dānaphalāny eva bhuñjate sukhabhoginaḥ
13,134.057d@015_1593 svakṛtaṃ tu naras tasmāt svayam eva prapadyate
13,134.057d@015_1594 apare dharmakāryebhyo nivṛttās tu śubhekṣaṇe
13,134.057d@015_1595 kadaryā niranukrośāḥ prāyeṇātmaparāyaṇāḥ
13,134.057d@015_1596 tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane
13,134.057d@015_1597 umā
13,134.057d@015_1597 daridrāḥ kleśasaṃyuktā bhavanty eva na saṃśayaḥ
13,134.057d@015_1598 mānuṣeṣv eva ye ke cid dhanadhānyasamanvitāḥ
13,134.057d@015_1599 bhogahīnāḥ pradṛśyante sarvabhogeṣu satsv api
13,134.057d@015_1600 maheśvaraḥ
13,134.057d@015_1600 na bhuñjate kimarthaṃ te tan me śaṃsitum arhasi
13,134.057d@015_1601 paraiḥ saṃcoditā dharmaṃ kurvate na svakāmataḥ
13,134.057d@015_1602 svayaṃ śraddhāṃ bahiṣkṛtya kurvanti ca rudanti ca
13,134.057d@015_1603 tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane
13,134.057d@015_1604 phalāni tāni saṃprāpya bhuñjate na kadā cana
13,134.057d@015_1605 umā
13,134.057d@015_1605 rakṣanto vardhayantaś ca āsate nidhipālavat
13,134.057d@015_1606 ke cid dhanaviyuktāś ca bhogayuktā maheśvara
13,134.057d@015_1607 maheśvaraḥ
13,134.057d@015_1607 mānuṣāḥ saṃpradṛśyante tan me śaṃsitum arhasi
13,134.057d@015_1608 ānṛśaṃsyaparā ye tu dharmakāmāś ca durgatāḥ
13,134.057d@015_1609 paropakāraṃ kurvanti dīnānugrahakāraṇāt
13,134.057d@015_1610 pratidadyuḥ paradhanaṃ naṣṭaṃ vānyair hṛtaṃ dhanam
13,134.057d@015_1611 nityaṃ ye dātumanaso narā vitteṣv asatsv api
13,134.057d@015_1612 kāladharmavaśaṃ prāptāḥ punarjanmani te narāḥ
13,134.057d@015_1613 ete dhanaviyuktāś ca bhogayuktā bhavanty uta
13,134.057d@015_1614 dharmadānopadeśaṃ vā kartavyam iti niścayaḥ
13,134.057d@015_1615 umā
13,134.057d@015_1615 iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_1616 bhagavan devadeveśa triyakṣa vṛṣabhadhvaja
13,134.057d@015_1617 mānuṣās trividhā deva dṛśyante satataṃ vibho
13,134.057d@015_1618 āsīnā eva bhuñjante sthānaiśvaryaparigrahaiḥ
13,134.057d@015_1619 apare yatnapūrvaṃ tu labhante bhogasaṃgraham
13,134.057d@015_1620 apare yatamānās tu labhante na tu kiṃ cana
13,134.057d@015_1621 maheśvaraḥ
13,134.057d@015_1621 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1622 nyāyatas tvaṃ mahābhāge śrotukāmāsi bhāmini
13,134.057d@015_1623 ye loke mānuṣā devi dānadharmaparāyaṇāḥ
13,134.057d@015_1624 pātrāṇi vidhivaj jñātvā dūrato hy anumānataḥ
13,134.057d@015_1625 abhigamya svayaṃ tatra grāhayanti prasādya ca
13,134.057d@015_1626 dānāni ceṅgitair eva tair avijñātam eva vā
13,134.057d@015_1627 punarjanmani deveśi tādṛśāḥ śobhanā narāḥ
13,134.057d@015_1628 ayatnatas tu tāny eva phalāni prāpnuvanty uta
13,134.057d@015_1629 āsīnā eva bhuñjante bhogān sukṛtabhoginaḥ
13,134.057d@015_1630 apare ye ca dānāni dadaty eva prayācitāḥ
13,134.057d@015_1631 yathā yathā te dīnatvāt punar dāsyanti yācitāḥ
13,134.057d@015_1632 tāvat kālaṃ tathā devi punarjanmani te narāḥ
13,134.057d@015_1633 yatnataḥ śramasaṃyuktāḥ punas tāny āpnuvanty uta
13,134.057d@015_1634 yācitā api ye ke cin na dadaty eva kiṃ cana
13,134.057d@015_1635 abhyasūyāparā martyā lobhopahatacetasaḥ
13,134.057d@015_1636 te punarjanmani śubhe yatante bahudhā narāḥ
13,134.057d@015_1637 na prāpnuvanti manujā mārgantas te 'pi kiṃ cana
13,134.057d@015_1638 nānuptaṃ rohate sasyaṃ tadvad dānaphalaṃ viduḥ
13,134.057d@015_1639 yad yad dadāti puruṣas tat tat prāpnoti kevalam
13,134.057d@015_1640 iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_1640 umā
13,134.057d@015_1641 bhagavan bhaganetraghna ke cid vārddhakasaṃyutāḥ
13,134.057d@015_1642 abhogayogyakāle tu bhogāṃś caiva dhanāni ca
13,134.057d@015_1643 labhante sthavirā bhūtvā bhogaiśvaryaṃ yatas tataḥ
13,134.057d@015_1644 yena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1644 maheśvaraḥ
13,134.057d@015_1645 hanta te kathayiṣyāmi śṛṇu tat tvaṃ samāhitā
13,134.057d@015_1646 dharmakāryaṃ ciraṃ kālaṃ vismṛtya dhanasaṃyutāḥ
13,134.057d@015_1647 prāṇāntakāle saṃprāpte vyādhibhiś ca nipīḍitāḥ
13,134.057d@015_1648 ārabhante punar dharmaṃ dātuṃ dānāni vā narāḥ
13,134.057d@015_1649 te punarjanmani śubhe bhūtvā duḥkhapariplutāḥ
13,134.057d@015_1650 atītayauvane kāle sthaviratvam upāgatāḥ
13,134.057d@015_1651 labhante pūrvadattānāṃ phalāni śubhalakṣaṇe
13,134.057d@015_1652 evaṃ karmaphalaṃ devi kālayogād bhavaty uta
13,134.057d@015_1652 umā
13,134.057d@015_1653 bhogayuktā mahādeva ke cid vyādhipariplutāḥ
13,134.057d@015_1654 maheśvaraḥ
13,134.057d@015_1654 asamarthāś ca tān bhoktuṃ bhavanti kim u kāraṇam
13,134.057d@015_1655 vyādhiyogaparikliṣṭā ye nirāśāḥ svajīvite
13,134.057d@015_1656 ārabhante tadā kartuṃ dānāni śubhalakṣaṇe
13,134.057d@015_1657 te punarjanmani śubhe prāpya tāni phalāny uta
13,134.057d@015_1658 umā
13,134.057d@015_1658 asamarthāś ca tān bhoktuṃ vyādhitās te bhavanty uta
13,134.057d@015_1659 bhagavan devadeveśa mānuṣeṣv eva ke cana
13,134.057d@015_1660 rūpayuktāḥ pradṛśyante śubhāṅgā priyadarśanāḥ
13,134.057d@015_1661 maheśvaraḥ
13,134.057d@015_1661 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1662 hanta te kathayiṣyāmi śṛṇu tat tvaṃ samāhitā
13,134.057d@015_1663 ye purā manujā devi lajjāyuktāḥ priyaṃvadāḥ
13,134.057d@015_1664 śaktāḥ sumadhurā nityaṃ bhūtvā caiva svabhāvataḥ
13,134.057d@015_1665 amāṃsabhojinaś caiva sadā prāṇidayāyutāḥ
13,134.057d@015_1666 pratikarmapradā vāpi vastradā dharmakāraṇāt
13,134.057d@015_1667 bhūmiśuddhikarā vāpi kāraṇād agnipūjakāḥ
13,134.057d@015_1668 evaṃyuktasamācārāḥ punarjanmani te narāḥ
13,134.057d@015_1669 umā
13,134.057d@015_1669 rūpeṇa spṛhaṇīyās tu bhavanty eva na saṃśayaḥ
13,134.057d@015_1670 virūpāś ca pradṛśyante mānuṣeṣv eva ke cana
13,134.057d@015_1671 maheśvaraḥ
13,134.057d@015_1671 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1672 tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_1673 rūpayogāt purā martyā darpāhaṃkārasaṃyutāḥ
13,134.057d@015_1674 virūpahāsakāś caiva stutinindādibhir bhṛśam
13,134.057d@015_1675 paropatāpinaś caiva māṃsādāś ca tathaiva ca
13,134.057d@015_1676 abhyasūyāparāś caiva aśuddhāś ca tathaiva ca
13,134.057d@015_1677 evaṃyuktasamācārā yamaloke sudaṇḍitāḥ
13,134.057d@015_1678 kathaṃ cit prāpya mānuṣyaṃ tatra te rūpavarjitāḥ
13,134.057d@015_1679 virūpāḥ saṃbhavanty eva nāsti tatra vicāraṇā
13,134.057d@015_1679 umā
13,134.057d@015_1680 bhagavan devadeveśa ke cit saubhāgyasaṃyutāḥ
13,134.057d@015_1681 rūpabhogavihīnāś ca dṛśyante pramadāpriyāḥ
13,134.057d@015_1682 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1682 maheśvaraḥ
13,134.057d@015_1683 ye purā manujā devi saumyaśīlāḥ priyaṃvadāḥ
13,134.057d@015_1684 svadārair eva saṃtuṣṭā dāreṣu samavṛttayaḥ
13,134.057d@015_1685 dākṣiṇyenaiva vartante pramadāsv apriyāsv api
13,134.057d@015_1686 na tu pratyādiśanty eva strīdoṣān guhyasaṃśritān
13,134.057d@015_1687 annapānīyadāḥ kāle nṛṇāṃ svādupradāś ca ye
13,134.057d@015_1688 svadāravartinaś caiva dhṛtimanto niratyayāḥ
13,134.057d@015_1689 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1690 mānuṣās te bhavanty eva satataṃ subhagā bhṛśam
13,134.057d@015_1691 arthād ṛte 'pi te devi bhavanti pramadāpriyāḥ
13,134.057d@015_1691 umā
13,134.057d@015_1692 durbhagāḥ saṃpradṛśyante āḍhyā bhogayutā api
13,134.057d@015_1693 maheśvaraḥ
13,134.057d@015_1693 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1694 tad ahaṃ te pravakṣyāmi śṛṇu sarvaṃ samāhitā
13,134.057d@015_1695 ye purā manujā devi svadāreṣv anapekṣayā
13,134.057d@015_1696 yatheṣṭavṛttayaś caiva nirlajjā vītasaṃbhramāḥ
13,134.057d@015_1697 pareṣāṃ vipriyakarā vāṅmanaḥkāyakarmabhiḥ
13,134.057d@015_1698 nirāśrayā nirannādyāḥ strīṇāṃ hṛdayakopanāḥ
13,134.057d@015_1699 evaṃyuktasamācārāḥ punarjanmani te narāḥ
13,134.057d@015_1700 durbhagāḥ saṃbhavanty eva strīṇāṃ hṛdayavipriyāḥ
13,134.057d@015_1701 umā
13,134.057d@015_1701 nāsti teṣāṃ ratisukhaṃ svadāreṣv api kiṃ cana
13,134.057d@015_1702 bhagavan devadeveśa mānuṣeṣv eva ke cana
13,134.057d@015_1703 jñānavijñānasaṃpannā buddhimanto vicakṣaṇāḥ
13,134.057d@015_1704 durgatās tu pradṛśyante yatamānā yathāvidhi
13,134.057d@015_1705 maheśvaraḥ
13,134.057d@015_1705 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1706 tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_1707 ye purā manujā devi śrutavanto 'pi kevalam
13,134.057d@015_1708 nirāśrayā nirannādyā bhṛśam ātmaparāyaṇāḥ
13,134.057d@015_1709 te punarjanmani śubhe jñānabuddhiyutā api
13,134.057d@015_1710 niṣkiṃcanā bhavanty eva anuptaṃ na hi rohati
13,134.057d@015_1710 umā
13,134.057d@015_1711 mūrkhā loke pradṛśyante dṛḍhaṃ mūḍhā vicetasaḥ
13,134.057d@015_1712 jñānavijñānarahitāḥ samṛddhāś ca samantataḥ
13,134.057d@015_1713 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1713 maheśvaraḥ
13,134.057d@015_1714 ye purā manujā devi bāliśā api sarvataḥ
13,134.057d@015_1715 samācaranti dānāni dīnānugrahakāraṇāt
13,134.057d@015_1716 abuddhipūrvaṃ vadatāṃ dadaty eva yatas tataḥ
13,134.057d@015_1717 te punarjanmani śubhe prāpnuvanty eva tat tathā
13,134.057d@015_1718 paṇḍito 'paṇḍito vāpi bhuṅkte dānaphalaṃ naraḥ
13,134.057d@015_1719 umā
13,134.057d@015_1719 buddhyānapekṣitaṃ dānaṃ sarvathā tat phalaty uta
13,134.057d@015_1720 bhagavan devadeveśa mānuṣeṣv eva ke cana
13,134.057d@015_1721 medhāvinaḥ śrutidharā bhavanti viśadākṣarāḥ
13,134.057d@015_1722 maheśvaraḥ
13,134.057d@015_1722 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1723 ye purā manujā devi guruśuśrūṣakā bhṛśam
13,134.057d@015_1724 jñānārthaṃ te tu saṃgṛhya tīrthato vidhipūrvakam
13,134.057d@015_1725 vidhinaiva parāṃś caiva grāhayanti na cānyathā
13,134.057d@015_1726 aślāghamānā jñānena praśāntā yatavācakāḥ
13,134.057d@015_1727 vidyāsthānāni ye loke sthāpayanti ca yatnataḥ
13,134.057d@015_1728 tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane
13,134.057d@015_1729 umā
13,134.057d@015_1729 medhāvinaḥ śrutidharā bhavanti viśadākṣarāḥ
13,134.057d@015_1730 apare mānuṣā deva yatnato 'pi yatas tataḥ
13,134.057d@015_1731 bahiṣkṛtāḥ pradṛśyante śrutavijñānabuddhibhiḥ
13,134.057d@015_1732 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1732 maheśvaraḥ
13,134.057d@015_1733 ye purā manujā devi jñānadarpasamanvitāḥ
13,134.057d@015_1734 ślāghamānāś ca tat prāpya jñānāhaṃkāramohitāḥ
13,134.057d@015_1735 tapanti ye parān nityaṃ jñānādhikyena darpitāḥ
13,134.057d@015_1736 jñānād asūyāṃ kurvanti na sahanty eva cāparān
13,134.057d@015_1737 tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane
13,134.057d@015_1738 mānuṣyaṃ suciraṃ prāpya tatra bodhavivarjitāḥ
13,134.057d@015_1739 umā
13,134.057d@015_1739 bhavanti satataṃ devi yatanto hīnamedhasaḥ
13,134.057d@015_1740 bhagavan mānuṣāḥ ke cit sarvakalyāṇasaṃyutāḥ
13,134.057d@015_1741 putrair dārair guṇayutair dāsīdāsaparicchadaiḥ
13,134.057d@015_1742 paraspararddhisaṃyuktāḥ sthānaiśvaryaparigrahaiḥ
13,134.057d@015_1743 vyādhihīnā nirābādhā rūpārogyabalair yutāḥ
13,134.057d@015_1744 dhanadhānyena saṃpannāḥ prāsādair yānavāhanaiḥ
13,134.057d@015_1745 sarvopabhogasaṃyuktā nānācitrair manoharaiḥ
13,134.057d@015_1746 jñātibhiḥ saha modante avighnaṃ tu dine dine
13,134.057d@015_1747 maheśvaraḥ
13,134.057d@015_1747 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1748 tad ahaṃ te pravakṣyāmi śṛṇu sarvaṃ samāhitā
13,134.057d@015_1749 ye purā manujā devi āḍhyā vā itare 'pi vā
13,134.057d@015_1750 śrutavṛttasamāyuktā dānakāmāḥ śrutapriyāḥ
13,134.057d@015_1751 pareṅgitaparā nityaṃ dātavyam iti niścitāḥ
13,134.057d@015_1752 satyasaṃdhāḥ kṣamāśīlā lobhamohavivarjitāḥ
13,134.057d@015_1753 dātāraḥ pātrato dānaṃ vratair niyamasaṃyutāḥ
13,134.057d@015_1754 svaduḥkham iva saṃsmṛtya paraduḥkhaṃ mahātmanaḥ
13,134.057d@015_1755 saumyaśīlāḥ śubhācārā devabrāhmaṇapūjakāḥ
13,134.057d@015_1756 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1757 divi vā bhuvi vā devi jāyante karmabhoginaḥ
13,134.057d@015_1758 mānuṣeṣv api ye jātās tādṛśāḥ saṃbhavanti te
13,134.057d@015_1759 yādṛśās tu tvayā proktāḥ sarve kalyāṇasaṃyutāḥ
13,134.057d@015_1760 rūpaṃ dravyaṃ balaṃ cāyur bhogaiśvaryaṃ kulaṃ śrutam
13,134.057d@015_1761 ity etat sarvasādguṇyaṃ dānād bhavati nānyathā
13,134.057d@015_1762 umā
13,134.057d@015_1762 tapodānamayaṃ sarvam iti viddhi śubhānane
13,134.057d@015_1763 atha ke cit pradṛśyante mānuṣeṣv eva mānuṣāḥ
13,134.057d@015_1764 durgatāḥ kleśabhūyiṣṭhā dānabhogavivarjitāḥ
13,134.057d@015_1765 bhayais tribhiḥ sadā juṣṭā vyādhikṣudbhayapīḍitāḥ
13,134.057d@015_1766 duṣkalatrābhibhūtāś ca satataṃ vighnadarśakāḥ
13,134.057d@015_1767 maheśvaraḥ
13,134.057d@015_1767 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1768 ye purā manujā devi āsuraṃ bhāvam āśritāḥ
13,134.057d@015_1769 krodhalobharatā nityaṃ nirannādyāś ca niṣkriyāḥ
13,134.057d@015_1770 nāstikāś caiva dhūrtāś ca mūrkhāś cātmaparāyaṇāḥ
13,134.057d@015_1771 paropatāpino devi prāyaśaḥ prāṇinirdayāḥ
13,134.057d@015_1772 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1773 kathaṃ cit prāpya mānuṣyaṃ tatra te duḥkhapīḍitāḥ
13,134.057d@015_1774 sarvataḥ saṃbhavanty eva pūrvam ātmapramādataḥ
13,134.057d@015_1775 yathā te pūrvakathitaṃ tathā te saṃbhavanty uta
13,134.057d@015_1776 śubhāśubhaṃ kṛtaṃ karma sukhaduḥkhaphalodayam
13,134.057d@015_1777 umā
13,134.057d@015_1777 iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_1778 bhagavan devadeveśa mama prītivivardhana
13,134.057d@015_1779 jātyandhāś caiva dṛśyante jātā vā naṣṭacakṣuṣaḥ
13,134.057d@015_1780 maheśvaraḥ
13,134.057d@015_1780 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1781 hanta te kathayiṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_1782 ye purā kāmarāgeṇa paraveśmasu lolupāḥ
13,134.057d@015_1783 parastriyo 'bhivīkṣante duṣṭenaiva svacakṣuṣā
13,134.057d@015_1784 andhīkurvanti ye martyān krodhalobhasamanvitāḥ
13,134.057d@015_1785 lakṣaṇajñāś ca rūpeṣu ayathāvat pradarśakāḥ
13,134.057d@015_1786 evaṃyuktasamācārāḥ kāladharmagatās tu te
13,134.057d@015_1787 daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye
13,134.057d@015_1788 yadi cen mānuṣaṃ janma labheraṃs tādṛśā narāḥ
13,134.057d@015_1789 svabhāvato vā jātā vā andhā eva bhavanti te
13,134.057d@015_1790 akṣirogayutā vāpi nāsti tatra vicāraṇā
13,134.057d@015_1790 umā
13,134.057d@015_1791 mukharogayutāḥ ke cit kliśyante satataṃ narāḥ
13,134.057d@015_1792 dantakarṇakapolasthair vyādhibhir bahupīḍitāḥ
13,134.057d@015_1793 ādiprabhṛti martyā vā jātā vāpy atha kāraṇāt
13,134.057d@015_1794 maheśvaraḥ
13,134.057d@015_1794 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1795 hanta te kathayiṣyāmi śṛṇu devi samāhitā
13,134.057d@015_1796 kuvaktāras tu ye devi jihvayā kaṭukaṃ bhṛśam
13,134.057d@015_1797 asatyaṃ paruṣaṃ ghoraṃ gurūn prati parān prati
13,134.057d@015_1798 jihvābādhāṃ tathānyeṣāṃ kurvate kopakāraṇāt
13,134.057d@015_1799 prāyaśo 'nṛtabhūyiṣṭhā narāḥ kāryavaśena vā
13,134.057d@015_1800 teṣāṃ jihvāpradeśasthā vyādhayaḥ saṃbhavanti te
13,134.057d@015_1801 kuśrotāras tu ye cārthaṃ pareṣāṃ karṇanāśakāḥ
13,134.057d@015_1802 karṇarogān bahuvidhāṃl labhante te punarbhave
13,134.057d@015_1803 dantarogaśirorogakarṇarogās tathaiva ca
13,134.057d@015_1804 umā
13,134.057d@015_1804 anye mukhāśritā doṣāḥ sarve cātmakṛtaṃ phalam
13,134.057d@015_1805 pīḍyante satataṃ deva mānuṣeṣv eva ke cana
13,134.057d@015_1806 kukṣipakṣāśritair doṣair vyādhibhiś codarāśritaiḥ
13,134.057d@015_1807 tīkṣṇaśūlaiś ca pīḍyante narā duḥkhapariplutāḥ
13,134.057d@015_1808 maheśvaraḥ
13,134.057d@015_1808 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1809 ye purā manujā devi kāmakrodhayutā bhṛśam
13,134.057d@015_1810 ātmārtham eva cāhāraṃ bhuñjate nirapekṣakāḥ
13,134.057d@015_1811 abhakṣyāhāradāś caiva viśvastānāṃ viṣapradāḥ
13,134.057d@015_1812 abhakṣyabhakṣyadāś caiva śaucamaṅgalavarjitāḥ
13,134.057d@015_1813 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1814 kathaṃ cit prāpya mānuṣyaṃ tatra te vyādhipīḍitāḥ
13,134.057d@015_1815 tais tair bahuvidhākārair vyādhibhir duḥkhapīḍitāḥ
13,134.057d@015_1816 umā
13,134.057d@015_1816 bhavanty eva tathā devi yathā yena kṛtaṃ purā
13,134.057d@015_1817 dṛśyante satataṃ deva vyādhibhir mehanāśritaiḥ
13,134.057d@015_1818 pīḍyamānās tathā martyā aśmarīśarkarādibhiḥ
13,134.057d@015_1819 maheśvaraḥ
13,134.057d@015_1819 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1820 ye purā manujā devi paradārapradharṣakāḥ
13,134.057d@015_1821 tiryagyoniṣu dhūrtā vai maithunārthaṃ caranti ca
13,134.057d@015_1822 kāmadoṣeṇa ye dhūrtāḥ kanyāsu vidhavāsu ca
13,134.057d@015_1823 balātkāreṇa gacchanti rūpadarpadhanānvitāḥ
13,134.057d@015_1824 tādṛśā maraṇaṃ prāptāḥ punarjanmani śobhane
13,134.057d@015_1825 yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ
13,134.057d@015_1826 umā
13,134.057d@015_1826 tatra mehanajair ghoraiḥ pīḍyante vyādhibhiḥ priye
13,134.057d@015_1827 bhagavan mānuṣāḥ ke cid dṛśyante śoṣiṇaḥ kṛśāḥ
13,134.057d@015_1828 maheśvaraḥ
13,134.057d@015_1828 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1829 ye purā manujā devi māṃsalubdhāḥ sulolupāḥ
13,134.057d@015_1830 ātmārthaṃ svādugṛddhāś ca parabhogopatāpinaḥ
13,134.057d@015_1831 abhyasūyāparāś caiva parabhogeṣu ye narāḥ
13,134.057d@015_1832 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1833 śoṣavyādhiyutās tatra narā dhamanisaṃtatāḥ
13,134.057d@015_1834 umā
13,134.057d@015_1834 bhavanty eva narā devi pāpakarmopabhoginaḥ
13,134.057d@015_1835 bhagavan mānuṣāḥ ke cit kliśyante kuṣṭharogiṇaḥ
13,134.057d@015_1836 maheśvaraḥ
13,134.057d@015_1836 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1837 ye purā manujā devi pareṣāṃ rūpanāśakāḥ
13,134.057d@015_1838 āghātavadhabandhaiś ca vṛthādaṇḍena mohitāḥ
13,134.057d@015_1839 iṣṭanāśakarā ye tu apathyāhāradā narāḥ
13,134.057d@015_1840 cikitsakā vā duṣṭāś ca lobhamohasamanvitāḥ
13,134.057d@015_1841 nirdayāḥ prāṇihiṃsāyāṃ maladāś cittanāśakāḥ
13,134.057d@015_1842 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1843 yadi vai mānuṣaṃ janma labheraṃs te suduḥkhitāḥ
13,134.057d@015_1844 atra te kleśasaṃyuktāḥ kuṣṭharogasamanvitāḥ
13,134.057d@015_1845 ke cit tvagdoṣasaṃyuktā vraṇakuṣṭhaiś ca saṃyutāḥ
13,134.057d@015_1846 śvitrakuṣṭhayutā vāpi bahudhā kuṣṭhasaṃyutāḥ
13,134.057d@015_1847 umā
13,134.057d@015_1847 bhavanty eva narā devi yathā yena kṛtaṃ phalam
13,134.057d@015_1848 bhagavan mānuṣāḥ ke cid aṅgahīnāś ca paṅgavaḥ
13,134.057d@015_1849 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1849 maheśvaraḥ
13,134.057d@015_1850 ye purā manujā devi lobhamohasamāvṛtāḥ
13,134.057d@015_1851 prāṇināṃ prāṇahiṃsārtham aṅgahīnaṃ prakurvate
13,134.057d@015_1852 śastreṇotkṛtya vā devi prāṇināṃ ceṣṭanāśakāḥ
13,134.057d@015_1853 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1854 tadaṅgahīnā vai pretya bhavanty eva na saṃśayaḥ
13,134.057d@015_1855 umā
13,134.057d@015_1855 svabhāvato vā jātā vā paṅgavas tu bhavanti te
13,134.057d@015_1856 bhagavan mānuṣāḥ ke cid granthibhiḥ piṭakais tathā
13,134.057d@015_1857 maheśvaraḥ
13,134.057d@015_1857 kliśyamānāḥ pradṛśyante tan me śaṃsitum arhasi
13,134.057d@015_1858 ye purā manujā devi granthibhedakarā nṛṇām
13,134.057d@015_1859 muṣṭiprahāraparuṣā nṛśaṃsāḥ pāpakāriṇaḥ
13,134.057d@015_1860 pāṭakās todakāś caiva śūlatunnās tathaiva ca
13,134.057d@015_1861 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1862 umā
13,134.057d@015_1862 granthibhiḥ piṭakaiś caiva kliśyante bhṛśaduḥkhitāḥ
13,134.057d@015_1863 bhagavan mānuṣāḥ ke cit pādarogasamanvitāḥ
13,134.057d@015_1864 maheśvaraḥ
13,134.057d@015_1864 dṛśyante satataṃ deva tan me śaṃsitum arhasi
13,134.057d@015_1865 ye purā manujā devi krodhalobhasamanvitāḥ
13,134.057d@015_1866 manujā devatāsthānaṃ svapādair bhraṃśayanty uta
13,134.057d@015_1867 jānubhiḥ pārṣṇibhiś caiva prāṇihiṃsāṃ prakurvate
13,134.057d@015_1868 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1869 umā
13,134.057d@015_1869 pādarogair bahuvidhair bādhyante ślīpadādibhiḥ
13,134.057d@015_1870 bhagavan mānuṣāḥ ke cid dṛśyante bahavo bhuvi
13,134.057d@015_1871 vātajaiḥ pittajai rogair yugapat sāṃnipātikaiḥ
13,134.057d@015_1872 rogair bahuvidhair deva kliśyamānāḥ suduḥkhitāḥ
13,134.057d@015_1873 asamastaiḥ samastaiś ca āḍhyā vā durgatās tathā
13,134.057d@015_1874 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1874 maheśvaraḥ
13,134.057d@015_1875 tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_1876 ye purā manujā devi āsuraṃ bhāvam āśritāḥ
13,134.057d@015_1877 svavaśāḥ kopanaparā guruvidveṣiṇas tathā
13,134.057d@015_1878 pareṣāṃ duḥkhajanakā manovākkāyakarmabhiḥ
13,134.057d@015_1879 chindan bhindaṃs tudann eva nityaṃ prāṇiṣu nirdayāḥ
13,134.057d@015_1880 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1881 yadi vai mānuṣaṃ janma labheraṃs te tathāvidhāḥ
13,134.057d@015_1882 tatra te bahubhir ghorais tapyante vyādhibhiḥ priye
13,134.057d@015_1883 ke cic chlīpadasaṃyuktāḥ ke cit kāsasamanvitāḥ
13,134.057d@015_1884 jvarātisāratṛṣṇābhiḥ pīḍyamānās tathāpare
13,134.057d@015_1885 vātagulmaiś ca bahubhiḥ śophodarasamanvitāḥ
13,134.057d@015_1886 pādarogaiś ca vividhair vraṇakuṣṭhabhagaṃdaraiḥ
13,134.057d@015_1887 āḍhyā vā durgatā vāpi dṛśyante vyādhipīḍitāḥ
13,134.057d@015_1888 evam ātmakṛtaṃ karma bhuñjate tatra tatra vai
13,134.057d@015_1889 gūhituṃ na ca śakyaṃ vai kena cit svakṛtaṃ phalam
13,134.057d@015_1890 umā
13,134.057d@015_1890 iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_1891 bhagavan devadeveśa bhūtapāla namo 'stu te
13,134.057d@015_1892 hrasvāṅgāś caiva vakrāṅgāḥ kubjā vāmanakās tathā
13,134.057d@015_1893 apare mānuṣā deva dṛśyante kuṇibāhavaḥ
13,134.057d@015_1894 maheśvaraḥ
13,134.057d@015_1894 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1895 ye purā manujā devi lobhamohasamanvitāḥ
13,134.057d@015_1896 dhānyamānān vikurvanti krayavikrayakāraṇāt
13,134.057d@015_1897 tulādoṣaṃ tathā devi dhṛtamāneṣu nityaśaḥ
13,134.057d@015_1898 arghāpakaraṇaṃ caiva sarveṣāṃ krayavikraye
13,134.057d@015_1899 aṅgadoṣakarā ye tu pareṣāṃ kopakāraṇāt
13,134.057d@015_1900 māṃsādāś caiva ye mūrkhā ayathāvad vṛthā sadā
13,134.057d@015_1901 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1902 umā
13,134.057d@015_1902 hrasvāṅgā vāmanāś caiva kubjāś caiva bhavanti te
13,134.057d@015_1903 bhagavan mānuṣāḥ ke cid dṛśyante mānuṣeṣu vai
13,134.057d@015_1904 unmattāś ca piśācāś ca paryaṭanto yatas tataḥ
13,134.057d@015_1905 maheśvaraḥ
13,134.057d@015_1905 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1906 ye purā manujā devi darpāhaṃkārasaṃyutāḥ
13,134.057d@015_1907 bahudhā pralapanty eva prahasanti parān bhṛśam
13,134.057d@015_1908 mohayanti parān bhogair madanair lobhakāraṇāt
13,134.057d@015_1909 vṛddhān gurūṃś ca ye mūrkhā vṛthaivāpahasanti ca
13,134.057d@015_1910 śauṇḍā vidagdhāḥ śāstreṣu tathaivānṛtavādinaḥ
13,134.057d@015_1911 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1912 unmattāś ca piśācāś ca bhavanty eva na saṃśayaḥ
13,134.057d@015_1912 umā
13,134.057d@015_1913 bhagavan mānuṣāḥ ke cin nirapatyāḥ suduḥkhitāḥ
13,134.057d@015_1914 yatanto na labhanty eva apatyāni yatas tataḥ
13,134.057d@015_1915 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1915 maheśvaraḥ
13,134.057d@015_1916 ye purā manujā devi sarvaprāṇiṣu nirdayāḥ
13,134.057d@015_1917 ghnanti bālāṃś ca bhuñjante mṛgāṇāṃ pakṣiṇām api
13,134.057d@015_1918 guruvidveṣiṇaś caiva paraputrābhyasūyakāḥ
13,134.057d@015_1919 pitṛpūjāṃ na kurvanti yathoktaṃ cāṣṭakādibhiḥ
13,134.057d@015_1920 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1921 mānuṣyaṃ sucirāt prāpya nirapatyā bhavanti te
13,134.057d@015_1922 umā
13,134.057d@015_1922 putraśokayutā vāpi nāsti tatra vicāraṇā
13,134.057d@015_1923 bhagavan mānuṣāḥ ke cit pradṛśyante suduḥkhitāḥ
13,134.057d@015_1924 udvegavāsaniratāḥ sodvegāś ca yatas tataḥ
13,134.057d@015_1925 nityaśokasamāviṣṭā durgatāś ca tathaiva ca
13,134.057d@015_1926 maheśvaraḥ
13,134.057d@015_1926 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1927 ye purā manujā nityam utkocanaparāyaṇāḥ
13,134.057d@015_1928 bhīṣayanti parān nityaṃ vikurvanti tathaiva ca
13,134.057d@015_1929 ṛṇair vṛddhiṃ ca ye kṛtvā daridrebhyo yatheṣṭataḥ
13,134.057d@015_1930 ṛṇārtham abhigacchanti satataṃ vṛddhirūpakāḥ
13,134.057d@015_1931 udvijante hi tān dṛṣṭvā dhārakās tv atha kāraṇāt
13,134.057d@015_1932 ativṛddhir na kartavyā daridrebhyaś ca dharmataḥ
13,134.057d@015_1933 ye śvabhiḥ krīḍamānāś ca trāsayanti vane mṛgān
13,134.057d@015_1934 prāṇihiṃsāṃ tathā devi kurvanti ca yatas tataḥ
13,134.057d@015_1935 yeṣāṃ gṛheṣu vai śvānas trāsayanti vṛthā narān
13,134.057d@015_1936 evaṃyuktasamācārāḥ kāladharmagatāḥ punaḥ
13,134.057d@015_1937 pīḍitā yamadaṇḍena nirayasthāś ciraṃ priye
13,134.057d@015_1938 kathaṃ cit prāpya mānuṣyaṃ tatra te duḥkhasaṃyutāḥ
13,134.057d@015_1939 kudeśe duḥkhabhūyiṣṭhe vyāghātaśatasaṃkule
13,134.057d@015_1940 umā
13,134.057d@015_1940 jāyante tatra śocantaḥ sodvegāś ca yatas tataḥ
13,134.057d@015_1941 bhagavan mānuṣāḥ ke cid aiśvaryasthānasaṃyutāḥ
13,134.057d@015_1942 mlecchabhūmiṣu dṛśyante mlecchaiśvaryasamanvitāḥ
13,134.057d@015_1943 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1943 maheśvaraḥ
13,134.057d@015_1944 ye purā manujā devi dhanadhānyasamanvitāḥ
13,134.057d@015_1945 ayathāvat prayacchanti śraddhāvarjitam eva vā
13,134.057d@015_1946 apātrebhyaś ca ye dānaṃ śaucamaṅgalavarjitāḥ
13,134.057d@015_1947 dadaty eva ca ye mūrkhāḥ ślāghayāvajñayāpi vā
13,134.057d@015_1948 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1949 kudeśe mlecchabhūyiṣṭhe durgame vanasaṃkaṭe
13,134.057d@015_1950 umā
13,134.057d@015_1950 mlecchādhipatyaṃ saṃprāpya jāyante tatra tatra vai
13,134.057d@015_1951 bhagavan bhaganetraghna mānuṣeṣv eva ke cana
13,134.057d@015_1952 klībā napuṃsakāś caiva dṛśyante paṇḍakās tathā
13,134.057d@015_1953 nīcakarmaratā nīcā nīcasaukhyās tathā bhuvi
13,134.057d@015_1954 maheśvaraḥ
13,134.057d@015_1954 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1955 tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_1956 ye purā manujā bhūtvā ghorakarmaratās tathā
13,134.057d@015_1957 paśupuṃstvopaghātena jīvanti ca ramanti ca
13,134.057d@015_1958 puṃstvopaghātinaś caiva narāṇāṃ kopakāraṇāt
13,134.057d@015_1959 ye dhūrtāḥ strīṣu gacchanti ayathāvad yatheṣṭataḥ
13,134.057d@015_1960 kāmavighnakarā ye tu dveṣapaiśunyakāraṇāt
13,134.057d@015_1961 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_1962 daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye
13,134.057d@015_1963 yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ
13,134.057d@015_1964 klībā varṣavarāś caiva paṇḍakāś ca bhavanti te
13,134.057d@015_1965 nīcakarmaratā loke nirlajjā vītasaṃbhramāḥ
13,134.057d@015_1966 paranindāṃ puraskṛtya te bhavanti svakarmaṇā
13,134.057d@015_1967 yadi cet saṃvimṛśyeraṃs te mucyante hi kilbiṣāt
13,134.057d@015_1968 tatrāpi te pramādyeyuḥ patanti narakālaye
13,134.057d@015_1969 strīṇām api tathā devi yathā puṃsāṃ tu karmajam
13,134.057d@015_1970 umā
13,134.057d@015_1970 iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_1971 bhagavan devadeveśa śūlapāṇe vṛṣadhvaja
13,134.057d@015_1972 puṃścalya iti yāḥ strīṣu nīcavṛttaratāḥ smṛtāḥ
13,134.057d@015_1973 maheśvaraḥ
13,134.057d@015_1973 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1974 yāḥ purā pramadā devi buddhimohasamanvitāḥ
13,134.057d@015_1975 kāmarāgasamāyuktāḥ patīn apacaranti vai
13,134.057d@015_1976 pratikūlaparā yās tu patīn prati yathā tathā
13,134.057d@015_1977 śaucaṃ lajjāṃ tu vismṛtya yatheṣṭaparicārakāḥ
13,134.057d@015_1978 evaṃyuktasamācārā yamaloke sudaṇḍitāḥ
13,134.057d@015_1979 yadi cen mānuṣaṃ janma labheraṃs tās tathāvidhāḥ
13,134.057d@015_1980 bahusādhāraṇā evaṃ puṃścalyaś ca bhavanti tāḥ
13,134.057d@015_1981 pauṃścalyaṃ yat tu tad vṛttaṃ strīṇāṃ kaṣṭatamaṃ smṛtam
13,134.057d@015_1982 tataḥprabhṛti tā devi patanty eva na saṃśayaḥ
13,134.057d@015_1983 umā
13,134.057d@015_1983 śocanti cet tu tad vṛttaṃ manasā hitam āpnuyuḥ
13,134.057d@015_1984 bhagavan devadeveśa pramadā vidhavā bhṛśam
13,134.057d@015_1985 dṛśyante mānuṣe loke sarvakalyāṇavarjitāḥ
13,134.057d@015_1986 maheśvaraḥ
13,134.057d@015_1986 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1987 yā purā pramadā devi buddhimohasamanvitāḥ
13,134.057d@015_1988 kuṭumbaṃ tatra vai patyur nāśayanti vṛthā tathā
13,134.057d@015_1989 viṣadāś cāgnidāś caiva patīn prati sunirdayāḥ
13,134.057d@015_1990 anyāsāṃ hi patīn yānti svapatidveṣakāraṇāt
13,134.057d@015_1991 evaṃyuktasamācārā yamaloke sudaṇḍitāḥ
13,134.057d@015_1992 nirayasthāś ciraṃ kālaṃ kathaṃ cit prāpya mānuṣam
13,134.057d@015_1993 umā
13,134.057d@015_1993 tatra tā bhogarahitā vidhavās tu bhavanti vai
13,134.057d@015_1994 bhagavan pramadās tv anyāḥ patau jñātiṣu satsv api
13,134.057d@015_1995 liṅginyaḥ saṃpradṛśyante pāṣaṇḍaṃ dharmam āśritāḥ
13,134.057d@015_1996 maheśvaraḥ
13,134.057d@015_1996 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_1997 yāḥ purā bhāvadoṣeṇa lobhamohasamanvitāḥ
13,134.057d@015_1998 paradravyaparā lobhāt pareṣāṃ dravyahārakāḥ
13,134.057d@015_1999 abhyasūyāparā yās tu sapatnīnāṃ pradūṣakāḥ
13,134.057d@015_2000 īrṣyāparāḥ kopanāś ca bandhūnāṃ viphalāḥ sadā
13,134.057d@015_2001 evaṃyuktasamācārāḥ punarjanmani tāḥ priye
13,134.057d@015_2002 apalakṣaṇasaṃpannāḥ pāṣaṇḍaṃ dharmam āśritāḥ
13,134.057d@015_2003 umā
13,134.057d@015_2003 striyaḥ pravrājaśīlāś ca bhavanty eva na saṃśayaḥ
13,134.057d@015_2004 bhagavan mānuṣāḥ ke cit kāruvṛttiṃ samāśritāḥ
13,134.057d@015_2005 pradṛśyante manuṣyeṣu nīcakarmaratā janāḥ
13,134.057d@015_2006 maheśvaraḥ
13,134.057d@015_2006 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2007 ye purā manujā devi stabdhā mānayutā bhṛśam
13,134.057d@015_2008 darpāhaṃkārasaṃyuktāḥ kevalātmaparāyaṇāḥ
13,134.057d@015_2009 tādṛśā manujā devi punarjanmani śobhane
13,134.057d@015_2010 kāravo naṭagandharvāḥ saṃbhavanti yathā tathā
13,134.057d@015_2011 nāpitā bandinaś caiva tathā vaitālikāḥ priye
13,134.057d@015_2012 evaṃbhūtās tv adhovṛttiṃ jīvanty āśritya mānavāḥ
13,134.057d@015_2013 paraprasādanakarās te paraiḥ kṛtavetanāḥ
13,134.057d@015_2014 umā
13,134.057d@015_2014 parāvamānasya phalaṃ bhuñjate paurvadehikam
13,134.057d@015_2015 bhagavan devadeveśa mānuṣeṣv eva ke cana
13,134.057d@015_2016 dāsabhūtāḥ pradṛśyante sarvakarmakarā bhṛśam
13,134.057d@015_2017 āghātabhartsanasahāḥ pīḍyamānāś ca sarvaśaḥ
13,134.057d@015_2018 maheśvaraḥ
13,134.057d@015_2018 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2019 tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_2020 ye purā manujā devi pareṣāṃ vittahārakāḥ
13,134.057d@015_2021 ṛṇavṛddhikaraṃ kuryān nyāsadattaṃ tathaiva ca
13,134.057d@015_2022 nikṣepakāraṇād dattaṃ pareṣāṃ dravyahāriṇaḥ
13,134.057d@015_2023 pramādād vismṛtaṃ naṣṭaṃ pareṣāṃ dhanahārakāḥ
13,134.057d@015_2024 vadhabandhaparikleśair dāsatve kurvate 'parān
13,134.057d@015_2025 tādṛśā maraṇaṃ prāptā daṇḍitā yamaśāsanaiḥ
13,134.057d@015_2026 kathaṃ cit prāpya mānuṣyaṃ tatra te devi sarvathā
13,134.057d@015_2027 dāsabhūtā bhavanty eva janmaprabhṛti mānavāḥ
13,134.057d@015_2028 teṣāṃ karmāṇi kurvanti yeṣāṃ te dhanahārakāḥ
13,134.057d@015_2029 ā samāpteḥ svapāpasya kurvantīti viniścayaḥ
13,134.057d@015_2030 paśubhūtās tathā cānye bhavanti dhanahārakāḥ
13,134.057d@015_2031 tat tathā kṣīyate karma teṣāṃ pūrvāparādhajam
13,134.057d@015_2032 ato 'nyathā na tac chakyaṃ karma hātuṃ surāsuraiḥ
13,134.057d@015_2033 kiṃ tu mokṣavidhis teṣāṃ sarvathā tatprasādanam
13,134.057d@015_2034 ayathāvan mokṣakāmaḥ punarjanmani ceṣyate
13,134.057d@015_2035 mokṣakāmī yathānyāyaṃ kurvan karmāṇi sarvaśaḥ
13,134.057d@015_2036 bhartuḥ prasādam ākāṅkṣed āghātān sarvadā sahan
13,134.057d@015_2037 prītipūrvaṃ tu yo bhartrā mukto muktaḥ svapāpataḥ
13,134.057d@015_2038 tathābhūtān karmakarān sadā saṃpoṣayet patiḥ
13,134.057d@015_2039 yathārhaṃ kārayet karma daṇḍaṃ kāraṇataḥ kṣipet
13,134.057d@015_2040 vṛddhān bālāṃs tathā kṣīṇān pālayan dharmam āpnuyāt
13,134.057d@015_2041 umā
13,134.057d@015_2041 iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_2042 bhagavan mānuṣeṣv eva mānuṣāḥ samadarśanāḥ
13,134.057d@015_2043 caṇḍālā iva dṛśyante sparśamātreṇa dūṣakāḥ
13,134.057d@015_2044 nīcakarmakarā deva sarveṣāṃ malahārakāḥ
13,134.057d@015_2045 durgatāḥ kleśabhūyiṣṭhā virūpā duṣṭacetasaḥ
13,134.057d@015_2046 maheśvaraḥ
13,134.057d@015_2046 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2047 tad ahaṃ te pravakṣyāmi tvam ekāgramanāḥ śṛṇu
13,134.057d@015_2048 ye purā manujā ghorā atimānayutā bhṛśam
13,134.057d@015_2049 ātmasaṃbhāvanāyuktāḥ stabdhā darpasamanvitāḥ
13,134.057d@015_2050 praṇāmaṃ na tu kurvanti gurūṇām api pāpakāḥ
13,134.057d@015_2051 ye svadharmārpaṇaṃ kāryam atimānān na kurvate
13,134.057d@015_2052 parān saṃnāmayanty eva ājñayātmani ye balāt
13,134.057d@015_2053 ṛddhiyogāt parān nityam avamanyanti mānavān
13,134.057d@015_2054 pānapāḥ sarvabhakṣāś ca paruṣāḥ kaṭukā narāḥ
13,134.057d@015_2055 evaṃyuktasamācārā daṇḍitā yamaśāsanaiḥ
13,134.057d@015_2056 kathaṃ cit prāpya mānuṣyaṃ caṇḍālāḥ saṃbhavanti te
13,134.057d@015_2057 nīcakarmaratāś caiva sarveṣāṃ malahārakāḥ
13,134.057d@015_2058 pareṣāṃ vandanaparās te bhavanty avamānitāḥ
13,134.057d@015_2059 virūpāḥ pāpayonisthāḥ sparśanād api varjitāḥ
13,134.057d@015_2060 kuvṛttim upajīvanti bhūtvā te rajakādayaḥ
13,134.057d@015_2061 purātimānadoṣāt tu bhuñjate svakṛtaṃ phalam
13,134.057d@015_2062 tān apy avasthākṛpaṇāṃś caṇḍālān api buddhimān
13,134.057d@015_2063 na ca ninden nātikupyed bhuñjate svakṛtaṃ phalam
13,134.057d@015_2064 umā
13,134.057d@015_2064 caṇḍālā api tāṃ jātiṃ śocantaḥ śuddhim āpnuyuḥ
13,134.057d@015_2065 bhagavan mānuṣāḥ ke cid āśāpāśaśatair vṛtāḥ
13,134.057d@015_2066 pareṣāṃ dvāri tiṣṭhanti pratiṣiddhāḥ praveśane
13,134.057d@015_2067 draṣṭuṃ jñāpayituṃ caiva na labhante ca yatnataḥ
13,134.057d@015_2068 maheśvaraḥ
13,134.057d@015_2068 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2069 ye purā manujā devi aiśvaryasthānasaṃyutāḥ
13,134.057d@015_2070 saṃvidaṃ tu na kurvanti parair aiśvaryamohitāḥ
13,134.057d@015_2071 dvārāṇi na dadaty eva dveṣalobhādibhir vṛtāḥ
13,134.057d@015_2072 avasthāmohasaṃyuktāḥ svārthamātraparāyaṇāḥ
13,134.057d@015_2073 lubdhā bhogayutā vāpi sarveṣāṃ niṣphalā bhṛśam
13,134.057d@015_2074 api śaktā na kuryur ye parānugrahakāraṇāt
13,134.057d@015_2075 nirdayāś caiva nirdvārā bhogaiśvaryagatiṃ prati
13,134.057d@015_2076 evaṃyuktasamācārāḥ punarjanmani śobhane
13,134.057d@015_2077 yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ
13,134.057d@015_2078 durgatā duravasthāś ca karmavyākṣepasaṃyutāḥ
13,134.057d@015_2079 abhidhāvanti te sarve tam artham abhivedinaḥ
13,134.057d@015_2080 rājñāṃ vā rājamātrāṇāṃ dvāri tiṣṭhanti vāritāḥ
13,134.057d@015_2081 karma vijñāpituṃ bhadre na labhante kathaṃ cana
13,134.057d@015_2082 umā
13,134.057d@015_2082 praveṣṭum api te dvāri bahis tiṣṭhanti kāṅkṣayā
13,134.057d@015_2083 bhagavan mānuṣe loke mānuṣeṣu bahuṣv api
13,134.057d@015_2084 sahasā naṣṭasarvasvā bhraṣṭakośaparigrahāḥ
13,134.057d@015_2085 dṛśyante mānuṣāḥ ke cid rājacorodakādibhiḥ
13,134.057d@015_2086 maheśvaraḥ
13,134.057d@015_2086 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2087 ye purā manujā devi āsuraṃ bhāvam āśritāḥ
13,134.057d@015_2088 pareṣāṃ vṛttināśaṃ tu kurvate dveṣalobhataḥ
13,134.057d@015_2089 utkocanaparāś caiva piśunāś ca tathāvidhāḥ
13,134.057d@015_2090 paradravyaharā ghorāś cauryād vānyena karmaṇā
13,134.057d@015_2091 nirdayā niranukrośāḥ pareṣāṃ vṛttināśakāḥ
13,134.057d@015_2092 nāstikānṛtabhūyiṣṭhāḥ paradravyāpahāriṇaḥ
13,134.057d@015_2093 evaṃyuktasamācārā daṇḍitā yamaśāsanaiḥ
13,134.057d@015_2094 nirayasthāś ciraṃ kālaṃ tatra duḥkhasamanvitāḥ
13,134.057d@015_2095 yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ
13,134.057d@015_2096 tatrasthāḥ prāpnuvanty eva sahasā dravyanāśanam
13,134.057d@015_2097 kaṣṭaṃ ca prāpnuvanty eva kāraṇākāraṇād api
13,134.057d@015_2098 umā
13,134.057d@015_2098 nāśaṃ vināśaṃ dravyāṇām upaghātāṃś ca sarvaśaḥ
13,134.057d@015_2099 bhagavan mānuṣāḥ ke cid bāndhavaiḥ sahasā pṛthak
13,134.057d@015_2100 kāraṇākāraṇād eva sahasā prāṇanāśanam
13,134.057d@015_2101 śastreṇa vānyathā vāpi prāpnuvanti vadhaṃ narāḥ
13,134.057d@015_2102 maheśvaraḥ
13,134.057d@015_2102 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2103 ye purā manujā devi ghorakarmaratā narāḥ
13,134.057d@015_2104 āsurāḥ prāyaśo mūrkhāḥ prāṇihiṃsāpriyā bhṛśam
13,134.057d@015_2105 nirdayāḥ prāṇihiṃsāyāṃ tathā prāṇavighātakāḥ
13,134.057d@015_2106 viśvastaghātakāś caiva tathā suptavighātakāḥ
13,134.057d@015_2107 prāyaśo 'nṛtabhūyiṣṭhā nāstikā māṃsabhojinaḥ
13,134.057d@015_2108 evaṃyuktasamācārāḥ prāṇidharmagatāḥ punaḥ
13,134.057d@015_2109 daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye
13,134.057d@015_2110 tiryagyoniṃ punaḥ prāpya tatra duḥkhaparikṣayāt
13,134.057d@015_2111 yadi cen mānuṣaṃ janma labheraṃs te tathāvidhāḥ
13,134.057d@015_2112 tatra te prāpnuvanty eva vadhabandhān yathā tathā
13,134.057d@015_2113 āḍhyā vā durgatā vāpi bhuñjate svakṛtaṃ phalam
13,134.057d@015_2114 suptā mattāś ca viśvastās tathā te prāpnuvanty uta
13,134.057d@015_2115 prāṇābādhakṛtaṃ duḥkhaṃ bāndhavaiḥ sahasā pṛthak
13,134.057d@015_2116 umā
13,134.057d@015_2116 putradāravināśaṃ vā śastreṇānyena vā vadham
13,134.057d@015_2117 bhagavan mānuṣāḥ ke cid rājabhir nītikovidaiḥ
13,134.057d@015_2118 daṇḍyante mānuṣe loke mānuṣāḥ satataṃ bhuvi
13,134.057d@015_2119 maheśvaraḥ
13,134.057d@015_2119 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2120 ye purā manujā devi manujāṃś cetarāṃś ca vā
13,134.057d@015_2121 kliṣṭaghātena nighnanti prāṇān prāṇiṣu nirdayāḥ
13,134.057d@015_2122 asurā ghorakarmāṇaḥ krūradaṇḍavadhapriyāḥ
13,134.057d@015_2123 ye daṇḍayanty adaṇḍyāṃs tu rājānaḥ kopamohitāḥ
13,134.057d@015_2124 hiṃsāvihārāḥ puruṣā māṃsādā nāstikāḥ śubhe
13,134.057d@015_2125 ke cit strīpuruṣaghnāś ca gurughnāś ca tathā priye
13,134.057d@015_2126 evaṃyuktasamācārāḥ prāṇidharmagatāḥ punaḥ
13,134.057d@015_2127 daṇḍitā yamadaṇḍena nirayasthāś ciraṃ priye
13,134.057d@015_2128 pūrvadehakṛtaṃ karma bhuñjate tad iha prajāḥ
13,134.057d@015_2129 ihaiva yat kṛtaṃ karma tat paratra phalaty uta
13,134.057d@015_2130 eṣā vyavasthitir devi mānuṣeṣv eva dṛśyate
13,134.057d@015_2131 na ṛṣīṇāṃ na devānām amaratvāt tapobalāt
13,134.057d@015_2132 tair ekena śarīreṇa bhujyate karmaṇaḥ phalam
13,134.057d@015_2133 umā
13,134.057d@015_2133 na tathā mānuṣāṇāṃ syād antardhāya bhaved dhi tam
13,134.057d@015_2134 kimarthaṃ mānuṣā loke daṇḍyante pṛthivīśvaraiḥ
13,134.057d@015_2135 kṛtāparādham uddiśya hantā hartāyam ity uta
13,134.057d@015_2136 putrārthī putrakāmeṣṭyā ihaiva labhate sutān
13,134.057d@015_2137 tenaiva hi śarīreṇa bhuñjānāḥ karmaṇāṃ phalam
13,134.057d@015_2138 dṛśyante mānuṣe loke tad bhavān anumanyate
13,134.057d@015_2139 maheśvaraḥ
13,134.057d@015_2139 etan me saṃśayasthānaṃ tat tvaṃ śaṃsitum arhasi
13,134.057d@015_2140 sthāne saṃśayitaṃ devi tat tvaṃ śṛṇu samāhitā
13,134.057d@015_2141 karma karmaphalaṃ ceti yugapad bhuvi neṣyate
13,134.057d@015_2142 yat tvayābhihitaṃ devi hantā hartāyam ity api
13,134.057d@015_2143 teṣāṃ tatpūrvakaṃ karma daṇḍyate yatra rājabhiḥ
13,134.057d@015_2144 daihikaṃ duṣkṛtaṃ teṣāṃ hetur bhavati śāsane
13,134.057d@015_2145 aparādhāpadeśena rājā daṇḍayati prajāḥ
13,134.057d@015_2146 ihaloke vyavasthārthaṃ rājabhir daṇḍanaṃ smṛtam
13,134.057d@015_2147 udvejanārthaṃ śeṣāṇām aparādhaṃ tam uddiśan
13,134.057d@015_2148 purākṛtaphalaṃ daṇḍo daṇḍyamānasya tad dhruvam
13,134.057d@015_2149 umā
13,134.057d@015_2149 prāg eva ca mayā proktaṃ tatra niḥsaṃśayā bhava
13,134.057d@015_2150 bhagavan bhuvi martyānāṃ daṇḍitānāṃ nareśvaraiḥ
13,134.057d@015_2151 daṇḍenaiva tu teneha pāpanāśo bhaven na vā
13,134.057d@015_2152 maheśvaraḥ
13,134.057d@015_2152 etan mayā saṃśayitaṃ tad bhavāṃś chettum arhati
13,134.057d@015_2153 sthāne saṃśayitaṃ devi śṛṇu tat tvaṃ samāhitā
13,134.057d@015_2154 ye nṛpair daṇḍitā bhūmāv aparādhāpadeśataḥ
13,134.057d@015_2155 yamaloke na daṇḍyante tatra te yamadaṇḍanaiḥ
13,134.057d@015_2156 adaṇḍitā vā ye mithyā martyā vā daṇḍitā bhuvi
13,134.057d@015_2157 tān yamo daṇḍayaty eva sa hi veda kṛtākṛtam
13,134.057d@015_2158 nātikramed yamaṃ kaś cit karma kṛtveha mānuṣaḥ
13,134.057d@015_2159 rājā yamaś ca kurvāte daṇḍamātraṃ tu śobhane
13,134.057d@015_2160 ubhābhyāṃ yamarājabhyāṃ daṇḍito 'daṇḍito 'pi vā
13,134.057d@015_2161 paścāt karmaphalaṃ bhuṅkte narake mānuṣeṣu vā
13,134.057d@015_2162 nāsti karmaphalacchettā kaś cil lokatraye 'pi ca
13,134.057d@015_2163 umā
13,134.057d@015_2163 iti te kathitaṃ sarvaṃ nirviśaṅkā bhava priye
13,134.057d@015_2164 kimarthaṃ duṣkṛtaṃ kṛtvā mānuṣā bhuvi nityaśaḥ
13,134.057d@015_2165 punas tatkarmanāśāya prāyaścittāni kurvate
13,134.057d@015_2166 sarvapāpaharaṃ ceti hayamedhaṃ vadanti ca
13,134.057d@015_2167 prāyaścittāni cānyāni pāpanāśāya kurvate
13,134.057d@015_2168 maheśvaraḥ
13,134.057d@015_2168 tasmān me saṃśayo jātas tvaṃ taṃ chettum ihārhasi
13,134.057d@015_2169 sthāne saṃśayitaṃ devi śṛṇu tat tvaṃ samāhitā
13,134.057d@015_2170 saṃśayo hi mahān eṣa pūrveṣāṃ ca manīṣiṇām
13,134.057d@015_2171 dvidhā tu kriyate pāpaṃ sadbhiś cāsadbhir eva ca
13,134.057d@015_2172 abhisaṃdhāya vā nityam anyathā vā yadṛcchayā
13,134.057d@015_2173 kevalaṃ cābhisaṃdhāya saṃrambhāc ca karoti yat
13,134.057d@015_2174 karmaṇas tasya nāśas tu na kathaṃ cana vidyate
13,134.057d@015_2175 abhisaṃdhikṛtasyeha naiva nāśo 'sti karmaṇaḥ
13,134.057d@015_2176 aśvamedhasahasrair vā prāyaścittaśatair api
13,134.057d@015_2177 anyathā yat kṛtaṃ pāpaṃ pramādād vā yadṛcchayā
13,134.057d@015_2178 prāyaścittāśvamedhābhyāṃ śodhanāt tu praṇaśyati
13,134.057d@015_2179 lokasaṃvyavahārārthaṃ prāyaścittādir iṣyate
13,134.057d@015_2180 viddhy evaṃ pāpake kārye nirviśaṅkā bhava priye
13,134.057d@015_2181 umā
13,134.057d@015_2181 iti te kathitaṃ devi kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_2182 bhagavan devadeveśa mānuṣāś cetarā api
13,134.057d@015_2183 mriyante bahudhā loke kāraṇākāraṇād api
13,134.057d@015_2184 maheśvaraḥ
13,134.057d@015_2184 kena karmavipākena tan me śaṃsitum arhasi
13,134.057d@015_2185 ye purā manujā devi kāraṇākāraṇād api
13,134.057d@015_2186 yathāsubhir viyojyante prāṇinaḥ prāṇinirdayaiḥ
13,134.057d@015_2187 tathaiva te prāpnuvanti yathaivātmakṛtaṃ phalam
13,134.057d@015_2188 viṣadas tu viṣeṇaiva śastraiḥ śastreṇa ghātakaḥ
13,134.057d@015_2189 evam eva yathā loke mānuṣā ghnanti mānuṣān
13,134.057d@015_2190 kāraṇair eva te tena tathā svaprāṇanāśanam
13,134.057d@015_2191 prāpnuvanti punar devi nāsti tatra vicāraṇā
13,134.057d@015_2192 iti te kathitaṃ sarvaṃ pāpakarmaphalaṃ priye
13,134.057d@015_2193 bhūyas tava samāsena kathayiṣyāmi tac chṛṇu
13,134.057d@015_2194 satyapramāṇakaraṇaṃ nityam avyabhicāri ca
13,134.057d@015_2195 yaiḥ purā manujair devi yasmin kāle yathā kṛtam
13,134.057d@015_2196 yenaiva kāraṇenāpi karma yat tu śubhāśubham
13,134.057d@015_2197 tasmin kāle tathā devi tenaiva karaṇena te
13,134.057d@015_2198 prāpnuvanti narāḥ pretya niḥsaṃdehaṃ śubhāśubham
13,134.057d@015_2199 iti satyaṃ vijānīhi lokatantravidhiṃ prati
13,134.057d@015_2200 karma kṛtvā naro bhoktā sa nāsti divi vā bhuvi
13,134.057d@015_2201 na śakyaṃ karma cābhoktuṃ sadevāsuramānuṣaiḥ
13,134.057d@015_2202 karmaṇā grathito loka ādiprabhṛti vartate
13,134.057d@015_2203 etad uddeśataḥ proktaṃ karmapākaphalaṃ priye
13,134.057d@015_2204 yad anyac ca mayā noktaṃ yasmiṃs te karmasaṃgrahe
13,134.057d@015_2205 buddhitarkeṇa tat sarvaṃ tathā veditum arhasi
13,134.057d@015_2206 umā
13,134.057d@015_2206 kathitaṃ śrotukāmāyāḥ kiṃ bhūyaḥ śrotum icchasi
13,134.057d@015_2207 bhagavan sarvalokeśa lokapālanamaskṛta
13,134.057d@015_2208 prasādāt te mahādeva śrutā me karmaṇāṃ gatiḥ
13,134.057d@015_2209 saṃgṛhītaṃ ca tat sarvaṃ tattvato 'mṛtasaṃnibham
13,134.057d@015_2210 karmaṇā grathitaṃ sarvam iti vedmi śubhāśubham
13,134.057d@015_2211 govatsavac ca jananīṃ nimnaṃ salilavat tathā
13,134.057d@015_2212 kartāraṃ svakṛtaṃ karma nityaṃ tam anudhāvati
13,134.057d@015_2213 kṛtasya karmaṇaś ceha na nāśo 'stīti niścayaḥ
13,134.057d@015_2214 aśubhasya śubhasyāpi tad apy avagataṃ mayā
13,134.057d@015_2215 bhūya eva mahādeva varada prītivardhana
13,134.057d@015_2216 karmaṇāṃ gatim āśritya saṃśayān moktum arhasi
13,134.057d@015_2216 maheśvaraḥ
13,134.057d@015_2217 yat te vivakṣitaṃ devi guhyam apy asitekṣaṇe
13,134.057d@015_2218 umā
13,134.057d@015_2218 tat sarvaṃ nirviśaṅkā tvaṃ pṛccha māṃ śubhalakṣaṇe
13,134.057d@015_2219 evaṃ vyavasthite loke karmaṇā vṛṣabhadhvaja
13,134.057d@015_2220 kṛtvā tat puruṣaḥ karma śubhaṃ vā yadi vetarat
13,134.057d@015_2221 karmaṇaḥ svakṛtasyeha kadā bhuṅkte phalaṃ punaḥ
13,134.057d@015_2222 maheśvaraḥ
13,134.057d@015_2222 iha vā pretya vā deva tan me śaṃsitum arhasi
13,134.057d@015_2223 sthāne saṃśayitaṃ devi tad dhi guhyatamaṃ śṛṇu
13,134.057d@015_2224 tvatpriyārthaṃ pravakṣyāmi devaguhyaṃ śubhānane
13,134.057d@015_2225 pūrvadehakṛtaṃ karma bhuñjate tad iha prajāḥ
13,134.057d@015_2226 ihaiva yat kṛtaṃ puṃsāṃ tat paratra phaliṣyati
13,134.057d@015_2227 eṣā vyavasthitir devi mānuṣeṣv eva dṛśyate
13,134.057d@015_2228 devānām asurāṇāṃ ca amaratvāt tapobalāt
13,134.057d@015_2229 ekenaiva śarīreṇa bhujyate karmaṇāṃ phalam
13,134.057d@015_2230 umā
13,134.057d@015_2230 mānuṣair na tathā devi antaraṃ tv etad iṣyate
13,134.057d@015_2231 bhagavan bhaganetraghna mānuṣāṇāṃ viceṣṭitam
13,134.057d@015_2232 sarvam ātmakṛtaṃ ceti śrutaṃ me bhagavanmatam
13,134.057d@015_2233 loke grahakṛtaṃ sarvaṃ matvā karma śubhāśubham
13,134.057d@015_2234 sadaiva grahanakṣatraṃ prāyaśaḥ paryupāsate
13,134.057d@015_2235 maheśvaraḥ
13,134.057d@015_2235 etaṃ me saṃśayaṃ deva tadgataṃ chettum arhasi
13,134.057d@015_2236 sthāne saṃśayitaṃ devi śṛṇu tattvaviniścayam
13,134.057d@015_2237 nakṣatrāṇi grahāś caiva śubhāśubhanivedakāḥ
13,134.057d@015_2238 mānavānāṃ mahābhāge na tu karmakarāḥ svayam
13,134.057d@015_2239 prajānāṃ tu hitārthāya śubhāśubhavidhiṃ prati
13,134.057d@015_2240 anāgatam atikrāntaṃ jyotiścakreṇa bodhyate
13,134.057d@015_2241 kiṃ tu tatra śubhaṃ karma sugrahais tan nivedyate
13,134.057d@015_2242 duṣkṛtasyāśubhair eva samavāyo bhaved iti
13,134.057d@015_2243 tasmād dhi grahavaiṣamye vaiṣamyaṃ kurute janaḥ
13,134.057d@015_2244 grahasāmye śubhaṃ kuryāj jātyāṃ jātyāṃ purākṛtam
13,134.057d@015_2245 kevalaṃ grahanakṣatraṃ na karoti śubhāśubham
13,134.057d@015_2246 sarvam ātmakṛtaṃ karma lokavādo grahā iti
13,134.057d@015_2247 pṛthag grahāḥ pṛthak kartā kartrā svaṃ bhujyate phalam
13,134.057d@015_2248 umā
13,134.057d@015_2248 iti te kathitaṃ sarvaṃ viśaṅkāṃ jahi śobhane
13,134.057d@015_2249 bhagavan vividhaṃ karma kṛtvā jantuḥ śubhāśubham
13,134.057d@015_2250 kiṃ tayoḥ pūrvakataraṃ bhuṅkte janmāntare punaḥ
13,134.057d@015_2251 maheśvaraḥ
13,134.057d@015_2251 eṣa me saṃśayo deva taṃ me chettum ihārhasi
13,134.057d@015_2252 sthāne saṃśayitaṃ devi tat te vakṣyāmi tattvataḥ
13,134.057d@015_2253 aśubhaṃ pūrvam ity āhur apare śubham ity api
13,134.057d@015_2254 mithyā tad ubhayaṃ proktaṃ kevalaṃ tad bravīmi te
13,134.057d@015_2255 mānuṣe tu pade karma yugapad bhujyate sadā
13,134.057d@015_2256 yathākṛtaṃ yathāyogam ubhayaṃ bhujyate kramāt
13,134.057d@015_2257 bhuñjānāś caiva dṛśyante kramaśo bhuvi mānavāḥ
13,134.057d@015_2258 ṛddhiṃ hāniṃ sukhaṃ duḥkham abhayaṃ bhayam eva ca
13,134.057d@015_2259 duḥkhāny anubhavanty āḍhyā daridrāś ca sukhāni ca
13,134.057d@015_2260 yaugapadyāc ca bhuñjānā dṛśyante lokasākṣikam
13,134.057d@015_2261 narake svargaloke ca na tathā saṃsthitiḥ priye
13,134.057d@015_2262 nityaṃ duḥkhaṃ hi narake svarge nityaṃ sukhaṃ tathā
13,134.057d@015_2263 śubhāśubhānām ādhikyāt karmaṇā tatra sevyate
13,134.057d@015_2264 nirantaraṃ sukhaṃ duḥkhaṃ svarge ca narake bhavet
13,134.057d@015_2265 tatrāpi sumahat kṛtvā pūrvam alpaṃ punaḥ śubhe
13,134.057d@015_2266 umā
13,134.057d@015_2266 etat te sarvam ākhyātaṃ bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_2267 bhagavan prāṇino loke mriyante kena hetunā
13,134.057d@015_2268 jātā jātā na tiṣṭhanti tan me śaṃsitum arhasi
13,134.057d@015_2268 maheśvaraḥ
13,134.057d@015_2269 tad ahaṃ te pravakṣyāmi śṛṇu tattvaṃ samāhitā
13,134.057d@015_2270 ātmakarmakṣayād dehaṃ yathā muñcanti tac chṛṇu
13,134.057d@015_2271 śarīrātmasamāhāro jantur ity abhidhīyate
13,134.057d@015_2272 tatrātmānaṃ nityam āhur anityaṃ kṣetram ucyate
13,134.057d@015_2273 tat tu kālavaśāl loke jīrṇaṃ bhavati śobhane
13,134.057d@015_2274 kālaś chinatti cāyūṃṣi dinamāsartuhāyanaiḥ
13,134.057d@015_2275 kālaḥ pacati bhūtāni kālenākulitaṃ jagat
13,134.057d@015_2276 kālaṃ nātikrameran hi sadevāsuramānavāḥ
13,134.057d@015_2277 yathākāśe na tiṣṭheta dravyaṃ kiṃ cid acetanam
13,134.057d@015_2278 tathā dhāvati kālo 'yaṃ kṣaṇaṃ kiṃ cin na tiṣṭhati
13,134.057d@015_2279 evaṃ kālena saṃkrāntaṃ śarīraṃ jarjarīkṛtam
13,134.057d@015_2280 akarmayogyaṃ saṃśīrṇaṃ tyaktvā dehī tato vrajet
13,134.057d@015_2281 nityasyānityasaṃtyāgāl loke tan maraṇaṃ viduḥ
13,134.057d@015_2282 na ca nityasya jīvasya vināśo vidyate śubhe
13,134.057d@015_2283 sa punar jāyate 'nyatra śarīraṃ navam āviśan
13,134.057d@015_2284 umā
13,134.057d@015_2284 evaṃ lokagatir nityam ādiprabhṛti vartate
13,134.057d@015_2285 bhagavan prāṇināṃ bālā dṛśyante maraṇaṃ gatāḥ
13,134.057d@015_2286 ativṛddhāś ca jīvanto dṛśyante cirajīvinaḥ
13,134.057d@015_2287 kevalaṃ kālamaraṇaṃ na pramāṇaṃ maheśvara
13,134.057d@015_2288 maheśvaraḥ
13,134.057d@015_2288 tasmān me saṃśayaṃ brūhi prāṇināṃ jīvakāraṇam
13,134.057d@015_2289 śṛṇu tatkāraṇaṃ devi nirṇayas tv eka eva saḥ
13,134.057d@015_2290 jīrṇatvamātraṃ kurute kālo dehaṃ na pātayet
13,134.057d@015_2291 jīrṇe karmaṇi saṃghātaḥ svayam eva viśīryate
13,134.057d@015_2292 pūrvakarmapramāṇena jīvitaṃ mṛtyur eva vā
13,134.057d@015_2293 yāvat pūrvakṛtaṃ karma tāvaj jīvati mānavaḥ
13,134.057d@015_2294 tadvat kālavaśād bālā mriyante bhogasaṃkṣayāt
13,134.057d@015_2295 jīvanti ciravṛddhāś ca tathā karmapramāṇataḥ
13,134.057d@015_2296 umā
13,134.057d@015_2296 iti te kathitaṃ devi nirviśaṅkā bhava priye
13,134.057d@015_2297 bhagavan kena vṛttena bhavanti cirajīvinaḥ
13,134.057d@015_2298 maheśvaraḥ
13,134.057d@015_2298 alpāyuṣo narāḥ kena tan me śaṃsitum arhasi
13,134.057d@015_2299 śṛṇu tat sarvam akhilaṃ guhyaṃ pathyataraṃ nṛṇām
13,134.057d@015_2300 ye narā vṛttasaṃpannā bhavanti cirajīvinaḥ
13,134.057d@015_2301 ahiṃsā satyavacanam akrodhaḥ kṣāntir ārjavam
13,134.057d@015_2302 gurūṇāṃ nityaśuśrūṣā vṛddhānām api pūjanam
13,134.057d@015_2303 śaucaṃ cākāryasaṃtyāgaḥ sadā pathyasya bhojanam
13,134.057d@015_2304 evamādi śubhaṃ vṛttaṃ narāṇāṃ dīrghajīvinām
13,134.057d@015_2305 tapasā brahmacaryeṇa rasāyananiṣevaṇāt
13,134.057d@015_2306 udagrasattvā balino bhavanti cirajīvinaḥ
13,134.057d@015_2307 svarge vā mānuṣe vāpi ciraṃ tiṣṭhanti dhārmikāḥ
13,134.057d@015_2308 apare pāpakarmāṇaḥ prāyaśo 'nṛtavādinaḥ
13,134.057d@015_2309 hiṃsāpriyā gurudviṣṭā niṣkriyāḥ śaucavarjitāḥ
13,134.057d@015_2310 nāstikā ghorakarmāṇaḥ satataṃ māṃsapānapāḥ
13,134.057d@015_2311 pāpācārā gurudveṣāḥ kopanāḥ kalahapriyāḥ
13,134.057d@015_2312 evam evāśubhācārās tiṣṭhanti niraye ciram
13,134.057d@015_2313 tiryagyonau tathātyantam alpaṃ tiṣṭhanti mānuṣe
13,134.057d@015_2314 tasmād alpāyuṣo martyās tādṛśāḥ saṃbhavanti te
13,134.057d@015_2315 agamyadeśagamanād apathyānāṃ ca bhojanāt
13,134.057d@015_2316 āyuḥkṣayo bhaven nṝṇām āyuḥkṣayakarā hi te
13,134.057d@015_2317 bhavanty alpāyuṣas tais tair anyathā cirajīvinaḥ
13,134.057d@015_2318 umā
13,134.057d@015_2318 etat te kathitaṃ sarvaṃ bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_2319 bhagavan devadeveśa śrutaṃ me paramaṃ hitam
13,134.057d@015_2320 ātmano jātisaṃbandhaṃ brūhi strīpuruṣāntare
13,134.057d@015_2321 strīprāṇaḥ puruṣaprāṇa ekaḥ sa pṛthag eva vā
13,134.057d@015_2322 maheśvaraḥ
13,134.057d@015_2322 eṣa me saṃśayo deva taṃ me chettuṃ tvam arhasi
13,134.057d@015_2323 tad ahaṃ te pravakṣyāmi śṛṇu sarvaṃ samāhitā
13,134.057d@015_2324 puṃstvaṃ strītvam iti prāṇe sthitir nāsti śubhekṣaṇe
13,134.057d@015_2325 nirvikārī sadaivātmā strītvaṃ puṃstvaṃ na cātmani
13,134.057d@015_2326 karmaprakāreṇa tathā jātyāṃ jātyāṃ prajāyate
13,134.057d@015_2327 akartā cāvikārī ca nityaś ca puruṣaḥ smṛtaḥ
13,134.057d@015_2328 strīśarīrakṛtaṃ karma strībhāvenopabhujyate
13,134.057d@015_2329 puruṣeṇa kṛtaṃ karma puruṣeṇaiva bhujyate
13,134.057d@015_2330 evaṃ prasajyate loke bhāvaikatvena bhūyaśaḥ
13,134.057d@015_2331 śarīraṃ karmanānātvād dṛśyate viparītavat
13,134.057d@015_2332 kṛtvā tu pauruṣaṃ karma strī pumān api jāyate
13,134.057d@015_2333 umā
13,134.057d@015_2333 strībhāvayuk pumān kṛtvā karmaṇā pramadā bhavet
13,134.057d@015_2334 bhagavan sarvalokeśa karmātmā na karoti cet
13,134.057d@015_2335 maheśvaraḥ
13,134.057d@015_2335 ko 'nyaḥ karmakaras tatra dehe tad vaktum arhasi
13,134.057d@015_2336 śṛṇu bhāmini kartāram ātmā hi na ca karmakṛt
13,134.057d@015_2337 prakṛtyā guṇayuktena kriyate karma nityaśaḥ
13,134.057d@015_2338 śarīraṃ prāṇināṃ loke yathā pittakaphānilaiḥ
13,134.057d@015_2339 vyāptam eva tribhir doṣais tathā vyāptaṃ guṇais tribhiḥ
13,134.057d@015_2340 sattvaṃ rajas tama iti guṇās tv ete śarīriṇaḥ
13,134.057d@015_2341 prakāśātmakam eteṣāṃ sattvaṃ satatam iṣyate
13,134.057d@015_2342 rajo duḥkhātmakaṃ tatra tamo mohātmakaṃ smṛtam
13,134.057d@015_2343 tribhir etair guṇaiḥ sarvaṃ loke karma pravartate
13,134.057d@015_2344 satyaṃ prāṇidayā śaucaṃ śreyaḥ prītiḥ kṣamā damaḥ
13,134.057d@015_2345 evamādi tathānyac ca karma sāttvikam iṣyate
13,134.057d@015_2346 dākṣyaṃ karmaparatvaṃ ca lobho bhogavidhiṃ prati
13,134.057d@015_2347 kalatrasaṅgo mādhuryaṃ nityam aiśvaryalubdhatā
13,134.057d@015_2348 rajasaś codbhavaṃ caitat karma nānāvidhaṃ sadā
13,134.057d@015_2349 anṛtaṃ caiva pāruṣyaṃ śrutividveṣatā bhṛśam
13,134.057d@015_2350 hiṃsāparatvaṃ nāstikyaṃ nidrālasyabhayāni ca
13,134.057d@015_2351 tamasaś codbhavaṃ caitat karma pāpayutaṃ sadā
13,134.057d@015_2352 tasmād guṇamayaḥ sarvaḥ kāryārambhaḥ śubhāśubhaḥ
13,134.057d@015_2353 tasmād ātmānam avyagraṃ viddhy akartāram avyayam
13,134.057d@015_2354 sāttvikāḥ puṇyalokeṣu rājasā mānuṣe pade
13,134.057d@015_2355 umā
13,134.057d@015_2355 tiryagyonau ca narake tiṣṭheyus tāmasā narāḥ
13,134.057d@015_2356 kimartham ātmā bhedyaḥ sandehe śastreṇa vā hate
13,134.057d@015_2357 maheśvaraḥ
13,134.057d@015_2357 svayaṃ praṇaśyate dehī tan me śaṃsitum arhasi
13,134.057d@015_2358 tad ahaṃ te pravakṣyāmi śṛṇu kalyāṇi kāraṇam
13,134.057d@015_2359 etan naiyāyikaiś cāpi muhyate sūkṣmabuddhibhiḥ
13,134.057d@015_2360 karmakṣaye tu saṃprāpte prāṇināṃ dehadhāriṇām
13,134.057d@015_2361 upadravo bhaved dehe yena kenāpi hetunā
13,134.057d@015_2362 tannimittaṃ śarīrī tu śarīraṃ prāptasaṃkṣayam
13,134.057d@015_2363 apayāti parityajya tataḥ karmavaśena saḥ
13,134.057d@015_2364 dehakṣate 'pi naivātmā vedanābhir na cālyate
13,134.057d@015_2365 tiṣṭhet karmaphalaṃ yāvad vrajet karmakṣaye punaḥ
13,134.057d@015_2366 ādiprabhṛti loke 'sminn evam ātmagatiḥ sadā
13,134.057d@015_2367 umā
13,134.057d@015_2367 etat te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_2368 bhagavan devadeveśa karmaṇaiva śubhāśubham
13,134.057d@015_2369 yathāyogaṃ phalaṃ jantuḥ prāpnotīti viniścayaḥ
13,134.057d@015_2370 pareṣāṃ vipriyaṃ kurvan yathā saṃprāpnuyāc chubham
13,134.057d@015_2371 maheśvaraḥ
13,134.057d@015_2371 yady etad asti ced deva tan me śaṃsitum arhasi
13,134.057d@015_2372 tad apy asti mahābhāge abhisaṃdhiphalaṃ nṛṇām
13,134.057d@015_2373 hitārthaṃ duḥkham anyeṣāṃ kṛtvāśubham avāpnuyāt
13,134.057d@015_2374 daṇḍayan bhartsayan rājā prajāḥ puṇyam avāpnuyāt
13,134.057d@015_2375 guruḥ saṃtarjayañ śiṣyān bhartā bhṛtyajanaṃ svakam
13,134.057d@015_2376 unmārgapratipannāṃś ca śāstā dharmaphalaṃ labhet
13,134.057d@015_2377 cikitsakaś ca duḥkhāni janayan hitam āpnuyāt
13,134.057d@015_2378 yajñārthaṃ paśuhiṃsāṃ ca kurvann api na hiṃsakaḥ
13,134.057d@015_2379 evam anye sumanaso hiṃsakāḥ svargam āpnuyuḥ
13,134.057d@015_2380 ekasmin nihate 'bhadre bahavaḥ sukham āpnuyuḥ
13,134.057d@015_2381 tasmin hate bhaved dharmaḥ kuta eva tu pāpakam
13,134.057d@015_2382 abhisaṃdher ajihmatvāc chuddhe dharmasya gauravāt
13,134.057d@015_2383 umā
13,134.057d@015_2383 etat kṛtvā tu pāpiṣṭhān doṣān na prāpnuyāt kva cit
13,134.057d@015_2384 bhagavan sarvamartyānāṃ jñānī bhavati sattamaḥ
13,134.057d@015_2385 kim avekṣya tad utpannaṃ jñānaṃ tasya phalaṃ ca yat
13,134.057d@015_2386 nāradaḥ*
13,134.057d@015_2386 kṛtrimaṃ tat svabhāvaṃ vā tan me śaṃsitum arhasi
13,134.057d@015_2387 maheśvaraḥ
13,134.057d@015_2387 etac chrutvā mahādevo jagau jñānasya saṃbhavam
13,134.057d@015_2388 sthāvaraṃ jaṃgamaṃ ceti jagad dvividham ucyate
13,134.057d@015_2389 catasro jātayas tatra prajānāṃ kramaśo yathā
13,134.057d@015_2390 teṣām udbhedajā vṛkṣā latā vallyaś ca vīrudhaḥ
13,134.057d@015_2391 daṃśayūkādayaś cānye svedajāḥ kṛmijātayaḥ
13,134.057d@015_2392 pakṣiṇaś chidrakarṇāś ca prāṇinas tv aṇḍajāḥ smṛtāḥ
13,134.057d@015_2393 mṛgavyālamanuṣyāṃś ca viddhi teṣāṃ jarāyujān
13,134.057d@015_2394 evaṃ caturvidhāṃ jātim ātmā saṃśritya tiṣṭhati
13,134.057d@015_2395 sparśenaikendriyeṇātmā tiṣṭhaty udbhedajeṣu vai
13,134.057d@015_2396 śarīrasparśarūpābhyāṃ kledajeṣv api tiṣṭhati
13,134.057d@015_2397 pañcabhiś cendriyadvārair jīvanty aṇḍajarāyujāḥ
13,134.057d@015_2398 tathā bhūmyambusaṃyogād bhavanty udbhedajāḥ priye
13,134.057d@015_2399 śītoṣṇayos tu saṃyogāj jāyante kledajāḥ priye
13,134.057d@015_2400 aṇḍajāś cāpi saṃyogāj jāyante kṣetrabījayoḥ
13,134.057d@015_2401 śuklaśoṇitasaṃyogāt saṃbhavanti jarāyujāḥ
13,134.057d@015_2402 jarāyujānāṃ sarveṣāṃ mānuṣaṃ padam uttamam
13,134.057d@015_2403 sakalair indriyair martyāḥ saṃyuktā jalpinas tathā
13,134.057d@015_2404 bhayaṃ ratiś ca cittaṃ tad vidyate mṛgapakṣiṣu
13,134.057d@015_2405 dharmādharmau ca vijñānaṃ naiva pakṣimṛgādiṣu
13,134.057d@015_2406 buddhiḥ sattvaṃ dhṛtir lajjā jñānaṃ vijñānam eva ca
13,134.057d@015_2407 ūhāpohau ca martyeṣu guṇā nānāvidhāḥ smṛtāḥ
13,134.057d@015_2408 mānuṣaṃ hi padaṃ tasmād viśiṣṭam iha lakṣyate
13,134.057d@015_2409 mahatā dharmakāryeṇa prāpyate janma mānuṣam
13,134.057d@015_2410 ataḥ paraṃ tamotpattiṃ śṛṇu devi samāhitā
13,134.057d@015_2411 dvividhaṃ hi tamo loke śārvaraṃ dehajaṃ tathā
13,134.057d@015_2412 jyotirbhiś cāgninā loke nāśaṃ gacchati śārvaram
13,134.057d@015_2413 dehajaṃ tu tamo ghoraṃ taiḥ samastair na śāmyati
13,134.057d@015_2414 tamasas tasya nāśārthaṃ nopāyam adhijagmivān
13,134.057d@015_2415 tapaś cakāra vipulaṃ lokakartā pitāmahaḥ
13,134.057d@015_2416 caturas tu samudbhūtā vedāḥ sāṅgāḥ sahottarāḥ
13,134.057d@015_2417 tāṃl labdhvā mumude brahmā lokānāṃ hitakāraṇāt
13,134.057d@015_2418 dehajaṃ tat tamo ghoram abhūt tenaiva nāśitam
13,134.057d@015_2419 kāryākāryam idaṃ ceti vācyāvācyam idaṃ tv iti
13,134.057d@015_2420 yadi cen na bhavel loke śrutaṃ cāritradeśikam
13,134.057d@015_2421 paśubhir nirviśeṣaṃ tu ceṣṭante mānuṣās tv iti
13,134.057d@015_2422 yajñādīnāṃ samārambhaḥ śrutenaiva vidhīyate
13,134.057d@015_2423 yajñasya phalayogena devalokaḥ samṛdhyate
13,134.057d@015_2424 prītiyuktāḥ punar devā mānuṣāṇāṃ phalanty uta
13,134.057d@015_2425 evaṃ nityaṃ pravardhete rodasī ca parasparam
13,134.057d@015_2426 lokasaṃdhāraṇaṃ tasmāc chrutam ity avadhāraya
13,134.057d@015_2427 jñānād viśiṣṭaṃ jantūnāṃ nāsti lokatraye 'pi ca
13,134.057d@015_2428 sahajaṃ tat pradhānaṃ syād aparaṃ kṛtrimaṃ śrutam
13,134.057d@015_2429 ubhayaṃ yatra saṃpannaṃ bhavet tatra tu śobhanam
13,134.057d@015_2430 saṃpragṛhya śrutaṃ sarvaṃ kṛtakṛtyā bhavanty uta
13,134.057d@015_2431 uparīva ca martyānāṃ devavat saṃprakāśate
13,134.057d@015_2432 kāmaṃ krodhaṃ bhayaṃ darpam ajñānaṃ caiva buddhijam
13,134.057d@015_2433 tac chrutaṃ nudati kṣipraṃ yathā vāyur balāhakān
13,134.057d@015_2434 alpamātraṃ kṛto dharmo bhavej jñānavatāṃ mahān
13,134.057d@015_2435 mahān api kṛto dharmo hy ajñānān niṣphalo bhavet
13,134.057d@015_2436 parāvarajño bhūtānāṃ jñānavāṃs tattvavid bhavet
13,134.057d@015_2437 umā
13,134.057d@015_2437 evaṃ śrutaphalaṃ sarvaṃ kathitaṃ te śubhekṣaṇe
13,134.057d@015_2438 bhagavan mānuṣāḥ ke cij jātismaraṇasaṃyutāḥ
13,134.057d@015_2439 kimarthaṃ te 'bhijāyante jānantaḥ paurvadehikam
13,134.057d@015_2440 maheśvaraḥ
13,134.057d@015_2440 etan me tattvato deva mānuṣeṣu vadasva bhoḥ
13,134.057d@015_2441 tad ahaṃ te pravakṣyāmi kāraṇaṃ śṛṇu śobhane
13,134.057d@015_2442 ye mṛtāḥ sahasā martyā jāyante sahasā punaḥ
13,134.057d@015_2443 teṣāṃ paurāṇiko 'bhyāsaḥ kaṃ cit kālaṃ sa tiṣṭhati
13,134.057d@015_2444 tasmāj jātismarā loke jāyante bodhasaṃyutāḥ
13,134.057d@015_2445 teṣāṃ vivardhatāṃ saṃjñā svapnavat sā praṇaśyati
13,134.057d@015_2446 umā
13,134.057d@015_2446 paralokasya cāstitve mūḍhānāṃ kāraṇaṃ ca tat
13,134.057d@015_2447 bhagavan mānuṣāḥ ke cin mṛtā bhūtvā hi saṃprati
13,134.057d@015_2448 nivartamānā dṛśyante deheṣv eva punar narāḥ
13,134.057d@015_2448 maheśvaraḥ
13,134.057d@015_2449 tad ahaṃ te pravakṣyāmi kāraṇaṃ śṛṇu śobhane
13,134.057d@015_2450 prāṇair viyojyamānānāṃ bahutvāt prāṇināṃ kṣaye
13,134.057d@015_2451 tathaiva nāmasāmānyād yamadūtā nṛṇāṃ bhuvi
13,134.057d@015_2452 vahanti te kva cin mohād anyāṃs ta iti yāmikāḥ
13,134.057d@015_2453 nirvikāraṃ hi tat sarvaṃ yamo veda kṛtākṛtam
13,134.057d@015_2454 tasmāt saṃyaminīṃ prāpya yamenaite vimokṣitāḥ
13,134.057d@015_2455 punar eva nivartante śeṣaṃ bhoktuṃ svakarmaṇaḥ
13,134.057d@015_2456 umā
13,134.057d@015_2456 svakarmaṇy asamāpte tu na mriyante hi mānavāḥ
13,134.057d@015_2457 bhagavan suptamātrāṇāṃ martyānāṃ svapnadarśanam
13,134.057d@015_2458 maheśvaraḥ
13,134.057d@015_2458 kiṃ tat svabhāvam anyad vā tan me śaṃsitum arhasi
13,134.057d@015_2459 suptānāṃ tu punaś ceṣṭā svapna ity abhidhīyate
13,134.057d@015_2460 anāgatam atikrāntaṃ paśyate saṃcaran manaḥ
13,134.057d@015_2461 nimittaṃ ca bhavet tasmāt prāṇināṃ svapnadarśanam
13,134.057d@015_2462 umā
13,134.057d@015_2462 evaṃ te kathitaṃ sarvaṃ bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_2463 bhagavan sarvabhūteśa loke karmakriyāpathe
13,134.057d@015_2464 daivāt pravartate sarvam iti ke cid vyavasthitāḥ
13,134.057d@015_2465 apare ceṣṭayā ceti dṛṣṭvā pratyakṣataḥ kriyām
13,134.057d@015_2466 pakṣabhede dvidhā cāsmin saṃśayasthaṃ mano mama
13,134.057d@015_2467 tattvaṃ vada mahādeva śrotuṃ kautūhalaṃ hi me
13,134.057d@015_2467 maheśvaraḥ
13,134.057d@015_2468 tad ahaṃ te pravakṣyāmi śṛṇu tat tvaṃ samāhitā
13,134.057d@015_2469 na daivaṃ kurute karma loke devi śubhāśubham
13,134.057d@015_2470 lakṣyate dvividhaṃ karma mānuṣāṇāṃ śubhānane
13,134.057d@015_2471 purākṛtaṃ tayor ekam aihikaṃ ca paraṃ tathā
13,134.057d@015_2472 adṛṣṭaṃ paurvikaṃ karma tad daivam iti lakṣyate
13,134.057d@015_2473 aihikaṃ dṛṣṭakaraṇaṃ tan mānuṣam iti smṛtam
13,134.057d@015_2474 mānuṣaṃ ca kriyāmātraṃ daivāt saṃbhavate phalam
13,134.057d@015_2475 evaṃ tad ubhayaṃ sarvaṃ mānuṣaṃ vidyate nṛṣu
13,134.057d@015_2476 laukikaṃ tat pravakṣyāmi daivamānuṣanirmitam
13,134.057d@015_2477 kṛṣau tu dṛśyate karma karṣaṇaṃ vapanaṃ tathā
13,134.057d@015_2478 ropaṇaṃ caiva lavanaṃ yac cānyat pauruṣaṃ smṛtam
13,134.057d@015_2479 kāle vṛṣṭiḥ suvāpaś ca prarohaḥ paktir eva ca
13,134.057d@015_2480 evamādi tu yac cānyat tad daivatam iti smṛtam
13,134.057d@015_2481 pravāpaḥ pauruṣaṃ karma siddhir daivam iti smṛtam
13,134.057d@015_2482 daivād asiddhiś ca bhaved duṣkṛtaṃ cāsti pauruṣe
13,134.057d@015_2483 suyatnāl labhate kīrtiṃ duryatnād ayaśas tathā
13,134.057d@015_2484 umā
13,134.057d@015_2484 evaṃ lokagatir devi ādiprabhṛti vartate
13,134.057d@015_2485 bhagavan sarvabhūteśa surāsuranamaskṛta
13,134.057d@015_2486 katham ātmā sadā garbhaṃ saṃviśet karmakāraṇāt
13,134.057d@015_2487 maheśvaraḥ
13,134.057d@015_2487 tan me vada mahādeva tad dhi guhyaṃ paraṃ mama
13,134.057d@015_2488 śṛṇu bhāmini tad guhyaṃ guhyānāṃ paramaṃ priye
13,134.057d@015_2489 devaguhyād api param ātmaguhyam iti smṛtam
13,134.057d@015_2490 devāsurās tan na vidur ātmano hi gatāgatam
13,134.057d@015_2491 adṛśyo hi sa devānāṃ śaighryāt saukṣmyān nirāśrayāt
13,134.057d@015_2492 atimātrātimāyānām ātmamāyā sadeṣyate
13,134.057d@015_2493 so 'yaṃ caturvidhāṃ jātiṃ saṃviśaty ātmamāyayā
13,134.057d@015_2494 maithunaṃ śoṇitaṃ bījaṃ daivaṃ cāpy atra kāraṇam
13,134.057d@015_2495 bījaśoṇitasaṃyogo yadā saṃbhavate śubhe
13,134.057d@015_2496 tadātmā viśate garbham evam aṇḍajarāyuje
13,134.057d@015_2497 śītoṣṇayos tu saṃyoge kledajeṣv avatiṣṭhati
13,134.057d@015_2498 bījabhūmijalānāṃ tu yogād udbhedajeṣu ca
13,134.057d@015_2499 evaṃ saṃyogakāle tu ātmā garbhatvam eyivān
13,134.057d@015_2500 kalalāj jāyate piṇḍaṃ piṇḍāt peśyarbudaṃ bhavet
13,134.057d@015_2501 vyaktibhāvaṃ gate caiva karma tv āśrayate kramāt
13,134.057d@015_2502 evaṃ strīpuruṣasaṃyogaṃ pauruṣaṃ viddhi bhāmini
13,134.057d@015_2503 apatyalābho yac cānyat tad daivam iti saṃsmṛtam
13,134.057d@015_2504 evaṃ vivardhamānena karmātmā saha vartate
13,134.057d@015_2505 evam ātmagatiṃ viddhi yan māṃ pṛcchasi suvrate
13,134.057d@015_2506 pañcabhūtasthitiś caiva jyotiṣām ayanaṃ tathā
13,134.057d@015_2507 abuddhigamyaṃ yan martyair hetubhir vā na vidyate
13,134.057d@015_2508 tādṛśaṃ kāraṇaṃ daivaṃ śubhaṃ vā yadi vetarat
13,134.057d@015_2509 yādṛśaṃ cātmanā śakyaṃ tat pauruṣam iti smṛtam
13,134.057d@015_2510 kevalaṃ phalaniṣpattir ekena na tu śakyate
13,134.057d@015_2511 pauruṣeṇa ca daivena yugapad grathitaṃ priye
13,134.057d@015_2512 tayoḥ samāhitaṃ karma śītoṣṇaṃ yugapat tathā
13,134.057d@015_2513 pauruṣaṃ tu tayoḥ pūrvam ārabdhavyaṃ vijānatā
13,134.057d@015_2514 ātmanā naiva śakyaṃ hi na tathā kīrtim āpnuyāt
13,134.057d@015_2515 khananān mathanāl loke jalāgniprāpaṇaṃ yathā
13,134.057d@015_2516 tathā puruṣakāre tu daivasaṃpat samāhitā
13,134.057d@015_2517 narasyākurvataḥ karma daivasaṃpan na labhyate
13,134.057d@015_2518 tasmāt sarvasamārambho daivamānuṣanirmitaḥ
13,134.057d@015_2519 asurā rākṣasāś caiva manyante lokanāyakāḥ
13,134.057d@015_2520 na paśyante ca te pāpāḥ kevalaṃ māṃsabhakṣakāḥ
13,134.057d@015_2521 pracchāditaṃ hi tat sarvaṃ guhyakāmā hi devatāḥ
13,134.057d@015_2522 tad ahaṃ te pravakṣyāmi devaguhyaṃ purātanam
13,134.057d@015_2523 ādikāle prajāḥ sarvāḥ kṛtvā karma śubhāśubham
13,134.057d@015_2524 bhuñjate paśyamānās te vṛttāntaṃ lokayor dvayoḥ
13,134.057d@015_2525 yathaivātmakṛtaṃ vidyur deśāntaragatā narāḥ
13,134.057d@015_2526 vidyus tathaivāntakāle svakṛtaṃ paurvadehikam
13,134.057d@015_2527 evaṃ vyavasthite loke sarve dharmaparābhavan
13,134.057d@015_2528 acireṇaiva kālena svargaḥ saṃpūritas tadā
13,134.057d@015_2529 devānām api saṃbādhaṃ dṛṣṭvā brahmāpy acintayat
13,134.057d@015_2530 saṃcarante kathaṃ devā mānuṣāḥ praviśanti hi
13,134.057d@015_2531 ity evam anucintyaiṣa mānuṣān samamohayat
13,134.057d@015_2532 tadāprabhṛti te martyā na vidus te purātanam
13,134.057d@015_2533 kāmakrodhau ca tatkāle mānuṣeṣu nyapātayat
13,134.057d@015_2534 tābhyām abhihatā martyāḥ svargalokaṃ na lebhire
13,134.057d@015_2535 purākṛtasyāvijñānāt kāmakrodhābhipīḍanāt
13,134.057d@015_2536 naitad astīti manvānā vikārāṃś cakrire punaḥ
13,134.057d@015_2537 akāryādīn mahādoṣān ārabhantātmakāraṇāt
13,134.057d@015_2538 vismṛtya dharmakāryāṇi paralokabhayaṃ tathā
13,134.057d@015_2539 evaṃ vyavasthite loke kaśmalaṃ samapadyata
13,134.057d@015_2540 lokānāṃ caiva vedānāṃ kṣayāyaiva tadā priye
13,134.057d@015_2541 narakāḥ pūritāś cāsan prāṇibhiḥ pāpakāribhiḥ
13,134.057d@015_2542 punar eva tu tad dṛṣṭvā lokakartā pitāmahaḥ
13,134.057d@015_2543 acintayat tam evārthaṃ lokānāṃ hitakāraṇāt
13,134.057d@015_2544 samatvena kathaṃ loko varteteti muhur muhuḥ
13,134.057d@015_2545 cintayitvā tadā brahmā jñānena tapasā priye
13,134.057d@015_2546 umā
13,134.057d@015_2546 akaroj jñānadṛśyaṃ tu paralokaṃ na cakṣuṣā
13,134.057d@015_2547 bhagavan mṛtamātras tu yo 'yaṃ jāta iti smṛtaḥ
13,134.057d@015_2548 tathaiva dṛśyate jātas tatrātmā tu kathaṃ bhavet
13,134.057d@015_2549 garbhādāv eva saṃviṣṭa ātmeti bhagavanmatam
13,134.057d@015_2550 eṣa me saṃśayo deva tan me chettuṃ tvam arhasi
13,134.057d@015_2550 maheśvaraḥ
13,134.057d@015_2551 tad ahaṃ te pravakṣyāmi śṛṇu tat tvaṃ samāhitā
13,134.057d@015_2552 anyo garbhagato bhūtvā tatraiva nidhanaṃ gataḥ
13,134.057d@015_2553 punar anyac charīraṃ tadāviśya bhuvi jāyate
13,134.057d@015_2554 tat kva cin naiva sarvatra daivayogaṃ tu tad bhavet
13,134.057d@015_2555 sūtikāyā hitārthaṃ ca mohanārthaṃ ca dehinām
13,134.057d@015_2556 yamakarmavidhānaṃ tad ity evaṃ viddhi śobhane
13,134.057d@015_2557 kaukṣamātraṃ tu narakaṃ bhuktvā ke cit prayānti hi
13,134.057d@015_2558 māyā sā yāmikā nāma yaj janmamaraṇāntare
13,134.057d@015_2559 iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_2559 umā
13,134.057d@015_2560 bhagavan sarvabhūteśa lokanātha vṛṣadhvaja
13,134.057d@015_2561 nāsty ātmā karmabhokteti mṛto jantur na jāyate
13,134.057d@015_2562 svabhāvāj jāyate sarvaṃ yathā vṛkṣaphalaṃ tathā
13,134.057d@015_2563 yathormayaḥ saṃbhavanti tathaiva jagadākṛtiḥ
13,134.057d@015_2564 tapodānādi yat karma tatrātmā dṛśyate vṛthā
13,134.057d@015_2565 nāsti paunarbhavaṃ janma iti ke cid vyavasthitāḥ
13,134.057d@015_2566 parokṣavacanaṃ śrutvā na pratyakṣasya darśanāt
13,134.057d@015_2567 tat sarvaṃ nāsti vāstīti saṃśayasthās tathāpare
13,134.057d@015_2568 pakṣabhedāntare cāsmiṃs tattvaṃ me vaktum arhasi
13,134.057d@015_2569 nāradaḥ
13,134.057d@015_2569 uktaṃ bhagavatā yat tu tat tu lokasya saṃsthitiḥ
13,134.057d@015_2570 praśnam etaṃ tu pṛcchantyāṃ rudrāṇyāṃ pariṣat tadā
13,134.057d@015_2571 maheśvaraḥ
13,134.057d@015_2571 kautūhalayutā śrotuṃ samāhitamanābhavat
13,134.057d@015_2572 naitad asti mahābhāge yad vadantīha nāstikāḥ
13,134.057d@015_2573 etad evābhiśastānāṃ śrutividveṣiṇāṃ matam
13,134.057d@015_2574 sarvam arthaṃ śrutaṃ dṛṣṭaṃ yat prāg uktaṃ mayā tava
13,134.057d@015_2575 tadāprabhṛti martyānāṃ śrutam āśritya paṇḍitāḥ
13,134.057d@015_2576 kāmān saṃchindya parighān dhṛtyā vai paramāsinā
13,134.057d@015_2577 abhiyānty eva te svargaṃ paśyantaḥ karmaṇāṃ phalam
13,134.057d@015_2578 evaṃ śraddhāphalaṃ loke parataḥ sumahat phalam
13,134.057d@015_2579 buddhiḥ śraddhā ca śuśrūṣā kāraṇāni hitaiṣiṇām
13,134.057d@015_2580 tasmāt svargābhigantāraḥ kati cit tv abhavan narāḥ
13,134.057d@015_2581 anye karaṇahīnatvān nāstikyaṃ bhāvam āśritāḥ
13,134.057d@015_2582 śrutavidveṣiṇo mūrkhā nāstikā dṛḍhaniścayāḥ
13,134.057d@015_2583 niṣkriyāś ca nirannādyāḥ patanty evādhamāṃ gatim
13,134.057d@015_2584 nāstīti vai punarjanma kavayo 'py atra mohitāḥ
13,134.057d@015_2585 nādhigacchanti tan nityaṃ hetuvādaśatair api
13,134.057d@015_2586 eṣā brahmakṛtā māyā durvijñeyā surāsuraiḥ
13,134.057d@015_2587 kiṃ punar mānuṣair loke jñātukāmaiḥ svakarmabhiḥ
13,134.057d@015_2588 kevalaṃ śraddhayā devi śrutimātraniviṣṭayā
13,134.057d@015_2589 tad astīty eva mantavyaṃ tathā hi tam avāpnuyāt
13,134.057d@015_2590 vedaguhyeṣu cānyeṣu hetur devi nirarthakaḥ
13,134.057d@015_2591 badhirāndhavad evātra vartitavyaṃ hitaiṣiṇā
13,134.057d@015_2592 etat te kathitaṃ sarvaṃ devaguhyaṃ prajāhitam
13,134.057d@015_2593 tvatprītyartham idaṃ guhyam avācyam api bhāṣitam
13,134.057d@015_2593 umā
13,134.057d@015_2594 bhagavan sarvabhūteśa tripurārdana śaṃkara
13,134.057d@015_2595 kīdṛśā yamadaṇḍās te kīdṛśāḥ paricārakāḥ
13,134.057d@015_2596 kathaṃ mṛtās te gacchanti prāṇino yamasādanam
13,134.057d@015_2597 kīdṛśaṃ bhavanaṃ tasya kathaṃ daṇḍayati prajāḥ
13,134.057d@015_2598 maheśvaraḥ
13,134.057d@015_2598 etat sarvaṃ mahādeva śrotum icchāmy ahaṃ prabho
13,134.057d@015_2599 śṛṇu kalyāṇi tat sarvaṃ yat tad devi manaḥpriyam
13,134.057d@015_2600 dakṣiṇasyāṃ diśi śubhe yamasya sadanaṃ mahat
13,134.057d@015_2601 vicitraṃ ramaṇīyaṃ ca nānābhāvasamanvitam
13,134.057d@015_2602 pitṛbhiḥ pretasaṃghaiś ca yamadūtaiś ca saṃtatam
13,134.057d@015_2603 prāṇisaṃghaiḥ subahubhiḥ karmavaśyais tu pūritam
13,134.057d@015_2604 tatrāste daṇḍayan nityaṃ yamo lokahite rataḥ
13,134.057d@015_2605 māyayā satataṃ vetti prāṇināṃ yac chubhāśubham
13,134.057d@015_2606 māyayā saṃharaṃs tatra prāṇisaṃghān yatas tataḥ
13,134.057d@015_2607 tasya māyāmayāḥ pāśā na vedyante surāsuraiḥ
13,134.057d@015_2608 ko hi mānuṣamātras tu vettā tac caritaṃ mahat
13,134.057d@015_2609 evaṃ hi śāsatas tasya yamasya paricārakāḥ
13,134.057d@015_2610 gṛhītvā saṃnayanty eva prāṇinaḥ kṣīṇakarmiṇaḥ
13,134.057d@015_2611 yena kenāpadeśena apadeśas tadudbhavaḥ
13,134.057d@015_2612 karmaṇā prāṇino loka uttamādhamamadhyamāḥ
13,134.057d@015_2613 yathārhaṃ tān samādāya nayanti yamasādanam
13,134.057d@015_2614 dhārmikān uttamān viddhi svargīyās te yathāmarāḥ
13,134.057d@015_2615 nṛṣu janma labhante ye karmaṇā madhyamāḥ smṛtāḥ
13,134.057d@015_2616 tiryaṅnarakagantāro hy adhamās te narādhamāḥ
13,134.057d@015_2617 panthānas trividhā dṛṣṭā sarveṣāṃ gatijīvinām
13,134.057d@015_2618 ramaṇīyaṃ nirābādhaṃ durdarśam iti nāmataḥ
13,134.057d@015_2619 ramaṇīyaṃ tu sanmārgaṃ patākādhvajasaṃkulam
13,134.057d@015_2620 dhūpitaṃ siktasaṃmṛṣṭaṃ puṣpamālābhisaṃkulam
13,134.057d@015_2621 manoharaṃ sukhasparśaṃ gacchatām eva tad bhavet
13,134.057d@015_2622 nirābādhaṃ yathā loke supraśastaṃ tathā bhavet
13,134.057d@015_2623 tṛtīyaṃ tat tu durdarśaṃ durgandhi tamasāvṛtam
13,134.057d@015_2624 paruṣaṃ śarkarākīrṇaṃ śvadaṃṣṭrābahulaṃ bhṛśam
13,134.057d@015_2625 kṛmikīṭasamākīrṇaṃ gacchatām atidurgamam
13,134.057d@015_2626 mārgair ebhis tribhir nityam uttamādhamamadhyamān
13,134.057d@015_2627 saṃnayanti yathā kāle tan me śṛṇu śucismite
13,134.057d@015_2628 uttamān antakāle tu yamadūtāḥ susaṃyatāḥ
13,134.057d@015_2629 umā
13,134.057d@015_2629 nayanti sukham ādāya ramaṇīyapathena vai
13,134.057d@015_2630 bhagavaṃs tatra cātmānaṃ tyaktadehaṃ nirāśrayam
13,134.057d@015_2631 maheśvaraḥ
13,134.057d@015_2631 adṛśyaṃ katham ādāya saṃnayanti yamāntikam
13,134.057d@015_2632 śṛṇu bhāmini tat sarvaṃ trividhaṃ dehadhāraṇam
13,134.057d@015_2633 karmavaśyaṃ bhogavaśyaṃ duḥkhavaśyam iti priye
13,134.057d@015_2634 mānuṣaṃ karmavaśyaṃ syāt svargīyaṃ bhogasādhanam
13,134.057d@015_2635 tṛtīyaṃ yātanāvaśyaṃ śarīraṃ māyayā kṛtam
13,134.057d@015_2636 yamaloke na cānyatra dṛśyate yātanāyutam
13,134.057d@015_2637 śarīrair yātanāvaśyair jīvam āmucya bhāmini
13,134.057d@015_2638 nayanti yāmikās tatra prāṇino māyayā mṛtān
13,134.057d@015_2639 madhyamān atha veṣeṇa madhyamena pathā tathā
13,134.057d@015_2640 caṇḍālaveṣās tv adhamān gṛhītvā bhartsya tarjanaiḥ
13,134.057d@015_2641 ākarṣantas tathā pāśair durdarśena nayanti tān
13,134.057d@015_2642 trividhān evam ādāya nayanti yamasādanam
13,134.057d@015_2643 dharmāsanagataṃ dakṣaṃ bhrājamānaṃ svatejasā
13,134.057d@015_2644 lokapālaṃ sabhādhyakṣaṃ tathaiva pariṣadgatam
13,134.057d@015_2645 darśayanti mahābhāge yāmikās tān nivedya te
13,134.057d@015_2646 pūjayan daṇḍayan kāṃś cit teṣāṃ śṛṇvañ śubhāśubham
13,134.057d@015_2647 vyāpṛto bahusāhasrais tatrāste satataṃ yamaḥ
13,134.057d@015_2648 gatānāṃ tu yamas teṣām uttamān abhipūjayā
13,134.057d@015_2649 abhisaṃgamya vidhivat pṛṣṭvā svāgatakauśalam
13,134.057d@015_2650 prastutya satkathāṃ teṣāṃ lokaṃ saṃdiśate yamaḥ
13,134.057d@015_2651 yamenaivam anujñātā yānti paścān triviṣṭapam
13,134.057d@015_2652 madhyamānāṃ yamas teṣāṃ śrutvā karma yathātatham
13,134.057d@015_2653 jāyantāṃ mānuṣeṣv eva iti saṃdiśate ca tān
13,134.057d@015_2654 adhamān pāpasaṃyuktān yamo nāvekṣate ''gatān
13,134.057d@015_2655 yamasya puruṣā ghorāś caṇḍālasamadarśanāḥ
13,134.057d@015_2656 yātanā yāpayanty etāṃl lokapālasya śāsanāt
13,134.057d@015_2657 chindantaś ca nudantaś ca prakarṣante yatas tataḥ
13,134.057d@015_2658 krośataḥ pātayanty etān mitho garteṣv avāṅmukhān
13,134.057d@015_2659 saṃghātinyaḥ śilāś caiṣāṃ patanti śirasi priye
13,134.057d@015_2660 ayomukhāḥ kākabalā bhakṣayanti sudāruṇāḥ
13,134.057d@015_2661 asipatravane ghore cārayanti tathāparān
13,134.057d@015_2662 tīkṣṇadaṃṣṭrās tathā śvānaḥ kāṃś cit tatra daśanti vai
13,134.057d@015_2663 tatra vaitaraṇī nāma nadī grāhasamākulā
13,134.057d@015_2664 duṣpraveśā ca ghorā ca mūtraśoṇitavāhinī
13,134.057d@015_2665 tasyāṃ saṃmajjayanty etāṃs tṛṣitān pāyayanti tān
13,134.057d@015_2666 āropayanti vai kāṃś cit tatra kaṇṭakaśalmalīm
13,134.057d@015_2667 yantracakreṣu tilavat pīḍyante tatra ke cana
13,134.057d@015_2668 aṅgāreṣu ca dahyante tathā duṣkṛtakāriṇaḥ
13,134.057d@015_2669 kumbhīpākeṣu pacyante bharjyante saghṛteṣu vai
13,134.057d@015_2670 pāṭyante taruvac chastraiḥ pīḍyante locanādiṣu
13,134.057d@015_2671 bhidyante 'thāṅgaśaḥ śūlais tudyante sūkṣmasūcibhiḥ
13,134.057d@015_2672 evaṃ tvayā kṛto doṣas tadarthaṃ daṇḍanaṃ tv idam
13,134.057d@015_2673 vācaivaṃ ghoṣayanti sma daṇḍyamānān samantataḥ
13,134.057d@015_2674 evaṃ te yātanāḥ prāpya śarīrair yātanāvaśaiḥ
13,134.057d@015_2675 prasahantaś ca tad duḥkhaṃ smarantaḥ svāparādhajam
13,134.057d@015_2676 krośantaś ca rudantaś ca na mucyante kathaṃ cana
13,134.057d@015_2677 smarantas tatra tapyante pāpam ātmakṛtaṃ phalam
13,134.057d@015_2678 evaṃ bahuvidhā daṇḍā bhujyante pāpakāribhiḥ
13,134.057d@015_2679 yātanāś ca tathā bhuktvā pacyante narake punaḥ
13,134.057d@015_2680 apare yātanā bhuktvā mucyante tatra kilbiṣāt
13,134.057d@015_2681 pāpadoṣakṣayakarā yātanā saṃsmṛtā nṛṇām
13,134.057d@015_2682 umā
13,134.057d@015_2682 bahutaptaṃ yathā lohaṃ nirmalaṃ tat tathā bhavet
13,134.057d@015_2683 bhagavaṃs te kathaṃ tatra daṇḍyante narakeṣu vai
13,134.057d@015_2684 maheśvaraḥ
13,134.057d@015_2684 kati te nirayā ghorāḥ kīdṛśās te maheśvara
13,134.057d@015_2685 śṛṇu bhāmini tat sarvaṃ pañcaite narakāhvayāḥ
13,134.057d@015_2686 bhūmer adhastād vihitā ghorā duṣkṛtakarmaṇām
13,134.057d@015_2687 prathamaṃ rauravaṃ nāma śatayojanam āyatam
13,134.057d@015_2688 tāvat pramāṇaṃ vistīrṇaṃ tāmasaṃ pāpapīḍitam
13,134.057d@015_2689 bhṛśaṃ durgandhi paruṣaṃ kṛmibhir dāruṇair yutam
13,134.057d@015_2690 atighoram anirdeśyaṃ pratikūlaṃ yatas tataḥ
13,134.057d@015_2691 te ciraṃ tatra tiṣṭhanti na tatra śayanāsane
13,134.057d@015_2692 kṛmibhir bhakṣyamāṇāś ca visragandhasamāyutāḥ
13,134.057d@015_2693 evaṃpramāṇam udvignā yānti tiṣṭhanti tatra te
13,134.057d@015_2694 yātanābhyo daśaguṇaṃ narake duḥkham iṣyate
13,134.057d@015_2695 tatra cātyantikaṃ duḥkham iti viddhi śubhekṣaṇe
13,134.057d@015_2696 krośantaś ca rudantaś ca vedanās tatra bhuñjate
13,134.057d@015_2697 bhramanti duḥkhamokṣārthaṃ trātā kaś cin na vidyate
13,134.057d@015_2698 duḥkhasyāntaramātraṃ tu dvāraṃ vā na ca labhyate
13,134.057d@015_2699 mahārauravasaṃjñaṃ tu dvitīyaṃ narakaṃ priye
13,134.057d@015_2700 tasmād dviguṇitaṃ viddhi māne duḥkhe ca rauravāt
13,134.057d@015_2701 tṛtīyaṃ narakaṃ tatra kaṇṭakāvanasaṃjñitam
13,134.057d@015_2702 tato dviguṇitaṃ taṃ ca pūrvābhyāṃ duḥkhamānayoḥ
13,134.057d@015_2703 mahāpātakasaṃyuktā ghorās tasmin viśanti hi
13,134.057d@015_2704 agnikuṇḍam iti khyātaṃ caturthaṃ narakaṃ priye
13,134.057d@015_2705 etad dviguṇitaṃ tasmād yathāniṣṭasukhaṃ tathā
13,134.057d@015_2706 tatra duḥkhaṃ hi sumahad amānuṣam iti smṛtam
13,134.057d@015_2707 bhuñjate tatra tatraiva duḥkhaṃ duṣkṛtakāriṇaḥ
13,134.057d@015_2708 pañcakaṣṭam iti khyātaṃ pañcamaṃ narakaṃ priye
13,134.057d@015_2709 tatra duḥkham anirdeśyaṃ mahāghoraṃ yathātatham
13,134.057d@015_2710 pañcendriyair asahyatvāt pañcakaṣṭam iti smṛtam
13,134.057d@015_2711 bhuñjate tatra tatraiva duḥkhaṃ duṣkṛtakāriṇaḥ
13,134.057d@015_2712 amānuṣārhaṃ tad duḥkhaṃ mahābhūtais tu bhujyate
13,134.057d@015_2713 atighoraṃ ciraṃ kṛtvā mahābhūtāni yānti tam
13,134.057d@015_2714 pañcakaṣṭena hi samaṃ nāsti duḥkhaṃ tathāvidham
13,134.057d@015_2715 duḥkhasyāntam iti prāhuḥ pañcakaṣṭaṃ sadā priye
13,134.057d@015_2716 evaṃ te teṣu tiṣṭhanti prāṇino duḥkhabhāginaḥ
13,134.057d@015_2717 anye ca narakāḥ santi avīcipramukhāḥ priye
13,134.057d@015_2718 krośantaś ca rudantaś ca vedanārtā bhṛśāturāḥ
13,134.057d@015_2719 ke cid bhramanti veṣṭante ke cid dhāvanti cāturāḥ
13,134.057d@015_2720 ādhāvante nivāryante śūlahastair yatas tataḥ
13,134.057d@015_2721 rujārditās tṛṣāyuktāḥ prāṇinaḥ pāpakāriṇaḥ
13,134.057d@015_2722 krośantaś ca nadantaś ca na mucyante kathaṃ cana
13,134.057d@015_2723 kṛmibhir bhakṣyamāṇāś ca vedanārtās tṛṣānvitāḥ
13,134.057d@015_2724 saṃsmarantaḥ svakaṃ karma kṛtam ātmāparādhajam
13,134.057d@015_2725 śocantas tatra tiṣṭhanti yāvat pāpakṣayaṃ priye
13,134.057d@015_2726 evaṃ bhuktvā tu narakaṃ mucyante pāpasaṃkṣayāt
13,134.057d@015_2726 umā
13,134.057d@015_2727 bhagavan katikālaṃ te tiṣṭhante narakeṣu vai
13,134.057d@015_2728 maheśvaraḥ
13,134.057d@015_2728 etad veditum icchāmi tan me brūhi maheśvara
13,134.057d@015_2729 śataṃ sahasraṃ varṣāṇām ādiṃ kṛtvā hi jantavaḥ
13,134.057d@015_2730 umā
13,134.057d@015_2730 tiṣṭhanti narakāvāsāḥ pralayāntam iti sthitiḥ
13,134.057d@015_2731 maheśvaraḥ
13,134.057d@015_2731 bhagavaṃs teṣu te kutra tiṣṭhantīti vada prabho
13,134.057d@015_2732 raurave śatasāhasraṃ varṣāṇām iti saṃsthitiḥ
13,134.057d@015_2733 mānuṣaghnāḥ kṛtaghnāś ca tathaivānṛtavādinaḥ
13,134.057d@015_2734 jāracorāś ca nārī ca sarvataś cāpacāriṇī
13,134.057d@015_2735 utkocakāś ca piśunā varṇasaṃbhedakārakāḥ
13,134.057d@015_2736 tādṛśāḥ paripacyante raurave narake narāḥ
13,134.057d@015_2737 deśaghnāś caiva rājaghnāḥ pitṛmātṛvighātinaḥ
13,134.057d@015_2738 rājā cānyāyataḥ śāstā sākṣitve 'nṛtavādinaḥ
13,134.057d@015_2739 bahughnāś ca kulaghnāś ca bhrūṇaghnā gurughātinaḥ
13,134.057d@015_2740 viśvastaghātakāś caivam ātmaghnāḥ kopakāraṇāt
13,134.057d@015_2741 patighnyaḥ pramadā mohād yajñavighnakarāś ca ye
13,134.057d@015_2742 dvitīye dviguṇaṃ kālaṃ pacyante tādṛśāḥ narāḥ
13,134.057d@015_2743 mahāpātakayuktās tu tṛtīye duḥkham āpnuyuḥ
13,134.057d@015_2744 etāvan mānuṣasahaṃ param anyeṣu lakṣyate
13,134.057d@015_2745 yakṣā vidyādharāś caiva kādraveyāś ca kiṃnarāḥ
13,134.057d@015_2746 gandharvā bhūtasaṃghāś ca teṣāṃ pāpayutā bhṛśam
13,134.057d@015_2747 caturthe paripacyante yāvad yugaviparyayaḥ
13,134.057d@015_2748 sahantas tādṛśaṃ ghoraṃ pañcakaṣṭe ca yādṛśam
13,134.057d@015_2749 tādṛgvidhasya duḥkhasya ayogyān viddhi mānuṣān
13,134.057d@015_2750 evaṃ te narakān bhuktvā tatra kṣapitakalmaṣāḥ
13,134.057d@015_2751 narakebhyo vimuktāś ca jāyante kṛmijātiṣu
13,134.057d@015_2752 udbhedajeṣu vā ke cit tatrāpi kṣīṇakalmaṣāḥ
13,134.057d@015_2753 punar eva prajāyante mṛgapakṣiṣu śobhane
13,134.057d@015_2754 umā
13,134.057d@015_2754 mṛgapakṣiṣu tad bhuktvā labhante mānuṣaṃ padam
13,134.057d@015_2755 nānājātiṣu kenaiva jāyante pāpakāriṇaḥ
13,134.057d@015_2755 maheśvaraḥ
13,134.057d@015_2756 tad ahaṃ te pravakṣyāmi yat tvam icchasi bhāmini
13,134.057d@015_2757 sarvathātmā karmavaśān nānājātiṣu dṛśyate
13,134.057d@015_2758 yaś ca māṃsapriyo nityaṃ kaṅkagṛdhrān sa saṃspṛśet
13,134.057d@015_2759 surāpaḥ satataṃ martyaḥ sūkaratvaṃ vrajed dhruvam
13,134.057d@015_2760 abhakṣyabhakṣaṇo martyaḥ kākajātiṣu saṃspṛśet
13,134.057d@015_2761 parodvegakaro nityaṃ vyālajātiṣu jāyate
13,134.057d@015_2762 ātmaghno yo naraḥ kopāt pretajātiṣu tiṣṭhati
13,134.057d@015_2763 paiśunyāt parivādāc ca kukkuṭatvaṃ samaśnuyāt
13,134.057d@015_2764 nāstikaś caiva yo mūrkho mṛgajātiṃ sa gacchati
13,134.057d@015_2765 hiṃsāvihāras tu naraḥ kṛmikīṭeṣu jāyate
13,134.057d@015_2766 atra mānayuto nityaṃ pretya gardabhatāṃ vrajet
13,134.057d@015_2767 asatyaṃ paruṣaṃ vākyaṃ yo vaden matsyatāṃ vrajet
13,134.057d@015_2768 agamyāgamanāc caiva paradārābhimarśanāt
13,134.057d@015_2769 mūṣikatvaṃ vrajen martyo nāsti tatra vicāraṇā
13,134.057d@015_2770 kṛtaghno mitraghātī ca sṛgālavṛkajātiṣu
13,134.057d@015_2771 gurughnaḥ pitṛghātī ca sthāvareṣv avatiṣṭhati
13,134.057d@015_2772 vācikaiḥ pakṣimṛgatāṃ mānasair anyajātitām
13,134.057d@015_2773 śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ
13,134.057d@015_2774 evamādy aśubhaṃ kṛtvā narā nirayam āśritāḥ
13,134.057d@015_2775 tāṃs tān bhāvān prapadyante svakṛtasyaiva kāraṇāt
13,134.057d@015_2776 evaṃ jātiṣu nirdagdhāḥ prāṇinaḥ pāpakāriṇaḥ
13,134.057d@015_2777 kathaṃ cit punar utpadya labhante mānuṣaṃ padam
13,134.057d@015_2778 bahukṛtvo 'tisaṃtaptaṃ lohaṃ śucitamaṃ yathā
13,134.057d@015_2779 bahuduḥkhābhisaṃtaptas tathātmā śudhyate malāt
13,134.057d@015_2780 umā
13,134.057d@015_2780 tasmāt sudurlabhaṃ ceti viddhi janma sumānuṣam
13,134.057d@015_2781 bhagavan devadeveśa śūlapāṇe vṛṣadhvaja
13,134.057d@015_2782 śrutaṃ me paramaṃ guhyaṃ prasādāt te varaprada
13,134.057d@015_2783 śrotuṃ bhūyo 'ham icchāmi prajānāṃ hitakāraṇāt
13,134.057d@015_2784 śubhāśubham iti proktaṃ karma sarvaṃ samāsataḥ
13,134.057d@015_2785 tan me vistaraśo brūhi śubhāśubhavidhiṃ prati
13,134.057d@015_2786 aśubhaṃ kīdṛśaṃ karma prāṇino 'dho nipātayet
13,134.057d@015_2787 śubhaṃ karma kathaṃ deva prajānām ūrdhvato nayet
13,134.057d@015_2788 etan me vada deveśa śrotukāmāsmi kīrtaya
13,134.057d@015_2788 maheśvaraḥ
13,134.057d@015_2789 tad ahaṃ te pravakṣyāmi tat sarvaṃ śṛṇu śobhane
13,134.057d@015_2790 sukṛtaṃ duṣkṛtaṃ ceti dvividhaḥ karmavistaraḥ
13,134.057d@015_2791 tayor yad duṣkṛtaṃ karma tac ca saṃjāyate tridhā
13,134.057d@015_2792 manasā karmaṇā vācā buddhimohasamudbhavam
13,134.057d@015_2793 manaḥpūrvaṃ tu vākkarma vartate vāṅmayaṃ tataḥ
13,134.057d@015_2794 jāyate vai kriyāyogam evaṃ ceṣṭākramaṃ priye
13,134.057d@015_2795 abhidroho 'bhyasūyā ca parārthe cakṣuṣā spṛhā
13,134.057d@015_2796 śubhāśubhānāṃ martyānāṃ vartanaṃ viparītataḥ
13,134.057d@015_2797 dharmakārye yad aśraddhā pāpakarmaṇi harṣaṇam
13,134.057d@015_2798 evamādy aśubhaṃ karma manasā pāpam ucyate
13,134.057d@015_2799 anṛtaṃ yac ca paruṣam abaddhavacanaṃ kaṭu
13,134.057d@015_2800 asatyaṃ parivādaś ca pāpam etat tu vāṅmayam
13,134.057d@015_2801 agamyāgamanaṃ caiva paradāraniṣevaṇam
13,134.057d@015_2802 vadhabandhaparikleśaiḥ paraprāṇopatāpanam
13,134.057d@015_2803 cauryaṃ pareṣāṃ dravyāṇāṃ haraṇaṃ nāśanaṃ tathā
13,134.057d@015_2804 abhakṣyabhakṣaṇaṃ caiva vyasaneṣv abhiṣaṅgatā
13,134.057d@015_2805 darpāt stambhābhimānāc ca pareṣām upatāpanam
13,134.057d@015_2806 akāryāṇāṃ ca karaṇam aśaucaṃ pānam eva ca
13,134.057d@015_2807 dauḥśīlyaṃ kṣudrasaṃparkaḥ sāhāyyaṃ pāpakarmaṇi
13,134.057d@015_2808 adharmyam ayaśasyaṃ ca kāryaṃ tasya niṣevaṇam
13,134.057d@015_2809 evamādy aśubhaṃ cānyac charīraṃ pāpam ucyate
13,134.057d@015_2810 mānasād vāṅmayaṃ pāpaṃ viśiṣṭam iti vakṣyate
13,134.057d@015_2811 vāṅmayād api vai pāpaṃ śārīraṃ gaṇyate bahu
13,134.057d@015_2812 evaṃ pāpayutaṃ karma pātayet trividhaṃ naram
13,134.057d@015_2813 paropatāpajananam atyantaṃ pāpakaṃ smṛtam
13,134.057d@015_2814 dvividhaṃ tat kṛtaṃ pāpaṃ kartāraṃ narakaṃ nayet
13,134.057d@015_2815 pātakaṃ tv api yat karma karaṇād buddhipūrvakam
13,134.057d@015_2816 sāpadeśam avaśyaṃ tu kartavyam iti yat kṛtam
13,134.057d@015_2817 kathaṃ cit tat kṛtam api kartā tena na lipyate
13,134.057d@015_2818 umā
13,134.057d@015_2818 avaśyabhāvadeśena pratihanyeta kāraṇam
13,134.057d@015_2819 bhagavan pāpakaṃ karma yathā kṛtvā na lipyate
13,134.057d@015_2820 maheśvaraḥ
13,134.057d@015_2820 anṛtaṃ dharmayuktaṃ ca tan me śaṃsitum arhasi
13,134.057d@015_2821 yo naro 'naparādhī sann ātmaprāṇasya rakṣaṇāt
13,134.057d@015_2822 śatrum udyataśastraṃ vā pūrvaṃ tena hato 'pi vā
13,134.057d@015_2823 pratigatya naro hiṃsyān na sa pāpena lipyate
13,134.057d@015_2824 corāṭavikasaṃtrastās tatpratīkāraceṣṭayā
13,134.057d@015_2825 tān pratighnan naro hiṃsyān na sa pāpena lipyate
13,134.057d@015_2826 vṛttighnaṃ tu naro hiṃsyān na sa pāpena lipyate
13,134.057d@015_2827 grāmārthaṃ bhartṛpiṇḍārthaṃ dīnānugrahakāraṇāt
13,134.057d@015_2828 vadhabandhaparikleśān kurvan pāpāt pramucyate
13,134.057d@015_2829 durbhikṣe cātmavṛttyartham ekāyanagatas tathā
13,134.057d@015_2830 akāryaṃ vāpy abhakṣyaṃ vā kṛtvā pāpair na lipyate
13,134.057d@015_2831 vyādhito rogamokṣārtham abhakṣyeṇa na lipyate
13,134.057d@015_2832 anṛtaṃ dharmayuktaṃ ca dākṣiṇyāt strīṣu bhāṣitam
13,134.057d@015_2833 ātmaprāṇabhayād uktaṃ mokṣārthaṃ cāpy adhārmikāt
13,134.057d@015_2834 vivāhakaraṇe caiva laukikenānṛtaṃ bruvan
13,134.057d@015_2835 saṃstambhanārthaṃ trastānām anṛtena na lipyate
13,134.057d@015_2836 vidhir eṣa gṛhasthānāṃ prāyeṇaivopadiśyate
13,134.057d@015_2837 avācyaṃ vāpy akāryaṃ vā deśakālavaśena tu
13,134.057d@015_2838 buddhipūrvaṃ naraḥ kurvaṃs tat prayojanamātrayā
13,134.057d@015_2839 kiṃ cid vā lipyate pāpair atha vā na ca lipyate
13,134.057d@015_2840 umā
13,134.057d@015_2840 evaṃ devi vijānīhi nāsti tatra vicāraṇā
13,134.057d@015_2841 bhagavan pānadoṣāṃś ca peyāpeyatvakāraṇam
13,134.057d@015_2842 maheśvaraḥ
13,134.057d@015_2842 etad icchāmy ahaṃ śrotuṃ tan me vada maheśvara
13,134.057d@015_2843 hanta te kathayiṣyāmi pānotpattiṃ śucismite
13,134.057d@015_2844 purā sarve 'bhavan martyā buddhimanto nayānugāḥ
13,134.057d@015_2845 śucayaḥ subhagācārāḥ sarve sumanasaḥ priye
13,134.057d@015_2846 evaṃbhūte tadā loke preṣyatvaṃ na parasparam
13,134.057d@015_2847 preṣyābhāvān manuṣyāṇāṃ karmārambho nanāśa ha
13,134.057d@015_2848 ubhayor lokayor nāśaṃ dṛṣṭvā karmakṣayāt prabhuḥ
13,134.057d@015_2849 yajñakarma kathaṃ loke varteteti pitāmahaḥ
13,134.057d@015_2850 ājñāpayat surān devi mohayasveti mānuṣān
13,134.057d@015_2851 tamasaḥ sāram uddhṛtya pānaṃ buddhipraṇāśanam
13,134.057d@015_2852 nyapātayan manuṣyeṣu pāpadoṣāvahaṃ priye
13,134.057d@015_2853 tadāprabhṛti tat pītvā mumuhur mānuṣā bhuvi
13,134.057d@015_2854 kāryākāryam ajānanto vācyāvācyaṃ guṇāguṇam
13,134.057d@015_2855 ke cid dhasanti tat pītvā prarudanti tathā pare
13,134.057d@015_2856 nṛtyanti muditāḥ ke cid gāyanti ca śubhāśubham
13,134.057d@015_2857 kalahaṃ kurvate 'bhīkṣṇaṃ praharanti parasparam
13,134.057d@015_2858 ke cid dhāvanti sahasā praskhalanti patanti ca
13,134.057d@015_2859 ayuktaṃ bahu bhāṣante yatrakvacana śerate
13,134.057d@015_2860 nagnā vikṣipya gātrāṇi naṣṭasaṃjñā mṛtā iva
13,134.057d@015_2861 evaṃ bahuvidhān pāpān kurvanti hṛtacetasaḥ
13,134.057d@015_2862 ye pibanti mahāmohaṃ pānaṃ pāpayutā narāḥ
13,134.057d@015_2863 dhṛtiṃ lajjāṃ ca buddhiṃ ca pānaṃ pītaṃ praṇāśayet
13,134.057d@015_2864 tasmān narāḥ saṃbhavanti nirlajjā nirapatrapāḥ
13,134.057d@015_2865 buddhisattvaiḥ parikṣīṇās tejohīnā malānvitāḥ
13,134.057d@015_2866 pītvā pītvā tṛṣāyuktāḥ pānapāḥ saṃbhavanti ca
13,134.057d@015_2867 pānakāmāḥ pānakathāḥ pānakālābhikāṅkṣiṇaḥ
13,134.057d@015_2868 pānārthaṃ karmavaśyās te saṃbhavanti narādhamāḥ
13,134.057d@015_2869 pānakāmās tṛṣāyogād buddhisattvaparikṣayāt
13,134.057d@015_2870 pānapānāṃ preṣyakarāḥ pānapās tv abhavan bhṛśam
13,134.057d@015_2871 tadāprabhṛti vai loke nīcaiḥ pānavaśair naraiḥ
13,134.057d@015_2872 kārayanti ca karmāṇi buddhimantas tv apānapāḥ
13,134.057d@015_2873 kārutvam atha dāsatvaṃ preṣyatām etya pānapāḥ
13,134.057d@015_2874 sarvakarmakarāś cāsan paśuvad rajjubandhitāḥ
13,134.057d@015_2875 pānapās tu madāndhatvāt tadā buddhipraṇāśanāt
13,134.057d@015_2876 kāryākāryasya cājñānād yatheṣṭakaraṇāt svayam
13,134.057d@015_2877 viduṣām avidheyatvāt pāpam evābhipadyate
13,134.057d@015_2878 paribhūto bhavel loke madyapo mitrabhedakaḥ
13,134.057d@015_2879 sarvakālam aśuddhaś ca sarvabhakṣas tathābhavat
13,134.057d@015_2880 viśiṣṭair jñātibhir dveṣyaḥ satataṃ kalibhāvanaḥ
13,134.057d@015_2881 kaṭukaṃ paruṣaṃ ghoraṃ vākyaṃ vadati sarvataḥ
13,134.057d@015_2882 gurūn ativaden mattaḥ paradārān pradharṣayet
13,134.057d@015_2883 saṃvidaṃ kurute śauṇḍair na śṛṇoti hitaṃ kva cit
13,134.057d@015_2884 evaṃ bahuvidhā doṣāḥ pānape santi śobhane
13,134.057d@015_2885 kevalaṃ narakaṃ yānti nāsti tatra vicāraṇā
13,134.057d@015_2886 tasmāt tad varjitaṃ sadbhiḥ pānam ātmahitaiṣibhiḥ
13,134.057d@015_2887 yadi pānaṃ na varjeran santaś cāritrakāraṇāt
13,134.057d@015_2888 bhaved evaṃ jagat sarvaṃ nirmaryādaṃ ca niṣkriyam
13,134.057d@015_2889 tasmād buddher hi rakṣārthaṃ sadbhiḥ pānaṃ vivarjitam
13,134.057d@015_2890 iti te duṣkṛtaṃ sarvaṃ trividhaṃ kathitaṃ priye
13,134.057d@015_2890 maheśvaraḥ
13,134.057d@015_2891 vidhānaṃ sukṛtasyāpi bhūyaḥ śṛṇu śucismite
13,134.057d@015_2892 procyate tat tridhā devi sukṛta ca samāsataḥ
13,134.057d@015_2893 yad auparamikaṃ caiva sukṛtaṃ nirupadravam
13,134.057d@015_2894 tathaiva sopakaraṇaṃ tāvatā sukṛtaṃ viduḥ
13,134.057d@015_2895 nivṛttiḥ pāpakarmabhyas tad auparamikaṃ priye
13,134.057d@015_2896 manovākkāyajā doṣāḥ śṛṇu me varjanāc chubham
13,134.057d@015_2897 traividhyadoṣoparame yas tu doṣavyapekṣayā
13,134.057d@015_2898 sa tu prāpnoti sakalaṃ sarvaduṣkṛtavarjanāt
13,134.057d@015_2899 vratavad varjayed doṣān yugapat pṛthag eva vā
13,134.057d@015_2900 tathā dharmam avāpnoti doṣatyāgo hi duṣkaraḥ
13,134.057d@015_2901 doṣasākalyasaṃtyāgān munir bhavati mānavaḥ
13,134.057d@015_2902 saukaryaṃ paradharmasya kāryārambhād ṛte 'pi ca
13,134.057d@015_2903 ātmanā sthāpanāmātrāl labhyate sukṛtaṃ param
13,134.057d@015_2904 aho nṛśaṃsāḥ pacyante mānuṣāḥ svalpabuddhayaḥ
13,134.057d@015_2905 ye tādṛśaṃ na budhyante ātmādhīnaṃ ca nirvyayam
13,134.057d@015_2906 duṣkṛtatyāgamātreṇa padam ūrdhvaṃ hi labhyate
13,134.057d@015_2907 pāpabhīrutvamātreṇa doṣāṇāṃ parivarjanāt
13,134.057d@015_2908 suśobhanaṃ bhaved devi kim u dharmavyapekṣayā
13,134.057d@015_2909 ity auparamikaṃ devi sukṛtaṃ kathitaṃ tava
13,134.057d@015_2910 śrutāc ca vṛddhasaṃyogād indriyāṇāṃ ca nigrahāt
13,134.057d@015_2911 saṃtoṣāc ca dhṛteś caiva śakyate doṣavarjanam
13,134.057d@015_2912 tad eva yama ity āhur doṣasaṃyamanaṃ priye
13,134.057d@015_2913 yamadharmeṇa dharmo 'sti nānyaḥ śubhataraḥ śubhe
13,134.057d@015_2914 yamadharmeṇa yatayaḥ prāpnuvanty uttamāṃ gatim
13,134.057d@015_2915 īśvarāṇāṃ prabhavatāṃ daridrāṇāṃ ca vai nṛṇām
13,134.057d@015_2916 saphalo doṣasaṃtyāgo dānād api śubhād api
13,134.057d@015_2917 tapo dānaṃ mahādevi doṣam alpaṃ vinirdahet
13,134.057d@015_2918 sukṛtaṃ yāmikaṃ proktaṃ pathyaṃ nirupasādhanam
13,134.057d@015_2919 sukhābhisaṃdhir lokānāṃ satyaṃ śaucam athārjavam
13,134.057d@015_2920 vratopavāsaḥ prītiś ca brahmacaryaṃ damaḥ śamaḥ
13,134.057d@015_2921 evamādi śubhaṃ karma sukṛtaṃ niyamāśritam
13,134.057d@015_2922 śṛṇu teṣāṃ viśeṣāṃś ca kīrtayiṣyāmi bhāmini
13,134.057d@015_2923 satyaṃ svargasya sopānaṃ pārāvārasya naur iva
13,134.057d@015_2924 nāsti satyāt paraṃ dānaṃ nāsti satyāt paraṃ tapaḥ
13,134.057d@015_2925 yathā śrutaṃ yathā dṛṣṭam ātmanā yad yathā kṛtam
13,134.057d@015_2926 tathā tasyāvikāreṇa vacanaṃ satyalakṣaṇam
13,134.057d@015_2927 yac chalenābhisaṃyuktaṃ satyarūpaṃ mṛṣaiva tat
13,134.057d@015_2928 nityam eva pravaktavyaṃ pārāvaryaṃ vijānatā
13,134.057d@015_2929 dīrghāyuś ca bhavet satyāt kulasaṃtānapālakaḥ
13,134.057d@015_2930 lokasaṃsthitipālaś ca bhavet satyena mānavaḥ
13,134.057d@015_2930 umā
13,134.057d@015_2931 maheśvaraḥ
13,134.057d@015_2931 kathaṃ saṃdhārayan martyo vrataṃ śubham avāpnuyāt
13,134.057d@015_2932 pūrvam uktaṃ tu yat pāpaṃ manovākkāyakarmabhiḥ
13,134.057d@015_2933 vratavat tasya saṃtyāgas tad auparamikaṃ vratam
13,134.057d@015_2934 tena dharmam avāpnoti vratavat paripālayan
13,134.057d@015_2935 maṅgalaṃ śubhakarmāṇi vratenaiva samācaret
13,134.057d@015_2936 naro dharmam avāpnoti śubhasaṃjoṣaṇaṃ vratam
13,134.057d@015_2937 yad yad ātmapriyaṃ nityaṃ manovākkāyakarmabhiḥ
13,134.057d@015_2938 vratavat tasya saṃtyāgas tapovratam iti sthitam
13,134.057d@015_2939 tyājyaṃ vā yadi vā joṣyam avratena vṛthā caran
13,134.057d@015_2940 tathā phalaṃ na labhate tasmād dharmaṃ vratāc caret
13,134.057d@015_2941 śuddhakāyo naro bhūtvā snātvā tīrthe yathāvidhi
13,134.057d@015_2942 pañca bhūtāni candrārkau saṃdhye dharmaṃ yamaṃ pitṝn
13,134.057d@015_2943 ātmanaivaṃ tathātmānaṃ nivedya vratavac caret
13,134.057d@015_2944 vratamā maraṇād vāpi kālacchedena vā caret
13,134.057d@015_2945 śākādiṣu vrataṃ kuryāt tathā puṣpaphalādiṣu
13,134.057d@015_2946 brahmacaryaṃ vrataṃ kuryād upavāsaṃ tathā vratam
13,134.057d@015_2947 evam anyeṣu bahuṣu vrataṃ kāryaṃ hitaiṣiṇā
13,134.057d@015_2948 vratabhaṅgo yathā na syād rakṣitavyaṃ tathā budhaiḥ
13,134.057d@015_2949 vratabhaṅgo mahat pāpam iti viddhi śubhekṣaṇe
13,134.057d@015_2950 auṣadhārthaṃ yad ajñānād gurūṇāṃ vacanād api
13,134.057d@015_2951 anugrahārthaṃ bandhūnāṃ vratabhaṅgo na duṣyate
13,134.057d@015_2952 vratāpavargakāleṣu devabrāhmaṇapūjanam
13,134.057d@015_2953 umā
13,134.057d@015_2953 nareṇa tu yathāśakti kāryaṃ siddhiṃ tathāpnuyāt
13,134.057d@015_2954 maheśvaraḥ
13,134.057d@015_2954 kathaṃ śaucavidhis tatra tan me śaṃsitum arhasi
13,134.057d@015_2955 bāhyam ābhyantaraṃ ceti dvividhaṃ śaucam iṣyate
13,134.057d@015_2956 mānasaṃ sukṛtaṃ yat tac chaucam ābhyantaraṃ smṛtam
13,134.057d@015_2957 sadāhāraviśuddhiś ca kāyaprakṣālanaṃ ca yat
13,134.057d@015_2958 bāhyaṃ śaucaṃ bhaved etat tathaivācamanādi ca
13,134.057d@015_2959 mṛc caiva śuddhadeśasthā gośakṛnmūtram eva ca
13,134.057d@015_2960 dravyāṇi gandhayuktāni yāni puṣṭikarāṇi ca
13,134.057d@015_2961 etaiḥ saṃmārjayet kāyam ambhasā ca punaḥ punaḥ
13,134.057d@015_2962 akṣobhyaṃ yat prakīrṇaṃ ca nityasrotaś ca yaj jalam
13,134.057d@015_2963 prāyaśas tādṛśe majjed anyathā cāpi varjayet
13,134.057d@015_2964 trir ācamanakaṃ śreṣṭhaṃ niṣphenair nirmalair jalaiḥ
13,134.057d@015_2965 tathā viṇmūtrayoḥ śuddhir adbhir bahumṛdā bhavet
13,134.057d@015_2966 tadaiva jalasaṃśuddhir yat saṃśuddhaṃ tu saṃspṛśet
13,134.057d@015_2967 śakṛtā bhūmiśuddhiḥ syāl lohānāṃ bhasmanā smṛtā
13,134.057d@015_2968 takṣaṇaṃ gharṣaṇaṃ caiva dāravāṇāṃ viśodhanam
13,134.057d@015_2969 dahanaṃ mṛnmayānāṃ ca martyānāṃ kṛcchradhāraṇam
13,134.057d@015_2970 śeṣāṇāṃ devi sarveṣām ātapena jalena ca
13,134.057d@015_2971 brāhmaṇānāṃ ca vākyena sadā saṃśodhanaṃ bhavet
13,134.057d@015_2972 aduṣṭam adbhir nirṇiktaṃ yac ca vācā praśasyate
13,134.057d@015_2973 evam āpadi saṃśuddhir evaṃ śaucaṃ vidhīyate
13,134.057d@015_2973 umā
13,134.057d@015_2974 maheśvaraḥ
13,134.057d@015_2974 āhāraśuddhis tu kathaṃ tan me vada mahāprabho
13,134.057d@015_2975 amāṃsamadyam akledyam aparyuṣitam eva ca
13,134.057d@015_2976 atikaṭvamlalavaṇair hīnaṃ ca śubhagandhi ca
13,134.057d@015_2977 kṛmikīṭamalair hīnaṃ saṃbhṛtaṃ śuddhabhājane
13,134.057d@015_2978 evaṃvidhaṃ sadāhāraṃ devabrāhmaṇasatkṛtam
13,134.057d@015_2979 śuddham ity eva vijñeyam anyathā tv aśubhaṃ bhavet
13,134.057d@015_2980 grāmyād āraṇyakaiḥ siddhaṃ śuddham ity avadhāraya
13,134.057d@015_2981 atimātragṛhītāt tu alpadattaṃ bhavec chuci
13,134.057d@015_2982 yajñaśeṣaṃ haviḥśeṣaṃ pitṛśeṣaṃ ca nirmalam
13,134.057d@015_2983 umā
13,134.057d@015_2983 iti te kathitaṃ devi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_2984 bhakṣayanty apare māṃsaṃ varjayanty apare bhuvi
13,134.057d@015_2985 maheśvaraḥ
13,134.057d@015_2985 tan me vada mahādeva bhakṣyābhakṣyasya kāraṇam
13,134.057d@015_2986 māṃsasya bhakṣaṇe doṣo yaś cāsyābhakṣaṇe guṇaḥ
13,134.057d@015_2987 tad ahaṃ kīrtayiṣyāmi tan nibodha yathātatham
13,134.057d@015_2988 iṣṭaṃ dattam adhītaṃ ca kratavaś ca sadakṣiṇāḥ
13,134.057d@015_2989 amāṃsabhakṣaṇasyaite kalāṃ nārhanti ṣoḍaśīm
13,134.057d@015_2990 ātmārthaṃ yaḥ paraprāṇān hiṃsyāt svāduphalepsayā
13,134.057d@015_2991 vyālagṛdhrasṛgālaiś ca rākṣasaiś ca samas tu saḥ
13,134.057d@015_2992 yo vṛthānityamāṃsāśī sa pumān adhamo bhavet
13,134.057d@015_2993 tataḥ kaṣṭataraṃ nāsti svayam āhṛtya bhakṣaṇāt
13,134.057d@015_2994 svamāṃsaṃ paramāṃsena yo vardhayitum icchati
13,134.057d@015_2995 udvignavāsaṃ labhate yatra yatropajāyate
13,134.057d@015_2996 saṃchedanaṃ svamāṃsasya yathā saṃjanayed rujam
13,134.057d@015_2997 tathaiva paramāṃse 'pi veditavyaṃ vijānatā
13,134.057d@015_2998 yas tu sarvāṇi māṃsāni yāvajjīvaṃ na bhakṣayet
13,134.057d@015_2999 sa svarge vipulaṃ sthānaṃ labhate nātra saṃśayaḥ
13,134.057d@015_3000 yas tu varṣaśataṃ pūrṇaṃ tapyate paramaṃ tapaḥ
13,134.057d@015_3001 yaś cāpi varjayen māṃsaṃ samam etan na vā samam
13,134.057d@015_3002 na hi prāṇaiḥ priyatamaṃ loke kiṃ cana vidyate
13,134.057d@015_3003 tasmāt prāṇidayā kāryā yathātmani tathā pare
13,134.057d@015_3004 sarve yajñā na tat kuryuḥ sarve vedāś ca bhāmini
13,134.057d@015_3005 yan māṃsarasam āsvādya punar māṃsāni varjayet
13,134.057d@015_3006 dharmyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat
13,134.057d@015_3007 ity evaṃ munayaḥ prāhur māṃsasyābhakṣaṇe guṇān
13,134.057d@015_3008 evaṃ bahuguṇaṃ devi nṛṇāṃ māṃsavivarjanam
13,134.057d@015_3009 na śaknuyād yadā jīvaṃs tyaktuṃ māṃsaṃ kathaṃ cana
13,134.057d@015_3010 tripuṇyamāsamātraṃ vā varjanīyaṃ viśeṣataḥ
13,134.057d@015_3011 na śaknuyād api tathā kaumudīmāsam eva ca
13,134.057d@015_3012 janmanakṣatratithiṣu sadā parvasu rātriṣu
13,134.057d@015_3013 varjanīyaṃ tathā māṃsaṃ paratra hitam icchatā
13,134.057d@015_3014 aśaktaḥ kāraṇān martyo bhoktum icched vidhiṃ śṛṇu
13,134.057d@015_3015 anena vidhinā khādan kalmaṣeṇa na lipyate
13,134.057d@015_3016 sūnāyāṃ ca gataprāṇaṃ krītvā nyāyena bhāmini
13,134.057d@015_3017 brāhmaṇātithipūjārthaṃ bhoktavyaṃ hitam icchatā
13,134.057d@015_3018 bhaiṣajyakāraṇād vyādhau khādan pāpair na lipyate
13,134.057d@015_3019 pitṛśeṣaṃ tathaivāśnan māṃsaṃ nāśubham ṛcchati
13,134.057d@015_3019 umā
13,134.057d@015_3020 maheśvaraḥ
13,134.057d@015_3020 gurupūjā kathaṃ deva kriyate dharmakāṅkṣibhiḥ
13,134.057d@015_3021 gurupūjāṃ pravakṣyāmi yathāvat tava śobhane
13,134.057d@015_3022 kṛtajñānāṃ paro dharma iti vedānuśāsanam
13,134.057d@015_3023 tasmāt svaguravaḥ pūjyās te hi pūrvopakāriṇaḥ
13,134.057d@015_3024 gurūṇāṃ ca garīyāṃsas trayo lokeṣu pūjitāḥ
13,134.057d@015_3025 upādhyāyaḥ pitā mātā saṃpūjyās te viśeṣataḥ
13,134.057d@015_3026 ye pitṛbhrātaro jyeṣṭhā ye ca tasyānujās tathā
13,134.057d@015_3027 pituḥ pitā ca sarve te pūjanīyā yathā pitā
13,134.057d@015_3028 mātur yā bhaginī jyeṣṭhā mātur yā ca yavīyasī
13,134.057d@015_3029 mātāmahī ca dhātrī ca sarvās tā mātaraḥ smṛtāḥ
13,134.057d@015_3030 upādhyāyasya yaḥ putro yaś ca tasya bhaved guruḥ
13,134.057d@015_3031 ṛtvig guruḥ pitā ceti guravaḥ parikīrtitāḥ
13,134.057d@015_3032 jyeṣṭho bhrātā narendraś ca mātulaḥ śvaśuras tathā
13,134.057d@015_3033 bhayatrātā ca bhartā ca guravas te prakīrtitāḥ
13,134.057d@015_3034 ity eṣa kathitaḥ svargyo gurūṇāṃ sarvasaṃgrahaḥ
13,134.057d@015_3035 anuvṛttiṃ ca pūjāṃ ca teṣām api nibodha me
13,134.057d@015_3036 avadhyau mātṛpitarau upādhyāyas tathaiva ca
13,134.057d@015_3037 kathaṃ cin nāvamantavyā nareṇa hitam icchatā
13,134.057d@015_3038 yena prīṇāti ca pitā tena prītaḥ prajāpatiḥ
13,134.057d@015_3039 yena prīṇāti cen mātā prītāḥ syur devamātaraḥ
13,134.057d@015_3040 yena prīṇāty upādhyāyo brahmā tenābhipūjitaḥ
13,134.057d@015_3041 aprīteṣu punas teṣu naro narakam eti hi
13,134.057d@015_3042 gurūṇāṃ vairanirbandho na kartavyaḥ kathaṃ cana
13,134.057d@015_3043 narakaṃ sa guruprītyā manasāpi na gacchati
13,134.057d@015_3044 na brūyād vipriyaṃ teṣām aniṣṭe na pravartayet
13,134.057d@015_3045 vigṛhya na vadet teṣāṃ samīpe spardhayā kva cit
13,134.057d@015_3046 yad yad icchanti te kartum asvatantras tad ācaret
13,134.057d@015_3047 vedānuśāsanasamaṃ guruśāsanam iṣyate
13,134.057d@015_3048 kalahāṃś ca vivādāṃś ca gurubhiḥ saha varjayet
13,134.057d@015_3049 kaitavaṃ parihāsāṃś ca manyukāmāśrayāḥ kathāḥ
13,134.057d@015_3050 gurūṇāṃ yo 'nahaṃvādī karoty ājñām atandritaḥ
13,134.057d@015_3051 na tasmāt sarvamartyeṣu vidyate puṇyakṛttamaḥ
13,134.057d@015_3052 asūyām apavādāṃś ca gurūṇāṃ parivarjayet
13,134.057d@015_3053 teṣāṃ priyahitānveṣī bhūtvā paricaret sadā
13,134.057d@015_3054 na tad yajñaphalaṃ kuryāt tapo vācaritaṃ mahat
13,134.057d@015_3055 yat kuryāt puruṣasyeha gurupūjā sadā kṛtā
13,134.057d@015_3056 anuvṛtter vinā dharmo nāsti sarvāśrameṣv api
13,134.057d@015_3057 tasmāt samādṛtaḥ kāle guruvṛttiṃ samācaret
13,134.057d@015_3058 svam arthaṃ svaśarīraṃ ca gurvarthaṃ saṃtyajed budhaḥ
13,134.057d@015_3059 vivādaṃ dhanahetor vā mohād vā tair na rocayet
13,134.057d@015_3060 brahmacaryam ahiṃsā ca dānāni vividhāni ca
13,134.057d@015_3061 gurubhiḥ pratiṣiddhasya sarvam etad apārthakam
13,134.057d@015_3062 upādhyāyaṃ pitaraṃ mātaraṃ ca
13,134.057d@015_3063 ye 'bhidruhyur manasā karmaṇā vā
13,134.057d@015_3064 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ
13,134.057d@015_3065 tebhyo nānyaḥ pāpakṛd asti loke
13,134.057d@015_3065 umā
13,134.057d@015_3066 maheśvaraḥ
13,134.057d@015_3066 upavāsavidhiṃ tatra tan me śaṃsitum arhasi
13,134.057d@015_3067 śarīramalakārśyārtham indriyocchoṣaṇāya ca
13,134.057d@015_3068 ekabhuktopavāsais tu dhārayante vrataṃ narāḥ
13,134.057d@015_3069 labhante vipulaṃ dharmaṃ tathāhāraparikṣayāt
13,134.057d@015_3070 bahūnām uparodhaṃ tu na kuryād ātmakāraṇāt
13,134.057d@015_3071 jīvopaghātaṃ ca tathā dhānyaṃ saṃjīvyam iṣyate
13,134.057d@015_3072 tasmāt puṇyaṃ labhen martyaḥ svayam āhārakarśanāt
13,134.057d@015_3073 tad gṛhasthair yathāśakti kartavyam iti niścayaḥ
13,134.057d@015_3074 upavāsārdite kāya āpadarthaṃ payo jalam
13,134.057d@015_3075 umā
13,134.057d@015_3075 bhuñjan na vrataghātī syād brāhmaṇān anumānya ca
13,134.057d@015_3076 brahmacaryaṃ kathaṃ deva rakṣitavyaṃ vijānatā
13,134.057d@015_3076 maheśvaraḥ
13,134.057d@015_3077 tad ahaṃ te pravakṣyāmi śṛṇu devi samāhitā
13,134.057d@015_3078 brahmacaryaṃ paraṃ śaucaṃ brahmacaryaṃ paraṃ tapaḥ
13,134.057d@015_3079 kevalaṃ brahmacaryeṇa prāpyate paramaṃ padam
13,134.057d@015_3080 saṃkalpād darśanāc caiva tad yuktavacanād api
13,134.057d@015_3081 saṃsparśād atha saṃyogāt pañcadhā rakṣitaṃ param
13,134.057d@015_3082 vratavad dhāritaṃ caiva brahmacaryam akalmaṣam
13,134.057d@015_3083 nityasaṃrakṣaṇaṃ tasya naiṣṭhikānāṃ vidhīyate
13,134.057d@015_3084 tad iṣyate gṛhasthānāṃ kālam uddiśya kāraṇam
13,134.057d@015_3085 janmanakṣatrayogeṣu puṇyavāseṣu parvasu
13,134.057d@015_3086 devatādharmakāryeṣu brahmacaryavrataṃ caret
13,134.057d@015_3087 brahmacaryavrataphalaṃ labhed dāravratī sadā
13,134.057d@015_3088 śaucam āyus tathārogyaṃ labhyate brahmacāribhiḥ
13,134.057d@015_3088 umā
13,134.057d@015_3089 tīrthacaryā kathaṃ deva kriyate dharmakāṅkṣibhiḥ
13,134.057d@015_3090 maheśvaraḥ
13,134.057d@015_3090 kāni tīrthāni lokeśa tan me śaṃsitum arhasi
13,134.057d@015_3091 hanta te kathayiṣyāmi tīrthasnānavidhiṃ priye
13,134.057d@015_3092 pāvanārthaṃ ca śaucārthaṃ brahmaṇā nirmitāḥ purā
13,134.057d@015_3093 yās tu loke mahānadyas tāḥ sarvās tīrthasaṃjñitāḥ
13,134.057d@015_3094 tāsāṃ prāk srotasaḥ śreṣṭhāḥ saṃgamaś ca parasparam
13,134.057d@015_3095 tāsāṃ sāgarasaṃyogo variṣṭhaś ceti vidyate
13,134.057d@015_3096 tāsām ubhayataḥ kūlaṃ yatra tatra maharṣibhiḥ
13,134.057d@015_3097 devair vā sevitaṃ devi tat tīrthaṃ paramaṃ smṛtam
13,134.057d@015_3098 samudraś ca mahātīrthaṃ pāvanaṃ paramaṃ śubham
13,134.057d@015_3099 tasya kūlagatās tīrthā mahadbhiś ca samāplutāḥ
13,134.057d@015_3100 srotasāṃ parvatānāṃ ca joṣitānāṃ maharṣibhiḥ
13,134.057d@015_3101 api kūpataṭākaṃ vā munibhiḥ sevitaṃ priye
13,134.057d@015_3102 tat tu tīrtham iti jñeyaṃ prabhāvāt tu tapasvinām
13,134.057d@015_3103 tadāprabhṛti tīrthatvaṃ lebhe lokahitāya vai
13,134.057d@015_3104 evaṃ tīrthodbhavaṃ viddhi tasya snānavidhiṃ śṛṇu
13,134.057d@015_3105 tanmanā vratabhūyiṣṭho gatvā tīrthābhikāṅkṣayā
13,134.057d@015_3106 upavāsatrayaṃ kuryād ekaṃ vā niyamānvitaḥ
13,134.057d@015_3107 puṇyamāsayute kāle paurṇamāsyāṃ yathāvidhi
13,134.057d@015_3108 bahir eva śucir bhūtvā tat tīrthaṃ tanmanāviśet
13,134.057d@015_3109 trir āplutya jalābhyāśe dattvā brāhmaṇadakṣiṇām
13,134.057d@015_3110 abhyarcya devāyatanaṃ tataḥ prāyād yathāgatam
13,134.057d@015_3111 etad vidhānaṃ sarveṣāṃ tīrthaṃ tīrthaṃ prati priye
13,134.057d@015_3112 samīpatīrthasnānāt tu dūratīrthaṃ supūjitam
13,134.057d@015_3113 ādiprabhṛti śuddhasya tīrthasnānaṃ śubhaṃ bhavet
13,134.057d@015_3114 taporthaṃ pāpanāśārthaṃ śaucārthaṃ tīrthagāhanam
13,134.057d@015_3115 evaṃ puṇyeṣu māseṣu tīrthasnānaṃ śubhaṃ bhavet
13,134.057d@015_3116 maheśvaraḥ
13,134.057d@015_3116 etan naiyamikaṃ sarvaṃ sukṛtaṃ kathitaṃ tava
13,134.057d@015_3117 dānāni devapūjāṃ ca pitṛpūjāṃ tathaiva ca
13,134.057d@015_3118 anyāni dharmakāryāṇi sukṛtaṃ sopasādhanam
13,134.057d@015_3119 tat sarvaṃ śṛṇu kalyāṇi prajānāṃ hitakāmyayā
13,134.057d@015_3120 cetanācetanair yuktaṃ yal loke vidyate dhanam
13,134.057d@015_3121 umā
13,134.057d@015_3121 etad artham avāpnoti naraḥ pretya śubhekṣaṇe
13,134.057d@015_3122 lokasiddhaṃ tu yad dravyaṃ sarvasādhāraṇaṃ bhavet
13,134.057d@015_3123 tad dadat sarvasāmānyaṃ kathaṃ dharmaṃ labhen naraḥ
13,134.057d@015_3124 maheśvaraḥ
13,134.057d@015_3124 evaṃ sādhāraṇe dravye kasya svatvaṃ kathaṃ bhavet
13,134.057d@015_3125 loke bhūtamayaṃ dravyaṃ sarvasādhāraṇaṃ tathā
13,134.057d@015_3126 yathaiva tad dadan martyo bhavet puṇyaṃ hi tac chṛṇu
13,134.057d@015_3127 dātā pratigrahītā ca deyaṃ sopakramaṃ tathā
13,134.057d@015_3128 deśakālau ca yat tv etad dānaṃ ṣaḍguṇam ucyate
13,134.057d@015_3129 teṣāṃ saṃpadviśeṣāṃś ca kīrtyamānān nibodha me
13,134.057d@015_3130 ādiprabhṛti yaḥ śuddho manovākkāyakarmabhiḥ
13,134.057d@015_3131 satyavādī jitakrodhas tv alubdho nānasūyakaḥ
13,134.057d@015_3132 śraddhāvān āstikaś caiva evaṃ dātā praśasyate
13,134.057d@015_3133 śuddho dānto jitakrodhas tathoditakulodbhavaḥ
13,134.057d@015_3134 śrutacāritrasaṃpannas tathā bahukalatravān
13,134.057d@015_3135 pañcayajñaparo nityaṃ nirvikāraśarīravān
13,134.057d@015_3136 etān pātraguṇān viddhi tādṛk pātraṃ praśasyate
13,134.057d@015_3137 pitṛdevāgnikāryeṣu tasya dattaṃ mahat phalam
13,134.057d@015_3138 yad yad arhati yo loke pātraṃ tasya bhavec ca saḥ
13,134.057d@015_3139 mucyetāpadam āpanno yena pātraṃ sa tasya tu
13,134.057d@015_3140 annasya kṣudhitaḥ pātraṃ tṛṣitas tu jalasya vai
13,134.057d@015_3141 evaṃ pātreṣu nānātvam iṣyate puruṣaṃ prati
13,134.057d@015_3142 jāraś coraś ca ṣaṇḍaś ca hiṃsraḥ samayabhedakaḥ
13,134.057d@015_3143 lokavighnakarāś cānye varjitāḥ sarvaśaḥ priye
13,134.057d@015_3144 paropaghātād yad dravyaṃ cauryād vā labhyate nṛbhiḥ
13,134.057d@015_3145 nindayā labhyate yac ca dhūrtabhāvena vā tathā
13,134.057d@015_3146 adharmād atha mohād vā bahūnām uparodhanāt
13,134.057d@015_3147 labhyate yad dhanaṃ devi tad anyad vā hṛtaṃ bhavet
13,134.057d@015_3148 tādṛśena kṛtaṃ dharmaṃ niṣphalaṃ viddhi bhāmini
13,134.057d@015_3149 tasmān nyāyāgatenaiva dātavyaṃ śubham icchatā
13,134.057d@015_3150 yad yad ātmapriyaṃ nityaṃ tat tad deyam iti sthitiḥ
13,134.057d@015_3151 upakramam imaṃ viddhi dātṝṇāṃ paramaṃ hitam
13,134.057d@015_3152 pātrabhūtaṃ tu dūrastham abhigamya prasādya ca
13,134.057d@015_3153 dātā dānaṃ tathā dadyād yathā tuṣyeta tena saḥ
13,134.057d@015_3154 eṣa dānavidhiḥ śreṣṭhaḥ samāhūya tu madhyamaḥ
13,134.057d@015_3155 pūrvaṃ ca pātratāṃ jñātvā samāhūya nivedya ca
13,134.057d@015_3156 śaucārcanasamāyuktaṃ dātavyaṃ śraddhayā priye
13,134.057d@015_3157 yācitṝṇāṃ tu paramam ābhimukhyapuraskṛtam
13,134.057d@015_3158 saṃmānapūrvaṃ saṃgṛhya dātavyaṃ deśakālayoḥ
13,134.057d@015_3159 apātrebhyo 'pi cānyebhyo dātavyaṃ bhūtim icchatā
13,134.057d@015_3160 pātrāṇi saṃparīkṣyaiva dātā vai dānamātrayoḥ
13,134.057d@015_3161 atiśaktyā paraṃ dānaṃ yathāśakti tu madhyamam
13,134.057d@015_3162 tṛtīyaṃ cāparaṃ dānaṃ nānurūpam ivātmanaḥ
13,134.057d@015_3163 yathāsaṃbhāvitaṃ pūrvaṃ dātavyaṃ tat tathaiva ca
13,134.057d@015_3164 puṇyakṣetreṣu yad dattaṃ puṇyakāleṣu vā tathā
13,134.057d@015_3165 umā
13,134.057d@015_3165 tac chobhanataraṃ viddhi gauravād deśakālayoḥ
13,134.057d@015_3166 yaś ca puṇyatamo deśas tathā kālaś ca śaṃsa me
13,134.057d@015_3166 maheśvaraḥ
13,134.057d@015_3167 kurukṣetraṃ mahānadyo yac ca devarṣisevitam
13,134.057d@015_3168 girir varaś ca tīrthāni deśabhāgena pūjitāḥ
13,134.057d@015_3169 grahītur īpsito yaś ca tatra dattaṃ mahat phalam
13,134.057d@015_3170 śaradvasantakālaś ca puṇyamāsas tathaiva ca
13,134.057d@015_3171 śuklapakṣaś ca pakṣāṇāṃ paurṇamāsī ca parvasu
13,134.057d@015_3172 pitṛdaivatanakṣatraṃ nirmalā divasās tathā
13,134.057d@015_3173 tac chobhanataraṃ viddhi candrasūryagrahaṃ tathā
13,134.057d@015_3174 pratigrahītur yaḥ kālo manasā kīrtitaḥ śubhe
13,134.057d@015_3175 evamādiṣu kāleṣu dattaṃ dānaṃ mahad bhavet
13,134.057d@015_3176 dātā deyaṃ ca pātraṃ ca upakramayutā kriyā
13,134.057d@015_3177 deśaḥ kālaś ca ity eṣāṃ saṃpacchuddhiḥ prakīrtitā
13,134.057d@015_3178 yatraiva yugapat saṃpat tatra śuddhir mahad bhavet
13,134.057d@015_3179 atyalpam api yad dānam ebhiḥ ṣaḍbhir guṇair yutam
13,134.057d@015_3180 bhūtvānantaṃ nayet svargaṃ dātāraṃ doṣavarjitam
13,134.057d@015_3181 sumahad vāpi yad dānaṃ guṇair ebhir vinākṛtam
13,134.057d@015_3182 umā
13,134.057d@015_3182 atyalpaphalaniryogam aphalaṃ vā bhaved dhi tat
13,134.057d@015_3183 evaṃ guṇayutaṃ dānaṃ dattaṃ tv aphalatāṃ vrajet
13,134.057d@015_3184 maheśvaraḥ
13,134.057d@015_3184 tad asti cen mahādeva tan me śaṃsitum arhasi
13,134.057d@015_3185 tad apy asti mahābhāge narāṇāṃ bhavadoṣataḥ
13,134.057d@015_3186 kṛtvā tu dharmaṃ vidhivat paścāttāpaṃ karoti cet
13,134.057d@015_3187 ślāghayā vā yadi brūyād vṛthā saṃsadi yat kṛtam
13,134.057d@015_3188 prakalpayec ca manasā tatphalaṃ pretyabhāvataḥ
13,134.057d@015_3189 dharmakāryaṃ kṛtaṃ yac ca satataṃ phalakāṅkṣayā
13,134.057d@015_3190 evaṃ kṛtaṃ vā dattaṃ vā paratra viphalaṃ bhavet
13,134.057d@015_3191 ete doṣā vivarjyāś ca dātṛbhiḥ puṇyakāṅkṣibhiḥ
13,134.057d@015_3192 sanātanam idaṃ vṛttaṃ sadbhir ācaritaṃ tathā
13,134.057d@015_3193 anugrahaḥ pareṣāṃ tu gṛhasthānām ṛṇaṃ hi tat
13,134.057d@015_3194 ity evaṃ mana āveśya dātavyaṃ satataṃ budhaiḥ
13,134.057d@015_3195 evam eva kṛtaṃ nityaṃ sukṛtaṃ tad bhaven mahat
13,134.057d@015_3196 umā
13,134.057d@015_3196 sarvasādhāraṇaṃ dravyam evaṃ dattvā mahat phalam
13,134.057d@015_3197 bhagavan kāni deyāni dharmam uddiśya mānavaiḥ
13,134.057d@015_3198 maheśvaraḥ
13,134.057d@015_3198 tāny ahaṃ śrotum icchāmi tan me śaṃsitum arhasi
13,134.057d@015_3199 ajasraṃ dharmakāryaṃ ca tathā naimittikaṃ priye
13,134.057d@015_3200 annaṃ pratiśrayo dīpaḥ pānīyaṃ tṛṇam indhanam
13,134.057d@015_3201 sneho gandhaś ca bhaiṣajyaṃ tilāś ca lavaṇaṃ tathā
13,134.057d@015_3202 evamādi tathānyac ca dānam ājasram ucyate
13,134.057d@015_3203 ajasradānāt satatam ājasram iti niścitam
13,134.057d@015_3204 sāmānyaṃ sarvavarṇānāṃ dānaṃ śṛṇu samāhitā
13,134.057d@015_3205 annaṃ prāṇā manuṣyāṇām annadaḥ prāṇado bhavet
13,134.057d@015_3206 tasmād annaṃ viśeṣeṇa dātum icchanti mānavāḥ
13,134.057d@015_3207 brāhmaṇāyābhirūpāya yo dadyād annam īpsitam
13,134.057d@015_3208 nidadhāti nidhiṃ śreṣṭhaṃ so 'nantaṃ pāralaukikam
13,134.057d@015_3209 śrāntam adhvapariśrāntam atithiṃ gṛham āgatam
13,134.057d@015_3210 arcayīta prayatnena sa hi yajño varaḥ smṛtaḥ
13,134.057d@015_3211 kṛtvā tu pāpakaṃ karma yo dadyād annam arthinām
13,134.057d@015_3212 brāhmaṇānāṃ viśeṣeṇa so 'pahanti svakaṃ tamaḥ
13,134.057d@015_3213 pitaras tasya nandanti suvṛṣṭyā karṣakā iva
13,134.057d@015_3214 putro vā yasya pautro vā śrotriyān bhojayiṣyati
13,134.057d@015_3215 api caṇḍālaśūdrāṇām annadānān na garhyate
13,134.057d@015_3216 tasmāt sarvaprayatnena dadyād annam amatsaraḥ
13,134.057d@015_3217 kalatraṃ pīḍayitvāpi poṣayed atithīn sadā
13,134.057d@015_3218 janmāpi mānuṣe loke tadarthaṃ hi vidhīyate
13,134.057d@015_3219 annadānāc ca ye lokās tān pravakṣyāmy anindite
13,134.057d@015_3220 bhavanāni prakāśante divi teṣāṃ mahātmanām
13,134.057d@015_3221 anekaśatabhaumāni sāntarjalavanāni ca
13,134.057d@015_3222 vaiḍūryārciḥprakāśāni rukmarūpyanibhāni ca
13,134.057d@015_3223 nānāsaṃsthānarūpāṇi nānāratnamayāni ca
13,134.057d@015_3224 candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca
13,134.057d@015_3225 taruṇādityavarṇāni sthāvarāṇi carāṇi ca
13,134.057d@015_3226 yatheṣṭabhakṣyabhojyāni śayanāsanavanti ca
13,134.057d@015_3227 sarvakāmaphalāś cātra vṛkṣā bhavanasaṃsthitāḥ
13,134.057d@015_3228 vāpyo bahvyaś ca kūpāś ca dīrghikāś ca sahasraśaḥ
13,134.057d@015_3229 arujāni viśokāni nityāni vividhāni ca
13,134.057d@015_3230 bhavanāni viviktāni prāṇadānāṃ triviṣṭape
13,134.057d@015_3231 vivasvataś ca somasya brahmaṇaś ca prajāpateḥ
13,134.057d@015_3232 viśanti lokāṃs te nityaṃ jagaty annodakapradāḥ
13,134.057d@015_3233 tatra te suciraṃ kālaṃ vihṛtyāpsarasāṃ gaṇaiḥ
13,134.057d@015_3234 jāyante mānuṣe loke sarvakalyāṇasaṃyutāḥ
13,134.057d@015_3235 balasaṃhananopetā nīrogāś cirajīvinaḥ
13,134.057d@015_3236 kulīnā matimantaś ca bhavanty annapradā narāḥ
13,134.057d@015_3237 tasmād annaṃ viśeṣeṇa dātavyaṃ bhūtim icchatā
13,134.057d@015_3238 sarvakālaṃ ca sarvasya sarvatra ca sadaiva ca
13,134.057d@015_3239 suvarṇadānaṃ paramaṃ svargyaṃ svastyayanaṃ mahat
13,134.057d@015_3240 tasmāt tad varṇayiṣyāmi yathāvad anupūrvaśaḥ
13,134.057d@015_3241 api pāpaṃ kṛtaṃ krūraṃ dattaṃ rukmaṃ praṇāśayet
13,134.057d@015_3242 suvarṇaṃ ye prayacchanti śrotriyebhyaḥ sucetasaḥ
13,134.057d@015_3243 devatās te tarpayanti samastā iti vaidikam
13,134.057d@015_3244 agnir hi devatāḥ sarvāḥ suvarṇaṃ cāgnir ucyate
13,134.057d@015_3245 tasmāt suvarṇadānena dattāḥ syuḥ sarvadevatāḥ
13,134.057d@015_3246 agnyabhāve tu kurvanti vahnisthāneṣu kāñcanam
13,134.057d@015_3247 tasmāt suvarṇadātāraḥ sarvān kāmān avāpnuyuḥ
13,134.057d@015_3248 ādityasya hutāśasya lokān nānāvidhāñ śubhān
13,134.057d@015_3249 kāñcanaṃ saṃpradāyāśu praviśanti na saṃśayaḥ
13,134.057d@015_3250 alaṃkārakṛtaṃ cāpi kevalāt praviśiṣyate
13,134.057d@015_3251 sauvarṇair brāhmaṇān kāle tair alaṃkṛtya bhojayet
13,134.057d@015_3252 etat paramakaṃ dānaṃ dattvāsau varṇam adbhutam
13,134.057d@015_3253 dyutiṃ medhāṃ vapuḥ kīrtiṃ punar jāte labhed dhruvam
13,134.057d@015_3254 tasmāt svaśaktyā dātavyaṃ kāñcanaṃ bhuvi mānavaiḥ
13,134.057d@015_3255 na hy etasmāt paraṃ lokeṣv anyat pāvanam ucyate
13,134.057d@015_3256 ata ūrdhvaṃ pravakṣyāmi gavāṃ dānam anindite
13,134.057d@015_3257 na hi gobhyaḥ paraṃ dānaṃ vidyate jagati priye
13,134.057d@015_3258 lokān sisṛkṣuṇā pūrvaṃ gāvaḥ sṛṣṭāḥ svayaṃbhuvā
13,134.057d@015_3259 vṛttyarthaṃ sarvabhūtānāṃ tasmāt tā mātaraḥ smṛtāḥ
13,134.057d@015_3260 lokajyeṣṭhā lokavṛttyāṃ pravṛttā
13,134.057d@015_3261 mayy āyattāḥ somaviṣyandabhūtāḥ
13,134.057d@015_3262 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāś ca
13,134.057d@015_3263 tasmāt pūjyāḥ puṇyakāmair manuṣyaiḥ
13,134.057d@015_3264 dhenuṃ hi dattvā nibhṛtām arogāṃ
13,134.057d@015_3265 kalyāṇavatsāṃ ca payasvinīṃ ca
13,134.057d@015_3266 yāvanti lomāni bhavanti tasyās
13,134.057d@015_3267 tāvat samāḥ svargaphalāni bhuṅkte
13,134.057d@015_3268 prayacchate yaḥ kapilāṃ sacelāṃ
13,134.057d@015_3269 kāṃsyopadohāṃ kanakāgraśṛṅgīm
13,134.057d@015_3270 putrāṃś ca pautrāṃś ca kulaṃ ca sarvam
13,134.057d@015_3271 āsaptamaṃ tārayate paratra
13,134.057d@015_3272 antarjātāḥ krītakā dyūtalabdhāḥ
13,134.057d@015_3273 prāṇakrītāḥ sodakāś caujasā vā
13,134.057d@015_3274 kṛcchrotsṛṣṭāḥ poṣaṇārthāgatāś ca
13,134.057d@015_3275 dvārair etais tāḥ pralabdhāḥ pradadyāt
13,134.057d@015_3276 kṛśāya bahuputrāya śrotriyāyāhitāgnaye
13,134.057d@015_3277 pradāya nīrujāṃ dhenuṃ lokān prāpnoty anuttamān
13,134.057d@015_3278 nṛśaṃsasya kṛtaghnasya lubdhasyānṛtavādinaḥ
13,134.057d@015_3279 havyakavyavyapetasya na dadyād gāḥ kathaṃ cana
13,134.057d@015_3280 samānavatsāṃ yo dadyād dhenuṃ vipre payasvinīm
13,134.057d@015_3281 suvastrāṃ vastrasaṃdānāṃ somaloke mahīyate
13,134.057d@015_3282 samānavatsāṃ yo dhenuṃ kṛṣṇāṃ dadyāt payasvinīm
13,134.057d@015_3283 suvṛttāṃ vastrasaṃdānāṃ lokān prāpnoty apāṃ pateḥ
13,134.057d@015_3284 samānavatsāṃ yo dhenuṃ dadyād gaurīṃ payasvinīm
13,134.057d@015_3285 suvṛttāṃ vastrasaṃdānām agniloke mahīyate
13,134.057d@015_3286 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām
13,134.057d@015_3287 pradāya vastrasaṃdānāṃ yāti kauberasadma saḥ
13,134.057d@015_3288 vāyureṇusavarṇāṃ tu savatsāṃ kāṃsyadohanām
13,134.057d@015_3289 pradāya vastrasaṃdānāṃ vāyuloke mahīyate
13,134.057d@015_3290 yuvānaṃ balinaṃ śyāmaṃ śatena saha yūthapam
13,134.057d@015_3291 gavendraṃ brāhmaṇendrāya bhūriśṛṅgam alaṃkṛtam
13,134.057d@015_3292 ṛṣabhaṃ ye prayacchanti śrotriyāṇāṃ mahātmanām
13,134.057d@015_3293 aiśvaryam abhijāyante jāyamānāḥ punaḥ punaḥ
13,134.057d@015_3294 gavāṃ mūtrapurīṣāṇi nodvijeta kadā cana
13,134.057d@015_3295 na cāsāṃ māṃsam aśnīyād goṣu bhaktaḥ sadā bhavet
13,134.057d@015_3296 grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ śuciḥ
13,134.057d@015_3297 akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam
13,134.057d@015_3298 gavām ubhayataḥkāle nityaṃ svastyayanaṃ vadet
13,134.057d@015_3299 na cāsāṃ cintayet pāpam iti dharmavido viduḥ
13,134.057d@015_3300 gāvaḥ pavitraṃ paramaṃ goṣu lokāḥ pratiṣṭhitāḥ
13,134.057d@015_3301 kathaṃ cin nāvamantavyā gāvo lokasya mātaraḥ
13,134.057d@015_3302 tasmād eva gavāṃ dānaṃ viśiṣṭam iti kathyate
13,134.057d@015_3303 goṣu pūjā ca bhaktiś ca narasyāyuṣyam āvahet
13,134.057d@015_3304 ataḥ paraṃ pravakṣyāmi bhūmidānaṃ mahāphalam
13,134.057d@015_3305 bhūmidānasamaṃ dānaṃ na kilāstīti niścayaḥ
13,134.057d@015_3306 gṛhayuk kṣetrayug vāpi bhūmibhāgaḥ pradīyate
13,134.057d@015_3307 sukhabhogyaṃ nirākrośaṃ vāstupūrvaṃ prakalpya ca
13,134.057d@015_3308 grahītāram alaṃkṛtya vastrapuṣpānulepanaiḥ
13,134.057d@015_3309 sabhṛtyaṃ saparīvāraṃ bhojayitvā yatheṣṭataḥ
13,134.057d@015_3310 yo dadyād dakṣiṇākāle trir adbhir gṛhyatām iti
13,134.057d@015_3311 evaṃ bhūmyāṃ pradattāyāṃ śraddhayā vītamatsaraiḥ
13,134.057d@015_3312 yāvat tiṣṭhati sā bhūmis tāvat tasya phalaṃ viduḥ
13,134.057d@015_3313 bhūmidaḥ svargam āruhya ramate śāśvatīḥ samāḥ
13,134.057d@015_3314 acalā hy akṣayā bhūmiḥ sarvān kāmān dudhukṣati
13,134.057d@015_3315 yad yac ca kurute pāpaṃ puruṣo vṛttikarśitaḥ
13,134.057d@015_3316 api gokarṇamātreṇa bhūmidānena mucyate
13,134.057d@015_3317 suvarṇarajataṃ vastraṃ maṇimuktāvasūni ca
13,134.057d@015_3318 sarvam etan mahāprājñe bhūmidāne pratiṣṭhitam
13,134.057d@015_3319 bhartur niḥśreyase yuktās tyaktātmāno raṇe hatāḥ
13,134.057d@015_3320 brahmalokāya saṃsiddhā nātikrāmanti bhūmidam
13,134.057d@015_3321 halakṛṣṭāṃ mahīṃ dadyād yaḥ sabījaphalānvitām
13,134.057d@015_3322 sakūpaśaraṇāṃ vāpi sā bhavet sarvakāmadā
13,134.057d@015_3323 niṣpannasasyāṃ pṛthivīṃ yo dadāti dvijanmanām
13,134.057d@015_3324 vimuktaḥ kaluṣaiḥ sarvaiḥ śakralokaṃ sa gacchati
13,134.057d@015_3325 yathā janitrī kṣīreṇa svaputram abhivardhayet
13,134.057d@015_3326 evaṃ sarvaphalair bhūmir dātāram abhivardhayet
13,134.057d@015_3327 brāhmaṇaṃ vṛttasaṃpannam āhitāgniṃ śucivratam
13,134.057d@015_3328 grāhayitvā nijāṃ bhūmiṃ na yāti yamasādanam
13,134.057d@015_3329 yathā candramaso vṛddhir ahany ahani dṛśyate
13,134.057d@015_3330 tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate
13,134.057d@015_3331 yathā bījāni rohanti prakīrṇāni mahītale
13,134.057d@015_3332 tathā kāmāḥ prarohanti bhūmidānaguṇārjitāḥ
13,134.057d@015_3333 pitaraḥ pitṛlokasthā devatāś ca divi sthitāḥ
13,134.057d@015_3334 saṃtarpayanti bhogais taṃ yo dadāti vasuṃdharām
13,134.057d@015_3335 dīrghāyuṣṭvam arogatvaṃ sphītāṃ ca śriyam uttamām
13,134.057d@015_3336 paratra labhate martyaḥ saṃpradāya vasuṃdharām
13,134.057d@015_3337 etat sarvaṃ mayoddiṣṭaṃ bhūmidānasya yat phalam
13,134.057d@015_3338 śraddadhānair narair nityaṃ śrāvyam etat sanātanam
13,134.057d@015_3339 ataḥ paraṃ pravakṣyāmi kanyādānaṃ yathāvidhi
13,134.057d@015_3340 kanyā deyā tathā devi pareṣām ātmano 'pi vā
13,134.057d@015_3341 kanyāṃ śuddhavratācārāṃ kularūpasamanvitām
13,134.057d@015_3342 yasmai ditsati pātrāya tenāpi bhṛśakāmitām
13,134.057d@015_3343 prathamaṃ tat samākalpya bandhubhiḥ kṛtaniścayam
13,134.057d@015_3344 kārayitvā gṛhaṃ pūrvaṃ dāsīdāsaparicchadaiḥ
13,134.057d@015_3345 gṛhopakaraṇaṃ caiva śuddhadhānyena saṃyutam
13,134.057d@015_3346 dārārthine tadarhāya kanyāṃ tāṃ samalaṃkṛtām
13,134.057d@015_3347 savivāhaṃ yathānyāyaṃ prayacched agnisākṣikam
13,134.057d@015_3348 vṛttyāyatiṃ tathā kṛtvā sadgṛhe tau niveśayet
13,134.057d@015_3349 evaṃ kṛtvā vadhūdānaṃ tasya dānasya gauravāt
13,134.057d@015_3350 pretyabhāve mahīyeta svargaloke yathāsukham
13,134.057d@015_3351 punarjātau ca saubhāgyaṃ kulavṛddhiṃ tathāpnuyāt
13,134.057d@015_3352 vidyādānaṃ tathā devi pātrabhūtāya vai dadat
13,134.057d@015_3353 pretyabhāve labhen martyo medhāṃ vṛddhiṃ dhṛtiṃ smṛtim
13,134.057d@015_3354 anurūpāya śiṣyāya svāṃ vidyāṃ yaḥ prayacchati
13,134.057d@015_3355 yathoktam asya dānasya phalam ānantyam ucyate
13,134.057d@015_3356 dāpanaṃ tv atha vidyānāṃ daridrebhyo 'rthavetanaiḥ
13,134.057d@015_3357 svayaṃdattena tulyaṃ syād iti viddhi śubhānane
13,134.057d@015_3358 evaṃ te kathitāny eva mahādānāni bhāmini
13,134.057d@015_3359 tvatpriyārthaṃ mahādevi bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_3359 umā
13,134.057d@015_3360 bhagavan devadeveśa kathaṃ deyaṃ tilānvitam
13,134.057d@015_3361 maheśvaraḥ
13,134.057d@015_3361 tasya tasya phalaṃ brūhi dattasya ca kṛtasya ca
13,134.057d@015_3362 tilakalpavidhiṃ devi tvaṃ me śṛṇu samāhitā
13,134.057d@015_3363 samṛddhair asamṛddhair vā tilā deyā viśeṣataḥ
13,134.057d@015_3364 tilāḥ pavitrāḥ pāpaghnāḥ supuṇyā iti saṃsmṛtāḥ
13,134.057d@015_3365 nyāyatas tu tilāñ śuddhān saṃbhṛtyātha svaśaktitaḥ
13,134.057d@015_3366 tilarāśiṃ punaḥ kuryāt parvatābhaṃ saratnakam
13,134.057d@015_3367 mahāntaṃ yadi vā stokaṃ nānādravyasamāyutam
13,134.057d@015_3368 suvarṇarajatābhyāṃ ca maṇimuktāpravālakaiḥ
13,134.057d@015_3369 alaṃkṛtya yathāyogaṃ sapatākaṃ savedikam
13,134.057d@015_3370 sabhūṣaṇaṃ savastraṃ ca śayanāsanasaṃyutam
13,134.057d@015_3371 prāyaśaḥ kaumudīmāse paurṇamāsyāṃ viśeṣataḥ
13,134.057d@015_3372 bhojayitvā ca vidhivad brāhmaṇān arhato bahūn
13,134.057d@015_3373 svayaṃ kṛtvopavāsaṃ ca vṛttaśaucasamanvitaḥ
13,134.057d@015_3374 dadyāt pradakṣiṇīkṛtya tilarāśiṃ sadakṣiṇam
13,134.057d@015_3375 ekasya vā bahūnāṃ vā dātavyaṃ bhūtim icchatā
13,134.057d@015_3376 tasya dānaphalaṃ devi agniṣṭomena saṃmitam
13,134.057d@015_3377 kevalaṃ vā tilair eva bhūmau kṛtvā gavākṛtim
13,134.057d@015_3378 saratnakaṃ savastraṃ ca puṃsā godānakāṅkṣiṇā
13,134.057d@015_3379 tad arhāya pradātavyaṃ tasya godānavat phalam
13,134.057d@015_3380 śarāvāṃs tilasaṃpūrṇān sahiraṇyān sacampakān
13,134.057d@015_3381 jalair dadad brāhmaṇāya sa puṇyaphalabhāg bhavet
13,134.057d@015_3382 evaṃ tilamayaṃ deyaṃ nareṇa hitam icchatā
13,134.057d@015_3383 nānādānaphalaṃ bhūyaḥ śṛṇu devi samāhitā
13,134.057d@015_3384 balam āyuṣyam ārogyam annadānāl labhen naraḥ
13,134.057d@015_3385 pānīyadas tu saubhāgyaṃ rasajñānaṃ labhen naraḥ
13,134.057d@015_3386 vastradānād vapuḥśobhām alaṃkāraṃ labhen naraḥ
13,134.057d@015_3387 dīpado buddhivaimalyaṃ dyutiṃ śobhāṃ labhet punaḥ
13,134.057d@015_3388 rājapīḍāvimokṣaṃ tac chatrado labhate phalam
13,134.057d@015_3389 dāsīdāsapradānāt tu bhavet karmāntabhāṅ naraḥ
13,134.057d@015_3390 dāsīdāsaṃ ca vividhaṃ labhet pretya guṇānvitam
13,134.057d@015_3391 yānāni vāhanaṃ caiva tadarhāya dadan naraḥ
13,134.057d@015_3392 pādarogaparikleśān muktaś cotsāhavān bhavet
13,134.057d@015_3393 vicitraṃ ramaṇīyaṃ ca labhate yānavāhanam
13,134.057d@015_3394 pratiśrayapradānāc ca tadarhāya tad icchate
13,134.057d@015_3395 varṣakāle tu rātrau ca labhet pakṣabalaṃ śubham
13,134.057d@015_3396 setukūpataṭākānāṃ kartā tu labhate naraḥ
13,134.057d@015_3397 dīrghāyuṣṭvaṃ ca saubhāgyaṃ tathā pretyāyatīṃ śubhām
13,134.057d@015_3398 vṛkṣapaṅktikaro yas tu cchāyāpuṣpaphalapradaḥ
13,134.057d@015_3399 pretyabhāve labhet puṇyam abhigamyo bhaven naraḥ
13,134.057d@015_3400 yas tu saṃkramakṛl loke nadīṣu jalatāriṇām
13,134.057d@015_3401 labhet puṇyaphalaṃ pretya vyasanebhyo vimokṣaṇam
13,134.057d@015_3402 mārgakṛt satataṃ martyo bhavet saṃtānavān punaḥ
13,134.057d@015_3403 kāyadoṣavimuktas tu tīrthakṛt satataṃ bhavet
13,134.057d@015_3404 auṣadhānāṃ pradātā ca satataṃ kṛpayānvitaḥ
13,134.057d@015_3405 bhaved vyādhivihīnaś ca dīrghāyuś ca viśeṣataḥ
13,134.057d@015_3406 anāthān poṣayed yas tu kṛpaṇāndhakapaṅgukān
13,134.057d@015_3407 sa tu puṇyaphalaṃ pretya labhate kṛcchramokṣaṇam
13,134.057d@015_3408 devagoṣṭhān sabhāḥ śālā bhikṣūṇāṃ ca pratiśrayam
13,134.057d@015_3409 yaḥ kuryāl labhate nityaṃ naraḥ pretya phalaṃ śubham
13,134.057d@015_3410 prāsādavāsaṃ vividhaṃ pakṣaśobhāṃ labhen naraḥ
13,134.057d@015_3411 vividhaṃ vividhākāraṃ bhakṣyabhojyaguṇānvitam
13,134.057d@015_3412 ramyaṃ sadaiva govāṭaṃ yaḥ kuryāl labhate naraḥ
13,134.057d@015_3413 pretyabhāve śubhāṃ jātiṃ vyādhimokṣaṃ tathaiva ca
13,134.057d@015_3414 umā
13,134.057d@015_3414 evaṃ nānāvidhaṃ dravyaṃ dātā kartā labhet phalam
13,134.057d@015_3415 kṛtaṃ dattaṃ yathā yāvat tasya yal labhate phalam
13,134.057d@015_3416 maheśvaraḥ
13,134.057d@015_3416 etan me vada deveśa tatra kautūhalaṃ mahat
13,134.057d@015_3417 pretyabhāve śṛṇu phalaṃ dattasya ca kṛtasya ca
13,134.057d@015_3418 dānaṃ vā ṣaḍguṇayutaṃ tadarhāya yathāvidhi
13,134.057d@015_3419 yathāvibhavato dānaṃ dātavyam iti mānavaiḥ
13,134.057d@015_3420 buddhim āyuṣyam ārogyaṃ kulaṃ bhāgyaṃ tathāgamam
13,134.057d@015_3421 rūpeṇa saptadhā bhūtvā mānuṣyaṃ phalati dhruvam
13,134.057d@015_3422 idaṃ dattam idaṃ me syād ity evaṃ phalakāṅkṣayā
13,134.057d@015_3423 yad dattaṃ tat tad eva syān na tu kiṃ cana labhyate
13,134.057d@015_3424 dhruvaṃ devy uttame dāne madhyame tv adhame phalam
13,134.057d@015_3424 umā
13,134.057d@015_3425 bhagavan devadeveśa viśiṣṭaṃ yajñam ucyate
13,134.057d@015_3426 maheśvaraḥ
13,134.057d@015_3426 laukikaṃ vaidikaṃ caiva tan me śaṃsitum arhasi
13,134.057d@015_3427 devatānāṃ ca saṃpūjā yajñeṣv eva samāhitā
13,134.057d@015_3428 yajñā vedeṣv adhīnāś ca vedā brāhmaṇasaṃyutāḥ
13,134.057d@015_3429 idaṃ tu sakalaṃ dravyaṃ divi vā bhuvi vā priye
13,134.057d@015_3430 yajñārthaṃ viddhi tat sṛṣṭaṃ lokānāṃ hitakāmyayā
13,134.057d@015_3431 evaṃ vijñāya tatkartā sadāraḥ satataṃ dvijaḥ
13,134.057d@015_3432 pretyabhāve labhel lokān brahmakarmasamādhinā
13,134.057d@015_3433 brāhmaṇeṣv api tad brahma nityaṃ devi samāhitam
13,134.057d@015_3434 tasmād viprair yathāśāstraṃ vidhidṛṣṭena karmaṇā
13,134.057d@015_3435 yajñakarma kṛtaṃ sarvaṃ devatā abhitarpayet
13,134.057d@015_3436 brāhmaṇāḥ kṣatriyāś caiva yajñārhāḥ prāyaśaḥ smṛtāḥ
13,134.057d@015_3437 agniṣṭomādibhir yajñair vedeṣu parikalpitaiḥ
13,134.057d@015_3438 suśuddhair yajamānaiś ca ṛtvigbhiś ca yathāvidhi
13,134.057d@015_3439 śuddhair dravyopakaraṇair yaṣṭavyam iti niścayaḥ
13,134.057d@015_3440 tathā kṛteṣu yajñeṣu devānāṃ toṣaṇaṃ bhavet
13,134.057d@015_3441 tuṣṭeṣu devasaṃgheṣu yajvā yajñaphalaṃ labhet
13,134.057d@015_3442 devāḥ saṃtoṣitā yajñair lokān saṃvardhayanty uta
13,134.057d@015_3443 ubhayor lokayor bhūtir devi yajñaiḥ pradṛśyate
13,134.057d@015_3444 tasmād yajvā divaṃ gatvā amaraiḥ saha modate
13,134.057d@015_3445 nāsti yajñasamaṃ dānaṃ nāsti yajñasamo nidhiḥ
13,134.057d@015_3446 sarvadharmasamuddeśo devi yajñe samāhitaḥ
13,134.057d@015_3447 eṣā yajñakṛtā pūjā laukikīm aparāṃ śṛṇu
13,134.057d@015_3448 devasatkāram uddiśya kriyante laukikotsavāḥ
13,134.057d@015_3449 devagoṣṭhān hi saṃskṛtya cotsavaṃ yaḥ karoti vai
13,134.057d@015_3450 yāgān devopahārāṃś ca śucir bhūtvā yathāvidhi
13,134.057d@015_3451 devān saṃtoṣayitvā sa devi dharmam avāpnuyāt
13,134.057d@015_3452 gandhamālyaiś ca vividhaiḥ paramānnena dhūpanaiḥ
13,134.057d@015_3453 bahubhiḥ stutibhiś caiva stuvantaḥ prayatā narāḥ
13,134.057d@015_3454 nṛttair vādyaiś ca gāndharvair anyair dṛṣṭivilobhanaiḥ
13,134.057d@015_3455 devasatkāram uddiśya kurvate ye narā bhuvi
13,134.057d@015_3456 teṣāṃ bhaktikṛtenaiva satkāreṇābhipūjitāḥ
13,134.057d@015_3457 tathaiva toṣaṃ saṃyānti devi devās triviṣṭape
13,134.057d@015_3458 mānuṣair aparair vāpi śucibhis tatparāyaṇaiḥ
13,134.057d@015_3459 brahmacaryaparair etat kṛtaṃ dharmaphalaṃ bhavet
13,134.057d@015_3460 kevalaiḥ stutibhir devi gandhamālyasamāyutaiḥ
13,134.057d@015_3461 prayataiḥ śuddhagātrais tu śuddhadeśe supūjitāḥ
13,134.057d@015_3462 saṃtoṣaṃ yānti vai devā bhaktaiḥ saṃpūjitās tathā
13,134.057d@015_3463 umā
13,134.057d@015_3463 devān saṃtoṣayitvaiva devi dharmam avāpnuyāt
13,134.057d@015_3464 triviṣṭapasthā vai devā bhūmau mānuṣaceṣṭitam
13,134.057d@015_3465 maheśvaraḥ
13,134.057d@015_3465 kathaṃ jñāsyanti vividhaṃ tan me śaṃsitum arhasi
13,134.057d@015_3466 tad ahaṃ te pravakṣyāmi yathā tair vidyate priye
13,134.057d@015_3467 prāṇināṃ tu śarīreṣu antarātmā vyavasthitaḥ
13,134.057d@015_3468 ātmānaṃ paramaṃ devam iti viddhi śubhekṣaṇe
13,134.057d@015_3469 ātmā manovyavasthānāt sarvaṃ vetti śubhāśubham
13,134.057d@015_3470 ātmaiva devās tad vidyur avyagramanasaḥ kṛtam
13,134.057d@015_3471 satāṃ manovyavasthānāc chubhaṃ bhavati vai nṛṇām
13,134.057d@015_3472 tasmād devābhisaṃpūjā pitṛpūjā tathaiva ca
13,134.057d@015_3473 yajñāś ca dharmakāryāṇi gurupūjāś ca śobhane
13,134.057d@015_3474 śuddhagātrair vṛttayuktais tanmayais tatparāyaṇaiḥ
13,134.057d@015_3475 evaṃ vyavasthitair nityaṃ kartavyam iti niścayaḥ
13,134.057d@015_3476 evaṃ kṛtvā śubhākāṅkṣī paratreha ca modate
13,134.057d@015_3477 anyathā mana āveśya kṛtaṃ na phalati priye
13,134.057d@015_3478 umā
13,134.057d@015_3478 ṛte 'pi tu mano devi aśubhaṃ phalati dhruvam
13,134.057d@015_3479 pitṛmedhaḥ kathaṃ deva tan me śaṃsitum arhasi
13,134.057d@015_3480 sarveṣāṃ pitaraḥ pūjyāḥ sarvasaṃpatpradāyinaḥ
13,134.057d@015_3480 maheśvaraḥ
13,134.057d@015_3481 pitṛmedhaṃ pravakṣyāmi yathāvat tanmanāḥ śṛṇu
13,134.057d@015_3482 deśakālau vidhānaṃ ca tatkriyāyāḥ śubhāśubham
13,134.057d@015_3483 lokeṣu pitaraḥ pūjyā devatānāṃ ca devatāḥ
13,134.057d@015_3484 śucayo nirmalāḥ puṇyā dakṣiṇāṃ diśam āśritāḥ
13,134.057d@015_3485 yathā vṛṣṭiṃ pratīkṣante bhūmiṣṭhāḥ sarvajantavaḥ
13,134.057d@015_3486 pitaraś ca tathā loke pitṛmedhaṃ śubhekṣaṇe
13,134.057d@015_3487 tasya deśāḥ kurukṣetraṃ gayā gaṅgā sarasvatī
13,134.057d@015_3488 prabhāsaṃ puṣkaraṃ ceti teṣu dattaṃ mahāphalam
13,134.057d@015_3489 tīrthāni saritaḥ puṇyā viviktāni vanāni ca
13,134.057d@015_3490 nadīnāṃ pulinānīti deśāḥ śrāddhasya pūjitāḥ
13,134.057d@015_3491 maghāprauṣṭhapadau māsau śrāddhakarmaṇi pūjitau
13,134.057d@015_3492 pakṣayoḥ kṛṣṇapakṣaś ca pūrvapakṣāt praśasyate
13,134.057d@015_3493 amāvāsyāṃ trayodaśyāṃ navamyāṃ pratipatsu ca
13,134.057d@015_3494 tithiṣv etāsu tuṣyanti datteneha pitāmahāḥ
13,134.057d@015_3495 pūrvāhṇe śuklapakṣe vā rātrau janmadineṣu vā
13,134.057d@015_3496 yugmeṣv ahaḥsu ca śrāddhaṃ na ca kurvīta paṇḍitaḥ
13,134.057d@015_3497 eṣa kālo mayā proktaḥ pitṛmedhasya pūjitaḥ
13,134.057d@015_3498 yasmin vā brāhmaṇaṃ pātraṃ paśyet kālaḥ sa ca smṛtaḥ
13,134.057d@015_3499 apāṅkteyā dvijā varjyā grāhyās te paṅktipāvanāḥ
13,134.057d@015_3500 pūjayed yadi pāpiṣṭhāñ śrāddheṣu narakaṃ vrajet
13,134.057d@015_3501 vṛttaśrutakulopetān sakalatrān guṇānvitān
13,134.057d@015_3502 tadarhāñ śrotriyān viddhi brāhmaṇān ayujaḥ śubhe
13,134.057d@015_3503 etān nimantrayed vidvān pūrvedyuḥ prātar eva vā
13,134.057d@015_3504 tatra śrāddhakriyāṃ paścād ārabheta yathāvidhi
13,134.057d@015_3505 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ
13,134.057d@015_3506 trīṇi cātra praśaṃsanti śaucam akrodham atvarām
13,134.057d@015_3507 kutapasya ca lomāni kuśā darbhās tilā madhu
13,134.057d@015_3508 nīlaśākaṃ gajacchāyā pavitraṃ śrāddhakarmasu
13,134.057d@015_3509 tilān avakiret tatra nānāvarṇān samantataḥ
13,134.057d@015_3510 aśuddhaṃ pitṛyajñeṣu tilaiḥ śudhyati śobhane
13,134.057d@015_3511 nīlakāṣāyavastraṃ ca bhinnakarṇaṃ navavraṇam
13,134.057d@015_3512 hīnāṅgam aśuciṃ vāpi varjayet tatra dūrataḥ
13,134.057d@015_3513 kukkuṭāṃś ca varāhāṃś ca nagnaṃ klībaṃ rajasvalām
13,134.057d@015_3514 āyasaṃ trapu sīsaṃ ca śrāddhakarmaṇi varjayet
13,134.057d@015_3515 māṃsaiḥ prīṇanti pitaro mudgamāṣayavair iha
13,134.057d@015_3516 śaśarauravamāṃsena ṣaṇmāsaṃ tṛptir iṣyate
13,134.057d@015_3517 saṃvatsaraṃ ca gavyena haviṣā pāyasena ca
13,134.057d@015_3518 vārdhrāṇasasya māṃsena tṛptir dvādaśavārṣikī
13,134.057d@015_3519 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye
13,134.057d@015_3520 pāyasaṃ satilaṃ kṣaudraṃ khaḍgamāṃsena saṃmitam
13,134.057d@015_3521 mahāśaphariṇo matsyāś chāgo vā sarvalohitaḥ
13,134.057d@015_3522 kālaśākakam ity eva tadānantyaṃ prakīrtitam
13,134.057d@015_3523 sāpūpaṃ sāmiṣaṃ snigdham āhāram upakalpayet
13,134.057d@015_3524 upakalpya tadāhāraṃ brāhmaṇān arcayet tataḥ
13,134.057d@015_3525 śmaśrukarmaśiraḥsnātān samāropyāsanaṃ kramāt
13,134.057d@015_3526 sugandhamālyābharaṇaiḥ sragbhir etān vibhūṣayet
13,134.057d@015_3527 alaṃkṛtopaviṣṭāṃs tān piṇḍāvāpaṃ nivedayet
13,134.057d@015_3528 tataḥ prastīrya darbhāṇāṃ prastaraṃ dakṣiṇāmukhaḥ
13,134.057d@015_3529 tatsamīpe 'gnibhiddhvā ca svadhāṃ ca juhuyāt tataḥ
13,134.057d@015_3530 samīpe tv agnīṣomābhyāṃ pitṛbhyo juhuyāt tathā
13,134.057d@015_3531 tato darbheṣu piṇḍāṃs trīn nivaped dakṣiṇāmukham
13,134.057d@015_3532 apasavyam apāṅguṣṭhaṃ nāmadheyapuraskṛtam
13,134.057d@015_3533 etena vidhinā dattaṃ pitṝṇām akṣayaṃ bhavet
13,134.057d@015_3534 tato viprān yathākāmaṃ pūjayen niyataḥ śuciḥ
13,134.057d@015_3535 sadakṣiṇaṃ sasaṃbhāraṃ yathā tuṣyanti te dvijāḥ
13,134.057d@015_3536 yatra tat kriyate karma paitṛke brāhmaṇān prati
13,134.057d@015_3537 tat sarvam akhilaṃ kuryād vaiśvadevasya pūrvakam
13,134.057d@015_3538 aśrūn na pātayet tatra na jalpen na japen mithaḥ
13,134.057d@015_3539 niyamya vācaṃ dehaṃ ca śrāddhakarma samārabhet
13,134.057d@015_3540 tato nirvapaṇe vṛtte tān piṇḍāṃs tadantaram
13,134.057d@015_3541 brāhmaṇo 'gnirajo gaur vā bhakṣayed apsu vā kṣipet
13,134.057d@015_3542 patnīṃ vā madhyamaṃ piṇḍaṃ putrakāmo hi prāśayet
13,134.057d@015_3543 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam
13,134.057d@015_3544 tṛptān utthāpya tān viprān annaśeṣaṃ nivedayet
13,134.057d@015_3545 taccheṣaṃ bahubhiḥ paścāt sabhṛtyo bhakṣayen naraḥ
13,134.057d@015_3546 eṣa proktaḥ samāsena pitṛyajñaḥ sanātanaḥ
13,134.057d@015_3547 pitaras tena tuṣyanti kartā ca phalam āpnuyāt
13,134.057d@015_3548 ahany ahani vā kuryān māse māse 'tha vā punaḥ
13,134.057d@015_3549 saṃvatsarasya dviḥ kuryāc catur vāpi ca śaktitaḥ
13,134.057d@015_3550 dīrghāyuś ca bhavet svasthaḥ pitṛmedhena mānavaḥ
13,134.057d@015_3551 saputro bahubhṛtyaś ca prabhūtadhanadhānyavān
13,134.057d@015_3552 śrāddhadaḥ svargam āpnoti nirmalaṃ vividhādbhutam
13,134.057d@015_3553 apsarogaṇasaṃghuṣṭaṃ virajaskam anantakam
13,134.057d@015_3554 śrāddhāni puṣṭikāmā ye prakurvanti ca paṇḍitāḥ
13,134.057d@015_3555 teṣāṃ puṣṭiṃ prajāś caiva dāsyanti pitaraḥ sadā
13,134.057d@015_3556 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ śatruvināśanam
13,134.057d@015_3557 umā
13,134.057d@015_3557 kulasaṃdhāraṇaṃ ceti śrāddham āhur manīṣiṇaḥ
13,134.057d@015_3558 bhagavan devadeveśa mṛtās te bhuvi jantavaḥ
13,134.057d@015_3559 nānājātiṣu jāyante śīghraṃ karmavaśāt punaḥ
13,134.057d@015_3560 pitaras tv iti te tatra kathaṃ tiṣṭhanti devavat
13,134.057d@015_3561 pitṝṇāṃ katamo deśaḥ piṇḍān aśnanti te katham
13,134.057d@015_3562 anne datte mṛtānāṃ tu katham āpyāyanaṃ bhavet
13,134.057d@015_3563 nāradaḥ
13,134.057d@015_3563 evaṃ mayā saṃśayitaṃ bhagavañ chettum arhasi
13,134.057d@015_3564 etad viruddhaṃ rudrāṇyāṃ pṛcchantyāṃ pariṣad bhṛśam
13,134.057d@015_3565 maheśvaraḥ
13,134.057d@015_3565 babhūva sarvā muditā śrotuṃ paramakaṃ hi tat
13,134.057d@015_3566 sthāne saṃśayitaṃ devi śṛṇu kalyāṇi tattvataḥ
13,134.057d@015_3567 guhyānāṃ paramaṃ guhyaṃ khilānāṃ paramaṃ khilam
13,134.057d@015_3568 yathā devagaṇā devi tathā pitṛgaṇāḥ priye
13,134.057d@015_3569 dakṣiṇasyāṃ diśi śubhe sarve pitṛgaṇāḥ sthitāḥ
13,134.057d@015_3570 pretān uddiśya yā pūjā kriyate mānuṣair iha
13,134.057d@015_3571 tena tuṣyanti pitaro na pretāḥ pitaraḥ smṛtāḥ
13,134.057d@015_3572 uttarasyāṃ yathā devā ramante yajñakarmabhiḥ
13,134.057d@015_3573 dakṣiṇasyāṃ tathā te ca tuṣyanti vividhair makhaiḥ
13,134.057d@015_3574 dvividhaṃ kriyate karma havyakavyasamāśritam
13,134.057d@015_3575 tayor havyakriyā devān kavyam āpyāyayet pitṝn
13,134.057d@015_3576 prasavyaṃ maṅgalair dravyair havyakarma vidhīyate
13,134.057d@015_3577 apasavyam amaṅgalyaiḥ kavyaṃ cāpi vidhīyate
13,134.057d@015_3578 sadevāsuragandharvāḥ pitṝn abhyarcayanti ca
13,134.057d@015_3579 āpyāyitāś ca te śrāddhaiḥ punar āpyāyayanti tān
13,134.057d@015_3580 aniṣṭvā ca pitṝn pūrvaṃ yaḥ kriyāṃ prakaroti cet
13,134.057d@015_3581 rakṣāṃsi ca piśācāś ca phalaṃ bhokṣyanti tasya tat
13,134.057d@015_3582 havyakavyakriyā tasmāt kartavyā bhuvi mānavaiḥ
13,134.057d@015_3583 karmakṣetraṃ hi mānuṣyaṃ tad anyatra na vidyate
13,134.057d@015_3584 kavyena saṃtatir dṛṣṭā havye bhūtiḥ pṛthagvidhā
13,134.057d@015_3585 umā
13,134.057d@015_3585 iti te kathitaṃ devi devaguhyaṃ sanātanam
13,134.057d@015_3586 evaṃ kṛtasya dharmasya śrotum icchāmy ahaṃ prabho
13,134.057d@015_3587 maheśvaraḥ
13,134.057d@015_3587 pramāṇaṃ phalamānānāṃ tan me śaṃsitum arhasi
13,134.057d@015_3588 pramāṇakalpanāṃ devi dānasya śṛṇu bhāmini
13,134.057d@015_3589 yatsāras tu naro loke tad dānaṃ cottamaṃ smṛtam
13,134.057d@015_3590 sarvadānavidhiṃ prāhus tad eva bhuvi śobhane
13,134.057d@015_3591 prasthaṃ sāraṃ daridrasya śataṃ koṭidhanasya ca
13,134.057d@015_3592 prasthasāras tu tat prasthaṃ dadan mahad avāpnuyāt
13,134.057d@015_3593 koṭisāras tu tāṃ koṭiṃ dadan mahad avāpnuyāt
13,134.057d@015_3594 ubhayaṃ tan mahat tac ca phalenaiva samaṃ smṛtam
13,134.057d@015_3595 dharmārthakāmabhogeṣu śakyabhāvaṃ tu madhyamam
13,134.057d@015_3596 svadravyād atihīnaṃ tu tad dānam adhamaṃ smṛtam
13,134.057d@015_3597 śṛṇu dattasya vai devi pañcadhā phalakalpanam
13,134.057d@015_3598 ānantyaṃ ca mahac caiva samaṃ hīnaṃ ca pātakam
13,134.057d@015_3599 teṣāṃ viśeṣān vakṣyāmi śṛṇu devi samāhitā
13,134.057d@015_3600 dustyajasya ca vai dānaṃ pātra ānantyam ucyate
13,134.057d@015_3601 dānaṃ ṣaḍguṇayuktaṃ tu mahad ity abhidhīyate
13,134.057d@015_3602 yathāśraddhaṃ tu vai dānaṃ yathārhaṃ samam ucyate
13,134.057d@015_3603 guṇatas tu tathā hīnaṃ dānaṃ hīnam iti smṛtam
13,134.057d@015_3604 dānaṃ pātakam ity āhuḥ ṣaḍguṇānāṃ viparyaye
13,134.057d@015_3605 devaloke mahat kālam ānantyasya phalaṃ viduḥ
13,134.057d@015_3606 mahatas tu tathā dānaṃ svargaloke tu pūjyate
13,134.057d@015_3607 samasya tu tathā dānaṃ mānuṣaṃ bhogam āvahet
13,134.057d@015_3608 dānaṃ niṣphalam ity āhur vihīnaṃ kriyayā śubhe
13,134.057d@015_3609 atha vā mlecchadeśeṣu tatra tatphalatāṃ vrajet
13,134.057d@015_3610 umā
13,134.057d@015_3610 narakaṃ pretya tiryakṣu gacched aśubhadānataḥ
13,134.057d@015_3611 maheśvaraḥ
13,134.057d@015_3611 aśubhasyāpi dānasya śubhaṃ syāc ca phalaṃ katham
13,134.057d@015_3612 manasā tattvataḥ śuddham anṛśaṃsapuraḥsaram
13,134.057d@015_3613 prītyā tu sarvadānāni dattvā phalam avāpnuyāt
13,134.057d@015_3614 rahasyaṃ sarvadānānām etad viddhi śubhekṣaṇe
13,134.057d@015_3615 anyāni sarvakāryāṇi śṛṇu sadbhiḥ kṛtāni ca
13,134.057d@015_3616 ārāmaṃ devagoṣṭhāni saṃkramāḥ kūpa eva ca
13,134.057d@015_3617 govāṭaṃ ca taṭākaṃ ca sabhāḥ śālāś ca sarvaśaḥ
13,134.057d@015_3618 bhikṣukāvasathāś caiva pānīyaṃ gotṛṇāni ca
13,134.057d@015_3619 vyādhitānāṃ ca bhaiṣajyam anāthānāṃ ca bhojanam
13,134.057d@015_3620 anāthaśavasaṃskāras tīrthamārgaviśodhanam
13,134.057d@015_3621 vyasanābhyavapattiś ca sarveṣāṃ ca svaśaktitaḥ
13,134.057d@015_3622 etat sarvaṃ samāsena dharmakāryam iti smṛtam
13,134.057d@015_3623 tat kartavyaṃ manuṣyeṇa svaśaktyā śraddhayā śubhe
13,134.057d@015_3624 pretyabhāve labhet puṇyaṃ nāsti tatra vicāraṇā
13,134.057d@015_3625 rūpaṃ saubhāgyam ārogyaṃ balaṃ saukhyaṃ labhen naraḥ
13,134.057d@015_3626 umā
13,134.057d@015_3626 svarge vā mānuṣe vāpi tais tair āpyāyate hi saḥ
13,134.057d@015_3627 bhagavaṃl lokapāleśa dharmas tu katibhedakaḥ
13,134.057d@015_3628 dṛśyate caritaḥ sadbhis tan me śaṃsitum arhasi
13,134.057d@015_3628 maheśvaraḥ
13,134.057d@015_3629 śṛṇu devi samuddeśān nānātvaṃ dharmasaṃkaṭe
13,134.057d@015_3630 dharmā bahuvidhā loke śrutā vedamukhodbhavāḥ
13,134.057d@015_3631 smṛtidharmaś ca bahudhā sadbhir ācāra iṣyate
13,134.057d@015_3632 deśadharmāś ca dṛśyante kuladharmās tathaiva ca
13,134.057d@015_3633 jātidharmāś ca vai dharmā gaṇadharmāś ca śobhane
13,134.057d@015_3634 śarīrakālavaiṣamyād āpaddharmaś ca dṛśyate
13,134.057d@015_3635 etad dharmasya nānātvaṃ kriyate lokavāsibhiḥ
13,134.057d@015_3636 kāraṇāt tatra tatraiva phalaṃ dharmasya ceṣyate
13,134.057d@015_3637 tatkāraṇasamāyoge labhet kurvan phalaṃ naraḥ
13,134.057d@015_3638 anyathā na labhet puṇyam atadarhaḥ samādiśan
13,134.057d@015_3639 evaṃ dharmasya nānātvaṃ phalaṃ kurvaṃl labhen naraḥ
13,134.057d@015_3640 śrautaḥ smārtas tu dharmāṇāṃ prākṛto dharma ucyate
13,134.057d@015_3641 umā
13,134.057d@015_3641 iti te kathitaṃ sarvaṃ bhūyaḥ śrotuṃ kim icchasi
13,134.057d@015_3642 bhagavan sarvabhūteśa tripurārdana śaṃkara
13,134.057d@015_3643 śrutaṃ pāpakṛtaṃ duḥkhaṃ yamaloke varaprada
13,134.057d@015_3644 śrotum icchāmy ahaṃ deva nṛṇāṃ sukṛtakarmaṇām
13,134.057d@015_3645 kathaṃ te bhuñjate lokān svargaloke maheśvara
13,134.057d@015_3646 kathitāḥ kīdṛśā lokā nṛṇāṃ sukṛtakāriṇām
13,134.057d@015_3647 maheśvaraḥ
13,134.057d@015_3647 etan me vada deveśa śrotuṃ kautūhalaṃ hi me
13,134.057d@015_3648 śṛṇu kalyāṇi tat sarvaṃ yat tvam icchasi bhāmini
13,134.057d@015_3649 vividhāḥ puṇyalokās te karmākarmaṇyatāṃ gatāḥ
13,134.057d@015_3650 meruṃ hi kanakātmānaṃ paritaḥ sarvatodiśam
13,134.057d@015_3651 bhadrāśvaḥ ketumālaś ca uttarāḥ kuravas tathā
13,134.057d@015_3652 jambūvanādayaḥ svargā ity ete karmavarjitāḥ
13,134.057d@015_3653 teṣu bhogāḥ svayaṃbhūtāḥ pradṛśyante yatas tataḥ
13,134.057d@015_3654 yojanānāṃ sahasraṃ tu ekaikaṃ mānamātrayā
13,134.057d@015_3655 nityapuṣpaphalopetās tatra vṛkṣāḥ samantataḥ
13,134.057d@015_3656 āsaktavastrābharaṇāḥ sarve kanakasaṃnibhāḥ
13,134.057d@015_3657 dvirephāś cāṇḍajās tatra pravālamaṇisaṃnibhāḥ
13,134.057d@015_3658 vicitrāś ca manojñāś ca kūjitaiḥ śobhayanti tān
13,134.057d@015_3659 kuśeśayavanaiś channā nalinyaś ca manoramāḥ
13,134.057d@015_3660 tatra vānty anilā nityaṃ divyagandhāḥ sukhāvahāḥ
13,134.057d@015_3661 sarve cāmlānamālyāś ca virajombarasaṃvṛtāḥ
13,134.057d@015_3662 evaṃ bahuvidhā devi divi bhogāḥ sukhāvahāḥ
13,134.057d@015_3663 striyaś ca puruṣāś caiva sarve sukṛtakāriṇaḥ
13,134.057d@015_3664 ramante tatra cānyonyaṃ kāmarāgasamanvitāḥ
13,134.057d@015_3665 divyabhūṣaṇasaṃyuktā divyagandhasamanvitāḥ
13,134.057d@015_3666 manoramā mahābhāgāḥ sarve lalitakuṇḍalāḥ
13,134.057d@015_3667 evaṃ tatragatā martyāḥ pramadāḥ priyadarśanāḥ
13,134.057d@015_3668 nānābhāvasamāyuktā yauvanasthāḥ sadaiva tu
13,134.057d@015_3669 kamanīyāḥ kāmayutāḥ kāmajñā lalitās tathā
13,134.057d@015_3670 manonukūlā madhurā bhoginām upakalpitāḥ
13,134.057d@015_3671 pramadāś codbhavanty eva svargaloke yathā tathā
13,134.057d@015_3672 evaṃvidhāḥ striyaś cātra puruṣāś ca parasparam
13,134.057d@015_3673 ramante cendriyaiḥ svasthaiḥ śarīrair bhogasaṃskṛtaiḥ
13,134.057d@015_3674 kāmaharṣau guṇāv āstāṃ nānye krodhādayaḥ priye
13,134.057d@015_3675 kṣut pipāsā na cāsty atra gātrakleśāś ca śobhane
13,134.057d@015_3676 sarvato ramaṇīyaś ca sarvartukusumānvitam
13,134.057d@015_3677 yāvat puṇyaphalaṃ tāvad ramante tatra saṃgatāḥ
13,134.057d@015_3678 nirantaraṃ bhogayutā ramante svargavāsinaḥ
13,134.057d@015_3679 tatra bhogān yathāyogaṃ bhuktvā puṇyakṣayāt punaḥ
13,134.057d@015_3680 naśyanti jāyamānās te śarīraiḥ sahasā priye
13,134.057d@015_3681 svargalokāt paribhraṣṭā jāyante mānuṣe punaḥ
13,134.057d@015_3682 pūrvapuṇyāvaśeṣeṇa viśiṣṭāḥ saṃbhavanti te
13,134.057d@015_3683 eṣā svargagatiḥ proktā pṛcchantyās tava bhāmini
13,134.057d@015_3684 ata ūrdhvaṃ padāny aṣṭau karmaṇyāni śṛṇu priye
13,134.057d@015_3685 bhogayuktāni puṇyāni ucchritāni parasparam
13,134.057d@015_3686 vidyādharāḥ kiṃpuruṣā yakṣagandharvakiṃnarāḥ
13,134.057d@015_3687 apsaro dānavā devā yathākramam udāhṛtāḥ
13,134.057d@015_3688 teṣu sthāneṣu jāyante prāṇinaḥ puṇyakarmiṇaḥ
13,134.057d@015_3689 teṣām api ca ye lokāḥ svargalokopamāḥ smṛtāḥ
13,134.057d@015_3690 svargavat tatra te bhogān bhuñjate ca ramanti ca
13,134.057d@015_3691 rūpasattvabalopetāḥ sarve dīrghāyuṣas tathā
13,134.057d@015_3692 teṣāṃ sarvakriyārambho mānuṣeṣv eva dṛśyate
13,134.057d@015_3693 atimānuṣam āścaryam astramāyābalātkṛtam
13,134.057d@015_3694 jarāprasūtimaraṇaṃ teṣu sthāneṣu dṛśyate
13,134.057d@015_3695 guṇadoṣāś ca santy atra ākāśagamanaṃ tathā
13,134.057d@015_3696 antardhānaṃ balaṃ sarvam āyuś ca cirajīvanam
13,134.057d@015_3697 tapoviśeṣāj jāyante teṣāṃ karmāṇi bhāmini
13,134.057d@015_3698 devalokapravṛttis tu teṣām eva vidhīyate
13,134.057d@015_3699 na tathā devaloko hi tadviśiṣṭāḥ surāḥ smṛtāḥ
13,134.057d@015_3700 tatra bhogam anirdeśyam amṛtatvaṃ ca vidyate
13,134.057d@015_3701 vimānagamanaṃ nityam apsarogaṇasevitam
13,134.057d@015_3702 evam anyac ca tat karma daivatebhyo viśiṣyate
13,134.057d@015_3703 pratyakṣaṃ tava tat sarvaṃ devalokapravartanam
13,134.057d@015_3704 tasmān na varṇaye devi viditaṃ hi tvayā śubhe
13,134.057d@015_3705 umā
13,134.057d@015_3705 tat sarvaṃ sukṛtenaiva prāpyate cottamaṃ padam
13,134.057d@015_3706 mānuṣeṣv eva jīvatsu gatir vijñāyate na vā
13,134.057d@015_3707 ayaṃ śubhagatir jīvann asau tv aśubhabhāg iti
13,134.057d@015_3708 maheśvaraḥ
13,134.057d@015_3708 etad icchāmy ahaṃ śrotuṃ tan me śaṃsitum arhasi
13,134.057d@015_3709 tad ahaṃ te pravakṣyāmi jīvatāṃ vidyate yathā
13,134.057d@015_3710 dvividhāḥ prāṇino loke daivāsurasamāśritāḥ
13,134.057d@015_3711 manasā karmaṇā vācā pratikūlā bhavanti ye
13,134.057d@015_3712 tādṛśān āsurān viddhi martyās te narakālayāḥ
13,134.057d@015_3713 rāgadveṣayutā ye tu nirlajjā nirapatrapāḥ
13,134.057d@015_3714 darpāhaṃkārasaṃyuktā narā narakagāminaḥ
13,134.057d@015_3715 nāstikāś ca śaṭhā ghorāḥ pareṣām upatāpinaḥ
13,134.057d@015_3716 yatheṣṭavṛttayaś caiva narā narakagāminaḥ
13,134.057d@015_3717 duṣpratītamanā yas tu calacitto nirākṛtiḥ
13,134.057d@015_3718 śiśnodararatir mūḍho nirayaṃ yāti so 'dhamaḥ
13,134.057d@015_3719 māṃsapānapriyā nityaṃ kaṭhorā nīcavṛttayaḥ
13,134.057d@015_3720 tādṛśān āsurān viddhi sarve te narakālayāḥ
13,134.057d@015_3721 hiṃsāvihārā ye nityaṃ nirdayāḥ prāṇināśane
13,134.057d@015_3722 svadharmavimukhāś caiva parasveṣv abhikāṅkṣiṇaḥ
13,134.057d@015_3723 yuddhamātsaryasaṃyuktā grāmyabhogaparāyaṇāḥ
13,134.057d@015_3724 tādṛśān āsurān viddhi narān narakagāminaḥ
13,134.057d@015_3725 darpotsekasamāyuktā mūrkhās tattvabahiṣkṛtāḥ
13,134.057d@015_3726 śrutividveṣiṇo nityaṃ te narā narakālayāḥ
13,134.057d@015_3727 nityaṃ vadanti ye mohād anṛtaṃ kaṭukaṃ vacaḥ
13,134.057d@015_3728 kṛtaghnāḥ piśunā ghorā bhavanti narakālayāḥ
13,134.057d@015_3729 hiṃsrāś corāś ca dhūrtāś ca paradārābhimarśinaḥ
13,134.057d@015_3730 nīcakarmakarā ye ca śaucamaṅgalavarjitāḥ
13,134.057d@015_3731 śrutividveṣiṇaḥ pāpā lokacāritradūṣakāḥ
13,134.057d@015_3732 evaṃyuktasamācārā jīvanto narakālayāḥ
13,134.057d@015_3733 lokodvegakarāś cānye paśavaś ca sarīsṛpāḥ
13,134.057d@015_3734 vṛkṣāḥ kaṇṭakino rūkṣās tādṛśān viddhi cāsurān
13,134.057d@015_3735 aparān devapakṣāṃs tu śṛṇu devi samāhitā
13,134.057d@015_3736 manovākkarmabhir nityam anukūlā bhavanti ye
13,134.057d@015_3737 tādṛśān amarān viddhi te narāḥ svargagāminaḥ
13,134.057d@015_3738 śaucārjavaparādhīnāḥ parārthaṃ na haranti ye
13,134.057d@015_3739 ye samāḥ sarvabhūteṣu te narāḥ svargagāminaḥ
13,134.057d@015_3740 bhayād vā vṛttihetor vā anṛtaṃ na bruvanti ye
13,134.057d@015_3741 satyaṃ vadanti satataṃ te narāḥ svargagāminaḥ
13,134.057d@015_3742 dhārmikāḥ śaucasaṃpannāḥ śuklā madhurabhāṣiṇaḥ
13,134.057d@015_3743 nākāryaṃ manasecchanti te narāḥ svargagāminaḥ
13,134.057d@015_3744 daridrā api ye ke cid yācitāḥ prītipūrvakam
13,134.057d@015_3745 dadaty eva ca yat kiṃ cit te narāḥ svargagāminaḥ
13,134.057d@015_3746 āstikā maṅgalaparāḥ satataṃ vṛddhasevinaḥ
13,134.057d@015_3747 puṇyakarmaparā nityaṃ te narāḥ svargagāminaḥ
13,134.057d@015_3748 svaduḥkham iva manyante pareṣāṃ duḥkhavedanām
13,134.057d@015_3749 śaktyā cābhyavapadyante te narāḥ svargagāminaḥ
13,134.057d@015_3750 vratino dānaśīlāś ca sukhaśīlāś ca mānavāḥ
13,134.057d@015_3751 ṛjavo mṛdavo nityaṃ te narāḥ svargagāminaḥ
13,134.057d@015_3752 guruśuśrūṣaṇaparā devabrāhmaṇapūjakāḥ
13,134.057d@015_3753 kṛtajñāḥ kṛtavidyāś ca te narāḥ svargagāminaḥ
13,134.057d@015_3754 jitendriyā jitakrodhā jitamānamadaspṛhāḥ
13,134.057d@015_3755 lobhamātsaryahīnā ye te narāḥ svargagāminaḥ
13,134.057d@015_3756 nirmamā nirahaṃkārāḥ svānukrośāḥ svabandhuṣu
13,134.057d@015_3757 dīnānukampino nityaṃ te narāḥ svargagāminaḥ
13,134.057d@015_3758 aihikena tu vṛttena pāratram anumīyate
13,134.057d@015_3759 evaṃvidhā narā loke jīvantaḥ svargagāminaḥ
13,134.057d@015_3760 yad anyac ca śubhaṃ loke prajānugrahakāri ca
13,134.057d@015_3761 paśavaś caiva vṛkṣāś ca prajānāṃ hitakāriṇaḥ
13,134.057d@015_3762 tādṛśān devapakṣasthān iti viddhi śubhānane
13,134.057d@015_3763 śubhāśubhamayaṃ loke sarvaṃ sthāvarajaṅgamam
13,134.057d@015_3764 umā
13,134.057d@015_3764 daivaṃ śubham iti prāhur āsuraṃ hy aśubhaṃ priye
13,134.057d@015_3765 bhagavan mānuṣāḥ ke cit kāladharmam upasthitāḥ
13,134.057d@015_3766 prāṇamokṣaṃ kathaṃ kṛtvā paratra hitam āpnuyuḥ
13,134.057d@015_3766 maheśvaraḥ
13,134.057d@015_3767 hanta te kathayiṣyāmi śṛṇu devi samāhitā
13,134.057d@015_3768 dvividhaṃ maraṇaṃ loke svabhāvād yatnatas tathā
13,134.057d@015_3769 tayoḥ svabhāvaṃ nopāyaṃ yatnajaṃ kāraṇodbhavam
13,134.057d@015_3770 etayor ubhayor devi vidhānaṃ śṛṇu śobhane
13,134.057d@015_3771 kalyākalyaśarīrasya yatnajaṃ dvividhaṃ smṛtam
13,134.057d@015_3772 yatnajaṃ nāma maraṇam ātmatyāgo mumūrṣayā
13,134.057d@015_3773 tatrākalyaśarīrasya jarā vyādhiś ca kāraṇam
13,134.057d@015_3774 mahāprasthānagamanaṃ tathā prāyopaveśanam
13,134.057d@015_3775 jalāvagāhanaṃ caiva agnicityāpraveśanam
13,134.057d@015_3776 evaṃ caturvidhaḥ prokta ātmatyāgo mumūrṣatām
13,134.057d@015_3777 eteṣāṃ kramayogena vidhānaṃ śṛṇu śobhane
13,134.057d@015_3778 svadharmayuktaṃ gārhasthyaṃ ciram ūḍhvā vidhānataḥ
13,134.057d@015_3779 tatrānṛṇyaṃ ca saṃprāpya vṛddho vā vyādhito 'pi vā
13,134.057d@015_3780 darśayitvā svadaurbalyaṃ sarvān evānumānya ca
13,134.057d@015_3781 saṃvidhāya svabandhūṃś ca karmaṇāṃ bharaṇaṃ tathā
13,134.057d@015_3782 dānāni vidhivat kṛtvā dharmakāryārtham ātmanaḥ
13,134.057d@015_3783 anujñāpya janaṃ sarvaṃ vācā madhurayā bruvan
13,134.057d@015_3784 ahataṃ vastram ācchādya baddhvā tat kuśarajjunā
13,134.057d@015_3785 upaspṛśya pratijñāya vyavasāyapuraḥsaram
13,134.057d@015_3786 parityajya tato grāmaṃ paścāt kuryād yathepsitam
13,134.057d@015_3787 mahāprasthānam icchec cet pratiṣṭhetottarāṃ diśam
13,134.057d@015_3788 bhūtvā tāvan nirāhāro yāvat prāṇavimokṣaṇam
13,134.057d@015_3789 ceṣṭāhānau śayitvāpi tanmanāḥ prāṇam utsṛjet
13,134.057d@015_3790 evaṃ puṇyakṛtāṃ lokān amalān pratipadyate
13,134.057d@015_3791 prāyopaveśanaṃ cecchet tenaiva vidhinā naraḥ
13,134.057d@015_3792 deśe puṇyatame śreṣṭhe nirāhāras tu saṃviśet
13,134.057d@015_3793 āprāṇāntaṃ śucir bhūtvā kurvan dānaṃ svaśaktitaḥ
13,134.057d@015_3794 hariṃ smaraṃs tyajet prāṇān eṣa dharmaḥ sanātanaḥ
13,134.057d@015_3795 evaṃ kalevaraṃ tyaktvā svargaloke mahīyate
13,134.057d@015_3796 agnipraveśanaṃ cecchet tenaiva vidhinā śubhe
13,134.057d@015_3797 kṛtvā kāṣṭhamayaṃ cityaṃ puṇyakṣetre nadīṣu vā
13,134.057d@015_3798 daivatebhyo namaskṛtya kṛtvā cāgniṃ pradakṣiṇam
13,134.057d@015_3799 bhūtvā śucir vyavasitaḥ praviśed agnisaṃstaram
13,134.057d@015_3800 so 'pi lokān yathānyāyaṃ prāpnuyāt puṇyakarmaṇām
13,134.057d@015_3801 jalāvagāhanaṃ cecchet tenaiva vidhinā śubhe
13,134.057d@015_3802 khyāte puṇyatame tīrthe nimajjet svakṛtaṃ smaran
13,134.057d@015_3803 so 'pi puṇyakṛtāṃ lokān nisargāt pratipadyate
13,134.057d@015_3804 tataḥ kalyaśarīrasya saṃtyāgaṃ śṛṇu tattvataḥ
13,134.057d@015_3805 rakṣārthaṃ kṣatriyasyeṣṭaḥ prajāpālanakāraṇāt
13,134.057d@015_3806 yodhānāṃ bhartṛpiṇḍārthaṃ gurvarthaṃ brahmacāriṇām
13,134.057d@015_3807 gobrāhmaṇārthaṃ grāmārthaṃ sarveṣāṃ ca vidhīyate
13,134.057d@015_3808 svarāṣṭrarakṣaṇārthaṃ vā kunṛpaiḥ pīḍitāḥ prajāḥ
13,134.057d@015_3809 moktukāmas tyajet prāṇān yuddhamārge yathāvidhi
13,134.057d@015_3810 susaṃnaddho vyavasitaḥ saṃpraviśyāparāṅmukhaḥ
13,134.057d@015_3811 evaṃ rājā mṛtaḥ sadyaḥ svargaloke mahīyate
13,134.057d@015_3812 tādṛśī sugatir nāsti kṣatriyasya viśeṣataḥ
13,134.057d@015_3813 bhṛtyo vā bhartṛpiṇḍārthaṃ bhartṛkarmaṇy upasthite
13,134.057d@015_3814 kurvaṃs tatra tu sāhāyyam ātmaprāṇānapekṣayā
13,134.057d@015_3815 svāmyarthaṃ saṃtyajet prāṇān puṇyāṃl lokān sa gacchati
13,134.057d@015_3816 spṛhaṇīyaḥ suragaṇais tatra nāsti vicāraṇā
13,134.057d@015_3817 evaṃ gobrāhmaṇārthaṃ vā dīnārthaṃ vā tyajet tanum
13,134.057d@015_3818 so 'pi puṇyam avāpnoti ānṛśaṃsyavyapekṣayā
13,134.057d@015_3819 ity ete jīvitatyāge mārgās te samudāhṛtāḥ
13,134.057d@015_3820 kāmāt krodhād bhayān mohād yadi cet saṃtyajet tanum
13,134.057d@015_3821 so 'nantaṃ narakaṃ yāti ātmahantṛtvakāraṇāt
13,134.057d@015_3822 svabhāvamaraṇaṃ nāma na tu cātmecchayā bhavet
13,134.057d@015_3823 tathā mṛtānāṃ yat kāryaṃ tan me śṛṇu yathāvidhi
13,134.057d@015_3824 tatrāpi bodhasaṃtyāgān mūḍhatyāgo viśiṣyate
13,134.057d@015_3825 bhūmau saṃveśayed dehaṃ narasya vinaśiṣyataḥ
13,134.057d@015_3826 nirjīvaṃ vṛṇuyāt sadyo vāsasā tu kalevaram
13,134.057d@015_3827 mālyagandhair alaṃkṛtya suvarṇena ca bhāmini
13,134.057d@015_3828 śmaśāne dakṣiṇe deśe citāgnau pradahen mṛtam
13,134.057d@015_3829 atha vā nikṣiped bhūmau śarīraṃ jīvavarjitam
13,134.057d@015_3830 divā ca śuklapakṣaś ca uttarāyaṇam eva ca
13,134.057d@015_3831 mumūrṣūṇāṃ praśastāni viparītaṃ tu garhitam
13,134.057d@015_3832 audakaṃ cāṣṭakāśrāddhaṃ bahubhir bahuśaḥ kṛtam
13,134.057d@015_3833 āpyāyanaṃ mṛtānāṃ tat paraloke bhavec chubham
13,134.057d@015_3834 etat sarvaṃ mayā proktaṃ mānuṣāṇāṃ hitāya ca
13,134.057d@015_3834 umā
13,134.057d@015_3835 devadeva namas te 'stu kālasūdana śaṃkara
13,134.057d@015_3836 lokeṣu vividhā dharmās tvatprasādān mayā śrutāḥ
13,134.057d@015_3837 viśiṣṭaṃ sarvadharmebhyaḥ śāśvataṃ dhruvam avyayam
13,134.057d@015_3838 śrotum icchāmy ahaṃ dharmaṃ tatra muhyati me manaḥ
13,134.057d@015_3839 ke cin mokṣaṃ praśaṃsanti ke cid yajñaphalaṃ dvijāḥ
13,134.057d@015_3840 vānaprasthaṃ punaḥ ke cid gārhasthyaṃ ke cid āśramam
13,134.057d@015_3841 rājadharmāśrayaṃ ke cit ke cit svādhyāyam eva ca
13,134.057d@015_3842 brahmacaryāśramaṃ ke cit ke cid vāksaṃyamāśrayam
13,134.057d@015_3843 mātaraṃ pitaraṃ ke cit sevamānā divaṃ gatāḥ
13,134.057d@015_3844 ahiṃsayāparaḥ svarge satyena ca mahīyate
13,134.057d@015_3845 āhave 'bhimukhāḥ ke cin nihatās tridivaṃ gatāḥ
13,134.057d@015_3846 ke cid uñchavrate siddhāḥ svargamārgaṃ samāśritāḥ
13,134.057d@015_3847 ārjavenāpare yuktā hatāś cānārjavair janaiḥ
13,134.057d@015_3848 ṛjavo nākapṛṣṭhe tu śuddhātmānaḥ pratiṣṭhitāḥ
13,134.057d@015_3849 evaṃ bahuvidhair loke dharmadvāraiḥ susaṃvṛtaiḥ
13,134.057d@015_3850 mamāpi matir āviddhā meghalekheva vāyunā
13,134.057d@015_3851 etasmin saṃśayasthāne saṃśayacchedakāri yat
13,134.057d@015_3852 nāradaḥ
13,134.057d@015_3852 vacanaṃ brūhi deveśa niścayajñānasaṃjñitam
13,134.057d@015_3853 evaṃ pṛṣṭaḥ svayaṃ devyā mahādevaḥ pinākadhṛk
13,134.057d@015_3854 provāca madhuraṃ vākyaṃ sūkṣmam adhyātmasaṃjñitam
13,134.057d@015_3854 maheśvaraḥ
13,134.057d@015_3855 nyāyatas tvaṃ mahābhāge śrotukāmāsi niścayam
13,134.057d@015_3856 etad eva viśiṣṭaṃ te yat tvaṃ pṛcchasi māṃ priye
13,134.057d@015_3857 sarvatra vihito dharmaḥ svargalokaphalāśritaḥ
13,134.057d@015_3858 bahudvārasya dharmasya nehāsti viphalā kriyā
13,134.057d@015_3859 yasmin yasmiṃś ca viṣaye yo yo yāti viniścayam
13,134.057d@015_3860 taṃ tam evābhijānāti nānyaṃ dharmaṃ śucismite
13,134.057d@015_3861 śṛṇu devi samāsena mokṣajñānam anuttamam
13,134.057d@015_3862 etad dhi sarvadharmāṇāṃ viśiṣṭaṃ guhyam avyayam
13,134.057d@015_3863 nāsti mokṣāt paraṃ devi mokṣa eva parā gatiḥ
13,134.057d@015_3864 sukham ātyantikaṃ śreṣṭham anivarti ca tad viduḥ
13,134.057d@015_3865 nātra devi jarāmṛtyū śoko vā duḥkham eva vā
13,134.057d@015_3866 anuttamam acintyaṃ ca tad devi paramaṃ sukham
13,134.057d@015_3867 jñānānām uttamaṃ jñānaṃ mokṣajñānaṃ vidur budhāḥ
13,134.057d@015_3868 ṛṣibhir devasaṃghaiś ca procyate paramaṃ padam
13,134.057d@015_3869 nityam akṣaram akṣobhyam ajaraṃ śāśvataṃ śivam
13,134.057d@015_3870 uśanti tat padaṃ prājñāḥ spṛhaṇīyaṃ surāsuraiḥ
13,134.057d@015_3871 duḥkhādi ca durantaṃ ca saṃkṣayaṃ ca virodhi ca
13,134.057d@015_3872 mithaḥ satatakāryaṃ ca trivargaṃ sukham ucyate
13,134.057d@015_3873 tasmān mokṣaḥ pradhānas tu trivargāc ca viśeṣataḥ
13,134.057d@015_3874 mokṣasya tasya mārgo 'yaṃ śrūyatāṃ śubhalakṣaṇe
13,134.057d@015_3875 brahmādisthāvarāntaś ca saṃsāro 'yaṃ pravartate
13,134.057d@015_3876 śokavyādhijarādoṣair maraṇena ca saṃyutaḥ
13,134.057d@015_3877 yathā jyotirgaṇā vyomni nivartante punaḥ punaḥ
13,134.057d@015_3878 saṃsāre prāṇinaḥ sarve nivartante tathā punaḥ
13,134.057d@015_3879 tatra saṃsāracakrasya mokṣo jñānena dṛśyate
13,134.057d@015_3880 adhyātmatattvavijñānaṃ jñānam ity abhidhīyate
13,134.057d@015_3881 jñānasya grahaṇopāyam ācāraṃ jñāninas tathā
13,134.057d@015_3882 yathāvat saṃpravakṣyāmi tattvam ekamanāḥ śṛṇu
13,134.057d@015_3883 brāhmaṇaḥ kṣatriyo vāpi bhūtvā pūrvaṃ gṛhe sthitaḥ
13,134.057d@015_3884 ānṛṇyaṃ sarvataḥ prāpya tatas tān saṃtyajed gṛhān
13,134.057d@015_3885 tataḥ saṃtyajya gārhasthyaṃ niścito vanam āśrayet
13,134.057d@015_3886 vane gurusamājñāto dīkṣeta vidhipūrvakam
13,134.057d@015_3887 dīkṣāṃ prāpya yathānyāyaṃ svavṛttaṃ paripālayet
13,134.057d@015_3888 gṛhṇīyād apy upādhyāyān mokṣajñānam atandritaḥ
13,134.057d@015_3889 dvividhaś ca punar mokṣaḥ sāṃkhyo yoga iti smṛtaḥ
13,134.057d@015_3890 pañcaviṃśativijñānaṃ sāṃkhyam ity abhidhīyate
13,134.057d@015_3891 aiśvaryaṃ devasāyujyaṃ yogaśāstrasya nirṇaye
13,134.057d@015_3892 tayor anyataraṃ jñānaṃ śṛṇuyāc chiṣyatāṃ gataḥ
13,134.057d@015_3893 nāmuṇḍo nāpy akāṣāyī nāpy asaṃvatsaroṣitaḥ
13,134.057d@015_3894 sāṃkhyayogau na ca śrāvyau guruṇā snehapūrvakam
13,134.057d@015_3895 samaḥ śītoṣṇaharṣādīn viṣaheta sadā muniḥ
13,134.057d@015_3896 adhṛṣyaḥ kṣutpipāsābhyāṃ bhavej jñānasamādhinā
13,134.057d@015_3897 na kurvītānyam ārambham anivedya svakaṃ gurum
13,134.057d@015_3898 chāyābhūto 'parityāgī nityam eva bhaved gurau
13,134.057d@015_3899 indriyāṇīndriyārthebhya ucitebhyo nivartayet
13,134.057d@015_3900 tyajet saṃkalpajān granthīn sadā dhyānaparo bhavet
13,134.057d@015_3901 kuṇḍikāṃ carma saṃśikyaṃ chatraṃ yaṣṭim upānahau
13,134.057d@015_3902 cailam ity eva naiteṣu sthāpayet svāmyam ātmanaḥ
13,134.057d@015_3903 guroḥ pūrvaṃ samuttiṣṭhej jaghanyaṃ tasya saṃviśet
13,134.057d@015_3904 nānanujñāpya bhartāram āvaśyakam api vrajet
13,134.057d@015_3905 dvir ahnaḥ snānaśāṭena saṃdhyayor abhiṣecanam
13,134.057d@015_3906 ekakālāśanaṃ cāsya vihitaṃ yatibhiḥ purā
13,134.057d@015_3907 bhaikṣaṃ sarvatra gṛhṇīyāc cintayet satataṃ niśi
13,134.057d@015_3908 kāraṇe cāpi saṃprāpte na kupyeta kadā cana
13,134.057d@015_3909 brahmacaryaṃ vane vāsaḥ śaucam indriyasaṃyamaḥ
13,134.057d@015_3910 dayā ca sarvabhūteṣu tasya dharmaḥ sanātanaḥ
13,134.057d@015_3911 vimuktaḥ sarvapāpebhyo laghvāhāro jitendriyaḥ
13,134.057d@015_3912 ātmayuktaḥ parāṃ buddhiṃ labhate pāpanāśinīm
13,134.057d@015_3913 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam
13,134.057d@015_3914 karmaṇā manasā vācā brahma saṃpadyate tadā
13,134.057d@015_3915 anīrṣyur anahaṃkāro vimuktaḥ sarvabandhanaiḥ
13,134.057d@015_3916 brāhmaṃ padam avāpnoti yat prāpya na nivartate
13,134.057d@015_3917 ubhe satyānṛte tyaktvā śokānandau bhayābhaye
13,134.057d@015_3918 priyāpriye parityajya brahmabhūyāya kalpate
13,134.057d@015_3919 nirmamo nirahaṃkāro nirdvaṃdvo vītamatsaraḥ
13,134.057d@015_3920 vītaśokabhayābādhaḥ padaṃ prāpnoty anuttamam
13,134.057d@015_3921 tulyanindāstutir maunī samaloṣṭāśmakāñcanaḥ
13,134.057d@015_3922 samaḥ śatrau ca mitre ca nirvāṇam adhigacchati
13,134.057d@015_3923 evaṃyuktasamācāras tatparo 'dhyātmacintakaḥ
13,134.057d@015_3924 maheśvaraḥ
13,134.057d@015_3924 jñānābhyāsena tenaiva prāpnoti paramāṃ gatim
13,134.057d@015_3925 anudvignamater jantor asmin saṃsāramaṇḍale
13,134.057d@015_3926 śokavyādhijarāduḥkhe nirvāṇaṃ nopapadyate
13,134.057d@015_3927 tasmād udvegajananaṃ manovasthāpanaṃ tathā
13,134.057d@015_3928 jñānaṃ te saṃpravakṣyāmi tanmūlam amṛtaṃ hi vai
13,134.057d@015_3929 śokasthānasahasrāṇi bhayasthānaśatāni ca
13,134.057d@015_3930 divase divase mūḍham āviśanti na paṇḍitam
13,134.057d@015_3931 naṣṭe dhane vā dāre vā putre pitari vā mṛte
13,134.057d@015_3932 aho duḥkham iti dhyāyañ śokasya padam āvrajet
13,134.057d@015_3933 dravyeṣu samatīteṣu ye guṇās tān na cintayet
13,134.057d@015_3934 tān anādriyamāṇasya śokabandhaḥ praṇaśyati
13,134.057d@015_3935 saṃprayogād aniṣṭasya viprayogāt priyasya ca
13,134.057d@015_3936 mānuṣā mānasair duḥkhaiḥ saṃyujyante 'lpabuddhayaḥ
13,134.057d@015_3937 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati
13,134.057d@015_3938 saṃtāpena ca yujyeta tac cāsya na nivartate
13,134.057d@015_3939 utpanne tv iha mānuṣye garbhaprabhṛti mānavam
13,134.057d@015_3940 vividhāny upavartante duḥkhāni ca sukhāni ca
13,134.057d@015_3941 tayor ekataro mārgo yady enam abhisaṃnamet
13,134.057d@015_3942 sukhaṃ prāpya na saṃhṛṣyed duḥkhaṃ prāpya na saṃjvaret
13,134.057d@015_3943 doṣadarśī bhavet tatra yatra snehaḥ pravartate
13,134.057d@015_3944 aniṣṭenānvitaṃ paśyed yathā kṣipraṃ virajyate
13,134.057d@015_3945 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau
13,134.057d@015_3946 sametya ca vyapeyātāṃ tadvaj jñātisamāgamaḥ
13,134.057d@015_3947 adarśanād āpatitāḥ punaś cādarśanaṃ gatāḥ
13,134.057d@015_3948 snehas tatra na kartavyo viprayogo hi tair dhruvam
13,134.057d@015_3949 kuṭumbaṃ putradāraṃ ca śarīraṃ dhanasaṃcayaḥ
13,134.057d@015_3950 pārakyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛte
13,134.057d@015_3951 putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ
13,134.057d@015_3952 saraḥpaṅkārṇave magnā jīrṇā iva mahāgajāḥ
13,134.057d@015_3953 mātāpitṛsahasrāṇi putradāraśatāni ca
13,134.057d@015_3954 asaṃkhyeyāny atītāni tathaivānāgatāni ca
13,134.057d@015_3955 na teṣāṃ ca mayā kāryaṃ na kāryaṃ mama tair api
13,134.057d@015_3956 atītam anatītaṃ tad iti paśyan na muhyati
13,134.057d@015_3957 duḥkhopaghāte śārīre mānase vā samutthite
13,134.057d@015_3958 yasmin na śakyate kartuṃ yatnāt tan nānucintayet
13,134.057d@015_3959 yannimittaṃ bhavec chokas trāso vā duḥkham eva vā
13,134.057d@015_3960 āyāso vā yatomūlas tad ekāṅgam api tyajet
13,134.057d@015_3961 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ ratnasaṃcayaḥ
13,134.057d@015_3962 aiśvaryaṃ svasthatā ceti na muhyet tatra paṇḍitaḥ
13,134.057d@015_3963 sukham ekāntato nāsti śakrasyāpi triviṣṭape
13,134.057d@015_3964 tatrāpi sumahad duḥkhaṃ sukham alpataraṃ bhavet
13,134.057d@015_3965 na nityaṃ labhate duḥkhaṃ na nityaṃ labhate sukham
13,134.057d@015_3966 sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
13,134.057d@015_3967 kṣayāntā nicayāḥ sarve patanāntāḥ samucchrayāḥ
13,134.057d@015_3968 saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
13,134.057d@015_3969 ucchrayān vinipātāṃś ca dṛṣṭvā pratyakṣataḥ svayam
13,134.057d@015_3970 anityam asukhaṃ ceti vyavasyet sarvam eva ca
13,134.057d@015_3971 arthānām ārjane duḥkham ārjitānāṃ ca rakṣaṇe
13,134.057d@015_3972 nāśe duḥkhaṃ vyaye duḥkhaṃ dhig arthaṃ duḥkhabhājanam
13,134.057d@015_3973 arthavantaṃ naraṃ nityaṃ pañca nighnanti śatravaḥ
13,134.057d@015_3974 rājataskaradāyādā bhūtāni kṣaya eva ca
13,134.057d@015_3975 artha eva hy anarthasya mūlam ity avadhāraya
13,134.057d@015_3976 na hy anarthāḥ prabādhante naram arthavivarjitam
13,134.057d@015_3977 arthaprāptir mahad duḥkham ākiṃcanyaṃ paraṃ sukham
13,134.057d@015_3978 upadraveṣu cārthānāṃ duḥkhaṃ hi niyataṃ bhavet
13,134.057d@015_3979 dhanalābhena tṛṣṇāyā na tṛptir upalabhyate
13,134.057d@015_3980 labdhvā bhūyo vivardheta samidbhir iva pāvakaḥ
13,134.057d@015_3981 jitvāpi pṛthivīṃ kṛtsnāṃ catuḥsāgaramekhalām
13,134.057d@015_3982 sāgarāṇāṃ punaḥ pāraṃ jetum icchaty asaṃśayam
13,134.057d@015_3983 alaṃ parigraheṇeha doṣavān hi parigrahaḥ
13,134.057d@015_3984 kośakāraḥ kṛmir devi badhyate hi parigrahāt
13,134.057d@015_3985 ya ekāṃ pṛthivīṃ kṛtsnām ekacchatrāṃ praśāsti ca
13,134.057d@015_3986 ekasminn eva rāṣṭre tu sa cāpi nivasen nṛpaḥ
13,134.057d@015_3987 tasmin rāṣṭre 'pi nagaram ekam evādhitiṣṭhati
13,134.057d@015_3988 nagare 'pi gṛhaṃ caikaṃ bhavet tasya niveśanam
13,134.057d@015_3989 eka eva pratiṣṭhā syād āvāsaṃ tadgṛhe 'pi ca
13,134.057d@015_3990 āvāse śayanaṃ caikaṃ niśi yatra pralīyate
13,134.057d@015_3991 śayanasyārdham evāsya striyās tv ardhaṃ vidhīyate
13,134.057d@015_3992 tad anena prasaṅgena svalpenaiva hi yujyate
13,134.057d@015_3993 sarvaṃ mameti saṃmūḍho janaḥ paśyati bāliśaḥ
13,134.057d@015_3994 evaṃ sarvopabhogeṣu svalpam asya prayojanam
13,134.057d@015_3995 taṇḍulaprasthamātreṇa yātrā syāt sarvadehinām
13,134.057d@015_3996 tato bhūyastaro bhāgo duḥkhāya patanāya ca
13,134.057d@015_3997 nāsti tṛṣṇāsamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham
13,134.057d@015_3998 sarvān kāmān parityajya brahmabhūyāya kalpate
13,134.057d@015_3999 yā dustyajā durmatibhir yā na jīryati jīryataḥ
13,134.057d@015_4000 yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
13,134.057d@015_4001 na jātu kāmaḥ kāmānām upabhogena śāmyati
13,134.057d@015_4002 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
13,134.057d@015_4003 alābheneha kāmānāṃ kāmāṃs tyajati paṇḍitaḥ
13,134.057d@015_4004 āyāsavikaṭas tīvraḥ kāmāgnis tarṣaṇāraṇiḥ
13,134.057d@015_4005 indriyārtheṣu saṃmohāt pacaty akuśalaṃ janam
13,134.057d@015_4006 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
13,134.057d@015_4007 nālam ekasya paryāptam iti paśyan na muhyati
13,134.057d@015_4008 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham
13,134.057d@015_4009 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām
13,134.057d@015_4010 indriyāṇīndriyārtheṣu naiva dhīro niyojayet
13,134.057d@015_4011 manaḥṣaṣṭhāni saṃyamya nityam ātmani yojayet
13,134.057d@015_4012 indriyāṇāṃ visargeṇa doṣam ṛcchaty asaṃśayam
13,134.057d@015_4013 saṃniyamya tu tāny eva tataḥ siddhim avāpnuyāt
13,134.057d@015_4014 ṣaṇṇām ātmani yuktānām aiśvaryaṃ yo 'dhigacchati
13,134.057d@015_4015 na sa pāpair na cānarthaiḥ saṃyujyeta vicakṣaṇaḥ
13,134.057d@015_4016 apramattaḥ sadā rakṣed indriyāṇi vicakṣaṇaḥ
13,134.057d@015_4017 arakṣiteṣu teṣv āśu naro narakam eti hi
13,134.057d@015_4018 hṛdi kāmamayaś citro mohasaṃcayasaṃbhavaḥ
13,134.057d@015_4019 ajñānarūḍhamūlas tu vidhitsāpariṣecanaḥ
13,134.057d@015_4020 roṣalobhamahāskandhaḥ purāduṣkṛtasāravān
13,134.057d@015_4021 āyāsaviṭapas tīvraḥ śokapuṣpo bhayāṅkuraḥ
13,134.057d@015_4022 nānāsaṃkalpapatrāḍhyaḥ pramādaparivardhitaḥ
13,134.057d@015_4023 mahatībhiḥ pipāsābhiḥ samantāt parivardhitaḥ
13,134.057d@015_4024 saṃrohaty akṛtaprajñaḥ pādapaḥ kāmasaṃbhavaḥ
13,134.057d@015_4025 naiva rohati tattvajñe rūḍho vā chidyate punaḥ
13,134.057d@015_4026 kṛcchropāyeṣv anityeṣu niḥsāreṣu caleṣu ca
13,134.057d@015_4027 duḥkhādiṣu duranteṣu kāmabhogeṣu kā ratiḥ
13,134.057d@015_4028 yena saṃvatsaro dṛṣṭaḥ sakṛt kāmaś ca sevitaḥ
13,134.057d@015_4029 tena sarvam idaṃ dṛṣṭaṃ punarāvartakaṃ jagat
13,134.057d@015_4030 bhogā bhuktā manuṣyeṇa svapnā iva bhavanti te
13,134.057d@015_4031 svapnopabhogatulyeṣu kāmabhogeṣu kā ratiḥ
13,134.057d@015_4032 indriyeṣu ca jīryatsu chidyamāne tathāyuṣi
13,134.057d@015_4033 purastāc ca sthite mṛtyau kiṃ sukhaṃ paśyataḥ śubhe
13,134.057d@015_4034 vyādhibhiḥ pīḍyamānasya nityaṃ śārīramānasaiḥ
13,134.057d@015_4035 narasyākṛtakṛtyasya kiṃ sukhaṃ bhavati priye
13,134.057d@015_4036 saṃcinvānakam evārthaṃ kāmānām avitṛptakam
13,134.057d@015_4037 vyāghraḥ paśum ivāraṇye mṛtyur ādāya gacchati
13,134.057d@015_4038 janmamṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ
13,134.057d@015_4039 umā
13,134.057d@015_4039 saṃsāre pacyamānas tu pāpān nodvijate janaḥ
13,134.057d@015_4040 kenopāyena martyānāṃ nivartete jarāntakau
13,134.057d@015_4041 yady asti bhagavan mahyam etad ācakṣva māciram
13,134.057d@015_4042 tapasā vā sumahatā karmaṇā vā śrutena vā
13,134.057d@015_4043 maheśvaraḥ
13,134.057d@015_4043 rasāyanaprayogair vā kenātyeti jarāntakau
13,134.057d@015_4044 naitad asti mahābhāge jarāmṛtyunivartanam
13,134.057d@015_4045 sarvalokeṣu jānīhi mokṣād anyatra bhāmini
13,134.057d@015_4046 na dhanena na rājyena nogreṇa tapasāpi vā
13,134.057d@015_4047 maraṇaṃ nātivartante vinā muktyā śarīriṇaḥ
13,134.057d@015_4048 aśvamedhasahasreṇa vājapeyaśatena ca
13,134.057d@015_4049 na taranti jarāmṛtyū nirvāṇādhigamād vinā
13,134.057d@015_4050 aiśvaryaṃ dhanadhānyaṃ ca vidyā lābhas tapas tathā
13,134.057d@015_4051 rasāyanaprayogaś ca na taranti jarāntakau
13,134.057d@015_4052 dānayajñatapaḥśīlā rasāyanavido 'pi vā
13,134.057d@015_4053 svādhyāyaniratā vāpi na taranti jarāntakau
13,134.057d@015_4054 devadānavagandharvakiṃnaroragarākṣasān
13,134.057d@015_4055 svavaśe kurute kālo na kālasyāsty agocaraḥ
13,134.057d@015_4056 na hy ahāni nivartante na māsā na punaḥ kṣapāḥ
13,134.057d@015_4057 so 'yaṃ prapadyate 'dhvānam ajasraṃ dhruvam avyayam
13,134.057d@015_4058 sravanti na nivartante srotāṃsi saritām iva
13,134.057d@015_4059 āyur ādāya martyānām ahorātrāṇi saṃtatam
13,134.057d@015_4060 jīvitaṃ sarvabhūtānām akṣayaḥ kṣapayann asau
13,134.057d@015_4061 ādityo hy astam abhyeti punaḥ punar udeti ca
13,134.057d@015_4062 yasyāṃ rātryāṃ vyatītāyām āyur alpataraṃ bhavet
13,134.057d@015_4063 gādhodake matsya iva kiṃ nu tasya kumāratā
13,134.057d@015_4064 maraṇaṃ hi śarīrasya niyataṃ dhruvam eva ca
13,134.057d@015_4065 tiṣṭhann eva kṣaṇaṃ sarvaḥ kālasyaiti vaśaṃ punaḥ
13,134.057d@015_4066 na mriyeran na jīryeran yadi syuḥ sarvadehinaḥ
13,134.057d@015_4067 na cāniṣṭaṃ pravarteta śoko vā prāṇināṃ kva cit
13,134.057d@015_4068 apramattaḥ pramatteṣu kālo bhūteṣu tiṣṭhati
13,134.057d@015_4069 apramattasya kālasya kṣayaṃ prāpto na mucyate
13,134.057d@015_4070 śvaḥ kāryam adya kurvīta pūrvāhṇe cāparāhṇikam
13,134.057d@015_4071 ko hi tad veda yatrāsau mṛtyunā nābhivīkṣitaḥ
13,134.057d@015_4072 varṣāsv idaṃ kariṣyāmi idaṃ grīṣmavasantayoḥ
13,134.057d@015_4073 iti bālaś cintayati antarāyaṃ na budhyate
13,134.057d@015_4074 idaṃ me syād idaṃ me syād ity evaṃmanaso narāḥ
13,134.057d@015_4075 anavāpteṣu kāmeṣu hriyante maraṇaṃ prati
13,134.057d@015_4076 kālapāśena baddhānām ahany ahani jīryatām
13,134.057d@015_4077 kā śraddhā prāṇināṃ mārge viṣame bhramatāṃ sadā
13,134.057d@015_4078 yuvaiva dharmaśīlaḥ syād animittaṃ hi jīvitam
13,134.057d@015_4079 phalānām iva pakvānāṃ sadā hi patanād bhayam
13,134.057d@015_4080 martyasya kim u tair dāraiḥ putrair bhogaiḥ priyair api
13,134.057d@015_4081 ekāhnā sarvam utsṛjya mṛtyor hi vaśam eyivān
13,134.057d@015_4082 jāyamānāṃś ca saṃprekṣya mriyamāṇāṃs tathaiva ca
13,134.057d@015_4083 na saṃvego 'sti cet puṃsaḥ kāṣṭhaloṣṭasamo hi saḥ
13,134.057d@015_4084 vināśino hy adhruvajīvitasya
13,134.057d@015_4085 kiṃ bandhubhir mitraparigrahaiś ca
13,134.057d@015_4086 vihāya yad gacchati sarvam eva
13,134.057d@015_4087 kṣaṇena gatvā na nivartate ca
13,134.057d@015_4088 evaṃ cintayato nityaṃ sarvārthānām anityatām
13,134.057d@015_4089 udvego jāyate nityaṃ nirvāṇasya puraḥsaraḥ
13,134.057d@015_4090 tenodvegena cāpy asya vimarśo jāyate punaḥ
13,134.057d@015_4091 vimarśenātha vairāgyaṃ sarvatrāsyopajāyate
13,134.057d@015_4092 vairāgyeṇa parāṃ śāntiṃ labhante mānavāḥ śubhe
13,134.057d@015_4093 mokṣasyopaniṣad devi vairāgyam iti kīrtitam
13,134.057d@015_4094 etat te kathitaṃ devi vairāgyotpādanaṃ vacaḥ
13,134.057d@015_4095 maheśvaraḥ
13,134.057d@015_4095 etat sarvaṃ hi saṃcintya mucyante hi mumukṣavaḥ
13,134.057d@015_4096 sāṃkhyajñānaṃ pravakṣyāmi yathāvat te śucismite
13,134.057d@015_4097 yaj jñātvā na punar martyaḥ saṃsāreṣu pravartate
13,134.057d@015_4098 jñānenaiva vimuktās te sāṃkhyāḥ saṃnyāsakovidāḥ
13,134.057d@015_4099 śārīraṃ tu tapo ghoraṃ sāṃkhyāḥ prāhur nirarthakam
13,134.057d@015_4100 pañcaviṃśatikaṃ jñānaṃ teṣāṃ jñānam iti smṛtam
13,134.057d@015_4101 mūlaprakṛtir avyaktam avyaktāj jāyate mahān
13,134.057d@015_4102 mahato 'bhūd ahaṃkāras tasmāt tanmātrapañcakam
13,134.057d@015_4103 indriyāṇi daśaikaṃ ca tanmātrebhyo bhavanty uta
13,134.057d@015_4104 tebhyo bhūtāni pañca syur iti kṣetrasamuccayaḥ
13,134.057d@015_4105 asya kṣetrasya saṃkṣepaś caturviṃśatir iṣyate
13,134.057d@015_4106 pañcaviṃśatir ity āhuḥ puruṣeṇeha saṃkhyayā
13,134.057d@015_4107 sattvaṃ rajas tama iti guṇāḥ prakṛtisaṃbhavāḥ
13,134.057d@015_4108 taiḥ sṛjaty akhilaṃ lokaṃ prakṛtiḥ svātmajair guṇaiḥ
13,134.057d@015_4109 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ
13,134.057d@015_4110 vikārāḥ prakṛteś caite veditavyā manīṣibhiḥ
13,134.057d@015_4111 lakṣaṇaṃ cāpi sarveṣāṃ vikalpaṃ cāditaḥ pṛthak
13,134.057d@015_4112 vistareṇa pravakṣyāmi tasya vyākhyām imāṃ śṛṇu
13,134.057d@015_4113 nityam ekam aṇu vyāpi kriyāhīnam ahetukam
13,134.057d@015_4114 agrāhyam indriyaiḥ sarvair etad avyaktalakṣaṇam
13,134.057d@015_4115 avyaktaṃ prakṛtir mūlaṃ pradhānaṃ yonir avyayam
13,134.057d@015_4116 avyaktasyaiva nāmāni śabdaiḥ paryāyavācakaiḥ
13,134.057d@015_4117 tat sūkṣmatvād anirdeśyaṃ tat sad ity abhidhīyate
13,134.057d@015_4118 tanmūlaṃ ca jagat sarvaṃ tanmūlā sṛṣṭir iṣyate
13,134.057d@015_4119 sattvādayaḥ prakṛtijā guṇās tān prabravīmy aham
13,134.057d@015_4120 sukhaṃ tuṣṭiḥ prakāśaś ca trayas te sāttvikā guṇāḥ
13,134.057d@015_4121 rāgadveṣau sukhaṃ duḥkhaṃ stambhaś ca rajaso guṇāḥ
13,134.057d@015_4122 aprakāśo bhayaṃ mohas tandrī ca tamaso guṇāḥ
13,134.057d@015_4123 śraddhā praharṣo vijñānam asaṃmoho dayā dhṛtiḥ
13,134.057d@015_4124 sattve pravṛddhe vardhante viparīte viparyayaḥ
13,134.057d@015_4125 kāmaḥ krodho manastāpo droho lobhas tathā tṛṣā
13,134.057d@015_4126 pravṛddhe parivardhante rajasy etāni nityaśaḥ
13,134.057d@015_4127 viṣādaḥ saṃśayo mohas tandrī nidrā bhayaṃ tathā
13,134.057d@015_4128 tamasy etāni vardhante pravṛddhe hetvahetubhiḥ
13,134.057d@015_4129 evam anyonyam etāni vardhante ca punaḥ punaḥ
13,134.057d@015_4130 hīyante ca tathā nityam abhibhūtāni bhūribhiḥ
13,134.057d@015_4131 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet
13,134.057d@015_4132 vartate sāttviko bhāva ity upekṣeta tat tathā
13,134.057d@015_4133 yadā saṃtāpasaṃyuktaṃ cittakṣobhakaraṃ bhavet
13,134.057d@015_4134 vartate raja ity evaṃ tadā tad abhicintayet
13,134.057d@015_4135 yadā saṃmohasaṃyuktaṃ yad viṣādakaraṃ bhavet
13,134.057d@015_4136 apratarkyam avijñeyaṃ tamas tad upadhārayet
13,134.057d@015_4137 samāsāt sāttviko dharmaḥ samāsād rājasaṃ dhanam
13,134.057d@015_4138 samāsāt tāmasaḥ kāmas trivarge triguṇakramāt
13,134.057d@015_4139 brahmādidevasṛṣṭir yā sāttvikīti prakīrtyate
13,134.057d@015_4140 rājasī mānuṣī sṛṣṭis tiryagyonis tu tāmasī
13,134.057d@015_4141 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ
13,134.057d@015_4142 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ
13,134.057d@015_4143 devamānuṣatiryakṣu yad bhūtaṃ sacarācaram
13,134.057d@015_4144 ādiprabhṛti saṃyuktaṃ vyāptam ebhis tribhir guṇaiḥ
13,134.057d@015_4145 ataḥ paraṃ pravakṣyāmi mahadādīni liṅgataḥ
13,134.057d@015_4146 vijñānaṃ ca vivekaś ca mahato lakṣaṇaṃ bhavet
13,134.057d@015_4147 mahān buddhir matiḥ prajñā nāmāni mahato viduḥ
13,134.057d@015_4148 mahadādikriyāyoge mahattvaṃ copajāyate
13,134.057d@015_4149 abhimānaḥ punas tatra mahato vaikṛtād bhavet
13,134.057d@015_4150 ahaṃkāraḥ sa vijñeyo lakṣaṇena samāsataḥ
13,134.057d@015_4151 ahaṃkāreṇa bhūtānāṃ sarveṣāṃ prabhavāpyayau
13,134.057d@015_4152 ahaṃkāranivṛttir hi nirvāṇāyopapadyate
13,134.057d@015_4153 khaṃ vāyur agniḥ salilaṃ pṛthivī ceti pañcamī
13,134.057d@015_4154 mahābhūtāni bhūtānāṃ sarveṣāṃ prabhavāpyayau
13,134.057d@015_4155 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam
13,134.057d@015_4156 sparśas tvak prāṇināṃ ceṣṭā pavanasya guṇāḥ smṛtāḥ
13,134.057d@015_4157 rūpaṃ pāko 'kṣiṇī jyotiś catvāras tejaso guṇāḥ
13,134.057d@015_4158 rasaḥ snehas tathā jihvā śaityaṃ ca jalajā guṇāḥ
13,134.057d@015_4159 gandho ghrāṇaṃ śarīraṃ ca pṛthivyās te guṇās trayaḥ
13,134.057d@015_4160 iti sarvaguṇā devi vyākhyātāḥ pāñcabhautikāḥ
13,134.057d@015_4161 guṇān pūrvasya pūrvasya prāpnuvanty uttarāṇi tu
13,134.057d@015_4162 tasmān naikaguṇāś ceha dṛśyante bhūtasṛṣṭayaḥ
13,134.057d@015_4163 upalabhyāpsu ye gandhaṃ ke cid brūyur anaipuṇāḥ
13,134.057d@015_4164 apāṃ gandhaguṇaṃ prājñā necchanti kamalekṣaṇe
13,134.057d@015_4165 tad gandhatvam apāṃ nāsti pṛthivyā eva tadguṇaḥ
13,134.057d@015_4166 bhūmer gandho rase sneho jyotiś cakṣuṣi saṃsthitam
13,134.057d@015_4167 prāṇāpānāśrayo vāyuḥ kheṣv ākāśaḥ śarīriṇām
13,134.057d@015_4168 keśāsthinakhadantatvakpāṇipādaśirāṃsi ca
13,134.057d@015_4169 pṛṣṭhodarakaṭigrīvāḥ sarvaṃ bhūmyātmakaṃ smṛtam
13,134.057d@015_4170 yat kiṃ cid api kāye 'smin dhātudoṣamalāśritam
13,134.057d@015_4171 tat sarvaṃ bhautikaṃ viddhi dehe naivāsty abhautikam
13,134.057d@015_4172 buddhīndriyāṇi karṇas tvag akṣi jihvātha nāsikā
13,134.057d@015_4173 karmendriyāṇi vāk pāṇiḥ pādo meḍhraṃ gudaṃ tathā
13,134.057d@015_4174 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
13,134.057d@015_4175 buddhīndriyārthāñ jānīyād bhūtebhyas tv abhiniḥsṛtān
13,134.057d@015_4176 vākyaṃ kriyā gatiḥ prītir utsargaś ceti pañcadhā
13,134.057d@015_4177 karmendriyārthāñ jānīyāt te ca bhūtodbhavā matāḥ
13,134.057d@015_4178 indriyāṇāṃ tu sarveṣām īśvaraṃ mana ucyate
13,134.057d@015_4179 prārthanālakṣaṇaṃ tac ca indriyaṃ tu manaḥ smṛtam
13,134.057d@015_4180 niyuṅkte ca sadā tāni bhūtātmā manasā saha
13,134.057d@015_4181 niyame ca visarge ca manasaḥ kāraṇaṃ prabhuḥ
13,134.057d@015_4182 indriyāṇīndriyārthāś ca svabhāvaś cetanā dhṛtiḥ
13,134.057d@015_4183 bhūtābhūtavikāraś ca śarīram iti saṃjñitam
13,134.057d@015_4184 śarīrāc ca paro dehī śarīraṃ ca vyapāśritaḥ
13,134.057d@015_4185 śarīriṇaḥ śarīrasya yo 'ntaraṃ vetti vai muniḥ
13,134.057d@015_4186 arasasparśagandhaṃ ca rūpaśabdavivarjitam
13,134.057d@015_4187 aśarīraṃ śarīreṣu didṛkṣeta nirindriyam
13,134.057d@015_4188 avyaktaṃ sarvadeheṣu martyeṣv amaram āśritam
13,134.057d@015_4189 yaḥ paśyet paramātmānaṃ bandhanaiḥ sa vimucyate
13,134.057d@015_4190 naivāyaṃ cakṣuṣā grāhyo nāparair indriyair api
13,134.057d@015_4191 manasaiṣa pradīpena mahān ātmā pradṛśyate
13,134.057d@015_4192 sa hi sarveṣu bhūteṣu sthāvareṣu careṣu ca
13,134.057d@015_4193 vasaty eko mahāvīryo nānābhāvasamanvitaḥ
13,134.057d@015_4194 naiva cordhvaṃ na tiryak ca nādhastān na kutaś cana
13,134.057d@015_4195 indriyair iha buddhyā vā na dṛśyeta kadā cana
13,134.057d@015_4196 navadvāraṃ puraṃ gatvā haṃso 'sau nīyate vaśam
13,134.057d@015_4197 īśvaraḥ sarvabhūteṣu sthāvarasya carasya ca
13,134.057d@015_4198 tam evāhur aṇubhyo 'ṇuṃ taṃ mahadbhyo mahattaram
13,134.057d@015_4199 bahudhā sarvabhūtāni vyāpya tiṣṭhati śāśvataḥ
13,134.057d@015_4200 kṣetrajñam ekataḥ kṛtvā sarvaṃ kṣetram athaikataḥ
13,134.057d@015_4201 evaṃ saṃvimṛśej jñānī saṃyataḥ satataṃ hṛdā
13,134.057d@015_4202 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān
13,134.057d@015_4203 akartālepako nityo madhyasthaḥ sarvakarmaṇām
13,134.057d@015_4204 kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate
13,134.057d@015_4205 puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate
13,134.057d@015_4206 ajaro 'yam acintyo 'yam avyakto 'yaṃ sanātanaḥ
13,134.057d@015_4207 dehe tejomayo dehī tiṣṭhatīty apare viduḥ
13,134.057d@015_4208 jñānam ūṣmā ca vāyuś ca śarīre jīvasaṃjñitaḥ
13,134.057d@015_4209 ity eke niścitā buddhyā tatra ye buddhicintakāḥ
13,134.057d@015_4210 apare sarvalokāṃś ca vyāpya tiṣṭhantam īśvaram
13,134.057d@015_4211 bruvate ke cid atraiva tile tailavad āsthitam
13,134.057d@015_4212 apare nāstikā mūḍhā hīnatvāt sūkṣmalakṣaṇaiḥ
13,134.057d@015_4213 nāsty ātmeti viniścitya prāhus te nirayālayāḥ
13,134.057d@015_4214 evaṃ nānāvidhānena vimṛśanti maheśvaram
13,134.057d@015_4215 ūhavān brāhmaṇo loke nityam avyayam akṣaram
13,134.057d@015_4216 asty ātmā sarvadeheṣu hetus tatra sudurgamaḥ
13,134.057d@015_4217 ṛṣibhiś cāpi devaiś ca vyaktam eṣa tu dṛśyate
13,134.057d@015_4218 dṛṣṭvātataṃ mahātmānaṃ punas tan na nivartate
13,134.057d@015_4219 tasmāt taddarśanād eva vindate paramāṃ gatim
13,134.057d@015_4220 iti te kathito devi sāṃkhyadharmaḥ sanātanaḥ
13,134.057d@015_4221 maheśvaraḥ
13,134.057d@015_4221 kapilādibhir ācāryaiḥ sevitaḥ paramarṣibhiḥ
13,134.057d@015_4222 sāṃkhyajñānena yuktānāṃ tad etat kīrtitaṃ mayā
13,134.057d@015_4223 yogadharmaṃ punaḥ kṛtsnaṃ kīrtayiṣyāmi me śṛṇu
13,134.057d@015_4224 sa ca yogo dvidhā bhinno brahmadevarṣisevitaḥ
13,134.057d@015_4225 samānam ubhayatrāpi vṛttaṃ śāstrapracoditam
13,134.057d@015_4226 sa cāṣṭaguṇam aiśvaryam adhikṛtya vidhīyate
13,134.057d@015_4227 sāyujyaṃ sarvadevānāṃ yogadharmaḥ paraḥ smṛtaḥ
13,134.057d@015_4228 jñānaṃ sarvasya yogasya mūlam ity avadhāraya
13,134.057d@015_4229 vratopavāsaniyamais tais tais tat paribṛṃhayet
13,134.057d@015_4230 aikātmyaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ
13,134.057d@015_4231 ātmany avyayini prājñe jñānam etat tu yoginām
13,134.057d@015_4232 arcayed brāhmaṇān agnīn devatāyatanāni ca
13,134.057d@015_4233 varjayed aśivāṃ vācaṃ bhavet sattvam upāśritaḥ
13,134.057d@015_4234 dānam adhyayanaṃ śraddhā vratāni niyamās tathā
13,134.057d@015_4235 samyag āhāraśuddhiś ca śaucam indriyanigrahaḥ
13,134.057d@015_4236 etais tu vardhate tejaḥ pāpaṃ cāpy avadhūyate
13,134.057d@015_4237 dhūtapāpmā ca tejasvī laghvāhāro jitendriyaḥ
13,134.057d@015_4238 niḥśoko nirmalo dāntaḥ paścād yogaṃ samācaret
13,134.057d@015_4239 avadadhyān manaḥ pūrvaṃ matsyaghāta ivāmiṣam
13,134.057d@015_4240 ekānte vijane deśe sarvataḥ saṃvṛte śucau
13,134.057d@015_4241 kalpayed āsanaṃ tatra svāstīrṇaṃ mṛdubhiḥ kuśaiḥ
13,134.057d@015_4242 upaviśyāsane tasminn ṛjukāyaśirodharaḥ
13,134.057d@015_4243 avyagraḥ sukham āsīnaḥ svāṅgāni na vikampayet
13,134.057d@015_4244 saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan
13,134.057d@015_4245 bhruvor madhye manaḥ kṛtvā cintayitvā śarīriṇam
13,134.057d@015_4246 yato yato niścarati manaś cañcalam asthiram
13,134.057d@015_4247 tatas tato niyamyaitad ātmany eva vaśaṃ nayet
13,134.057d@015_4248 manovasthāpanaṃ devi yogasyopaniṣad bhavet
13,134.057d@015_4249 tasmāt sarvaprayatnena mano 'vasthāpayet sadā
13,134.057d@015_4250 tvak śrotraṃ ca tato jihvāṃ ghrāṇaṃ cakṣuś ca saṃharet
13,134.057d@015_4251 pañcendriyāṇi saṃdhāya manasi sthāpayed budhaḥ
13,134.057d@015_4252 sarvaṃ cāpohya saṃkalpam ātmani sthāpayen manaḥ
13,134.057d@015_4253 yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani
13,134.057d@015_4254 prāṇāpānau tadā tasya yugapat tiṣṭhato vaśe
13,134.057d@015_4255 prāṇe hi vaśam āpanne yogasiddhir dhruvā bhavet
13,134.057d@015_4256 śarīraṃ cintayet sarvaṃ vipāṭya ca samīpataḥ
13,134.057d@015_4257 antardehagatiṃ cāpi prāṇānāṃ paricintayet
13,134.057d@015_4258 tato mūrdhānam agniṃ ca śārīraṃ paripālayan
13,134.057d@015_4259 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate
13,134.057d@015_4260 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ
13,134.057d@015_4261 mano buddhir ahaṃkāro bhūtāni viṣayāṃś ca saḥ
13,134.057d@015_4262 bastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ
13,134.057d@015_4263 vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate
13,134.057d@015_4264 adhaḥpravṛttir deheṣu karmāpānasya tan matam
13,134.057d@015_4265 udīrayan sarvadhātūn ata ūrdhvaṃ pravartate
13,134.057d@015_4266 udāna iti taṃ vidyur adhyātmakuśalā janāḥ
13,134.057d@015_4267 saṃdhau saṃdhau saṃniviṣṭaḥ sarvaceṣṭāpravartakaḥ
13,134.057d@015_4268 śarīreṣu manuṣyāṇāṃ vyāna ity upadiśyate
13,134.057d@015_4269 dhātuṣv agnau ca vitataḥ samāno 'gniḥ samīraṇaḥ
13,134.057d@015_4270 sa eva sarvaceṣṭānām antakāle nivartakaḥ
13,134.057d@015_4271 prāṇānāṃ saṃnipāteṣu saṃsargād yaḥ prajāyate
13,134.057d@015_4272 ūṣmā so 'gnir iti jñeyaḥ so 'nnaṃ pacati dehinām
13,134.057d@015_4273 apānaprāṇayor madhye prāṇāpānasamāhitaḥ
13,134.057d@015_4274 samanvitaḥ samānena samyak pacati pāvakaḥ
13,134.057d@015_4275 adhas tv agnir apānena prāṇena paripālyate
13,134.057d@015_4276 pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ
13,134.057d@015_4277 śarīramadhye nābhiḥ syān nābhyām agniḥ pratiṣṭhitaḥ
13,134.057d@015_4278 agnau prāṇāś ca saṃsaktāḥ prāṇeṣv ātmā vyavasthitaḥ
13,134.057d@015_4279 pakvāśayas tv adho nābher ūrdhvam āmāśayaḥ smṛtaḥ
13,134.057d@015_4280 nābhir madhye śarīrasya sarvaprāṇās tam āśritāḥ
13,134.057d@015_4281 sthitāḥ prāṇādayaḥ sarve tiryag ūrdhvam adhaścarāḥ
13,134.057d@015_4282 vahanty annarasān nāḍyo daśa prāṇapracoditāḥ
13,134.057d@015_4283 yoginām eṣa mārgas tu pañcasv eteṣu tiṣṭhati
13,134.057d@015_4284 jitaśramaḥ samāsīno mūrdhany ātmānam ādadhet
13,134.057d@015_4285 mūrdhany ātmānam ādhāya bhruvor madhye manas tathā
13,134.057d@015_4286 saṃnirudhya tataḥ prāṇān ātmānaṃ cintayet param
13,134.057d@015_4287 prāṇe tv apānaṃ yuñjīta prāṇāṃś cāpānakarmaṇi
13,134.057d@015_4288 prāṇāpānagatī ruddhvā prāṇāyāmaparo bhavet
13,134.057d@015_4289 evam antaḥ prayuñjīta pañca prāṇān parasparam
13,134.057d@015_4290 vijane saṃmitāhāro munis tūṣṇīṃ nirucchvasan
13,134.057d@015_4291 aśrāntaś cintayed yogam utthāya ca punaḥ punaḥ
13,134.057d@015_4292 tiṣṭhan gacchan svapan vāpi yuñjītaivam atandritaḥ
13,134.057d@015_4293 evaṃ niyuñjatas tasya yogino yuktacetasaḥ
13,134.057d@015_4294 prasīdati manaḥ kṣipraṃ prasanne dṛśyate paraḥ
13,134.057d@015_4295 vidhūma iva dīpto 'gnir āditya iva raśmimān
13,134.057d@015_4296 vaidyuto 'gnir ivākāśe dṛśyate puruṣo 'vyayaḥ
13,134.057d@015_4297 dṛṣṭvā tad ātmāno jyotir aiśvaryāṣṭaguṇair yutam
13,134.057d@015_4298 prāpnoti paramaṃ sthānaṃ spṛhaṇīyaṃ surair api
13,134.057d@015_4299 imān yogasya doṣāṃś ca daśaiva paricakṣate
13,134.057d@015_4300 doṣair vighno varārohe yogināṃ kavibhiḥ smṛtaḥ
13,134.057d@015_4301 kāmaṃ krodhaṃ bhayaṃ svapnaṃ sneham atyaśanaṃ tathā
13,134.057d@015_4302 vaicityaṃ vyādhim ālasyaṃ lobhaṃ ca daśamaṃ smṛtam
13,134.057d@015_4303 etais teṣāṃ bhaved vighno daśabhir devakāritaiḥ
13,134.057d@015_4304 tasmād etān apāsyādau yuñjīta capalaṃ manaḥ
13,134.057d@015_4305 imān api guṇān aṣṭau yogasya paricakṣate
13,134.057d@015_4306 guṇais tair aṣṭabhir dravyam aiśvaryam adhigamyate
13,134.057d@015_4307 aṇimā mahimā caiva prāptiḥ prākāśyalāghave
13,134.057d@015_4308 īśitvaṃ ca vaśitvaṃ ca yatrakāmāvasāyitā
13,134.057d@015_4309 etān aṣṭau guṇān prāpya kathaṃ cid yogināṃ varāḥ
13,134.057d@015_4310 īśāḥ sarvasya lokasya devān apy atiśerate
13,134.057d@015_4311 yogo 'sti naivātyaśino na caikāntam anaśnataḥ
13,134.057d@015_4312 na cātisvapnaśīlasya nātijāgaratas tathā
13,134.057d@015_4313 yuktāhāravihārasya yuktaceṣṭasya karmasu
13,134.057d@015_4314 yuktasvapnāvabodhasya yogo bhavati duḥkhahā
13,134.057d@015_4315 anenaiva vidhānena sāyujye 'pi prakalpate
13,134.057d@015_4316 sāyujyaṃ devasātkṛtya prayuñjītātmabhaktitaḥ
13,134.057d@015_4317 ananyamanasā devi nityaṃ tadgatacetasā
13,134.057d@015_4318 sāyujyaṃ prāpyate devair yatnena mahatā cirāt
13,134.057d@015_4319 havibhir arcanair homaiḥ praṇāmair nityacintayā
13,134.057d@015_4320 arcayitvā yathāśakti svakaṃ devaṃ viśanti te
13,134.057d@015_4321 sāyujyānāṃ viśiṣṭe dve māmakaṃ vaiṣṇavaṃ tathā
13,134.057d@015_4322 māṃ prāpya na nivartante viṣṇuṃ vā śubhalocane
13,134.057d@015_4323 iti te kathito devi yogadharmaḥ sanātanaḥ
13,134.057d@015_4324 umā
13,134.057d@015_4324 na śakyaṃ praṣṭum apy anyair yogadharmas tvayā vinā
13,134.057d@015_4325 triyakṣa tridaśaśreṣṭha tryambaka tridaśādhipa
13,134.057d@015_4326 tripurāntaka kāmāṅgahara tripathagādhara
13,134.057d@015_4327 dakṣayajñapramathana śūlapāṇe 'risūdana
13,134.057d@015_4328 namas te lokapāleśa lokapāla varaprada
13,134.057d@015_4329 naikaśākham aparyantam adhyātmajñānam uttamam
13,134.057d@015_4330 apratarkyam anirdeśyaṃ sāṃkhyayogasamanvitam
13,134.057d@015_4331 bhavatā parituṣṭena śṛṇvantyā mama bhāṣitam
13,134.057d@015_4332 idānīṃ śrotum icchāmi sāyujyaṃ tvadgataṃ vibho
13,134.057d@015_4333 kathaṃ paricaranty ete bhaktās tvāṃ parameṣṭhinam
13,134.057d@015_4334 ācāraḥ kīdṛśas teṣāṃ kena tuṣṭo bhaved bhavān
13,134.057d@015_4335 maheśvaraḥ
13,134.057d@015_4335 varṇyamānaṃ tvayā sākṣāt prīṇayaty adhikaṃ hi mām
13,134.057d@015_4336 hanta te kathayiṣyāmi mama sāyujyam adbhutam
13,134.057d@015_4337 yena tena nivartante yuktāḥ paramayoginaḥ
13,134.057d@015_4338 avyakto 'ham acintyo 'haṃ pūrvair api maharṣibhiḥ
13,134.057d@015_4339 sāṃkhyayogau mayā sṛṣṭau sarvaṃ cāpi carācaram
13,134.057d@015_4340 arcanīyo 'ham īśo 'ham avyayo 'haṃ sanātanaḥ
13,134.057d@015_4341 ahaṃ prasanno bhaktānāṃ dadāmy amaratām api
13,134.057d@015_4342 na māṃ viduḥ suragaṇā munayaś ca tapodhanāḥ
13,134.057d@015_4343 tvatpriyārtham ahaṃ devi madvibhūtiṃ bravīmi te
13,134.057d@015_4344 āśramebhyaś caturbhyo 'haṃ caturo brāhmaṇāñ śubhe
13,134.057d@015_4345 madbhaktān nirmalān puṇyān samānīya tapasvinaḥ
13,134.057d@015_4346 vyācakhye 'haṃ tadā devi yogaṃ pāśupataṃ mahat
13,134.057d@015_4347 gṛhītaṃ tac ca taiḥ sarvaṃ mukhāc ca mama dakṣiṇāt
13,134.057d@015_4348 śrutvā ca triṣu lokeṣu sthāpitaṃ cāpi taiḥ punaḥ
13,134.057d@015_4349 idānīṃ ca tvayā pṛṣṭas tvatpriyārtham anindite
13,134.057d@015_4350 tat sarvaṃ kathayiṣyāmi tat tvam ekamanāḥ śṛṇu
13,134.057d@015_4351 ahaṃ paśupatir nāma madbhaktā ye ca mānavāḥ
13,134.057d@015_4352 sarve pāśupatā jñeyā bhasmadigdhatanūruhāḥ
13,134.057d@015_4353 rakṣārthaṃ maṅgalārthaṃ ca pavitrārthaṃ ca bhāmini
13,134.057d@015_4354 liṅgārthaṃ caiva bhaktānāṃ bhasma dattaṃ mayā purā
13,134.057d@015_4355 tena saṃdigdhasarvāṅgā bhasmanā brahmacāriṇaḥ
13,134.057d@015_4356 jaṭilā muṇḍitā vāpi nānākṛtaśikhaṇḍinaḥ
13,134.057d@015_4357 vikṛtāḥ piṅgalābhāś ca nagnā nānāprahāriṇaḥ
13,134.057d@015_4358 bhaikṣaṃ carantaḥ sarvatra niḥspṛhā niṣparigrahāḥ
13,134.057d@015_4359 kapālahastā madbhaktā manniveśitabuddhayaḥ
13,134.057d@015_4360 caranto nikhilaṃ lokaṃ mama harṣavivardhanāḥ
13,134.057d@015_4361 mama pāśupataṃ divyaṃ yogaśāstram anuttamam
13,134.057d@015_4362 sūkṣmaṃ sarveṣu lokeṣu vimṛśantaś caranti te
13,134.057d@015_4363 evaṃ nityābhiyuktānāṃ madbhaktānāṃ tapasvinām
13,134.057d@015_4364 upāyaṃ cintayāmy āśu yena mām upayānti te
13,134.057d@015_4365 sthāpitaṃ triṣu lokeṣu śivaliṅgaṃ mayā priye
13,134.057d@015_4366 namaskāreṇa vā tasya mucyate sarvakilbiṣaiḥ
13,134.057d@015_4367 iṣṭaṃ dattam adhītaṃ ca yajñāś ca sahadakṣiṇāḥ
13,134.057d@015_4368 śivaliṅgapraṇāmasya kalāṃ nārhanti ṣoḍaśīm
13,134.057d@015_4369 arcayā śivaliṅgasya parituṣyāmy ahaṃ priye
13,134.057d@015_4370 śivaliṅgārcanāyāṃ tu vidhānam api me śṛṇu
13,134.057d@015_4371 gokṣīranavanītābhyām arcayed yaḥ śivaṃ mama
13,134.057d@015_4372 iṣṭasya hayamedhasya yat phalaṃ tasya tad bhavet
13,134.057d@015_4373 ghṛtamaṇḍena yo nityam arcayed dhi śivaṃ mama
13,134.057d@015_4374 sa phalaṃ prāpnuyān martyo brāhmaṇasyāgnihotriṇaḥ
13,134.057d@015_4375 kevalenāpi toyena snāpayed yaḥ śivaṃ mama
13,134.057d@015_4376 sa cāpi labhate puṇyaṃ matpriyaś ca bhaven naraḥ
13,134.057d@015_4377 saghṛtaṃ gugguluṃ samyag dhūpayed yaḥ śivāntike
13,134.057d@015_4378 gosavasya tu yajñasya yat phalaṃ tasya tad bhavet
13,134.057d@015_4379 yas tu guggulupiṇḍena kevalenāpi dhūpayet
13,134.057d@015_4380 tasya rukmapradānasya yat phalaṃ tasya tad bhavet
13,134.057d@015_4381 yas tu nānāvidhaiḥ puṣpair mama liṅgaṃ samarcayet
13,134.057d@015_4382 sa hi dhenusahasrasya dattasya phalam āpnuyāt
13,134.057d@015_4383 yas tu deśāntaraṃ gatvā śivaliṅgaṃ samarcayet
13,134.057d@015_4384 tasmāt sarvamanuṣyeṣu nāsti me priyakṛttamaḥ
13,134.057d@015_4385 evaṃ nānāvidhair dravyaiḥ śivaliṅgaṃ samarcayet
13,134.057d@015_4386 matprasādān manuṣyeṣu na punar jāyate naraḥ
13,134.057d@015_4387 arcanābhir namaskārair upahāraiḥ stavair api
13,134.057d@015_4388 bhakto mām arcayen nityaṃ śivaliṅgeṣv atandritaḥ
13,134.057d@015_4389 palāśabilvapatrāṇi rājavṛkṣasrajas tathā
13,134.057d@015_4390 arkapuṣpāṇi medhyāni matpriyāṇi viśeṣataḥ
13,134.057d@015_4391 phalaṃ vā yadi vā śākaṃ puṣpaṃ vā yadi vā jalam
13,134.057d@015_4392 dattaṃ saṃprīṇayed devi bhaktair madgatamānasaiḥ
13,134.057d@015_4393 mamābhiparituṣṭasya nāsti loke sudurlabham
13,134.057d@015_4394 tasmāt te satataṃ bhaktā mām evābhyarcayanty uta
13,134.057d@015_4395 madbhaktā na vinaśyanti madbhaktā vītakalmaṣāḥ
13,134.057d@015_4396 madbhaktāḥ sarvalokeṣu pūjanīyā viśeṣataḥ
13,134.057d@015_4397 maddveṣiṇaś ca ye martyā madbhaktadveṣiṇas tathā
13,134.057d@015_4398 yānti te narakaṃ kṣipram iṣṭvā kratuśatair api
13,134.057d@015_4399 etat te sarvam ākhyātaṃ yogaṃ pāśupataṃ mama
13,134.057d@015_4400 madbhaktair manujair devi śrāvyam etad dine dine
13,134.057d@015_4401 śṛṇuyād yaḥ paṭhed vāpi mamaitaṃ dharmaniścayam
13,134.057d@015_4402 nāradaḥ
13,134.057d@015_4402 svargaṃ kīrtiṃ dhanaṃ dhānyaṃ labheta sa narottamaḥ
13,134.057d@015_4403 evam uktvā mahādevaḥ śrotukāmaḥ svayaṃ prabhuḥ
13,134.057d@015_4404 maheśvaraḥ
13,134.057d@015_4404 anukūlāṃ priyāṃ bhāryāṃ pārśvasthāṃ samabhāṣata
13,134.057d@015_4405 parāvarajñe dharmāṇāṃ tapovananivāsinām
13,134.057d@015_4406 dīkṣādamaśamopete satataṃ vratacāriṇi
13,134.057d@015_4407 pṛcchāmi tvā varārohe pṛṣṭā vada mamepsitam
13,134.057d@015_4408 sāvitrī brahmaṇaḥ patnī kauśikasya śacī śubhā
13,134.057d@015_4409 lakṣmīr viṣṇoḥ priyatamā dhṛtir bhāryā yamasya tu
13,134.057d@015_4410 mārkaṇḍeyasya dhūmorṇā ṛddhir vaiśravaṇasya tu
13,134.057d@015_4411 varuṇasya tathā gaurī savituś ca suvarcalā
13,134.057d@015_4412 rohiṇī śaśino bhāryā svāhā vahner aninditā
13,134.057d@015_4413 kaśyapasyāditiś caiva vasiṣṭhasyāpy arundhatī
13,134.057d@015_4414 etāś cānyāś ca devyas tu sarvās tāḥ patidevatāḥ
13,134.057d@015_4415 śrūyante lokavikhyātās tvayā caiva sahoṣitāḥ
13,134.057d@015_4416 tābhiś ca pūjitā sā tvam anuvṛttyānubhāṣaṇaiḥ
13,134.057d@015_4417 tasmāt tvāṃ paripṛcchāmi dharmajñe lokasaṃmate
13,134.057d@015_4418 strīdharmaṃ śrotum icchāmi tvayaiva samudāhṛtam
13,134.057d@015_4419 sadharmacāriṇī me tvaṃ samānavratacāriṇī
13,134.057d@015_4420 samānasārā vīryeṇa mayaiva tvaṃ śubhānane
13,134.057d@015_4421 mamaivārdhāc charīrasya nirmitāsi purā śubhe
13,134.057d@015_4422 surakāryaṃ karoṣi tvaṃ lokasaṃdhāraṇī tathā
13,134.057d@015_4423 ayaṃ hi strīgaṇas tvāṃ tu anuyāti na muñcati
13,134.057d@015_4424 tvatprasādād dhitaṃ śrotuṃ strīvṛttaṃ śubhalakṣaṇe
13,134.057d@015_4425 tvayā coktaṃ viśeṣeṇa gurubhūtaṃ hi tiṣṭhati
13,134.057d@015_4426 striya eva sadā loke strīgaṇasya gatiḥ priye
13,134.057d@015_4427 śaśvad gaur goṣu gaccheta nānyatra ramate manaḥ
13,134.057d@015_4428 evaṃ lokagatir devi ādiprabhṛti vartate
13,134.057d@015_4429 pramadoktaṃ tu yat kiṃ cit tat strīṣu bahu manyate
13,134.057d@015_4430 na tathā manyate strīṣu puruṣoktam anindite
13,134.057d@015_4431 tvayaiva vidito hy arthaḥ strīṇāṃ dharmaḥ sanātanaḥ
13,134.057d@015_4432 tasmāt tvā paripṛcchāmi pṛṣṭā vada mamepsitam
13,134.057d@015_4432 nāradaḥ
13,134.057d@015_4433 evam uktā tadā devī mahādevena śobhanā
13,134.057d@015_4434 sodvegā ca salajjā ca nāvadat tatra kiṃ cana
13,134.057d@015_4435 punaḥ punas tadā devo devīṃ kim iti cābravīt
13,134.057d@015_4436 bahuśaś coditā devī savrīḍā cedam abravīt
13,134.057d@015_4436 umā
13,134.057d@015_4437 bhagavan devadeveśa surāsuranamaskṛta
13,134.057d@015_4438 maheśvaraḥ
13,134.057d@015_4438 tvadantike mayā vaktuṃ strīṇāṃ dharmaṃ kathaṃ bhavet
13,134.057d@015_4439 manniyogād avaśyaṃ tu vaktavyaṃ hi mama priye
13,134.057d@015_4439 umā
13,134.057d@015_4440 imā nadyo mahādeva sarvatīrthodakānvitāḥ
13,134.057d@015_4441 upasparśanahetos tvāṃ na tyajanti samīpataḥ
13,134.057d@015_4442 etābhiḥ saha saṃmantrya pravakṣyāmi tavepsitam
13,134.057d@015_4443 ayuktaṃ satsu tajjñeṣu tān atikramya bhāṣitum
13,134.057d@015_4444 nāradaḥ
13,134.057d@015_4444 mayā saṃmānitāś caiva bhaviṣyanti saridvarāḥ
13,134.057d@015_4445 iti matvā mahādevī nadīr devīḥ samāhvayat
13,134.057d@015_4446 vipāśāṃ ca vitastāṃ ca candrabhāgāṃ sarasvatīm
13,134.057d@015_4447 śatadruṃ devikāṃ sindhuṃ gomatīṃ kauśikīṃ tathā
13,134.057d@015_4448 yamunāṃ narmadāṃ caiva kāverīm atha nimnagām
13,134.057d@015_4449 tathā devanadīṃ gaṅgāṃ prāptāṃ tripathagāṃ śubhām
13,134.057d@015_4450 sarvatīrthodakavahāṃ sarvapāpavināśanīm
13,134.057d@015_4451 umā
13,134.057d@015_4451 etā nadīḥ samāhūya samudvīkṣyedam abravīt
13,134.057d@015_4452 he he puṇyāḥ saricchreṣṭhāḥ sarvapāpavinodakāḥ
13,134.057d@015_4453 jñānavijñānasaṃpannāḥ śṛṇudhvaṃ vacanaṃ mama
13,134.057d@015_4454 ayaṃ bhagavatā praśna uktaḥ strīdharmam āśritaḥ
13,134.057d@015_4455 na caikayā mayā sādhyas tasmād vas tv ānayāmy aham
13,134.057d@015_4456 yuṣmābhis tad vicāryaiva vaktum icchāmi śobhanāḥ
13,134.057d@015_4457 nāradaḥ
13,134.057d@015_4457 tat kathaṃ devadevāya vācyaḥ strīdharma uttamaḥ
13,134.057d@015_4458 iti pṛṣṭās tayā devyā devanadyaś cakampire
13,134.057d@015_4459 tāsāṃ śreṣṭhatamā gaṅgā vacanaṃ cedam abravīt
13,134.057d@015_4460 dhanyāś cānugṛhītāḥ sma anena vacanena te
13,134.057d@015_4461 yā tvaṃ surāsurair mānyā nadīr mānayase 'naghe
13,134.057d@015_4462 tavaivārhanti kalyāṇi evaṃ sāntvaprasādanam
13,134.057d@015_4463 aśakyam api ye mūrkhāḥ svātmasaṃbhāvanāyutāḥ
13,134.057d@015_4464 vākyaṃ vadanti saṃsatsu svayam eva yatheṣṭataḥ
13,134.057d@015_4465 yaḥ śaktaś cānahaṃvādī sudurlabhatamo mataḥ
13,134.057d@015_4466 tvaṃ hi śaktā satī devī vaktuṃ praśnam aśeṣataḥ
13,134.057d@015_4467 vyāhartuṃ necchasi strītvāt saṃpūjayasi nas tathā
13,134.057d@015_4468 tvaṃ hi devasamā devi ūhāpohaviśāradā
13,134.057d@015_4469 divyajñānayutā devi divyajñānendhanedhitā
13,134.057d@015_4470 tvam evārhasi tad vaktuṃ strīṇāṃ dharmaṃ śubhāśubham
13,134.057d@015_4471 yācāmahe vayaṃ śrotum amṛtaṃ tvanmukhodgatam
13,134.057d@015_4472 kuru devi priyaṃ devi vada strīdharmam uttamam
13,134.057d@015_4472 nāradaḥ
13,134.057d@015_4473 evaṃ prasāditā devī gaṅgayā lokapūjitā
13,134.057d@015_4474 umā
13,134.057d@015_4474 prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī
13,134.057d@015_4475 bhagavan devadeveśa sureśvara maheśvara
13,134.057d@015_4476 tvatprasādāt suraśreṣṭha tavaiva priyakāmyayā
13,134.057d@015_4477 nāradaḥ
13,134.057d@015_4477 tam ahaṃ kīrtayiṣyāmi yathāvac chrotum arhasi
13,134.057d@015_4478 evaṃ bruvantyāṃ strīdharmaṃ devyāṃ devasya śāsanāt
13,134.057d@015_4479 ṛṣigandharvayakṣāṇāṃ yoṣitaś cāpsarogaṇāḥ
13,134.057d@015_4480 nāgabhūtastriyaś caiva nadyaś caiva samāgatāḥ
13,134.057d@015_4481 śrotukāmāḥ paraṃ vākyaṃ sarvāḥ paryavatasthire
13,134.057d@015_4482 umā devī mudā yuktā pūjyamānāṅganāgaṇaiḥ
13,134.057d@015_4483 ānṛśaṃsyaparā devī satataṃ strīgaṇaṃ prati
13,134.057d@015_4484 strīgaṇasya hitārthāya bhavapriyacikīrṣayā
13,134.057d@015_4485 umā
13,134.057d@015_4485 vaktuṃ vacanam ārebhe strīṇāṃ dharmāśritaṃ hitam
13,134.057d@015_4486 bhagavan sarvadharmajña śrūyatāṃ vacanaṃ mama
13,134.057d@015_4487 ṛtuprāptā suśuddhā yā kanyā sety abhidhīyate
13,134.057d@015_4488 tāṃ tu kanyāṃ pitā mātā bhrātā mātula eva vā
13,134.057d@015_4489 pitṛvyaś ceti pañcaite dātuṃ prabhavatāṃ gatāḥ
13,134.057d@015_4490 vivāhāś ca tathā pañca tāsāṃ dharmārthakāraṇāt
13,134.057d@015_4491 kāmataś ca mitho dānaṃ bhayāc ca prasabhāt tathā
13,134.057d@015_4492 dattā yasya bhaved bhāryā eteṣāṃ yena kena cit
13,134.057d@015_4493 dātāraḥ saṃvimṛśyaiva dātum arhanti nānyathā
13,134.057d@015_4494 uttamānāṃ tu varṇānāṃ mantravatpāṇisaṃgrahaḥ
13,134.057d@015_4495 vivāhakaraṇaṃ cāhuḥ śūdrāṇāṃ saṃprayogataḥ
13,134.057d@015_4496 yadā dattā bhavet kanyā tasmai bhāryārthine svakaiḥ
13,134.057d@015_4497 tadāprabhṛti sā nārī daśarātraṃ vivarjya ca
13,134.057d@015_4498 manasā karmaṇā vācā hy anukūlā ca sā bhavet
13,134.057d@015_4499 iti bhartṛvrataṃ kuryāt patim uddiśya śobhanā
13,134.057d@015_4500 tadāprabhṛti sā nārī tat tat kuryāt patipriyam
13,134.057d@015_4501 yad yad icchati vai bhartā dharmakāmārthakāraṇāt
13,134.057d@015_4502 tadaivānupriyā bhūtvā tathaivopacaret patim
13,134.057d@015_4503 pativratātvaṃ nārīṇām etad eva samāsataḥ
13,134.057d@015_4504 tādṛśā sā bhaven nityaṃ yādṛśas tu bhavet patiḥ
13,134.057d@015_4505 śubhāśubhasamācāre etad vṛttaṃ samāsataḥ
13,134.057d@015_4506 daivataṃ satataṃ sādhvī bhartāraṃ yānupaśyati
13,134.057d@015_4507 daivam eva bhavet tasyāḥ patir ity avagamyate
13,134.057d@015_4508 etasmin kāraṇe deva paurāṇī śrūyate śrutiḥ
13,134.057d@015_4509 kathayāmi prasādāt te śṛṇu deva samāhitaḥ
13,134.057d@015_4510 kasya cit tv atha viprasya bhārye hi dve babhūvatuḥ
13,134.057d@015_4511 tayor ekā dharmakāmā devān uddiśya bhaktitaḥ
13,134.057d@015_4512 bhartāram avamatyaiva devatāsu samāhitā
13,134.057d@015_4513 cakāra vipulaṃ dharmaṃ pūjanārcanayānvitam
13,134.057d@015_4514 aparā dharmakāmā ca patim uddiśya śobhanā
13,134.057d@015_4515 bhartāraṃ daivataṃ kṛtvā cakāra kila tatpriyam
13,134.057d@015_4516 evaṃ saṃvartamāne tu yugapan maraṇe 'dhvani
13,134.057d@015_4517 gate kila mahādeva tatraikā yā pativratā
13,134.057d@015_4518 devapriyāyāṃ tiṣṭhantyāṃ puṇyalokaṃ jagāma sā
13,134.057d@015_4519 devapriyā ca tiṣṭhantī vilalāpa suduḥkhitā
13,134.057d@015_4520 tāṃ yamo lokapālas tu babhāṣe puṣkalaṃ vacaḥ
13,134.057d@015_4521 mā śocīs tvaṃ nivartasva na lokāḥ santi te śubhe
13,134.057d@015_4522 svadharmavimukhāsi tvaṃ tasmāl lokā na santi te
13,134.057d@015_4523 daivataṃ hi patir nāryāḥ sthāpitaṃ sarvadaivataiḥ
13,134.057d@015_4524 avamatya śubhe taṃ tvaṃ kathaṃ lokān gamiṣyasi
13,134.057d@015_4525 mohena tvaṃ varārohe na jānīṣe svadaivatam
13,134.057d@015_4526 patimatyā striyā kāryo dharmaḥ patyarpitas tv iti
13,134.057d@015_4527 tasmāt tvaṃ hi nivartasva kuru patyāśritaṃ hitam
13,134.057d@015_4528 tadā gantāsi lokāṃs tān yān gacchanti pativratāḥ
13,134.057d@015_4529 nānyathā śakyate prāptuṃ patnīnāṃ loka uttamaḥ
13,134.057d@015_4530 yamenaivaṃvidhaṃ coktvā nivṛtya punar eva sā
13,134.057d@015_4531 babhūva patim ālambya patipriyaparāyaṇā
13,134.057d@015_4532 evam etan mahādeva daivataṃ hi patiḥ striyaḥ
13,134.057d@015_4533 umā
13,134.057d@015_4533 tasmāt patiparā bhūtvā patiṃ paricared iti
13,134.057d@015_4534 patimatyā divārātraṃ vṛttāntaḥ śrūyatāṃ śubhaḥ
13,134.057d@015_4535 patyuḥ pūrvaṃ samutthāya prātaḥkarma samādiśet
13,134.057d@015_4536 patyur bhāvaṃ viditvā tu paścāt saṃbodhayet patim
13,134.057d@015_4537 tataḥ paurvāhṇikaṃ kāryaṃ svayaṃ kuryād yathāvidhi
13,134.057d@015_4538 nivedya ca tathāhāraṃ yathā saṃpadyatām iti
13,134.057d@015_4539 tathaiva kuryāt tat sarvaṃ yathā patyuḥ priyaṃ bhavet
13,134.057d@015_4540 yathā patyus tathā bhartur gurūṇāṃ pratipadyate
13,134.057d@015_4541 śuśrūṣāpoṣaṇavidhau patipriyacikīrṣayā
13,134.057d@015_4542 bhartur niṣkramaṇe kāryaṃ saṃsmared apramādataḥ
13,134.057d@015_4543 āgataṃ tu patiṃ dṛṣṭvā sahasā paricārakaiḥ
13,134.057d@015_4544 svayaṃ kurvīta saṃprītyā kāyaśramaharaṃ param
13,134.057d@015_4545 pādyāsanābhyāṃ śayanair vākyaiś ca hṛdayapriyaiḥ
13,134.057d@015_4546 atithīnām āgamane prītiyuktā sadā bhavet
13,134.057d@015_4547 karmaṇā vacanenāpi toṣayed atithīn sadā
13,134.057d@015_4548 maṅgalyaṃ gṛhaśaucaṃ ca sarvopakaraṇāni ca
13,134.057d@015_4549 sarvakālam avekṣeta kārayantī ca kurvatī
13,134.057d@015_4550 dharmakārye tu saṃprāpte tadvad dharmaparā bhavet
13,134.057d@015_4551 arthakārye punar bhartuḥ pramādālasyavarjitā
13,134.057d@015_4552 sā yatnaṃ paramaṃ kuryāt tasya sāhāyyakāraṇāt
13,134.057d@015_4553 yugaṃdharā bhavet sādhvī patyur dharmārthayoḥ sadā
13,134.057d@015_4554 vihārakāle vai bhartur jñātvā bhāvaṃ hṛdi sthitam
13,134.057d@015_4555 alaṃkṛtya yathāyogaṃ hāvabhāvasamanvitā
13,134.057d@015_4556 vākyair madhurasaṃyuktaiḥ smayantī toṣayet patim
13,134.057d@015_4557 yena yena yathā tuṣyet tathā sā toṣayet patim
13,134.057d@015_4558 kaṭhorāṇi na vācyāni anyadā pramadāntare
13,134.057d@015_4559 yasyāṃ kāmī bhaved bhartā tasyāḥ prītikarā bhavet
13,134.057d@015_4560 apramādaṃ puraskṛtya manasā joṣayet patim
13,134.057d@015_4561 anantaraṃ tathānyeṣāṃ bhojanāvekṣaṇaṃ caret
13,134.057d@015_4562 dāsīdāsabalīvardāṃś caṇḍālāṃś ca śunas tathā
13,134.057d@015_4563 anāthān kṛpaṇāṃś caiva bhikṣukāṃś ca tathaiva ca
13,134.057d@015_4564 pūjayed balibhaikṣeṇa patyur dharmavivṛddhaye
13,134.057d@015_4565 kupitaṃ vārthahīnaṃ vā śrāntaṃ vopacaret patim
13,134.057d@015_4566 yathā sa tuṣṭaḥ svasthaś ca bhavet saṃtoṣayet patim
13,134.057d@015_4567 tathā kuṭumbacintāyāṃ vivāde cārthasaṃśaye
13,134.057d@015_4568 āhūtā ca sahāyārthaṃ tadā priyahitaṃ vadet
13,134.057d@015_4569 apriyaṃ vā hitaṃ brūyāt tasya kāmārthakāṅkṣayā
13,134.057d@015_4570 ekāntacaryākathanaṃ kalahaṃ varjayet paraiḥ
13,134.057d@015_4571 bahir ālokanaṃ caiva mohaṃ vrīḍāṃ ca paiśunam
13,134.057d@015_4572 bahvāśitvaṃ divāsvapnam evamādīni varjayet
13,134.057d@015_4573 rahasy ekāsanaṃ sādhvī na kuryād ātmajair api
13,134.057d@015_4574 yad yad dadyān nidhatsveti nyāsavat paripālayet
13,134.057d@015_4575 vismṛtaṃ vā patidravyaṃ pratidadyāt svaśaucataḥ
13,134.057d@015_4576 yat kiṃ cit patinā dattaṃ tal labdhvā sumukhī bhavet
13,134.057d@015_4577 atiyācñām atīrṣyāṃ ca dūrataḥ parivarjayet
13,134.057d@015_4578 bālavad vṛddhavan nāryāḥ sadaivāturavat patiḥ
13,134.057d@015_4579 bhāryayā vratam ity eva bhartavyaḥ satataṃ vibho
13,134.057d@015_4580 etat pativratāvṛttam uktaṃ deva samāsataḥ
13,134.057d@015_4581 na ca bhoge na caiśvarye na dhane na sukhe tathā
13,134.057d@015_4582 spṛhā yasyā yathā patyau sā nārīṇāṃ pativratā
13,134.057d@015_4583 patir hi daivataṃ strīṇāṃ patir bandhuḥ patir gatiḥ
13,134.057d@015_4584 nānyāṃ gatim ahaṃ paśye pramadānāṃ yathā patiḥ
13,134.057d@015_4585 jātiṣv api ca vai strītvaṃ viśiṣṭam iti me matiḥ
13,134.057d@015_4586 kāyakleśena mahatā puruṣaḥ prāpnuyāt phalam
13,134.057d@015_4587 tat sarvaṃ labhate nārī sevantīndriyagocarān
13,134.057d@015_4588 yathāsukhaṃ patimatī sarvaṃ patyanukūlataḥ
13,134.057d@015_4589 īdṛśaṃ dharmasaukaryaṃ paśyadhvaṃ pramadāḥ prati
13,134.057d@015_4590 etad vismṛtya vartante kustriyaḥ pāpamohitāḥ
13,134.057d@015_4591 tapaścaryā ca dānaṃ ca patau tasyāḥ samarpitau
13,134.057d@015_4592 rūpaṃ kulaṃ yaśaḥ svargaḥ sarvaṃ tasmin pratiṣṭhitam
13,134.057d@015_4593 evaṃvṛttasamācārā svavṛttenaiva śobhanā
13,134.057d@015_4594 patinā ca samaṃ gacchet puṇyalokān svakarmaṇā
13,134.057d@015_4595 vṛddho virūpo bībhatsur dhanavān nirdhano 'pi vā
13,134.057d@015_4596 evaṃbhūto 'pi bhartā vai strīṇāṃ bhūṣaṇam uttamam
13,134.057d@015_4597 āḍhyaṃ vā rūpayuktaṃ vā virūpaṃ dhanavarjitam
13,134.057d@015_4598 yā patiṃ toṣayet sādhvī sā nārīṇāṃ pativratā
13,134.057d@015_4599 daridrāṃś ca virūpāṃś ca pramūḍhān kuṣṭhasaṃyutān
13,134.057d@015_4600 evaṃvidhān patīn deva toṣayitvā pativratā
13,134.057d@015_4601 upary upari tāṃl lokān patyaiva saha gacchati
13,134.057d@015_4602 evaṃ pravartamānāyāḥ patiḥ pūrvaṃ mriyeta cet
13,134.057d@015_4603 tadānumaraṇaṃ gacchet punar dharmaṃ careta vā
13,134.057d@015_4604 umā
13,134.057d@015_4604 etad evaṃ mayā proktaṃ strīṇāṃ dharmāśritaṃ hitam
13,134.057d@015_4605 evam etan mayā proktaṃ striyas tu bahudhā smṛtāḥ
13,134.057d@015_4606 devatānāgagandharvamanuṣyā iti naikadhā
13,134.057d@015_4607 saumyaśīlāḥ śubhācārāḥ sarvās tāḥ saṃbhavanti hi
13,134.057d@015_4608 athāśubhaṃ pravakṣyāmi strīṇāṃ vṛttaṃ maheśvara
13,134.057d@015_4609 āsuryaś caiva paiśācyo rākṣasyaś ca bhavanti yāḥ
13,134.057d@015_4610 tāsāṃ vṛttam aśeṣeṇa śrūyatāṃ lokakāraṇāt
13,134.057d@015_4611 nyāyato vānyathā proktā bhāvadoṣasamanvitāḥ
13,134.057d@015_4612 bhartṝn apacaranty eva rāgadveṣabalātkṛtāḥ
13,134.057d@015_4613 svadharmavimukhā bhūtvā praduṣyanti yatas tataḥ
13,134.057d@015_4614 pravṛddhaviṣayā nityaṃ pratikūlaṃ vadanti ca
13,134.057d@015_4615 arthān vināśayanty eva na gṛhṇanti hitaṃ kva cit
13,134.057d@015_4616 svabuddhiniratā bhūtvā jīvanti ca yathā tathā
13,134.057d@015_4617 guṇavatyaḥ kva cid bhūtvā patidharmaparā iva
13,134.057d@015_4618 punar bhavanti pāpiṣṭhā viṣamaṃ vṛttam āśritāḥ
13,134.057d@015_4619 anavasthitamaryādā bahuveṣā vyayapriyāḥ
13,134.057d@015_4620 asaṃtuṣṭāś ca lubdhāś ca īrṣyākrodhayutā bhṛśam
13,134.057d@015_4621 bhogapriyā hitadveṣyāḥ kāmabhogaparāyaṇāḥ
13,134.057d@015_4622 patīn paribhavanty eva pratikūlaparāyaṇāḥ
13,134.057d@015_4623 prāyaśo 'nṛtabhūyiṣṭhā gurūṇāṃ pratilomakāḥ
13,134.057d@015_4624 evaṃyuktasamācārā āsuraṃ bhāvam āśritāḥ
13,134.057d@015_4625 aparāḥ pāpakāriṇyaḥ satataṃ kalahapriyāḥ
13,134.057d@015_4626 paruṣā rūkṣavacanā nirghṛṇā nirapatrapāḥ
13,134.057d@015_4627 niḥsnehāḥ kopanāś caiva bhartṛputrasvabandhuṣu
13,134.057d@015_4628 ghorā māṃsapriyā nityaṃ hasanti ca rudanti ca
13,134.057d@015_4629 patīn vyabhicaranty evam unmārgeṇa yathā tathā
13,134.057d@015_4630 bandhubhir bhartsitā bhūtvā gṛhakāryāṇi kurvate
13,134.057d@015_4631 atha vā bhartsitā deva nīcavṛttāḥ svabandhuṣu
13,134.057d@015_4632 tathaivātmavadhaṃ ghoraṃ vyavasyeyur na saṃśayaḥ
13,134.057d@015_4633 nirdayā niranukrośāḥ kuṭumbārthavilopanāḥ
13,134.057d@015_4634 dharmārtharahitā ghorāḥ satataṃ kurvate kriyāḥ
13,134.057d@015_4635 anarthanipuṇāḥ pāpāḥ paraprāṇeṣu nirdayāḥ
13,134.057d@015_4636 evaṃyuktasamācārāḥ striyaḥ paiśācyam āśritāḥ
13,134.057d@015_4637 aparā mohasaṃyuktā nirlajjā rodanapriyāḥ
13,134.057d@015_4638 aśuddhā maladigdhāṅgāḥ pānamāṃsaratā bhṛśam
13,134.057d@015_4639 vadanty anṛtavākyāni hasanti vilapanti ca
13,134.057d@015_4640 duṣprasādā mahākrodhāḥ svapnaśīlā nirantaram
13,134.057d@015_4641 tāmasyo naṣṭatattvārthā mandaśīlā mahodarāḥ
13,134.057d@015_4642 bhuñjanti vividhaṃ siddhaṃ bhojanaṃ tīvrasaṃbhramāḥ
13,134.057d@015_4643 guṇarūpavayoyuktaṃ patiṃ kāmukam uttamam
13,134.057d@015_4644 hitvānyān eva gacchanti sarvathā bhṛśapāpikāḥ
13,134.057d@015_4645 nirlajjā dharmasaṃdigdhāḥ pratikūlāḥ samantataḥ
13,134.057d@015_4646 evaṃyuktasamācārāḥ striyo rākṣasyam āśritāḥ
13,134.057d@015_4647 evaṃvidhānāṃ sarvāsāṃ na paratreha vā sukham
13,134.057d@015_4648 etāsām eva kustrīṇāṃ mṛtānāṃ ca maheśvara
13,134.057d@015_4649 asaṃśayaṃ ciraṃ kālaṃ narake vāsa iṣyate
13,134.057d@015_4650 narakād dhi vimuktānāṃ kathaṃ cit kālaparyayāt
13,134.057d@015_4651 iṣyate janma mānuṣyaṃ kaṣṭaṃ tatrāpi bhuñjate
13,134.057d@015_4652 tāsāṃ duṣkṛtasaṃyogād duḥkhaṃ janmāntareṣv api
13,134.057d@015_4653 daridrāḥ kleśabhūyiṣṭhā virūpāḥ kutsitāḥ paraiḥ
13,134.057d@015_4654 vidhavā durbhagā vāpi labhante duḥkham īdṛśam
13,134.057d@015_4655 śatavarṣasahasrāntam ātmānaṃ vyabhicāriṇī
13,134.057d@015_4656 nayej jāraṃ ca nirayaṃ patiṃ pāpena yojayet
13,134.057d@015_4657 etad yadi tu vijñāya punaś ced dhitam ātmanaḥ
13,134.057d@015_4658 kuryur bhartāram āśritya tathā dharmam avāpnuyuḥ
13,134.057d@015_4659 abhisaṃyānti tā lokān puṇyān paramaśobhanān
13,134.057d@015_4660 avamatya tu yāḥ pūrvaṃ patiṃ duṣṭena cetasā
13,134.057d@015_4661 vartamānāś ca satataṃ bhartṝṇāṃ pratikūlatām
13,134.057d@015_4662 bhartrānumaraṇaṃ kāle yāḥ kurvanti tathāvidhāḥ
13,134.057d@015_4663 kāmāt krodhād bhayān mohād apahāsyā bhavanti tāḥ
13,134.057d@015_4664 ādiprabhṛti kustrīṇāṃ tathānumaraṇaṃ vṛthā
13,134.057d@015_4665 ādiprabhṛti yā sādhvī bhartuḥ priyaparāyaṇā
13,134.057d@015_4666 ūrdhvaṃ gacchati sā tatra bhartrānumaraṇaṃ gatā
13,134.057d@015_4667 evaṃ mṛtāyā vai lokān ahaṃ paśyāmi cakṣuṣā
13,134.057d@015_4668 spṛhaṇīyān suragaṇair yān gacchanti pativratāḥ
13,134.057d@015_4669 atha vā bhartari mṛte vaidhavyaṃ dharmam āśritā
13,134.057d@015_4670 mṛtaṃ ca patim uddiśya kuryāc caivaṃvidhaṃ tapaḥ
13,134.057d@015_4671 evaṃ gacchati sā nārī patīnāṃ lokam uttamam
13,134.057d@015_4672 ramaṇīyam anirdeśyaṃ duṣprāpaṃ devamānuṣaiḥ
13,134.057d@015_4673 prāpnuyāt tādṛśaṃ lokaṃ kevalaṃ yā pativratā
13,134.057d@015_4674 iti te kathitaṃ deva strīṇāṃ dharmam anuttamam
13,134.057d@015_4675 tavaiva priyakāminyā yan mayoktaṃ tavāgrataḥ
13,134.057d@015_4676 nāradaḥ
13,134.057d@015_4676 cāpalyān mama deveśa tad bhavān kṣantum arhati
13,134.057d@015_4677 evaṃ vadantīṃ rudrāṇīṃ lajjābhāvasamanvitām
13,134.057d@015_4678 toṣayām āsa deveśo vācā saṃpūjayan priyām
13,134.057d@015_4679 ṛṣayo devagandharvāḥ sāsurāḥ sāpsarogaṇāḥ
13,134.057d@015_4680 daivatapramadāś cāpi devanadyaś ca saṃgatāḥ
13,134.057d@015_4681 praṇamya śirasā devīṃ stutibhiś cāpi tuṣṭuvuḥ
13,134.057d@015_4682 pūjayām āsur apare devadevaṃ mudā yutāḥ
13,134.057d@015_4683 apare vismayān nocus tam artham abhicintya vai
13,134.057d@015_4684 saṃprahṛṣṭamanāḥ śarvaḥ saṃvādaṃ cintayan muhuḥ
13,134.057d@015_4685 tatra tasmin kṣaṇe devīṃ devo vacanam abravīt
13,134.057d@015_4686 śṛṇu kalyāṇi madvākyaṃ yad idaṃ tu tvayā mayā
13,134.057d@015_4687 kṛtaṃ saṃvādam abhavat tat trilokaṃ gamiṣyati
13,134.057d@015_4688 puṇyaṃ pavitram ākhyānaṃ bhavitā tan na saṃśayaḥ
13,134.057d@015_4689 ya idaṃ śrāvayed vidvān saṃvādaṃ tv āvayoḥ priye
13,134.057d@015_4690 śucir bhūtvā narān yuktān sa yajñaphalam āpnuyāt
13,134.057d@015_4691 ye tv enaṃ śṛṇuyur nityaṃ dharmyaṃ tadgatamānasāḥ
13,134.057d@015_4692 śravaṇād eva teṣāṃ tu mahad dharmaphalaṃ bhavet
13,134.057d@015_4693 kathayec chṛṇuyād vāpi yaḥ kaś cin nityam āhnikam
13,134.057d@015_4694 sa bhaven matpriyo devi taṃ smarāmi dine dine
13,134.057d@015_4695 ya imaṃ paṭhate nityaṃ saṃvādaṃ cāvayoḥ śubham
13,134.057d@015_4696 kīrtim āyuṣyam ārogyaṃ paratreha sa vindati
13,134.057d@015_4696 nāradaḥ
13,134.057d@015_4697 śrutvā cemaṃ prayoktā tu kathaṃ sa na bhaven mahān
13,134.057d@015_4698 ity uktvā sa mahādevas tatraivāntaradhīyata
13,134.057d@015_4699 devīṃ devaṃ vayaṃ tatra nāpaśyāma prabhāvataḥ
13,134.057d@015_4700 evaṃ purā mayāścaryaṃ dṛṣṭaṃ haimavate vane
13,134.057d@015_4701 caratā tīrthayātrārthaṃ purā keśiniṣūdana
13,134.057d@015_4702 bhīṣmaḥ
13,134.057d@015_4702 tad adya kathitaṃ sarvaṃ tava keśava śṛṇvataḥ
13,134.057d@015_4703 etāvad uktvā devarṣir nārado virarāma ha
13,134.057d@015_4704 vaiśaṃpāyanaḥ
13,134.057d@015_4704 tad adya nikhilenaiva kathitaṃ te yudhiṣṭhira
13,134.057d@015_4705 dharmarājas tu tac chrutvā bhrātṛbhir mudito 'bhavat
13,134.057d@015_4706 tat sarvaṃ nikhilaṃ proktaṃ taveha janamejaya
13,134.057d@016_0000 ṛṣayaḥ
13,134.057d@016_0001 pinākin bhaganetraghna sarvalokanamaskṛta
13,134.057d@016_0002 maheśvaraḥ
13,134.057d@016_0002 māhātmyaṃ vāsudevasya śrotum icchāma śaṃkara
13,134.057d@016_0003 pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ
13,134.057d@016_0004 kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ
13,134.057d@016_0005 daśabāhur mahātejā devatāriniṣūdanaḥ
13,134.057d@016_0006 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ
13,134.057d@016_0007 brahmā tasyodaraśayas tathāhaṃ ca śirobhavaḥ
13,134.057d@016_0008 śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ
13,134.057d@016_0009 ṛṣayo dehasaṃbhūtās tasya lokāś ca śāśvatāḥ
13,134.057d@016_0010 pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ
13,134.057d@016_0011 so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ
13,134.057d@016_0012 saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca
13,134.057d@016_0013 sa devaripujit sākṣād devanāthaḥ paraṃtapaḥ
13,134.057d@016_0014 sarvajñaḥ sarvasaṃśliṣṭaḥ sarvagaḥ sarvatomukhaḥ
13,134.057d@016_0015 paramātmā hṛṣīkeśaḥ sarvavyāpī maheśvaraḥ
13,134.057d@016_0016 na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiṃ cana
13,134.057d@016_0017 surakāryārtham utpanno mānuṣaṃ vapur āsthitaḥ
13,134.057d@016_0018 na hi devagaṇāḥ śaktās trivikramavinākṛtāḥ
13,134.057d@016_0019 bhuvane devakāryāṇi kartuṃ nāyakavarjitāḥ
13,134.057d@016_0020 nāyakaḥ sarvadevānāṃ sarvabhūtanamaskṛtaḥ
13,134.057d@016_0021 etasya devanāthasya devakāryaparasya ca
13,134.057d@016_0022 brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca
13,134.057d@016_0023 brahmā vasati garbhasthaḥ śarīre sukhasaṃsthitaḥ
13,134.057d@016_0024 sarvāḥ sukhasthitāś caiva śarīre tasya devatāḥ
13,134.057d@016_0025 sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ
13,134.057d@016_0026 śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ
13,134.057d@016_0027 uttamena ca śaucena śīlena ca damena ca
13,134.057d@016_0028 parākrameṇa vīryeṇa vapuṣā darśanena ca
13,134.057d@016_0029 āroheṇa pramāṇena dhairyeṇārjavasaṃpadā
13,134.057d@016_0030 ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ
13,134.057d@016_0031 astraiḥ samuditaḥ sarvair divyaiś cādbhutadarśanaiḥ
13,134.057d@016_0032 yogamāyaḥ sahasrākṣo niravadyo mahāmanāḥ
13,134.057d@016_0033 dhīro mitrajanaślāghī jñātibandhujanapriyaḥ
13,134.057d@016_0034 kṣamāvān anahaṃvādī brahmaṇyo brahmanāyakaḥ
13,134.057d@016_0035 bhayahartā bhayārtānāṃ mitrāṇāṃ nandivardhanaḥ
13,134.057d@016_0036 śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ
13,134.057d@016_0037 śrutavān arthasaṃpannaḥ sarvabhūtanamaskṛtaḥ
13,134.057d@016_0038 samāśritānām upakṛc chatrūṇām api dharmavit
13,134.057d@016_0039 matimān nītisaṃpanno brahmacārī jitendriyaḥ
13,134.057d@016_0040 bhavārtham iha devānāṃ buddhyā paramayā yutaḥ
13,134.057d@016_0041 prājāpatye śubhe mārge mānave dharmasaṃhite
13,134.057d@016_0042 samutpatsyati govindo manor vaṃśe mahātmanaḥ
13,134.057d@016_0043 aṅganāmā manoḥ putras tv antardhāmā tataḥ paraḥ
13,134.057d@016_0044 antardhāmno havirdhāmā prajāpatir aninditaḥ
13,134.057d@016_0045 prācīnabarhir bhavitā havirdhāmasuto mahān
13,134.057d@016_0046 tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ
13,134.057d@016_0047 prācetasas tathā dakṣo bhaviteha prajāpatiḥ
13,134.057d@016_0048 dākṣāyiṇyās tathādityo manur ādityatas tathā
13,134.057d@016_0049 manoś ca vaṃśaja iḍā sudyumnaś ca bhaviṣyati
13,134.057d@016_0050 budhāt purūravāś cāpi tasmād āyur bhaviṣyati
13,134.057d@016_0051 nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ
13,134.057d@016_0052 yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati
13,134.057d@016_0053 kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati
13,134.057d@016_0054 vṛjinīvato hi bhavitā uṣadgur aparājitaḥ
13,134.057d@016_0055 uṣadgor bhavitā putraḥ śūraś citrarathas tathā
13,134.057d@016_0056 tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati
13,134.057d@016_0057 teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām
13,134.057d@016_0058 yajvināṃ suviśuddhānāṃ vaṃśe brāhmaṇasaṃmate
13,134.057d@016_0059 sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ
13,134.057d@016_0060 svavaṃśavistarakaraṃ janayiṣyati mānadaḥ
13,134.057d@016_0061 vasudeva iti khyātaṃ putram ānakaduṃdubhim
13,134.057d@016_0062 tasya putraś caturbāhur vāsudevo bhaviṣyati
13,134.057d@016_0063 dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ
13,134.057d@016_0064 rājñaḥ sarvāṃś ca ruddhān sa mokṣayiṣyati mānadaḥ
13,134.057d@016_0065 jarāsaṃdhaṃ ca rājānaṃ nirjitya girigahvare
13,134.057d@016_0066 sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān
13,134.057d@016_0067 pṛthivyām apratihato vīryeṇa ca bhaviṣyati
13,134.057d@016_0068 vikrameṇa ca saṃpannaḥ sarvapārthivapārthivaḥ
13,134.057d@016_0069 śūraseneṣu saṃbhūto dvārakāyāṃ vasan prabhuḥ
13,134.057d@016_0070 pālayiṣyati gāṃ devīṃ vijitya nayavat sadā
13,134.057d@016_0071 taṃ bhavantaḥ samāsādya vāṅmālyair arhaṇair varaiḥ
13,134.057d@016_0072 arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam
13,134.057d@016_0073 yo hi māṃ draṣṭum iccheta brahmāṇaṃ vā pitāmaham
13,134.057d@016_0074 draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān
13,134.057d@016_0075 dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā
13,134.057d@016_0076 pitāmaho vā deveśa iti vitta tapodhanāḥ
13,134.057d@016_0077 sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati
13,134.057d@016_0078 tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati
13,134.057d@016_0079 yaś ca taṃ mānavo loke saṃśrayiṣyati keśavam
13,134.057d@016_0080 tasya kīrtir jayaś caiva svargaś caiva bhaviṣyati
13,134.057d@016_0081 dharmāṇāṃ deśikaḥ sākṣāt sa bhaviṣyati dharmabhāk
13,134.057d@016_0082 dharmavidbhiḥ sa deveśo namaskāryaḥ sadodyataiḥ
13,134.057d@016_0083 dharma eva paro hi syāt tasminn abhyarcite vibhau
13,134.057d@016_0084 sa hi devo mahātejāḥ prajāhitacikīrṣayā
13,134.057d@016_0085 dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ha
13,134.057d@016_0086 tāḥ sṛṣṭās tena vibhunā parvate gandhamādane
13,134.057d@016_0087 sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ
13,134.057d@016_0088 tasmāt sa vāgmī dharmajño namasyo dvijapuṃgavāḥ
13,134.057d@016_0089 vandito hi sa vandeta mānito mānayeta ca
13,134.057d@016_0090 arcitaś cārcayen nityaṃ pūjitaḥ pratipūjayet
13,134.057d@016_0091 dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet
13,134.057d@016_0092 arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ
13,134.057d@016_0093 etat tasyānavadyasya viṣṇor vai paramaṃ vratam
13,134.057d@016_0094 ādidevasya mahataḥ sajjanācaritaṃ sadā
13,134.057d@016_0095 bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ
13,134.057d@016_0096 ubhayenānurūpeṇa yajante tam anuvratāḥ
13,134.057d@016_0097 karmaṇā manasā vācā namasyaḥ sa dvijaiḥ sadā
13,134.057d@016_0098 yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ
13,134.057d@016_0099 eṣa vo 'bhihito mārgo mayā vai munisattamāḥ
13,134.057d@016_0100 taṃ dṛṣṭvā sarvaśo devā dṛṣṭāḥ syur munisattamāḥ
13,134.057d@016_0101 mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham
13,134.057d@016_0102 ahaṃ caiva namasyāmi nityam eva jagatpatim
13,134.057d@016_0103 tatra vas tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ
13,134.057d@016_0104 samastā hi vayaṃ devās tasya dehe vasāmahe
13,134.057d@016_0105 tasya caivāgrajo bhrātā sitābhranicayaprabhaḥ
13,134.057d@016_0106 halī bala iti khyāto bhaviṣyati dharādharaḥ
13,134.057d@016_0107 triśirās tasya devasya śātakaumbhamayo drumaḥ
13,134.057d@016_0108 dhvajas tṛṇendro devasya bhaviṣyati rathāśritaḥ
13,134.057d@016_0109 śiro nāgair mahābhogaiḥ parikīrṇaṃ mahātmanaḥ
13,134.057d@016_0110 bhaviṣyati mahābāhoḥ sarvalokeśvarasya hi
13,134.057d@016_0111 cintitāni sameṣyanti śastrāṇy astrāṇi caiva ha
13,134.057d@016_0112 anantaś ca sa evokto bhagavān harir avyayaḥ
13,134.057d@016_0113 samādiṣṭaḥ sa vibudhair darśayantam iti prabho
13,134.057d@016_0114 suparṇo yasya vīryeṇa kaśyapasyātmajo balī
13,134.057d@016_0115 antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ
13,134.057d@016_0116 sa ca śeṣe vicarate parayā vai mudā yutaḥ
13,134.057d@016_0117 antar vasati bhogena parirabhya vasuṃdharām
13,134.057d@016_0118 sa eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ
13,134.057d@016_0119 yo rāmaḥ sa hṛṣīkeśo yo 'cyutaḥ sa dharādharaḥ
13,134.057d@016_0120 tāv ubhau puruṣavyāghrau divyau divyavapurdharau
13,134.057d@016_0121 draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau
13,134.057d@016_0122 eṣa yo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ
13,134.057d@016_0123 nāradaḥ
13,134.057d@016_0123 yaṃ bhavanto dvijaśreṣṭhāḥ pūjayeyuḥ prayatnataḥ
13,134.057d@016_0124 atha vyomni mahāñ śabdaḥ savidyut stanayitnumān
13,134.057d@016_0125 meghaiś ca gaganaṃ nīlaiḥ saṃruddham abhavad ghanaiḥ
13,134.057d@016_0126 prāvṛṣīva ca parjanyo vavṛṣe nirmalaṃ payaḥ
13,134.057d@016_0127 nabhaś caivābhavad ghoraṃ diśaś ca na cakāśire
13,134.057d@016_0128 tato devagirau tasmin ramye puṇye sanātane
13,134.057d@016_0129 na śarvaṃ bhūtasaṃghaṃ vā dadṛśur munayas tadā
13,134.057d@016_0130 vyabhraṃ ca gaganaṃ sadyaḥ kṣaṇena samapadyata
13,134.057d@016_0131 tīrthayātrāṃ tato viprā jagmuś cānye yathāgatam
13,134.057d@016_0132 tad adbhutam acintyaṃ ca dṛṣṭvā te vismitābhavan
13,134.057d@016_0133 śaṃkarasyomayā sārdhaṃ saṃvādaṃ tatkathāśrayam
13,134.057d@016_0134 bhagavān puruṣavyāghro brahmabhūtaḥ sanātanaḥ
13,134.057d@016_0135 yadartham anuśiṣṭāḥ smo giripṛṣṭhe mahātmanā
13,134.057d@016_0136 dvitīyam adbhutam idaṃ tvattejaḥkṛtam adya vai
13,134.057d@016_0137 dṛṣṭvātivismitāḥ kṛṣṇa sā ca naḥ smṛtir āgatā
13,134.057d@016_0138 etat te devadevasya māhātmyaṃ kathitaṃ vibho
13,134.057d@016_0139 kapardino girīśasya mahābāho janārdana
13,134.057d@016_0140 ity uktaḥ sa tadā kṛṣṇas tapovananivāsibhiḥ
13,134.057d@016_0141 mānayām āsa tān sarvān ṛṣīn devakinandanaḥ
13,134.057d@016_0142 atharṣayaḥ saṃprahṛṣṭāḥ punas te kṛṣṇam abruvan
13,134.057d@016_0143 punaḥ saṃdarśayasvāsmān sadaiva madhusūdana
13,134.057d@016_0144 na hi naḥ sā ratiḥ svarge yā ca tvaddarśane vibho
13,134.057d@016_0145 tādṛśaṃ ca mahābāho yathāha bhagavān bhavaḥ
13,134.057d@016_0146 etat te sarvam ākhyātaṃ rahasyam arikarśana
13,134.057d@016_0147 tvam eva hy arthatattvajñaḥ pṛṣṭo 'smān pṛcchase sadā
13,134.057d@016_0148 tad asmābhir idaṃ guhyaṃ tvatpriyārtham udāhṛtam
13,134.057d@016_0149 na ca te 'viditaṃ kiṃ cit triṣu lokeṣu vidyate
13,134.057d@016_0150 janma caiva prasūtiś ca yac cānyat kāraṇaṃ bhuvi
13,134.057d@016_0151 vayaṃ tu baṭucāpalyād aśaktā guhyadhāraṇe
13,134.057d@016_0152 tataḥ sthite tvayi vibho laghutvāt pralapāmahe
13,134.057d@016_0153 na hi kiṃ cit tad āścaryaṃ yan na vetti bhavān iha
13,134.057d@016_0154 divi vā bhuvi vā deva sarvaṃ hi viditaṃ tava
13,134.057d@016_0155 sādhayāma vayaṃ deva vṛddhiṃ puṣṭim avāpnuhi
13,134.057d@016_0156 putras te sadṛśas tāta viśiṣṭo vā bhaviṣyati
13,134.057d@016_0157 bhīṣmaḥ
13,134.057d@016_0157 mahāprabhāvasaṃyukto dīptikīrtikaraḥ prabho
13,134.057d@016_0158 tataḥ praṇamya deveśaṃ yādavaṃ puruṣottamam
13,134.057d@016_0159 pradakṣiṇam upāvṛtya prajagmus te maharṣayaḥ
13,134.057d@016_0160 so 'yaṃ nārāyaṇaḥ śrīmān dīptyā paramayā yutaḥ
13,134.057d@016_0161 vrataṃ yathāvat tac cīrtvā dvārakāṃ punar āgamat
13,134.057d@016_0162 pūrṇe ca daśame māsi putro 'sya paramādbhutaḥ
13,134.057d@016_0163 rukmiṇyāṃ saṃmato jajñe śūro vaṃśadharaḥ prabho
13,134.057d@016_0164 sa kāmaḥ sarvajantūnāṃ sarvabhāgavato nṛpa
13,134.057d@016_0165 surāṇām asurāṇāṃ ca caraty antargataḥ sadā
13,134.057d@016_0166 so 'yaṃ puruṣaśārdūlo meghavarṇaś caturbhujaḥ
13,134.057d@016_0167 saṃśritaḥ pāṇḍavān premṇā bhavantaś cainam āśritāḥ
13,134.057d@016_0168 kīrtir lakṣmīr dhṛtiś caiva svargamārgas tathaiva ca
13,134.057d@016_0169 yatraiṣa saṃsthitas tatra devo viṣṇus trivikramaḥ
13,134.057d@016_0170 sendrā devās trayastriṃśat sthitā nātra vicāraṇā
13,134.057d@016_0171 ādidevo mahādevo bhūtānāṃ ca pratiśrayaḥ
13,134.057d@016_0172 anādinidhano 'vyakto mahātmā madhusūdanaḥ
13,134.057d@016_0173 svayaṃjāto mahātejāḥ surāṇām arthasiddhaye
13,134.057d@016_0174 sudustarārthatattvasya vaktā kartā ca mādhavaḥ
13,134.057d@016_0175 tava pārtha jayaḥ kṛtsnas tava kīrtis tathātulā
13,134.057d@016_0176 taveyaṃ pṛthivī kṛtsnā nārāyaṇasamāśrayāt
13,134.057d@016_0177 ayaṃ nāthas tavācintyo yasya nārāyaṇo hṛdi
13,134.057d@016_0178 sa bhavān bhūmipādhvaryū raṇāgnau hutavān nṛpān
13,134.057d@016_0179 kṛṣṇaḥ sruveṇa mahatā yugāntāgnisamena vai
13,134.057d@016_0180 duryodhanas tu śocyo 'sau saputrabhrātṛbāndhavaḥ
13,134.057d@016_0181 kṛtavān yo 'budhaḥ kopād dharigāṇḍīvavigraham
13,134.057d@016_0182 daiteyā dānavendrāś ca mahākāyā mahābalāḥ
13,134.057d@016_0183 cakrāgnau kṣayam āpannā dāvāgnau śalabhā iva
13,134.057d@016_0184 pratiyoddhuṃ na śakyo hi mānuṣair eṣa saṃyuge
13,134.057d@016_0185 nihīnaiḥ puruṣavyāghra sattvaśaktibalādibhiḥ
13,134.057d@016_0186 jayo yo 'yaṃ yugāntābhaḥ savyasācī raṇāgragaḥ
13,134.057d@016_0187 tejasā hatavān sarvaṃ suyodhanabalaṃ nṛpa
13,134.057d@016_0188 yat tu vai vṛṣabhāṅkena munibhyaḥ samudāhṛtam
13,134.057d@016_0189 purāṇaṃ himavatpṛṣṭhe tan me nigadataḥ śṛṇu
13,134.057d@016_0190 yāvad asyodbhavas tuṣṭis tejo vīryaṃ parākramaḥ
13,134.057d@016_0191 prabhāvaḥ sannatir janma kṛṣṇe tat tritayaṃ vibho
13,134.057d@016_0192 na śakyam anyathā kartuṃ tad yadi syāt tathāpy aṇu
13,134.057d@016_0193 yatra kṛṣṇo hi bhagavāṃs tatra tuṣṭir anuttamā
13,134.057d@016_0194 vayaṃ hi bālamatayaḥ paranetrāḥ suviklavāḥ
13,134.057d@016_0195 jñānapūrvaṃ prapannāḥ smo mṛtyoḥ panthānam uttamam
13,134.057d@016_0196 bhavāṃś cāpy ārjavaparaḥ sarvaṃ kṛtvā pratiśrayam
13,134.057d@016_0197 rājavṛttān na calate pratijñāpālane rataḥ
13,134.057d@016_0198 apy evātmavadhaṃ loke rājaṃs tvaṃ bahu manyase
13,134.057d@016_0199 na hi pratijñayā dattaṃ taṃ prahātum ariṃdama
13,134.057d@016_0200 kālenāyaṃ janaḥ sarvo nihato raṇamūrdhani
13,134.057d@016_0201 vayaṃ ca kālena hatāḥ kālo hi parameśvaraḥ
13,134.057d@016_0202 na hi kālena kālajña spṛṣṭaḥ śocitum arhati
13,134.057d@016_0203 kālo lohitaraktākṣaḥ kṛṣṇo daṇḍī sanātanaḥ
13,134.057d@016_0204 tasmāt kuntīsuta jñātīn neha śocitum arhasi
13,134.057d@016_0205 vyapetamanyur nityaṃ tvaṃ bhava kauravanandana
13,134.057d@016_0206 mādhavasya ca māhātmyaṃ śrutaṃ yat kathitaṃ mayā
13,134.057d@016_0207 tad eva tava paryāptaṃ sajjanasya nidarśanam
13,134.057d@016_0208 vyāsasya vacanaṃ śrutvā nāradasya ca dhīmataḥ
13,134.057d@016_0209 svayaṃ caiva mahārāja kṛṣṇasyārhattamasya vai
13,134.057d@016_0210 prabhāvaś carṣipūgasya kathitaḥ sumahān mayā
13,134.057d@016_0211 maheśvarasya saṃvādaḥ śailaputryāś ca bhārata
13,134.057d@016_0212 dhārayiṣyati yaś cemaṃ mahāpuruṣasaṃbhavam
13,134.057d@016_0213 śṛṇuyāt kathayed vā yaḥ sa vai śreyo labhet param
13,134.057d@016_0214 bhavitāraś ca tasyātha sarve kāmā yathepsitāḥ
13,134.057d@016_0215 pretya māheśvaraṃ lokaṃ labhate nātra saṃśayaḥ
13,134.057d@016_0216 nāyaṃ śreyobhikāmena pratipattuṃ janārdane
13,134.057d@016_0217 eṣa vai cākṣayo vipraiḥ smṛto rājañ janārdanaḥ
13,134.057d@016_0218 maheśvaramukhotsṛṣṭā ye ca dharmaguṇāḥ smṛtāḥ
13,134.057d@016_0219 te tvayā manasā dhāryāḥ kururāja divāniśam
13,134.057d@016_0220 evaṃ te vartamānasya samyagdaṇḍadharasya ca
13,134.057d@016_0221 prajāpālanadakṣasya svargaloko bhaviṣyati
13,134.057d@016_0222 dharmeṇa hi sadā rājā prajā rakṣitum arhati
13,134.057d@016_0223 yas tasya vipulo daṇḍaḥ samyag dharmaḥ sa kīrtyate
13,134.057d@016_0224 sa eṣa kathito rājan mayā sajjanasaṃnidhau
13,134.057d@016_0225 śaṃkarasyomayā sārdhaṃ saṃvādo dharmasaṃhitaḥ
13,134.057d@016_0226 śrutvā vā śrotukāmo vāpy arcayed vṛṣabhadhvajam
13,134.057d@016_0227 viśuddhena hi bhāvena ya icched bhūtim ātmanaḥ
13,134.057d@016_0228 eṣa tasyānavadyasya nāradasya mahātmanaḥ
13,134.057d@016_0229 saṃdeśo devapūjārthaṃ taṃ tathā kuru pāṇḍava
13,134.057d@016_0230 etad atyadbhutaṃ vṛttaṃ puṇyaṃ haimavate girau
13,134.057d@016_0231 vāsudevasya kaunteya sthāṇoś caiva svabhāvajam
13,134.057d@016_0232 daśa varṣasahasrāṇi badaryām eṣa sātvataḥ
13,134.057d@016_0233 tapaś cacāra vipulaṃ saha gāṇḍīvadhanvanā
13,134.057d@016_0234 triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau
13,134.057d@016_0235 viditau nāradād etau mama vyāsāc ca pārthiva
13,134.057d@016_0236 bāla eva mahābāhuś cakāra kadanaṃ mahat
13,134.057d@016_0237 kaṃsasya puṇḍarīkākṣo jñātitrāṇārthakāraṇāt
13,134.057d@016_0238 karmaṇām asya kaunteya nāntaṃ saṃkhyātum utsahe
13,134.057d@016_0239 śāśvatasya purāṇasya puruṣasya yudhiṣṭhira
13,134.057d@016_0240 dhruvaṃ śreyaḥ paraṃ tāta bhaviṣyati tavottamam
13,134.057d@016_0241 yasya te puruṣavyāghraḥ sahāyo 'yaṃ janārdanaḥ
13,134.057d@016_0242 duryodhanaṃ tu śocāmi pretyaloke 'tidurmatim
13,134.057d@016_0243 yatkṛte pṛthivī sarvā vinaṣṭā sahayadvipā
13,134.057d@016_0244 duryodhanāparādhena karṇasya śakunes tathā
13,134.057d@016_0245 vaiśaṃpāyanaḥ
13,134.057d@016_0245 duḥśāsanacaturthānāṃ kuravo nidhanaṃ gatāḥ
13,134.057d@016_0246 evaṃ prabhāṣamāṇe tu gāṅgeye puruṣarṣabhe
13,134.057d@016_0247 tūṣṇīṃ babhūva kauravyo madhye teṣāṃ mahātmanām
13,134.057d@016_0248 tac chrutvā vismayaṃ jagmur dhṛtarāṣṭrādayo nṛpāḥ
13,134.057d@016_0249 saṃpūjya manasā kṛṣṇaṃ sarve prāñjalayo 'bhavan
13,134.057d@016_0250 ṛṣayaś cāpi te sarve nāradapramukhās tathā
13,134.057d@016_0251 pratigṛhyābhyanandanta tad vākyaṃ pratipūjya ca
13,134.057d@016_0252 ity etad akhilaṃ sarvaṃ pāṇḍavo bhrātṛbhiḥ saha
13,134.057d@016_0253 śrutavān sumahac citraṃ puṇyaṃ bhīṣmānuśāsanam
13,134.057d@016_0254 yudhiṣṭhiras tu gāṅgeyaṃ viśrāntaṃ bhūridakṣiṇam
13,134.057d@016_0255 punar eva mahābuddhiḥ paryapṛcchan mahīpatiḥ
13,134.057d@017_0000 yudhiṣṭhiraḥ
13,134.057d@017_0001 ka upāyo varaprāptau sarveṣāṃ pāpakarmaṇām
13,134.057d@017_0002 bhīṣmaḥ
13,134.057d@017_0002 jñānasya ca parasyeha tan me brūhi pitāmaha
13,134.057d@017_0003 upāyo 'yaṃ varaprāptau paramaḥ parikīrtitaḥ
13,134.057d@017_0004 nārāyaṇasya tu dhyānam arcanaṃ yajanaṃ stutiḥ
13,134.057d@017_0005 śravaṇaṃ tatkathānāṃ ca vidvatsaṃrakṣaṇaṃ tathā
13,134.057d@017_0006 vidvacchuśrūṣaṇaprītir upadeśānupālanam
13,134.057d@017_0007 saṃdhyānena japenāśu mucyate prākṛto 'pi ca
13,134.057d@017_0008 japaś caturvidhaḥ prokto vaidikas tāntriko 'pi ca
13,134.057d@017_0009 paurāṇiko 'tha vidvadbhiḥ kathitaḥ smārta eva ca
13,134.057d@017_0010 dvijaśuśrūṣayā jñānaṃ vidvatsaṃrakṣaṇena vā
13,134.057d@017_0011 nāsādhyaṃ jñānināṃ kiṃ cit tasmād rakṣyā dvijās tvayā
13,134.057d@017_0012 suvratā bandhuhīnaikā vane pūrvaṃ yamena tu
13,134.057d@017_0013 āsīd āśvāsitā vidvatsaṃrakṣaṇaphalāt kila
13,134.057d@017_0014 viprasya maraṇe hetus tatpatnī pitṛśokadā
13,134.057d@017_0015 vaiśyā tvam abhilāṣeyaṃ viprakanyeti sāṃpratam
13,134.057d@017_0016 ity uktāśvāsitāpṛcchat kenaivaṃ pāpasaṃyutā
13,134.057d@017_0017 yamaḥ
13,134.057d@017_0017 jātā viprakule samyak śreyaś cāpi bravīhi me
13,134.057d@017_0018 anyajanmani vidvāṃsaṃ prahārair abhipīḍitam
13,134.057d@017_0019 coraśaṅkāvimokṣeṇa mokṣayitvā sujanmikā
13,134.057d@017_0020 ity uktāṣṭākṣaradhyānajapādiśreyasā tu sā
13,134.057d@017_0021 yamenānugṛhītābhūt puṇyalokanivāsinī
13,134.057d@017_0022 tan nityaṃ viduṣāṃ rakṣātatparo bhava bhūpate
13,134.057d@017_0023 teṣāṃ saṃrakṣaṇāt tuṣṭaḥ sarvapāpaiḥ pramucyate
13,135.001 vaiśaṃpāyana uvāca
13,135.001a śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ
13,135.001c yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣata
13,135.002a kim ekaṃ daivataṃ loke kiṃ vāpy ekaṃ parāyaṇam
13,135.002c stuvantaḥ kaṃ kam arcantaḥ prāpnuyur mānavāḥ śubham
13,135.003a ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ
13,135.003c kiṃ japan mucyate jantur janmasaṃsārabandhanāt
13,135.004 bhīṣma uvāca
13,135.004a jagatprabhuṃ devadevam anantaṃ puruṣottamam
13,135.004c stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ
13,135.005a tam eva cārcayan nityaṃ bhaktyā puruṣam avyayam
13,135.005c dhyāyan stuvan namasyaṃś ca yajamānas tam eva ca
13,135.006a anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram
13,135.006c lokādhyakṣaṃ stuvan nityaṃ sarvaduḥkhātigo bhavet
13,135.007a brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam
13,135.007c lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam
13,135.008a eṣa me sarvadharmāṇāṃ dharmo 'dhikatamo mataḥ
13,135.008c yad bhaktyā puṇḍarīkākṣaṃ stavair arcen naraḥ sadā
13,135.009a paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ
13,135.009c paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam
13,135.010a pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam
13,135.010c daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā
13,135.011a yataḥ sarvāṇi bhūtāni bhavanty ādiyugāgame
13,135.011c yasmiṃś ca pralayaṃ yānti punar eva yugakṣaye
13,135.012a tasya lokapradhānasya jagannāthasya bhūpate
13,135.012c viṣṇor nāmasahasraṃ me śṛṇu pāpabhayāpaham
13,135.013a yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ
13,135.013c ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye
13,135.014*0631_01 viṣṇor nāmasahasrasya vedavyāso mahān ṛṣiḥ
13,135.014*0631_02 chando 'nuṣṭup tathā devo bhagavān viśvarūpadhṛk
13,135.014*0632_01 ṛṣir nāmnāṃ sahasrasya vedavyāso mahāmuniḥ
13,135.014*0632_02 chando 'nuṣṭup tathā devo bhagavān devakīsutaḥ
13,135.014*0632_03 amṛtāṃśūdbhavo bījaṃ śaktir devakīnandanaḥ
13,135.014*0632_04 trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate
13,135.014*0633_01 viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram
13,135.014*0633_02 anekarūpadaityāntaṃ namāmi puruṣottamam
13,135.014a viśvaṃ viṣṇur vaṣaṭkāro bhūtabhavyabhavatprabhuḥ
13,135.014c bhūtakṛd bhūtabhṛd bhāvo bhūtātmā bhūtabhāvanaḥ
13,135.015a pūtātmā paramātmā ca muktānāṃ paramā gatiḥ
13,135.015c avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca
13,135.016a yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ
13,135.016c nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ
13,135.017a sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ
13,135.017c saṃbhavo bhāvano bhartā prabhavaḥ prabhur īśvaraḥ
13,135.018a svayaṃbhūḥ śaṃbhur ādityaḥ puṣkarākṣo mahāsvanaḥ
13,135.018c anādinidhano dhātā vidhātā dhātur uttamaḥ
13,135.019a aprameyo hṛṣīkeśaḥ padmanābho 'maraprabhuḥ
13,135.019c viśvakarmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ
13,135.020a agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ
13,135.020c prabhūtas trikakubdhāma pavitraṃ maṅgalaṃ param
13,135.021a īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ
13,135.021c hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ
13,135.022a īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ
13,135.022c anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān
13,135.023a sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ
13,135.023c ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ
13,135.024a ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ
13,135.024c vṛṣākapir ameyātmā sarvayogaviniḥsṛtaḥ
13,135.025a vasur vasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ
13,135.025c amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ
13,135.026a rudro bahuśirā babhrur viśvayoniḥ śuciśravāḥ
13,135.026c amṛtaḥ śāśvataḥ sthāṇur varāroho mahātapāḥ
13,135.026d@018_0000 yudhiṣṭhiraḥ
13,135.026d@018_0001 pitāmaha mahāprājña sarvaśāstraviśārada
13,135.026d@018_0002 kiṃ japyaṃ japato nityaṃ bhaved dharmaphalaṃ mahat
13,135.026d@018_0003 prasthāne vā praveśe vā pravṛtte vāpi karmaṇi
13,135.026d@018_0004 daive vā śrāddhakāle vā kiṃ japyaṃ karmasādhanam
13,135.026d@018_0005 śāntikaṃ pauṣṭikaṃ rakṣā śatrughnaṃ bhayanāśanam
13,135.026d@018_0006 bhīṣmaḥ
13,135.026d@018_0006 japyaṃ yad brahmasamitaṃ tad bhavān vaktum arhati
13,135.026d@018_0007 vyāsaproktam imaṃ mantraṃ śṛṇuṣvaikamanā nṛpa
13,135.026d@018_0008 sāvitryā vihitaṃ divyaṃ sadyaḥ pāpavimocanam
13,135.026d@018_0009 śṛṇu mantravidhiṃ kṛtsnaṃ procyamānaṃ mayānagha
13,135.026d@018_0010 yaṃ śrutvā pāṇḍavaśreṣṭha sarvapāpaiḥ pramucyate
13,135.026d@018_0011 rātrāv ahani dharmajña yena pāpair na lipyate
13,135.026d@018_0012 tat te 'haṃ saṃpravakṣyāmi śṛṇuṣvaikamanā nṛpa
13,135.026d@018_0013 āyuṣmān bhavate caiva yaṃ śrutvā pārthivātmaja
13,135.026d@018_0014 puruṣas tu susiddhārthaḥ pretya ceha ca modate
13,135.026d@018_0015 sevitaṃ satataṃ rājan purā rājarṣisattamaiḥ
13,135.026d@018_0016 kṣatradharmaparair nityaṃ satyavrataparāyaṇaiḥ
13,135.026d@018_0017 idam āhnikam avyagraṃ kurvadbhir niyataiḥ sadā
13,135.026d@018_0018 nṛpair bharataśārdūla prāpyate śrīr anuttamā
13,135.026d@018_0019 namo vasiṣṭhāya mahāvratāya
13,135.026d@018_0020 parāśaraṃ vedanidhiṃ praṇamya
13,135.026d@018_0021 namo 'stv anantāya mahoragāya
13,135.026d@018_0022 namo 'stu siddhebhya ihākṣayebhyaḥ
13,135.026d@018_0023 namo 'stv ṛṣibhyaḥ paramaṃ pareṣāṃ
13,135.026d@018_0024 deveṣu devaṃ varadaṃ varāṇām
13,135.026d@018_0025 sahasraśīrṣāya namaḥ śivāya
13,135.026d@018_0026 sahasranāmāya janārdanāya
13,135.026d@018_0027 ajaikapād ahirbudhnyaḥ pinākī cāparājitaḥ
13,135.026d@018_0028 ṛtaś ca pitṛrūpaś ca tryambakaś ca maheśvaraḥ
13,135.026d@018_0029 vṛṣākapiś ca śaṃbhuś ca havano 'theśvaras tathā
13,135.026d@018_0030 ekādaśaite prathitā rudrās tribhuvaneśvarāḥ
13,135.026d@018_0031 śatam etat samākhyātaṃ śatarudre mahātmanām
13,135.026d@018_0032 aṃśo bhagaś ca mitraś ca varuṇaś ca jaleśvaraḥ
13,135.026d@018_0033 tathā dhātāryamā caiva jayanto bhāskaras tathā
13,135.026d@018_0034 tvaṣṭā pūṣā tathaivendro dvādaśo viṣṇur ucyate
13,135.026d@018_0035 ity ete dvādaśādityāḥ kāśyapeyā iti śrutiḥ
13,135.026d@018_0036 dharo dhruvaś ca somaś ca sāvitro 'thānilo 'nalaḥ
13,135.026d@018_0037 pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭau prakīrtitāḥ
13,135.026d@018_0038 nāsatyaś cāpi dasraś ca smṛtau dvāv aśvināv api
13,135.026d@018_0039 mārtaṇḍasyātmajāv etau saṃjñānāsāvinirgatau
13,135.026d@018_0040 ataḥ paraṃ pravakṣyāmi lokānāṃ karmasākṣiṇaḥ
13,135.026d@018_0041 api yajñasya vettāro dattasya sukṛtasya ca
13,135.026d@018_0042 adṛśyāḥ sarvabhūteṣu paśyanti tridaśeśvarāḥ
13,135.026d@018_0043 śubhāśubhāni karmāṇi mṛtyuḥ kālaś ca sarvaśaḥ
13,135.026d@018_0044 viśvedevāḥ pitṛgaṇā mūrtimantas tapodhanāḥ
13,135.026d@018_0045 munayaś caiva siddhāś ca tapomokṣaparāyaṇāḥ
13,135.026d@018_0046 śucismitāḥ kīrtayatāṃ prayacchanti śubhaṃ nṛṇām
13,135.026d@018_0047 prajāpatikṛtān etāṃl lokān divyena tejasā
13,135.026d@018_0048 vasanti sarvalokeṣu prayatāḥ sarvakarmasu
13,135.026d@018_0049 prāṇānām īśvarān etān kīrtayan prayato naraḥ
13,135.026d@018_0050 dharmārthakāmair vipulair yujyate sa hi nityaśaḥ
13,135.026d@018_0051 lokāṃś ca labhate puṇyān viśveśvarakṛtāñ śubhān
13,135.026d@018_0052 ete devās trayastriṃśat sarvabhūtagaṇeśvarāḥ
13,135.026d@018_0053 nandīśvaro mahākāyo grāmaṇīr vṛṣabhadhvajaḥ
13,135.026d@018_0054 īśvarāḥ sarvalokānāṃ gaṇeśvaravināyakāḥ
13,135.026d@018_0055 saumyā raudragaṇāś caiva yogabhūtagaṇās tathā
13,135.026d@018_0056 jyotīṃṣi sarito vyoma suparṇaḥ patageśvaraḥ
13,135.026d@018_0057 pṛthivyāṃ tapasā siddhāḥ sthāvarāś ca carāś ca ha
13,135.026d@018_0058 himavān girayaś caiva catvāraś ca mahārṇavāḥ
13,135.026d@018_0059 bhavasyānucarāḥ sarve haratulyaparākramāḥ
13,135.026d@018_0060 viṣṇur devo 'tha jiṣṇuś ca skandaś cāmbikayā saha
13,135.026d@018_0061 kīrtayan prayataḥ sarvān sarvapāpaiḥ pramucyate
13,135.026d@018_0062 ata ūrdhvaṃ pravakṣyāmi mānavān ṛṣisattamān
13,135.026d@018_0063 yavakrītaś ca raibhyaś ca arvāvasuparāvasū
13,135.026d@018_0064 auśijaś caiva kakṣīvān balaś cāṅgirasaḥ sutaḥ
13,135.026d@018_0065 ṛṣir medhātitheḥ putraḥ kaṇvo barhiṣadas tathā
13,135.026d@018_0066 brahmatejomayāḥ sarve kīrtitā lokabhāvanāḥ
13,135.026d@018_0067 labhante hi śubhaṃ sarve rudrānalavasuprabhāḥ
13,135.026d@018_0068 bhuvi kṛtvā śubhaṃ karma modante divi daivataiḥ
13,135.026d@018_0069 mahendraguravaḥ sapta prācīṃ vai diśam āśritāḥ
13,135.026d@018_0070 prayataḥ kīrtayann etāñ śakraloke mahīyate
13,135.026d@018_0071 unmucuḥ pramucuś caiva svastyātreyaś ca vīryavān
13,135.026d@018_0072 dṛḍhavyaś cordhvabāhuś ca tṛṇasomāṅgirās tathā
13,135.026d@018_0073 mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān
13,135.026d@018_0074 dharmarājartvijaḥ sapta dakṣiṇāṃ diśam āśritāḥ
13,135.026d@018_0075 dṛḍheyuś ca ṛteyuś ca parivyādhaś ca kīrtimān
13,135.026d@018_0076 ekataś ca dvitaś caiva tritaś cādityasaṃnibhāḥ
13,135.026d@018_0077 atreḥ putraś ca dharmātmā ṛṣiḥ sārasvatas tathā
13,135.026d@018_0078 varuṇasyartvijaḥ sapta paścimāṃ diśam āśritāḥ
13,135.026d@018_0079 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ
13,135.026d@018_0080 gautamaś ca bharadvājo viśvāmitro 'tha kauśikaḥ
13,135.026d@018_0081 ṛcīkatanayaś cogro jamadagniḥ pratāpavān
13,135.026d@018_0082 dhaneśvarasya guravaḥ saptaite uttarāṃ śritāḥ
13,135.026d@018_0083 apare munayaḥ sapta dikṣu sarvāsu dhiṣṭhitāḥ
13,135.026d@018_0084 kīrtisvastikarā nṝṇāṃ kīrtitā lokabhāvanāḥ
13,135.026d@018_0085 dharmaḥ kāmaś ca kālaś ca vasur vāsukir eva ca
13,135.026d@018_0086 anantaḥ kapilaś caiva saptaite dharaṇīdharāḥ
13,135.026d@018_0087 rāmo vyāsas tathā drauṇir aśvatthāmā ca lomaśaḥ
13,135.026d@018_0088 ity ete munayo divyā ekaikaḥ saptasaptadhā
13,135.026d@018_0089 śāntisvastikarā loke diśāṃ pālāḥ prakīrtitāḥ
13,135.026d@018_0090 yasyāṃ yasyāṃ diśi hy ete tanmukhaḥ śaraṇaṃ vrajet
13,135.026d@018_0091 sraṣṭāraḥ sarvabhūtānāṃ kīrtitā lokapāvanāḥ
13,135.026d@018_0092 saṃvarto merusāvarṇo mārkaṇḍeyaś ca dhārmikaḥ
13,135.026d@018_0093 sāṃkhyayogau nāradaś ca durvāsāś ca mahān ṛṣiḥ
13,135.026d@018_0094 atyantatapaso dāntās triṣu lokeṣu viśrutāḥ
13,135.026d@018_0095 apare rudrasaṃkāśāḥ kīrtitā brahmalaukikāḥ
13,135.026d@018_0096 aputro labhate putraṃ daridro labhate dhanam
13,135.026d@018_0097 tathā dharmārthakāmeṣu siddhiṃ ca labhate naraḥ
13,135.026d@018_0098 pṛthuṃ vainyaṃ nṛpavaraṃ pṛthvī yasyābhavat sutā
13,135.026d@018_0099 prajāpatiṃ sārvabhaumaṃ kīrtayed vasudhādhipam
13,135.026d@018_0100 ādityavaṃśaprabhavaṃ mahendrasamavikramam
13,135.026d@018_0101 purūravasamailaṃ ca triṣu lokeṣu viśrutam
13,135.026d@018_0102 budhasya dayitaṃ putraṃ kīrtayed vasudhādhipam
13,135.026d@018_0103 trilokaviśrutaṃ vīraṃ bharataṃ ca prakīrtayet
13,135.026d@018_0104 gavāmayena yajñena yeneṣṭaṃ vai kṛte yuge
13,135.026d@018_0105 rantidevaṃ mahādevaṃ kīrtayet paramadyutim
13,135.026d@018_0106 viśvajit tapasopetaṃ lakṣaṇyaṃ kāmalakṣaṇam
13,135.026d@018_0107 tathā śvetaṃ ca rājarṣiṃ kīrtayet paramadyutim
13,135.026d@018_0108 sthāṇuḥ prasādito yena yasyārthe hy andhako hataḥ
13,135.026d@018_0109 mahādevaprasādena yena gaṅgāvatāritā
13,135.026d@018_0110 bhagīrathaṃ durādharṣaṃ kīrtayet paramadyutim
13,135.026d@018_0111 sagarasyātmajā yena plāvitās tāritās tathā
13,135.026d@018_0112 hutāśanasamān etān mahārūpān mahaujasaḥ
13,135.026d@018_0113 ugrakopān mahāsattvān kīrtayet kīrtivardhanān
13,135.026d@018_0114 devān ṛṣigaṇāṃś caiva nṛpāṃś ca jagatīśvarān
13,135.026d@018_0115 sāṃkhyaṃ yogaṃ ca paramaṃ havyaṃ kavyaṃ tathaiva ca
13,135.026d@018_0116 kīrtitaṃ paramaṃ brahma sarvaśrutiparāyaṇam
13,135.026d@018_0117 maṅgalyaṃ sarvabhūtānāṃ pavitraṃ bahukīrtitam
13,135.026d@018_0118 vyādhipraśamanaṃ śreṣṭhaṃ pauṣṭikaṃ sarvakarmaṇām
13,135.026d@018_0119 prayataḥ kīrtayec caitān kalyaṃ sāyaṃ ca bhārata
13,135.026d@018_0120 ete vai yānti varṣanti bhānti vānti sṛjanti ca
13,135.026d@018_0121 ete vināyakāḥ śreṣṭhā dakṣāḥ kṣāntā jitendriyāḥ
13,135.026d@018_0122 narāṇām aśubhaṃ sarve vyapohanti prakīrtitāḥ
13,135.026d@018_0123 sākṣibhūtā mahātmānaḥ pāpasya sukṛtasya ca
13,135.026d@018_0124 etān vai kalyam utthāya kīrtayañ śubham aśnute
13,135.026d@018_0125 nāgnicorabhayaṃ tatra na mārgapratirodhanam
13,135.026d@018_0126 etān kīrtayatāṃ nityaṃ duḥsvapno naśyate nṛṇām
13,135.026d@018_0127 mucyate sarvapāpebhyaḥ svastimāṃś ca gṛhān vrajet
13,135.026d@018_0128 dīkṣākāleṣu sarveṣu yaḥ paṭhen niyato dvijaḥ
13,135.026d@018_0129 nyāyavān ātmanirataḥ kṣānto dānto 'nasūyakaḥ
13,135.026d@018_0130 rogārto vābhiyukto vā paṭhan pāpāt pramucyate
13,135.026d@018_0131 vāstumadhye tu paṭhataḥ kulasvastyayanaṃ bhavet
13,135.026d@018_0132 kṣetramadhye tu paṭhataḥ sarvaṃ sasyaṃ prarohati
13,135.026d@018_0133 gacchataḥ kṣemam adhvānaṃ grāmāntaragataḥ paṭhan
13,135.026d@018_0134 ātmanaś ca sutānāṃ ca dārāṇāṃ ca dhanasya ca
13,135.026d@018_0135 bījānām oṣadhīnāṃ ca rakṣām etāṃ prayojayet
13,135.026d@018_0136 etān saṃgrāmakāle tu paṭhataḥ kṣatriyasya tu
13,135.026d@018_0137 vrajanti ripavo nāśaṃ kṣemaṃ ca vinivartate
13,135.026d@018_0138 etān daive ca pitrye ca paṭhataḥ puruṣasya hi
13,135.026d@018_0139 bhuñjate pitaro havyaṃ kavyaṃ ca tridivaukasaḥ
13,135.026d@018_0140 na vyādhiśvāpadabhayaṃ na dvipān na hi taskarāt
13,135.026d@018_0141 kaśmalaṃ laghutāṃ yāti pāpmanā ca pramucyate
13,135.026d@018_0142 yānapātre ca yāne ca pravāse rājaveśmani
13,135.026d@018_0143 parāṃ siddhim avāpnoti sāvitrīṃ hy uttamāṃ paṭhan
13,135.026d@018_0144 na ca rājabhayaṃ teṣāṃ na piśācān na rākṣasāt
13,135.026d@018_0145 nāgnyambupavanavyālād bhayaṃ tasyopajāyate
13,135.026d@018_0146 caturṇām api varṇānām āśramasya viśeṣataḥ
13,135.026d@018_0147 karoti satataṃ śāntiṃ sāvitrīm uttamāṃ paṭhan
13,135.026d@018_0148 nāgnir dahati kāṣṭhāni sāvitrī yatra paṭhyate
13,135.026d@018_0149 na tatra bālo mriyate na ca tiṣṭhanti pannagāḥ
13,135.026d@018_0150 na teṣāṃ vidyate duḥkhaṃ gacchanti paramāṃ gatim
13,135.026d@018_0151 ye śṛṇvanti mahad brahma sāvitrīguṇakīrtanam
13,135.026d@018_0152 gavāṃ madhye tu paṭhato gāvo 'sya bahuvatsalāḥ
13,135.026d@018_0153 prasthāne vā praveśe vā sarvāvasthāgataḥ paṭhet
13,135.026d@018_0154 japatāṃ juhvatāṃ caiva nityaṃ ca prayatātmanām
13,135.026d@018_0155 ṛṣīṇāṃ paramaṃ japyaṃ guhyam etan narādhipa
13,135.026d@018_0156 yāthātathyena saṃgamya itihāsaṃ purātanam
13,135.026d@018_0157 parāśaramataṃ divyaṃ śakrāya kathitaṃ purā
13,135.026d@018_0158 tad etat te samākhyātaṃ tathyaṃ brahma sanātanam
13,135.026d@018_0159 hṛdayaṃ sarvabhūtānāṃ śrutir eṣā purātanī
13,135.026d@018_0160 somādityānvayāḥ sarve rāghavāḥ kuravas tathā
13,135.026d@018_0161 paṭhanti śucayo nityaṃ sāvitrīṃ prāṇināṃ gatim
13,135.026d@018_0162 abhyāśe nityaṃ devānāṃ saptarṣīṇāṃ dhruvasya ca
13,135.026d@018_0163 mokṣaṇaṃ sarvakṛcchrāṇāṃ mocayaty aśubhāt sadā
13,135.026d@018_0164 vṛddhaiḥ kāśyapagautamaprabhṛtibhir bhṛgvaṅgirotryādibhiḥ
13,135.026d@018_0165 śukrāgastyabṛhaspatiprabhṛtibhir brahmarṣibhiḥ sevitam
13,135.026d@018_0166 bhāradvājamataṃ ṛcīkatanayaiḥ prāptaṃ vasiṣṭhāt punaḥ
13,135.026d@018_0167 sāvitrīm adhigamya śakravasubhiḥ kṛtsnā jitā dānavāḥ
13,135.026d@018_0168 yo gośataṃ kanakaśṛṅgamayaṃ dadāti
13,135.026d@018_0169 viprāya vedaviduṣe ca bahuśrutāya
13,135.026d@018_0170 divyāṃ ca bhāratakathāṃ kathayec ca nityaṃ
13,135.026d@018_0171 tulyaṃ phalaṃ bhavati tasya ca tasya caiva
13,135.026d@018_0172 dharmo vivardhati bhṛgoḥ parikīrtanena
13,135.026d@018_0173 vīryaṃ vivardhati vasiṣṭhanamonatena
13,135.026d@018_0174 saṃgrāmajid bhavati caiva raghuṃ namasyan
13,135.026d@018_0175 syād aśvinau ca parikīrtayato na rogaḥ
13,135.026d@018_0176 eṣā te kathitā rājan sāvitrī brahma śāśvatī
13,135.026d@018_0177 vivakṣur asi yac cānyat tat te vakṣyāmi bhārata
13,135.027a sarvagaḥ sarvavid bhānur viṣvakseno janārdanaḥ
13,135.027c vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ
13,135.028a lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ
13,135.028c caturātmā caturvyūhaś caturdaṃṣṭraś caturbhujaḥ
13,135.029a bhrājiṣṇur bhojanaṃ bhoktā sahiṣṇur jagadādijaḥ
13,135.029c anagho vijayo jetā viśvayoniḥ punarvasuḥ
13,135.030a upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ
13,135.030c atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ
13,135.031a vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ
13,135.031c atīndriyo mahāmāyo mahotsāho mahābalaḥ
13,135.032a mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ
13,135.032c anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk
13,135.033a maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ
13,135.033c aniruddhaḥ surānando govindo govidāṃ patiḥ
13,135.034a marīcir damano haṃsaḥ suparṇo bhujagottamaḥ
13,135.034c hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ
13,135.035a amṛtyuḥ sarvadṛk siṃhaḥ saṃdhātā saṃdhimān sthiraḥ
13,135.035c ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā
13,135.036a gurur gurutamo dhāma satyaḥ satyaparākramaḥ
13,135.036c nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ
13,135.037a agraṇīr grāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ
13,135.037c sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt
13,135.038a āvartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ
13,135.038c ahaḥ saṃvartako vahnir anilo dharaṇīdharaḥ
13,135.039a suprasādaḥ prasannātmā viśvadhṛg viśvabhug vibhuḥ
13,135.039c satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ
13,135.040a asaṃkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭakṛc chuciḥ
13,135.040c siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ
13,135.041a vṛṣāhī vṛṣabho viṣṇur vṛṣaparvā vṛṣodaraḥ
13,135.041c vardhano vardhamānaś ca viviktaḥ śrutisāgaraḥ
13,135.042a subhujo durdharo vāgmī mahendro vasudo vasuḥ
13,135.042c naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ
13,135.043a ojas tejo dyutidharaḥ prakāśātmā pratāpanaḥ
13,135.043c ṛddhaḥ spaṣṭākṣaro mantraś candrāṃśur bhāskaradyutiḥ
13,135.044a amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ
13,135.044c auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ
13,135.045a bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ
13,135.045c kāmahā kāmakṛt kāntaḥ kāmaḥ kāmapradaḥ prabhuḥ
13,135.046a yugādikṛd yugāvarto naikamāyo mahāśanaḥ
13,135.046c adṛśyo vyaktarūpaś ca sahasrajid anantajit
13,135.047a iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ
13,135.047c krodhahā krodhakṛt kartā viśvabāhur mahīdharaḥ
13,135.048a acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ
13,135.048c apāṃ nidhir adhiṣṭhānam apramattaḥ pratiṣṭhitaḥ
13,135.049a skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ
13,135.049c vāsudevo bṛhadbhānur ādidevaḥ puraṃdaraḥ
13,135.050a aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ
13,135.050c anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ
13,135.051a padmanābho 'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt
13,135.051c maharddhir ṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ
13,135.052a atulaḥ śarabho bhīmaḥ samayajño havir hariḥ
13,135.052c sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiṃjayaḥ
13,135.053a vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ
13,135.053c mahīdharo mahābhāgo vegavān amitāśanaḥ
13,135.054a udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ
13,135.054c karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ
13,135.055a vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ
13,135.055c pararddhiḥ paramaḥ spaṣṭas tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ
13,135.056a rāmo virāmo virato mārgo neyo nayo 'nayaḥ
13,135.056c vīraḥ śaktimatāṃ śreṣṭho dharmo dharmavid uttamaḥ
13,135.057a vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ
13,135.057c hiraṇyagarbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ
13,135.058a ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ
13,135.058c ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ
13,135.059a vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījam avyayam
13,135.059c artho 'nartho mahākośo mahābhogo mahādhanaḥ
13,135.060a anirviṇṇaḥ sthaviṣṭho bhūr dharmayūpo mahāmakhaḥ
13,135.060c nakṣatranemir nakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ
13,135.061a yajña ijyo mahejyaś ca kratuḥ satraṃ satāṃ gatiḥ
13,135.061c sarvadarśī vimuktātmā sarvajño jñānam uttamam
13,135.062a suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt
13,135.062c manoharo jitakrodho vīrabāhur vidāraṇaḥ
13,135.063a svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt
13,135.063c vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ
13,135.064a dharmagub dharmakṛd dharmī sad asat kṣaram akṣaram
13,135.064c avijñātā sahasrāṃśur vidhātā kṛtalakṣaṇaḥ
13,135.065a gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ
13,135.065c ādidevo mahādevo deveśo devabhṛd guruḥ
13,135.066a uttaro gopatir goptā jñānagamyaḥ purātanaḥ
13,135.066c śarīrabhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ
13,135.067a somapo 'mṛtapaḥ somaḥ purujit purusattamaḥ
13,135.067c vinayo jayaḥ satyasaṃdho dāśārhaḥ sātvatāṃ patiḥ
13,135.068a jīvo vinayitā sākṣī mukundo 'mitavikramaḥ
13,135.068c ambhonidhir anantātmā mahodadhiśayo 'ntakaḥ
13,135.069a ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ
13,135.069c ānando nandano nandaḥ satyadharmā trivikramaḥ
13,135.070a maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ
13,135.070c tripadas tridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt
13,135.071a mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī
13,135.071c guhyo gabhīro gahano guptaś cakragadādharaḥ
13,135.072a vedhāḥ svāṅgo 'jitaḥ kṛṣṇo dṛḍhaḥ saṃkarṣaṇo 'cyutaḥ
13,135.072c varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ
13,135.073a bhagavān bhagahā nandī vanamālī halāyudhaḥ
13,135.073c ādityo jyotir ādityaḥ sahiṣṇur gatisattamaḥ
13,135.074a sudhanvā khaṇḍaparaśur dāruṇo draviṇapradaḥ
13,135.074c divaḥspṛk sarvadṛg vyāso vācaspatir ayonijaḥ
13,135.075a trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak
13,135.075c saṃnyāsakṛc chamaḥ śānto niṣṭhā śāntiḥ parāyaṇam
13,135.076a śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ
13,135.076c gohito gopatir goptā vṛṣabhākṣo vṛṣapriyaḥ
13,135.077a anivartī nivṛttātmā saṃkṣeptā kṣemakṛc chivaḥ
13,135.077c śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ
13,135.078a śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ
13,135.078c śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃl lokatrayāśrayaḥ
13,135.079a svakṣaḥ svaṅgaḥ śatānando nandir jyotir gaṇeśvaraḥ
13,135.079c vijitātmā vidheyātmā satkīrtiś chinnasaṃśayaḥ
13,135.080a udīrṇaḥ sarvataścakṣur anīśaḥ śāśvataḥ sthiraḥ
13,135.080c bhūśayo bhūṣaṇo bhūtir viśokaḥ śokanāśanaḥ
13,135.081a arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ
13,135.081c aniruddho 'pratirathaḥ pradyumno 'mitavikramaḥ
13,135.082a kālaneminihā vīraḥ śūraḥ śaurir janeśvaraḥ
13,135.082c trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ
13,135.083a kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ
13,135.083c anirdeśyavapur viṣṇur vīro 'nanto dhanaṃjayaḥ
13,135.084a brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ
13,135.084c brahmavid brāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ
13,135.085a mahākramo mahākarmā mahātejā mahoragaḥ
13,135.085c mahākratur mahāyajvā mahāyajño mahāhaviḥ
13,135.086a stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ
13,135.086c pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtir anāmayaḥ
13,135.087a manojavas tīrthakaro vasuretā vasupradaḥ
13,135.087c vasuprado vāsudevo vasur vasumanā haviḥ
13,135.088a sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ
13,135.088c śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ
13,135.089a bhūtāvāso vāsudevo sarvāsunilayo 'nalaḥ
13,135.089c darpahā darpado dṛpto durdharo 'thāparājitaḥ
13,135.090a viśvamūrtir mahāmūrtir dīptamūrtir amūrtimān
13,135.090c anekamūrtir avyaktaḥ śatamūrtiḥ śatānanaḥ
13,135.091a eko naikaḥ savaḥ kaḥ kiṃ yat tat padam anuttamam
13,135.091c lokabandhur lokanātho mādhavo bhaktavatsalaḥ
13,135.092a suvarṇavarṇo hemāṅgo varāṅgaś candanāṅgadī
13,135.092c vīrahā viṣamaḥ śūnyo ghṛtāśīr acalaś calaḥ
13,135.093a amānī mānado mānyo lokasvāmī trilokadhṛk
13,135.093c sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ
13,135.094a tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ
13,135.094c pragraho nigraho 'vyagro naikaśṛṅgo gadāgrajaḥ
13,135.095a caturmūrtiś caturbāhuś caturvyūhaś caturgatiḥ
13,135.095c caturātmā caturbhāvaś caturvedavid ekapāt
13,135.096a samāvarto nivṛttātmā durjayo duratikramaḥ
13,135.096c durlabho durgamo durgo durāvāso durārihā
13,135.097a śubhāṅgo lokasāraṅgaḥ sutantus tantuvardhanaḥ
13,135.097c indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ
13,135.098a udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ
13,135.098c arko vājasanaḥ śṛṅgī jayantaḥ sarvavij jayī
13,135.099a suvarṇabindur akṣobhyaḥ sarvavāg īśvareśvaraḥ
13,135.099c mahāhrado mahāgarto mahābhūto mahānidhiḥ
13,135.100a kumudaḥ kuṃdaraḥ kundaḥ parjanyaḥ pavano 'nilaḥ
13,135.100c amṛtāṃśo 'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ
13,135.101a sulabhaḥ suvrataḥ siddhaḥ śatrujic chatrutāpanaḥ
13,135.101c nyagrodhodumbaro 'śvatthaś cāṇūrāndhraniṣūdanaḥ
13,135.102a sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ
13,135.102c amūrtir anagho 'cintyo bhayakṛd bhayanāśanaḥ
13,135.103a aṇur bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān
13,135.103c adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ
13,135.104a bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ
13,135.104c āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ
13,135.105a dhanurdharo dhanurvedo daṇḍo damayitā damaḥ
13,135.105c aparājitaḥ sarvasaho niyantā niyamo yamaḥ
13,135.106a sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ
13,135.106c abhiprāyaḥ priyārho 'rhaḥ priyakṛt prītivardhanaḥ
13,135.107a vihāyasagatir jyotiḥ surucir hutabhug vibhuḥ
13,135.107c ravir virocanaḥ sūryaḥ savitā ravilocanaḥ
13,135.108a ananto hutabhug bhoktā sukhado naikado 'grajaḥ
13,135.108c anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutam
13,135.109a sanāt sanātanatamaḥ kapilaḥ kapir avyayaḥ
13,135.109c svastidaḥ svastikṛt svasti svastibhuk svastidakṣiṇaḥ
13,135.110a araudraḥ kuṇḍalī cakrī vikramy ūrjitaśāsanaḥ
13,135.110c śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ
13,135.111a akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ
13,135.111c vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ
13,135.112a uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ
13,135.112c vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ
13,135.113a anantarūpo 'nantaśrīr jitamanyur bhayāpahaḥ
13,135.113c caturasro gabhīrātmā vidiśo vyādiśo diśaḥ
13,135.114a anādir bhūr bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ
13,135.114c janano janajanmādir bhīmo bhīmaparākramaḥ
13,135.115a ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ
13,135.115c ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ
13,135.116a pramāṇaṃ prāṇanilayaḥ prāṇakṛt prāṇajīvanaḥ
13,135.116c tattvaṃ tattvavid ekātmā janmamṛtyujarātigaḥ
13,135.117a bhūr bhuvaḥ svas tarus tāraḥ savitā prapitāmahaḥ
13,135.117c yajño yajñapatir yajvā yajñāṅgo yajñavāhanaḥ
13,135.118a yajñabhṛd yajñakṛd yajñī yajñabhug yajñasādhanaḥ
13,135.118c yajñāntakṛd yajñaguhyam annam annāda eva ca
13,135.119a ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ
13,135.119c devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ
13,135.120a śaṅkhabhṛn nandakī cakrī śārṅgadhanvā gadādharaḥ
13,135.120c rathāṅgapāṇir akṣobhyaḥ sarvapraharaṇāyudhaḥ
13,135.121a itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ
13,135.121c nāmnāṃ sahasraṃ divyānām aśeṣeṇa prakīrtitam
13,135.122a ya idaṃ śṛṇuyān nityaṃ yaś cāpi parikīrtayet
13,135.122c nāśubhaṃ prāpnuyāt kiṃ cit so 'mutreha ca mānavaḥ
13,135.123a vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet
13,135.123c vaiśyo dhanasamṛddhaḥ syāc chūdraḥ sukham avāpnuyāt
13,135.124a dharmārthī prāpnuyād dharmam arthārthī cārtham āpnuyāt
13,135.124c kāmān avāpnuyāt kāmī prajārthī cāpnuyāt prajāḥ
13,135.125a bhaktimān yaḥ sadotthāya śucis tadgatamānasaḥ
13,135.125c sahasraṃ vāsudevasya nāmnām etat prakīrtayet
13,135.126a yaśaḥ prāpnoti vipulaṃ jñātiprādhānyam eva ca
13,135.126c acalāṃ śriyam āpnoti śreyaś cāpnoty anuttamam
13,135.127a na bhayaṃ kva cid āpnoti vīryaṃ tejaś ca vindati
13,135.127c bhavaty arogo dyutimān balarūpaguṇānvitaḥ
13,135.128a rogārto mucyate rogād baddho mucyeta bandhanāt
13,135.128c bhayān mucyeta bhītaś ca mucyetāpanna āpadaḥ
13,135.129a durgāṇy atitaraty āśu puruṣaḥ puruṣottamam
13,135.129c stuvan nāmasahasreṇa nityaṃ bhaktisamanvitaḥ
13,135.130a vāsudevāśrayo martyo vāsudevaparāyaṇaḥ
13,135.130c sarvapāpaviśuddhātmā yāti brahma sanātanam
13,135.131a na vāsudevabhaktānām aśubhaṃ vidyate kva cit
13,135.131c janmamṛtyujarāvyādhibhayaṃ vāpy upajāyate
13,135.132a imaṃ stavam adhīyānaḥ śraddhābhaktisamanvitaḥ
13,135.132c yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ
13,135.133a na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ
13,135.133c bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame
13,135.134a dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūr mahodadhiḥ
13,135.134c vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ
13,135.135a sasurāsuragandharvaṃ sayakṣoragarākṣasam
13,135.135c jagad vaśe vartatedaṃ kṛṣṇasya sacarācaram
13,135.136a indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ
13,135.136c vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajña eva ca
13,135.137a sarvāgamānām ācāraḥ prathamaṃ parikalpyate
13,135.137c ācāraprabhavo dharmo dharmasya prabhur acyutaḥ
13,135.138a ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ
13,135.138c jaṅgamājaṅgamaṃ cedaṃ jagan nārāyaṇodbhavam
13,135.139a yogo jñānaṃ tathā sāṃkhyaṃ vidyāḥ śilpāni karma ca
13,135.139c vedāḥ śāstrāṇi vijñānam etat sarvaṃ janārdanāt
13,135.140a eko viṣṇur mahad bhūtaṃ pṛthag bhūtāny anekaśaḥ
13,135.140c trīṃl lokān vyāpya bhūtātmā bhuṅkte viśvabhug avyayaḥ
13,135.141a imaṃ stavaṃ bhagavato viṣṇor vyāsena kīrtitam
13,135.141c paṭhed ya icchet puruṣaḥ śreyaḥ prāptuṃ sukhāni ca
13,135.141d*0634_01 etat stotraṃ bhagavatā vyāsena parikīrtitam
13,135.141d*0634_02 yaḥ paṭhec chṛṇuyād vāpi śreyaḥ prāpnoty anuttamam
13,135.142a viśveśvaram ajaṃ devaṃ jagataḥ prabhavāpyayam
13,135.142c bhajanti ye puṣkarākṣaṃ na te yānti parābhavam
13,135.142d*0635_00 arjuna uvāca
13,135.142d*0635_01 padmapatraviśālākṣa padmanābha surottama
13,135.142d*0635_02 śrībhagavān uvāca
13,135.142d*0635_02 bhaktānām anuraktānāṃ trātā bhava janārdana
13,135.142d*0635_03 yo māṃ nāmasahasreṇa stotum icchati pāṇḍava
13,135.142d*0635_04 so 'ham ekena ślokena stuta eva na saṃśayaḥ
13,135.142d*0635_05 namo 'stv anantāya sahasramūrtaye
13,135.142d*0635_06 sahasrapādākṣiśirorubāhave
13,135.142d*0635_07 sahasranāmne puruṣāya śāśvate
13,135.142d*0635_08 sahasrakoṭīyugadhāriṇe namaḥ
13,135.142d*0636_00 arjuna uvāca
13,135.142d*0636_01 vāsanād vāsudevasya vāsitaṃ te jagattrayam
13,135.142d*0636_02 sarvabhūtanivāso 'si vāsudeva namo 'stu te
13,135.142d*0637_01 namo 'stu te vyāsa viśālabuddhe
13,135.142d*0637_02 phullāravindāyatapatranetra
13,135.142d*0637_03 yena tvayā bhāratatailapūrṇaḥ
13,135.142d*0637_04 prajvālito jñānamayaḥ pradīpaḥ
13,135.142d*0637_05 eṣa niṣkaṇṭakaḥ panthā yatra saṃpūjyate hariḥ
13,135.142d*0637_06 kupathaṃ taṃ vijānīyād govindarahitāgamam
13,135.142d*0637_06 rudra uvāca
13,135.142d*0637_07 rāma rāmeti rāmeti rame rāme manorame
13,135.142d*0637_08 śrīsahasranāmatattulyaṃ rāmanāma varānane
13,135.142d*0638_01 iti stutvā hṛṣīkeśaṃ pārthas tūṣṇīṃ sthitas tataḥ
13,135.142d*0639_01 namo brahmaṇyadevāya gobrāhmaṇahitāya ca
13,135.142d*0639_02 jagaddhitāya kṛṣṇāya govindāya namo namaḥ
13,135.142d*0639_03 ākāśāt patitaṃ toyaṃ yathā gacchati sāgaram
13,135.142d*0639_04 sarvadevanamaskāraḥ keśavaṃ prati gacchati
13,135.142d*0639_05 sarvavedeṣu yat puṇyaṃ sarvavedeṣu yat phalam
13,135.142d*0639_06 tat phalaṃ puruṣa āpnoti stutvā devaṃ janārdanam
13,135.142d*0640_01 jitaṃ te puṇḍarīkākṣa namas te viśvabhāvana
13,135.142d*0640_02 namas te 'stu hṛṣīkeśa mahāpuruṣapūrvaja
13,136.001 yudhiṣṭhira uvāca
13,136.001a ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca
13,136.001c kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate
13,136.002 bhīṣma uvāca
13,136.002a brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ
13,136.002c brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate
13,136.003a te pūjyās te namaskāryā vartethās teṣu putravat
13,136.003c te hi lokān imān sarvān dhārayanti manīṣiṇaḥ
13,136.004a brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ
13,136.004c dhanatyāgābhirāmāś ca vāksaṃyamaratāś ca ye
13,136.005a ramaṇīyāś ca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ
13,136.005c praṇetāraś ca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ
13,136.006a tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam
13,136.006b*0641_01 mahātmanāṃ jñānavidāṃ tapa eva dhanaṃ param
13,136.006c prabhavaś cāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ
13,136.007a dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ
13,136.007c yān upāśritya jīvanti prajāḥ sarvāś caturvidhāḥ
13,136.008a panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ
13,136.008c pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā
13,136.009a dhuri ye nāvasīdanti viṣame sadgavā iva
13,136.009c pitṛdevātithimukhā havyakavyāgrabhojinaḥ
13,136.010a bhojanād eva ye lokāṃs trāyante mahato bhayāt
13,136.010c dīpāḥ sarvasya lokasya cakṣuś cakṣuṣmatām api
13,136.011a sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ
13,136.011c gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ
13,136.012a ādimadhyāvasānānāṃ jñātāraś chinnasaṃśayāḥ
13,136.012c parāvaraviśeṣajñā gantāraḥ paramāṃ gatim
13,136.013a vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ
13,136.013c mānārhā mānitā nityaṃ jñānavidbhir mahātmabhiḥ
13,136.014a candane malapaṅke ca bhojane 'bhojane samāḥ
13,136.014c samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca
13,136.015a tiṣṭheyur apy abhuñjānā bahūni divasāny api
13,136.015c śoṣayeyuś ca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ
13,136.016a adaivaṃ daivataṃ kuryur daivataṃ cāpy adaivatam
13,136.016c lokān anyān sṛjeyuś ca lokapālāṃś ca kopitāḥ
13,136.017a apeyaḥ sāgaro yeṣām abhiśāpān mahātmanām
13,136.017c yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati
13,136.018a devānām api ye devāḥ kāraṇaṃ kāraṇasya ca
13,136.018c pramāṇasya pramāṇaṃ ca kas tān abhibhaved budhaḥ
13,136.019a yeṣāṃ vṛddhaś ca bālaś ca sarvaḥ saṃmānam arhati
13,136.019b*0642_01 teṣāṃ vṛddhāś ca bālāś ca sarve sanmārgadarśinaḥ
13,136.019c tapovidyāviśeṣāt tu mānayanti parasparam
13,136.020a avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat
13,136.020c vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ
13,136.021a avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat
13,136.021c praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat
13,136.022a śmaśāne hy api tejasvī pāvako naiva duṣyati
13,136.022c havir yajñeṣu ca vahan bhūya evābhiśobhate
13,136.023a evaṃ yady apy aniṣṭeṣu vartate sarvakarmasu
13,136.023c sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param
13,137.001 yudhiṣṭhira uvāca
13,137.001a kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa
13,137.001c kaṃ vā karmodayaṃ matvā tān arcasi mahāmate
13,137.002 bhīṣma uvāca
13,137.002a atrāpy udāharantīmam itihāsaṃ purātanam
13,137.002c pavanasya ca saṃvādam arjunasya ca bhārata
13,137.003a sahasrabhujabhṛc chrīmān kārtavīryo 'bhavat prabhuḥ
13,137.003c asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ
13,137.004a sa tu ratnākaravatīṃ sadvīpāṃ sāgarāmbarām
13,137.004c śaśāsa sarvāṃ pṛthivīṃ haihayaḥ satyavikramaḥ
13,137.005a svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe
13,137.005c kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca
13,137.006a ārādhayām āsa ca taṃ kṛtavīryātmajo munim
13,137.006c nyamantrayata saṃhṛṣṭaḥ sa dvijaś ca varais tribhiḥ
13,137.007a sa varaiś chanditas tena nṛpo vacanam abravīt
13,137.007c sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā
13,137.008a mama bāhusahasraṃ tu paśyantāṃ sainikā raṇe
13,137.008c vikrameṇa mahīṃ kṛtsnāṃ jayeyaṃ vipulavrata
13,137.008e tāṃ ca dharmeṇa saṃprāpya pālayeyam atandritaḥ
13,137.009a caturthaṃ tu varaṃ yāce tvām ahaṃ dvijasattama
13,137.009c taṃ mamānugrahakṛte dātum arhasy anindita
13,137.009e anuśāsantu māṃ santo mithyāvṛttaṃ tadāśrayam
13,137.010a ity uktaḥ sa dvijaḥ prāha tathāstv iti narādhipam
13,137.010c evaṃ samabhavaṃs tasya varās te dīptatejasaḥ
13,137.011a tataḥ sa ratham āsthāya jvalanārkasamadyutiḥ
13,137.011c abravīd vīryasaṃmohāt ko nv asti sadṛśo mayā
13,137.011e vīryadhairyayaśaḥśaucair vikrameṇaujasāpi vā
13,137.012a tadvākyānte cāntarikṣe vāg uvācāśarīriṇī
13,137.012c na tvaṃ mūḍha vijānīṣe brāhmaṇaṃ kṣatriyād varam
13,137.012e sahito brāhmaṇeneha kṣatriyo rakṣati prajāḥ
13,137.013 arjuna uvāca
13,137.013a kuryāṃ bhūtāni tuṣṭo 'haṃ kruddho nāśaṃ tathā naye
13,137.013c karmaṇā manasā vācā na matto 'sti varo dvijaḥ
13,137.014a pūrvo brahmottaro vādo dvitīyaḥ kṣatriyottaraḥ
13,137.014c tvayoktau yau tu tau hetū viśeṣas tv atra dṛśyate
13,137.015a brāhmaṇāḥ saṃśritāḥ kṣatraṃ na kṣatraṃ brāhmaṇāśritam
13,137.015c śritān brahmopadhā viprāḥ khādanti kṣatriyān bhuvi
13,137.016a kṣatriyeṣv āśrito dharmaḥ prajānāṃ paripālanam
13,137.016c kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ
13,137.017a sarvabhūtapradhānāṃs tān bhaikṣavṛttīn ahaṃ sadā
13,137.017c ātmasaṃbhāvitān viprān sthāpayāmy ātmano vaśe
13,137.018a kathitaṃ hy anayā satyaṃ gāyatryā kanyayā divi
13,137.018c vijeṣyāmy avaśān sarvān brāhmaṇāṃś carmavāsasaḥ
13,137.019a na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaś cana
13,137.019c devo vā mānuṣo vāpi tasmāj jyeṣṭho dvijād aham
13,137.020a adya brahmottaraṃ lokaṃ kariṣye kṣatriyottaram
13,137.020c na hi me saṃyuge kaś cit soḍhum utsahate balam
13,137.021a arjunasya vacaḥ śrutvā vitrastābhūn niśācarī
13,137.021c athainam antarikṣasthas tato vāyur abhāṣata
13,137.022a tyajainaṃ kaluṣaṃ bhāvaṃ brāhmaṇebhyo namaskuru
13,137.022c eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet
13,137.023a atha vā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ
13,137.023c nirasiṣyanti vā rāṣṭrād dhatotsāhaṃ mahābalāḥ
13,137.024a taṃ rājā kas tvam ity āha tatas taṃ prāha mārutaḥ
13,137.024c vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmy aham
13,137.025 arjuna uvāca
13,137.025a aho tvayādya vipreṣu bhaktirāgaḥ pradarśitaḥ
13,137.025c yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam
13,137.026a vāyor vā sadṛśaṃ kiṃ cid brūhi tvaṃ brāhmaṇottamam
13,137.026c apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā
13,138.001 vāyur uvāca
13,138.001a śṛṇu mūḍha guṇān kāṃś cid brāhmaṇānāṃ mahātmanām
13,138.001c ye tvayā kīrtitā rājaṃs tebhyo 'tha brāhmaṇo varaḥ
13,138.002a tyaktvā mahītvaṃ bhūmis tu spardhayāṅganṛpasya ha
13,138.002c nāśaṃ jagāma tāṃ vipro vyaṣṭambhayata kaśyapaḥ
13,138.003a akṣayā brāhmaṇā rājan divi ceha ca nityadā
13,138.003c apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā
13,138.004a sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ
13,138.004c apūrayan mahaughena mahīṃ sarvāṃ ca pārthiva
13,138.005a tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ
13,138.005c vyatiṣṭham agnihotre ca ciram aṅgiraso bhayāt
13,138.006a abhiśaptaś ca bhagavān gautamena puraṃdaraḥ
13,138.006c ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ
13,138.007a tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā
13,138.007c brāhmaṇair abhiśaptaḥ saṃl lavaṇodaḥ kṛto vibho
13,138.008a suvarṇavarṇo nirdhūmaḥ saṃhatordhvaśikhaḥ kaviḥ
13,138.008c kruddhenāṅgirasā śapto guṇair etair vivarjitaḥ
13,138.009a marutaś cūrṇitān paśya ye 'hasanta mahodadhim
13,138.009c suvarṇadhāriṇā nityam avaśaptā dvijātinā
13,138.010a samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa
13,138.010c garbhasthān brāhmaṇān samyaṅ namasyati kila prabhuḥ
13,138.011a daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam
13,138.011c tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam
13,138.012a tvayā ca vipulaṃ rājyaṃ balaṃ dharmaḥ śrutaṃ tathā
13,138.012c dattātreyaprasādena prāptaṃ paramadurlabham
13,138.013a agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam
13,138.013c sa hi sarvasya lokasya havyavāṭ kiṃ na vetsi tam
13,138.014a atha vā brāhmaṇaśreṣṭham anu bhūtānupālakam
13,138.014c kartāraṃ jīvalokasya kasmāj jānan vimuhyase
13,138.015a tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ
13,138.015c yenedaṃ nikhilaṃ viśvaṃ janitaṃ sthāvaraṃ caram
13,138.016a aṇḍajātaṃ tu brahmāṇaṃ ke cid icchanty apaṇḍitāḥ
13,138.016c aṇḍād bhinnād babhuḥ śailā diśo 'mbhaḥ pṛthivī divam
13,138.017a draṣṭavyaṃ naitad evaṃ hi kathaṃ jyāyastamo hi saḥ
13,138.017c smṛtam ākāśam aṇḍaṃ tu tasmāj jātaḥ pitāmahaḥ
13,138.018a tiṣṭhet katham iti brūhi na kiṃ cid dhi tadā bhavet
13,138.018c ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ
13,138.019a nāsty aṇḍam asti tu brahmā sa rājaṃl lokabhāvanaḥ
13,138.019c ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tam abravīt
13,139.001 vāyur uvāca
13,139.001a imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā
13,139.001c aṅgo nāma nṛpo rājaṃs tataś cintāṃ mahī yayau
13,139.002a dhāraṇīṃ sarvabhūtānām ayaṃ prāpya varo nṛpaḥ
13,139.002c katham icchati māṃ dātuṃ dvijebhyo brahmaṇaḥ sutām
13,139.003a sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam
13,139.003c ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat
13,139.004a tatas tāṃ kaśyapo dṛṣṭvā vrajantīṃ pṛthivīṃ tadā
13,139.004c praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ
13,139.005a ruddhā sā sarvato jajñe tṛṇauṣadhisamanvitā
13,139.005c dharmottarā naṣṭabhayā bhūmir āsīt tato nṛpa
13,139.006a evaṃ varṣasahasrāṇi divyāni vipulavrataḥ
13,139.006c triṃśataṃ kaśyapo rājan bhūmir āsīd atandritaḥ
13,139.007a athāgamya mahārāja namaskṛtya ca kaśyapam
13,139.007c pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ
13,139.008a eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat
13,139.008c anyaṃ prabrūhi vāpi tvaṃ kaśyapāt kṣatriyaṃ varam
13,139.009a tūṣṇīṃ babhūva nṛpatiḥ pavanas tv abravīt punaḥ
13,139.009c śṛṇu rājann utathyasya jātasyāṅgirase kule
13,139.010a bhadrā somasya duhitā rūpeṇa paramā matā
13,139.010c tasyās tulyaṃ patiṃ soma utathyaṃ samapaśyata
13,139.011a sā ca tīvraṃ tapas tepe mahābhāgā yaśasvinī
13,139.011c utathyaṃ tu mahābhāgaṃ tatkṛte 'varayat tadā
13,139.011d*0643_01 utathyārthe tu cārvaṅgī paraṃ niyamam āsthitā
13,139.012a tata āhūya sotathyaṃ dadāv atra yaśasvinīm
13,139.012c bhāryārthe sa ca jagrāha vidhivad bhūridakṣiṇa
13,139.013a tāṃ tv akāmayata śrīmān varuṇaḥ pūrvam eva ha
13,139.013c sa cāgamya vanaprasthaṃ yamunāyāṃ jahāra tām
13,139.014a jaleśvaras tu hṛtvā tām anayat svapuraṃ prati
13,139.014c paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam
13,139.015a na hi ramyataraṃ kiṃ cit tasmād anyat purottamam
13,139.015c prāsādair apsarobhiś ca divyaiḥ kāmaiś ca śobhitam
13,139.015e tatra devas tayā sārdhaṃ reme rājañ jaleśvaraḥ
13,139.016a athākhyātam utathyāya tataḥ patnyavamardanam
13,139.017a tac chrutvā nāradāt sarvam utathyo nāradaṃ tadā
13,139.017c provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ
13,139.017e madvākyān muñca me bhāryāṃ kasmād vā hṛtavān asi
13,139.018a lokapālo 'si lokānāṃ na lokasya vilopakaḥ
13,139.018c somena dattā bhāryā me tvayā cāpahṛtādya vai
13,139.019a ity ukto vacanāt tasya nāradena jaleśvaraḥ
13,139.019c muñca bhāryām utathyasyety atha taṃ varuṇo 'bravīt
13,139.019c*0644_01 kasmāt tvaṃ hatavān asi
13,139.019c*0644_02 iti śrutvā vacas tasya
13,139.019e mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe
13,139.020a ity ukto varuṇenātha nāradaḥ prāpya taṃ munim
13,139.020c utathyam abravīd vākyaṃ nātihṛṣṭamanā iva
13,139.021a gale gṛhītvā kṣipto 'smi varuṇena mahāmune
13,139.021c na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat
13,139.022a nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ
13,139.022c apibat tejasā vāri viṣṭabhya sumahātapāḥ
13,139.023a pīyamāne ca sarvasmiṃs toye vai salileśvaraḥ
13,139.023c suhṛdbhiḥ kṣipyamāṇo 'pi naivāmuñcata tāṃ tadā
13,139.024a tataḥ kruddho 'bravīd bhūmim utathyo brāhmaṇottamaḥ
13,139.024c darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam
13,139.025a tatas tad iriṇaṃ jātaṃ samudraś cāpasarpitaḥ
13,139.025c tasmād deśān nadīṃ caiva provācāsau dvijottamaḥ
13,139.026a adṛśyā gaccha bhīru tvaṃ sarasvati maruṃ prati
13,139.026c apuṇya eṣa bhavatu deśas tyaktas tvayā śubhe
13,139.027a tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ
13,139.027c adadāc charaṇaṃ gatvā bhāryām āṅgirasāya vai
13,139.028a pratigṛhya tu tāṃ bhāryām utathyaḥ sumanābhavat
13,139.028c mumoca ca jagad duḥkhād varuṇaṃ caiva haihaya
13,139.029a tataḥ sa labdhvā tāṃ bhāryāṃ varuṇaṃ prāha dharmavit
13,139.029b*0645_01 aspṛśyo 'pānayogyaś ca kṣipram eva bhaviṣyati
13,139.029c utathyaḥ sumahātejā yat tac chṛṇu narādhipa
13,139.029d*0646_01 muktas tvam āyuḥśeṣeṇa mā bhair gaccha jaleśvara
13,139.029d*0646_02 māvamaṃsthāḥ punar mohān mā tvāṃ ninyur yamakṣayam
13,139.030a mayaiṣā tapasā prāptā krośatas te jalādhipa
13,139.030c ity uktvā tām upādāya svam eva bhavanaṃ yayau
13,139.031a eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ
13,139.031c bravīmy ahaṃ brūhi vā tvam utathyāt kṣatriyaṃ varam
13,140.001 bhīṣma uvāca
13,140.001a ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt
13,140.001c śṛṇu rājann agastyasya māhātmyaṃ brāhmaṇasya ha
13,140.002a asurair nirjitā devā nirutsāhāś ca te kṛtāḥ
13,140.002c yajñāś caiṣāṃ hṛtāḥ sarve pitṛbhyaś ca svadhā tathā
13,140.003a karmejyā mānavānāṃ ca dānavair haihayarṣabha
13,140.003c bhraṣṭaiśvaryās tato devāś ceruḥ pṛthvīm iti śrutiḥ
13,140.004a tataḥ kadā cit te rājan dīptam ādityavarcasam
13,140.004c dadṛśus tejasā yuktam agastyaṃ vipulavratam
13,140.005a abhivādya ca taṃ devā dṛṣṭvā ca yaśasā vṛtam
13,140.005c idam ūcur mahātmānaṃ vākyaṃ kāle janādhipa
13,140.006a dānavair yudhi bhagnāḥ sma tathaiśvaryāc ca bhraṃśitāḥ
13,140.006c tad asmān no bhayāt tīvrāt trāhi tvaṃ munipuṃgava
13,140.007a ity uktaḥ sa tadā devair agastyaḥ kupito 'bhavat
13,140.007c prajajvāla ca tejasvī kālāgnir iva saṃkṣaye
13,140.008a tena dīptāṃśujālena nirdagdhā dānavās tadā
13,140.008c antarikṣān mahārāja nyapatanta sahasraśaḥ
13,140.009a dahyamānās tu te daityās tasyāgastyasya tejasā
13,140.009c ubhau lokau parityajya yayuḥ kāṣṭhāṃ sma dakṣiṇām
13,140.010a balis tu yajate yajñam aśvamedhaṃ mahīṃ gataḥ
13,140.010c ye 'nye svasthā mahīsthāś ca te na dagdhā mahāsurāḥ
13,140.011a tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ
13,140.011c athainam abruvan devā bhūmiṣṭhān asurāñ jahi
13,140.012a ity ukta āha devān sa na śaknomi mahīgatān
13,140.012c dagdhuṃ tapo hi kṣīyen me dhakṣyāmīti ca pārthiva
13,140.013a evaṃ dagdhā bhagavatā dānavāḥ svena tejasā
13,140.013c agastyena tadā rājaṃs tapasā bhāvitātmanā
13,140.014a īdṛśaś cāpy agastyo hi kathitas te mayānagha
13,140.014c bravīmy ahaṃ brūhi vā tvam agastyāt kṣatriyaṃ varam
13,140.015a ity uktaḥ sa tadā tūṣṇīm abhūd vāyus tato 'bravīt
13,140.015c śṛṇu rājan vasiṣṭhasya mukhyaṃ karma yaśasvinaḥ
13,140.015d*0647_01 vaikhānasavidhānena gaṅgātīraṃ samāśritāḥ
13,140.016a ādityāḥ satram āsanta saro vai mānasaṃ prati
13,140.016c vasiṣṭhaṃ manasā gatvā śrutvā tatrāsya gocaram
13,140.017a yajamānāṃs tu tān dṛṣṭvā vyagrān dīkṣānukarśitān
13,140.017c hantum icchanti śailābhāḥ khalino nāma dānavāḥ
13,140.018a adūrāt tu tatas teṣāṃ brahmadattavaraṃ saraḥ
13,140.018c hatā hatā vai te tatra jīvanty āplutya dānavāḥ
13,140.019a te pragṛhya mahāghorān parvatān parighān drumān
13,140.019c vikṣobhayantaḥ salilam utthitāḥ śatayojanam
13,140.020a abhyadravanta devāṃs te sahasrāṇi daśaiva ha
13,140.020c tatas tair arditā devāḥ śaraṇaṃ vāsavaṃ yayuḥ
13,140.021a sa ca tair vyathitaḥ śakro vasiṣṭhaṃ śaraṇaṃ yayau
13,140.021c tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ
13,140.022a tathā tān duḥkhitāñ jānann ānṛśaṃsyaparo muniḥ
13,140.022c ayatnenādahat sarvān khalinaḥ svena tejasā
13,140.023a kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ
13,140.023c ānayat tat saro divyaṃ tayā bhinnaṃ ca tat saraḥ
13,140.024a saro bhinnaṃ tayā nadyā sarayūḥ sā tato 'bhavat
13,140.024c hatāś ca khalino yatra sa deśaḥ khalino 'bhavat
13,140.025a evaṃ sendrā vasiṣṭhena rakṣitās tridivaukasaḥ
13,140.025c brahmadattavarāś caiva hatā daityā mahātmanā
13,140.026a etat karma vasiṣṭhasya kathitaṃ te mayānagha
13,140.026c bravīmy ahaṃ brūhi vā tvaṃ vasiṣṭhāt kṣatriyaṃ varam
13,141.001 bhīṣma uvāca
13,141.001a ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt
13,141.001c śṛṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ
13,141.002a ghore tamasy ayudhyanta sahitā devadānavāḥ
13,141.002c avidhyata śarais tatra svarbhānuḥ somabhāskarau
13,141.003a atha te tamasā grastā nihanyante sma dānavaiḥ
13,141.003c devā nṛpatiśārdūla sahaiva balibhis tadā
13,141.004a asurair vadhyamānās te kṣīṇaprāṇā divaukasaḥ
13,141.004c apaśyanta tapasyantam atriṃ vipraṃ mahāvane
13,141.005a athainam abruvan devāḥ śāntakrodhaṃ jitendriyam
13,141.005c asurair iṣubhir viddhau candrādityāv imāv ubhau
13,141.006a vayaṃ vadhyāmahe cāpi śatrubhis tamasāvṛte
13,141.006c nādhigacchāma śāntiṃ ca bhayāt trāyasva naḥ prabho
13,141.007a kathaṃ rakṣāmi bhavatas te 'bruvaṃś candramā bhava
13,141.007c timiraghnaś ca savitā dasyuhā caiva no bhava
13,141.008a evam uktas tadātris tu tamonud abhavac chaśī
13,141.008c apaśyat saumyabhāvaṃ ca sūryasya pratidarśanam
13,141.009a dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva
13,141.009c prakāśam akarod atris tapasā svena saṃyuge
13,141.010a jagad vitimiraṃ cāpi pradīptam akarot tadā
13,141.010c vyajayac chatrusaṃghāṃś ca devānāṃ svena tejasā
13,141.011a atriṇā dahyamānāṃs tān dṛṣṭvā devā mahāsurān
13,141.011c parākramais te 'pi tadā vyatyaghnann atrirakṣitāḥ
13,141.012a udbhāsitaś ca savitā devās trātā hatāsurāḥ
13,141.012c atriṇā tv atha somatvaṃ kṛtam uttamatejasā
13,141.013a advitīyena muninā japatā carmavāsasā
13,141.013c phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam
13,141.014a tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ
13,141.014c bravīmy ahaṃ brūhi vā tvam atritaḥ kṣatriyaṃ varam
13,141.014d*0648_01 evam atrer mahārāja kathitaṃ karma cādbhutam
13,141.015a ity uktas tv arjunas tūṣṇīm abhūd vāyus tam abravīt
13,141.015c śṛṇu rājan mahat karma cyavanasya mahātmanaḥ
13,141.016a aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam
13,141.016c provāca sahitaṃ devaiḥ somapāv aśvinau kuru
13,141.016d*0649_01 cyavanasya mahārāja śṛṇu māhātmyam uttamam
13,141.016d*0649_02 iṣṭvā yajñaṃ mahābhāga cyavanaḥ sumahātapāḥ
13,141.016d*0649_03 nāsatyau balinau rājaṃś cakre vai somapīthinau
13,141.017 indra uvāca
13,141.017a asmābhir varjitāv etau bhavetāṃ somapau katham
13,141.017c devair na saṃmitāv etau tasmān maivaṃ vadasva naḥ
13,141.018a aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata
13,141.018b*0650_01 cyavana uvāca
13,141.018b*0650_01 yad anyad vakṣyase vipra tat kariṣyāma te vacaḥ
13,141.018b*0650_02 pibetām aśvinau somaṃ bhavadbhiḥ sahitāv imau
13,141.018b*0650_03 ubhāv etāv api surau sūryaputrau sureśvara
13,141.018b*0650_04 kriyatāṃ madvaco devā yathā vai samudāhṛtam
13,141.018b*0650_05 indra uvāca
13,141.018b*0650_05 etad vaḥ kurvatāṃ śreyo bhaven naitad akurvatām
13,141.018b*0650_06 aśvibhyāṃ saha somaṃ vai na pāsyāmi dvijottama
13,141.018c pibantv anye yathākāmaṃ nāhaṃ pātum ihotsahe
13,141.019 cyavana uvāca
13,141.019a na cet kariṣyasi vaco mayoktaṃ balasūdana
13,141.019c mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe
13,141.020a tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ
13,141.020c cyavanena tato mantrair abhibhūtāḥ surābhavan
13,141.021a tat tu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ
13,141.021c udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat
13,141.021e tathā vajreṇa bhagavān amarṣākulalocanaḥ
13,141.022a tam āpatantaṃ dṛṣṭvaiva cyavanas tapasānvitaḥ
13,141.022c adbhiḥ siktvāstambhayat taṃ savajraṃ sahaparvatam
13,141.023a athendrasya mahāghoraṃ so 'sṛjac chatrum eva ha
13,141.023c madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ
13,141.024a tasya dantasahasraṃ tu babhūva śatayojanam
13,141.024c dviyojanaśatās tasya daṃṣṭrāḥ paramadāruṇāḥ
13,141.024e hanus tasyābhavad bhūmāv ekaś cāsyāspṛśad divam
13,141.025a jihvāmūle sthitās tasya sarve devāḥ savāsavāḥ
13,141.025c timer āsyam anuprāptā yathā matsyā mahārṇave
13,141.026a te saṃmantrya tato devā madasyāsyagatās tadā
13,141.026c abruvan sahitāḥ śakraṃ praṇamāsmai dvijātaye
13,141.026e aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ
13,141.027a tataḥ sa praṇataḥ śakraś cakāra cyavanasya tat
13,141.027b*0651_01 tatheti śakras tasyātha praṇāmam akaron nṛpa
13,141.027c cyavanaḥ kṛtavāṃs tau cāpy aśvinau somapīthinau
13,141.028a tataḥ pratyāharat karma madaṃ ca vyabhajan muniḥ
13,141.028c akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān
13,141.029a etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ
13,141.029c tasmād etān naro nityaṃ dūrataḥ parivarjayet
13,141.030a etat te cyavanasyāpi karma rājan prakīrtitam
13,141.030c bravīmy ahaṃ brūhi vā tvaṃ cyavanāt kṣatriyaṃ varam
13,142.001 bhīṣma uvāca
13,142.001a tūṣṇīm āsīd arjunas tu pavanas tv abravīt punaḥ
13,142.001c śṛṇu me brāhmaṇeṣv eva mukhyaṃ karma janādhipa
13,142.002a madasyāsyam anuprāptā yadā sendrā divaukasaḥ
13,142.002c tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā
13,142.003a ubhau lokau hṛtau matvā te devā duḥkhitābhavan
13,142.003c śokārtāś ca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ
13,142.004 devā ūcuḥ
13,142.004a madāsyavyatiṣiktānām asmākaṃ lokapūjita
13,142.004c cyavanena hṛtā bhūmiḥ kapaiś cāpi divaṃ prabho
13,142.005 brahmovāca
13,142.005a gacchadhvaṃ śaraṇaṃ viprān āśu sendrā divaukasaḥ
13,142.005c prasādya tān ubhau lokāv avāpsyatha yathā purā
13,142.006a te yayuḥ śaraṇaṃ viprāṃs ta ūcuḥ kāñ jayāmahe
13,142.006c ity uktās te dvijān prāhur jayateha kapān iti
13,142.006e bhūgatān hi vijetāro vayam ity eva pārthiva
13,142.007a tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam
13,142.007c tac chrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ
13,142.008a sa ca tān brāhmaṇān āha dhanī kapavaco yathā
13,142.008c bhavadbhiḥ sadṛśāḥ sarve kapāḥ kim iha vartate
13,142.009a sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ
13,142.009c sarve satyavratāś caiva sarve tulyā maharṣibhiḥ
13,142.010a śrīś caiva ramate teṣu dhārayanti śriyaṃ ca te
13,142.010c vṛthā dārān na gacchanti vṛthāmāṃsaṃ na bhuñjate
13,142.011a dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ
13,142.011c sarve ca niyatātmāno bālānāṃ saṃvibhāginaḥ
13,142.012a upetya śakaṭair yānti na sevanti rajasvalām
13,142.012b*0652_01 sugatiṃ caiva gacchanti tathaiva śubhakarmiṇaḥ
13,142.012c abhuktavatsu nāśnanti divā caiva na śerate
13,142.012c*0653_01 garbhiṇīvatsakādiṣu
13,142.012c*0653_02 pūrvāhṇeṣu na dīvyanti
13,142.013a etaiś cānyaiś ca bahubhir guṇair yuktān kathaṃ kapān
13,142.013c vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ
13,142.014 brāhmaṇā ūcuḥ
13,142.014a kapān vayaṃ vijeṣyāmo ye devās te vayaṃ smṛtāḥ
13,142.014c tasmād vadhyāḥ kapāsmākaṃ dhanin yāhi yathāgatam
13,142.015a dhanī gatvā kapān āha na vo viprāḥ priyaṃkarāḥ
13,142.015c gṛhītvāstrāṇy atho viprān kapāḥ sarve samādravan
13,142.016a samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ
13,142.016c vyasṛjañ jvalitān agnīn kapānāṃ prāṇanāśanān
13,142.017a brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ
13,142.017c nabhasīva yathābhrāṇi vyarājanta narādhipa
13,142.017d*0654_01 hatvā vai dānavān devāḥ sarve saṃbhūya saṃyuge
13,142.017d*0654_02 te nābhyajānan hi tadā brāhmaṇair nihatān kapān
13,142.017d*0654_03 athāgamya mahātejā nārado 'kathayad vibho
13,142.017d*0654_04 yathā hatā mahābhāgais tejasā brāhmaṇaiḥ kapāḥ
13,142.017d*0654_05 nāradasya vacaḥ śrutvā prītāḥ sarve divaukasaḥ
13,142.017e praśaśaṃsur dvijāṃś caiva brahmāṇaṃ ca yaśasvinam
13,142.018a teṣāṃ tejas tathā vīryaṃ devānāṃ vavṛdhe tataḥ
13,142.018c avāpnuvaṃś cāmaratvaṃ triṣu lokeṣu pūjitam
13,142.019a ity uktavacanaṃ vāyum arjunaḥ pratyabhāṣata
13,142.019c pratipūjya mahābāho yat tac chṛṇu narādhipa
13,142.020a jīvāmy ahaṃ brāhmaṇārthe sarvathā satataṃ prabho
13,142.020c brahmaṇe brāhmaṇebhyaś ca praṇamāmi ca nityaśaḥ
13,142.021a dattātreyaprasādāc ca mayā prāptam idaṃ yaśaḥ
13,142.021c loke ca paramā kīrtir dharmaś ca carito mahān
13,142.022a aho brāhmaṇakarmāṇi yathā māruta tattvataḥ
13,142.022c tvayā proktāni kārtsnyena śrutāni prayatena ha
13,142.023 vāyur uvāca
13,142.023a brāhmaṇān kṣatradharmeṇa pālayasvendriyāṇi ca
13,142.023c bhṛgubhyas te bhayaṃ ghoraṃ tat tu kālād bhaviṣyati
13,143.001 yudhiṣṭhira uvāca
13,143.001a brāhmaṇān arcase rājan satataṃ saṃśitavratān
13,143.001c kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa
13,143.002a kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata
13,143.002c tān arcasi mahābāho sarvam etad vadasva me
13,143.003 bhīṣma uvāca
13,143.003a eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ
13,143.003c vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ
13,143.004a balaṃ śrotre vāṅ manaś cakṣuṣī ca; jñānaṃ tathā na viśuddhaṃ mamādya
13,143.004c dehanyāso nāticirān mato me; na cātitūrṇaṃ savitādya yāti
13,143.005a uktā dharmā ye purāṇe mahānto; brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca
13,143.005c paurāṇaṃ ye daṇḍam upāsate ca; śeṣaṃ kṛṣṇād upaśikṣasva pārtha
13,143.006a ahaṃ hy enaṃ vedmi tattvena kṛṣṇaṃ; yo 'yaṃ hi yac cāsya balaṃ purāṇam
13,143.006c ameyātmā keśavaḥ kauravendra; so 'yaṃ dharmaṃ vakṣyati saṃśayeṣu
13,143.007a kṛṣṇaḥ pṛthvīm asṛjat khaṃ divaṃ ca; varāho 'yaṃ bhīmabalaḥ purāṇaḥ
13,143.007a*0655_01 kṛṣṇasya dehān medinī saṃbabhūva
13,143.007a*0656_01 kṛtsnam etat sthāvaraṃ jaṃgamaṃ ca
13,143.007b*0657_01 sa parvatān vyasṛjad vai diśaś ca
13,143.007c asya cādho 'thāntarikṣaṃ divaṃ ca; diśaś catasraḥ pradiśaś catasraḥ
13,143.007e sṛṣṭis tathaiveyam anuprasūtā; sa nirmame viśvam idaṃ purāṇam
13,143.008a asya nābhyāṃ puṣkaraṃ saṃprasūtaṃ; yatrotpannaḥ svayam evāmitaujāḥ
13,143.008c yenācchinnaṃ tat tamaḥ pārtha ghoraṃ; yat tat tiṣṭhaty arṇavaṃ tarjayānam
13,143.009a kṛte yuge dharma āsīt samagras; tretākāle jñānam anuprapannaḥ
13,143.009c balaṃ tv āsīd dvāpare pārtha kṛṣṇaḥ; kalāv adharmaḥ kṣitim ājagāma
13,143.010a sa pūrvadevo nijaghāna daityān; sa pūrvadevaś ca babhūva samrāṭ
13,143.010c sa bhūtānāṃ bhāvano bhūtabhavyaḥ; sa viśvasyāsya jagataś cāpi goptā
13,143.011a yadā dharmo glāyati vai surāṇāṃ; tadā kṛṣṇo jāyate mānuṣeṣu
13,143.011c dharme sthitvā sa tu vai bhāvitātmā; parāṃś ca lokān aparāṃś ca yāti
13,143.012a tyājyāṃs tyaktvāthāsurāṇāṃ vadhāya; kāryākārye kāraṇaṃ caiva pārtha
13,143.012c kṛtaṃ kariṣyat kriyate ca devo; muhuḥ somaṃ viddhi ca śakram etam
13,143.013a sa viśvakarmā sa ca viśvarūpaḥ; sa viśvabhṛd viśvasṛg viśvajic ca
13,143.013b*0658_01 śatakratuṃ jitya sa viśvakarmā
13,143.013b*0658_02 sa viśvasṛk pārtha sa viśvarūpaḥ
13,143.013b*0658_03 sa viśvabhug viśvadhṛg viśvajic ca
13,143.013c sa śūlabhṛc choṇitabhṛt karālas; taṃ karmabhir viditaṃ vai stuvanti
13,143.014a taṃ gandharvā apsarasaś ca nityam; upatiṣṭhante vibudhānāṃ śatāni
13,143.014c taṃ rākṣasāś ca parisaṃvahante; rāyaspoṣaḥ sa vijigīṣur ekaḥ
13,143.015a tam adhvare śaṃsitāraḥ stuvanti; rathaṃtare sāmagāś ca stuvanti
13,143.015c taṃ brāhmaṇā brahmamantraiḥ stuvanti; tasmai havir adhvaryavaḥ kalpayanti
13,143.016a sa paurāṇīṃ brahmaguhāṃ praviṣṭo; mahīsatraṃ bhāratāgre dadarśa
13,143.016c sa caiva gām uddadhārāgryakarmā; vikṣobhya daityān uragān dānavāṃś ca
13,143.016d*0659_01 taṃ ghoṣārthe gīrbhir indrāḥ stuvanti
13,143.016d*0659_02 sa cāpīśo bhārataikaḥ paśūnām
13,143.017a tasya bhakṣān vividhān vedayanti; tam evājau vāhanaṃ vedayanti
13,143.017c tasyāntarikṣaṃ pṛthivī divaṃ ca; sarvaṃ vaśe tiṣṭhati śāśvatasya
13,143.018a sa kumbharetāḥ sasṛje purāṇaṃ; yatrotpannam ṛṣim āhur vasiṣṭham
13,143.018c sa mātariśvā vibhur aśvavājī; sa raśmimān savitā cādidevaḥ
13,143.019a tenāsurā vijitāḥ sarva eva; tasya vikrāntair vijitānīha trīṇi
13,143.019c sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ; tam evāhur yajñavidāṃ vitānam
13,143.020a sa eva kālaṃ vibhajann udeti; tasyottaraṃ dakṣiṇaṃ cāyane dve
13,143.020c tasyaivordhvaṃ tiryag adhaś caranti; gabhastayo medinīṃ tāpayantaḥ
13,143.021a taṃ brāhmaṇā vedavido juṣanti; tasyādityo bhām upayujya bhāti
13,143.021c sa māsi māsy adhvarakṛd vidhatte; tam adhvare vedavidaḥ paṭhanti
13,143.022a sa ekayuk cakram idaṃ trinābhi; saptāśvayuktaṃ vahate vai tridhāmā
13,143.022c mahātejāḥ sarvagaḥ sarvasiṃhaḥ; kṛṣṇo lokān dhārayate tathaikaḥ
13,143.022c*0660_01 hiraṇmayaḥ saptagūḍhaḥ sasaṃvic
13,143.022c*0660_02 caturbāhuḥ padmagaḥ padmanābhaḥ
13,143.022e aśnann anaśnaṃś ca tathaiva dhīraḥ; kṛṣṇaṃ sadā pārtha kartāram ehi
13,143.023a sa ekadā kakṣagato mahātmā; tṛpto vibhuḥ khāṇḍave dhūmaketuḥ
13,143.023c sa rākṣasān uragāṃś cāvajitya; sarvatragaḥ sarvam agnau juhoti
13,143.024a sa evāśvaḥ śvetam aśvaṃ prayacchat; sa evāśvān atha sarvāṃś cakāra
13,143.024c trivandhuras tasya rathas tricakras; trivṛcchirāś caturasraś ca tasya
13,143.025a sa vihāyo vyadadhāt pañcanābhiḥ; sa nirmame gāṃ divam antarikṣam
13,143.025c evaṃ ramyān asṛjat parvatāṃś ca; hṛṣīkeśo 'mitadīptāgnitejāḥ
13,143.026a sa laṅghayan vai sarito jighāṃsan; sa taṃ vajraṃ praharantaṃ nirāsa
13,143.026c sa mahendraḥ stūyate vai mahādhvare; viprair eko ṛksahasraiḥ purāṇaiḥ
13,143.026d*0661_01 tam ṛksahasraiḥ puruṣaṃ purāṇaṃ
13,143.026d*0661_02 suparṇam ādau cayanaiḥ stuvanti
13,143.027a durvāsā vai tena nānyena śakyo; gṛhe rājan vāsayituṃ mahaujāḥ
13,143.027c tam evāhur ṛṣim ekaṃ purāṇaṃ; sa viśvakṛd vidadhāty ātmabhāvān
13,143.028a vedāṃś ca yo vedayate 'dhidevo; vidhīṃś ca yaś cāśrayate purāṇān
13,143.028c kāme vede laukike yat phalaṃ ca; viṣvaksene sarvam etat pratīhi
13,143.029a jyotīṃṣi śuklāni ca sarvaloke; trayo lokā lokapālās trayaś ca
13,143.029c trayo 'gnayo vyāhṛtayaś ca tisraḥ; sarve devā devakīputra eva
13,143.030a saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ; so 'horātraḥ sa kalā vai sa kāṣṭhāḥ
13,143.030c mātrā muhūrtāś ca lavāḥ kṣaṇāś ca; viṣvaksene sarvam etat pratīhi
13,143.031a candrādityau grahanakṣatratārāḥ; sarvāṇi darśāny atha paurṇamāsyaḥ
13,143.031c nakṣatrayogā ṛtavaś ca pārtha; viṣvaksenāt sarvam etat prasūtam
13,143.032a rudrādityā vasavo 'thāśvinau ca; sādhyā viśve marutāṃ ṣaḍ gaṇāś ca
13,143.032c prajāpatir devamātāditiś ca; sarve kṛṣṇād ṛṣayaś caiva sapta
13,143.033a vāyur bhūtvā vikṣipate ca viśvam; agnir bhūtvā dahate viśvarūpaḥ
13,143.033c āpo bhūtvā majjayate ca sarvaṃ; brahmā bhūtvā sṛjate viśvasaṃghān
13,143.034a vedyaṃ ca yad vedayate ca vedān; vidhiś ca yaś cāśrayate vidheyān
13,143.034c dharme ca vede ca bale ca sarvaṃ; carācaraṃ keśavaṃ tvaṃ pratīhi
13,143.034d*0662_01 vaśe sthitaṃ tasya samastayoneḥ
13,143.035a jyotirbhūtaḥ paramo 'sau purastāt; prakāśayan prabhayā viśvarūpaḥ
13,143.035c apaḥ sṛṣṭvā hy ātmabhūr ātmayoniḥ; purākarot sarvam evātha viśvam
13,143.036a ṛtūn utpātān vividhāny adbhutāni; meghān vidyut sarvam airāvataṃ ca
13,143.036b*0663_01 ṛtūn māsān vividhaṃ kāryajātaṃ
13,143.036b*0663_02 vidyutsaṃghair āpatantaś ca meghāḥ
13,143.036c sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca; viśvākhyātād viṣṇum enaṃ pratīhi
13,143.037a viśvāvāsaṃ nirguṇaṃ vāsudevaṃ; saṃkarṣaṇaṃ jīvabhūtaṃ vadanti
13,143.037c tataḥ pradyumnam aniruddhaṃ caturtham; ājñāpayaty ātmayonir mahātmā
13,143.038a sa pañcadhā pañcajanopapannaṃ; saṃcodayan viśvam idaṃ sisṛkṣuḥ
13,143.038c tataś cakārāvanimārutau ca; khaṃ jyotir āpaś ca tathaiva pārtha
13,143.039a sa sthāvaraṃ jaṅgamaṃ caivam etac; caturvidhaṃ lokam imaṃ ca kṛtvā
13,143.039b*0664_01 sṛṣṭvā viśvaṃ viśvayonir mahātmā
13,143.039b*0664_02 tatrātiṣṭhad viśvarūpo hi yogāt
13,143.039c tato bhūmiṃ vyadadhāt pañcabījāṃ; dyauḥ pṛthivyāṃ dhāsyati bhūri vāri
13,143.039e tena viśvaṃ kṛtam etad dhi rājan; sa jīvayaty ātmanaivātmayoniḥ
13,143.040a tato devān asurān mānuṣāṃś ca; lokān ṛṣīṃś cātha pitṝn prajāś ca
13,143.040c samāsena vividhān prāṇilokān; sarvān sadā bhūtapatiḥ sisṛkṣuḥ
13,143.041a śubhāśubhaṃ sthāvaraṃ jaṅgamaṃ ca; viṣvaksenāt sarvam etat pratīhi
13,143.041c yad vartate yac ca bhaviṣyatīha; sarvam etat keśavaṃ tvaṃ pratīhi
13,143.042a mṛtyuś caiva prāṇinām antakāle; sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ
13,143.042c bhūtaṃ ca yac ceha na vidma kiṃ cid; viṣvaksenāt sarvam etat pratīhi
13,143.043a yat praśastaṃ ca lokeṣu puṇyaṃ yac ca śubhāśubham
13,143.043c tat sarvaṃ keśavo 'cintyo viparītam ato bhavet
13,143.044a etādṛśaḥ keśavo 'yaṃ svayaṃbhūr; nārāyaṇaḥ paramaś cāvyayaś ca
13,143.044c madhyaṃ cāsya jagatas tasthuṣaś ca; sarveṣāṃ bhūtānāṃ prabhavaś cāpyayaś ca
13,143.044d*0665_01 tādṛśaḥ keśavo devo bhūyo nārāyaṇaḥ paraḥ
13,143.044d*0665_02 ādir antaś ca madhyaṃ ca deśataḥ kālato hariḥ
13,143.044d*0665_03 jagatāṃ tasthuṣāṃ caiva bhūtānāṃ prabhavāpyayaḥ
13,144.000*0666_00 vaiśaṃpāyanaḥ
13,144.000*0666_01 pitāmahavacaḥ śrutvā rājaṃs te prapitāmahaḥ
13,144.000*0666_02 praṇamya puṇḍarīkākṣam idaṃ vacanam abravīt
13,144.001 yudhiṣṭhira uvāca
13,144.001a brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana
13,144.001c vettā tvam asya cārthasya veda tvāṃ hi pitāmahaḥ
13,144.002 vāsudeva uvāca
13,144.002a śṛṇuṣvāvahito rājan dvijānāṃ bharatarṣabha
13,144.002c yathātattvena vadato guṇān me kurusattama
13,144.002d*0667_01 dvāravatyāṃ samāsīnaṃ purā māṃ kurunandana
13,144.003a pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ
13,144.003c kiṃ phalaṃ brāhmaṇeṣv asti pūjāyāṃ madhusūdana
13,144.003e īśvarasya satas tasya iha caiva paratra ca
13,144.004a sadā dvijātīn saṃpūjya kiṃ phalaṃ tatra mānada
13,144.004c etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me
13,144.005a ity uktavacanas tena pradyumnena tadā tv aham
13,144.005c pratyabruvaṃ mahārāja yat tac chṛṇu samāhitaḥ
13,144.006a vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me
13,144.006b*0668_01 trivarge cāpavarge ca yaśaḥśrīrogaśāntiṣu
13,144.006b*0668_02 devatāpitṛpūjāsu saṃtoṣyā eva no dvijāḥ
13,144.006c ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
13,144.007a asmiṃl loke raukmiṇeya tathāmuṣmiṃś ca putraka
13,144.007c brāhmaṇapramukhaṃ saukhyaṃ na me 'trāsti vicāraṇā
13,144.008a brāhmaṇapramukhaṃ vīryam āyuḥ kīrtir yaśo balam
13,144.008c lokā lokeśvarāś caiva sarve brāhmaṇapūrvakāḥ
13,144.009a tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka
13,144.009c mā te manyur mahābāho bhavatv atra dvijān prati
13,144.010a brāhmaṇo hi mahad bhūtam asmiṃl loke paratra ca
13,144.010c bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ
13,144.011a anyān api sṛjeyuś ca lokāṃl lokeśvarāṃs tathā
13,144.011c kathaṃ teṣu na varteya samyag jñānāt sutejasaḥ
13,144.012a avasan madgṛhe tāta brāhmaṇo haripiṅgalaḥ
13,144.012c cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān
13,144.012e dīrghebhyaś ca manuṣyebhyaḥ pramāṇād adhiko bhuvi
13,144.013a sa sma saṃcarate lokān ye divyā ye ca mānuṣāḥ
13,144.013c imā gāthā gāyamānaś catvareṣu sabhāsu ca
13,144.014a durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe
13,144.014b*0669_01 roṣaṇaṃ sarvabhūtānāṃ sūkṣme 'py apakṛte kṛte
13,144.014c paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam
13,144.014e yo māṃ kaś cid vāsayeta na sa māṃ kopayed iha
13,144.015a taṃ sma nādriyate kaś cit tato 'haṃ tam avāsayam
13,144.016a sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā
13,144.016c ekadā smālpakaṃ bhuṅkte na vaiti ca punar gṛhān
13,144.017a akasmāc ca prahasati tathākasmāt praroditi
13,144.017c na cāsya vayasā tulyaḥ pṛthivyām abhavat tadā
13,144.018a so 'smadāvasathaṃ gatvā śayyāś cāstaraṇāni ca
13,144.018c kanyāś cālaṃkṛtā dagdhvā tato vyapagataḥ svayam
13,144.018d*0670_01 adahat sa mahātejās tataś cābhyapatat svayam
13,144.019a atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ
13,144.019c kṛṣṇa pāyasam icchāmi bhoktum ity eva satvaraḥ
13,144.020a sadaiva tu mayā tasya cittajñena gṛhe janaḥ
13,144.020c sarvāṇy evānnapānāni bhakṣyāś coccāvacās tathā
13,144.020e bhavantu satkṛtānīti pūrvam eva pracoditaḥ
13,144.021a tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam
13,144.021c tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt
13,144.021e kṣipram aṅgāni limpasva pāyaseneti sa sma ha
13,144.022a avimṛśyaiva ca tataḥ kṛtavān asmi tat tathā
13,144.022c tenocchiṣṭena gātrāṇi śiraś caivābhyamṛkṣayam
13,144.023a sa dadarśa tadābhyāśe mātaraṃ te śubhānanām
13,144.023c tām api smayamānaḥ sa pāyasenābhyalepayat
13,144.024a muniḥ pāyasadigdhāṅgīṃ rathe tūrṇam ayojayat
13,144.024c tam āruhya rathaṃ caiva niryayau sa gṛhān mama
13,144.025a agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat
13,144.025c pratodenātudad bālāṃ rukmiṇīṃ mama paśyataḥ
13,144.026a na ca me stokam apy āsīd duḥkham īrṣyākṛtaṃ tadā
13,144.026c tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ
13,144.027a tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ
13,144.027c tatrājalpan mithaḥ ke cit samābhāṣya parasparam
13,144.028a brāhmaṇā eva jāyeran nānyo varṇaḥ kathaṃ cana
13,144.028c ko hy enaṃ ratham āsthāya jīved anyaḥ pumān iha
13,144.029a āśīviṣaviṣaṃ tīkṣṇaṃ tatas tīkṣṇataraṃ viṣam
13,144.029c brahmāśīviṣadagdhasya nāsti kaś cic cikitsakaḥ
13,144.030a tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi
13,144.030c tāṃ nāmarṣayata śrīmāṃs tatas tūrṇam acodayat
13,144.031a tataḥ paramasaṃkruddho rathāt praskandya sa dvijaḥ
13,144.031c padātir utpathenaiva prādhāvad dakṣiṇāmukhaḥ
13,144.032a tam utpathena dhāvantam anvadhāvaṃ dvijottamam
13,144.032c tathaiva pāyasādigdhaḥ prasīda bhagavann iti
13,144.033a tato vilokya tejasvī brāhmaṇo mām uvāca ha
13,144.033c jitaḥ krodhas tvayā kṛṣṇa prakṛtyaiva mahābhuja
13,144.034a na te 'parādham iha vai dṛṣṭavān asmi suvrata
13,144.034c prīto 'smi tava govinda vṛṇu kāmān yathepsitān
13,144.034e prasannasya ca me tāta paśya vyuṣṭir yathāvidhā
13,144.035a yāvad eva manuṣyāṇām anne bhāvo bhaviṣyati
13,144.035c yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati
13,144.036a yāvac ca puṇyā lokeṣu tvayi kīrtir bhaviṣyati
13,144.036c triṣu lokeṣu tāvac ca vaiśiṣṭyaṃ pratipatsyase
13,144.036e supriyaḥ sarvalokasya bhaviṣyasi janārdana
13,144.037a yat te bhinnaṃ ca dagdhaṃ ca yac ca kiṃ cid vināśitam
13,144.037c sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana
13,144.038a yāvad etat praliptaṃ te gātreṣu madhusūdana
13,144.038c ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta
13,144.039a na tu pādatale lipte kasmāt te putrakādya vai
13,144.039c naitan me priyam ity eva sa māṃ prīto 'bravīt tadā
13,144.039e ity ukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam
13,144.040a rukmiṇīṃ cābravīt prītaḥ sarvastrīṇāṃ varaṃ yaśaḥ
13,144.040c kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane
13,144.041a na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini
13,144.041c sprakṣyanti puṇyagandhā ca kṛṣṇam ārādhayiṣyasi
13,144.042a ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha
13,144.042c variṣṭhā sahalokyā ca keśavasya bhaviṣyasi
13,144.043a tava mātaram ity uktvā tato māṃ punar abravīt
13,144.043c prasthitaḥ sumahātejā durvāsā vahnivaj jvalan
13,144.044a eṣaiva te buddhir astu brāhmaṇān prati keśava
13,144.044c ity uktvā sa tadā putra tatraivāntaradhīyata
13,144.045a tasminn antarhite cāham upāṃśuvratam ādiśam
13,144.045c yat kiṃ cid brāhmaṇo brūyāt sarvaṃ kuryām iti prabho
13,144.046a etad vratam ahaṃ kṛtvā mātrā te saha putraka
13,144.046c tataḥ paramahṛṣṭātmā prāviśaṃ gṛham eva ca
13,144.047a praviṣṭamātraś ca gṛhe sarvaṃ paśyāmi tan navam
13,144.047c yad bhinnaṃ yac ca vai dagdhaṃ tena vipreṇa putraka
13,144.048a tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham
13,144.048c apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā
13,144.049a ity ahaṃ raukmiṇeyasya pṛcchato bharatarṣabha
13,144.049c māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃs tadā
13,144.050a tathā tvam api kaunteya brāhmaṇān satataṃ prabho
13,144.050c pūjayasva mahābhāgān vāgbhir dānaiś ca nityadā
13,144.051a evaṃ vyuṣṭim ahaṃ prāpto brāhmaṇānāṃ prasādajām
13,144.051c yac ca mām āha bhīṣmo 'yaṃ tat satyaṃ bharatarṣabha
13,145.001 yudhiṣṭhira uvāca
13,145.001a durvāsasaḥ prasādāt te yat tadā madhusūdana
13,145.001c avāptam iha vijñānaṃ tan me vyākhyātum arhasi
13,145.002a mahābhāgyaṃ ca yat tasya nāmāni ca mahātmanaḥ
13,145.002c tattvato jñātum icchāmi sarvaṃ matimatāṃ vara
13,145.003 vāsudeva uvāca
13,145.003a hanta te kathayiṣyāmi namaskṛtvā kapardine
13,145.003c yad avāptaṃ mahārāja śreyo yac cārjitaṃ yaśaḥ
13,145.004a prayataḥ prātar utthāya yad adhīye viśāṃ pate
13,145.004c prāñjaliḥ śatarudrīyaṃ tan me nigadataḥ śṛṇu
13,145.004d*0671_01 śivaḥ sarvagato rudraḥ sraṣṭā yas taṃ śṛṇuṣva me
13,145.005a prajāpatis tat sasṛje tapaso 'nte mahātapāḥ
13,145.005c śaṃkaras tv asṛjat tāta prajāḥ sthāvarajaṅgamāḥ
13,145.006a nāsti kiṃ cit paraṃ bhūtaṃ mahādevād viśāṃ pate
13,145.006c iha triṣv api lokeṣu bhūtānāṃ prabhavo hi saḥ
13,145.007a na caivotsahate sthātuṃ kaś cid agre mahātmanaḥ
13,145.007c na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate
13,145.008a gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ
13,145.008c visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca
13,145.009a ghoraṃ ca ninadaṃ tasya parjanyaninadopamam
13,145.009c śrutvā vidīryed dhṛdayaṃ devānām api saṃyuge
13,145.010a yāṃś ca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk
13,145.010b*0672_01 tatkṣaṇād eva kuryāt sa bhasma vahniśikhā yathā
13,145.010c na surā nāsurā loke na gandharvā na pannagāḥ
13,145.010e kupite sukham edhante tasminn api guhāgatāḥ
13,145.011a prajāpateś ca dakṣasya yajato vitate kratau
13,145.011c vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā
13,145.011e dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca
13,145.012a te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ
13,145.012c vidrute sahasā yajñe kupite ca maheśvare
13,145.013a tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ
13,145.013c babhūvur avaśāḥ pārtha viṣeduś ca surāsurāḥ
13,145.014a āpaś cukṣubhire caiva cakampe ca vasuṃdharā
13,145.014c vyadravan girayaś cāpi dyauḥ paphāla ca sarvaśaḥ
13,145.015a andhena tamasā lokāḥ prāvṛtā na cakāśire
13,145.015c pranaṣṭā jyotiṣāṃ bhāś ca saha sūryeṇa bhārata
13,145.016a bhṛśaṃ bhītās tataḥ śāntiṃ cakruḥ svastyayanāni ca
13,145.016c ṛṣayaḥ sarvabhūtānām ātmanaś ca hitaiṣiṇaḥ
13,145.017a tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ
13,145.017c bhagasya nayane kruddhaḥ prahāreṇa vyaśātayat
13,145.018a pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ
13,145.018c puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat
13,145.019a tataḥ praṇemur devās te vepamānāḥ sma śaṃkaram
13,145.019c punaś ca saṃdadhe rudro dīptaṃ suniśitaṃ śaram
13,145.020a rudrasya vikramaṃ dṛṣṭvā bhītā devāḥ saharṣibhiḥ
13,145.020c tataḥ prasādayām āsuḥ śarvaṃ te vibudhottamāḥ
13,145.021a jepuś ca śatarudrīyaṃ devāḥ kṛtvāñjaliṃ tataḥ
13,145.021c saṃstūyamānas tridaśaiḥ prasasāda maheśvaraḥ
13,145.022a rudrasya bhāgaṃ yajñe ca viśiṣṭaṃ te tv akalpayan
13,145.022c bhayena tridaśā rājañ śaraṇaṃ ca prapedire
13,145.023a tena caivātikopena sa yajñaḥ saṃdhito 'bhavat
13,145.023c yad yac cāpi hataṃ tatra tat tathaiva pradīyate
13,145.024*0673_00 yudhiṣṭhiraḥ
13,145.024*0673_01 tripurāṇi mahābāho jitavān sa maheśvaraḥ
13,145.024*0673_02 vāsudevaḥ
13,145.024*0673_02 ācakṣva me yathātattvaṃ sarvajña madhusūdana
13,145.024*0673_03 śṛṇu me gadatas tāta yathā dagdhaṃ puratrayam
13,145.024a asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi
13,145.024c āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā
13,145.025a nāśakat tāni maghavā bhettuṃ sarvāyudhair api
13,145.025c atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ
13,145.026a tata ūcur mahātmāno devāḥ sarve samāgatāḥ
13,145.026c rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu
13,145.026d*0674_01 rudraṃ taṃ raudrakarmāṇi sarvāstrakuśalaṃ prabhum
13,145.026e jahi daityān saha purair lokāṃs trāyasva mānada
13,145.027a sa tathoktas tathety uktvā viṣṇuṃ kṛtvā śarottamam
13,145.027c śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam
13,145.027e vedān kṛtvā dhanuḥ sarvāñ jyāṃ ca sāvitrim uttamām
13,145.028a devān rathavaraṃ kṛtvā viniyujya ca sarvaśaḥ
13,145.028c triparvaṇā triśalyena tena tāni bibheda saḥ
13,145.029a śareṇādityavarṇena kālāgnisamatejasā
13,145.029c te 'surāḥ sapurās tatra dagdhā rudreṇa bhārata
13,145.029d*0675_01 hatāni petuḥ sahasā vipule sāgarāmbhasi
13,145.030a taṃ caivāṅkagataṃ dṛṣṭvā bālaṃ pañcaśikhaṃ punaḥ
13,145.030c umā jijñāsamānā vai ko 'yam ity abravīt tadā
13,145.031a asūyataś ca śakrasya vajreṇa prahariṣyataḥ
13,145.031c savajraṃ stambhayām āsa taṃ bāhuṃ parighopamam
13,145.032a na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram
13,145.032c saprajāpatayaḥ sarve tasmin mumuhur īśvare
13,145.033a tato dhyātvātha bhagavān brahmā tam amitaujasam
13,145.033c ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim
13,145.034a tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ
13,145.034c babhūva sa tadā bāhur balahantur yathā purā
13,145.035a sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān
13,145.035c dvāravatyāṃ mama gṛhe ciraṃ kālam upāvasat
13,145.036a viprakārān prayuṅkte sma subahūn mama veśmani
13,145.036c tān udāratayā cāham akṣamaṃ tasya duḥsaham
13,145.036d*0676_01 sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvajit
13,145.037a sa devendraś ca vāyuś ca so 'śvinau sa ca vidyutaḥ
13,145.037c sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ
13,145.038a sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca
13,145.038c māsārdhamāsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ
13,145.039a sa dhātā sa vidhātā ca viśvakarmā sa sarvavit
13,145.039c nakṣatrāṇi diśaś caiva pradiśo 'tha grahās tathā
13,145.039e viśvamūrtir ameyātmā bhagavān amitadyutiḥ
13,145.040a ekadhā ca dvidhā caiva bahudhā ca sa eva ca
13,145.040c śatadhā sahasradhā caiva tathā śatasahasradhā
13,145.041a īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ataḥ
13,145.041c na hi śakyā guṇā vaktum api varṣaśatair api
13,146.001 vāsudeva uvāca
13,146.001a yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ
13,146.001c rudrāya bahurūpāya bahunāmne nibodha me
13,146.002a vadanty agniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram
13,146.002c ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā
13,146.003a dve tanū tasya devasya vedajñā brāhmaṇā viduḥ
13,146.003c ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ
13,146.004a ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ
13,146.004c śivā saumyā ca yā tasya dharmas tv āpo 'tha candramāḥ
13,146.005a ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha
13,146.005c brahmacaryaṃ caraty eṣa śivā yāsya tanus tathā
13,146.006a yāsya ghoratamā mūrtir jagat saṃharate tayā
13,146.006c īśvaratvān mahattvāc ca maheśvara iti smṛtaḥ
13,146.007a yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān
13,146.007c māṃsaśoṇitamajjādo yat tato rudra ucyate
13,146.008a devānāṃ sumahān yac ca yac cāsya viṣayo mahān
13,146.008c yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ
13,146.009a samedhayati yan nityaṃ sarvārthān sarvakarmabhiḥ
13,146.009c śivam icchan manuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ
13,146.010a dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat
13,146.010c sthiraliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ
13,146.011a yad asya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavat tathā
13,146.011c sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ
13,146.012a dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭīty ata ucyate
13,146.012c viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ
13,146.013a sahasrākṣo 'yutākṣo vā sarvatokṣimayo 'pi vā
13,146.013c cakṣuṣaḥ prabhavas tejo nāsty anto 'thāsya cakṣuṣām
13,146.014a sarvathā yat paśūn pāti taiś ca yad ramate punaḥ
13,146.014c teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ
13,146.015a nityena brahmacaryeṇa liṅgam asya yadā sthitam
13,146.015c mahayanty asya lokāś ca maheśvara iti smṛtaḥ
13,146.015d*0677_01 arcayanti ca ye lokāḥ priyās tasya mahātmanaḥ
13,146.015d*0678_01 bhaktānugrahaṇārthāya gūḍhaliṅgas tataḥ smṛtaḥ
13,146.016a vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ
13,146.016c liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
13,146.017a ṛṣayaś cāpi devāś ca gandharvāpsarasas tathā
13,146.017c liṅgam evārcayanti sma yat tad ūrdhvaṃ samāsthitam
13,146.018a pūjyamāne tatas tasmin modate sa maheśvaraḥ
13,146.018c sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ
13,146.018c*0679_01 prahṛṣṭaś caiva śaṃkaraḥ
13,146.018c*0679_02 sukhaṃ vittaṃ paraṃ loke
13,146.019a eṣa eva śmaśāneṣu devo vasati nityaśaḥ
13,146.019c yajante taṃ janās tatra vīrasthānaniṣeviṇam
13,146.020a viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇinām iha
13,146.020c sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām
13,146.021a tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca
13,146.021c loke yāny asya pūjyante viprās tāni vidur budhāḥ
13,146.022a nāmadheyāni vedeṣu bahūny asya yathārthataḥ
13,146.022c nirucyante mahattvāc ca vibhutvāt karmabhis tathā
13,146.023a vede cāsya vidur viprāḥ śatarudrīyam uttamam
13,146.023c vyāsād anantaraṃ yac cāpy upasthānaṃ mahātmanaḥ
13,146.024a pradātā sarvalokānāṃ viśvaṃ cāpy ucyate mahat
13,146.024c jyeṣṭhabhūtaṃ vadanty enaṃ brāhmaṇā ṛṣayo 'pare
13,146.025a prathamo hy eṣa devānāṃ mukhād agnir ajāyata
13,146.025c grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjaty api
13,146.026a sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān
13,146.026c āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān
13,146.027a sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ
13,146.027c śakrādiṣu ca deveṣu tasya caiśvaryam ucyate
13,146.028a sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe
13,146.028c aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate
13,146.029a maheśvaraś ca lokānāṃ mahatām īśvaraś ca saḥ
13,146.029c bahubhir vividhai rūpair viśvaṃ vyāptam idaṃ jagat
13,146.029e tasya devasya yad vaktraṃ samudre vaḍavāmukham
13,147.001 vaiśaṃpāyana uvāca
13,147.001a ity uktavati vākyaṃ tu kṛṣṇe devakinandane
13,147.001c bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhiraḥ
13,147.002a nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara
13,147.002c pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet
13,147.003 bhīṣma uvāca
13,147.003a nāsty atra saṃśayaḥ kaś cid iti me vartate matiḥ
13,147.003c śṛṇu vakṣyāmi te prājña samyak tvam anupṛcchasi
13,147.004a saṃśayaḥ sugamo rājan nirṇayas tv atra durgamaḥ
13,147.004c dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam
13,147.005a pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ
13,147.005c nāstīty evaṃ vyavasyanti satyaṃ saṃśayam eva ca
13,147.005e tad ayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ
13,147.006a atha cen manyase caikaṃ kāraṇaṃ kiṃ bhaved iti
13,147.006c śakyaṃ dīrgheṇa kālena yuktenātandritena ca
13,147.006e prāṇayātrām anekāṃ ca kalpayānena bhārata
13,147.007a tatpareṇaiva nānyena śakyaṃ hy etat tu kāraṇam
13,147.007c hetūnām antam āsādya vipulaṃ jñānam uttamam
13,147.007d*0680_01 hetunāmantrite vāpi dharmaśāstreṇa cottamam
13,147.007e jyotiḥ sarvasya lokasya vipulaṃ pratipadyate
13,147.008a tattvenāgamanaṃ rājan hetvantagamanaṃ tathā
13,147.008c agrāhyam anibaddhaṃ ca vācaḥ saṃparivarjanam
13,147.009 yudhiṣṭhira uvāca
13,147.009a pratyakṣaṃ lokataḥ siddhaṃ lokāś cāgamapūrvakāḥ
13,147.009c śiṣṭācāro bahuvidho brūhi tan me pitāmaha
13,147.010 bhīṣma uvāca
13,147.010a dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
13,147.010c saṃsthā yatnair api kṛtā kālena paribhidyate
13,147.011a adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ
13,147.011c tatas tair bhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira
13,147.012a avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ
13,147.012c dharmavidveṣiṇo mandā ity uktas teṣu saṃśayaḥ
13,147.013a atṛpyantas tu sādhūnāṃ ya evāgamabuddhayaḥ
13,147.013c param ity eva saṃtuṣṭās tān upāssva ca pṛccha ca
13,147.014a kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau
13,147.014c dharma ity eva saṃbuddhās tān upāssva ca pṛccha ca
13,147.015a na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ
13,147.015b*0681_01 mūlācāras tu sādhūnāṃ yajñasvādhyāyavṛttataḥ
13,147.015c ācāraḥ kāraṇaṃ caiva dharmaś caiva trayaṃ punaḥ
13,147.015d*0682_01 ye dharmam abhyasūyante te dharmaṃ paryupāsate
13,147.016 yudhiṣṭhira uvāca
13,147.016a punar eveha me buddhiḥ saṃśaye parimuhyate
13,147.016c apāre mārgamāṇasya paraṃ tīram apaśyataḥ
13,147.017a vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi
13,147.017c pṛthaktvaṃ labhyate caiṣāṃ dharmaś caikas trayaṃ katham
13,147.018 bhīṣma uvāca
13,147.018a dharmasya hriyamāṇasya balavadbhir durātmabhiḥ
13,147.018c yady evaṃ manyase rājaṃs tridhā dharmavicāraṇā
13,147.019a eka eveti jānīhi tridhā tasya pradarśanam
13,147.019c pṛthaktve caiva me buddhis trayāṇām api vai tathā
13,147.020a ukto mārgas trayāṇāṃ ca tat tathaiva samācara
13,147.020c jijñāsā tu na kartavyā dharmasya paritarkaṇāt
13,147.021a sadaiva bharataśreṣṭha mā te bhūd atra saṃśayaḥ
13,147.021c andho jaḍa ivāśaṅko yad bravīmi tad ācara
13,147.022a ahiṃsā satyam akrodho dānam etac catuṣṭayam
13,147.022c ajātaśatro sevasva dharma eṣa sanātanaḥ
13,147.023a brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā
13,147.023c tām anvehi mahābāho svargasyaite hi deśikāḥ
13,147.024a pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ
13,147.024c na sa pramāṇatām arho vivādajanano hi saḥ
13,147.025a brāhmaṇān eva sevasva satkṛtya bahumanya ca
13,147.025c eteṣv eva tv ime lokāḥ kṛtsnā iti nibodha tān
13,148.001 yudhiṣṭhira uvāca
13,148.001a ye ca dharmam asūyanti ye cainaṃ paryupāsate
13,148.001c bravītu bhagavān etat kva te gacchanti tādṛśāḥ
13,148.002 bhīṣma uvāca
13,148.002a rajasā tamasā caiva samavastīrṇacetasaḥ
13,148.002c narakaṃ pratipadyante dharmavidveṣiṇo narāḥ
13,148.003a ye tu dharmaṃ mahārāja satataṃ paryupāsate
13,148.003c satyārjavaparāḥ santas te vai svargabhujo narāḥ
13,148.004a dharma eva ratis teṣām ācāryopāsanād bhavet
13,148.004c devalokaṃ prapadyante ye dharmaṃ paryupāsate
13,148.005a manuṣyā yadi vā devāḥ śarīram upatāpya vai
13,148.005c dharmiṇaḥ sukham edhante lobhadveṣavivarjitāḥ
13,148.006a prathamaṃ brahmaṇaḥ putraṃ dharmam āhur manīṣiṇaḥ
13,148.006c dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ
13,148.007 yudhiṣṭhira uvāca
13,148.007a asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate
13,148.007c bravītu me bhavān etat santo 'santaś ca kīdṛśāḥ
13,148.008 bhīṣma uvāca
13,148.008a durācārāś ca durdharṣā durmukhāś cāpy asādhavaḥ
13,148.008c sādhavaḥ śīlasaṃpannāḥ śiṣṭācārasya lakṣaṇam
13,148.008c*0683_01 satyārjavaparāyaṇāḥ
13,148.008c*0683_02 eteṣāṃ dharmaśīlānāṃ
13,148.009a rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ
13,148.009c nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ
13,148.010a pañcānām aśanaṃ dattvā śeṣam aśnanti sādhavaḥ
13,148.010c na jalpanti ca bhuñjānā na nidrānty ārdrapāṇayaḥ
13,148.011a citrabhānum anaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham
13,148.011c brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam
13,148.012a vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca
13,148.012c brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te
13,148.013a atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca
13,148.013b*0684_01 sāmānyaṃ bhojanaṃ kuryāt svayaṃ nāgryāśanaṃ vrajet
13,148.013b*0684_02 na satyārjavadharmasya tulyam anyac ca vidyate
13,148.013b*0684_03 bahulā nāma gaus tena gatim agryāṃ gatā kila
13,148.013b*0684_04 muniśāpād dvijaḥ kaś cid vyāghratāṃ samupāgataḥ
13,148.013b*0684_05 bahulāṃ bhakṣaṇarucim āsvādya śapathena tu
13,148.013b*0684_06 vimucya pītavatsāṃ tāṃ dṛṣṭvā smṛtvā purātanam
13,148.013b*0684_07 jagāma lokān amalān sā svarāṣṭraṃ tathā punaḥ
13,148.013b*0684_08 tasmāt satyārjavarato rājā rāṣṭraṃ samānavam
13,148.013b*0684_09 tārayitvā sukhaṃ svargaṃ gantāsi bharatarṣabha
13,148.013c tathā śaraṇakāmānāṃ goptā syāt svāgatapradaḥ
13,148.014a sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam
13,148.014c nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ
13,148.015a homakāle yathā vahniḥ kālam eva pratīkṣate
13,148.015c ṛtukāle tathā nārī ṛtum eva pratīkṣate
13,148.015e na cānyāṃ gacchate yas tu brahmacaryaṃ hi tat smṛtam
13,148.016a amṛtaṃ brāhmaṇā gāva ity etat trayam ekataḥ
13,148.016c tasmād gobrāhmaṇaṃ nityam arcayeta yathāvidhi
13,148.017a yajuṣā saṃskṛtaṃ māṃsam upabhuñjan na duṣyati
13,148.017c pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam
13,148.018a svadeśe paradeśe vāpy atithiṃ nopavāsayet
13,148.018c karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet
13,148.019a gurubhya āsanaṃ deyam abhivādyābhipūjya ca
13,148.019c gurūn abhyarcya vardhante āyuṣā yaśasā śriyā
13,148.020a vṛddhān nātivadej jātu na ca saṃpreṣayed api
13,148.020c nāsīnaḥ syāt sthiteṣv evam āyur asya na riṣyate
13,148.021a na nagnām īkṣate nārīṃ na vidvān puruṣān api
13,148.021c maithunaṃ satataṃ guptam āhāraṃ ca samācaret
13,148.022a tīrthānāṃ guravas tīrthaṃ śucīnāṃ hṛdayaṃ śuci
13,148.022c darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham
13,148.023a sāyaṃ prātaś ca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ
13,148.023c śrutam āpnoti hi naraḥ satataṃ vṛddhasevayā
13,148.023d*0685_01 dānāgāre gavāṃ caiva brāhmaṇānāṃ ca saṃnidhau
13,148.024a svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet
13,148.024c yacched vāṅmanasī nityam indriyāṇāṃ ca vibhramam
13,148.025a saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ
13,148.025c aṣṭakāḥ pitṛdaivatyā vṛddhānām abhipūjanam
13,148.026a śmaśrukarmaṇi maṅgalyaṃ kṣutānām abhinandanam
13,148.026c vyādhitānāṃ ca sarveṣām āyuṣaḥ pratinandanam
13,148.027a na jātu tvam iti brūyād āpanno 'pi mahattaram
13,148.027c tvaṃkāro vā vadho veti vidvatsu na viśiṣyate
13,148.027e avarāṇāṃ samānānāṃ śiṣyāṇāṃ ca samācaret
13,148.028a pāpam ācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām
13,148.028c jñānapūrvaṃ vinaśyanti gūhamānā mahājane
13,148.029a jñānapūrvaṃ kṛtaṃ karma cchādayante hy asādhavaḥ
13,148.029c na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ
13,148.029e pāpenābhihataḥ pāpaḥ pāpam evābhijāyate
13,148.030a yathā vārdhuṣiko vṛddhiṃ dehabhede pratīkṣate
13,148.030c dharmeṇāpihitaṃ pāpaṃ dharmam evābhivardhayet
13,148.031a yathā lavaṇam ambhobhir āplutaṃ pravilīyate
13,148.031c prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati
13,148.032a tasmāt pāpaṃ na gūheta gūhamānaṃ vivardhate
13,148.032c kṛtvā tu sādhuṣv ākhyeyaṃ te tat praśamayanty uta
13,148.033a āśayā saṃcitaṃ dravyaṃ yat kāle nopabhujyate
13,148.033c anye caitat prapadyante viyoge tasya dehinaḥ
13,148.033d*0686_01 tad dharmasādhanaṃ nityaṃ saṃkalpād dhanam ārjayet
13,148.034a mānasaṃ sarvabhūtānāṃ dharmam āhur manīṣiṇaḥ
13,148.034c tasmāt sarvāṇi bhūtāni dharmam eva samāsate
13,148.035a eka eva cared dharmaṃ na dharmadhvajiko bhavet
13,148.035c dharmavāṇijakā hy ete ye dharmam upabhuñjate
13,148.036a arced devān adambhena sevetāmāyayā gurūn
13,148.036c nidhiṃ nidadhyāt pāratryaṃ yātrārthaṃ dānaśabditam
13,148.036d@019_0000 yudhiṣṭhiraḥ
13,148.036d@019_0001 mānasānīha tīrthāni praśaṃsanti maharṣayaḥ
13,148.036d@019_0002 bhīṣmaḥ
13,148.036d@019_0002 tāni me kuruśārdūla yathāvad vaktum arhasi
13,148.036d@019_0003 śṛṇu tīrthāni gadato mānasānīha mānada
13,148.036d@019_0004 yeṣu samyaṅ naraḥ snātvā prayāti paramāṃ gatim
13,148.036d@019_0005 satyaṃ tīrthaṃ kṣamā tīrthaṃ satyam indriyanigrahaḥ
13,148.036d@019_0006 sarvabhūtadayā tīrthaṃ tīrtham ārjavam eva ca
13,148.036d@019_0007 dānaṃ tīrthaṃ damas tīrthaṃ saṃtoṣas tīrtham uttamam
13,148.036d@019_0008 brahmacaryaṃ paraṃ tīrthaṃ tīrthaṃ ca priyavāditā
13,148.036d@019_0009 jñānaṃ tīrthaṃ tapas tīrthaṃ dhṛtis tīrtham udāhṛtam
13,148.036d@019_0010 tīrthānām api yat tīrthaṃ viśuddhir manasaḥ parā
13,148.036d@019_0011 nodakaklinnagātro hi snāta ity abhidhīyate
13,148.036d@019_0012 sa snāto yo damasnātaḥ suviśuddhamanomalaḥ
13,148.036d@019_0013 yo lubdhaḥ piśunaḥ krūro dāmbhiko viṣayātmakaḥ
13,148.036d@019_0014 sarvatīrtheṣv api snātaḥ pāpo malina eva saḥ
13,148.036d@019_0015 na ca gacchanti te svargam aviśuddhamanomalāḥ
13,148.036d@019_0016 viṣayeṣv api saṃrāgo mānaso mala ucyate
13,148.036d@019_0017 teṣv eva ca virāgo 'sya nirmalatvam udāhṛtam
13,148.036d@019_0018 cittam antargataṃ duṣṭaṃ tīrthasnānair na śudhyati
13,148.036d@019_0019 śataśo 'pi jale dhautaṃ surābhāṇḍam ivāśuci
13,148.036d@019_0020 nigṛhītendriyagrāmo yatraiva nivasen naraḥ
13,148.036d@019_0021 tatra tasya kurukṣetraṃ naimiṣaṃ puṣkaraṃ gayā
13,148.036d@019_0022 jñānahrade satyajale rāgadveṣamalāpahe
13,148.036d@019_0023 yudhiṣṭhiraḥ
13,148.036d@019_0023 yaḥ snāto mānase tīrthe sa yāti paramāṃ gatim
13,148.036d@019_0024 pāpasya kim adhiṣṭhānaṃ kā prasūtiś ca bhārata
13,148.036d@019_0025 bhīṣmaḥ
13,148.036d@019_0025 kiṃ cāsya kāraṇaṃ proktaṃ tan me brūhi pitāmaha
13,148.036d@019_0026 lobhaḥ pratiṣṭhā pāpasya prasūtir lobha eva ca
13,148.036d@019_0027 atra te saṃśayo mā bhūl lobhaḥ pāpasya kāraṇam
13,148.036d@019_0028 lobhāt krodhaḥ prabhavati lobhād drohaḥ pravartate
13,148.036d@019_0029 lobhān mohaś ca māyā ca mānān mātsaryam eva ca
13,148.036d@019_0030 nārthaiḥ pūrayituṃ śakyo lobho bahuvidhair api
13,148.036d@019_0031 nityaṃ gambhīratoyābhir āpagābhir ivārṇavaḥ
13,148.036d@019_0032 sarvabhūteṣv aviśvāsaḥ sarvabhūteṣv anirdayaḥ
13,148.036d@019_0033 sarvabhūteṣv ajihmaś ca lobhād bhavati bhārata
13,148.036d@019_0034 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ
13,148.036d@019_0035 chettāraḥ saṃśayānāṃ ca lobhagrastāḥ pratyānty adhaḥ
13,148.036d@019_0036 lobhakṣaye kṣayaṃ yānti sarvapāpāni dehinām
13,148.036d@019_0037 lobhavṛddhau ca vardhante nṛpate nātra saṃśayaḥ
13,148.036d@019_0038 tasmāt sarvaprayatnena tyaja lobhaṃ yudhiṣṭhira
13,148.036d@019_0039 yadīcchasi mahārāja śāśvatīṃ gatim ātmanaḥ
13,149.001 yudhiṣṭhira uvāca
13,149.001a nābhāgadheyaḥ prāpnoti dhanaṃ subalavān api
13,149.001c bhāgadheyānvitas tv arthān kṛśo bālaś ca vindati
13,149.001d*0687_01 tat kathaṃ labhate kena tan me tvaṃ vaktum arhasi
13,149.002a nālābhakāle labhate prayatne 'pi kṛte sati
13,149.002c lābhakāle 'prayatnena labhate vipulaṃ dhanam
13,149.002e kṛtayatnāphalāś caiva dṛśyante śataśo narāḥ
13,149.002f*0688_01 sadā prayatnaṃ kṛtvaiva dṛśyate hy adhano naraḥ
13,149.002f*0689_01 ayatnenaidhamānāś ca dṛśyante bahavo janāḥ
13,149.003a yadi yatno bhaven martyaḥ sa sarvaṃ phalam āpnuyāt
13,149.003c nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama
13,149.004a yadā prayatnaṃ kṛtavān dṛśyate hy aphalo naraḥ
13,149.004c mārgan nayaśatair arthān amārgaṃś cāparaḥ sukhī
13,149.005a akāryam asakṛt kṛtvā dṛśyante hy adhanā narāḥ
13,149.005c dhanayuktās tv adharmasthā dṛśyante cāpare janāḥ
13,149.006a adhītya nītiṃ yasmāc ca nītiyukto na dṛśyate
13,149.006c anabhijñaś ca sācivyaṃ gamitaḥ kena hetunā
13,149.006e vidyāyukto hy avidyaś ca dhanavān durgatas tathā
13,149.007a yadi vidyām upāśritya naraḥ sukham avāpnuyāt
13,149.007c na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet
13,149.008a yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam
13,149.008c dṛṣṭārtho vidyayāpy evam avidyāṃ prajahen naraḥ
13,149.009a nāprāptakālo mriyate viddhaḥ śaraśatair api
13,149.009c tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati
13,149.010 bhīṣma uvāca
13,149.010a īhamānaḥ samārambhān yadi nāsādayed dhanam
13,149.010c ugraṃ tapaḥ samārohen na hy anuptaṃ prarohati
13,149.011a dānena bhogī bhavati medhāvī vṛddhasevayā
13,149.011c ahiṃsayā ca dīrghāyur iti prāhur manīṣiṇaḥ
13,149.012a tasmād dadyān na yāceta pūjayed dhārmikān api
13,149.012c svābhāṣī priyakṛc chuddhaḥ sarvasattvāvihiṃsakaḥ
13,149.013a yadā pramāṇaprabhavaḥ svabhāvaś ca sukhāsukhe
13,149.013c maśakīṭapipīlānāṃ sthiro bhava yudhiṣṭhira
13,150.001 bhīṣma uvāca
13,150.001a kāryate yac ca kriyate sac cāsac ca kṛtaṃ tataḥ
13,150.001c tatrāśvasīta satkṛtvā asatkṛtvā na viśvaset
13,150.002a kāla evātra kālena nigrahānugrahau dadat
13,150.002c buddhim āviśya bhūtānāṃ dharmārtheṣu pravartate
13,150.003a yadā tv asya bhaved buddhir dharmyā cārthapradarśinī
13,150.003c tadāśvasīta dharmātmādṛḍhabuddhir na viśvaset
13,150.004a etāvan mātram etad dhi bhūtānāṃ prājñalakṣaṇam
13,150.004c kālayukto 'py ubhayavic cheṣam arthaṃ samācaret
13,150.005a yathā hy upasthitaiśvaryāḥ pūjayante narā narān
13,150.005c evam evātmanātmānaṃ pūjayantīha dhārmikāḥ
13,150.005d*0690_01 bhāvaśuddhis tu tapasā devatānāṃ ca pūjayā
13,150.005d*0690_02 sanātanena śuddhyā ca śrutadānajapair api
13,150.006a na hy adharmatayā dharmaṃ dadyāt kālaḥ kathaṃ cana
13,150.006c tasmād viśuddham ātmānaṃ jānīyād dharmacāriṇam
13,150.007a spraṣṭum apy asamartho hi jvalantam iva pāvakam
13,150.007c adharmaḥ satato dharmaṃ kālena parirakṣitam
13,150.008a kāryāv etau hi kālena dharmo hi vijayāvahaḥ
13,150.008c trayāṇām api lokānām ālokakaraṇo bhavet
13,150.009a tatra kaś cin nayet prājño gṛhītvaiva kare naram
13,150.009c uhyamānaḥ sa dharmeṇa dharme bahubhayacchale
13,150.009c*0691_01 prāpnuyāt param acyutam
13,150.009c*0691_02 viśvāsa eva kartavyo
13,150.009d@020_0000 yudhiṣṭhiraḥ
13,150.009d@020_0001 pitāmaha mahābāho sarvadharmabhṛtāṃ vara
13,150.009d@020_0002 satyārjavaguṇopetaṃ saumyaṃ dharmaṃ vadasva me
13,150.009d@020_0003 bhavataḥ śrotum icchāmi satyavākyam anuttamam
13,150.009d@020_0004 yat prāg bahulayā proktaṃ tan me tvaṃ vaktum arhasi
13,150.009d@020_0004 bhīṣmaḥ
13,150.009d@020_0005 saumya dharmaṃ pravakṣyāmi satyārjavasamanvitam
13,150.009d@020_0006 kāmarūpasya vyāghrasya dhenvā saṃvādam uttamam
13,150.009d@020_0007 māthure viṣaye ramye dhanadhānyasamanvite
13,150.009d@020_0008 nānājanapadākīrṇe yajñavāṭavibhūṣite
13,150.009d@020_0009 tatra sā nagarī ramyā yamunātīram āśritā
13,150.009d@020_0010 ardhacandrapratīkāśā vidvajjanavibhūṣitā
13,150.009d@020_0011 indrayaṣṭidhvajākīrṇā gopībhir upaśobhitā
13,150.009d@020_0012 bahudvijasamākīrṇā nānāpaṇyopaśobhitā
13,150.009d@020_0013 supramāṇā suramyā ca svātinakṣatranirmitā
13,150.009d@020_0014 prākārāṭṭapratolībhir durjayā parikhādibhiḥ
13,150.009d@020_0015 āmrātakakapitthaiś ca rājavṛkṣaiś ca śobhitā
13,150.009d@020_0016 devatāyatanair divyaiḥ kadalīkhaṇḍamaṇḍitā
13,150.009d@020_0017 haṃsamālāpratīkāśair dīpyate dhavalair gṛhaiḥ
13,150.009d@020_0018 panasair bakulais tālaiḥ priyālair nāgakesaraiḥ
13,150.009d@020_0019 karavīraiḥ karṇikāraiḥ pāṭalāśokacampakaiḥ
13,150.009d@020_0020 mallikākundajātībhiḥ kubjāhlādakuraṇṭakaiḥ
13,150.009d@020_0021 suvarṇaśvetayūthībhiḥ kiṃkirātotpalādibhiḥ
13,150.009d@020_0022 puṃnāgavṛkṣabakulair udyānair upaśobhitā
13,150.009d@020_0023 saṃpūrṇā dhanadhānyaiś ca godhanair upaśobhitā
13,150.009d@020_0024 vedādhyayanaghoṣaiś ca pavitrīkṛtamaṅgalā
13,150.009d@020_0025 vedīśṛṅgāṭakai ramyais trikacatvaraśobhitā
13,150.009d@020_0026 rāvaṇasyeva ratnāḍhyā laṅkā caiva mahāpurī
13,150.009d@020_0027 indraseno nṛpas tatra rājadharmasamanvitaḥ
13,150.009d@020_0028 dharme cābhirato nityaṃ devatātithipūjakaḥ
13,150.009d@020_0029 kṣatradharme rataḥ śrīmān prajāpatisamaḥ kṣitau
13,150.009d@020_0030 tena sā nagarī ramyā rājasiṃhena pālitā
13,150.009d@020_0031 nityotsavapramuditā śaṅkhavāditranāditā
13,150.009d@020_0032 susaṃgītavidagdhaiś ca prekṣaṇīyaiḥ samākulā
13,150.009d@020_0033 antarāpaṇavīthībhiḥ suvibhaktaiś catuṣpathaiḥ
13,150.009d@020_0034 dīrghikākūpavāpībhis taḍāgair upaśobhitā
13,150.009d@020_0035 sabhāprapāsamākīrṇā vivāhamakhasaṃkulā
13,150.009d@020_0036 purī candravatī nāma dṛṣṭā te yadi vā śrutā
13,150.009d@020_0037 tasyāṃ puryāṃ purā vṛttaṃ tattvaṃ śṛṇu yudhiṣṭhira
13,150.009d@020_0038 kasya cid dvijamukhyasya kalyāṇī dhenur uttamā
13,150.009d@020_0039 hṛṣṭapuṣṭā susaṃtuṣṭā bahulā nāma viśrutā
13,150.009d@020_0040 godhanasya ca sā mukhyā haṃsavarṇā ghaṭasravā
13,150.009d@020_0041 dīrghaghoṇā vibhaktāṅgī śreṣṭhalomatanutvacā
13,150.009d@020_0042 vistīrṇajaghanā divyā pīnaśroṇipayodharā
13,150.009d@020_0043 sarvalakṣaṇasaṃpannā sarvāvayavasundarī
13,150.009d@020_0044 nīlakaṇṭhā śubhagrīvā ghaṇṭālī madhurasvarā
13,150.009d@020_0045 sā ca yūthasya sarvasya cacārāgre sunirbhayā
13,150.009d@020_0046 grāmadhānyaṃ carec channaṃ gatvaikaiva yathāsukham
13,150.009d@020_0047 sāndraṃ supuṣpitaṃ surabhi acchinnaṃ carate tṛṇam
13,150.009d@020_0048 rohito nāma tatrānyaḥ parvato yamunātaṭe
13,150.009d@020_0049 anekakandaradarīnirjharair upaśobhitaḥ
13,150.009d@020_0050 tasya pūrvottare bhāge ghore tṛṇasamākule
13,150.009d@020_0051 saṃkaṭe viṣame durge bhairave lomaharṣaṇe
13,150.009d@020_0052 mṛgasiṃhasamākīrṇe bahuśvāpadasevite
13,150.009d@020_0053 vallīvṛkṣādigahane śivāśataninādite
13,150.009d@020_0054 durge 'smin vasate raudraḥ kāmarūpī bhayaṃkaraḥ
13,150.009d@020_0055 dvīpī śoṇitamāṃsāśī mahādaṃṣṭro mahābalaḥ
13,150.009d@020_0056 mahāparvatasaṃkāśo meghagarjitanisvanaḥ
13,150.009d@020_0057 mahāguhādarīvaktras tīkṣṇadaṃṣṭro nakhāyudhaḥ
13,150.009d@020_0058 nandī nāma sa dharmātmā sa ca gopahite rataḥ
13,150.009d@020_0059 acchinnāgrais tṛṇair dīrghair godhanaṃ parirakṣati
13,150.009d@020_0060 tasya yūthaparibhraṣṭā bahulā tṛṇatṛṣṇayā
13,150.009d@020_0061 carantī vyāghrapurataḥ sā dhenuḥ samupasthitā
13,150.009d@020_0062 abhidravaṃś ca tāṃ vyāghras tiṣṭha tiṣṭheti cābravīt
13,150.009d@020_0063 tvam adya vihito bhakṣaḥ svayaṃ prāptāsi me vanam
13,150.009d@020_0064 vyāghrasya vacanaṃ śrutvā niṣṭhuraṃ lomaharṣaṇam
13,150.009d@020_0065 sutaṃ rūpānvitaṃ bālaṃ candrarūpasamaprabham
13,150.009d@020_0066 vatsaṃ smarati sā dhenuḥ snehārtā gadgadasvarā
13,150.009d@020_0067 dahyantī putraśokena bahulā putravatsalā
13,150.009d@020_0068 rudantī karuṇaṃ sā tu nirāśā putradarśane
13,150.009d@020_0069 dṛṣṭvā tu bahulāṃ vyāghraḥ krandamānāṃ suduḥkhitām
13,150.009d@020_0070 uvāca vacanaṃ ghoraṃ bahule kiṃ prarudyate
13,150.009d@020_0071 daivād yathopapannāsi bhakṣas tvaṃ me yadṛcchayā
13,150.009d@020_0072 na rudantyā vā hasantyā vā tathā te jīvitaṃ bhavet
13,150.009d@020_0073 vihitaṃ bhujyate loke svayaṃ prāptāsi dhenuke
13,150.009d@020_0074 mṛtyus te vihito 'dyaiva vṛthā kim anuśocasi
13,150.009d@020_0075 papraccha ca punar vyāghraḥ kimarthaṃ ruditaṃ tvayā
13,150.009d@020_0076 kautukaṃ me 'dya saṃjātam aśeṣaṃ kathayasva naḥ
13,150.009d@020_0077 vyāghrasya vacanaṃ śrutvā bahulā vākyam abravīt
13,150.009d@020_0078 kṣantum arhasi me nātha kāmarūpa namo 'stu te
13,150.009d@020_0079 tvāṃ samālokya lokasya paritrāṇaṃ na vidyate
13,150.009d@020_0080 jīvitārthaṃ na śocāmi prāptavyaṃ maraṇaṃ mayā
13,150.009d@020_0081 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
13,150.009d@020_0082 tasmād aparihārye 'rthe na tvaṃ śocitum arhasi
13,150.009d@020_0083 devair api sadā sarvair martavyam avaśair dhruvam
13,150.009d@020_0084 tasmāt tan nāham evaikaṃ vyāghra śocāmi jīvitam
13,150.009d@020_0085 kiṃ tu snehavaśād vyāghra duḥkhena ruditaṃ mayā
13,150.009d@020_0086 asti me hṛdi saṃtāpas taṃ ca tvaṃ śrotum arhasi
13,150.009d@020_0087 agre vayasi vartantī prasūtāhaṃ mṛgādhipa
13,150.009d@020_0088 iṣṭaḥ prathamajātas tu sutaś ca mama bālakaḥ
13,150.009d@020_0089 kṣīraṃ pibati me vatsas tṛṇaṃ nādyāpi jighrati
13,150.009d@020_0090 sa ca gopakule baddhaḥ kṣudhito mām udīkṣate
13,150.009d@020_0091 sutaṃ tam anuśocāmi kathaṃ jīviṣyate sutaḥ
13,150.009d@020_0092 tasyecchāmi stanaṃ dātuṃ putrasnehavaśānugā
13,150.009d@020_0093 pāyayitvā ca taṃ vatsam avalihya ca mūrdhani
13,150.009d@020_0094 sakhīnām arpayitvā ca saṃdiśya ca hitāhitam
13,150.009d@020_0095 punaḥ pratyāgamiṣyāmi yatheṣṭaṃ bhakṣayiṣyasi
13,150.009d@020_0096 śīghrāham āgamiṣyāmi mahāvyāghra tavāntikam
13,150.009d@020_0097 bahulāyā vacaḥ śrutvā mṛgendraḥ punar abravīt
13,150.009d@020_0098 kiṃ te putreṇa kartavyaṃ maraṇaṃ kiṃ na paśyasi
13,150.009d@020_0099 trasanti sarvabhūtāni māṃ nirīkṣya mriyanti ca
13,150.009d@020_0100 tvaṃ punaḥ kṛpayāviṣṭā putra putreti bhāṣase
13,150.009d@020_0101 na mantrā na tapo dānaṃ na mātā na pitā sutaḥ
13,150.009d@020_0102 śaknuvanti paritrātum āgatāṃ matsamīpataḥ
13,150.009d@020_0103 kathaṃ tad gokulaṃ gatvā gopījanasamākulam
13,150.009d@020_0104 vṛṣabhair nāditaṃ ramyaṃ bālavatsavibhūṣitam
13,150.009d@020_0105 bhūṣaṇaṃ devalokasya svargatulyaṃ na saṃśayaḥ
13,150.009d@020_0106 nityaṃ pramuditaṃ ramyaṃ sarvadaivatapūjitam
13,150.009d@020_0107 pavitraṃ tat pavitrāṇāṃ maṅgalānāṃ ca maṅgalam
13,150.009d@020_0108 yat tīrthaṃ sarvatīrthānāṃ ramyāṇāṃ ramyam uttamam
13,150.009d@020_0109 samastaguṇasaṃkīrṇam īśvarāyatanaṃ mahat
13,150.009d@020_0110 yat sthānaṃ sarvasiddhānāṃ bhūmisvargam anuttamam
13,150.009d@020_0111 gargarīravaśabdena yatra lakṣmīr na hanyate
13,150.009d@020_0112 yatra vatsāś ca huṃkāraṃ karuṇaṃ mātṛkāṅkṣayā
13,150.009d@020_0113 yad gopaiḥ pālitaṃ śūrair bāhuyuddhaviśāradaiḥ
13,150.009d@020_0114 pragītanṛtyasaṃlāpaṃ valgutāsphoṭanāditam
13,150.009d@020_0115 itas tataḥ sthitair vatsair arghyamānaiḥ samantataḥ
13,150.009d@020_0116 sarovad bhrājate goṣṭhaṃ śrīmadbhir iva paṅkajaiḥ
13,150.009d@020_0117 tac chrīniketanaṃ ramyaṃ mātaraṃ bhrātaraṃ sutam
13,150.009d@020_0118 dṛṣṭvā sakhījanaṃ bhūyaḥ kathaṃ pratyāgamiṣyasi
13,150.009d@020_0119 pañca bhūtāni me bhadre pibantu rudhiraṃ tava
13,150.009d@020_0120 bahulā
13,150.009d@020_0120 na nirāśāni bhūtāni vāṅmātreṇa karomy aham
13,150.009d@020_0121 prathamaṃ dṛṣṭavatsāhaṃ mṛgendra śṛṇu me vacaḥ
13,150.009d@020_0122 dṛṣṭvā sakhījanaṃ bālaṃ gopāṃś ca paricārakān
13,150.009d@020_0123 gopījanaṃ samāgamya jananīṃ ca viśeṣataḥ
13,150.009d@020_0124 vyāghraḥ
13,150.009d@020_0124 śapathair āgamiṣyāmi manyase yadi muñca mām
13,150.009d@020_0125 śapathāḥ kīdṛśā bhadre ye tvayā parinoditāḥ
13,150.009d@020_0126 bahulā
13,150.009d@020_0126 pratyayaṃ caivam ākhyāhi bahule mama yatnataḥ
13,150.009d@020_0127 yadi te nāsti viśvāso mamopari mṛgādhipa
13,150.009d@020_0128 śapathair āgamiṣyāmi satyaṃ brūyāṃ na saṃśayaḥ
13,150.009d@020_0129 mā dadasveti yo brūyād gurvagnibrāhmaṇeṣu ca
13,150.009d@020_0130 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0131 madhumāṃse ca yat pāpaṃ lākṣāvikrayaṇe tathā
13,150.009d@020_0132 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0133 yo vedavikrayī vipraś catvare paṭhate tu yaḥ
13,150.009d@020_0134 asaṃtoṣī ca yo vipro nityaṃ bhavati yācakaḥ
13,150.009d@020_0135 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0136 matsarī gotrabhāvena bhūtānāṃ guṇanāśakaḥ
13,150.009d@020_0137 kaumāraṃ cāpi bhartāraṃ yā nārī nānumanyate
13,150.009d@020_0138 paradravyopayogena yajñaṃ kurvanti ye dvijāḥ
13,150.009d@020_0139 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0140 svapākaṃ ca parityajya parapākaratāś ca ye
13,150.009d@020_0141 ye saktā gurudāreṣu svāmidāreṣu ye narāḥ
13,150.009d@020_0142 brāhmaṇo vṛṣalīṃ gatvā na tu tīrthāni sevate
13,150.009d@020_0143 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0144 brāhmaṇaḥ kṛtasaṃskāraḥ śūdraprekṣaṇakārakaḥ
13,150.009d@020_0145 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0146 anṛtaṃ dhanasaṃbaddhe kūṭasākṣyaṃ vadanti ye
13,150.009d@020_0147 yat pāpaṃ brahmahatyāyāṃ mātāpitṛvadhena ca
13,150.009d@020_0148 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0149 yat pāpaṃ lubdhakānāṃ ca mlecchānāṃ garadāyinām
13,150.009d@020_0150 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0151 pādena spṛśate gāś ca śirobhir na namanti ye
13,150.009d@020_0152 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0153 goṣv avajñāṃ prakurvanti śapante tāḍayanti ca
13,150.009d@020_0154 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0155 sakṛd dattvā tu yaḥ kanyāṃ dvitīyāya prayacchati
13,150.009d@020_0156 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0157 kathāyāṃ kriyamāṇāyām antarāyaṃ karoti yaḥ
13,150.009d@020_0158 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0159 gṛhe yasyāgato vipro nirāśaḥ pratigacchati
13,150.009d@020_0160 tena pāpena lipyāmi yat te 'haṃ nāgame punaḥ
13,150.009d@020_0161 dvibhāryaḥ puruṣo yas tu ekāṃ snehena paśyati
13,150.009d@020_0162 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0163 ekākī mṛṣṭam aśnāti yaḥ kaś cit puruṣādhamaḥ
13,150.009d@020_0164 tena pāpena lipye 'haṃ yady ahaṃ nāgame punaḥ
13,150.009d@020_0165 yas trīn hale balīvardān viṣamaṃ vāhayeta yaḥ
13,150.009d@020_0166 tena pāpena lipye 'haṃ yadi nāyāṃ tavāntikam
13,150.009d@020_0167 ity etaiḥ pātakair ghorair āgamiṣyāmy ahaṃ punaḥ
13,150.009d@020_0168 labdhvā sa pratyayaṃ vyāghraḥ punar vacanam abravīt
13,150.009d@020_0169 saṃjātaḥ pratyayo 'smākaṃ śapathair bahule tava
13,150.009d@020_0170 kadā cin manyase gatvā mūrkho 'sau vañcito mayā
13,150.009d@020_0171 loke 'smin nāstikāḥ ke cin mūrkhāḥ paṇḍitamāninaḥ
13,150.009d@020_0172 bhrāmayanti ca te buddhiṃ cakrārūḍha ivekṣaṇam
13,150.009d@020_0173 atathyāny api tathyāni darśayanty api peśalāḥ
13,150.009d@020_0174 same nimnonnatānīva citraṃ karmavido janāḥ
13,150.009d@020_0175 prāyaḥ kṛtārtho loko 'yaṃ manyate nopakāriṇam
13,150.009d@020_0176 vatsaḥ kṣīrakṣayaṃ dṛṣṭvā parityajati mātaram
13,150.009d@020_0177 na taṃ paśyāmi loke 'smin kṛte pratikaroti yaḥ
13,150.009d@020_0178 sarvasya hi kṛtārthasya matir anyā pravartate
13,150.009d@020_0179 ṛṣidevāsuragaṇaiḥ śapathāḥ kāryasiddhaye
13,150.009d@020_0180 kṛtāḥ parasparaṃ pūrvaṃ tan na manyāmahe katham
13,150.009d@020_0181 satyenābhiśaped yas tu devāgnigurusaṃnidhau
13,150.009d@020_0182 tasya vaivasvato rājā dharmasyārdhaṃ nikṛntati
13,150.009d@020_0183 mā te buddhir bhaved evaṃ śapathair eva yantritā
13,150.009d@020_0184 tenaivaṃ darśitaṃ pūrvaṃ yatheṣṭaṃ kuru sāṃpratam
13,150.009d@020_0185 bahule gaccha paśya tvaṃ putrakaṃ putravatsale
13,150.009d@020_0186 pāyayitvā ca taṃ vatsam avalihya ca mūrdhani
13,150.009d@020_0187 mātaraṃ bhrātaraṃ dṛṣṭvā sakhīḥ svajanabāndhavān
13,150.009d@020_0188 bhīṣmaḥ
13,150.009d@020_0188 satyam evāgrataḥ kṛtvā śīghram āgamanaṃ kuru
13,150.009d@020_0189 evaṃ sā pratyayaṃ kṛtvā bahulā satyavādinī
13,150.009d@020_0190 anujñātā mṛgendreṇa prayātā putravatsalā
13,150.009d@020_0191 aśrupūrṇamukhī dīnā vepamānā suduḥkhitā
13,150.009d@020_0192 kurarī niḥśvasantīva patitā śokasāgare
13,150.009d@020_0193 kariṇīva hi nāgena gṛhītā salilāśaye
13,150.009d@020_0194 aśaktātmaparitrāṇe vilapantī muhur muhuḥ
13,150.009d@020_0195 sā tu gopakulaṃ gatvā bahulā hṛtavikramā
13,150.009d@020_0196 śrutvātmavatsaṃ krośantaṃ paryadhāvata tanmukhī
13,150.009d@020_0197 upāsarpata taṃ vatsaṃ bāṣpaparyākulekṣaṇā
13,150.009d@020_0198 sa prāptāṃ mātaraṃ vatsaḥ śaṅkitaḥ paripṛcchati
13,150.009d@020_0199 na te paśyāmi saumyatvaṃ durmanā iva lakṣyase
13,150.009d@020_0200 bahulā
13,150.009d@020_0200 udvignā cāpi te dṛṣṭir bhītabhītā ca dṛśyate
13,150.009d@020_0201 piba putra stanaṃ mahyaṃ kāraṇaṃ yadi pṛcchasi
13,150.009d@020_0202 āgatā ca tava snehāt kuru tṛptiṃ yathepsitām
13,150.009d@020_0203 apaścimam idaṃ vatsa durlabhaṃ mātṛdarśanam
13,150.009d@020_0204 ekāham atha māṃ pītvā pratyūṣe kasya pāsyasi
13,150.009d@020_0205 mayā tu putra gantavyaṃ śapathair āgatā hy aham
13,150.009d@020_0206 kāmarūpasya vyāghrasya dātavyaṃ jīvitaṃ mayā
13,150.009d@020_0207 bahulāyā vacaḥ śrutvā vatso vacanam abravīt
13,150.009d@020_0208 ahaṃ tatra gamiṣyāmi yatra tvaṃ gantum icchasi
13,150.009d@020_0209 ślāghyaṃ mamāpi maraṇaṃ tvayā saha na saṃśayaḥ
13,150.009d@020_0210 ekākināpi martavyaṃ mayāvaśyaṃ tvayā vinā
13,150.009d@020_0211 yadi māṃ sahitaṃ mātar vane vyāghro haniṣyati
13,150.009d@020_0212 yā gatir mātṛbhaktānāṃ dhruvaṃ sā me bhaviṣyati
13,150.009d@020_0213 tasmād avaśyaṃ yāsyāmi tvayā saha na saṃśayaḥ
13,150.009d@020_0214 atha mātaś ca tiṣṭha tvaṃ śapathāḥ santu te mama
13,150.009d@020_0215 jananyā viprayuktasya jīvite kiṃ prayojanam
13,150.009d@020_0216 anāthasya vane nityaṃ ko me nātho bhaviṣyati
13,150.009d@020_0217 nāsti mātṛsamo bandhur bālānāṃ kṣīrapāyinām
13,150.009d@020_0218 nāsti mātṛsamo nātho nāsti mātṛsamā gatiḥ
13,150.009d@020_0219 nāsti mātṛsamaḥ sneho nāsti mātṛsamaṃ sukham
13,150.009d@020_0220 nāsti mātṛsamo deva ihaloke paratra ca
13,150.009d@020_0221 eṣa naḥ paramo dharmaḥ prajāpativinirmitaḥ
13,150.009d@020_0222 ye tu tiṣṭhanti satputrās te yānti paramāṃ gatim
13,150.009d@020_0223 mamaiva vihito mṛtyur na tvaṃ putra gamiṣyasi
13,150.009d@020_0224 na cāyam anyajīvānāṃ mṛtyuḥ syād anyamṛtyunā
13,150.009d@020_0225 apaścimam imaṃ putra mātuḥ saṃdeśam uttamam
13,150.009d@020_0226 anutiṣṭhasva madvākyaṃ tatra śuśrūṣaṇaṃ param
13,150.009d@020_0227 vane jale ca vicaran mā pramādaṃ kariṣyasi
13,150.009d@020_0228 pramādāt sarvabhūtāni vinaśyanti na saṃśayaḥ
13,150.009d@020_0229 na ca lobhena vartavyaṃ viṣamasthaṃ tṛṇaṃ kva cit
13,150.009d@020_0230 lobhād vināśaḥ sarveṣām iha loke paratra ca
13,150.009d@020_0231 samudram aṭavīṃ yuddhaṃ viśanto lobhamohitāḥ
13,150.009d@020_0232 lobhād akāryam atyugraṃ vidvān api samācaret
13,150.009d@020_0233 lobhāt pramādād viśrambhāt tribhir vai badhyate pumān
13,150.009d@020_0234 tasmāl lobhaṃ na kurvīta na pramādaṃ na viśvaset
13,150.009d@020_0235 ātmā ca satataṃ putra rakṣitavyaḥ prayatnataḥ
13,150.009d@020_0236 sarpebhyaḥ śvāpadebhyaś ca mlecchacorādisaṃkaṭe
13,150.009d@020_0237 tiraścāṃ pāpajātīnām ekatra vasatām api
13,150.009d@020_0238 viparītāni cittāni na jñāyante ha putraka
13,150.009d@020_0239 nadīnāṃ nakhināṃ caiva śṛṅgiṇāṃ śastrapāṇinām
13,150.009d@020_0240 viśvāso naiva kartavyaḥ strīṇāṃ veśyājanasya ca
13,150.009d@020_0241 na viśvased aviśvaste viśvaste 'pi na viśvaset
13,150.009d@020_0242 viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
13,150.009d@020_0243 na viśvaset svadehe 'pi calato jīvacetasaḥ
13,150.009d@020_0244 tad vyaktimūḍham atyarthaṃ sadā suptaṃ vicārayet
13,150.009d@020_0245 gandhaḥ sarvatra satatam āghrātavyaḥ prayatnataḥ
13,150.009d@020_0246 gāvaḥ paśyanti gandhena vedaiḥ paśyanti brāhmaṇāḥ
13,150.009d@020_0247 cāraiḥ paśyanti rājānaś cakṣurbhyām itare janāḥ
13,150.009d@020_0248 naikas tiṣṭhed vane ghore dharmam ekaś ca cintayet
13,150.009d@020_0249 na codvegas tvayā kāryaḥ sarvasya maraṇaṃ dhruvam
13,150.009d@020_0250 yathā hi pathikaḥ kaś cic chāyām āśritya viśramet
13,150.009d@020_0251 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ
13,150.009d@020_0252 yatrānityaṃ jagat sarvaṃ tatraikaḥ śocyate katham
13,150.009d@020_0253 vatsāntaḥśokam utsṛjya madvākyam anupālaya
13,150.009d@020_0254 śirasy āghrāya taṃ vatsam avalihya ca mūrdhani
13,150.009d@020_0255 śokena mahatāviṣṭā bāṣpavyākulalocanā
13,150.009d@020_0256 viniḥśvasantī mārgīva vyāghrāṇāṃ vaśam āgatā
13,150.009d@020_0257 putrahīnā jagat sarvaṃ paśyanty andheva sābhavat
13,150.009d@020_0258 mahāpaṅkavinirmagnā tiṣṭhanty evātra sīdati
13,150.009d@020_0259 vilapya bahulā putram uvācedaṃ punar vacaḥ
13,150.009d@020_0260 nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham
13,150.009d@020_0261 nāsti putrasamā prītir nāsti putrasamā gatiḥ
13,150.009d@020_0262 aputrasya jagac chūnyam aputrasya gṛhaṃ kutaḥ
13,150.009d@020_0263 putreṇa jayate lokān putreṇa narakaṃ jayet
13,150.009d@020_0264 anṛtaṃ vadate lokaś candanaṃ kila śītalam
13,150.009d@020_0265 putragātrapariṣvaṅgaś candanād api śītalaḥ
13,150.009d@020_0266 digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram
13,150.009d@020_0267 puṇyair vinā na paśyanti gaṅgādharam ivātmajam
13,150.009d@020_0268 kiṃ candanena pīyūṣabindunā kiṃ kim indunā
13,150.009d@020_0269 putragātrapariṣvaṅgapātraṃ gātraṃ bhaved yadi
13,150.009d@020_0270 iti putraguṇān uktvā nirīkṣya ca muhur muhuḥ
13,150.009d@020_0271 svamātaraṃ sakhīr gopān kramāt tān anupṛcchati
13,150.009d@020_0272 yūthasyāgre carantīṃ mām āsasāda mṛgādhipaḥ
13,150.009d@020_0273 muktāhaṃ tena śapathaiḥ kulaṃ dṛṣṭvāgamiṣyasi
13,150.009d@020_0274 sāhaṃ bhavantaṃ saṃdraṣṭuṃ mātaraṃ svakulaṃ sutam
13,150.009d@020_0275 āgatā satyavākyena punar yāsyāmi tatra ca
13,150.009d@020_0276 mātaḥ kṣamasva tat sarvaṃ bālatve yat kṛtaṃ mayā
13,150.009d@020_0277 nyāsas tavāyaṃ dauhitraḥ kim anyat prabravīmi te
13,150.009d@020_0278 vipule campake dāme bhadre surabhi mālini
13,150.009d@020_0279 vasudhāre śriye nande mahānande ghaṭasrave
13,150.009d@020_0280 ajñānāj jñānato vāpi yad uktaṃ kva cid apriyam
13,150.009d@020_0281 tat kṣamadhvaṃ mahābhāgāḥ paścād yac ca kṛtaṃ mayā
13,150.009d@020_0282 sarvāḥ sarvaguṇopetāḥ sarvalokasya mātaraḥ
13,150.009d@020_0283 sarvāḥ sarvapradā nityaṃ rakṣadhvaṃ mama bālakam
13,150.009d@020_0284 anātham abalaṃ dīnaṃ sīdantaṃ mama putrakam
13,150.009d@020_0285 mātṛśokābhisaṃtaptaṃ bhaginyaḥ pālayiṣyatha
13,150.009d@020_0286 bhaginīnām ayaṃ putraḥ sāṃprataṃ ca viśeṣataḥ
13,150.009d@020_0287 bālo 'balābhiḥ sarvābhiḥ poṣyaḥ pālyaś ca putravat
13,150.009d@020_0288 carantaṃ viṣame sthāne gacchantaṃ paragokule
13,150.009d@020_0289 akāryeṣu pravartantaṃ he sakhyo vārayiṣyatha
13,150.009d@020_0290 paraputrātmaputreṣu yāsāṃ cittaṃ samaṃ bhavet
13,150.009d@020_0291 tā dhanyās tāḥ kṛtārthāś ca tāḥ striyas tāś ca mātaraḥ
13,150.009d@020_0292 modante devalokeṣu tā gāvas tāś ca yoṣitaḥ
13,150.009d@020_0293 yāḥ pālayanty anāthāṃś ca paraputrān ātmaputravat
13,150.009d@020_0294 tasmād anāthaṃ matputraṃ putravat pālayiṣyatha
13,150.009d@020_0295 rakṣadhvaṃ ca mahābhāgā yāsyāmi satyasaṃśrayāt
13,150.009d@020_0296 yataḥ sarvasya jātasya sthitaṃ maraṇam agrataḥ
13,150.009d@020_0297 na cāsmadgamane manyuḥ sakhyaḥ kāryaḥ kathaṃ cana
13,150.009d@020_0298 śrutvaitad bahulāvākyaṃ mātā sakhyaś ca vihvalāḥ
13,150.009d@020_0299 viṣādaṃ paramaṃ jagmur idam ūcuḥ suvismitāḥ
13,150.009d@020_0300 aho sumahad āścaryaṃ yad vyāghravadanaṃ mahat
13,150.009d@020_0301 praveṣṭum udyatā bhīmaṃ bahulā satyavākyataḥ
13,150.009d@020_0302 śapathaiḥ satyavākyena vañcayitvā yato bhayam
13,150.009d@020_0303 nāśitavyaṃ prayatnena tat kathaṃ gamyate punaḥ
13,150.009d@020_0304 bahule naiva gantavyaṃ dharmo 'yaṃ katamas tava
13,150.009d@020_0305 yad bālaṃ svakulaṃ tyaktvā satyalobhena gamyate
13,150.009d@020_0306 atra gāthāḥ purā gītā ṛṣibhis tattvadarśibhiḥ
13,150.009d@020_0307 prāṇatyāge samutpanne śapathair nāsti pātakam
13,150.009d@020_0308 uktvānṛtaṃ bhaved yatra prāṇināṃ prāṇarakṣaṇam
13,150.009d@020_0309 anṛtaṃ tatra vai satyaṃ satyaṃ caivānṛtaṃ bhavet
13,150.009d@020_0310 kāminīṣu vivāheṣu gavāṃ kārye tathaiva ca
13,150.009d@020_0311 bahulā
13,150.009d@020_0311 brāhmaṇābhyupapattau ca śapathair nāsti pātakam
13,150.009d@020_0312 pareṣāṃ prāṇarakṣārthaṃ vadāmy evānṛtaṃ vacaḥ
13,150.009d@020_0313 nātmārtham utsahe vaktuṃ svalpam apy anṛtaṃ kva cit
13,150.009d@020_0314 ekaḥ saṃśliṣyate garbhe jāyetaiko mriyeta ca
13,150.009d@020_0315 bhuṅkte caikaḥ sukhaṃ duḥkhaṃ mātaḥ satyaṃ vadāmy aham
13,150.009d@020_0316 satye pratiṣṭhito loko dharmaḥ satye pratiṣṭhitaḥ
13,150.009d@020_0317 udadhiḥ satyavākyena maryādāṃ na vilaṅghati
13,150.009d@020_0318 viṣṇave pṛthivīṃ dattvā baliḥ pātālam āśritaḥ
13,150.009d@020_0319 chadmanā ca balir baddhaḥ satyavākyena tiṣṭhati
13,150.009d@020_0320 pravardhamānaḥ śailendraḥ śatayojanam ucchritaḥ
13,150.009d@020_0321 satyena saṃsthito vindhyo na pravṛddhaḥ sa sāṃpratam
13,150.009d@020_0322 svargāpavarganarakāḥ sarve vāci pratiṣṭhitāḥ
13,150.009d@020_0323 yas tāṃ lopayate vācam aśeṣaṃ tena lopitam
13,150.009d@020_0324 yo 'nyathā santam ātmānam anyathā satsu bhāṣate
13,150.009d@020_0325 kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
13,150.009d@020_0326 tasmān naivāham ātmānam asatyena ca lopaye
13,150.009d@020_0327 yāsyāmi narakaṃ ghoraṃ vilopyātmānam ātmanā
13,150.009d@020_0328 agādhe vipule śuddhe satyatīrthe kṣamāhrade
13,150.009d@020_0329 snātvā pāpavinirmuktaḥ prayāti paramāṃ gatim
13,150.009d@020_0330 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
13,150.009d@020_0331 aśvamedhasahasrād dhi satyam eva viśiṣyate
13,150.009d@020_0332 satyaṃ sādhu tapaḥ śrutaṃ ca paramaṃ kleśādibhir varjitaṃ
13,150.009d@020_0333 svādhīnaṃ ca sudurlabhaṃ ca jagataḥ sādhāraṇaṃ bhūṣaṇam
13,150.009d@020_0334 sādhūnāṃ nikaṣaṃ satāṃ kuladhanaṃ sarvāśramāṇāṃ balaṃ
13,150.009d@020_0335 yan mleccho 'pi vidhāya gacchati divaṃ tat tyajya tiṣṭhet katham
13,150.009d@020_0335 sakhyaḥ
13,150.009d@020_0336 bahule tvaṃ namaskāryā sarvair api surāsuraiḥ
13,150.009d@020_0337 mā tvaṃ paramasatyena prāṇāṃs tyajasi dustyajān
13,150.009d@020_0338 brūmaḥ kim atra kalyāṇi yā tvaṃ dharmadhuraṃdharā
13,150.009d@020_0339 tyāgenānena yat prāpyaṃ trailokye kaḥ samo 'sti te
13,150.009d@020_0340 adhiyogaṃ ca paśyāmas tyāgād asmāt sutena te
13,150.009d@020_0341 na hi kalyāṇacittānām āpadaḥ santi kutra cit
13,150.009d@020_0342 dṛṣṭvā gopāñjanaṃ sarvaṃ parikramya ca gokulam
13,150.009d@020_0343 bahulā prasthitā devān vṛkṣāṃś cāpṛcchya tān punaḥ
13,150.009d@020_0344 kṣitiṃ ca jalam agniṃ ca vāyuṃ khārkaniśākaram
13,150.009d@020_0345 daśadigdevatām adrīn nakṣatrāṇi grahāṃs tathā
13,150.009d@020_0346 sarvān vijñāpayāmy adya praṇipatya muhur muhuḥ
13,150.009d@020_0347 svaiḥ svaiḥ prabhāvai rakṣadhvam anāthaṃ mama vatsakam
13,150.009d@020_0348 karuṇāhitacittānāṃ na syāt parajano yataḥ
13,150.009d@020_0349 tasmāt karuṇayā bālam anāthaṃ pālayiṣyatha
13,150.009d@020_0350 ye saṃśritā vane siddhāḥ sarvāś ca vanadevatāḥ
13,150.009d@020_0351 vane carantaṃ me bālaṃ te rakṣantu sutaṃ mama
13,150.009d@020_0352 campakāśokapuṃnāgasaralārjunakiṃśukāḥ
13,150.009d@020_0353 śṛṇvantu pādapāḥ sarve saṃdeśaṃ mama viklavam
13,150.009d@020_0354 bālam ekākinaṃ dīnaṃ carantaṃ viṣame vane
13,150.009d@020_0355 rakṣadhvaṃ vatsakaṃ bālaṃ snehāt putram ivaurasam
13,150.009d@020_0356 mātāpitṛvinirmuktam anāthaṃ dīnam āturam
13,150.009d@020_0357 vicarantam imāṃ bhūmiṃ krandamānaṃ suduḥkhitam
13,150.009d@020_0358 tasyehākrandamānasya matputrasya mahāvane
13,150.009d@020_0359 mātṛśokābhibhūtasya kṣutpipāsāturasya ca
13,150.009d@020_0360 nyastasyaikākinaḥ śūnyaṃ jagat sarvaṃ prapaśyataḥ
13,150.009d@020_0361 caramāṇasya kartavyaṃ sānukrośasya rakṣaṇam
13,150.009d@020_0362 evaṃ saṃdiśya bahulā putrasnehavaśaṃ gatā
13,150.009d@020_0363 śokāgninātisaṃtaptā chinnāśā putradarśane
13,150.009d@020_0364 viyuktā cakravākīva lateva patitā taroḥ
13,150.009d@020_0365 andheva yaṣṭirahitā praskhalantī pade pade
13,150.009d@020_0366 gatvā tu sā punas tatra yatrāsau piśitāśanaḥ
13,150.009d@020_0367 āste visphūrjitamukhas tīkṣṇadaṃṣṭro bhayānakaḥ
13,150.009d@020_0368 vyāghraṃ dṛṣṭvā tu sā dhenur idaṃ vacanam abravīt
13,150.009d@020_0369 āgatāhaṃ mahābhāga satyadharmavyavasthayā
13,150.009d@020_0370 kuru tṛptiṃ yathākāmaṃ mama māṃsena sāṃpratam
13,150.009d@020_0371 tarpayasva svabhūtāni pañcāsya śoṇitena me
13,150.009d@020_0371 vyāghraḥ
13,150.009d@020_0372 svāgataṃ tava kalyāṇi bahule satyavādini
13,150.009d@020_0373 na hi satyavatāṃ kiṃ cid aśubhaṃ vidyate kva cit
13,150.009d@020_0374 tvayoktaṃ bahule pūrvaṃ satyāt pratyāgatā punaḥ
13,150.009d@020_0375 tena naḥ kautukaṃ jātaṃ prāptāgacchet kathaṃ punaḥ
13,150.009d@020_0376 anyathā māṃ samāsādya jīvantī yāsyase katham
13,150.009d@020_0377 tac ca naḥ kautukaṃ pūrṇaṃ dṛṣṭaṃ satyaṃ gavāṃ mayā
13,150.009d@020_0378 tasmād anena satyena vimuktāsi mayādhunā
13,150.009d@020_0379 satye pratiṣṭhitā lokā dharmaḥ satye pratiṣṭhitaḥ
13,150.009d@020_0380 satye pratiṣṭhitaṃ jñānaṃ sarvaṃ satye pratiṣṭhitam
13,150.009d@020_0381 satyena devās tuṣyanti satyena pitaras tathā
13,150.009d@020_0382 satyena ṛṣayaḥ siddhāḥ sarvaṃ satye pratiṣṭhitam
13,150.009d@020_0383 dhanyā gāvaḥ kṣitir dhanyā dhanyā tvam api dhenuke
13,150.009d@020_0384 dhanyaḥ sa rājā yatra tvaṃ vasase satyavādini
13,150.009d@020_0385 dhanyaḥ sarāṣṭraḥ satṛṇaḥ prāṇivṛkṣasamanvitaḥ
13,150.009d@020_0386 cacāra bahulā yatra diṣṭyā pāpavināśinī
13,150.009d@020_0387 te dhanyās te kṛtārthāś ca tair eva sukṛtaṃ kṛtam
13,150.009d@020_0388 taiḥ prāptaṃ janmanaḥ sāraṃ ye pibanti gavāṃ payaḥ
13,150.009d@020_0389 mṛgendraḥ pratyayaṃ gatvā vismayaṃ paramaṃ gataḥ
13,150.009d@020_0390 pratyādeśo 'yam asmākaṃ sarvair devaiḥ pradarśitaḥ
13,150.009d@020_0391 tat kariṣyāmy ahaṃ karma yena mokṣyāmi kilbiṣāt
13,150.009d@020_0392 mayā jīvasahasrāṇi bhakṣitāni hatāni ca
13,150.009d@020_0393 gatiṃ kāṃ nu gamiṣyāmi dṛṣṭvā gosatyam īdṛśam
13,150.009d@020_0394 ahaṃ pāpī durācāro nṛśaṃso jīvaghātakaḥ
13,150.009d@020_0395 kāṃl lokān hi gamiṣyāmi kṛtvā karma sudāruṇam
13,150.009d@020_0396 gamiṣye puṇyatīrthāni kariṣye kāyaśodhanam
13,150.009d@020_0397 patiṣye girim āsādya viśe vāpi hutāśanam
13,150.009d@020_0398 bahule yan mayā kāryaṃ tapaḥ pāpaviśuddhaye
13,150.009d@020_0399 bahulā
13,150.009d@020_0399 tad ādeśaya saṃkṣepān na kālo vistarasya me
13,150.009d@020_0400 tapaḥ kṛte praśaṃsanti tretāyāṃ yajñakarma ca
13,150.009d@020_0401 dvāpare dhyānayogaṃ ca dānam ekaṃ kalau yuge
13,150.009d@020_0402 sarveṣām eva dānānām idam evaikam uttamam
13,150.009d@020_0403 abhayaṃ sarvabhūtānāṃ nāsti dānam ataḥ param
13,150.009d@020_0404 carācarāṇāṃ bhūtānām abhayaṃ yaḥ prayacchati
13,150.009d@020_0405 sa sarvabhayanirmuktaḥ paraṃ brahmādhigacchati
13,150.009d@020_0406 nāsty ahiṃsāparaṃ dānaṃ nāsty ahiṃsāparo damaḥ
13,150.009d@020_0407 yathā hastipadenānyat padaṃ sarvaṃ pralīyate
13,150.009d@020_0408 sarve dharmās tathā vyāghra vidhīyante hy ahiṃsayā
13,150.009d@020_0409 yogavṛkṣasya yā chāyā tāpatrayavināśinī
13,150.009d@020_0410 dharmajñānasupuṣpasya svargamokṣaphalasya ca
13,150.009d@020_0411 duḥkhatrayārkasaṃtaptaś chāyāṃ yogataroḥ śritaḥ
13,150.009d@020_0412 na badhyate punar duḥkhaiḥ prāpya nirvāṇam uttamam
13,150.009d@020_0413 ity evaṃ paramaṃ śreyaḥ kīrtitaṃ te samāsataḥ
13,150.009d@020_0414 vyāghraḥ
13,150.009d@020_0414 jñātaṃ caitat tvayā sarvaṃ kevalaṃ māṃ hi pṛcchasi
13,150.009d@020_0415 ahaṃ devaiḥ purā sarvair vyāghrarūpeṇa pātitaḥ
13,150.009d@020_0416 tatra prāṇivadhe ghore aśeṣaṃ mama vismṛtam
13,150.009d@020_0417 tvatsaṃparkopadeśena saṃjātaṃ smaraṇaṃ punaḥ
13,150.009d@020_0418 muktaśāpaś ca saṃjātaḥ prasādāt tava dhenuke
13,150.009d@020_0419 bahule gaccha tuṣṭo 'smi putreṇa sahitā bhava
13,150.009d@020_0420 tvaṃ cāpy anena satyena gamiṣyasi parāṃ gatim
13,150.009d@020_0421 tato yogaṃ samāśritya vyāghras tadgatamānasaḥ
13,150.009d@020_0422 prāṇāyāmaiḥ svakaṃ dehaṃ parityajya divaṃ gataḥ
13,150.009d@020_0423 sarvapāpaviśuddhātmā yogaiśvaryasamanvitaḥ
13,150.009d@020_0424 vimāne haṃsasaṃyukte mahatā apsarogaṇaiḥ
13,150.009d@020_0425 vimānasaṃsthitaṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ
13,150.009d@020_0426 bahulā hṛṣṭatuṣṭāṅgī gokulaṃ punar āgatā
13,150.009d@020_0427 āgatya ca yathāvṛttaṃ vyāghrasaṃvādam uttamam
13,150.009d@020_0428 sakhībhyaḥ kathayām āsa putrasya ca viśeṣataḥ
13,150.009d@020_0429 bahulā putrasaṃyuktā suprītā sunirākulā
13,150.009d@020_0430 godhanair vṛṣabhair vatsair gopagopījanair vṛtā
13,150.009d@020_0431 vicacārāṭavīṃ sarvām aśeṣabhayavarjitā
13,150.009d@020_0432 yatheṣṭaceṣṭam abhavad gokulaṃ tatprabhāvataḥ
13,150.009d@020_0433 sarāṣṭrabhṛtyarājānaṃ sāntaḥpuraparicchadam
13,150.009d@020_0434 sarvān gopāṃś ca tān dṛṣṭvā gopīgomaṇḍalāni ca
13,150.009d@020_0435 iti saṃgṛhya tān sarvān bahulā prasthitā divam
13,150.009d@020_0436 mahāvimānaiḥ śrīmadbhir asaṃkhyaiḥ sarvatovṛtam
13,150.009d@020_0437 prāpya svargaṃ kramād ūrdhvam aśeṣaiḥ sahitā punaḥ
13,150.009d@020_0438 upary upari lokānāṃ gatvā golokam āsthitā
13,150.009d@020_0439 tatra saṃbhogasaṃkīrṇe asaṃkhyātaiḥ purottamaiḥ
13,150.009d@020_0440 bhīṣmaḥ
13,150.009d@020_0440 krīḍate sahitā sarvair yāvad ābhūtasaṃplavam
13,150.009d@020_0441 ity etat satyavākyasya māhābhāgyam udāhṛtam
13,150.009d@020_0442 yaḥ paṭhec chṛṇuyād vāpi svargalokaṃ sa gacchati
13,150.009d@020_0443 bahulāvyāghrasaṃvādaṃ yaḥ paṭhet satataṃ dvijaḥ
13,150.009d@020_0444 śṛṇuyād ekacittaś ca sa vyāghrair nābhibhūyate
13,150.009d@020_0445 viyuktā yā sutair nārī naro vāpi paṭhet sadā
13,150.009d@020_0446 so 'pi pāpair vinirmuktaḥ putrair bhavati saṃgataḥ
13,150.009d@020_0447 yaḥ paṭhet prātar utthāya caturdaśyaṣṭamīṣu ca
13,150.009d@020_0448 satāṃ puṇyakṛtāṃ lokān gacchate nātra saṃśayaḥ
13,150.009d@020_0449 gavāṃ goṣṭhe ca paṭhatāṃ govṛddhir nātra saṃśayaḥ
13,150.009d@020_0450 kṣetramadhye ca paṭhatāṃ sasyavṛddhiḥ prajāyate
13,150.009d@020_0451 gṛhamadhye ca paṭhatāṃ bālānāṃ śāntivardhanam
13,150.009d@020_0452 bhaved grahābhibhūtānāṃ rakṣām etāṃ ca yaḥ paṭhet
13,150.009d@020_0453 durgeṣu paṭhatāṃ nityam aṭavyāyataneṣu ca
13,150.009d@020_0454 divā vā yadi vā rātrau na bhayaṃ vidyate kva cit
13,150.009d@020_0455 duḥsvapnāriṣṭadurmitraṃ śrutvedaṃ saṃpraṇaśyati
13,150.009d@020_0456 vandhyāyāś ca bhavet putraḥ saṃmataś ca patir bhavet
13,150.009d@020_0457 kumārī ca sadā śṛṇvan vīraṃ patim avāpnuyāt
13,150.009d@020_0458 nārī vā puruṣo vāpi durbhagaḥ subhago bhavet
13,150.009d@020_0459 gavāṃ parvasu bhaktyā ca māhātmyaṃ purataḥ paṭhet
13,150.009d@020_0460 sa govṛddhim avāpnoti golokaṃ caiva gacchati
13,150.009d*0692_01 śūdro 'haṃ nādhikāro me cāturāśramyasevane
13,150.009d*0692_02 iti vijñānam apare nātmany upadadhaty uta
13,150.009d*0692_03 viśeṣeṇa ca vakṣyāmi cāturvarṇyasya liṅgataḥ
13,150.009d*0692_04 pañcabhūtaśarīrāṇāṃ sarveṣāṃ sadṛśātmanām
13,150.009d*0692_05 lokadharme ca dharme ca viśeṣakaraṇaṃ kṛtam
13,150.009d*0692_06 yatraikatvaṃ punar yānti prāṇinas tatra vistaraḥ
13,150.009d*0692_07 adhruvo hi kathaṃ lokaḥ smṛto dharmaḥ kathaṃ dhruvaḥ
13,150.009d*0692_08 yatra kālo dhruvas tāta tatra dharmaḥ sanātanaḥ
13,150.009d*0692_09 sarveṣāṃ tulyadehānāṃ sarveṣāṃ sadṛśātmanām
13,150.009d*0692_10 kālo dharmeṇa saṃyuktaḥ śeṣa eva susaṃgrahaḥ
13,150.009d*0692_11 evaṃ sati na doṣo 'sti bhūtānāṃ dharmasevane
13,150.009d*0692_12 tiryagyonāv api satāṃ loka eva mato guruḥ
13,150.009d*0693_01 pālaya tvaṃ prajāḥ sarvāḥ śāntātmā cānuśāsitaḥ
13,150.009d*0693_02 dvaipāyanas tv ayaṃ cakṣuḥ kṛṣṇas te 'stu parāyaṇam
13,150.009d*0693_03 ity uktvopāsanārthāya virarāma mahāmatiḥ
13,151.000*0694_00 vaiśaṃpāyana uvāca
13,151.000*0694_01 śaratalpagataṃ bhīṣmaṃ pāṇḍavo 'tha kurūdvahaḥ
13,151.000*0694_02 yudhiṣṭhiro hitaprepsur apṛcchat kalmaṣāpaham
13,151.001 yudhiṣṭhira uvāca
13,151.001a kiṃ śreyaḥ puruṣasyeha kiṃ kurvan sukham edhate
13,151.001c vipāpmā ca bhavet kena kiṃ vā kalmaṣanāśanam
13,151.001d*0695_01 tasmai śuśrūṣamāṇāya bhūyaḥ śāṃtanavas tadā
13,151.001d*0695_02 devavaṃśaṃ yathānyāyam ācaṣṭa puruṣarṣabha
13,151.002 bhīṣma uvāca
13,151.002a ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ
13,151.002c dvisaṃdhyaṃ paṭhitaḥ putra kalmaṣāpaharaḥ paraḥ
13,151.002d*0696_00 yudhiṣṭhiraḥ
13,151.002d*0696_01 sarvaśāntikaraṃ japyaṃ dāridryāturaduḥkhinām
13,151.002d*0696_02 tuṣṭipuṣṭipradaṃ nityaṃ pitāmaha vadasva me
13,151.002d*0696_02 bhīṣmaḥ
13,151.002d*0696_03 ayaṃ śasto mahājapyo devarājarṣisaṃyutaḥ
13,151.002d*0696_04 sevan naro na duḥkhena bhayena ca vimuhyati
13,151.002d*0697_01 yad ahnā kurute pāpam indriyaiḥ puruṣaś caran
13,151.002d*0697_02 buddhipūrvam abuddhir vā rātrau yaś cāpi saṃdhyayoḥ
13,151.002d*0697_03 mucyate sarvapāpebhyaḥ kīrtayan vai śuciḥ sadā
13,151.002d*0697_04 nāndho na badhiraḥ kāle kurute svastimān sadā
13,151.002d*0697_05 tiryagyoniṃ na gacchec ca narakaṃ saṃkarāṇi ca
13,151.002d*0697_06 na ca duḥkhabhayaṃ tasya maraṇe na sa muhyati
13,151.003a devāsuragurur devaḥ sarvabhūtanamaskṛtaḥ
13,151.003c acintyo 'thāpy anirdeśyaḥ sarvaprāṇo hy ayonijaḥ
13,151.004a pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī
13,151.004c vedabhūr atha kartā ca viṣṇur nārāyaṇaḥ prabhuḥ
13,151.004d*0698_01 viṣṇor nābhisarojāto brahmā bhuvanapāvanaḥ
13,151.005a umāpatir virūpākṣaḥ skandaḥ senāpatis tathā
13,151.005c viśākho hutabhug vāyuś candrādityau prabhākarau
13,151.006a śakraḥ śacīpatir devo yamo dhūmorṇayā saha
13,151.006c varuṇaḥ saha gauryā ca saha ṛddhyā dhaneśvaraḥ
13,151.007a saumyā gauḥ surabhir devī viśravāś ca mahān ṛṣiḥ
13,151.007c ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ
13,151.008a vālakhilyās tapaḥsiddhāḥ kṛṣṇadvaipāyanas tathā
13,151.008c nāradaḥ parvataś caiva viśvāvasur hahāhuhūḥ
13,151.009a tumbaruś citrasenaś ca devadūtaś ca viśrutaḥ
13,151.009c devakanyā mahābhāgā divyāś cāpsarasāṃ gaṇāḥ
13,151.010a urvaśī menakā rambhā miśrakeśī alambuṣā
13,151.010c viśvācī ca ghṛtācī ca pañcacūḍā tilottamā
13,151.011a ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca
13,151.011c dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ
13,151.012a śarvaryo divasāś caiva mārīcaḥ kaśyapas tathā
13,151.012c śukro bṛhaspatir bhaumo budho rāhuḥ śanaiścaraḥ
13,151.013a nakṣatrāṇy ṛtavaś caiva māsāḥ saṃdhyāḥ savatsarāḥ
13,151.013c vainateyāḥ samudrāś ca kadrujāḥ pannagās tathā
13,151.013d*0699_01 ananto nāgarājaś ca vāsukis takṣakas tathā
13,151.013d*0699_02 mahāpadmaś ca vikhyātaḥ karkoṭakadhanaṃjayau
13,151.014a śatadrūś ca vipāśā ca candrabhāgā sarasvatī
13,151.014c sindhuś ca devikā caiva puṣkaraṃ tīrtham eva ca
13,151.015a gaṅgā mahānadī caiva kapilā narmadā tathā
13,151.015c kampunā ca viśalyā ca karatoyāmbuvāhinī
13,151.016a sarayūr gaṇḍakī caiva lohityaś ca mahānadaḥ
13,151.016c tāmrāruṇā vetravatī parṇāśā gautamī tathā
13,151.017a godāvarī ca veṇṇā ca kṛṣṇaveṇā tathādrijā
13,151.017c dṛṣadvatī ca kāverī vaṃkṣur mandākinī tathā
13,151.018a prayāgaṃ ca prabhāsaṃ ca puṇyaṃ naimiṣam eva ca
13,151.018c tac ca viśveśvarasthānaṃ yatra tad vimalaṃ saraḥ
13,151.019a puṇyatīrthaiś ca kalilaṃ kurukṣetraṃ prakīrtitam
13,151.019c sindhūttamaṃ tapodānaṃ jambūmārgam athāpi ca
13,151.020a hiraṇvatī vitastā ca tathaivekṣumatī nadī
13,151.020c vedasmṛtir vaidasinī malavāsāś ca nady api
13,151.021a bhūmibhāgās tathā puṇyā gaṅgādvāram athāpi ca
13,151.021c ṛṣikulyās tathā medhyā nadī citrapathā tathā
13,151.022a kauśikī yamunā sītā tathā carmaṇvatī nadī
13,151.022b*0700_01 carmaṇvatī nadī puṇyā kauśikī yamunā tathā
13,151.022c nadī bhīmarathī caiva bāhudā ca mahānadī
13,151.022e mahendravāṇī tridivā nīlikā ca sarasvatī
13,151.023a nandā cāparanandā ca tathā tīrthaṃ mahāhradam
13,151.023c gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam
13,151.024a tathā devanadī puṇyā saraś ca brahmanirmitam
13,151.024c puṇyaṃ trilokavikhyātaṃ sarvapāpaharaṃ śivam
13,151.024d*0701_01 etāḥ pāpaharāḥ sarvā devanadyaḥ prakīrtitāḥ
13,151.025a himavān parvataś caiva divyauṣadhisamanvitaḥ
13,151.025c vindhyo dhātuvicitrāṅgas tīrthavān auṣadhānvitaḥ
13,151.026a merur mahendro malayaḥ śvetaś ca rajatācitaḥ
13,151.026c śṛṅgavān mandaro nīlo niṣadho darduras tathā
13,151.027a citrakūṭo 'ñjanābhaś ca parvato gandhamādanaḥ
13,151.027c puṇyaḥ somagiriś caiva tathaivānye mahīdharāḥ
13,151.027e diśaś ca vidiśaś caiva kṣitiḥ sarve mahīruhāḥ
13,151.028a viśvedevā nabhaś caiva nakṣatrāṇi grahās tathā
13,151.028c pāntu vaḥ satataṃ devāḥ kīrtitākīrtitā mayā
13,151.029a kīrtayāno naro hy etān mucyate sarvakilbiṣaiḥ
13,151.029c stuvaṃś ca pratinandaṃś ca mucyate sarvato bhayāt
13,151.029e sarvasaṃkarapāpebhyo devatāstavanandakaḥ
13,151.030a devatānantaraṃ viprāṃs tapaḥsiddhāṃs tapodhikān
13,151.030c kīrtitān kīrtayiṣyāmi sarvapāpapramocanān
13,151.031a yavakrīto 'tha raibhyaś ca kakṣīvān auśijas tathā
13,151.031c bhṛgvaṅgirās tathā kaṇvo medhātithir atha prabhuḥ
13,151.031e barhī ca guṇasaṃpannaḥ prācīṃ diśam upāśritāḥ
13,151.032a bhadrāṃ diśaṃ mahābhāgā ulmucuḥ pramucus tathā
13,151.032c mumucuś ca mahābhāgaḥ svastyātreyaś ca vīryavān
13,151.033a mitrāvaruṇayoḥ putras tathāgastyaḥ pratāpavān
13,151.033c dṛḍhāyuś cordhvabāhuś ca viśrutāv ṛṣisattamau
13,151.034a paścimāṃ diśam āśritya ya edhante nibodha tān
13,151.034c uṣadguḥ saha sodaryaiḥ parivyādhaś ca vīryavān
13,151.035a ṛṣir dīrghatamāś caiva gautamaḥ kaśyapas tathā
13,151.035c ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ
13,151.035e atreḥ putraś ca dharmātmā tathā sārasvataḥ prabhuḥ
13,151.036a uttarāṃ diśam āśritya ya edhante nibodha tān
13,151.036c atrir vasiṣṭhaḥ śaktiś ca pārāśaryaś ca vīryavān
13,151.037a viśvāmitro bharadvājo jamadagnis tathaiva ca
13,151.037c ṛcīkapautro rāmaś ca ṛṣir auddālakis tathā
13,151.038a śvetaketuḥ kohalaś ca vipulo devalas tathā
13,151.038c devaśarmā ca dhaumyaś ca hastikāśyapa eva ca
13,151.039a lomaśo nāciketaś ca lomaharṣaṇa eva ca
13,151.039c ṛṣir ugraśravāś caiva bhārgavaś cyavanas tathā
13,151.040a eṣa vai samavāyas te ṛṣidevasamanvitaḥ
13,151.040c ādyaḥ prakīrtito rājan sarvapāpapramocanaḥ
13,151.041a nṛgo yayātir nahuṣo yaduḥ pūruś ca vīryavān
13,151.041c dhundhumāro dilīpaś ca sagaraś ca pratāpavān
13,151.042a kṛśāśvo yauvanāśvaś ca citrāśvaḥ satyavāṃs tathā
13,151.042c duḥṣanto bharataś caiva cakravartī mahāyaśāḥ
13,151.043a yavano janakaś caiva tathā dṛḍharatho nṛpaḥ
13,151.043c raghur naravaraś caiva tathā daśaratho nṛpaḥ
13,151.043d*0702_01 rājā rathaṃtaraś caiva bhārgavaś cyavanas tathā
13,151.044a rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ
13,151.044c hariścandro maruttaś ca jahnur jāhnavisevitā
13,151.045a mahodayo hy alarkaś ca ailaś caiva narādhipaḥ
13,151.045b*0703_01 udarkaś caiva māndhātā tathaivoḍo mahodayaḥ
13,151.045c karaṃdhamo naraśreṣṭhaḥ kadhmoraś ca narādhipaḥ
13,151.046a dakṣo 'mbarīṣaḥ kukuro ravataś ca mahāyaśāḥ
13,151.046b*0704_01 kuruḥ saṃvaraṇaś caiva māndhātā satyavikramaḥ
13,151.046c mucukundaś ca rājarṣir mitrabhānuḥ priyaṃkaraḥ
13,151.046c*0705_01 jahnur jāhnavisevitaḥ
13,151.046c*0705_02 ādirājaḥ pṛthur vainyo
13,151.047a trasadasyus tathā rājā śveto rājarṣisattamaḥ
13,151.047c mahābhiṣaś ca vikhyāto nimirājas tathāṣṭakaḥ
13,151.048a āyuḥ kṣupaś ca rājarṣiḥ kakṣeyuś ca narādhipaḥ
13,151.048c śibir auśīnaraś caiva gayaś caiva narādhipaḥ
13,151.048d*0706_01 pṛthus tathoparicaraḥ kekayaś ca mahāyaśāḥ
13,151.049a pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ
13,151.049c ailo nalaś ca rājarṣir manuś caiva prajāpatiḥ
13,151.050a havidhraś ca pṛṣadhraś ca pratīpaḥ śaṃtanus tathā
13,151.050b*0707_01 pṛṣadhruś ca pratīpaś ca śaṃtanuś ca tathā nṛpaḥ
13,151.050b*0707_02 havidhraś ca ajaś caiva rantidevaḥ purūravāḥ
13,151.050b*0708_01 ajaḥ prācīnabarhiś ca tathekṣvākur mahāyaśāḥ
13,151.050b*0708_02 anaraṇyo narapatir jānujaṅghas tathaiva ca
13,151.050b*0709_01 suhotraḥ sṛñjayaś caiva rantidevas tathaiva ca
13,151.050b*0710_01 rambhodbhavaś ca rājarṣir māndhātā rājasattamaḥ
13,151.050c kakṣasenaś ca rājarṣir ye cānye nānukīrtitāḥ
13,151.050d*0711_01 kalyam utthāya yo nityaṃ saṃdhye dve 'stamayodaye
13,151.050d*0711_02 paṭhec chucir anāvṛttaḥ sa dharmaphalabhāg bhavet
13,151.050d*0711_03 devā devarṣayaś caiva stutā rājarṣayas tathā
13,151.050d*0711_04 puṣṭim āyur yaśaḥ svargaṃ vidhāsyanti mameśvarāḥ
13,151.051a mā vighnaṃ mā ca me pāpaṃ mā ca me paripanthinaḥ
13,151.051c dhruvo jayo me nityaṃ syāt paratra ca parā gatiḥ
13,151.051d*0712_01 namas tebhyo namas tebhyo mā ca me paripanthinaḥ
13,151.051d*0712_02 parāt paratarā caiva gatiḥ syād iti tat paṭhet
13,151.051d*0713_01 avikārāya śuddhāya nityāya paramātmane
13,151.051d*0713_02 sadaikarūparūpāya viṣṇave prabhaviṣṇave
13,152.001 vaiśaṃpāyana uvāca
13,152.001*0714_00 janamejaya uvāca
13,152.001*0714_01 śaratalpagate bhīṣme kauravāṇāṃ dhuraṃdhare
13,152.001*0714_02 śayāne vīraśayane pāṇḍavaiḥ samupasthite
13,152.001*0714_03 yudhiṣṭhiro mahāprājño mama pūrvapitāmahaḥ
13,152.001*0714_04 dharmāṇām āgamaṃ śrutvā viditvā dharmasaṃśayān
13,152.001*0714_05 dānānāṃ ca vidhiṃ śrutvā chinnadharmārthasaṃśayaḥ
13,152.001*0714_06 yad anyad akarod vipra tan me śaṃsitum arhasi
13,152.001*0714_06 vaiśaṃpāyana uvāca
13,152.001*0714_07 abhūn muhūrtaṃ stimitaṃ sarvaṃ tad rājamaṇḍalam
13,152.001a tūṣṇīṃbhūte tadā bhīṣme paṭe citram ivārpitam
13,152.001c muhūrtam iva ca dhyātvā vyāsaḥ satyavatīsutaḥ
13,152.001e nṛpaṃ śayānaṃ gāṅgeyam idam āha vacas tadā
13,152.002a rājan prakṛtim āpannaḥ kururājo yudhiṣṭhiraḥ
13,152.002c sahito bhrātṛbhiḥ sarvaiḥ pārthivaiś cānuyāyibhiḥ
13,152.003a upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā
13,152.003c tam imaṃ purayānāya tvam anujñātum arhasi
13,152.004a evam ukto bhagavatā vyāsena pṛthivīpatiḥ
13,152.004c yudhiṣṭhiraṃ sahāmātyam anujajñe nadīsutaḥ
13,152.005a uvāca cainaṃ madhuraṃ tataḥ śāṃtanavo nṛpaḥ
13,152.005c praviśasva puraṃ rājan vyetu te mānaso jvaraḥ
13,152.006a yajasva vividhair yajñair bahvannaiḥ svāptadakṣiṇaiḥ
13,152.006c yayātir iva rājendra śraddhādamapuraḥsaraḥ
13,152.007a kṣatradharmarataḥ pārtha pitṝn devāṃś ca tarpaya
13,152.007c śreyasā yokṣyase caiva vyetu te mānaso jvaraḥ
13,152.008a rañjayasva prajāḥ sarvāḥ prakṛtīḥ parisāntvaya
13,152.008c suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ
13,152.009a anu tvāṃ tāta jīvantu mitrāṇi suhṛdas tathā
13,152.009c caityasthāne sthitaṃ vṛkṣaṃ phalavantam iva dvijāḥ
13,152.010a āgantavyaṃ ca bhavatā samaye mama pārthiva
13,152.010c vinivṛtte dinakare pravṛtte cottarāyaṇe
13,152.011a tathety uktvā tu kaunteyaḥ so 'bhivādya pitāmaham
13,152.011c prayayau saparīvāro nagaraṃ nāgasāhvayam
13,152.012a dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām
13,152.012c saha tair ṛṣibhiḥ sarvair bhrātṛbhiḥ keśavena ca
13,152.013a paurajānapadaiś caiva mantrivṛddhaiś ca pārthivaḥ
13,152.013c praviveśa kuruśreṣṭha puraṃ vāraṇasāhvayam
13,153.001 vaiśaṃpāyana uvāca
13,153.001a tataḥ kuntīsuto rājā paurajānapadaṃ janam
13,153.001c pūjayitvā yathānyāyam anujajñe gṛhān prati
13,153.002a sāntvayām āsa nārīś ca hatavīrā hateśvarāḥ
13,153.002c vipulair arthadānaiś ca tadā pāṇḍusuto nṛpaḥ
13,153.003a so 'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ
13,153.003c avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīs tadā
13,153.004a dvijebhyo balamukhyebhyo naigamebhyaś ca sarvaśaḥ
13,153.004c pratigṛhyāśiṣo mukhyās tadā dharmabhṛtāṃ varaḥ
13,153.005a uṣitvā śarvarīḥ śrīmān pañcāśan nagarottame
13,153.005c samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ
13,153.005d*0715_01 tataś ca puṇḍarīkākṣam āha dharmabhṛtāṃ varaḥ
13,153.005d*0715_02 bhagavan yogayukto 'si tūṣṇīṃ dhyāyasi śatruhan
13,153.005d*0715_03 brūhi māṃ puruṣaśreṣṭha ājñāpyo bhavatā hy aham
13,153.005d*0715_04 dhyāyasva puṇḍarīkākṣa śreyo me paramaṃ hitam
13,153.005d*0715_04 śrībhagavān
13,153.005d*0715_05 śaratalpagato bhīṣmaḥ śāmyann iva hutāśanaḥ
13,153.005d*0715_06 māṃ dhyāti puruṣavyāghras tato me tadgataṃ manaḥ
13,153.006a sa niryayau gajapurād yājakaiḥ parivāritaḥ
13,153.006c dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam
13,153.007a ghṛtaṃ mālyaṃ ca gandhāṃś ca kṣaumāṇi ca yudhiṣṭhiraḥ
13,153.007c candanāgarumukhyāni tathā kālāgarūṇi ca
13,153.008a prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai
13,153.008c mālyāni ca mahārhāṇi ratnāni vividhāni ca
13,153.009a dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm
13,153.009c mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃś ca puruṣarṣabhaḥ
13,153.009d*0716_01 bhrātṝṃś caiva puraskṛtya mātaraṃ ca pṛthām api
13,153.010a janārdanenānugato vidureṇa ca dhīmatā
13,153.010c yuyutsunā ca kauravyo yuyudhānena cābhibho
13,153.011a mahatā rājabhogyena paribarheṇa saṃvṛtaḥ
13,153.011c stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan
13,153.012a niścakrāma purāt tasmād yathā devapatis tathā
13,153.012c āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam
13,153.013a upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā
13,153.013c nāradena ca rājarṣe devalenāsitena ca
13,153.014a hataśiṣṭair nṛpaiś cānyair nānādeśasamāgataiḥ
13,153.014c rakṣibhiś ca mahātmānaṃ rakṣyamāṇaṃ samantataḥ
13,153.015a śayānaṃ vīraśayane dadarśa nṛpatis tataḥ
13,153.015b*0717_01 dhyāyantaṃ paramātmānaṃ kṛṣṇadharmaṃ sanātanam
13,153.015c tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ
13,153.016a abhivādyātha kaunteyaḥ pitāmaham ariṃdamam
13,153.016c dvaipāyanādīn viprāṃś ca taiś ca pratyabhinanditaḥ
13,153.016d*0718_01 dvaipāyanaprabhṛtibhir munibhiḥ pratinanditaḥ
13,153.017a ṛtvigbhir brahmakalpaiś ca bhrātṛbhiś ca sahācyutaḥ
13,153.017b*0719_01 mādhavena mahārājaḥ kṛṣṇenākliṣṭakarmaṇā
13,153.017c āsādya śaratalpastham ṛṣibhiḥ parivāritam
13,153.018a abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ
13,153.018c bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam
13,153.019a yudhiṣṭhiro 'haṃ nṛpate namas te jāhnavīsuta
13,153.019c śṛṇoṣi cen mahābāho brūhi kiṃ karavāṇi te
13,153.020a prāpto 'smi samaye rājann agnīn ādāya te vibho
13,153.020c ācāryā brāhmaṇāś caiva ṛtvijo bhrātaraś ca me
13,153.021a putraś ca te mahātejā dhṛtarāṣṭro janeśvaraḥ
13,153.021c upasthitaḥ sahāmātyo vāsudevaś ca vīryavān
13,153.022a hataśiṣṭāś ca rājānaḥ sarve ca kurujāṅgalāḥ
13,153.022c tān paśya kuruśārdūla samunmīlaya locane
13,153.023a yac ceha kiṃ cit kartavyaṃ tat sarvaṃ prāpitaṃ mayā
13,153.023c yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam
13,153.024a evam uktas tu gāṅgeyaḥ kuntīputreṇa dhīmatā
13,153.024c dadarśa bhāratān sarvān sthitān saṃparivārya tam
13,153.025a tataś calavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam
13,153.025c oghameghasvano vāgmī kāle vacanam abravīt
13,153.026a diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira
13,153.026c parivṛtto hi bhagavān sahasrāṃśur divākaraḥ
13,153.027a aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ
13,153.027c śareṣu niśitāgreṣu yathā varṣaśataṃ tathā
13,153.028a māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira
13,153.028c tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati
13,153.029a evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram
13,153.029c dhṛtarāṣṭram athāmantrya kāle vacanam abravīt
13,153.030a rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ
13,153.030c bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ
13,153.031a vedaśāstrāṇi sarvāṇi dharmāṃś ca manujeśvara
13,153.031c vedāṃś ca caturaḥ sāṅgān nikhilenāvabudhyase
13,153.032a na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā
13,153.032c śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api
13,153.033a yathā pāṇḍoḥ sutā rājaṃs tathaiva tava dharmataḥ
13,153.033c tān pālaya sthito dharme guruśuśrūṣaṇe ratān
13,153.034a dharmarājo hi śuddhātmā nideśe sthāsyate tava
13,153.034c ānṛśaṃsyaparaṃ hy enaṃ jānāmi guruvatsalam
13,153.035a tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ
13,153.035c īrṣyābhibhūtā durvṛttās tān na śocitum arhasi
13,153.036 vaiśaṃpāyana uvāca
13,153.036a etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam
13,153.036c vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ
13,153.037a bhagavan devadeveśa surāsuranamaskṛta
13,153.037c trivikrama namas te 'stu śaṅkhacakragadādhara
13,153.037d*0720_01 vāsudevo hiraṇyātmā puruṣaḥ savitā virāṭ
13,153.037d*0720_02 jīvabhūto 'nurūpas tvaṃ paramātmā sanātanaḥ
13,153.037d*0720_03 tvadbhaktaṃ tvadgatasvāntam adāram aparigraham
13,153.037d*0720_04 trāyasva puṇḍarīkākṣa puruṣottama nityaśaḥ
13,153.038a anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama
13,153.038c rakṣyāś ca te pāṇḍaveyā bhavān hy eṣāṃ parāyaṇam
13,153.039a uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā
13,153.039b*0721_01 duryodhanaṃ durācāraṃ kṣatriyāntakaraṃ raṇe
13,153.039c yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ
13,153.040a vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ
13,153.040b*0722_01 suhṛdbhiḥ sahito rājan bhuṅkṣva rājyam akaṇṭakam
13,153.040c saṃdhānasya paraḥ kālas taveti ca punaḥ punaḥ
13,153.041a na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ
13,153.041c ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ
13,153.042a tvāṃ ca jānāmy ahaṃ vīra purāṇam ṛṣisattamam
13,153.042c nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam
13,153.043a tathā me nāradaḥ prāha vyāsaś ca sumahātapāḥ
13,153.043c naranārāyaṇāv etau saṃbhūtau manujeṣv iti
13,153.043d*0723_01 sa māṃ tvam anujānīhi kṛṣṇa mokṣye kalevaram
13,153.043d*0723_02 tvayāhaṃ samanujñāto gaccheyaṃ paramāṃ gatim
13,153.044 vāsudeva uvāca
13,153.044a anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva
13,153.044c na te 'sti vṛjinaṃ kiṃ cin mayā dṛṣṭaṃ mahādyute
13,153.045a pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ
13,153.045c tena mṛtyus tava vaśe sthito bhṛtya ivānataḥ
13,153.046 vaiśaṃpāyana uvāca
13,153.046a evam uktas tu gāṅgeyaḥ pāṇḍavān idam abravīt
13,153.046c dhṛtarāṣṭramukhāṃś cāpi sarvān sasuhṛdas tathā
13,153.047a prāṇān utsraṣṭum icchāmi tan mānujñātum arhatha
13,153.047c satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam
13,153.048a ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ
13,153.048c brahmaṇyair dharmaśīlaiś ca taponītyaiś ca bhārata
13,153.049a ity uktvā suhṛdaḥ sarvān saṃpariṣvajya caiva ha
13,153.049b*0724_01 dhanaṃ bahuvidhaṃ rājan dattvā nityaṃ dvijātiṣu
13,153.049c punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ
13,153.050a brāhmaṇāś caiva te nityaṃ prājñāś caiva viśeṣataḥ
13,153.050c ācāryā ṛtvijaś caiva pūjanīyā narādhipa
13,154.001 vaiśaṃpāyana uvāca
13,154.001a evam uktvā kurūn sarvān bhīṣmaḥ śāṃtanavas tadā
13,154.001c tūṣṇīṃ babhūva kauravyaḥ sa muhūrtam ariṃdama
13,154.002a dhārayām āsa cātmānaṃ dhāraṇāsu yathākramam
13,154.002c tasyordhvam agaman prāṇāḥ saṃniruddhā mahātmanaḥ
13,154.003a idam āścaryam āsīc ca madhye teṣāṃ mahātmanām
13,154.003c yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā
13,154.003e tat tad viśalyaṃ bhavati yogayuktasya tasya vai
13,154.004a kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā
13,154.004c taṃ dṛṣṭvā vismitāḥ sarve vāsudevapurogamāḥ
13,154.004e saha tair munibhiḥ sarvais tadā vyāsādibhir nṛpa
13,154.005a saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai
13,154.005c jagāma bhittvā mūrdhānaṃ divam abhyutpapāta ca
13,154.005d*0725_01 devaduṃdubhinādaś ca puṣpavarṣaiḥ sahābhavat
13,154.005d*0725_02 siddhā brahmarṣayaś caiva sādhu sādhv iti harṣitāḥ
13,154.006a maholkeva ca bhīṣmasya mūrdhadeśāj janādhipa
13,154.006c niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata
13,154.007a evaṃ sa nṛpaśārdūla nṛpaḥ śāṃtanavas tadā
13,154.007c samayujyata lokaiḥ svair bharatānāṃ kulodvahaḥ
13,154.008a tatas tv ādāya dārūṇi gandhāṃś ca vividhān bahūn
13,154.008b*0726_01 candanānāṃ ca khaṇḍāni mahārghāṇi bahūni ca
13,154.008c citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā
13,154.008e yuyutsuś cāpi kauravyaḥ prekṣakās tv itare 'bhavan
13,154.009a yudhiṣṭhiras tu gāṅgeyaṃ viduraś ca mahāmatiḥ
13,154.009c chādayām āsatur ubhau kṣaumair mālyaiś ca kauravam
13,154.010a dhārayām āsa tasyātha yuyutsuś chatram uttamam
13,154.010c cāmaravyajane śubhre bhīmasenārjunāv ubhau
13,154.010e uṣṇīṣe paryagṛhṇītāṃ mādrīputrāv ubhau tadā
13,154.010f*0727_01 yudhiṣṭhireṇa sahitau dhṛtarāṣṭras tu pādataḥ
13,154.011a striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam
13,154.011c tālavṛntāny upādāya paryavījan samantataḥ
13,154.012a tato 'sya vidhivac cakruḥ pitṛmedhaṃ mahātmanaḥ
13,154.012c yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ
13,154.013a tataś candanakāṣṭhaiś ca tathā kāleyakair api
13,154.013c kālāgaruprabhṛtibhir gandhaiś coccāvacais tathā
13,154.014a samavacchādya gāṅgeyaṃ prajvālya ca hutāśanam
13,154.014c apasavyam akurvanta dhṛtarāṣṭramukhā nṛpāḥ
13,154.015a saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ
13,154.015c jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ
13,154.016a anugamyamānā vyāsena nāradenāsitena ca
13,154.016c kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ
13,154.017a udakaṃ cakrire caiva gāṅgeyasya mahātmanaḥ
13,154.017c vidhivat kṣatriyaśreṣṭhāḥ sa ca sarvo janas tadā
13,154.018a tato bhāgīrathī devī tanayasyodake kṛte
13,154.018c utthāya salilāt tasmād rudatī śokalālasā
13,154.019a paridevayatī tatra kauravān abhyabhāṣata
13,154.019c nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ
13,154.020a rājavṛttena saṃpannaḥ prajñayābhijanena ca
13,154.020c satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ
13,154.021a jāmadagnyena rāmeṇa purā yo na parājitaḥ
13,154.021c divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā
13,154.022a aśmasāramayaṃ nūnaṃ hṛdayaṃ mama pārthivāḥ
13,154.022c apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai
13,154.023a sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare
13,154.023c vijityaikarathenājau kanyās tā yo jahāra ha
13,154.024a yasya nāsti bale tulyaḥ pṛthivyām api kaś cana
13,154.024c hataṃ śikhaṇḍinā śrutvā yan na dīryati me manaḥ
13,154.025a jāmadagnyaḥ kurukṣetre yudhi yena mahātmanā
13,154.025c pīḍito nātiyatnena nihataḥ sa śikhaṇḍinā
13,154.026a evaṃvidhaṃ bahu tadā vilapantīṃ mahānadīm
13,154.026c āśvāsayām āsa tadā sāmnā dāmodaro vibhuḥ
13,154.027a samāśvasihi bhadre tvaṃ mā śucaḥ śubhadarśane
13,154.027c gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ
13,154.028a vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane
13,154.028c manuṣyatām anuprāpto nainaṃ śocitum arhasi
13,154.029a sa eṣa kṣatradharmeṇa yudhyamāno raṇājire
13,154.029c dhanaṃjayena nihato naiṣa nunnaḥ śikhaṇḍinā
13,154.030a bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe
13,154.030c na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ
13,154.031a svacchandena sutas tubhyaṃ gataḥ svargaṃ śubhānane
13,154.031c na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ
13,154.032a tasmān mā tvaṃ saricchreṣṭhe śocasva kurunandanam
13,154.032c vasūn eṣa gato devi putras te vijvarā bhava
13,154.033a ity uktā sā tu kṛṣṇena vyāsena ca saridvarā
13,154.033c tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha
13,154.034a satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ
13,154.034c anujñātās tayā sarve nyavartanta janādhipāḥ
13,154.034d*0728_01 sarve te dīnamanasaḥ śocamānāḥ punaḥ punaḥ
13,154.034d*0728_02 hastyaśvarathayānaiś ca saṃprāptā hastināpuram
13,154.034d*0729_01 ity etad bahuvistāram ānuśāsanikaṃ śubham
13,154.034d*0729_02 yatroktāḥ sarvadharmāś ca parvaṇy asmiṃs trayodaśe
13,154.034d*0729_03 śrutvā yān svasthatām āpa dharmaputro yudhiṣṭhiraḥ
13,154.034d*0729_04 bhīṣmād bhāgīrathīputrāt sarvasaṃdehahāriṇaḥ
13,154.034d*0729_05 etat trayodaśaṃ parva dharmaniścayakārakam
13,154.034d*0729_06 adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva tu
13,154.034d*0729_07 nava ślokasahasrāṇi śatāny aṣṭau tathaiva ca
13,154.034d*0729_08 vyāsenodāramatinā dṛṣṭo grantho mahātmanā
13,154.034d*0729_09 ānuśāsanikaṃ parva śrutvā bhaktisamanvitaḥ
13,154.034d*0729_10 mucyate sarvapāpebhyaḥ sarvadharmaphalaṃ labhet
13,154.034d*0729_11 nārāyaṇaṃ pūjayitvā bhaktyā paramayā tataḥ
13,154.034d*0729_12 bhīṣmoddeśena kartavyaṃ brāhmaṇānāṃ ca tarpaṇam
13,154.034d*0729_13 vyāsarūpī hariḥ sākṣāt paśyatām iti kīrtayet
13,154.034d*0729_14 dadyād dhenuhiraṇyādi vācakāya viśeṣataḥ
13,154.034d*0729_15 sarvakāmān avāpnoti dīrgham āyuś ca vindati
13,154.034d*0729_16 dvaipāyanaprasādena nityam utsavavān bhavet