% Mahabharata: Sauptikaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






10,000.000*0001_01<>nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
10,000.000*0001_02<>devīṃ sarasvatīṃ caiva tato jayam udīrayet
10,000.000*0002_01<>oṃ namaḥ sakalakalyāṇadāyine cakrapāṇaye
10,000.000*0002_02<>viṣayārṇavamagnānāṃ samuddharaṇasetave
10,001.001<>saṃjaya uvāca
10,001.001a<>tatas te sahitā vīrāḥ prayātā dakṣiṇāmukhāḥ
10,001.001c<>upāstamayavelāyāṃ śibirābhyāśam āgatāḥ
10,001.001c*0003_01<>.... .... sarve sumanasas tadā
10,001.001c*0003_02<>samīpe pāṇḍavāv etya vāsudevo 'bravīd idam
10,001.002a<>vimucya vāhāṃs tvaritā bhītāḥ samabhavaṃs tadā
10,001.002c<>gahanaṃ deśam āsādya pracchannā nyaviśanta te
10,001.003a<>senāniveśam abhito nātidūram avasthitāḥ
10,001.003c<>nikṛttā niśitaiḥ śastraiḥ samantāt kṣatavikṣatāḥ
10,001.004a<>dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan
10,001.004c<>śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām
10,001.005a<>anusārabhayād bhītāḥ prāṅmukhāḥ prādravan punaḥ
10,001.005c<>te muhūrtaṃ tato gatvā śrāntavāhāḥ pipāsitāḥ
10,001.006a<>nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ
10,001.006c<>rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ
10,001.007<>dhṛtarāṣṭra uvāca
10,001.007a<>aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya
10,001.007c<>yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ
10,001.008a<>avadhyaḥ sarvabhūtānāṃ vajrasaṃhanano yuvā
10,001.008c<>pāṇḍavaiḥ samare putro nihato mama saṃjaya
10,001.009a<>na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ
10,001.009c<>yat sametya raṇe pārthaiḥ putro mama nipātitaḥ
10,001.010a<>adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya
10,001.010c<>hataṃ putraśataṃ śrutvā yan na dīrṇaṃ sahasradhā
10,001.011a<>kathaṃ hi vṛddhamithunaṃ hataputraṃ bhaviṣyati
10,001.011c<>na hy ahaṃ pāṇḍaveyasya viṣaye vastum utsahe
10,001.012a<>kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya
10,001.012c<>preṣyabhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt
10,001.013a<>ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya
10,001.013c<>katham adya bhaviṣyāmi preṣyabhūto durantakṛt
10,001.014a<>kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya
10,001.014c<>yena putraśataṃ pūrṇam ekena nihataṃ mama
10,001.015a<>kṛtaṃ satyaṃ vacas tasya vidurasya mahātmanaḥ
10,001.015c<>akurvatā vacas tena mama putreṇa saṃjaya
10,001.016a<>adharmeṇa hate tāta putre duryodhane mama
10,001.016c<>kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya
10,001.017<>saṃjaya uvāca
10,001.017a<>gatvā tu tāvakā rājan nātidūram avasthitāḥ
10,001.017c<>apaśyanta vanaṃ ghoraṃ nānādrumalatākulam
10,001.018a<>te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ
10,001.018c<>sūryāstamayavelāyām āseduḥ sumahad vanam
10,001.019a<>nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam
10,001.019c<>nānādrumalatācchannaṃ nānāvyālaniṣevitam
10,001.020a<>nānātoyasamākīrṇaṃ taḍāgair upaśobhitam
10,001.020c<>padminīśatasaṃchannaṃ nīlotpalasamāyutam
10,001.021a<>praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ
10,001.021c<>śākhāsahasrasaṃchannaṃ nyagrodhaṃ dadṛśus tataḥ
10,001.022a<>upetya tu tadā rājan nyagrodhaṃ te mahārathāḥ
10,001.022c<>dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim
10,001.023a<>te 'vatīrya rathebhyas tu vipramucya ca vājinaḥ
10,001.023c<>upaspṛśya yathānyāyaṃ saṃdhyām anvāsata prabho
10,001.024a<>tato 'staṃ parvataśreṣṭham anuprāpte divākare
10,001.024c<>sarvasya jagato dhātrī śarvarī samapadyata
10,001.025a<>grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam
10,001.025c<>nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ
10,001.026a<>īṣac cāpi pravalganti ye sattvā rātricāriṇaḥ
10,001.026c<>divācarāś ca ye sattvās te nidrāvaśam āgatāḥ
10,001.027a<>rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ
10,001.027c<>kravyādāś ca pramuditā ghorā prāptā ca śarvarī
10,001.028a<>tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ
10,001.028c<>kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam
10,001.029a<>tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ
10,001.029c<>tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam
10,001.030a<>nidrayā ca parītāṅgā niṣedur dharaṇītale
10,001.030c<>śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ
10,001.031a<>tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau
10,001.031c<>sukhocitāv aduḥkhārhau niṣaṇṇau dharaṇītale
10,001.031c*0004_01<>mahārhaśayanopetau bhūmāv eva hy anāthavat
10,001.031e<>tau tu suptau mahārāja śramaśokasamanvitau
10,001.032a<>krodhāmarṣavaśaṃ prāpto droṇaputras tu bhārata
10,001.032c<>naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan
10,001.033a<>na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā
10,001.033c<>vīkṣāṃ cakre mahābāhus tad vanaṃ ghoradarśanam
10,001.034a<>vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam
10,001.034c<>apaśyata mahābāhur nyagrodhaṃ vāyasāyutam
10,001.035a<>tatra kākasahasrāṇi tāṃ niśāṃ paryaṇāmayan
10,001.035c<>sukhaṃ svapantaḥ kauravya pṛthak pṛthag apāśrayāḥ
10,001.036a<>supteṣu teṣu kākeṣu visrabdheṣu samantataḥ
10,001.036c<>so 'paśyat sahasāyāntam ulūkaṃ ghoradarśanam
10,001.037a<>mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam
10,001.037c<>sudīrghaghoṇānakharaṃ suparṇam iva veginam
10,001.038a<>so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ
10,001.038c<>nyagrodhasya tataḥ śākhāṃ prārthayām āsa bhārata
10,001.039a<>saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ
10,001.039c<>suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ
10,001.040a<>keṣāṃ cid acchinat pakṣāñ śirāṃsi ca cakarta ha
10,001.040c<>caraṇāṃś caiva keṣāṃ cid babhañja caraṇāyudhaḥ
10,001.041a<>kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ
10,001.041c<>teṣāṃ śarīrāvayavaiḥ śarīraiś ca viśāṃ pate
10,001.041e<>nyagrodhamaṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat
10,001.042a<>tāṃs tu hatvā tataḥ kākān kauśiko mudito 'bhavat
10,001.042c<>pratikṛtya yathākāmaṃ śatrūṇāṃ śatrusūdanaḥ
10,001.043a<>tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi
10,001.043c<>tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat
10,001.044a<>upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge
10,001.044c<>śatrūṇāṃ kṣapaṇe yuktaḥ prāptakālaś ca me mataḥ
10,001.045a<>nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ
10,001.045c<>balavantaḥ kṛtotsāhā labdhalakṣāḥ prahāriṇaḥ
10,001.045e<>rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā
10,001.046a<>pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm
10,001.046c<>nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ
10,001.046e<>chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān
10,001.047a<>tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet
10,001.047c<>taṃ janā bahu manyante ye 'rthaśāstraviśāradāḥ
10,001.048a<>yac cāpy atra bhaved vācyaṃ garhitaṃ lokaninditam
10,001.048c<>kartavyaṃ tan manuṣyeṇa kṣatradharmeṇa vartatā
10,001.049a<>ninditāni ca sarvāṇi kutsitāni pade pade
10,001.049c<>sopadhāni kṛtāny eva pāṇḍavair akṛtātmabhiḥ
10,001.050a<>asminn arthe purā gītau śrūyete dharmacintakaiḥ
10,001.050c<>ślokau nyāyam avekṣadbhis tattvārthaṃ tattvadarśibhiḥ
10,001.051a<>pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ
10,001.051c<>prasthāne ca praveśe ca prahartavyaṃ ripor balam
10,001.052a<>nidrārtam ardharātre ca tathā naṣṭapraṇāyakam
10,001.052c<>bhinnayodhaṃ balaṃ yac ca dvidhā yuktaṃ ca yad bhavet
10,001.052c*0005_01<>na śatrughāte vidvadbhir dharmo draṣṭavya ity uta
10,001.052c*0005_02<>yena kena prakāreṇa ripuṃ hanyāt tad ācaret
10,001.052c*0005_03<>na ca vadhyaḥ kadā cid dhi ripur nyāyam avekṣatā
10,001.052c*0005_04<>yadi śakyo bhavet kaś cic chettum āmūlato ripuḥ
10,001.052c*0005_05<>tatra yatnaḥ prakartavyas tasya siddhir bhaved yathā
10,001.053a<>ity evaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe
10,001.053c<>pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān
10,001.053c*0006_01<>tau prabuddhau mahātmānau kṛpabhojau mahābalau
10,001.054a<>sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ
10,001.054c<>suptau prābodhayat tau tu mātulaṃ bhojam eva ca
10,001.055a<>nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ
10,001.055c<>sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt
10,001.056a<>hato duryodhano rājā ekavīro mahābalaḥ
10,001.056c<>yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha
10,001.057a<>ekākī bahubhiḥ kṣudrair āhave śuddhavikramaḥ
10,001.057c<>pātito bhīmasenena ekādaśacamūpatiḥ
10,001.058a<>vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam
10,001.058c<>mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā
10,001.059a<>vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca
10,001.059c<>dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn
10,001.060a<>vāditraghoṣas tumulo vimiśraḥ śaṅkhanisvanaiḥ
10,001.060c<>anilenerito ghoro diśaḥ pūrayatīva hi
10,001.061a<>aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām
10,001.061c<>siṃhanādaś ca śūrāṇāṃ śrūyate sumahān ayam
10,001.062a<>diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam
10,001.062c<>rathanemisvanāś caiva śrūyante lomaharṣaṇāḥ
10,001.063a<>pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam
10,001.063c<>vayam eva trayaḥ śiṣṭās tasmin mahati vaiśase
10,001.064a<>ke cin nāgaśataprāṇāḥ ke cit sarvāstrakovidāḥ
10,001.064c<>nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam
10,001.065a<>evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ
10,001.065c<>yathā hy asyedṛśī niṣṭhā kṛte kārye 'pi duṣkare
10,001.066a<>bhavatos tu yadi prajñā na mohād apacīyate
10,001.066c<>vyāpanne 'smin mahaty arthe yan naḥ śreyas tad ucyatām
10,002.001<>kṛpa uvāca
10,002.001a<>śrutaṃ te vacanaṃ sarvaṃ hetuyuktaṃ mayā vibho
10,002.001c<>mamāpi tu vacaḥ kiṃ cic chṛṇuṣvādya mahābhuja
10,002.002a<>ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ
10,002.002c<>daive puruṣakāre ca paraṃ tābhyāṃ na vidyate
10,002.003a<>na hi daivena sidhyanti karmāṇy ekena sattama
10,002.003c<>na cāpi karmaṇaikena dvābhyāṃ siddhis tu yogataḥ
10,002.004a<>tābhyām ubhābhyāṃ sarvārthā nibaddhā hy adhamottamāḥ
10,002.004c<>pravṛttāś caiva dṛśyante nivṛttāś caiva sarvaśaḥ
10,002.004c*0007_01<>na vā puruṣakāreṇa saṃsiddhiś caiva sarvaśaḥ
10,002.005a<>parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam
10,002.005c<>kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam
10,002.006a<>utthānaṃ cāpy adaivasya hy anutthānasya daivatam
10,002.006c<>vyarthaṃ bhavati sarvatra pūrvaṃ kas tatra niścayaḥ
10,002.007a<>pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite
10,002.007c<>bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī
10,002.008a<>tayor daivaṃ viniścitya svavaśenaiva vartate
10,002.008c<>prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ
10,002.009a<>tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha
10,002.009c<>viceṣṭantaś ca dṛśyante nivṛttāś ca tathaiva hi
10,002.010a<>kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati
10,002.010c<>tathāsya karmaṇaḥ kartur abhinirvartate phalam
10,002.011a<>utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daivavarjitam
10,002.011c<>aphalaṃ dṛśyate loke samyag apy upapāditam
10,002.012a<>tatrālasā manuṣyāṇāṃ ye bhavanty amanasvinaḥ
10,002.012c<>utthānaṃ te vigarhanti prājñānāṃ tan na rocate
10,002.013a<>prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi
10,002.013c<>akṛtvā ca punar duḥkhaṃ karma dṛśyen mahāphalam
10,002.014a<>ceṣṭām akurvaṃl labhate yadi kiṃ cid yadṛcchayā
10,002.014c<>yo vā na labhate kṛtvā durdaśau tāv ubhāv api
10,002.015a<>śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate
10,002.015c<>dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ
10,002.016a<>yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam
10,002.016c<>nāsya vācyaṃ bhavet kiṃ cit tattvaṃ cāpy adhigacchati
10,002.017a<>akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ
10,002.017c<>sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ
10,002.018a<>evam etad anādṛtya vartate yas tv ato 'nyathā
10,002.018c<>sa karoty ātmano 'narthān naiṣa buddhimatāṃ nayaḥ
10,002.019a<>hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ
10,002.019c<>kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet
10,002.019e<>hīnaṃ puruṣakāreṇa karma tv iha na sidhyati
10,002.020a<>daivatebhyo namaskṛtya yas tv arthān samyag īhate
10,002.020c<>dakṣo dākṣiṇyasaṃpanno na sa moghaṃ vihanyate
10,002.021a<>samyag īhā punar iyaṃ yo vṛddhān upasevate
10,002.021c<>āpṛcchati ca yac chreyaḥ karoti ca hitaṃ vacaḥ
10,002.022a<>utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ
10,002.022c<>te 'sya yoge paraṃ mūlaṃ tanmūlā siddhir ucyate
10,002.023a<>vṛddhānāṃ vacanaṃ śrutvā yo hy utthānaṃ prayojayet
10,002.023c<>utthānasya phalaṃ samyak tadā sa labhate 'cirāt
10,002.024a<>rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ
10,002.024c<>anīśaś cāvamānī ca sa śīghraṃ bhraśyate śriyaḥ
10,002.025a<>so 'yaṃ duryodhanenārtho lubdhenādīrghadarśinā
10,002.025c<>asamarthya samārabdho mūḍhatvād avicintitaḥ
10,002.026a<>hitabuddhīn anādṛtya saṃmantryāsādhubhiḥ saha
10,002.026c<>vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ
10,002.027a<>pūrvam apy atiduḥśīlo na dainyaṃ kartum arhati
10,002.027c<>tapaty arthe vipanne hi mitrāṇām akṛtaṃ vacaḥ
10,002.028a<>anvāvartāmahi vayaṃ yat tu taṃ pāpapūruṣam
10,002.028c<>asmān apy anayas tasmāt prāpto 'yaṃ dāruṇo mahān
10,002.029a<>anena tu mamādyāpi vyasanenopatāpitā
10,002.029c<>buddhiś cintayataḥ kiṃ cit svaṃ śreyo nāvabudhyate
10,002.030a<>muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ
10,002.030a*0008_01<>tatrāsya buddhir vinayas tatra śreyaś ca paśyati
10,002.030a*0008_02<>tato 'sya mūlaṃ kāryāṇāṃ buddhyā niścitya vai budhāḥ
10,002.030c<>te ca pṛṣṭā yathā brūyus tat kartavyaṃ tathā bhavet
10,002.031a<>te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha
10,002.031c<>upapṛcchāmahe gatvā viduraṃ ca mahāmatim
10,002.032a<>te pṛṣṭāś ca vadeyur yac chreyo naḥ samanantaram
10,002.032c<>tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ
10,002.033a<>anārambhāt tu kāryāṇāṃ nārthaḥ saṃpadyate kva cit
10,002.033c<>kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati
10,002.033e<>daivenopahatās te tu nātra kāryā vicāraṇā
10,003.001<>saṃjaya uvāca
10,003.001a<>kṛpasya vacanaṃ śrutvā dharmārthasahitaṃ śubham
10,003.001c<>aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ
10,003.002a<>dahyamānas tu śokena pradīptenāgninā yathā
10,003.002c<>krūraṃ manas tataḥ kṛtvā tāv ubhau pratyabhāṣata
10,003.003a<>puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā
10,003.003c<>tuṣyanti ca pṛthak sarve prajñayā te svayā svayā
10,003.004a<>sarvo hi manyate loka ātmānaṃ buddhimattaram
10,003.004c<>sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati
10,003.005a<>sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā
10,003.005c<>parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt
10,003.006a<>kāraṇāntarayogena yoge yeṣāṃ samā matiḥ
10,003.006c<>te 'nyonyena ca tuṣyanti bahu manyanti cāsakṛt
10,003.007a<>tasyaiva tu manuṣyasya sā sā buddhis tadā tadā
10,003.007c<>kālayogaviparyāsaṃ prāpyānyonyaṃ vipadyate
10,003.008a<>acintyatvād dhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ
10,003.008c<>cittavaikalyam āsādya sā sā buddhiḥ prajāyate
10,003.009a<>yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathāvidhi
10,003.009c<>bheṣajaṃ kurute yogāt praśamārtham ihābhibho
10,003.010a<>evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ
10,003.010c<>prajñayā hi svayā yuktās tāṃ ca nindanti mānavāḥ
10,003.011a<>anyayā yauvane martyo buddhyā bhavati mohitaḥ
10,003.011c<>madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim
10,003.012a<>vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm
10,003.012c<>avāpya puruṣo bhoja kurute buddhivaikṛtam
10,003.013a<>ekasminn eva puruṣe sā sā buddhis tadā tadā
10,003.013c<>bhavaty anityaprajñatvāt sā tasyaiva na rocate
10,003.014a<>niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati
10,003.014c<>tasyāṃ prakurute bhāvaṃ sā tasyodyogakārikā
10,003.015a<>sarvo hi puruṣo bhoja sādhv etad iti niścitaḥ
10,003.015c<>kartum ārabhate prīto maraṇādiṣu karmasu
10,003.016a<>sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ
10,003.016c<>ceṣṭante vividhāś ceṣṭā hitam ity eva jānate
10,003.017a<>upajātā vyasanajā yeyam adya matir mama
10,003.017c<>yuvayos tāṃ pravakṣyāmi mama śokavināśinīm
10,003.018a<>prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca
10,003.018c<>varṇe varṇe samādhatta ekaikaṃ guṇavattaram
10,003.019a<>brāhmaṇe damam avyagraṃ kṣatriye teja uttamam
10,003.019c<>dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām
10,003.020a<>adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ
10,003.020c<>adakṣo nindyate vaiśyaḥ śūdraś ca pratikūlavān
10,003.021a<>so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite
10,003.021c<>mandabhāgyatayāsmy etaṃ kṣatradharmam anu ṣṭhitaḥ
10,003.022a<>kṣatradharmaṃ viditvāhaṃ yadi brāhmaṇy asaṃśritam
10,003.022c<>prakuryāṃ sumahat karma na me tat sādhu saṃmatam
10,003.023a<>dhārayitvā dhanur divyaṃ divyāny astrāṇi cāhave
10,003.023c<>pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi
10,003.024a<>so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam
10,003.024c<>gantāsmi padavīṃ rājñaḥ pituś cāpi mahādyuteḥ
10,003.025a<>adya svapsyanti pāñcālā viśvastā jitakāśinaḥ
10,003.025c<>vimuktayugyakavacā harṣeṇa ca samanvitāḥ
10,003.025c*0009_01<>adya tān sūditān sarvān dhṛṣṭadyumnapurogamān
10,003.025e<>vayaṃ jitā matāś caiṣāṃ śrāntā vyāyam anena ca
10,003.026a<>teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake
10,003.026c<>avaskandaṃ kariṣyāmi śibirasyādya duṣkaram
10,003.027a<>tān avaskandya śibire pretabhūtān vicetasaḥ
10,003.027c<>sūdayiṣyāmi vikramya maghavān iva dānavān
10,003.028a<>adya tān sahitān sarvān dhṛṣṭadyumnapurogamān
10,003.028c<>sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ
10,003.028e<>nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama
10,003.029a<>pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge
10,003.029c<>pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣv iva
10,003.030a<>adyāhaṃ sarvapāñcālān nihatya ca nikṛtya ca
10,003.030a*0010_01<>gamiṣyāmy atha pañcānāṃ padavīm adya durgamām
10,003.030c<>ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃs tathā
10,003.030c*0011_01<>sūdayiṣyāmi saṃhṛṣṭaḥ paśūn iva pinākadhṛk
10,003.031a<>adyāhaṃ sarvapāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm
10,003.031c<>prahṛtyaikaikaśas tebhyo bhaviṣyāmy anṛṇaḥ pituḥ
10,003.032a<>duryodhanasya karṇasya bhīṣmasaindhavayor api
10,003.032c<>gamayiṣyāmi pāñcālān padavīm adya durgamām
10,003.033a<>adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi
10,003.033c<>virātre pramathiṣyāmi paśor iva śiro balāt
10,003.034a<>adya pāñcālapāṇḍūnāṃ śayitān ātmajān niśi
10,003.034c<>khaḍgena niśitenājau pramathiṣyāmi gautama
10,003.034c*0012_01<>virātre pramathiṣyāmi khaḍgena niśi gautama
10,003.035a<>adya pāñcālasenāṃ tāṃ nihatya niśi sauptike
10,003.035c<>kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate
10,003.035c*0013_01<>śrūyate jāmadagnyena pitur vadham amṛṣyatā
10,003.035c*0013_02<>triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
10,004.001<>kṛpa uvāca
10,004.001a<>diṣṭyā te pratikartavye matir jāteyam acyuta
10,004.001c<>na tvā vārayituṃ śakto vajrapāṇir api svayam
10,004.002a<>anuyāsyāvahe tvāṃ tu prabhāte sahitāv ubhau
10,004.002c<>adya rātrau viśramasva vimuktakavacadhvajaḥ
10,004.003a<>ahaṃ tvām anuyāsyāmi kṛtavarmā ca sātvataḥ
10,004.003c<>parān abhimukhaṃ yāntaṃ rathāv āsthāya daṃśitau
10,004.004a<>āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame
10,004.004c<>vikramya rathināṃ śreṣṭha pāñcālān sapadānugān
10,004.005a<>śaktas tvam asi vikrāntuṃ viśramasva niśām imām
10,004.005c<>ciraṃ te jāgratas tāta svapa tāvan niśām imām
10,004.006a<>viśrāntaś ca vinidraś ca svasthacittaś ca mānada
10,004.006c<>sametya samare śatrūn vadhiṣyasi na saṃśayaḥ
10,004.007a<>na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham
10,004.007c<>jetum utsahate kaś cid api deveṣu pāvakiḥ
10,004.008a<>kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā
10,004.008c<>ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ
10,004.009a<>te vayaṃ pariviśrāntā vinidrā vigatajvarāḥ
10,004.009c<>prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān
10,004.010a<>tava hy astrāṇi divyāni mama caiva na saṃśayaḥ
10,004.010c<>sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ
10,004.011a<>te vayaṃ sahitās tāta sarvāñ śatrūn samāgatān
10,004.011c<>prasahya samare hatvā prītiṃ prāpsyāma puṣkalām
10,004.011e<>viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham
10,004.012a<>ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama
10,004.012c<>anuyāsyāva sahitau dhanvinau paratāpinau
10,004.012e<>rathinaṃ tvarayā yāntaṃ rathāv āsthāya daṃśitau
10,004.013a<>sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave
10,004.013c<>tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat
10,004.014a<>kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani
10,004.014c<>viharasva yathā śakraḥ sūdayitvā mahāsurān
10,004.015a<>tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm
10,004.015c<>daityasenām iva kruddhaḥ sarvadānavasūdanaḥ
10,004.016a<>mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā
10,004.016c<>na saheta vibhuḥ sākṣād vajrapāṇir api svayam
10,004.017a<>na cāhaṃ samare tāta kṛtavarmā tathaiva ca
10,004.017c<>anirjitya raṇe pāṇḍūn vyapayāsyāva karhi cit
10,004.018a<>hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha
10,004.018c<>nivartiṣyāmahe sarve hatā vā svargagā vayam
10,004.019a<>sarvopāyaiḥ sahāyās te prabhāte vayam eva hi
10,004.019c<>satyam etan mahābāho prabravīmi tavānagha
10,004.020a<>evam uktas tato drauṇir mātulena hitaṃ vacaḥ
10,004.020c<>abravīn mātulaṃ rājan krodhād udvṛtya locane
10,004.021a<>āturasya kuto nidrā narasyāmarṣitasya ca
10,004.021c<>arthāṃś cintayataś cāpi kāmayānasya vā punaḥ
10,004.022a<>tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam
10,004.022c<>yasya bhāgaś caturtho me svapnam ahnāya nāśayet
10,004.023a<>kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran
10,004.023c<>hṛdayaṃ nirdahan me 'dya rātryahāni na śāmyati
10,004.024a<>yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ
10,004.024c<>pratyakṣam api te sarvaṃ tan me marmāṇi kṛntati
10,004.025a<>kathaṃ hi mādṛśo loke muhūrtam api jīvati
10,004.025c<>droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomy aham
10,004.026a<>dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe
10,004.026c<>sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ
10,004.027a<>vilāpo bhagnasakthasya yas tu rājño mayā śrutaḥ
10,004.027c<>sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet
10,004.028a<>kasya hy akaruṇasyāpi netrābhyām aśru nāvrajet
10,004.028c<>nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ
10,004.029a<>yaś cāyaṃ mitrapakṣo me mayi jīvati nirjitaḥ
10,004.029c<>śokaṃ me vardhayaty eṣa vārivega ivārṇavam
10,004.029e<>ekāgramanaso me 'dya kuto nidrā kutaḥ sukham
10,004.030a<>vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān
10,004.030c<>aviṣahyatamān manye mahendreṇāpi mātula
10,004.031a<>na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃ cana
10,004.031c<>na taṃ paśyāmi loke 'smin yo māṃ kāryān nivartayet
10,004.031e<>iti me niścitā buddhir eṣā sādhumatā ca me
10,004.032a<>vārttikaiḥ kathyamānas tu mitrāṇāṃ me parābhavaḥ
10,004.032c<>pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me
10,004.033a<>ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike
10,004.033c<>tato viśramitā caiva svaptā ca vigatajvaraḥ
10,005.001<>kṛpa uvāca
10,005.001a<>śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ
10,005.001c<>nālaṃ vedayituṃ kṛtsnau dharmārthāv iti me matiḥ
10,005.002a<>tathaiva tāvan medhāvī vinayaṃ yo na śikṣati
10,005.002c<>na ca kiṃ cana jānāti so 'pi dharmārthaniścayam
10,005.002c*0014_01<>ciraṃ hy api jaḍaḥ śūraḥ paṇḍitaṃ paryupāsya ha
10,005.002c*0014_02<>na sa dharmān vijānāti darvī sūparasān iva
10,005.002c*0014_03<>muhūrtam api taṃ prājñaḥ paṇḍitaṃ paryupāsya ha
10,005.002c*0014_04<>kṣipraṃ dharmān vijānāti jihvā sūparasān iva
10,005.003a<>śuśrūṣus tv eva medhāvī puruṣo niyatendriyaḥ
10,005.003c<>jānīyād āgamān sarvān grāhyaṃ ca na virodhayet
10,005.004a<>aneyas tv avamānī yo durātmā pāpapūruṣaḥ
10,005.004c<>diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam
10,005.005a<>nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt
10,005.005c<>nivartate tu lakṣmīvān nālakṣmīvān nivartate
10,005.006a<>yathā hy uccāvacair vākyaiḥ kṣiptacitto niyamyate
10,005.006c<>tathaiva suhṛdā śakyo naśakyas tv avasīdati
10,005.007a<>tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam
10,005.007c<>prājñāḥ saṃpratiṣedhante yathāśakti punaḥ punaḥ
10,005.008a<>sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā
10,005.008c<>kuru me vacanaṃ tāta yena paścān na tapyase
10,005.009a<>na vadhaḥ pūjyate loke suptānām iha dharmataḥ
10,005.009c<>tathaiva nyastaśastrāṇāṃ vimuktarathavājinām
10,005.010a<>ye ca brūyus tavāsmīti ye ca syuḥ śaraṇāgatāḥ
10,005.010c<>vimuktamūrdhajā ye ca ye cāpi hatavāhanāḥ
10,005.011a<>adya svapsyanti pāñcālā vimuktakavacā vibho
10,005.011c<>viśvastā rajanīṃ sarve pretā iva vicetasaḥ
10,005.012a<>yas teṣāṃ tadavasthānāṃ druhyeta puruṣo 'nṛjuḥ
10,005.012c<>vyaktaṃ sa narake majjed agādhe vipule 'plave
10,005.013a<>sarvāstraviduṣāṃ loke śreṣṭhas tvam asi viśrutaḥ
10,005.013c<>na ca te jātu loke 'smin susūkṣmam api kilbiṣam
10,005.014a<>tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau
10,005.014c<>prakāśe sarvabhūtānāṃ vijetā yudhi śātravān
10,005.015a<>asaṃbhāvitarūpaṃ hi tvayi karma vigarhitam
10,005.015c<>śukle raktam iva nyastaṃ bhaved iti matir mama
10,005.016<>aśvatthāmovāca
10,005.016a<>evam etad yathāttha tvam anuśāsmīha mātula
10,005.016c<>tais tu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ
10,005.017a<>pratyakṣaṃ bhūmipālānāṃ bhavatāṃ cāpi saṃnidhau
10,005.017c<>nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ
10,005.018a<>karṇaś ca patite cakre rathasya rathināṃ varaḥ
10,005.018c<>uttame vyasane sanno hato gāṇḍīvadhanvanā
10,005.019a<>tathā śāṃtanavo bhīṣmo nyastaśastro nirāyudhaḥ
10,005.019c<>śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā
10,005.020a<>bhūriśravā maheṣvāsas tathā prāyagato raṇe
10,005.020c<>krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ
10,005.021a<>duryodhanaś ca bhīmena sametya gadayā mṛdhe
10,005.021c<>paśyatāṃ bhūmipālānām adharmeṇa nipātitaḥ
10,005.022a<>ekākī bahubhis tatra parivārya mahārathaiḥ
10,005.022c<>adharmeṇa naravyāghro bhīmasenena pātitaḥ
10,005.023a<>vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ
10,005.023c<>vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati
10,005.024a<>evam adhārmikāḥ pāpāḥ pāñcālā bhinnasetavaḥ
10,005.024c<>tān evaṃ bhinnamaryādān kiṃ bhavān na vigarhati
10,005.024c*0015_01<>yāsyāmy apacitiṃ rājñaḥ kauravasya pitus tathā
10,005.025a<>pitṛhantṝn ahaṃ hatvā pāñcālān niśi sauptike
10,005.025c<>kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai
10,005.026a<>tvare cāham anenādya yad idaṃ me cikīrṣitam
10,005.026c<>tasya me tvaramāṇasya kuto nidrā kutaḥ sukham
10,005.027a<>na sa jātaḥ pumāṃl loke kaś cin na ca bhaviṣyati
10,005.027c<>yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim
10,005.028<>saṃjaya uvāca
10,005.028a<>evam uktvā mahārāja droṇaputraḥ pratāpavān
10,005.028c<>ekānte yojayitvāśvān prāyād abhimukhaḥ parān
10,005.029a<>tam abrūtāṃ mahātmānau bhojaśāradvatāv ubhau
10,005.029c<>kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam
10,005.030a<>ekasārthaṃ prayātau svas tvayā saha nararṣabha
10,005.030c<>samaduḥkhasukhau caiva nāvāṃ śaṅkitum arhasi
10,005.031a<>aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran
10,005.031c<>tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam
10,005.032a<>hatvā śatasahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ
10,005.032c<>nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ
10,005.033a<>taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai
10,005.033c<>putraṃ pāñcālarājasya pāpaṃ pāpena karmaṇā
10,005.034a<>kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvan mayā
10,005.034c<>śastrāhavajitāṃ lokān prāpnuyād iti me matiḥ
10,005.035a<>kṣipraṃ saṃnaddhakavacau sakhaḍgāv āttakārmukau
10,005.035c<>samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau
10,005.036a<>ity uktvā ratham āsthāya prāyād abhimukhaḥ parān
10,005.036c<>tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ
10,005.037a<>te prayātā vyarocanta parān abhimukhās trayaḥ
10,005.037c<>hūyamānā yathā yajñe samiddhā havyavāhanāḥ
10,005.038a<>yayuś ca śibiraṃ teṣāṃ saṃprasuptajanaṃ vibho
10,005.038c<>dvāradeśaṃ tu saṃprāpya drauṇis tasthau rathottame
10,005.038c*0016=00<>saṃjaya uvāca
10,005.038c*0016_01<>tatas tau saṃvidaṃ kṛtvā vāsudevavṛṣadhvajau
10,005.038c*0016_02<>niścitau tu vadhe teṣāṃ pāñcālānāṃ mahāvratau
10,005.038c*0016_03<>tato 'bravīn mahādevaṃ kṛṣṇam akliṣṭakāriṇam
10,005.038c*0016_04<>yogamūrtidharo bhūtvā praviśyābhyantaraṃ manaḥ
10,005.038c*0016_05<>tāvat kāryam idaṃ yuktaṃ sādhayāmy aham añjasā
10,005.038c*0016_06<>evaṃ tu saṃvidaṃ kṛtvā ekamūrtidharau sthitau
10,006.001<>dhṛtarāṣṭra uvāca
10,006.001a<>dvāradeśe tato drauṇim avasthitam avekṣya tau
10,006.001c<>akurvatāṃ bhojakṛpau kiṃ saṃjaya vadasva me
10,006.002<>saṃjaya uvāca
10,006.002a<>kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham
10,006.002c<>drauṇir manyuparītātmā śibiradvāram āsadat
10,006.003a<>tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim
10,006.003c<>so 'paśyad dvāram āvṛtya tiṣṭhantaṃ lomaharṣaṇam
10,006.004a<>vasānaṃ carma vaiyāghraṃ mahārudhiravisravam
10,006.004c<>kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam
10,006.005a<>bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ
10,006.005c<>baddhāṅgadamahāsarpaṃ jvālāmālākulānanam
10,006.006a<>daṃṣṭrākarālavadanaṃ vyāditāsyaṃ bhayāvaham
10,006.006c<>nayanānāṃ sahasraiś ca vicitrair abhibhūṣitam
10,006.007a<>naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā
10,006.007c<>sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ
10,006.008a<>tasyāsyān nāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ
10,006.008c<>tebhyaś cākṣisahasrebhyaḥ prādurāsan mahārciṣaḥ
10,006.009a<>tathā tejomarīcibhyaḥ śaṅkhacakragadādharāḥ
10,006.009c<>prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ
10,006.010a<>tad atyadbhutam ālokya bhūtaṃ lokabhayaṃkaram
10,006.010c<>drauṇir avyathito divyair astravarṣair avākirat
10,006.011a<>drauṇimuktāñ śarāṃs tāṃs tu tad bhūtaṃ mahad agrasat
10,006.011c<>udadher iva vāryoghān pāvako vaḍavāmukhaḥ
10,006.011c*0017_01<>agrasat tāṃs tathā bhūtaṃ drauṇinā prahitāñ śarān
10,006.012a<>aśvatthāmā tu saṃprekṣya tāñ śaraughān nirarthakān
10,006.012c<>rathaśaktiṃ mumocāsmai dīptām agniśikhām iva
10,006.013a<>sā tadāhatya dīptāgrā rathaśaktir aśīryata
10,006.013c<>yugānte sūryam āhatya maholkeva divaś cyutā
10,006.014a<>atha hematsaruṃ divyaṃ khaḍgam ākāśavarcasam
10,006.014c<>kośāt samudbabarhāśu bilād dīptam ivoragam
10,006.015a<>tataḥ khaḍgavaraṃ dhīmān bhūtāya prāhiṇot tadā
10,006.015c<>sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau
10,006.016a<>tataḥ sa kupito drauṇir indraketunibhāṃ gadām
10,006.016c<>jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat
10,006.017a<>tataḥ sarvāyudhābhāve vīkṣamāṇas tatas tataḥ
10,006.017c<>apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ
10,006.018a<>tad adbhutatamaṃ dṛṣṭvā droṇaputro nirāyudhaḥ
10,006.018c<>abravīd abhisaṃtaptaḥ kṛpavākyam anusmaran
10,006.019a<>bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ
10,006.019c<>sa śocaty āpadaṃ prāpya yathāham ativartya tau
10,006.020a<>śāstradṛṣṭān avadhyān yaḥ samatītya jighāṃsati
10,006.020c<>sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate
10,006.021a<>gobrāhmaṇanṛpastrīṣu sakhyur mātur guros tathā
10,006.021c<>vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca
10,006.022a<>mattonmattapramatteṣu na śastrāṇy upadhārayet
10,006.022c<>ity evaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā
10,006.023a<>so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam
10,006.023c<>amārgeṇaivam ārabhya ghorām āpadam āgataḥ
10,006.024a<>tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ
10,006.024c<>yad udyamya mahat kṛtyaṃ bhayād api nivartate
10,006.025a<>aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha
10,006.025c<>na hi daivād garīyo vai mānuṣaṃ karma kathyate
10,006.026a<>mānuṣaṃ kurvataḥ karma yadi daivān na sidhyati
10,006.026c<>sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate
10,006.027a<>pratighātaṃ hy avijñātaṃ pravadanti manīṣiṇaḥ
10,006.027c<>yad ārabhya kriyāṃ kāṃ cid bhayād iha nivartate
10,006.028a<>tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam
10,006.028c<>na hi droṇasutaḥ saṃkhye nivarteta kathaṃ cana
10,006.029a<>idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam
10,006.029c<>na caitad abhijānāmi cintayann api sarvathā
10,006.030a<>dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ
10,006.030c<>tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate
10,006.031a<>tad idaṃ daivavihitaṃ mama saṃkhye nivartanam
10,006.031c<>nānyatra daivād udyantum iha śakyaṃ kathaṃ cana
10,006.032a<>so 'ham adya mahādevaṃ prapadye śaraṇaṃ prabhum
10,006.032c<>daivadaṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati
10,006.033a<>kapardinaṃ prapadyātha devadevam umāpatim
10,006.033c<>kapālamālinaṃ rudraṃ bhaganetraharaṃ haram
10,006.034a<>sa hi devo 'tyagād devāṃs tapasā vikrameṇa ca
10,006.034c<>tasmāc charaṇam abhyeṣye giriśaṃ śūlapāṇinam
10,007.001<>saṃjaya uvāca
10,007.001a<>sa evaṃ cintayitvā tu droṇaputro viśāṃ pate
10,007.001c<>avatīrya rathopasthād dadhyau saṃprayataḥ sthitaḥ
10,007.002<>drauṇir uvāca
10,007.002a<>ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram
10,007.002c<>giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam
10,007.003a<>śitikaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram
10,007.003c<>viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim
10,007.004a<>śmaśānavāsinaṃ dṛptaṃ mahāgaṇapatiṃ prabhum
10,007.004c<>khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam
10,007.005a<>manasāpy asucintyena duṣkareṇālpacetasā
10,007.005c<>so 'ham ātmopahāreṇa yakṣye tripuraghātinam
10,007.006a<>stutaṃ stutyaṃ stūyamānam amoghaṃ carmavāsasam
10,007.006c<>vilohitaṃ nīlakaṇṭham apṛktaṃ durnivāraṇam
10,007.007a<>śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca
10,007.007c<>vratavantaṃ taponityam anantaṃ tapatāṃ gatim
10,007.008a<>bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣadapriyam
10,007.008c<>gaṇādhyakṣekṣitamukhaṃ gaurīhṛdayavallabham
10,007.009a<>kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam
10,007.009c<>tanuvāsasam atyugram umābhūṣaṇatatparam
10,007.010a<>paraṃ parebhyaḥ paramaṃ paraṃ yasmān na vidyate
10,007.010c<>iṣvastrottamabhartāraṃ digantaṃ caiva dakṣiṇam
10,007.011a<>hiraṇyakavacaṃ devaṃ candramaulivibhūṣitam
10,007.011c<>prapadye śaraṇaṃ devaṃ parameṇa samādhinā
10,007.012a<>imāṃ cāpy āpadaṃ ghorāṃ tarāmy adya sudustarām
10,007.012c<>sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim
10,007.013a<>iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ
10,007.013c<>purastāt kāñcanī vediḥ prādurāsīn mahātmanaḥ
10,007.014a<>tasyāṃ vedyāṃ tadā rājaṃś citrabhānur ajāyata
10,007.014c<>dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan
10,007.014c*0018_01<>ratnacitrāṅgadadharāḥ samudyatakarās tathā
10,007.015a<>dīptāsyanayanāś cātra naikapādaśirobhujāḥ
10,007.015c<>dvipaśailapratīkāśāḥ prādurāsan mahānanāḥ
10,007.016a<>śvavarāhoṣṭrarūpāś ca hayagomāyugomukhāḥ
10,007.016c<>ṛkṣamārjāravadanā vyāghradvīpimukhās tathā
10,007.017a<>kākavaktrāḥ plavamukhāḥ śukavaktrās tathaiva ca
10,007.017c<>mahājagaravaktrāś ca haṃsavaktrāḥ sitaprabhāḥ
10,007.018a<>dārvāghāṭamukhāś caiva cāṣavaktrāś ca bhārata
10,007.018a*0019_01<>śataśaś ca sahasrākṣās tathaiva ca ghaṭodarāḥ
10,007.018c<>kūrmanakramukhāś caiva śiśumāramukhās tathā
10,007.019a<>mahāmakaravaktrāś ca timivaktrās tathaiva ca
10,007.019c<>harivaktrāḥ krauñcamukhāḥ kapotebhamukhās tathā
10,007.020a<>pārāvatamukhāś caiva madguvaktrās tathaiva ca
10,007.020c<>pāṇikarṇāḥ sahasrākṣās tathaiva ca śatodarāḥ
10,007.021a<>nirmāṃsāḥ kokavaktrāś ca śyenavaktrāś ca bhārata
10,007.021c<>tathaivāśiraso rājann ṛkṣavaktrāś ca bhīṣaṇāḥ
10,007.022a<>pradīptanetrajihvāś ca jvālāvaktrās tathaiva ca
10,007.022a*0020_01<>jvālākeśāś ca rājendra jvaladromacaturbhujāḥ
10,007.022c<>meṣavaktrās tathaivānye tathā chāgamukhā nṛpa
10,007.023a<>śaṅkhābhāḥ śaṅkhavaktrāś ca śaṅkhakarṇās tathaiva ca
10,007.023c<>śaṅkhamālāparikarāḥ śaṅkhadhvanisamasvanāḥ
10,007.024a<>jaṭādharāḥ pañcaśikhās tathā muṇḍāḥ kṛśodarāḥ
10,007.024c<>caturdaṃṣṭrāś caturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ
10,007.025a<>maulīdharāś ca rājendra tathākuñcitamūrdhajāḥ
10,007.025c<>uṣṇīṣiṇo mukuṭinaś cāruvaktrāḥ svalaṃkṛtāḥ
10,007.025c*0021_01<>cārukuṇḍalinaś caiva tathā mukuṭadhāriṇaḥ
10,007.026a<>padmotpalāpīḍadharās tathā kumudadhāriṇaḥ
10,007.026c<>māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ
10,007.027a<>śataghnīcakrahastāś ca tathā musalapāṇayaḥ
10,007.027c<>bhuśuṇḍīpāśahastāś ca gadāhastāś ca bhārata
10,007.028a<>pṛṣṭheṣu baddheṣudhayaś citrabāṇā raṇotkaṭāḥ
10,007.028c<>sadhvajāḥ sapatākāś ca saghaṇṭāḥ saparaśvadhāḥ
10,007.029a<>mahāpāśodyatakarās tathā laguḍapāṇayaḥ
10,007.029c<>sthūṇāhastāḥ khaḍgahastāḥ sarpocchritakirīṭinaḥ
10,007.029e<>mahāsarpāṅgadadharāś citrābharaṇadhāriṇaḥ
10,007.030a<>rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ
10,007.030a*0022_01<>karālākṣāḥ sakṛdbhāsvacchatavakrās tathaiva ca
10,007.030c<>nīlāṅgāḥ kamalāṅgāś ca muṇḍavaktrās tathaiva ca
10,007.031a<>bherīśaṅkhamṛdaṅgāṃs te jharjharānakagomukhān
10,007.031c<>avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ
10,007.032a<>gāyamānās tathaivānye nṛtyamānās tathāpare
10,007.032c<>laṅghayantaḥ plavantaś ca valgantaś ca mahābalāḥ
10,007.033a<>dhāvanto javanāś caṇḍāḥ pavanoddhūtamūrdhajāḥ
10,007.033c<>mattā iva mahānāgā vinadanto muhur muhuḥ
10,007.034a<>subhīmā ghorarūpāś ca śūlapaṭṭiśapāṇayaḥ
10,007.034c<>nānāvirāgavasanāś citramālyānulepanāḥ
10,007.035a<>ratnacitrāṅgadadharāḥ samudyatakarās tathā
10,007.035c<>hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ
10,007.036a<>pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ
10,007.036c<>cūḍālāḥ karṇikālāś ca prakṛśāḥ piṭharodarāḥ
10,007.037a<>atihrasvātidīrghāś ca prabalāś cātibhairavāḥ
10,007.037c<>vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ
10,007.038a<>mahārhanānāmukuṭā muṇḍāś ca jaṭilāḥ pare
10,007.038c<>sārkendugrahanakṣatrāṃ dyāṃ kuryur ye mahītale
10,007.039a<>utsaheraṃś ca ye hantuṃ bhūtagrāmaṃ caturvidham
10,007.039c<>ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ
10,007.040a<>kāmakārakarāḥ siddhās trailokyasyeśvareśvarāḥ
10,007.040c<>nityānandapramuditā vāgīśā vītamatsarāḥ
10,007.041a<>prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam
10,007.041c<>yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ
10,007.042a<>manovākkarmabhir bhaktair nityam ārādhitaś ca yaiḥ
10,007.042c<>manovākkarmabhir bhaktān pāti putrān ivaurasān
10,007.043a<>pibanto 'sṛgvasās tv anye kruddhā brahmadviṣāṃ sadā
10,007.043c<>caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā
10,007.044a<>śrutena brahmacaryeṇa tapasā ca damena ca
10,007.044c<>ye samārādhya śūlāṅkaṃ bhavasāyujyam āgatāḥ
10,007.045a<>yair ātmabhūtair bhagavān pārvatyā ca maheśvaraḥ
10,007.045c<>saha bhūtagaṇān bhuṅkte bhūtabhavyabhavatprabhuḥ
10,007.046a<>nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ
10,007.046c<>saṃnādayantas te viśvam aśvatthāmānam abhyayuḥ
10,007.047a<>saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ
10,007.047c<>vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ
10,007.048a<>jijñāsamānās tattejaḥ sauptikaṃ ca didṛkṣavaḥ
10,007.048c<>bhīmograparighālātaśūlapaṭṭiśapāṇayaḥ
10,007.048e<>ghorarūpāḥ samājagmur bhūtasaṃghāḥ samantataḥ
10,007.049a<>janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt
10,007.049c<>tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ
10,007.050a<>atha drauṇir dhanuṣpāṇir baddhagodhāṅgulitravān
10,007.050c<>svayam evātmanātmānam upahāram upāharat
10,007.051a<>dhanūṃṣi samidhas tatra pavitrāṇi śitāḥ śarāḥ
10,007.051c<>havir ātmavataś cātmā tasmin bhārata karmaṇi
10,007.052a<>tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān
10,007.052c<>upahāraṃ mahāmanyur athātmānam upāharat
10,007.053a<>taṃ rudraṃ raudrakarmāṇaṃ raudraiḥ karmabhir acyutam
10,007.053c<>abhiṣṭutya mahātmānam ity uvāca kṛtāñjaliḥ
10,007.054a<>imam ātmānam adyāhaṃ jātam āṅgirase kule
10,007.054c<>agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim
10,007.055a<>bhavadbhaktyā mahādeva parameṇa samādhinā
10,007.055c<>asyām āpadi viśvātmann upākurmi tavāgrataḥ
10,007.056a<>tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai
10,007.056c<>guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati
10,007.057a<>sarvabhūtāśaya vibho havirbhūtam upasthitam
10,007.057c<>pratigṛhāṇa māṃ deva yady aśakyāḥ pare mayā
10,007.058a<>ity uktvā drauṇir āsthāya tāṃ vedīṃ dīptapāvakām
10,007.058c<>saṃtyaktātmā samāruhya kṛṣṇavartmany upāviśat
10,007.059a<>tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam
10,007.059c<>abravīd bhagavān sākṣān mahādevo hasann iva
10,007.060a<>satyaśaucārjavatyāgais tapasā niyamena ca
10,007.060c<>kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā
10,007.061a<>yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭakarmaṇā
10,007.061c<>tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate
10,007.062a<>kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā
10,007.062c<>pāñcālāḥ sahasā guptā māyāś ca bahuśaḥ kṛtāḥ
10,007.063a<>kṛtas tasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā
10,007.063c<>abhibhūtās tu kālena naiṣām adyāsti jīvitam
10,007.064a<>evam uktvā maheṣvāsaṃ bhagavān ātmanas tanum
10,007.064c<>āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam
10,007.065a<>athāviṣṭo bhagavatā bhūyo jajvāla tejasā
10,007.065c<>varṣmavāṃś cābhavad yuddhe devasṛṣṭena tejasā
10,007.066a<>tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan
10,007.066c<>abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram
10,007.066e*0023_01<>.... .... yāntaṃ drauṇiṃ mahāratham
10,007.066e*0023_02<>devadevaṃ haraṃ sthāṇuṃ
10,007.066e*0024_01<>yaś cedaṃ paṭhate stotraṃ śrutvā bhaktisamanvitaḥ
10,007.066e*0024_02<>sarvapāpaviśuddhātmā rudralokaṃ sa gacchati
10,008.001<>dhṛtarāṣṭra uvāca
10,008.001a<>tathā prayāte śibiraṃ droṇaputre mahārathe
10,008.001c<>kaccit kṛpaś ca bhojaś ca bhayārtau na nyavartatām
10,008.002a<>kaccin na vāritau kṣudrai rakṣibhir nopalakṣitau
10,008.002c<>asahyam iti vā matvā na nivṛttau mahārathau
10,008.003a<>kaccit pramathya śibiraṃ hatvā somakapāṇḍavān
10,008.003a*0025_01<>kṛtā pratijñā saphalā kaccit saṃjaya sā niśi
10,008.003c<>duryodhanasya padavīṃ gatau paramikāṃ raṇe
10,008.003c*0026_01<>balair vā nihatau tau tu kaccin na patitau kṣitau
10,008.003c*0027_01<>gatvā tiṣṭhaty asau drauṇiḥ kṛtvā karma suduṣkaram
10,008.003c*0027_02<>dhṛṣṭadyumnaśikhaṇḍibhyāṃ draupadyāś ca sutaiḥ kila
10,008.003c*0027_03<>saṃchannā medinī suptair nihataiḥ pāṇḍusainikaiḥ
10,008.004a<>pāñcālair vā vinihatau kaccin nāsvapatāṃ kṣitau
10,008.004c<>kaccit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya
10,008.005<>saṃjaya uvāca
10,008.005a<>tasmin prayāte śibiraṃ droṇaputre mahātmani
10,008.005c<>kṛpaś ca kṛtavarmā ca śibiradvāry atiṣṭhatām
10,008.006a<>aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau
10,008.006c<>prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt
10,008.007a<>yattau bhavantau paryāptau sarvakṣatrasya nāśane
10,008.007c<>kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ
10,008.008a<>ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat
10,008.008c<>yathā na kaś cid api me jīvan mucyeta mānavaḥ
10,008.008c*0028_01<>tathā bhavadbhyāṃ kāryaṃ syād iti me niścitā matiḥ
10,008.009a<>ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat
10,008.009c<>advāreṇābhyavaskandya vihāya bhayam ātmanaḥ
10,008.010a<>sa praviśya mahābāhur uddeśajñaś ca tasya ha
10,008.010a*0029_01<>drauṇiḥ paramasaṃkruddhaḥ tejasā prajvalann iva
10,008.010a*0029_02<>tataḥ paryacarat sarvaṃ saṃprasuptajanaṃ niśi
10,008.010c<>dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat
10,008.011a<>te tu kṛtvā mahat karma śrāntāś ca balavad raṇe
10,008.011c<>prasuptā vai suviśvastāḥ svasainyaparivāritāḥ
10,008.012a<>atha praviśya tad veśma dhṛṣṭadyumnasya bhārata
10,008.012c<>pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt
10,008.013a<>kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte
10,008.013c<>mālyapravarasaṃyukte dhūpaiś cūrṇaiś ca vāsite
10,008.014a<>taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam
10,008.014c<>prābodhayata pādena śayanasthaṃ mahīpate
10,008.015a<>sa buddhvā caraṇasparśam utthāya raṇadurmadaḥ
10,008.015c<>abhyajānad ameyātmā droṇaputraṃ mahāratham
10,008.016a<>tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ
10,008.016c<>keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahītale
10,008.017a<>sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata
10,008.017c<>nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā
10,008.017c*0030_01<>niṣpiṣya tu tato bhūmau pāñcālaṃ drauṇir ojasā
10,008.017c*0030_02<>dhanuṣo jyāṃ vimucyāśu krūrabuddhir amarṣaṇaḥ
10,008.017c*0030_03<>tasya kaṇṭhe 'tha baddhvā tāṃ tvaritaḥ krodhamūrchitaḥ
10,008.017c*0030_04<>drauṇiḥ krūraṃ manaḥ kṛtvā pāñcālyam avadhīt tadā
10,008.018a<>tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ
10,008.018c<>nadantaṃ visphurantaṃ ca paśumāram amārayat
10,008.018c*0031_01<>sa vāryamāṇas tarasā balād balavatā balī
10,008.019a<>tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat
10,008.019c<>ācāryaputra śastreṇa jahi mā mā ciraṃ kṛthāḥ
10,008.019c*0032_01<>evam uktvā tu vacanaṃ virarāma paraṃtapaḥ
10,008.019c*0032_02<>sutaḥ pāñcālarājasya ākrānto balinā bhṛśam
10,008.019e<>tvatkṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara
10,008.020a<>tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt
10,008.020c<>ācāryaghātināṃ lokā na santi kulapāṃsana
10,008.020c*0033_01<>nṛśaṃsenātivṛttena tvayā me nihataḥ pitā
10,008.020c*0033_02<>tasmāt tvam api vadhyas tu nṛśaṃsena nṛśaṃsakṛt
10,008.020e<>tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate
10,008.021a<>evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam
10,008.021c<>marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ
10,008.022a<>tasya vīrasya śabdena māryamāṇasya veśmani
10,008.022c<>abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ
10,008.023a<>te dṛṣṭvā varṣmavantaṃ tam atimānuṣavikramam
10,008.023c<>bhūtam eva vyavasyanto na sma pravyāharan bhayāt
10,008.024a<>taṃ tu tenābhyupāyena gamayitvā yamakṣayam
10,008.024c<>adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam
10,008.025a<>sa tasya bhavanād rājan niṣkramyānādayan diśaḥ
10,008.025c<>rathena śibiraṃ prāyāj jighāṃsur dviṣato balī
10,008.026a<>apakrānte tatas tasmin droṇaputre mahārathe
10,008.026c<>saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā
10,008.027a<>rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śokaparāyaṇāḥ
10,008.027c<>vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata
10,008.028a<>tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ
10,008.028c<>kṣipraṃ ca samanahyanta kim etad iti cābruvan
10,008.029a<>striyas tu rājan vitrastā bhāradvājaṃ nirīkṣya tam
10,008.029c<>abruvan dīnakaṇṭhena kṣipram ādravateti vai
10,008.030a<>rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam
10,008.030c<>hatvā pāñcālarājaṃ yo ratham āruhya tiṣṭhati
10,008.031a<>tatas te yodhamukhyās taṃ sahasā paryavārayan
10,008.031c<>sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat
10,008.032a<>dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān
10,008.032c<>apaśyac chayane suptam uttamaujasam antike
10,008.033a<>tam apy ākramya pādena kaṇṭhe corasi caujasā
10,008.033c<>tathaiva mārayām āsa vinardantam ariṃdamam
10,008.034a<>yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam
10,008.034c<>gadām udyamya vegena hṛdi drauṇim atāḍayat
10,008.034c*0034_01<>gadāprahārābhihato nākampad drauṇir āhave
10,008.035a<>tam abhidrutya jagrāha kṣitau cainam apātayat
10,008.035c<>visphurantaṃ ca paśuvat tathaivainam amārayat
10,008.036a<>tathā sa vīro hatvā taṃ tato 'nyān samupādravat
10,008.036c<>saṃsuptān eva rājendra tatra tatra mahārathān
10,008.036c*0035_01<>pāñcālavīrān ākramya kruddho nyahanad antike
10,008.036e<>sphurato vepamānāṃś ca śamiteva paśūn makhe
10,008.037a<>tato nistriṃśam ādāya jaghānānyān pṛthagjanān
10,008.037c<>bhāgaśo vicaran mārgān asiyuddhaviśāradaḥ
10,008.038a<>tathaiva gulme saṃprekṣya śayānān madhyagaulmikān
10,008.038c<>śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat
10,008.039a<>yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā
10,008.039c<>rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ
10,008.040a<>visphuradbhiś ca tair drauṇir nistriṃśasyodyamena ca
10,008.040c<>ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat
10,008.041a<>tasya lohitasiktasya dīptakhaḍgasya yudhyataḥ
10,008.041c<>amānuṣa ivākāro babhau paramabhīṣaṇaḥ
10,008.042a<>ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ
10,008.042c<>nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ
10,008.043a<>tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatrukarśanāḥ
10,008.043c<>rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan
10,008.044a<>sa ghorarūpo vyacarat kālavac chibire tataḥ
10,008.044c<>apaśyad draupadīputrān avaśiṣṭāṃś ca somakān
10,008.045a<>tena śabdena vitrastā dhanurhastā mahārathāḥ
10,008.045c<>dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate
10,008.045e<>avākirañ śaravrātair bhāradvājam abhītavat
10,008.046a<>tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ
10,008.046c<>śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan
10,008.047a<>bhāradvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ
10,008.047c<>nanāda balavan nādaṃ jighāṃsus tān sudurjayān
10,008.048a<>tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran
10,008.048c<>avaruhya rathopasthāt tvaramāṇo 'bhidudruve
10,008.049a<>sahasracandraṃ vipulaṃ gṛhītvā carma saṃyuge
10,008.049c<>khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam
10,008.049e<>draupadeyān abhidrutya khaḍgena vyacarad balī
10,008.050a<>tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave
10,008.050c<>kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi
10,008.051a<>prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān
10,008.051c<>punaś cāsiṃ samudyamya droṇaputram upādravat
10,008.051c*0036_01<>prāsaprahāraṃ tu tadā vigṛhya drauṇir āhave
10,008.052a<>sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ
10,008.052c<>punar abhyahanat pārśve sa bhinnahṛdayo 'patat
10,008.053a<>nākulis tu śatānīko rathacakreṇa vīryavān
10,008.053c<>dorbhyām utkṣipya vegena vakṣasy enam atāḍayat
10,008.054a<>atāḍayac chatānīkaṃ muktacakraṃ dvijas tu saḥ
10,008.054c<>sa vihvalo yayau bhūmiṃ tato 'syāpāharac chiraḥ
10,008.055a<>śrutakarmā tu parighaṃ gṛhītvā samatāḍayat
10,008.055c<>abhidrutya tato drauṇiṃ savye sa phalake bhṛśam
10,008.056a<>sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā
10,008.056c<>sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ
10,008.057a<>tena śabdena vīras tu śrutakīrtir mahādhanuḥ
10,008.057c<>aśvatthāmānam āsādya śaravarṣair avākirat
10,008.057c*0037_01<>śarair ācchāditas tena droṇaputro mahārathaḥ
10,008.057c*0037_02<>adṛśyata mahārāja śvāviṭ śalalito yathā
10,008.058a<>tasyāpi śaravarṣāṇi carmaṇā prativārya saḥ
10,008.058c<>sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat
10,008.059a<>tato bhīṣmanihantā taṃ saha sarvaiḥ prabhadrakaiḥ
10,008.059c<>ahanat sarvato vīraṃ nānāpraharaṇair balī
10,008.059e<>śilīmukhena cāpy enaṃ bhruvor madhye samārdayat
10,008.060a<>sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ
10,008.060c<>śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā
10,008.061a<>śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ
10,008.061c<>prabhadrakagaṇān sarvān abhidudrāva vegavān
10,008.061e<>yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat
10,008.062a<>drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api
10,008.062c<>cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ
10,008.063a<>anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca
10,008.063c<>nyakṛntad asinā drauṇir asimārgaviśāradaḥ
10,008.064a<>kālīṃ raktāsyanayanāṃ raktamālyānulepanām
10,008.064c<>raktāmbaradharām ekāṃ pāśahastāṃ śikhaṇḍinīm
10,008.065a<>dadṛśuḥ kālarātriṃ te smayamānām avasthitām
10,008.065c<>narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm
10,008.065c*0038_01<>tathaiva ca mahārāja nyastaśastrān mahārathān
10,008.065e<>harantīṃ vividhān pretān pāśabaddhān vimūrdhajān
10,008.066a<>svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa
10,008.066c<>dadṛśur yodhamukhyās te ghnantaṃ drauṇiṃ ca nityadā
10,008.067a<>yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ
10,008.067c<>tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca
10,008.068a<>tāṃs tu daivahatān pūrvaṃ paścād drauṇir nyapātayat
10,008.068c<>trāsayan sarvabhūtāni vinadan bhairavān ravān
10,008.069a<>tad anusmṛtya te vīrā darśanaṃ paurvakālikam
10,008.069c<>idaṃ tad ity amanyanta daivenopanipīḍitāḥ
10,008.070a<>tatas tena ninādena pratyabudhyanta dhanvinaḥ
10,008.070c<>śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ
10,008.071a<>so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit
10,008.071c<>kāṃś cid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ
10,008.072a<>atyugrapratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ
10,008.072c<>gajāśvamathitaiś cānyair mahī kīrṇābhavat prabho
10,008.073a<>krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam
10,008.073c<>evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata
10,008.074a<>apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān
10,008.074c<>prāhiṇon mṛtyulokāya drauṇiḥ praharatāṃ varaḥ
10,008.075a<>tatas tacchastravitrastā utpatanto bhayāturāḥ
10,008.075c<>nidrāndhā naṣṭasaṃjñāś ca tatra tatra nililyire
10,008.076a<>ūrustambhagṛhītāś ca kaśmalābhihataujasaḥ
10,008.076c<>vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam
10,008.077a<>tato rathaṃ punar drauṇir āsthito bhīmanisvanam
10,008.077c<>dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam
10,008.078a<>punar utpatataḥ kāṃś cid dūrād api narottamān
10,008.078c<>śūrān saṃpatataś cānyān kālarātryai nyavedayat
10,008.079a<>tathaiva syandanāgreṇa pramathan sa vidhāvati
10,008.079c<>śaravarṣaiś ca vividhair avarṣac chātravāṃs tataḥ
10,008.080a<>punaś ca suvicitreṇa śatacandreṇa carmaṇā
10,008.080c<>tena cākāśavarṇena tadācarata so 'sinā
10,008.081a<>tathā sa śibiraṃ teṣāṃ drauṇir āhavadurmadaḥ
10,008.081c<>vyakṣobhayata rājendra mahāhradam iva dvipaḥ
10,008.082a<>utpetus tena śabdena yodhā rājan vicetasaḥ
10,008.082c<>nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ
10,008.082c*0039_01<>vikrośaṃ cukruśuś cānye bahubaddhaṃ tatas tataḥ
10,008.083a<>visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan
10,008.083c<>na ca sma pratipadyante śastrāṇi vasanāni ca
10,008.084a<>vimuktakeśāś cāpy anye nābhyajānan parasparam
10,008.084c<>utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman
10,008.084e<>purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvuḥ
10,008.085a<>bandhanāni ca rājendra saṃchidya turagā dvipāḥ
10,008.085c<>samaṃ paryapataṃś cānye kurvanto mahad ākulam
10,008.086a<>tatra ke cin narā bhītā vyalīyanta mahītale
10,008.086c<>tathaiva tān nipatitān apiṃṣan gajavājinaḥ
10,008.087a<>tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha
10,008.087c<>tṛptāni vyanadann uccair mudā bharatasattama
10,008.088a<>sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ
10,008.088c<>apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ
10,008.089a<>teṣām ārtasvaraṃ śrutvā vitrastā gajavājinaḥ
10,008.089c<>muktāḥ paryapatan rājan mṛdnantaḥ śibire janam
10,008.090a<>tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ
10,008.090c<>akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ
10,008.091a<>tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ
10,008.091c<>nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca
10,008.092a<>gajā gajān atikramya nirmanuṣyā hayā hayān
10,008.092c<>atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata
10,008.093a<>te bhagnāḥ prapatantaś ca nighnantaś ca parasparam
10,008.093c<>nyapātayanta ca parān pātayitvā tathāpiṣan
10,008.094a<>vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ
10,008.094c<>jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ
10,008.095a<>tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ
10,008.095c<>prādravanta yathāśakti kāṃdiśīkā vicetasaḥ
10,008.096a<>vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho
10,008.096c<>krośantas tāta putreti daivopahatacetasaḥ
10,008.097a<>palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān
10,008.097c<>gotranāmabhir anyonyam ākrandanta tato janāḥ
10,008.098a<>hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare
10,008.098c<>tān buddhvā raṇamatto 'sau droṇaputro vyapothayat
10,008.099a<>tatrāpare vadhyamānā muhur muhur acetasaḥ
10,008.099c<>śibirān niṣpatanti sma kṣatriyā bhayapīḍitāḥ
10,008.100a<>tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ
10,008.100c<>kṛtavarmā kṛpaś caiva dvāradeśe nijaghnatuḥ
10,008.101a<>viśastrayantrakavacān muktakeśān kṛtāñjalīn
10,008.101c<>vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām
10,008.102a<>nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ
10,008.102c<>kṛpasya ca mahārāja hārdikyasya ca durmateḥ
10,008.103a<>bhūyaś caiva cikīrṣantau droṇaputrasya tau priyam
10,008.103c<>triṣu deśeṣu dadatuḥ śibirasya hutāśanam
10,008.104a<>tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ
10,008.104c<>aśvatthāmā mahārāja vyacarat kṛtahastavat
10,008.105a<>kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ
10,008.105c<>vyayojayata khaḍgena prāṇair dvijavaro narān
10,008.106a<>kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān
10,008.106c<>apātayad droṇasutaḥ saṃrabdhas tilakāṇḍavat
10,008.107a<>vinadadbhir bhṛśāyastair narāśvadviradottamaiḥ
10,008.107c<>patitair abhavat kīrṇā medinī bharatarṣabha
10,008.108a<>mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca
10,008.108c<>udatiṣṭhan kabandhāni bahūny utthāya cāpatan
10,008.109a<>sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca
10,008.109c<>hastihastopamān ūrūn hastān pādāṃś ca bhārata
10,008.110a<>pṛṣṭhacchinnāñ śiraśchinnān pārśvacchinnāṃs tathāparān
10,008.110c<>samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān
10,008.111a<>madhyakāyān narān anyāṃś cicchedānyāṃś ca karṇataḥ
10,008.111c<>aṃsadeśe nihatyānyān kāye prāveśayac chiraḥ
10,008.112a<>evaṃ vicaratas tasya nighnataḥ subahūn narān
10,008.112c<>tamasā rajanī ghorā babhau dāruṇadarśanā
10,008.113a<>kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ
10,008.113c<>bahunā ca gajāśvena bhūr abhūd bhīmadarśanā
10,008.114a<>yakṣarakṣaḥsamākīrṇe rathāśvadvipadāruṇe
10,008.114c<>kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi
10,008.115a<>mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ
10,008.115c<>ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe
10,008.116a<>yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ
10,008.116c<>asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam
10,008.117a<>na devāsuragandharvair na yakṣair na ca rākṣasaiḥ
10,008.117c<>śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ
10,008.118a<>brahmaṇyaḥ satyavāg dāntaḥ sarvabhūtānukampakaḥ
10,008.118c<>na ca suptaṃ pramattaṃ vā nyastaśastraṃ kṛtāñjalim
10,008.118e<>dhāvantaṃ muktakeśaṃ vā hanti pārtho dhanaṃjayaḥ
10,008.119a<>tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūrakarmabhiḥ
10,008.119c<>iti lālapyamānāḥ sma śerate bahavo janāḥ
10,008.120a<>stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām
10,008.120c<>tato muhūrtāt prāśāmyat sa śabdas tumulo mahān
10,008.121a<>śoṇitavyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa
10,008.121c<>tad rajas tumulaṃ ghoraṃ kṣaṇenāntaradhīyata
10,008.122a<>saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ
10,008.122c<>nyapātayan narān kruddhaḥ paśūn paśupatir yathā
10,008.123a<>anyonyaṃ saṃpariṣvajya śayānān dravato 'parān
10,008.123c<>saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat
10,008.124a<>dahyamānā hutāśena vadhyamānāś ca tena te
10,008.124c<>parasparaṃ tadā yodhā anayan yamasādanam
10,008.125a<>tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam
10,008.125c<>gamayām āsa rājendra drauṇir yamaniveśanam
10,008.126a<>niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī
10,008.126c<>āsīn naragajāśvānāṃ raudrī kṣayakarī bhṛśam
10,008.127a<>tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthagvidhāḥ
10,008.127c<>khādanto naramāṃsāni pibantaḥ śoṇitāni ca
10,008.128a<>karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ
10,008.128c<>jaṭilā dīrghasakthāś ca pañcapādā mahodarāḥ
10,008.129a<>paścād aṅgulayo rūkṣā virūpā bhairavasvanāḥ
10,008.129c<>ghaṭajānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ
10,008.130a<>saputradārāḥ sukrūrā durdarśanasunirghṛṇāḥ
10,008.130c<>vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām
10,008.131a<>pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare
10,008.131c<>idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan
10,008.132a<>medomajjāsthiraktānāṃ vasānāṃ ca bhṛśāsitāḥ
10,008.132c<>paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ
10,008.133a<>vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ
10,008.133c<>nānāvaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ
10,008.134a<>ayutāni ca tatrāsan prayutāny arbudāni ca
10,008.134c<>rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām
10,008.135a<>muditānāṃ vitṛptānāṃ tasmin mahati vaiśase
10,008.135c<>sametāni bahūny āsan bhūtāni ca janādhipa
10,008.136a<>pratyūṣakāle śibirāt pratigantum iyeṣa saḥ
10,008.136c<>nṛśoṇitāvasiktasya drauṇer āsīd asitsaruḥ
10,008.136e<>pāṇinā saha saṃśliṣṭa ekībhūta iva prabho
10,008.137a<>sa niḥśeṣān arīn kṛtvā virarāja janakṣaye
10,008.137c<>yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ
10,008.138a<>yathāpratijñaṃ tat karma kṛtvā drauṇāyaniḥ prabho
10,008.138c<>durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ
10,008.139a<>yathaiva saṃsuptajane śibire prāviśan niśi
10,008.139c<>tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ
10,008.140a<>niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān
10,008.140c<>ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho
10,008.141a<>tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā
10,008.141c<>pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ
10,008.141e<>prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān
10,008.142a<>evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye
10,008.142c<>prasuptānāṃ pramattānām āsīt subhṛśadāruṇā
10,008.143a<>asaṃśayaṃ hi kālasya paryāyo duratikramaḥ
10,008.143c<>tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam
10,008.144<>dhṛtarāṣṭra uvāca
10,008.144a<>prāg eva sumahat karma drauṇir etan mahārathaḥ
10,008.144c<>nākarod īdṛśaṃ kasmān matputravijaye dhṛtaḥ
10,008.145a<>atha kasmād dhate kṣatre karmedaṃ kṛtavān asau
10,008.145c<>droṇaputro maheṣvāsas tan me śaṃsitum arhasi
10,008.146<>saṃjaya uvāca
10,008.146a<>teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana
10,008.146c<>asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmataḥ
10,008.147a<>sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam
10,008.147c<>na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ
10,008.148a<>etad īdṛśakaṃ vṛttaṃ rājan suptajane vibho
10,008.148c<>tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam
10,008.148e<>diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ
10,008.149a<>paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ
10,008.149c<>idaṃ harṣāc ca sumahad ādade vākyam uttamam
10,008.150a<>pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ
10,008.150c<>somakā matsyaśeṣāś ca sarve vinihatā mayā
10,008.151a<>idānīṃ kṛtakṛtyāḥ sma yāma tatraiva māciram
10,008.151c<>yadi jīvati no rājā tasmai śaṃsāmahe priyam
10,009.001<>saṃjaya uvāca
10,009.001a<>te hatvā sarvapāñcālān draupadeyāṃś ca sarvaśaḥ
10,009.001c<>agacchan sahitās tatra yatra duryodhano hataḥ
10,009.002a<>gatvā cainam apaśyaṃs te kiṃ cit prāṇaṃ narādhipam
10,009.002c<>tato rathebhyaḥ praskandya parivavrus tavātmajam
10,009.003a<>taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam
10,009.003c<>vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale
10,009.004a<>vṛtaṃ samantād bahubhiḥ śvāpadair ghoradarśanaiḥ
10,009.004c<>śālāvṛkagaṇaiś caiva bhakṣayiṣyadbhir antikāt
10,009.005a<>nivārayantaṃ kṛcchrāt tāñ śvāpadān saṃcikhādiṣūn
10,009.005c<>viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍhavedanam
10,009.006a<>taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam
10,009.006c<>hataśiṣṭās trayo vīrāḥ śokārtāḥ paryavārayan
10,009.006e<>aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
10,009.007a<>tais tribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ
10,009.007c<>śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ
10,009.008a<>te taṃ śayānaṃ saṃprekṣya rājānam atathocitam
10,009.008a*0040_01<>duḥkhād aśrūṇy amuñcanta niḥśvāsaparamā nṛpaḥ
10,009.008c<>aviṣahyena duḥkhena tatas te rurudus trayaḥ
10,009.009a<>tatas te rudhiraṃ hastair mukhān nirmṛjya tasya ha
10,009.009c<>raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan
10,009.010<>kṛpa uvāca
10,009.010a<>na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ
10,009.010c<>ekādaśacamūbhartā śete duryodhano hataḥ
10,009.011a<>paśya cāmīkarābhasya cāmīkaravibhūṣitām
10,009.011c<>gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi
10,009.012a<>iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe
10,009.012c<>svargāyāpi vrajantaṃ hi na jahāti yaśasvinam
10,009.013a<>paśyemāṃ saha vīreṇa jāmbūnadavibhūṣitām
10,009.013c<>śayānāṃ śayane dharme bhāryāṃ prītimatīm iva
10,009.014a<>yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ
10,009.014c<>sa hato grasate pāṃsūn paśya kālasya paryayam
10,009.015a<>yenājau nihatā bhūmāv aśerata purā dviṣaḥ
10,009.015c<>sa bhūmau nihataḥ śete kururājaḥ parair ayam
10,009.016a<>bhayān namanti rājāno yasya sma śatasaṃghaśaḥ
10,009.016c<>sa vīraśayane śete kravyādbhiḥ parivāritaḥ
10,009.017a<>upāsata nṛpāḥ pūrvam arthahetor yam īśvaram
10,009.017c<>dhik sadyo nihataḥ śete paśya kālasya paryayam
10,009.017c*0041_01<>tam upāsyanty araṇye 'dya mṛgagomāyavaḥ sma ha
10,009.017c*0042_01<>upāsate ca taṃ hy adya kravyādā māṃsahetavaḥ
10,009.017c*0043_01<>tam upāsanta kauravyaṃ kravyādā māṃsagṛddhinaḥ
10,009.018<>saṃjaya uvāca
10,009.018a<>taṃ śayānaṃ nṛpaśreṣṭhaṃ tato bharatasattama
10,009.018c<>aśvatthāmā samālokya karuṇaṃ paryadevayat
10,009.019a<>āhus tvāṃ rājaśārdūla mukhyaṃ sarvadhanuṣmatām
10,009.019c<>dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha
10,009.020a<>kathaṃ vivaram adrākṣīd bhīmasenas tavānagha
10,009.020c<>balinaḥ kṛtino nityaṃ sa ca pāpātmavān nṛpa
10,009.021a<>kālo nūnaṃ mahārāja loke 'smin balavattaraḥ
10,009.021c<>paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge
10,009.022a<>kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ
10,009.022c<>nikṛtyā hatavān mando nūnaṃ kālo duratyayaḥ
10,009.023a<>dharmayuddhe hy adharmeṇa samāhūyaujasā mṛdhe
10,009.023c<>gadayā bhīmasenena nirbhinne sakthinī tava
10,009.024a<>adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ
10,009.024c<>yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram
10,009.024c*0044_01<>dhig astu tasya pāpasya mithyā dharmiṣṭhavādinaḥ
10,009.024c*0044_02<>idaṃ pāpaṃ bhīmasenaḥ kṛtavāñ chadmanā ca yat
10,009.025a<>yuddheṣv apavadiṣyanti yodhā nūnaṃ vṛkodaram
10,009.025c<>yāvat sthāsyanti bhūtāni nikṛtyā hy asi pātitaḥ
10,009.026a<>nanu rāmo 'bravīd rājaṃs tvāṃ sadā yadunandanaḥ
10,009.026c<>duryodhanasamo nāsti gadayā iti vīryavān
10,009.027a<>ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata
10,009.027c<>suśiṣyo mama kauravyo gadāyuddha iti prabho
10,009.028a<>yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ
10,009.028c<>hatasyābhimukhasyājau prāptas tvam asi tāṃ gatim
10,009.029a<>duryodhana na śocāmi tvām ahaṃ puruṣarṣabha
10,009.029c<>hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te
10,009.029c*0045_01<>yāv anāthau kṛtau vīra tvayā nāthena vadhyatā
10,009.029e<>bhikṣukau vicariṣyete śocantau pṛthivīm imām
10,009.030a<>dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim
10,009.030c<>dharmajñamāninau yau tvāṃ vadhyamānam upekṣatām
10,009.031a<>pāṇḍavāś cāpi te sarve kiṃ vakṣyanti narādhipān
10,009.031c<>kathaṃ duryodhano 'smābhir hata ity anapatrapāḥ
10,009.032a<>dhanyas tvam asi gāndhāre yas tvam āyodhane hataḥ
10,009.032c<>prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha
10,009.033a<>hataputrā hi gāndhārī nihatajñātibāndhavā
10,009.033c<>prajñācakṣuś ca durdharṣaḥ kāṃ gatiṃ pratipatsyate
10,009.034a<>dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham
10,009.034c<>ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam
10,009.035a<>dātāraṃ sarvakāmānāṃ rakṣitāraṃ prajāhitam
10,009.035c<>yad vayaṃ nānugacchāmas tvāṃ dhig asmān narādhamān
10,009.036a<>kṛpasya tava vīryeṇa mama caiva pituś ca me
10,009.036c<>sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca
10,009.037a<>bhavatprasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ
10,009.037c<>avāptāḥ kratavo mukhyā bahavo bhūridakṣiṇāḥ
10,009.038a<>kutaś cāpīdṛśaṃ sārtham upalapsyāmahe vayam
10,009.038c<>yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān
10,009.039a<>vayam eva trayo rājan gacchantaṃ paramāṃ gatim
10,009.039c<>yad vai tvāṃ nānugacchāmas tena tapsyāmahe vayam
10,009.040a<>tvatsvargahīnā hīnārthāḥ smarantaḥ sukṛtasya te
10,009.040c<>kiṃ nāma tad bhavet karma yena tvānuvrajema vai
10,009.041a<>duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām
10,009.041c<>hīnānāṃ nas tvayā rājan kutaḥ śāntiḥ kutaḥ sukham
10,009.042a<>gatvaitāṃs tu mahārāja sametya tvaṃ mahārathān
10,009.042c<>yathāśreṣṭhaṃ yathājyeṣṭhaṃ pūjayer vacanān mama
10,009.043a<>ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām
10,009.043c<>hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa
10,009.044a<>pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham
10,009.044c<>saindhavaṃ somadattaṃ ca bhūriśravasam eva ca
10,009.045a<>tathā pūrvagatān anyān svargaṃ pārthivasattamān
10,009.045c<>asmad vākyāt pariṣvajya pṛcchethās tvam anāmayam
10,009.046a<>ity evam uktvā rājānaṃ bhagnasaktham acetasam
10,009.046c<>aśvatthāmā samudvīkṣya punar vacanam abravīt
10,009.047a<>duryodhana jīvasi ced vācaṃ śrotrasukhāṃ śṛṇu
10,009.047c<>sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās trayo vayam
10,009.048a<>te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ
10,009.048c<>ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatas tathā
10,009.049a<>draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ
10,009.049c<>pāñcālā nihatāḥ sarve matsyaśeṣaṃ ca bhārata
10,009.050a<>kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ
10,009.050c<>sauptike śibiraṃ teṣāṃ hataṃ sanaravāhanam
10,009.051a<>mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate
10,009.051c<>praviśya śibiraṃ rātrau paśumāreṇa māritaḥ
10,009.052a<>duryodhanas tu tāṃ vācaṃ niśamya manasaḥ priyām
10,009.052c<>pratilabhya punaś ceta idaṃ vacanam abravīt
10,009.053a<>na me 'karot tad gāṅgeyo na karṇo na ca te pitā
10,009.053c<>yat tvayā kṛpabhojābhyāṃ sahitenādya me kṛtam
10,009.054a<>sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā
10,009.054c<>tena manye maghavatā samam ātmānam adya vai
10,009.055a<>svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ
10,009.055c<>ity evam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ
10,009.055c*0046_01<>samutsṛṣṭeṣu vidhinā prāṇeṣu gaganaṃ gate
10,009.055c*0046_02<>vidyuttejaḥsamaḥ prāyāt kṛpādyāḥ kautukānvitāḥ
10,009.055c*0047_01<>ākrāmata divaṃ puṇyāṃ śarīraṃ kṣitim āviśat
10,009.055c*0047_02<>evaṃ te nidhanaṃ yātaḥ putro duryodhano nṛpa
10,009.055c*0047_03<>agre yātvā raṇe śūraḥ paścād vinihataḥ paraiḥ
10,009.055e<>prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat
10,009.056a<>tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam
10,009.056a*0048_01<>vimānasaṃstham ākāśe dadṛśus te suyodhanam
10,009.056a*0048_02<>aindrair gaṇaiḥ parivṛtaṃ divyamālyānulepanam
10,009.056a*0048_03<>sādhu sādhv iti bhāṣantaṃ kṛpādīnāṃ punaḥ punaḥ
10,009.056c<>punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān
10,009.057a<>ity evaṃ tava putrasya niśamya karuṇāṃ giram
10,009.057c<>pratyūṣakāle śokārtaḥ prādhāvaṃ nagaraṃ prati
10,009.057c*0049_01<>evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ
10,009.057c*0049_02<>ghoro viśasano raudro rājan durmantrite tava
10,009.058a<>tava putre gate svargaṃ śokārtasya mamānagha
10,009.058c<>ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai
10,009.059<>vaiśaṃpāyana uvāca
10,009.059a<>iti śrutvā sa nṛpatiḥ putrajñātivadhaṃ tadā
10,009.059c<>niḥśvasya dīrgham uṣṇaṃ ca tataś cintāparo 'bhavat
10,010.000*0050_01<>nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
10,010.000*0050_02<>devīṃ sarasvatīṃ caiva tato jayam udīrayet
10,010.001<>vaiśaṃpāyana uvāca
10,010.001a<>tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ
10,010.001c<>śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam
10,010.002a<>draupadeyā mahārāja drupadasyātmajaiḥ saha
10,010.002c<>pramattā niśi viśvastāḥ svapantaḥ śibire svake
10,010.003a<>kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca
10,010.003c<>aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi
10,010.004a<>etair naragajāśvānāṃ prāsaśaktiparaśvadhaiḥ
10,010.004c<>sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam
10,010.004c*0051_01<>vighuṣṭanānāvihagaphalabhārānatasya ha
10,010.005a<>chidyamānasya mahato vanasyeva paraśvadhaiḥ
10,010.005c<>śuśruve sumahāñ śabdo balasya tava bhārata
10,010.006a<>aham eko 'vaśiṣṭas tu tasmāt sainyān mahīpate
10,010.006c<>muktaḥ kathaṃ cid dharmātman vyagrasya kṛtavarmaṇaḥ
10,010.007a<>tac chrutvā vākyam aśivaṃ kuntīputro yudhiṣṭhiraḥ
10,010.007c<>papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ
10,010.008a<>taṃ patantam abhikramya parijagrāha sātyakiḥ
10,010.008c<>bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau
10,010.009a<>labdhacetās tu kaunteyaḥ śokavihvalayā girā
10,010.009c<>jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ
10,010.010a<>durvidā gatir arthānām api ye divyacakṣuṣaḥ
10,010.010c<>jīyamānā jayanty anye jayamānā vayaṃ jitāḥ
10,010.011a<>hatvā bhrātṝn vayasyāṃś ca pitṝn putrān suhṛdgaṇān
10,010.011c<>bandhūn amātyān pautrāṃś ca jitvā sarvāñ jitā vayam
10,010.012a<>anartho hy arthasaṃkāśas tathārtho 'narthadarśanaḥ
10,010.012c<>jayo 'yam ajayākāro jayas tasmāt parājayaḥ
10,010.013a<>yaṃ jitvā tapyate paścād āpanna iva durmatiḥ
10,010.013c<>kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ
10,010.014a<>yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe
10,010.014c<>nirjitair apramattair hi vijitā jitakāśinaḥ
10,010.015a<>karṇinālīkadaṃṣṭrasya khaḍgajihvasya saṃyuge
10,010.015c<>cāpavyāttasya raudrasya jyātalasvananādinaḥ
10,010.016a<>kruddhasya narasiṃhasya saṃgrāmeṣv apalāyinaḥ
10,010.016c<>ye vyamucyanta karṇasya pramādāt ta ime hatāḥ
10,010.017a<>rathahradaṃ śaravarṣormimantaṃ; ratnācitaṃ vāhanarājiyuktam
10,010.017c<>śaktyṛṣṭimīnadhvajanāganakraṃ; śarāsanāvartamaheṣuphenam
10,010.018a<>saṃgrāmacandrodayavegavelaṃ; droṇārṇavaṃ jyātalanemighoṣam
10,010.018c<>ye terur uccāvacaśastranaubhis; te rājaputrā nihatāḥ pramādāt
10,010.019a<>na hi pramādāt paramo 'sti kaś cid; vadho narāṇām iha jīvaloke
10,010.019c<>pramattam arthā hi naraṃ samantāt; tyajanty anarthāś ca samāviśanti
10,010.020a<>dhvajottamāgrocchritadhūmaketuṃ; śarārciṣaṃ kopamahāsamīram
10,010.020c<>mahādhanurjyātalanemighoṣaṃ; tanutranānāvidhaśastrahomam
10,010.021a<>mahācamūkakṣavarābhipannaṃ; mahāhave bhīṣmamahādavāgnim
10,010.021c<>ye sehur āttāyataśastravegaṃ; te rājaputrā nihatāḥ pramādāt
10,010.022a<>na hi pramattena nareṇa labhyā; vidyā tapaḥ śrīr vipulaṃ yaśo vā
10,010.022c<>paśyāpramādena nihatya śatrūn; sarvān mahendraṃ sukham edhamānam
10,010.023a<>indropamān pārthivaputrapautrān; paśyāviśeṣeṇa hatān pramādāt
10,010.023c<>tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ; sannāḥ kunadyām iva helamānāḥ
10,010.023e<>amarṣitair ye nihatāḥ śayānā; niḥsaṃśayaṃ te tridivaṃ prapannāḥ
10,010.024a<>kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ; śokārṇave sādya vinaṅkṣyatīti
10,010.024c<>bhrātṝṃś ca putrāṃś ca hatān niśamya; pāñcālarājaṃ pitaraṃ ca vṛddham
10,010.024e<>dhruvaṃ visaṃjñā patitā pṛthivyāṃ; sā śeṣyate śokakṛśāṅgayaṣṭiḥ
10,010.025a<>tac chokajaṃ duḥkham apārayantī; kathaṃ bhaviṣyaty ucitā sukhānām
10,010.025c<>putrakṣayabhrātṛvadhapraṇunnā; pradahyamāneva hutāśanena
10,010.026a<>ity evam ārtaḥ paridevayan sa; rājā kurūṇāṃ nakulaṃ babhāṣe
10,010.026c<>gacchānayainām iha mandabhāgyāṃ; samātṛpakṣām iti rājaputrīm
10,010.027a<>mādrīsutas tat parigṛhya vākyaṃ; dharmeṇa dharmapratimasya rājñaḥ
10,010.027c<>yayau rathenālayam āśu devyāḥ; pāñcālarājasya ca yatra dārāḥ
10,010.028a<>prasthāpya mādrīsutam ājamīḍhaḥ; śokārditas taiḥ sahitaḥ suhṛdbhiḥ
10,010.028c<>rorūyamāṇaḥ prayayau sutānām; āyodhanaṃ bhūtagaṇānukīrṇam
10,010.029a<>sa tat praviśyāśivam ugrarūpaṃ; dadarśa putrān suhṛdaḥ sakhīṃś ca
10,010.029c<>bhūmau śayānān rudhirārdragātrān; vibhinnabhagnāpahṛtottamāṅgān
10,010.030a<>sa tāṃs tu dṛṣṭvā bhṛśam ārtarūpo; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
10,010.030c<>uccaiḥ pracukrośa ca kauravāgryaḥ; papāta corvyāṃ sagaṇo visaṃjñaḥ
10,011.001<>vaiśaṃpāyana uvāca
10,011.001a<>sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃs tathā
10,011.001c<>mahāduḥkhaparītātmā babhūva janamejaya
10,011.002a<>tatas tasya mahāñ śokaḥ prādurāsīn mahātmanaḥ
10,011.002c<>smarataḥ putrapautrāṇāṃ bhrātṝṇāṃ svajanasya ha
10,011.003a<>tam aśruparipūrṇākṣaṃ vepamānam acetasam
10,011.003c<>suhṛdo bhṛśasaṃvignāḥ sāntvayāṃ cakrire tadā
10,011.003c*0052_01<>kṛtvā tu vidhivat teṣāṃ putrāṇām amitaujasām
10,011.003c*0052_02<>pretakāryāṇi sarveṣāṃ babhūva bhṛśaduḥkhitaḥ
10,011.004a<>tatas tasmin kṣaṇe kālye rathenādityavarcasā
10,011.004a*0053_01<>tasmin muhūrte javanair vājibhir hemamālibhiḥ
10,011.004c<>nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā
10,011.005a<>upaplavyagatā sā tu śrutvā sumahad apriyam
10,011.005c<>tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat
10,011.006a<>kampamāneva kadalī vātenābhisamīritā
10,011.006c<>kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi
10,011.007a<>babhūva vadanaṃ tasyāḥ sahasā śokakarśitam
10,011.007c<>phullapadmapalāśākṣyās tamodhvasta ivāṃśumān
10,011.008a<>tatas tāṃ patitāṃ dṛṣṭvā saṃrambhī satyavikramaḥ
10,011.008c<>bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ
10,011.009a<>sā samāśvāsitā tena bhīmasenena bhāminī
10,011.009c<>rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt
10,011.010a<>diṣṭyā rājaṃs tvam adyemām akhilāṃ bhokṣyase mahīm
10,011.010c<>ātmajān kṣatradharmeṇa saṃpradāya yamāya vai
10,011.011a<>diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam
10,011.011b@001_0001<>rājan rājyaṃ pradāya tvam anujānāṃ mayā saha
10,011.011b@001_0002<>vanaṃ vraja parityajya kaṣṭāṃ rājyaspṛhāṃ vibho
10,011.011b@001_0003<>evaṃvidhaṃ phalaṃ kaṣṭaṃ rājyasya kaṭukodayam
10,011.011b@001_0004<>yatra jñātivadhaṃ kṛtvā rājyena sukham īpsyate
10,011.011b@001_0005<>yadartham iṣyate rājyaṃ bhogāś cārthā dhanāni ca
10,011.011b@001_0006<>drauṇirūpeṇa daivena hatāḥ paśuvad eva te
10,011.011b@001_0007<>nūnaṃ vajreṇa ghaṭitaṃ hṛdayaṃ tava pārthiva
10,011.011b@001_0008<>tathā hi mandabhāgyāyā mama duḥkhāni sarvadā
10,011.011b@001_0009<>paśyantyā lokanāthebhyo bhartṛbhyaḥ surasaṃmite
10,011.011b@001_0010<>smṛtvā teṣāṃ sukhaṃ cādya yauvanaṃ ca narādhipa
10,011.011b@001_0011<>ceṣṭāś ca vividhās teṣāṃ vayaḥkālānurūpikāḥ
10,011.011b@001_0012<>kathaṃ śakṣyasi rājendra muhūrtam api jīvitum
10,011.011b@001_0013<>bhrātaro mama rājendra bhṛtyā iva vaśe tava
10,011.011b@001_0014<>tān apaśyan kathaṃ rājan bhaviṣyasi vicintya vai
10,011.011b@001_0015<>katham āsthāya kāle tvaṃ ratiṃ prāpsyasi pārthiva
10,011.011b@001_0016<>putrapautrair vihīno hi śyālair bandhubhir eva ca
10,011.011b@001_0017<>bāndhavaiḥ kṛtakṛtyaiś ca suhṛdbhir jñātibhis tathā
10,011.011b@001_0018<>atha vā rājyalabdhastho bhogecchaḥ kṛpaṇo 'si cet
10,011.011b@001_0019<>kāmaṃ te 'stu yathājoṣam ahaṃ tyakṣyāmi jīvitam
10,011.011b@001_0020<>citāṃ kuruta me kṣipraṃ pravekṣyāmi hutāśanam
10,011.011b@001_0021<>na kariṣyatha me jātu vacanaṃ hy etad eva hi
10,011.011b@001_0022<>viṣeṇa rajjvā pātena parityakṣyāmi jīvitam
10,011.011b@001_0023<>tasya pāpakṛto drauṇer jīvato jīvitaṃ na me
10,011.011b@001_0024<>nimeṣam api ca sthātuṃ kathaṃ yuktaṃ nareśvara
10,011.011b@001_0025<>ihaiva prāyam āsiṣye darbhān saṃstara vā śubhe
10,011.011b@001_0026<>vajrapātopamaṃ duḥkhaṃ sāhaṃ śakṣye kathaṃ tv aham
10,011.011b@001_0027<>hā heti paridevantyāḥ smṛtvā putrāṃs tathāgatān
10,011.011b@001_0028<>maraṇaṃ sarvathā śreṣṭhaṃ na tu me jīvitaṃ kṣamam
10,011.011b@001_0029<>yena me niśi suptasya bhrātṛvargasya pārthiva
10,011.011b@001_0030<>jīvitaṃ dū[hṛ]tam eveha paśūnām iva tasya tu
10,011.011b@001_0031<>jīvato jīvituṃ nāhaṃ dhārayiṣye muhūrtakam
10,011.011b@001_0032<>eṣā tyajāmy ahaṃ prāya āsthāyedaṃ tavāgrataḥ
10,011.011c<>avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi
10,011.012a<>ātmajāṃs tena dharmeṇa śrutvā śūrān nipātitān
10,011.012c<>upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi
10,011.013a<>prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā
10,011.013c<>śokas tapati māṃ pārtha hutāśana ivāśayam
10,011.014a<>tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe
10,011.014c<>hriyate sānubandhasya yudhi vikramya jīvitam
10,011.015a<>ihaiva prāyam āsiṣye tan nibodhata pāṇḍavāḥ
10,011.015c<>na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ
10,011.016a<>evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat
10,011.016c<>yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī
10,011.017a<>dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām
10,011.017c<>pratyuvāca sa dharmātmā draupadīṃ cārudarśanām
10,011.018a<>dharmyaṃ dharmeṇa dharmajñe prāptās te nidhanaṃ śubhe
10,011.018c<>putrās te bhrātaraś caiva tān na śocitum arhasi
10,011.018c*0054_01<>taṃ śrutvāgatamanyutatkampamānābhyapadyata(sic)
10,011.019a<>droṇaputraḥ sa kalyāṇi vanaṃ dūram ito gataḥ
10,011.019c<>tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane
10,011.020<>draupady uvāca
10,011.020a<>droṇaputrasya sahajo maṇiḥ śirasi me śrutaḥ
10,011.020c<>nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam
10,011.020e<>rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ
10,011.021<>vaiśaṃpāyana uvāca
10,011.021a<>ity uktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā
10,011.021c<>bhīmasenam athābhyetya kupitā vākyam abravīt
10,011.022a<>trātum arhasi māṃ bhīma kṣatradharmam anusmaran
10,011.022c<>jahi taṃ pāpakarmāṇaṃ śambaraṃ maghavān iva
10,011.022e<>na hi te vikrame tulyaḥ pumān astīha kaś cana
10,011.023a<>śrutaṃ tat sarvalokeṣu paramavyasane yathā
10,011.023c<>dvīpo 'bhūs tvaṃ hi pārthānāṃ nagare vāraṇāvate
10,011.023e<>hiḍimbadarśane caiva tathā tvam abhavo gatiḥ
10,011.024a<>tathā virāṭanagare kīcakena bhṛśārditām
10,011.024c<>mām apy uddhṛtavān kṛcchrāt paulomīṃ maghavān iva
10,011.025a<>yathaitāny akṛthāḥ pārtha mahākarmāṇi vai purā
10,011.025c<>tathā drauṇim amitraghna vinihatya sukhī bhava
10,011.025c*0055_01<>visphārya saśaraṃ cāpaṃ tūrṇam aśvāṃś ca nodayan
10,011.025c*0055_02<>taṃ pāpaṃ puruṣavyāghra vinihatya sukhī bhava
10,011.026a<>tasyā bahuvidhaṃ duḥkhān niśamya paridevitam
10,011.026c<>nāmarṣayata kaunteyo bhīmaseno mahābalaḥ
10,011.027a<>sa kāñcanavicitrāṅgam āruroha mahāratham
10,011.027c<>ādāya ruciraṃ citraṃ samārgaṇaguṇaṃ dhanuḥ
10,011.028a<>nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ
10,011.028c<>visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat
10,011.029a<>te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ
10,011.029c<>vegena tvaritā jagmur harayaḥ śīghragāminaḥ
10,011.030a<>śibirāt svād gṛhītvā sa rathasya padam acyutaḥ
10,011.030c<>droṇaputrarathasyāśu yayau mārgeṇa vīryavān
10,012.001<>vaiśaṃpāyana uvāca
10,012.001a<>tasmin prayāte durdharṣe yadūnām ṛṣabhas tataḥ
10,012.001c<>abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram
10,012.002a<>eṣa pāṇḍava te bhrātā putraśokam apārayan
10,012.002c<>jighāṃsur drauṇim ākrande yāti bhārata bhārataḥ
10,012.003a<>bhīmaḥ priyas te sarvebhyo bhrātṛbhyo bharatarṣabha
10,012.003c<>taṃ kṛcchragatam adya tvaṃ kasmān nābhyavapadyase
10,012.003c*0056_01<>syās tu me paramaṃ guhyaṃ śrutvā ca kriyatāṃ punaḥ
10,012.003c*0057_01<>taṃ prayāntaṃ mahābāhuṃ bhīmasenaṃ mahābalam
10,012.003c*0057_02<>droṇaputravadhaprepsuṃ kasmān nābhyavapatsyase
10,012.003c*0057_03<>sa hi krodhaparītātmā śāṃkaraṃ vapur āsthitaḥ
10,012.003c*0057_04<>avadhyaḥ sarvalokānāṃ drauṇiḥ paramakopanaḥ
10,012.003c*0057_05<>krodhena paramāviṣṭaṃ bhīmaṃ putravadhārditam
10,012.003c*0057_06<>dṛṣṭamātreṇa taṃ śūro vadhiṣyati mahāstravit
10,012.003c*0057_07<>sa śūraḥ sa ca vikrāntaḥ samanyur nāśayiṣyati
10,012.003c*0057_08<>tasmād bhīmaṃ mahārāja prayāma bharatarṣabha
10,012.004a<>yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ
10,012.004c<>astraṃ brahmaśiro nāma dahed yat pṛthivīm api
10,012.005a<>tan mahātmā mahābhāgaḥ ketuḥ sarvadhanuṣmatām
10,012.005c<>pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam
10,012.006a<>tatputro 'syaivam evainam anvayācad amarṣaṇaḥ
10,012.006a*0058_01<>athārjunasya saṃprāptaṃ dṛṣṭvā brahmaśiras tathā
10,012.006a*0058_02<>tam uvāca svapitaram aśvatthāmā mahābalaḥ
10,012.006a*0058_03<>krodhena mahatāviṣṭo dṛṣṭvā snehaviparyayam
10,012.006a*0058_04<>putro 'haṃ guṇavāṃs tāta kimarthaṃ me na dattavān
10,012.006a*0058_05<>brahmāstraṃ sarahasyaṃ ca arjunāyopapāditam
10,012.006a*0058_06<>taṃ kruddham iti sa jñātvā putrasnehāc ca bhārata
10,012.006c<>tataḥ provāca putrāya nātihṛṣṭamanā iva
10,012.007a<>viditaṃ cāpalaṃ hy āsīd ātmajasya mahātmanaḥ
10,012.007a*0059_01<>kruddharūpasya śūrasya vīrasyāpy atyamarṣiṇaḥ
10,012.007c<>sarvadharmavid ācāryo nānviṣat satataṃ sutam
10,012.008a<>paramāpadgatenāpi na sma tāta tvayā raṇe
10,012.008c<>idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ
10,012.009a<>ity uktavān guruḥ putraṃ droṇaḥ paścād athoktavān
10,012.009c<>na tvaṃ jātu satāṃ mārge sthāteti puruṣarṣabha
10,012.010a<>sa tad ājñāya duṣṭātmā pitur vacanam apriyam
10,012.010c<>nirāśaḥ sarvakalyāṇaiḥ śocan paryapatan mahīm
10,012.011a<>tatas tadā kuruśreṣṭha vanasthe tvayi bhārata
10,012.011c<>avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ
10,012.012a<>sa kadā cit samudrānte vasan drāravatīm anu
10,012.012c<>eka ekaṃ samāgamya mām uvāca hasann iva
10,012.013a<>yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ
10,012.013c<>agastyād bhāratācāryaḥ pratyapadyata me pitā
10,012.014a<>astraṃ brahmaśiro nāma devagandharvapūjitam
10,012.014c<>tad adya mayi dāśārha yathā pitari me tathā
10,012.015a<>asmattas tad upādāya divyam astraṃ yadūttama
10,012.015c<>mamāpy astraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe
10,012.016a<>sa rājan prīyamāṇena mayāpy uktaḥ kṛtāñjaliḥ
10,012.016c<>yācamānaḥ prayatnena matto 'straṃ bharatarṣabha
10,012.017a<>devadānavagandharvamanuṣyapatagoragāḥ
10,012.017c<>na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ
10,012.018a<>idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā
10,012.018c<>yad yad icchasi ced astraṃ mattas tat tad dadāni te
10,012.019a<>yac chaknoṣi samudyantuṃ prayoktum api vā raṇe
10,012.019c<>tad gṛhāṇa vināstreṇa yan me dātum abhīpsasi
10,012.020a<>sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam
10,012.020c<>vavre cakraṃ mahābāho spardhamāno mayā saha
10,012.021a<>gṛhāṇa cakram ity ukto mayā tu tadanantaram
10,012.021c<>jagrāhopetya sahasā cakraṃ savyena pāṇinā
10,012.021e<>na caitad aśakat sthānāt saṃcālayitum acyuta
10,012.022a<>atha tad dakṣiṇenāpi grahītum upacakrame
10,012.022c<>sarvayatnena tenāpi gṛhṇann etad akalpayat
10,012.023a<>tataḥ sarvabalenāpi yac caitan na śaśāka saḥ
10,012.023c<>uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ
10,012.023e<>kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata
10,012.024a<>nivṛttam atha taṃ tasmād abhiprāyād vicetasam
10,012.024c<>aham āmantrya susnigdham aśvatthāmānam abruvam
10,012.025a<>yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ
10,012.025c<>gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ
10,012.026a<>yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim
10,012.026c<>dvaṃdvayuddhe parājiṣṇus toṣayām āsa śaṃkaram
10,012.027a<>yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi
10,012.027c<>nādeyaṃ yasya me kiṃ cid api dārāḥ sutās tathā
10,012.028a<>tenāpi suhṛdā brahman pārthenākliṣṭakarmaṇā
10,012.028c<>noktapurvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase
10,012.029a<>brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam
10,012.029c<>himavatpārśvam abhyetya yo mayā tapasārcitaḥ
10,012.030a<>samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata
10,012.030c<>sanatkumāras tejasvī pradyumno nāma me sutaḥ
10,012.031a<>tenāpy etan mahad divyaṃ cakram apratimaṃ mama
10,012.031c<>na prārthitam abhūn mūḍha yad idaṃ prārthitaṃ tvayā
10,012.032a<>rāmeṇātibalenaitan noktapūrvaṃ kadā cana
10,012.032c<>na gadena na sāmbena yad idaṃ prārthitaṃ tvayā
10,012.033a<>dvārakāvāsibhiś cānyair vṛṣṇyandhakamahārathaiḥ
10,012.033c<>noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā
10,012.034a<>bhāratācāryaputraḥ san mānitaḥ sarvayādavaiḥ
10,012.034a*0060_01<>dhāraṇe na samarthas tvaṃ kutaḥ kṣeptuṃ mahāhave
10,012.034c<>cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase
10,012.035a<>evam ukto mayā drauṇir mām idaṃ pratyuvāca ha
10,012.035c<>prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayety uta
10,012.036a<>tatas te prārthitaṃ cakraṃ devadānavapūjitam
10,012.036c<>ajeyaḥ syām iti vibho satyam etad bravīmi te
10,012.037a<>tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava
10,012.037c<>pratiyāsyāmi govinda śivenābhivadasva mām
10,012.038a<>etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam
10,012.038c<>cakram apraticakreṇa bhuvi nānyo 'bhipadyate
10,012.039a<>etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca
10,012.039c<>ādāyopayayau bālo ratnāni vividhāni ca
10,012.040a<>sa saṃrambhī durātmā ca capalaḥ krūra eva ca
10,012.040c<>veda cāstraṃ brahmaśiras tasmād rakṣyo vṛkodaraḥ
10,013.001<>vaiśaṃpāyana uvāca
10,013.001a<>evam uktvā yudhāṃ śreṣṭhaḥ sarvayādavanandanaḥ
10,013.001c<>sarvāyudhavaropetam āruroha mahāratham
10,013.001e<>yuktaṃ paramakāmbojais turagair hemamālibhiḥ
10,013.002a<>ādityodayavarṇasya dhuraṃ rathavarasya tu
10,013.002c<>dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato 'vahat
10,013.002e<>pārṣṇivāhau tu tasyāstāṃ meghapuṣpabalāhakau
10,013.003a<>viśvakarmakṛtā divyā nānāratnavibhūṣitā
10,013.003c<>ucchriteva rathe māyā dhvajayaṣṭir adṛśyata
10,013.004a<>vainateyaḥ sthitas tasyāṃ prabhāmaṇḍalaraśmivān
10,013.004c<>tasya satyavataḥ ketur bhujagārir adṛśyata
10,013.005a<>anvārohad dhṛṣīkeśaḥ ketuḥ sarvadhanuṣmatām
10,013.005c<>arjunaḥ satyakarmā ca kururājo yudhiṣṭhiraḥ
10,013.006a<>aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau
10,013.006c<>rathasthaṃ śārṅgadhanvānam aśvināv iva vāsavam
10,013.007a<>tāv upāropya dāśārhaḥ syandanaṃ lokapūjitam
10,013.007c<>pratodena javopetān paramāśvān acodayat
10,013.008a<>te hayāḥ sahasotpetur gṛhītvā syandanottamam
10,013.008c<>āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca
10,013.009a<>vahatāṃ śārṅgadhanvānam aśvānāṃ śīghragāminām
10,013.009c<>prādurāsīn mahāñ śabdaḥ pakṣiṇāṃ patatām iva
10,013.010a<>te samārchan naravyāghrāḥ kṣaṇena bharatarṣabha
10,013.010c<>bhīmasenaṃ maheṣvāsaṃ samanudrutya vegitāḥ
10,013.011a<>krodhadīptaṃ tu kaunteyaṃ dviṣadarthe samudyatam
10,013.011c<>nāśaknuvan vārayituṃ sametyāpi mahārathāḥ
10,013.012a<>sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍhadhanvinām
10,013.012c<>yayau bhāgirathīkacchaṃ haribhir bhṛśavegitaiḥ
10,013.012e<>yatra sma śrūyate drauṇiḥ putrahantā mahātmanām
10,013.013a<>sa dadarśa mahātmānam udakānte yaśasvinam
10,013.013c<>kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha
10,013.014a<>taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam
10,013.014c<>rajasā dhvastakeśāntaṃ dadarśa drauṇim antike
10,013.015a<>tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ
10,013.015c<>bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt
10,013.016a<>sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam
10,013.016c<>bhrātarau pṛṣṭhataś cāsya janārdanarathe sthitau
10,013.016e<>vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata
10,013.017a<>sa tad divyam adīnātmā paramāstram acintayat
10,013.017b*0061_01<>pradhakṣann iva kopena drauṇiḥ paramamanyumān
10,013.017c<>jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā
10,013.017e<>sa tām āpadam āsādya divyam astram udīrayat
10,013.018a<>amṛṣyamāṇas tāñ śūrān divyāyudhadharān sthitān
10,013.018c<>apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ
10,013.019a<>ity uktvā rājaśārdūla droṇaputraḥ pratāpavān
10,013.019c<>sarvalokapramohārthaṃ tad astraṃ pramumoca ha
10,013.020a<>tatas tasyām iṣīkāyāṃ pāvakaḥ samajāyata
10,013.020c<>pradhakṣyann iva lokāṃs trīn kālāntakayamopamaḥ
10,014.001<>vaiśaṃpāyana uvāca
10,014.001a<>iṅgitenaiva dāśārhas tam abhiprāyam āditaḥ
10,014.001c<>drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata
10,014.002a<>arjunārjuna yad divyam astraṃ te hṛdi vartate
10,014.002c<>droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava
10,014.003a<>bhrātṝṇām ātmanaś caiva paritrāṇāya bhārata
10,014.003c<>visṛjaitat tvam apy ājāv astram astranivāraṇam
10,014.004a<>keśavenaivam uktas tu pāṇḍavaḥ paravīrahā
10,014.004c<>avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ
10,014.005a<>pūrvam ācāryaputrāya tato 'nantaram ātmane
10,014.005c<>bhrātṛbhyaś caiva sarvebhyaḥ svastīty uktvā paraṃtapaḥ
10,014.006a<>devatābhyo namaskṛtya gurubhyaś caiva sarvaśaḥ
10,014.006c<>utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām
10,014.007a<>tatas tad astraṃ sahasā sṛṣṭaṃ gāṇḍīvadhanvanā
10,014.007c<>prajajvāla mahārciṣmad yugāntānalasaṃnibham
10,014.008a<>tathaiva droṇaputrasya tad astraṃ tigmatejasaḥ
10,014.008c<>prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam
10,014.009a<>nirghātā bahavaś cāsan petur ulkāḥ sahasraśaḥ
10,014.009c<>mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata
10,014.010a<>saśabdam abhavad vyoma jvālāmālākulaṃ bhṛśam
10,014.010c<>cacāla ca mahī kṛtsnā saparvatavanadrumā
10,014.011a<>te astre tejasā lokāṃs tāpayantī vyavasthite
10,014.011c<>maharṣī sahitau tatra darśayām āsatus tadā
10,014.012a<>nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ
10,014.012c<>ubhau śamayituṃ vīrau bhāradvājadhanaṃjayau
10,014.013a<>tau munī sarvadharmajñau sarvabhūtahitaiṣiṇau
10,014.013c<>dīptayor astrayor madhye sthitau paramatejasau
10,014.014a<>tadantaram anādhṛṣyāv upagamya yaśasvinau
10,014.014c<>āstām ṛṣivarau tatra jvalitāv iva pāvakau
10,014.015a<>prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau
10,014.015c<>astratejaḥ śamayituṃ lokānāṃ hitakāmyayā
10,014.016<>ṛṣī ūcatuḥ
10,014.016a<>nānāśastravidaḥ pūrve ye 'py atītā mahārathāḥ
10,014.016a*0062_01<>saṃjahāra haṃ [śaraṃ] divyaṃ tvaramāṇo mahārathāḥ[thaḥ]
10,014.016c<>naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃ cana
10,014.016c*0063_01<>kim idaṃ sāhasaṃ vīrau kṛtavantau mahātyayam
10,015.001<>vaiśaṃpāyana uvāca
10,015.001a<>dṛṣṭvaiva naraśārdūlas tāv agnisamatejasau
10,015.001a*0064_01<>gāṇḍīvadhanvā saṃcintya prāptakālaṃ mahārathaḥ
10,015.001c<>saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ
10,015.002a<>uvāca vadatāṃ śreṣṭhas tāv ṛṣī prāñjalis tadā
10,015.002c<>prayuktam astram astreṇa śāmyatām iti vai mayā
10,015.003a<>saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ
10,015.003c<>pāpakarmā dhruvaṃ drauṇiḥ pradhakṣyaty astratejasā
10,015.004a<>atra yad dhitam asmākaṃ lokānāṃ caiva sarvathā
10,015.004c<>bhavantau devasaṃkāśau tathā saṃhartum arhataḥ
10,015.005a<>ity uktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ
10,015.005c<>saṃhāro duṣkaras tasya devair api hi saṃyuge
10,015.006a<>visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe
10,015.006c<>na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ
10,015.007a<>brahmatejobhavaṃ tad dhi visṛṣṭam akṛtātmanā
10,015.007c<>na śakyam āvartayituṃ brahmacārivratād ṛte
10,015.008a<>acīrṇabrahmacaryo yaḥ sṛṣṭvāvartayate punaḥ
10,015.008c<>tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati
10,015.009a<>brahmacārī vratī cāpi duravāpam avāpya tat
10,015.009c<>paramavyasanārto 'pi nārjuno 'straṃ vyamuñcata
10,015.010a<>satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ
10,015.010c<>guruvartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ
10,015.011a<>drauṇir apy atha saṃprekṣya tāv ṛṣī purataḥ sthitau
10,015.011c<>na śaśāka punar ghoram astraṃ saṃhartum āhave
10,015.012a<>aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge
10,015.012c<>drauṇir dīnamanā rājan dvaipāyanam abhāṣata
10,015.013a<>uttamavyasanārtena prāṇatrāṇam abhīpsunā
10,015.013c<>mayaitad astram utsṛṣṭaṃ bhīmasenabhayān mune
10,015.014a<>adharmaś ca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā
10,015.014c<>mithyācāreṇa bhagavan bhīmasenena saṃyuge
10,015.015a<>ataḥ sṛṣṭam idaṃ brahman mayāstram akṛtātmanā
10,015.015c<>tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe
10,015.016a<>visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam
10,015.016c<>apāṇḍavāyeti mune vahnitejo 'numantrya vai
10,015.017a<>tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam
10,015.017c<>adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati
10,015.018a<>kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā
10,015.018c<>vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe
10,015.019<>vyāsa uvāca
10,015.019a<>astraṃ brahmaśiras tāta vidvān pārtho dhanaṃjayaḥ
10,015.019c<>utsṛṣṭavān na roṣeṇa na vadhāya tavāhave
10,015.020a<>astram astreṇa tu raṇe tava saṃśamayiṣyatā
10,015.020c<>visṛṣṭam arjunenedaṃ punaś ca pratisaṃhṛtam
10,015.021a<>brahmāstram apy avāpyaitad upadeśāt pitus tava
10,015.021c<>kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ
10,015.022a<>evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ
10,015.022c<>sabhrātṛbandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi
10,015.023a<>astraṃ brahmaśiro yatra paramāstreṇa vadhyate
10,015.023c<>samā dvādaśa parjanyas tad rāṣṭraṃ nābhivarṣati
10,015.024a<>etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ
10,015.024c<>na vihanty etad astraṃ te prajāhitacikīrṣayā
10,015.025a<>pāṇḍavās tvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ
10,015.025c<>tasmāt saṃhara divyaṃ tvam astram etan mahābhuja
10,015.026a<>aroṣas tava caivāstu pārthāḥ santu nirāmayāḥ
10,015.026c<>na hy adharmeṇa rājarṣiḥ pāṇḍavo jetum icchati
10,015.027a<>maṇiṃ caitaṃ prayacchaibhyo yas te śirasi tiṣṭhati
10,015.027c<>etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ
10,015.028<>drauṇir uvāca
10,015.028a<>pāṇḍavair yāni ratnāni yac cānyat kauravair dhanam
10,015.028c<>avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate
10,015.029a<>yam ābadhya bhayaṃ nāsti śastravyādhikṣudhāśrayam
10,015.029c<>devebhyo dānavebhyo vā nāgebhyo vā kathaṃ cana
10,015.030a<>na ca rakṣogaṇabhayaṃ na taskarabhayaṃ tathā
10,015.030c<>evaṃvīryo maṇir ayaṃ na me tyājyaḥ kathaṃ cana
10,015.031a<>yat tu me bhagavān āha tan me kāryam anantaram
10,015.031c<>ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati
10,015.031c*0065_01<>na ca śakto 'smi bhagavan saṃhartuṃ punar udyatam
10,015.031c*0065_02<>etad astram ataś caiva garbheṣu visṛjāmy aham
10,015.031c*0065_03<>na ca vākyaṃ bhagavato na kariṣye mahāmune
10,015.031c*0066_01<>prāha droṇasutaṃ tatra vyāsaḥ paramadurmanāḥ
10,015.031e<>garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam
10,015.032<>vyāsa uvāca
10,015.032a<>evaṃ kuru na cānyā te buddhiḥ kāryā kadā cana
10,015.032c<>garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama
10,015.033<>vaiśaṃpāyana uvāca
10,015.033a<>tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ
10,015.033c<>dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha
10,015.033c*0067_01<>tam uvāca hṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ
10,015.033c*0067_02<>bhaviṣyam ekam utsṛjya garbheṣv astraṃ nipātyatām
10,015.033c*0067_03<>aham ekaṃ dadāmy eṣāṃ piṇḍadaṃ kīrtivardhanam
10,015.033c*0067_04<>rājarṣiṃ puṇyakarmāṇam anekakratuyājinam
10,015.033c*0067_05<>evaṃ kuru na cānyā te buddhiḥ kāryā kathaṃ cana
10,015.033c*0067_06<>ā garbhāt pāṇḍaveyānāṃ kṛtvā pātaṃ vinaṅkṣyati
10,016.001<>vaiśaṃpāyana uvāca
10,016.001a<>tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpakarmaṇā
10,016.001c<>hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā
10,016.002a<>virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīvadhanvanaḥ
10,016.002c<>upaplavyagatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt
10,016.003a<>parikṣīṇeṣu kuruṣu putras tava janiṣyati
10,016.003c<>etad asya parikṣittvaṃ garbhasthasya bhaviṣyati
10,016.004a<>tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati
10,016.004c<>parikṣid bhavitā hy eṣāṃ punar vaṃśakaraḥ sutaḥ
10,016.005a<>evaṃ bruvāṇaṃ govindaṃ sātvatapravaraṃ tadā
10,016.005c<>drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram
10,016.006a<>naitad evaṃ yathāttha tvaṃ pakṣapātena keśava
10,016.006c<>vacanaṃ puṇḍarīkākṣa na ca madvākyam anyathā
10,016.007a<>patiṣyaty etad astraṃ hi garbhe tasyā mayodyatam
10,016.007c<>virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi
10,016.008<>vāsudeva uvāca
10,016.008a<>amoghaḥ paramāstrasya pātas tasya bhaviṣyati
10,016.008a*0068_01<>abhimanyoḥ sṛjaiṣīkāṃ garbhasthaḥ śāmyatāṃ śiśuḥ
10,016.008a*0068_02<>aham etaṃ mṛtaṃ jātaṃ jīvayiṣyāmi bālakam
10,016.008c<>sa tu garbho mṛto jāto dīrgham āyur avāpsyati
10,016.008c*0069_01<>ity uktaḥ pratyuvācedaṃ droṇaputraḥ smayann iva
10,016.008c*0069_02<>yady astradagdhaṃ govinda jīvayasy evam astv iti
10,016.009a<>tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ
10,016.009c<>asakṛt pāpakarmāṇaṃ bālajīvitaghātakam
10,016.010a<>tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi
10,016.010c<>trīṇi varṣasahasrāṇi cariṣyasi mahīm imām
10,016.010e<>aprāpnuvan kva cit kāṃ cit saṃvidaṃ jātu kena cit
10,016.011a<>nirjanān asahāyas tvaṃ deśān pravicariṣyasi
10,016.011c<>bhavitrī na hi te kṣudra janamadhyeṣu saṃsthitiḥ
10,016.012a<>pūyaśoṇitagandhī ca durgakāntārasaṃśrayaḥ
10,016.012c<>vicariṣyasi pāpātman sarvavyādhisamanvitaḥ
10,016.013a<>vayaḥ prāpya parikṣit tu vedavratam avāpya ca
10,016.013c<>kṛpāc chāradvatād vīraḥ sarvāstrāṇy upalapsyate
10,016.014a<>viditvā paramāstrāṇi kṣatradharmavrate sthitaḥ
10,016.014c<>ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati
10,016.015a<>itaś cordhvaṃ mahābāhuḥ kururājo bhaviṣyati
10,016.015b*0071_01<>prayayau jāhnavīkacchāt kṣiptāstraś cottarāṃ diśam
10,016.015c<>parikṣin nāma nṛpatir miṣatas te sudurmate
10,016.015c*0070_01<>ahaṃ taṃ jīvayiṣyāmi dagdham astrāgnitejasā
10,016.015e<>paśya me tapaso vīryaṃ satyasya ca narādhama
10,016.016<>vyāsa uvāca
10,016.016a<>yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam
10,016.016c<>brāhmaṇasya sataś caiva yasmāt te vṛttam īdṛśam
10,016.017a<>tasmād yad devakīputra uktavān uttamaṃ vacaḥ
10,016.017c<>asaṃśayaṃ te tad bhāvi kṣudrakarman vrajāśv itaḥ
10,016.018<>aśvatthāmovāca
10,016.018a<>sahaiva bhavatā brahman sthāsyāmi puruṣeṣv aham
10,016.018c<>satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ
10,016.019<>vaiśaṃpāyana uvāca
10,016.019a<>pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām
10,016.019c<>jagāma vimanās teṣāṃ sarveṣāṃ paśyatāṃ vanam
10,016.020a<>pāṇḍavāś cāpi govindaṃ puraskṛtya hatadviṣaḥ
10,016.020c<>kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim
10,016.021a<>droṇaputrasya sahajaṃ maṇim ādāya satvarāḥ
10,016.021c<>draupadīm abhyadhāvanta prāyopetāṃ manasvinīm
10,016.022a<>tatas te puruṣavyāghrāḥ sadaśvair anilopamaiḥ
10,016.022c<>abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha
10,016.023a<>avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ
10,016.023c<>dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam
10,016.024a<>tām upetya nirānandāṃ duḥkhaśokasamanvitām
10,016.024c<>parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ
10,016.025a<>tato rājñābhyanujñāto bhīmaseno mahābalaḥ
10,016.025c<>pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt
10,016.026a<>ayaṃ bhadre tava maṇiḥ putrahantā jitaḥ sa te
10,016.026c<>uttiṣṭha śokam utsṛjya kṣatradharmam anusmara
10,016.027a<>prayāṇe vāsudevasya śamārtham asitekṣaṇe
10,016.027c<>yāny uktāni tvayā bhīru vākyāni madhughātinaḥ
10,016.028a<>naiva me patayaḥ santi na putrā bhrātaro na ca
10,016.028c<>naiva tvam api govinda śamam icchati rājani
10,016.029a<>uktavaty asi dhīrāṇi vākyāni puruṣottamam
10,016.029c<>kṣatradharmānurūpāṇi tāni saṃsmartum arhasi
10,016.030a<>hato duryodhanaḥ pāpo rājyasya paripanthakaḥ
10,016.030c<>duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā
10,016.031a<>vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām
10,016.031c<>jitvā mukto droṇaputro brāhmaṇyād gauraveṇa ca
10,016.032a<>yaśo 'sya pātitaṃ devi śarīraṃ tv avaśeṣitam
10,016.032c<>viyojitaś ca maṇinā nyāsitaś cāyudhaṃ bhuvi
10,016.033<>draupady uvāca
10,016.033a<>kevalānṛṇyam āptāsmi guruputro gurur mama
10,016.033c<>śirasy etaṃ maṇiṃ rājā pratibadhnātu bhārata
10,016.034<>vaiśaṃpāyana uvāca
10,016.034a<>taṃ gṛhītvā tato rājā śirasy evākarot tadā
10,016.034c<>guror ucchiṣṭam ity eva draupadyā vacanād api
10,016.035a<>tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ
10,016.035c<>śuśubhe sa mahārājaḥ sacandra iva parvataḥ
10,016.036a<>uttasthau putraśokārtā tataḥ kṛṣṇā manasvinī
10,016.036c<>kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ
10,017.001<>vaiśaṃpāyana uvāca
10,017.001a<>hateṣu sarvasainyeṣu sauptike tai rathais tribhiḥ
10,017.001c<>śocan yudhiṣṭhiro rājā dāśārham idam abravīt
10,017.002a<>kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā
10,017.002c<>drauṇinā nihatāḥ sarve mama putrā mahārathāḥ
10,017.003a<>tathā kṛtāstrā vikrāntāḥ sahasraśatayodhinaḥ
10,017.003c<>drupadasyātmajāś caiva droṇaputreṇa pātitāḥ
10,017.004a<>yasya droṇo maheṣvāso na prādād āhave mukham
10,017.004c<>taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ
10,017.005a<>kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha
10,017.005c<>yad ekaḥ śibiraṃ sarvam avadhīn no guroḥ sutaḥ
10,017.006<>vāsudeva uvāca
10,017.006a<>nūnaṃ sa devadevānām īśvareśvaram avyayam
10,017.006c<>jagāma śaraṇaṃ drauṇir ekas tenāvadhīd bahūn
10,017.007a<>prasanno hi mahādevo dadyād amaratām api
10,017.007c<>vīryaṃ ca giriśo dadyād yenendram api śātayet
10,017.008a<>vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha
10,017.008c<>yāni cāsya purāṇāni karmāṇi vividhāny uta
10,017.009a<>ādir eṣa hi bhūtānāṃ madhyam antaś ca bhārata
10,017.009c<>viceṣṭate jagac cedaṃ sarvam asyaiva karmaṇā
10,017.010a<>evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ
10,017.010c<>pitāmaho 'bravīc cainaṃ bhūtāni sṛja māciram
10,017.011a<>harikeśas tathety uktvā bhūtānāṃ doṣadarśivān
10,017.011c<>dīrghakālaṃ tapas tepe magno 'mbhasi mahātapāḥ
10,017.012a<>sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ
10,017.012c<>sraṣṭāraṃ sarvabhūtānāṃ sasarja manasāparam
10,017.013a<>so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi
10,017.013c<>yadi me nāgrajas tv anyas tataḥ srakṣyāmy ahaṃ prajāḥ
10,017.014a<>tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ
10,017.014c<>sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim
10,017.015a<>sa bhūtāny asṛjat sapta dakṣādīṃs tu prajāpatīn
10,017.015c<>yair imaṃ vyakarot sarvaṃ bhūtagrāmaṃ caturvidham
10,017.016a<>tāḥ sṛṣṭamātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim
10,017.016c<>bibhakṣayiṣavo rājan sahasā prādravaṃs tadā
10,017.017a<>sa bhakṣyamāṇas trāṇārthī pitāmaham upādravat
10,017.017c<>ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām
10,017.018a<>tatas tābhyo dadāv annam oṣadhīḥ sthāvarāṇi ca
10,017.018c<>jaṅgamāni ca bhūtāni durbalāni balīyasām
10,017.019a<>vihitānnāḥ prajās tās tu jagmus tuṣṭā yathāgatam
10,017.019c<>tato vavṛdhire rājan prītimatyaḥ svayoniṣu
10,017.020a<>bhūtagrāme vivṛddhe tu tuṣṭe lokagurāv api
10,017.020c<>udatiṣṭhaj jalāj jyeṣṭhaḥ prajāś cemā dadarśa saḥ
10,017.021a<>bahurūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā
10,017.021c<>cukrodha bhagavān rudro liṅgaṃ svaṃ cāpy avidhyata
10,017.022a<>tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata
10,017.022c<>tam uvācāvyayo brahmā vacobhiḥ śamayann iva
10,017.023a<>kiṃ kṛtaṃ salile śarva cirakālaṃ sthitena te
10,017.023c<>kimarthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam
10,017.024a<>so 'bravīj jātasaṃrambhas tadā lokagurur gurum
10,017.024c<>prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmy anena vai
10,017.025a<>tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha
10,017.025c<>oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ
10,017.026a<>evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ
10,017.026c<>girer muñjavataḥ pādaṃ tapas taptuṃ mahātapāḥ
10,018.001<>vāsudeva uvāca
10,018.001a<>tato devayuge 'tīte devā vai samakalpayan
10,018.001c<>yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ
10,018.002a<>kalpayām āsur avyagrā deśān yajñocitāṃs tataḥ
10,018.002c<>bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca
10,018.003a<>tā vai rudram ajānantyo yāthātathyena devatāḥ
10,018.003c<>nākalpayanta devasya sthāṇor bhāgaṃ narādhipa
10,018.004a<>so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ
10,018.004c<>tarasā bhāgam anvicchan dhanur ādau sasarja ha
10,018.005a<>lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ
10,018.005c<>pañcabhūtamayo yajño nṛyajñaś caiva pañcamaḥ
10,018.006a<>lokayajñena yajñaiṣī kapardī vidadhe dhanuḥ
10,018.006c<>dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ
10,018.007a<>vaṣaṭkāro 'bhavaj jyā tu dhanuṣas tasya bhārata
10,018.007c<>yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan
10,018.008a<>tataḥ kruddho mahādevas tad upādāya kārmukam
10,018.008c<>ājagāmātha tatraiva yatra devāḥ samījire
10,018.009a<>tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam
10,018.009c<>vivyathe pṛthivī devī parvatāś ca cakampire
10,018.010a<>na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ
10,018.010c<>vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam
10,018.011a<>na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ
10,018.011c<>timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam
10,018.012a<>abhibhūtās tato devā viṣayān na prajajñire
10,018.012c<>na pratyabhāc ca yajñas tān vedā babhraṃśire tadā
10,018.013a<>tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā
10,018.013c<>apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ
10,018.014a<>sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata
10,018.014c<>anvīyamāno rudreṇa yudhiṣṭhira nabhastale
10,018.015a<>apakrānte tato yajñe saṃjñā na pratyabhāt surān
10,018.015c<>naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃ cana
10,018.016a<>tryambakaḥ savitur bāhū bhagasya nayane tathā
10,018.016c<>pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat
10,018.017a<>prādravanta tato devā yajñāṅgāni ca sarvaśaḥ
10,018.017c<>ke cit tatraiva ghūrṇanto gatāsava ivābhavan
10,018.018a<>sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca
10,018.018c<>avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ
10,018.019a<>tato vāg amarair uktā jyāṃ tasya dhanuṣo 'cchinat
10,018.019c<>atha tat sahasā rājaṃś chinnajyaṃ visphurad dhanuḥ
10,018.020a<>tato vidhanuṣaṃ devā devaśreṣṭham upāgaman
10,018.020c<>śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ
10,018.021a<>tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye
10,018.021c<>sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho
10,018.022a<>bhagasya nayane caiva bāhū ca savitus tathā
10,018.022c<>prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava
10,018.023a<>tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha
10,018.023c<>sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan
10,018.024a<>tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho
10,018.024c<>prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān
10,018.025a<>tatas te nihatāḥ sarve tava putrā mahārathāḥ
10,018.025c<>anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ
10,018.026a<>na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam
10,018.026c<>mahādevaprasādaḥ sa kuru kāryam anantaram