% Mahabharata: Salyaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







09,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
09,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
09,001.001 janamejaya uvāca
09,001.001a evaṃ nipātite karṇe samare savyasācinā
09,001.001c alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija
09,001.002a udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ
09,001.002c pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ
09,001.003a etad icchāmy ahaṃ śrotuṃ tad ācakṣva dvijottama
09,001.003c na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
09,001.004 vaiśaṃpāyana uvāca
09,001.004a tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ
09,001.004c bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat
09,001.005a hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ
09,001.005c kṛcchrāt svaśibiraṃ prāyād dhataśeṣair nṛpaiḥ saha
09,001.006a sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ
09,001.006c rājabhir nālabhac charma sūtaputravadhaṃ smaran
09,001.007a sa daivaṃ balavan matvā bhavitavyaṃ ca pārthivaḥ
09,001.007c saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau
09,001.008a śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ
09,001.008b*0002_01 madrarājaṃ puraskṛtya yuddhāyopajagāma ha
09,001.008c raṇāya niryayau rājā hataśeṣair nṛpaiḥ saha
09,001.009a tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ
09,001.009c babhūva bharataśreṣṭha devāsuraraṇopamam
09,001.010a tataḥ śalyo mahārāja kṛtvā kadanam āhave
09,001.010c pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ
09,001.011a tato duryodhano rājā hatabandhū raṇājirāt
09,001.011c apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt
09,001.012a athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ
09,001.012b*0003_01 tathāparāhṇe tatrasthaṃ parivārya suyodhanam
09,001.012c hradād āhūya yogena bhīmasenena pātitaḥ
09,001.013a tasmin hate maheṣvāse hataśiṣṭās trayo rathāḥ
09,001.013a*0004_01 **** **** sānubandhe suyodhane
09,001.013a*0004_02 kṛtavarmā kṛpo drauṇir
09,001.013b*0005_01 suptaṃ śibiram āviśya dhṛṣṭadyumnapurogamān
09,001.013c saṃrabhān niśi rājendra jaghnuḥ pāñcālasainikān
09,001.014a tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ
09,001.014c praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ
09,001.015a praviśya ca puraṃ tūrṇaṃ bhujāv ucchritya duḥkhitaḥ
09,001.015c vepamānas tato rājñaḥ praviveśa niveśanam
09,001.016a ruroda ca naravyāghra hā rājann iti duḥkhitaḥ
09,001.016c aho bata vivignāḥ sma nidhanena mahātmanaḥ
09,001.017a aho subalavān kālo gatiś ca paramā tathā
09,001.017b*0006_01 vidhis tu balavān atra pauruṣaṃ tu nirarthakam
09,001.017c śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ
09,001.018a dṛṣṭvaiva ca puro rājañ janaḥ sarvaḥ sa saṃjayam
09,001.018b*0007_01 kleśena mahatā yuktaḥ sarvato rājasattama
09,001.018c praruroda bhṛśodvigno hā rājann iti sasvaram
09,001.019a ākumāraṃ naravyāghra tat puraṃ vai samantataḥ
09,001.019c ārtanādaṃ mahac cakre śrutvā vinihataṃ nṛpam
09,001.020a dhāvataś cāpy apaśyac ca tatra trīn puruṣarṣabhān
09,001.020c naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān
09,001.020d*0008_01 dṛṣṭvaiva ca narāñ śīghraṃ vyājahārātiduḥkhitaḥ
09,001.021a tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam
09,001.021c dadarśa nṛpatiśreṣṭhaṃ prajñācakṣuṣam īśvaram
09,001.022a dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam
09,001.022c snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca
09,001.023a tathānyaiś ca suhṛdbhiś ca jñātibhiś ca hitaiṣibhiḥ
09,001.023c tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati
09,001.024a rudann evābravīd vākyaṃ rājānaṃ janamejaya
09,001.024c nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā
09,001.024d*0009_01 uvāca bharataśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam
09,001.025a saṃjayo 'haṃ naravyāghra namas te bharatarṣabha
09,001.025c madrādhipo hataḥ śalyaḥ śakuniḥ saubalas tathā
09,001.025e ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ
09,001.026a saṃśaptakā hatāḥ sarve kāmbojāś ca śakaiḥ saha
09,001.026c mlecchāś ca pārvatīyāś ca yavanāś ca nipātitāḥ
09,001.027a prācyā hatā mahārāja dākṣiṇātyāś ca sarvaśaḥ
09,001.027c udīcyā nihatāḥ sarve pratīcyāś ca narādhipa
09,001.027e rājāno rājaputrāś ca sarvato nihatā nṛpa
09,001.028a duryodhano hato rājan yathoktaṃ pāṇḍavena ca
09,001.028c bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ
09,001.028d*0010_01 duryodhanasya bhīmena bhagnāv ūrū sutasya te
09,001.028d*0010_02 sa bhūmau patitaḥ śete pāṃśubhiḥ pariguṇṭhitaḥ
09,001.029a dhṛṣṭadyumno hato rājañ śikhaṇḍī cāparājitaḥ
09,001.029c uttamaujā yudhāmanyus tathā rājan prabhadrakāḥ
09,001.030a pāñcālāś ca naravyāghrāś cedayaś ca niṣūditāḥ
09,001.030c tava putrā hatāḥ sarve draupadeyāś ca bhārata
09,001.030e karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ
09,001.031a narā vinihatāḥ sarve gajāś ca vinipātitāḥ
09,001.031c rathinaś ca naravyāghra hayāś ca nihatā yudhi
09,001.032a kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho
09,001.032c pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam
09,001.033a prāyaḥ strīśeṣam abhavaj jagat kālena mohitam
09,001.033c sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās tathā trayaḥ
09,001.034a te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ
09,001.034c kṛpaś ca kṛtavarmā ca drauṇiś ca jayatāṃ varaḥ
09,001.035a tavāpy ete mahārāja rathino nṛpasattama
09,001.035c akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara
09,001.035e ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ
09,001.036a kālena nihataṃ sarvaṃ jagad vai bharatarṣabha
09,001.036c duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata
09,001.037a etac chrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ
09,001.037c nipapāta mahārāja gatasattvo mahītale
09,001.038a tasmin nipatite bhūmau viduro 'pi mahāyaśāḥ
09,001.038c nipapāta mahārāja rājavyasanakarśitaḥ
09,001.039a gāndhārī ca nṛpaśreṣṭha sarvāś ca kuruyoṣitaḥ
09,001.039c patitāḥ sahasā bhūmau śrutvā krūraṃ vacaś ca tāḥ
09,001.040a niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam
09,001.040c pralāpayuktā mahatī kathā nyastā paṭe yathā
09,001.041a kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ
09,001.041c śanair alabhata prāṇān putravyasanakarśitaḥ
09,001.042a labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ
09,001.042c udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt
09,001.043a vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha
09,001.043c mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ
09,001.043e evam uktvā tato bhūyo visaṃjño nipapāta ha
09,001.044a taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya ke cana
09,001.044c śītais tu siṣicus toyair vivyajur vyajanair api
09,001.045a sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ
09,001.045c tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ
09,001.045e niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate
09,001.046a saṃjayo 'py arudat tatra dṛṣṭvā rājānam āturam
09,001.046c tathā sarvāḥ striyaś caiva gāndhārī ca yaśasvinī
09,001.047a tato dīrgheṇa kālena viduraṃ vākyam abravīt
09,001.047c dhṛtarāṣṭro naravyāghro muhyamāno muhur muhuḥ
09,001.048a gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī
09,001.048c tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam
09,001.049a evam uktas tataḥ kṣattā tāḥ striyo bharatarṣabha
09,001.049c visarjayām āsa śanair vepamānaḥ punaḥ punaḥ
09,001.050a niścakramus tataḥ sarvās tāḥ striyo bharatarṣabha
09,001.050c suhṛdaś ca tataḥ sarve dṛṣṭvā rājānam āturam
09,001.051a tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa
09,001.051b*0011_01 gatir me ko bhaved adya iti cintāsamākulaḥ
09,001.051c avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam
09,001.052a prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ
09,001.052b*0012_01 jñātīn striyo 'tha niryāpya praviśya viduraḥ punaḥ
09,001.052b*0012_02 rājānaṃ śocamānas tu taṃ śocantaṃ muhur muhuḥ
09,001.052c samāśvāsayata kṣattā vacasā madhureṇa ha
09,002.001 vaiśaṃpāyana uvāca
09,002.001a visṛṣṭāsv atha nārīṣu dhṛtarāṣṭro 'mbikāsutaḥ
09,002.001c vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ
09,002.002a sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ
09,002.002c vicintya ca mahārāja tato vacanam abravīt
09,002.002d*0013_01 yac chrutvā suhṛdāṃ cātikaruṇā samajāyata
09,002.003a aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe
09,002.003c kṣemiṇaś cāvyayāṃś caiva tvattaḥ sūta śṛṇomi vai
09,002.004a vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
09,002.004c yac chrutvā nihatān putrān dīryate na sahasradhā
09,002.005a cintayitvā vacas teṣāṃ bālakrīḍāṃ ca saṃjaya
09,002.005c adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ
09,002.006a andhatvād yadi teṣāṃ tu na me rūpanidarśanam
09,002.006c putrasnehakṛtā prītir nityam eteṣu dhāritā
09,002.007a bālabhāvam atikrāntān yauvanasthāṃś ca tān aham
09,002.007c madhyaprāptāṃs tathā śrutvā hṛṣṭa āsaṃ tathānagha
09,002.008a tān adya nihatāñ śrutvā hṛtaiśvaryān hṛtaujasaḥ
09,002.008c na labhe vai kva cic chāntiṃ putrādhibhir abhiplutaḥ
09,002.009a ehy ehi putra rājendra mamānāthasya sāṃpratam
09,002.009c tvayā hīno mahābāho kāṃ nu yāsyāmy ahaṃ gatim
09,002.010a gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā
09,002.010c andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi
09,002.011a sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā
09,002.011c kathaṃ vinihataḥ pārthaiḥ saṃyugeṣv aparājitaḥ
09,002.012a kathaṃ tvaṃ pṛthivīpālān bhuktvā tāta samāgatān
09,002.012c śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā
09,002.013a ko nu mām utthitaṃ kālye tāta tāteti vakṣyati
09,002.013c mahārājeti satataṃ lokanātheti cāsakṛt
09,002.014a pariṣvajya ca māṃ kaṇṭhe snehenāklinnalocanaḥ
09,002.014c anuśādhīti kauravya tat sādhu vada me vacaḥ
09,002.015a nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka
09,002.015c bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā
09,002.016a bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ
09,002.016c bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ
09,002.017a aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ
09,002.017c bṛhadbalaś ca kāśīśaḥ śakuniś cāpi saubalaḥ
09,002.018a mlecchāś ca bahusāhasrāḥ śakāś ca yavanaiḥ saha
09,002.018c sudakṣiṇaś ca kāmbojas trigartādhipatis tathā
09,002.019a bhīṣmaḥ pitāmahaś caiva bhāradvājo 'tha gautamaḥ
09,002.019c śrutāyuś cācyutāyuś ca śatāyuś cāpi vīryavān
09,002.020a jalasaṃdho 'thārśyaśṛṅgī rākṣasaś cāpy alāyudhaḥ
09,002.020c alaṃbuso mahābāhuḥ subāhuś ca mahārathaḥ
09,002.021a ete cānye ca bahavo rājāno rājasattama
09,002.021c madartham udyatāḥ sarve prāṇāṃs tyaktvā raṇe prabho
09,002.022a yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ
09,002.022c yodhayiṣyāmy ahaṃ pārthān pāñcālāṃś caiva sarvaśaḥ
09,002.023a cedīṃś ca nṛpaśārdūla draupadeyāṃś ca saṃyuge
09,002.023c sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam
09,002.024a eko 'py eṣāṃ mahārāja samarthaḥ saṃnivāraṇe
09,002.024c samare pāṇḍaveyānāṃ saṃkruddho hy abhidhāvatām
09,002.024e kiṃ punaḥ sahitā vīrāḥ kṛtavairāś ca pāṇḍavaiḥ
09,002.025a atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ
09,002.025c yotsyanti saha rājendra haniṣyanti ca tān mṛdhe
09,002.026a karṇas tv eko mayā sārdhaṃ nihaniṣyati pāṇḍavān
09,002.026c tato nṛpatayo vīrāḥ sthāsyanti mama śāsane
09,002.027a yaś ca teṣāṃ praṇetā vai vāsudevo mahābalaḥ
09,002.027c na sa saṃnahyate rājann iti mām abravīd vacaḥ
09,002.028a tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau
09,002.028c yuktito hy anupaśyāmi nihatān pāṇḍavān mṛdhe
09,002.029a teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ
09,002.029c vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ
09,002.030a bhīṣmaś ca nihato yatra lokanāthaḥ pratāpavān
09,002.030c śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam
09,002.031a droṇaś ca brāhmaṇo yatra sarvaśastrāstrapāragaḥ
09,002.031c nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ
09,002.031d*0014_01 karṇaś ca nihataḥ saṃkhye divyāstrajño mahābalaḥ
09,002.032a bhūriśravā hato yatra somadattaś ca saṃyuge
09,002.032c bāhlīkaś ca mahārāja kim anyad bhāgadheyataḥ
09,002.032d*0015_01 bhagadatto hato yatra gajayuddhaviśāradaḥ
09,002.032d*0015_02 jayadrathaś ca nihataḥ kim anyad bhāgadheyataḥ
09,002.033a sudakṣiṇo hato yatra jalasaṃdhaś ca kauravaḥ
09,002.033c śrutāyuś cācyutāyuś ca kim anyad bhāgadheyataḥ
09,002.033d*0016_01 mahābalas tathā pāṇḍyaḥ sarvaśastrāstrapāragaḥ
09,002.033d*0016_02 nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ
09,002.034a bṛhadbalo hato yatra māgadhaś ca mahābalaḥ
09,002.034b*0017_01 ugrāyudhaś ca vikrāntaḥ pratimānaṃ dhanuṣmatām
09,002.034b*0018_01 śatāyuś caiva vikrāntaḥ kim anyad bhāgadheyataḥ
09,002.034c āvantyo nihato yatra trigartaś ca janādhipaḥ
09,002.034e saṃśaptakāś ca bahavaḥ kim anyad bhāgadheyataḥ
09,002.034f*0019_01 **** **** śakuniś cāpi saubalaḥ
09,002.034f*0019_02 trigartaś ca mahābāhuḥ saṃśaptāś ca mahābalāḥ
09,002.034f*0020_01 yatra śūrā maheṣvāsā madarthe tyaktajīvitāḥ
09,002.034f*0020_02 nihatā bhīmasenena kim anyad bhāgadheyataḥ
09,002.035a alaṃbusas tathā rājan rākṣasaś cāpy alāyudhaḥ
09,002.035c ārśyaśṛṅgaś ca nihataḥ kim anyad bhāgadheyataḥ
09,002.036a nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ
09,002.036c mlecchāś ca bahusāhasrāḥ kim anyad bhāgadheyataḥ
09,002.037a śakuniḥ saubalo yatra kaitavyaś ca mahābalaḥ
09,002.037c nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ
09,002.037d*0021_01 ete cānye ca bahavaḥ kṛtāstrā yuddhadurmadāḥ
09,002.038a rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ
09,002.038c nihatā bahavo yatra kim anyad bhāgadheyataḥ
09,002.038d*0022_01 yatra śūrā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ
09,002.038d*0023_01 yatra śūrā mahātmānaḥ sarvaśāstrāstrapāragāḥ
09,002.038d*0024_01 bahavo nihatāḥ sūta mahendrasamavikramāḥ
09,002.039a nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya
09,002.039c nihatāḥ samare sarve kim anyad bhāgadheyataḥ
09,002.040a putrāś ca me vinihatāḥ pautrāś caiva mahābalāḥ
09,002.040b*0025_01 duryodhano hato yatra putraś cāsya mahātmanaḥ
09,002.040c vayasyā bhrātaraś caiva kim anyad bhāgadheyataḥ
09,002.040d*0026_01 pārthena saṃyuge ghore kim anyad bhāgadheyataḥ
09,002.041a bhāgadheyasamāyukto dhruvam utpadyate naraḥ
09,002.041c yaś ca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyān naraḥ
09,002.042a ahaṃ viyuktaḥ svair bhāgyaiḥ putraiś caiveha saṃjaya
09,002.042c katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ
09,002.043a nānyad atra paraṃ manye vanavāsād ṛte prabho
09,002.043c so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye
09,002.044a na hi me 'nyad bhavec chreyo vanābhyupagamād ṛte
09,002.044c imām avasthāṃ prāptasya lūnapakṣasya saṃjaya
09,002.045a duryodhano hato yatra śalyaś ca nihato yudhi
09,002.045c duḥśāsano viśastaś ca vikarṇaś ca mahābalaḥ
09,002.046a kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam
09,002.046c ekena samare yena hataṃ putraśataṃ mama
09,002.047a asakṛd vadatas tasya duryodhanavadhena ca
09,002.047c duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ
09,002.048a evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ
09,002.048c muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ
09,002.049a vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikāsutaḥ
09,002.049c dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam
09,002.050a duḥkhena mahatā rājā saṃtapto bharatarṣabha
09,002.050c punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham
09,002.051a bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam
09,002.051c senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ
09,002.051d*0027_01 tathā śalyaṃ maheṣvāsaṃ madrāṇām īśvaraṃ vibhum
09,002.052a yaṃ yaṃ senāpraṇetāraṃ yudhi kurvanti māmakāḥ
09,002.052c acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ
09,002.053a raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā
09,002.053c evam eva hato droṇaḥ sarveṣām eva paśyatām
09,002.054a evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān
09,002.054c sa rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā
09,002.055a pūrvam evāham ukto vai vidureṇa mahātmanā
09,002.055c duryodhanāparādhena prajeyaṃ vinaśiṣyati
09,002.056a ke cin na samyak paśyanti mūḍhāḥ samyak tathāpare
09,002.056c tad idaṃ mama mūḍhasya tathābhūtaṃ vacaḥ sma ha
09,002.057a yad abravīn me dharmātmā viduro dīrghadarśivān
09,002.057c tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ
09,002.058a daivopahatacittena yan mayāpakṛtaṃ purā
09,002.058c anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ
09,002.059a ko vā mukham anīkānām āsīt karṇe nipātite
09,002.059c arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī
09,002.060a ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge
09,002.060c vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ
09,002.061a kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ
09,002.061c nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya
09,002.062a brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam
09,002.062c yathā ca nihataḥ saṃkhye putro duryodhano mama
09,002.063a pāñcālāś ca yathā sarve nihatāḥ sapadānugāḥ
09,002.063c dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadyāḥ pañca cātmajāḥ
09,002.064a pāṇḍavāś ca yathā muktās tathobhau sātvatau yudhi
09,002.064c kṛpaś ca kṛtavarmā ca bhāradvājasya cātmajaḥ
09,002.065a yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam
09,002.065c akhilaṃ śrotum icchāmi kuśalo hy asi saṃjaya
09,003.001 saṃjaya uvāca
09,003.001a śṛṇu rājann avahito yathā vṛtto mahān kṣayaḥ
09,003.001c kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam
09,003.002a nihate sūtaputre tu pāṇḍavena mahātmanā
09,003.002c vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt
09,003.002d@001_0001 ghore manuṣyadehānām ājau gajavarakṣaye
09,003.002d@001_0002 yat tat karṇe hate pārthaḥ siṃhanādam athākarot
09,003.002d@001_0003 tadā tava sutān rājan prāviśat sumahad bhayam
09,003.002d@001_0004 na saṃdhātum anīkāni na caivātha parākrame
09,003.002d@001_0005 āsīd buddhir hate karṇe tava yodhasya kasya cit
09,003.002d@001_0006 vaṇijo nāvi bhinnāyām agādhe viplavā iva
09,003.002d@001_0007 apāre pāram icchanto hate dvīpe kirīṭinā
09,003.002d@001_0008 sūtaputre hate rājan vitrastāḥ śaravikṣatāḥ
09,003.002d@001_0009 anāthā nātham icchanto mṛgāḥ siṃhārditā iva
09,003.002d@001_0010 bhagnaśṛṅgā iva vṛṣāḥ śīrṇadaṃṣṭrā ivoragāḥ
09,003.002d@001_0011 pratyupāyāma sāyāhne nirjitāḥ savyasācinā
09,003.002d@001_0012 hatapravīrā vidhvastā nikṛttā niśitaiḥ śaraiḥ
09,003.002d@001_0013 sūtaputre hate rājan putrās te prādravan bhayāt
09,003.002d@001_0014 viśastrakavacāḥ sarve kāṃdiśīkā vicetasaḥ
09,003.002d@001_0015 anyonyam abhinighnanto vīkṣamāṇā bhayārditāḥ
09,003.002d@001_0016 mām eva nūnaṃ bībhatsur mām eva ca vṛkodaraḥ
09,003.002d@001_0017 abhiyātīti manvānāḥ petur mamluś ca bhārata
09,003.002d@001_0018 hayān anye gajān anye rathān anye mahārathāḥ
09,003.002d@001_0019 āruhya javasaṃpannān pādātān prajahur bhayāt
09,003.002d@001_0020 kuñjaraiḥ syandanā bhagnāḥ sādinaś ca mahārathaiḥ
09,003.002d@001_0021 padātisaṃghāś cāśvaughaiḥ palāyadbhir bhṛśaṃ hatāḥ
09,003.002d@001_0022 vyālataskarasaṃkīrṇe sārthahīnā yathā vane
09,003.002d@001_0023 tathā tvadīyā nihate sūtaputre tadābhavan
09,003.002d@001_0024 hatārohās tathā nāgāś chinnahastās tathāpare
09,003.002d@001_0025 sarvaṃ pārthamayaṃ lokam apaśyan vai bhayārditāḥ
09,003.002d@001_0026 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān
09,003.002d@001_0027 duryodhano 'tha svaṃ sūtaṃ hāhākṛtvedam abravīt
09,003.002d@001_0028 nātikramiṣyate pārtho dhanuṣpāṇim avasthitam
09,003.002d@001_0029 jaghane yudhyamānaṃ māṃ tūrṇam aśvān pracodaya
09,003.002d@001_0030 samare yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ
09,003.002d@001_0031 notsahetābhyatikrāntuṃ velām iva mahārṇavaḥ
09,003.002d@001_0032 adyārjunaṃ sagovindaṃ māninaṃ ca vṛkodaram
09,003.002d@001_0033 nihatya śiṣṭāñ śatrūṃś ca karṇasyānṛṇyam āpnuyām
09,003.002d@001_0034 tac chrutvā kururājasya śūrāryasadṛśaṃ vacaḥ
09,003.002d@001_0035 sūto hemaparicchannāñ śanair aśvān acodayat
09,003.002d@001_0036 gajāśvarathahīnās tu pādātāś caiva māriṣa
09,003.002d@001_0037 pañcaviṃśatisāhasrāḥ prādravañ śanakair iva
09,003.002d@001_0038 tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaś ca pārṣataḥ
09,003.002d@001_0039 balena caturaṅgeṇa parikṣipyāhanac charaiḥ
09,003.002d@001_0040 pratyayudhyanta te sarve bhīmasenaṃ sapārṣatam
09,003.002d@001_0041 pārthapārṣatayoś cānye jagṛhus tatra nāmanī
09,003.002d@001_0042 akrudhyata raṇe bhīmas tair mṛdhe pratyavasthitaiḥ
09,003.002d@001_0043 so 'vatīrya rathāt tūrṇaṃ gadāpāṇir ayudhyata
09,003.002d@001_0044 na tān rathastho bhūmiṣṭhān dharmāpekṣī vṛkodaraḥ
09,003.002d@001_0045 yodhayām āsa kaunteyo bhujavīryaṃ samāśritaḥ
09,003.002d@001_0046 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām
09,003.002d@001_0047 nyavadhīt tāvakān sarvān daṇḍapāṇir ivāntakaḥ
09,003.002d@001_0048 padātayo hi saṃrabdhās tyaktajīvitabāndhavāḥ
09,003.002d@001_0049 bhīmam abhyadravan saṃkhye pataṃgā jvalanaṃ yathā
09,003.002d@001_0050 āsādya bhīmasenaṃ te saṃrabdhā yuddhadurmadāḥ
09,003.002d@001_0051 vineśuḥ sahasā dṛṣṭvā bhūtagrāmā ivāntakam
09,003.002d@001_0052 śyenavad vyacarad bhīmaḥ khaḍgena gadayā tathā
09,003.002d@001_0053 pañcaviṃśatisāhasrāṃs tāvakānām apothayat
09,003.002d@001_0054 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ
09,003.002d@001_0055 dhṛṣṭadyumnaṃ puraskṛtya punas tasthau mahābalaḥ
09,003.002d@001_0056 dhanaṃjayo rathānīkam anvapadyata vīryavān
09,003.002d@001_0057 mādrīputrau ca śakuniṃ sātyakiś ca mahābalaḥ
09,003.002d@001_0058 javenābhyapatan hṛṣṭā ghnanto dauryodhanaṃ balam
09,003.002d@001_0059 tasyāśvavārān subahūṃs te nihatya śitaiḥ śaraiḥ
09,003.002d@001_0060 tam anvadhāvaṃs tvaritās tatra yuddham avartata
09,003.002d@001_0061 tato dhanaṃjayo rājan rathānīkam agāhata
09,003.002d@001_0062 viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vyākṣipan dhanuḥ
09,003.002d@001_0063 kṛṣṇasārathim āyāntaṃ dṛṣṭvā śvetahayaṃ ratham
09,003.002d@001_0064 arjunaṃ cāpi yoddhāraṃ tvadīyāḥ prādravan bhayāt
09,003.002d@001_0065 viprahīnarathāśvāś ca śaraiś ca parivāritāḥ
09,003.002d@001_0066 pañcaviṃśatisāhasrāḥ pārtham ārchan padātayaḥ
09,003.002d@001_0067 hatvā tat puruṣānīkaṃ pāñcālānāṃ mahārathaḥ
09,003.002d@001_0068 bhīmasenaṃ puraskṛtya na cirāt pratyadṛśyata
09,003.002d@001_0069 mahādhanurdharaḥ śrīmān amitragaṇamardanaḥ
09,003.002d@001_0070 putraḥ pāñcālarājasya dhṛṣṭadyumno mahāyaśāḥ
09,003.002d@001_0071 pārāvatasavarṇāśvaṃ kovidāravaradhvajam
09,003.002d@001_0072 dhṛṣṭadyumnaṃ raṇe dṛṣṭvā tvadīyāḥ prādravan bhayāt
09,003.002d@001_0073 gāndhārarājaṃ śīghrāstram anusṛtya yaśasvinau
09,003.002d@001_0074 nacirāt pratyadṛśyetāṃ mādrīputrau sasātyakī
09,003.002d@001_0075 cekitānaḥ śikhaṇḍī ca draupadeyāś ca māriṣa
09,003.002d@001_0076 hatvā tvadīyaṃ sumahat sainyaṃ śaṅkhān athādhaman
09,003.002d@001_0077 te sarve tāvakān prekṣya dravato vai parāṅmukhān
09,003.002d@001_0078 abhyadhāvanta nighnanto vṛṣāñ jitvā vṛṣā iva
09,003.002d@001_0079 senāvaśeṣaṃ taṃ dṛṣṭvā tava putrasya pāṇḍavaḥ
09,003.002d@001_0080 vyavasthitaṃ savyasācī cukrodha balavan nṛpa
09,003.002d@001_0081 tata enaṃ śarai rājan sahasā samavākirat
09,003.002d@001_0082 rajasā codgatenātha na sma kiṃ cana dṛśyate
09,003.002d@001_0083 andhakārīkṛte loke śarībhūte mahītale
09,003.002d@001_0084 diśaḥ sarvā mahārāja tāvakāḥ prādravan bhayāt
09,003.002d@001_0085 bhajyamāneṣu sainyeṣu kururājo viśāṃ pate
09,003.002d@001_0086 pareṣām ātmanaś caiva samantāt samupādravat
09,003.002d@001_0087 tato duryodhanaḥ sarvān ājuhāvātha pāṇḍavān
09,003.002d@001_0088 yuddhāya bharataśreṣṭha devān iva purā baliḥ
09,003.002d@001_0089 ta enam abhigarjantaṃ sahitāḥ samupādravan
09,003.002d@001_0090 nānāśastrasṛjaḥ kruddhā bhartsayanto muhur muhuḥ
09,003.002d@001_0091 duryodhano 'py asaṃbhrāntas tān arīn vyadhamac charaiḥ
09,003.002d@001_0092 tatrādbhutam apaśyāma tava putrasya pauruṣam
09,003.002d@001_0093 yad enaṃ pāṇḍavāḥ sarve na śekur ativartitum
09,003.002d@001_0094 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane
09,003.002d@001_0095 duryodhanaḥ svakaṃ sainyam apaśyad bhṛśavikṣatam
09,003.002d@001_0096 tato 'vasthāpya rājendra kṛtabuddhis tavātmajaḥ
09,003.002d@001_0097 harṣayann iva tān yodhān idaṃ vacanam abravīt
09,003.002d@001_0098 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu ca
09,003.002d@001_0099 yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ
09,003.002d@001_0100 svalpaṃ caiva balaṃ teṣāṃ kṛṣṇau ca bhṛśavikṣatau
09,003.002d@001_0101 yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet
09,003.002d@001_0102 viprayātāṃs tu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān
09,003.002d@001_0103 anusṛtya haniṣyanti śreyo naḥ samare vadhaḥ
09,003.002d@001_0104 sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyataḥ
09,003.002d@001_0105 mṛto duḥkhaṃ na jānīte pretya cānantyam aśnute
09,003.002d@001_0106 śṛṇvantu kṣatriyāḥ sarve yāvanto vai samāgatāḥ
09,003.002d@001_0107 dviṣato bhīmasenasya kruddhasya vaśam eṣy atha
09,003.002d@001_0108 pitāmahair ācaritaṃ na dharmaṃ hātum arhatha
09,003.002d@001_0109 na hi karmāsti pāpīyaḥ kṣatriyasya palāyanāt
09,003.002d@001_0110 na yuddhadharmāc chreyān hi panthāḥ svargasya kauravāḥ
09,003.002d@001_0111 sucireṇārjitāṃl lokān sadyo yodhaḥ samaśnute
09,003.002d@001_0112 tasya tad vacanaṃ rājñaḥ pūjayitvā mahārathāḥ
09,003.002d@001_0113 punar evābhyavartanta kṣatriyāḥ pāṇḍavān prati
09,003.002d@001_0114 parājayam amṛṣyantaḥ kṛtacittāś ca vikrame
09,003.002d@001_0115 tataḥ pravavṛte yuddhaṃ punar eva sudāruṇam
09,003.002d@001_0116 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam
09,003.002d@001_0117 yudhiṣṭhirapurogāṃś ca sarvasainyena pāṇḍavān
09,003.002d@001_0118 anvadhāvan mahārāja putro duryodhanas tava
09,003.003a vimukhe tava putre tu śokopahatacetasi
09,003.003b*0028_01 pātiteṣu turaṃgeṣu gajeṣu ca ratheṣu ca
09,003.003c bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam
09,003.004a dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata
09,003.004c balānāṃ mathyamānānāṃ śrutvā ninadam uttamam
09,003.005a abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge
09,003.005c patitān rathanīḍāṃś ca rathāṃś cāpi mahātmanām
09,003.006a raṇe vinihatān nāgān dṛṣṭvā pattīṃś ca māriṣa
09,003.006c āyodhanaṃ cātighoraṃ rudrasyākrīḍasaṃnibham
09,003.007a aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ
09,003.007c kṛpāviṣṭaḥ kṛpo rājan vayaḥśīlasamanvitaḥ
09,003.008a abravīt tatra tejasvī so 'bhisṛtya janādhipam
09,003.008c duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ
09,003.009a duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava
09,003.009c śrutvā kuru mahārāja yadi te rocate 'nagha
09,003.010a na yuddhadharmāc chreyān vai panthā rājendra vidyate
09,003.010c yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha
09,003.011a putro bhrātā pitā caiva svasreyo mātulas tathā
09,003.011c saṃbandhibāndhavāś caiva yodhyā vai kṣatrajīvinā
09,003.012a vadhe caiva paro dharmas tathādharmaḥ palāyane
09,003.012c te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ
09,003.013a tatra tvāṃ prativakṣyāmi kiṃ cid eva hitaṃ vacaḥ
09,003.013c hate bhīṣme ca droṇe ca karṇe caiva mahārathe
09,003.014a jayadrathe ca nihate tava bhrātṛṣu cānagha
09,003.014c lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe
09,003.015a yeṣu bhāraṃ samāsajya rājye matim akurmahi
09,003.015c te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim
09,003.016a vayaṃ tv iha vinābhūtā guṇavadbhir mahārathaiḥ
09,003.016c kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn
09,003.017a sarvair api ca jīvadbhir bībhatsur aparājitaḥ
09,003.017c kṛṣṇanetro mahābāhur devair api durāsadaḥ
09,003.018a indrakārmukavajrābham indraketum ivocchritam
09,003.018c vānaraṃ ketum āsādya saṃcacāla mahācamūḥ
09,003.019a siṃhanādena bhīmasya pāñcajanyasvanena ca
09,003.019c gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ
09,003.020a carantīva mahāvidyun muṣṇanti nayanaprabhām
09,003.020c alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata
09,003.021a jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ
09,003.021c dṛśyate dikṣu sarvāsu vidyud abhraghaneṣv iva
09,003.021d*0029_01 śvetāś ca vegasaṃpannāḥ śaśikāśasamaprabhāḥ
09,003.021d*0029_02 pibanta iva cākāśaṃ rathe yuktās tu vājinaḥ
09,003.022a uhyamānaś ca kṛṣṇena vāyuneva balāhakaḥ
09,003.022b*0030_01 jāmbūnadavicitrāṅgā vahante cārjunaṃ raṇe
09,003.022c tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ
09,003.022e gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ
09,003.023a gāhamānam anīkāni mahendrasadṛśaprabham
09,003.023c dhanaṃjayam apaśyāma caturdantam iva dvipam
09,003.024a vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān
09,003.024c dhanaṃjayam apaśyāma nalinīm iva kuñjaram
09,003.025a trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam
09,003.025c bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva
09,003.026a sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām
09,003.026c āmuktakavacau kṛṣṇau lokamadhye virejatuḥ
09,003.027a adya saptadaśāhāni vartamānasya bhārata
09,003.027c saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi
09,003.028a vāyuneva vidhūtāni tavānīkāni sarvaśaḥ
09,003.028c śaradambhodajālāni vyaśīryanta samantataḥ
09,003.029a tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave
09,003.029c tava senāṃ mahārāja savyasācī vyakampayat
09,003.030a kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ
09,003.030c ahaṃ kva ca kva cātmā te hārdikyaś ca tathā kva nu
09,003.030e duḥśāsanaś ca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu
09,003.031a bāṇagocarasaṃprāptaṃ prekṣya caiva jayadratham
09,003.031c saṃbandhinas te bhrātṝṃś ca sahāyān mātulāṃs tathā
09,003.032a sarvān vikramya miṣato lokāṃś cākramya mūrdhani
09,003.032c jayadratho hato rājan kiṃ nu śeṣam upāsmahe
09,003.033a ko veha sa pumān asti yo vijeṣyati pāṇḍavam
09,003.033b*0031_01 asti kaḥ puruṣaś cādya yo jeṣyati dhanaṃjayam
09,003.033c tasya cāstrāṇi divyāni vividhāni mahātmanaḥ
09,003.033e gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ
09,003.034a naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā
09,003.034a*0032_01 **** **** kāminī ca mṛtapriyā
09,003.034c nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā
09,003.034d*0032_02 yathā nadī śuṣkajalā senā karṇaṃ vinā tathā
09,003.035a dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ
09,003.035c cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan
09,003.036a sātyakeś caiva yo vego bhīmasenasya cobhayoḥ
09,003.036c dārayeta girīn sarvāñ śoṣayeta ca sāgarān
09,003.037a uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate
09,003.037c kṛtaṃ tat sakalaṃ tena bhūyaś caiva kariṣyati
09,003.038a pramukhasthe tadā karṇe balaṃ pāṇḍavarakṣitam
09,003.038c durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā
09,003.039a yuṣmābhis tāni cīrṇāni yāny asādhūni sādhuṣu
09,003.039c akāraṇakṛtāny eva teṣāṃ vaḥ phalam āgatam
09,003.040a ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ
09,003.040c sa te saṃśayitas tāta ātmā ca bharatarṣabha
09,003.041a rakṣa duryodhanātmānam ātmā sarvasya bhājanam
09,003.041c bhinne hi bhājane tāta diśo gacchati tadgatam
09,003.042a hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca
09,003.042c vigraho vardhamānena nītir eṣā bṛhaspateḥ
09,003.043a te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ
09,003.043c atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho
09,003.044a na jānīte hi yaḥ śreyaḥ śreyasaś cāvamanyate
09,003.044c sa kṣipraṃ bhraśyate rājyān na ca śreyo 'nuvindati
09,003.045a praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi
09,003.045c śreyaḥ syān na tu mauḍhyena rājan gantuṃ parābhavam
09,003.046a vaicitravīryavacanāt kṛpāśīlo yudhiṣṭhiraḥ
09,003.046c viniyuñjīta rājye tvāṃ govindavacanena ca
09,003.046d*0033_01 ajātaśatruḥ kauravyo guruśuśrūṣaṇe rataḥ
09,003.046d*0033_02 dhṛtarāṣṭrasya vacanaṃ nāvamaṃsyati dhārmikaḥ
09,003.046d*0033_03 kurvanti bhrātaraś cāsya vacanaṃ nātra saṃśayaḥ
09,003.047a yad brūyād dhi hṛṣīkeśo rājānam aparājitam
09,003.047c arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam
09,003.048a nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha
09,003.048c dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ
09,003.049a etat kṣamam ahaṃ manye tava pārthair avigraham
09,003.049c na tvā bravīmi kārpaṇyān na prāṇaparirakṣaṇāt
09,003.049e pathyaṃ rājan bravīmi tvāṃ tat parāsuḥ smariṣyasi
09,003.050a iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ
09,003.050c dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca
09,004.001 saṃjaya uvāca
09,004.001a evam uktas tato rājā gautamena yaśasvinā
09,004.001c niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate
09,004.002a tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ
09,004.002c kṛpaṃ śāradvataṃ vākyam ity uvāca paraṃtapaḥ
09,004.003a yat kiṃ cit suhṛdā vācyaṃ tat sarvaṃ śrāvito hy aham
09,004.003c kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā
09,004.004a gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ
09,004.004c pāṇḍavair atitejobhir lokas tvām anudṛṣṭavān
09,004.005a suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hy aham
09,004.005c na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam
09,004.006a hetukāraṇasaṃyuktaṃ hitaṃ vacanam uttamam
09,004.006c ucyamānaṃ mahābāho na me viprāgrya rocate
09,004.007a rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset
09,004.007c akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ
09,004.007e sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu
09,004.008a tathā dautyena saṃprāptaḥ kṛṣṇaḥ pārthahite rataḥ
09,004.008c pralabdhaś ca hṛṣīkeśas tac ca karma virodhitam
09,004.008e sa ca me vacanaṃ brahman katham evābhimaṃsyate
09,004.009a vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī
09,004.009c na tan marṣayate kṛṣṇo na rājyaharaṇaṃ tathā
09,004.010a ekaprāṇāv ubhau kṛṣṇāv anyonyaṃ prati saṃhatau
09,004.010c purā yac chrutam evāsīd adya paśyāmi tat prabho
09,004.011a svasrīyaṃ ca hataṃ śrutvā duḥkhaṃ svapiti keśavaḥ
09,004.011c kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet
09,004.012a abhimanyor vināśena na śarma labhate 'rjunaḥ
09,004.012c sa kathaṃ maddhite yatnaṃ prakariṣyati yācitaḥ
09,004.013a madhyamaḥ pāṇḍavas tīkṣṇo bhīmaseno mahābalaḥ
09,004.013c pratijñātaṃ ca tenograṃ sa bhajyeta na saṃnamet
09,004.013d*0034_01 sa haniṣyati māṃ rudrahastenāpi hi rakṣitam
09,004.014a ubhau tau baddhanistriṃśāv ubhau cābaddhakaṅkaṭau
09,004.014c kṛtavairāv ubhau vīrau yamāv api yamopamau
09,004.015a dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha
09,004.015c tau kathaṃ maddhite yatnaṃ prakuryātāṃ dvijottama
09,004.016a duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā
09,004.016c parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ
09,004.017a tathā vivasanāṃ dīnāṃ smaranty adyāpi pāṇḍavāḥ
09,004.017b*0035_01 kṛṣṇaḥ pratyaham evedaṃ vakti nāśe mamoditaḥ
09,004.017b*0035_02 teṣu jīvatsu pārtheṣu tasmiñ jīvati keśave
09,004.017b*0035_03 vināśam eva yāsyāmi svapāpenaiva sānujaḥ
09,004.017c na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ
09,004.018a yadā ca draupadī kṛṣṇā madvināśāya duḥkhitā
09,004.018c ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye
09,004.018e sthaṇḍile nityadā śete yāvad vairasya yātanā
09,004.019a nikṣipya mānaṃ darpaṃ ca vāsudevasahodarā
09,004.019c kṛṣṇāyāḥ preṣyavad bhūtvā śuśrūṣāṃ kurute sadā
09,004.020a iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃ cana
09,004.020c abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā
09,004.021a kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām
09,004.021c pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam
09,004.022a upary upari rājñāṃ vai jvalito bhāskaro yathā
09,004.022c yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat
09,004.023a kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃś ca puṣkalān
09,004.023c kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām
09,004.024a nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā
09,004.024c na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃ cana
09,004.025a sunītam anupaśyāmi suyuddhena paraṃtapa
09,004.025c nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ
09,004.026a iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣiṇāḥ
09,004.026c prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam
09,004.027a bhṛtyā me subhṛtās tāta dīnaś cābhyuddhṛto janaḥ
09,004.027b*0036_01 notsahe 'dya dvijaśreṣṭha pāṇḍavān vaktum īdṛśam
09,004.027c yātāni pararāṣṭrāṇi svarāṣṭram anupālitam
09,004.028a bhuktāś ca vividhā bhogās trivargaḥ sevito mayā
09,004.028c pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ
09,004.029a na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ
09,004.029c iha kīrtir vidhātavyā sā ca yuddhena nānyathā
09,004.030a gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam
09,004.030c adharmaḥ sumahān eṣa yac chayyāmaraṇaṃ gṛhe
09,004.031a araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ
09,004.031c kratūn āhṛtya mahato mahimānaṃ sa gacchati
09,004.032a kṛpaṇaṃ vilapann ārto jarayābhipariplutaḥ
09,004.032c mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ
09,004.033a tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim
09,004.033c apīdānīṃ suyuddhena gaccheyaṃ satsalokatām
09,004.034a śūrāṇām āryavṛttānāṃ saṃgrāmeṣv anivartinām
09,004.034c dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām
09,004.035a śastrāvabhṛtham āptānāṃ dhruvaṃ vāsas triviṣṭape
09,004.035c mudā nūnaṃ prapaśyanti śubhrā hy apsarasāṃ gaṇāḥ
09,004.035d*0037_01 mṛdhe tanutyajo yodhān prekṣanty apsarasāṃ gaṇāḥ
09,004.035d*0038_01 nūnaṃ mudopatiṣṭhanti svarge tān apsarogaṇāḥ
09,004.036a paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi
09,004.036c apsarobhiḥ parivṛtān modamānāṃs triviṣṭape
09,004.037a panthānam amarair yātaṃ śūraiś caivānivartibhiḥ
09,004.037c api taiḥ saṃgataṃ mārgaṃ vayam apy āruhemahi
09,004.038a pitāmahena vṛddhena tathācāryeṇa dhīmatā
09,004.038c jayadrathena karṇena tathā duḥśāsanena ca
09,004.038d*0039_01 sārdhaṃ duryodhanaḥ svarge khelatāṃ yuddhapātitaḥ
09,004.039a ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ
09,004.039c śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ
09,004.040a uttamāstravidaḥ śūrā yathoktakratuyājinaḥ
09,004.040c tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ
09,004.041a tais tv ayaṃ racitaḥ panthā durgamo hi punar bhavet
09,004.041c saṃpatadbhir mahāvegair ito yādbhiś ca sadgatim
09,004.042a ye madarthe hatāḥ śūrās teṣāṃ kṛtam anusmaran
09,004.042c ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe
09,004.043a pātayitvā vayasyāṃś ca bhrātṝn atha pitāmahān
09,004.043c jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam
09,004.044a kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ
09,004.044c sakhibhiś ca suhṛdbhiś ca praṇipatya ca pāṇḍavam
09,004.045a so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam
09,004.045c suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā
09,004.046a evaṃ duryodhanenoktaṃ sarve saṃpūjya tad vacaḥ
09,004.046b*0040_01 tac chrutvā tava putrasya sattvayuktasya bhāṣitam
09,004.046c sādhu sādhv iti rājānaṃ kṣatriyāḥ saṃbabhāṣire
09,004.047a parājayam aśocantaḥ kṛtacittāś ca vikrame
09,004.047c sarve suniścitā yoddhum udagramanaso 'bhavan
09,004.048a tato vāhān samāśvāsya sarve yuddhābhinandinaḥ
09,004.048c ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ
09,004.049a ākāśe vidrume puṇye prasthe himavataḥ śubhe
09,004.049c aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuś ca tajjalam
09,004.050a tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ
09,004.050c paryavasthāpya cātmānam anyonyena punas tadā
09,004.050e sarve rājan nyavartanta kṣatriyāḥ kālacoditāḥ
09,005.001 saṃjaya uvāca
09,005.001a atha haimavate prasthe sthitvā yuddhābhinandinaḥ
09,005.001c sarva eva mahārāja yodhās tatra samāgatāḥ
09,005.002a śalyaś ca citrasenaś ca śakuniś ca mahārathaḥ
09,005.002c aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
09,005.003a suṣeṇo 'riṣṭasenaś ca dhṛtasenaś ca vīryavān
09,005.003c jayatsenaś ca rājānas te rātrim uṣitās tataḥ
09,005.004a raṇe karṇe hate vīre trāsitā jitakāśibhiḥ
09,005.004c nālabhañ śarma te putrā himavantam ṛte girim
09,005.005a te 'bruvan sahitās tatra rājānaṃ sainyasaṃnidhau
09,005.005c kṛtayatnā raṇe rājan saṃpūjya vidhivat tadā
09,005.006a kṛtvā senāpraṇetāraṃ parāṃs tvaṃ yoddhum arhasi
09,005.006c yenābhiguptāḥ saṃgrāme jayemāsuhṛdo vayam
09,005.007a tato duryodhanaḥ sthitvā rathe rathavarottamam
09,005.007c sarvayuddhavibhāgajñam antakapratimaṃ yudhi
09,005.008a svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam
09,005.008c vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam
09,005.009a sthāṇor vṛṣasya sadṛśaṃ skandhanetragatisvaraiḥ
09,005.009c puṣṭaśliṣṭāyatabhujaṃ suvistīrṇaghanorasam
09,005.010a jave bale ca sadṛśam aruṇānujavātayoḥ
09,005.010c ādityasya tviṣā tulyaṃ buddhyā cośanasā samam
09,005.011a kāntirūpamukhaiśvaryais tribhiś candramasopamam
09,005.011c kāñcanopalasaṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam
09,005.012a suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham
09,005.012c smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam
09,005.013a sarvalakṣaṇasaṃpannaṃ nipuṇaṃ śrutisāgaram
09,005.013c jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt
09,005.013d*0041_01 prayogabalasaṃhāraprāyaścittaṃ sumaṅgalam
09,005.013d*0041_02 prayogaviniyogau ca smṛtiṃ yasya guṇān viduḥ
09,005.014a daśāṅgaṃ yaś catuṣpādam iṣvastraṃ veda tattvataḥ
09,005.014c sāṅgāṃś ca caturo vedān samyag ākhyānapañcamān
09,005.015a ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ
09,005.015c ayonijāyām utpanno droṇenāyonijena yaḥ
09,005.016a tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi
09,005.016c pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam
09,005.016e tam abhyetyātmajas tubhyam aśvatthāmānam abravīt
09,005.017a yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān
09,005.017c guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ
09,005.017e bhavāṃs tasmān niyogāt te ko 'stu senāpatir mama
09,005.018 drauṇir uvāca
09,005.018a ayaṃ kulena vīryeṇa tejasā yaśasā śriyā
09,005.018c sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ
09,005.019a bhāgineyān nijāṃs tyaktvā kṛtajño 'smān upāgataḥ
09,005.019c mahāseno mahābāhur mahāsena ivāparaḥ
09,005.020a enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama
09,005.020c śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam
09,005.021a tathokte droṇaputreṇa sarva eva narādhipāḥ
09,005.021c parivārya sthitāḥ śalyaṃ jayaśabdāṃś ca cakrire
09,005.021e yuddhāya ca matiṃ cakrūr āveśaṃ ca paraṃ yayuḥ
09,005.022a tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam
09,005.022c uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe
09,005.023a ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala
09,005.023c yatra mitram amitraṃ vā parīkṣante budhā janāḥ
09,005.024a sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe
09,005.024c raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ
09,005.024e bhaviṣyanti sahāmātyāḥ pāñcālāś ca nirudyamāḥ
09,005.024f*0042_01 duryodhanavacaḥ śrutvā śalyo madrādhipas tadā
09,005.024f*0042_02 uvāca vākyaṃ dharmajño rājānaṃ rājasaṃnidhau
09,005.025 śalya uvāca
09,005.025a yat tu māṃ manyase rājan kururāja karomi tat
09,005.025c tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca
09,005.026 duryodhana uvāca
09,005.026a senāpatyena varaye tvām ahaṃ mātulātulam
09,005.026c so 'smān pāhi yudhāṃ śreṣṭha skando devān ivāhave
09,005.027a abhiṣicyasva rājendra devānām iva pāvakiḥ
09,005.027c jahi śatrūn raṇe vīra mahendro dānavān iva
09,006.001 saṃjaya uvāca
09,006.001a etac chrutvā vaco rājño madrarājaḥ pratāpavān
09,006.001c duryodhanaṃ tadā rājan vākyam etad uvāca ha
09,006.002a duryodhana mahābāho śṛṇu vākyavidāṃ vara
09,006.002c yāv etau manyase kṛṣṇau rathasthau rathināṃ varau
09,006.002e na me tulyāv ubhāv etau bāhuvīrye kathaṃ cana
09,006.003a udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām
09,006.003c yodhayeyaṃ raṇamukhe saṃkruddhaḥ kim u pāṇḍavān
09,006.003e vijeṣye ca raṇe pārthān somakāṃś ca samāgatān
09,006.004a ahaṃ senāpraṇetā te bhaviṣyāmi na saṃśayaḥ
09,006.004c taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare
09,006.004e iti satyaṃ bravīmy eṣa duryodhana na saṃśayaḥ
09,006.005a evam uktas tato rājā madrādhipatim añjasā
09,006.005c abhyaṣiñcata senāyā madhye bharatasattama
09,006.005e vidhinā śāstradṛṣṭena hṛṣṭarūpo viśāṃ pate
09,006.006a abhiṣikte tatas tasmin siṃhanādo mahān abhūt
09,006.006c tava sainyeṣv avādyanta vāditrāṇi ca bhārata
09,006.007a hṛṣṭāś cāsaṃs tadā yodhā madrakāś ca mahārathāḥ
09,006.007c tuṣṭuvuś caiva rājānaṃ śalyam āhavaśobhinam
09,006.008a jaya rājaṃś ciraṃ jīva jahi śatrūn samāgatān
09,006.008c tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ
09,006.008e nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ
09,006.009a tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān
09,006.009c martyadharmāṇa iha tu kim u somakasṛñjayān
09,006.010a evaṃ saṃstūyamānas tu madrāṇām adhipo balī
09,006.010c harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ
09,006.011 śalya uvāca
09,006.011a adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ
09,006.011c nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ
09,006.012a adya paśyantu māṃ lokā vicarantam abhītavat
09,006.012c adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ
09,006.013a pāñcālāś cedayaś caiva draupadeyāś ca sarvaśaḥ
09,006.013c dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ
09,006.014a vikramaṃ mama paśyantu dhanuṣaś ca mahad balam
09,006.014c lāghavaṃ cāstravīryaṃ ca bhujayoś ca balaṃ yudhi
09,006.015a adya paśyantu me pārthāḥ siddhāś ca saha cāraṇaiḥ
09,006.015c yādṛśaṃ me balaṃ bāhvoḥ saṃpad astreṣu yā ca me
09,006.016a adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ
09,006.016c pratīkāraparā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ
09,006.017a adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ
09,006.017c droṇabhīṣmāv ati vibho sūtaputraṃ ca saṃyuge
09,006.017e vicariṣye raṇe yudhyan priyārthaṃ tava kaurava
09,006.018 saṃjaya uvāca
09,006.018a abhiṣikte tadā śalye tava sainyeṣu mānada
09,006.018c na karṇavyasanaṃ kiṃ cin menire tatra bhārata
09,006.019a hṛṣṭāḥ sumanasaś caiva babhūvus tatra sainikāḥ
09,006.019c menire nihatān pārthān madrarājavaśaṃ gatān
09,006.020a praharṣaṃ prāpya senā tu tāvakī bharatarṣabha
09,006.020c tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat
09,006.021a sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ
09,006.021c vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ
09,006.022a madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava
09,006.022c senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ
09,006.023a etac chrutvā yathābhūtaṃ kuru mādhava yat kṣamam
09,006.023c bhavān netā ca goptā ca vidhatsva yad anantaram
09,006.024a tam abravīn mahārāja vāsudevo janādhipam
09,006.024c ārtāyanim ahaṃ jāne yathātattvena bhārata
09,006.025a vīryavāṃś ca mahātejā mahātmā ca viśeṣataḥ
09,006.025c kṛtī ca citrayodhī ca saṃyukto lāghavena ca
09,006.026a yādṛg bhīṣmas tathā droṇo yādṛk karṇaś ca saṃyuge
09,006.026c tādṛśas tad viśiṣṭo vā madrarājo mato mama
09,006.026d*0043_01 evam ukte tu kṛṣṇena dharmarājo viśāṃ patiḥ
09,006.026d*0043_02 saṃgrāmāya matiṃ cakre tataḥ parapuraṃjayaḥ
09,006.026d*0043_03 bherīmṛdaṅgaśaṅkhānāṃ paṭahānāṃ tathaiva ca
09,006.026d*0043_04 ninādair ubhayos tatra sainyayor vyāptam ambaram
09,006.027a yudhyamānasya tasyājau cintayann eva bhārata
09,006.027c yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa
09,006.028a śikhaṇḍyarjunabhīmānāṃ sātvatasya ca bhārata
09,006.028c dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe
09,006.029a madrarājo mahārāja siṃhadviradavikramaḥ
09,006.029c vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsv iva
09,006.030a tasyādya na prapaśyāmi pratiyoddhāram āhave
09,006.030c tvām ṛte puruṣavyāghra śārdūlasamavikramam
09,006.031a sadevaloke kṛtsne 'smin nānyas tvattaḥ pumān bhavet
09,006.031c madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana
09,006.031e ahany ahani yudhyantaṃ kṣobhayantaṃ balaṃ tava
09,006.032a tasmāj jahi raṇe śalyaṃ maghavān iva śambaram
09,006.032c atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ
09,006.033a tavaiva hi jayo nūnaṃ hate madreśvare yudhi
09,006.033c tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat
09,006.034a etac chrutvā mahārāja vacanaṃ mama sāṃpratam
09,006.034c pratyudyāhi raṇe pārtha madrarājaṃ mahābalam
09,006.034e jahi cainaṃ mahābāho vāsavo namuciṃ yathā
09,006.035a na caivātra dayā kāryā mātulo 'yaṃ mameti vai
09,006.035c kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram
09,006.036a bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam
09,006.036c mā nimajjasva sagaṇaḥ śalyam āsādya goṣpadam
09,006.037a yac ca te tapaso vīryaṃ yac ca kṣātraṃ balaṃ tava
09,006.037b*0044_01 cakṣur dharmeti yal loke kathyase tvaṃ janādhipa
09,006.037c tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham
09,006.038a etāvad uktvā vacanaṃ keśavaḥ paravīrahā
09,006.038c jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ
09,006.039a keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ
09,006.039c visṛjya sarvān bhrātṝṃś ca pāñcālān atha somakān
09,006.039e suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ
09,006.040a te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavās tathā
09,006.040b*0045_01 abravīt tāvakān sarvān karṇasya nidhanena vai
09,006.040c karṇasya nidhane hṛṣṭāḥ suṣupus tāṃ niśāṃ tadā
09,006.041a gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham
09,006.041c babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi
09,006.041e sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa
09,006.041f*0046_01 prabhātasamaye hṛṣṭāḥ saṃnahyanta rathottamāḥ
09,007.001 saṃjaya uvāca
09,007.001a vyatītāyāṃ rajanyāṃ tu rājā duryodhanas tadā
09,007.001c abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ
09,007.002a rājñas tu matam ājñāya samanahyata sā camūḥ
09,007.002c ayojayan rathāṃs tūrṇaṃ paryadhāvaṃs tathāpare
09,007.003a akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ
09,007.003c hayān āstaraṇopetāṃś cakrur anye sahasraśaḥ
09,007.004a vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate
09,007.004c bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpy udīryatām
09,007.005a tato balāni sarvāṇi senāśiṣṭāni bhārata
09,007.005c saṃnaddhāny eva dadṛśur mṛtyuṃ kṛtvā nivartanam
09,007.006a śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ
09,007.006c pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ
09,007.007a tataḥ sarve samāgamya putreṇa tava sainikāḥ
09,007.007c kṛpaś ca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ
09,007.008a anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā
09,007.008c na na ekena yoddhavyaṃ kathaṃ cid api pāṇḍavaiḥ
09,007.009a yo hy ekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet
09,007.009c sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ
09,007.009d*0047_01 adyācāryasuto drauṇir naiko yudhyeta śatrubhiḥ
09,007.009e anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiś ca naḥ
09,007.010a evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ
09,007.010c madrarājaṃ puraskṛtya tūrṇam abhyadravan parān
09,007.011a tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe
09,007.011c abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ
09,007.012a tad balaṃ bharataśreṣṭha kṣubdhārṇavasamasvanam
09,007.012c samuddhūtārṇavākāram uddhūtarathakuñjaram
09,007.013 dhṛtarāṣṭra uvāca
09,007.013a droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam
09,007.013c pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me
09,007.014a kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya
09,007.014b*0048_01 kathaṃ ca nihataḥ saṃkhye gadāyuddhaviśāradaḥ
09,007.014c bhīmena ca mahābāhuḥ putro duryodhano mama
09,007.015 saṃjaya uvāca
09,007.015a kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam
09,007.015c śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama
09,007.015d*0049_01 śṛṇu rājann avahito gajāśvanarasaṃkṣayam
09,007.015d*0049_02 vakṣye 'haṃ sarvayodhānāṃ saṃgrāmaṃ tava dāruṇam
09,007.016a āśā balavatī rājan putrāṇāṃ te 'bhavat tadā
09,007.016c hate bhīṣme ca droṇe ca sūtaputre ca pātite
09,007.016e śalyaḥ pārthān raṇe sarvān nihaniṣyati māriṣa
09,007.017a tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata
09,007.017c madrarājaṃ ca samare samāśritya mahāratham
09,007.017e nāthavantam athātmānam amanyata sutas tava
09,007.018a yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire
09,007.018c tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam
09,007.019a tān samāśvāsya tu tadā madrarājaḥ pratāpavān
09,007.019c vyūhya vyūhaṃ mahārāja sarvatobhadram ṛddhimat
09,007.020a pratyudyāto raṇe pārthān madrarājaḥ pratāpavān
09,007.020c vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram
09,007.021a rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ
09,007.021c tasya sītā mahārāja rathasthāśobhayad ratham
09,007.021d*0050_01 tasya sthitvā mahārāja mukhe vyūhasya daṃśitaḥ
09,007.022a sa tena saṃvṛto vīro rathenāmitrakarśanaḥ
09,007.022c tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut
09,007.023a prayāṇe madrarājo 'bhūn mukhaṃ vyūhasya daṃśitaḥ
09,007.023c madrakaiḥ sahito vīraiḥ karṇaputraiś ca durjayaiḥ
09,007.024a savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ
09,007.024c gautamo dakṣiṇe pārśve śakaiś ca yavanaiḥ saha
09,007.025a aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ
09,007.025c duryodhano 'bhavan madhye rakṣitaḥ kurupuṃgavaiḥ
09,007.026a hayānīkena mahatā saubalaś cāpi saṃvṛtaḥ
09,007.026c prayayau sarvasainyena kaitavyaś ca mahārathaḥ
09,007.027a pāṇḍavāś ca maheṣvāsā vyūhya sainyam ariṃdamāḥ
09,007.027c tridhā bhūtvā mahārāja tava sainyam upādravan
09,007.028a dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiś ca mahārathaḥ
09,007.028c śalyasya vāhinīṃ tūrṇam abhidudruvur āhave
09,007.029a tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ
09,007.029c śalyam evābhidudrāva jighāṃsur bharatarṣabha
09,007.030a hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā
09,007.030c saṃśaptakagaṇāṃś caiva vegato 'bhividudruve
09,007.031a gautamaṃ bhīmaseno vai somakāś ca mahārathāḥ
09,007.031c abhyadravanta rājendra jighāṃsantaḥ parān yudhi
09,007.032a mādrīputrau tu śakunim ulūkaṃ ca mahārathau
09,007.032c sasainyau sahasenau tāv upatasthatur āhave
09,007.033a tathaivāyutaśo yodhās tāvakāḥ pāṇḍavān raṇe
09,007.033c abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ
09,007.034 dhṛtarāṣṭra uvāca
09,007.034a hate bhīṣme maheṣvāse droṇe karṇe mahārathe
09,007.034c kuruṣv alpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge
09,007.035a susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya
09,007.035c māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam
09,007.036 saṃjaya uvāca
09,007.036a yathā vayaṃ pare rājan yuddhāya samavasthitāḥ
09,007.036c yāvac cāsīd balaṃ śiṣṭaṃ saṃgrāme tan nibodha me
09,007.037a ekādaśa sahasrāṇi rathānāṃ bharatarṣabha
09,007.037c daśa dantisahasrāṇi sapta caiva śatāni ca
09,007.038a pūrṇe śatasahasre dve hayānāṃ bharatarṣabha
09,007.038c narakoṭyas tathā tisro balam etat tavābhavat
09,007.039a rathānāṃ ṣaṭsahasrāṇi ṣaṭsahasrāś ca kuñjarāḥ
09,007.039c daśa cāśvasahasrāṇi pattikoṭī ca bhārata
09,007.040a etad balaṃ pāṇḍavānām abhavac cheṣam āhave
09,007.040b*0051_01 svalpam apy etad eveha balavat parirakṣitam
09,007.040c eta eva samājagmur yuddhāya bharatarṣabha
09,007.040d*0052_01 śastrāstreṣv abhavan ghorāḥ ketavaḥ kṣayakāriṇaḥ
09,007.040d*0052_02 bhrāntyāśvāḥ śataśas tatra netrāṇy uccair avarṣayan
09,007.041a evaṃ vibhajya rājendra madrarājamate sthitāḥ
09,007.041c pāṇḍavān pratyudīyāma jayagṛddhāḥ pramanyavaḥ
09,007.042a tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ
09,007.042c upayātā naravyāghrāḥ pāñcālāś ca yaśasvinaḥ
09,007.043a evam ete balaughena parasparavadhaiṣiṇaḥ
09,007.043c upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho
09,007.044a tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam
09,007.044c tāvakānāṃ pareṣāṃ ca nighnatām itaretaram
09,008.001 saṃjaya uvāca
09,008.001a tataḥ pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam
09,008.001c sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam
09,008.002a narā rathā gajaughāś ca sādinaś ca sahasraśaḥ
09,008.002c vājinaś ca parākrāntāḥ samājagmuḥ parasparam
09,008.003a nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān
09,008.003c aśrūyata yathā kāle jaladānāṃ nabhastale
09,008.004a nāgair abhyāhatāḥ ke cit sarathā rathino 'patan
09,008.004c vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ
09,008.005a hayaughān pādarakṣāṃś ca rathinas tatra śikṣitāḥ
09,008.005c śaraiḥ saṃpreṣayām āsuḥ paralokāya bhārata
09,008.006a sādinaḥ śikṣitā rājan parivārya mahārathān
09,008.006c vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhis tathā
09,008.007a dhanvinaḥ puruṣāḥ ke cit saṃnivārya mahārathān
09,008.007c ekaṃ bahava āsādya preṣayeyur yamakṣayam
09,008.008a nāgaṃ rathavarāṃś cānye parivārya mahārathāḥ
09,008.008c sottarāyudhinaṃ jaghnur dravamāṇā mahāravam
09,008.009a tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn
09,008.009c nāgā jaghnur mahārāja parivārya samantataḥ
09,008.010a nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe
09,008.010c śaktitomaranārācair nijaghnus tatra tatra ha
09,008.011a pādātān avamṛdnanto rathavāraṇavājinaḥ
09,008.011c raṇamadhye vyadṛśyanta kurvanto mahad ākulam
09,008.012a hayāś ca paryadhāvanta cāmarair upaśobhitāḥ
09,008.012c haṃsā himavataḥ prasthe pibanta iva medinīm
09,008.013a teṣāṃ tu vājināṃ bhūmiḥ khuraiś citrā viśāṃ pate
09,008.013c aśobhata yathā nārī karajakṣatavikṣatā
09,008.014a vājināṃ khuraśabdena rathanemisvanena ca
09,008.014c pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca
09,008.015a vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca
09,008.015c abhavan nāditā bhūmir nirghātair iva bhārata
09,008.016a dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām
09,008.016c kavacānāṃ prabhābhiś ca na prājñāyata kiṃ cana
09,008.017a bahavo bāhavaś chinnā nāgarājakaropamāḥ
09,008.017c udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam
09,008.018a śirasāṃ ca mahārāja patatāṃ vasudhātale
09,008.018c cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ
09,008.019a śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā
09,008.019c tapanīyanibhaiḥ kāle nalinair iva bhārata
09,008.020a udvṛttanayanais tais tu gatasattvaiḥ suvikṣataiḥ
09,008.020c vyabhrājata mahārāja puṇḍarīkair ivāvṛtā
09,008.021a bāhubhiś candanādigdhaiḥ sakeyūrair mahādhanaiḥ
09,008.021c patitair bhāti rājendra mahī śakradhvajair iva
09,008.022a ūrubhiś ca narendrāṇāṃ vinikṛttair mahāhave
09,008.022c hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam
09,008.023a kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam
09,008.023c senāvanaṃ tac chuśubhe vanaṃ puṣpācitaṃ yathā
09,008.024a tatra yodhā mahārāja vicaranto hy abhītavat
09,008.024c dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ
09,008.025a mātaṅgāś cāpy adṛśyanta śaratomarapīḍitāḥ
09,008.025c patantas tatra tatraiva chinnābhrasadṛśā raṇe
09,008.026a gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ
09,008.026c vyadīryata diśaḥ sarvā vātanunnā ghanā iva
09,008.027a te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ
09,008.027c vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye
09,008.028a hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale
09,008.028c rāśayaḥ saṃpradṛśyante girimātrās tatas tataḥ
09,008.029a saṃjajñe raṇabhūmau tu paralokavahā nadī
09,008.029c śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā
09,008.030a bhujanakrā dhanuḥsrotā hastiśailā hayopalā
09,008.030c medomajjākardaminī chatrahaṃsā gadoḍupā
09,008.031a kavacoṣṇīṣasaṃchannā patākāruciradrumā
09,008.031c cakracakrāvalījuṣṭā triveṇūdaṇḍakāvṛtā
09,008.032a śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī
09,008.032c prāvartata nadī raudrā kurusṛñjayasaṃkulā
09,008.033a tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām
09,008.033c terur vāhananaubhis te śūrāḥ parighabāhavaḥ
09,008.034a vartamāne tathā yuddhe nirmaryāde viśāṃ pate
09,008.034c caturaṅgakṣaye ghore pūrvaṃ devāsuropame
09,008.035a akrośan bāndhavān anye tatra tatra paraṃtapa
09,008.035c krośadbhir bāndhavaiś cānye bhayārtā na nivartire
09,008.036a nirmaryāde tathā yuddhe vartamāne bhayānake
09,008.036c arjuno bhīmasenaś ca mohayāṃ cakratuḥ parān
09,008.037a sā vadhyamānā mahatī senā tava janādhipa
09,008.037c amuhyat tatra tatraiva yoṣin madavaśād iva
09,008.038a mohayitvā ca tāṃ senāṃ bhīmasenadhanaṃjayau
09,008.038c dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ
09,008.039a śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau
09,008.039c dharmarājaṃ puraskṛtya madrarājam abhidrutau
09,008.040a tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate
09,008.040c śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ
09,008.041a mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau
09,008.041c abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava
09,008.042a tato nyavartata balaṃ tāvakaṃ bharatarṣabha
09,008.042c śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ
09,008.043a vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava
09,008.043c bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ
09,008.043e hāhākāro mahāñ jajñe yodhānāṃ tava bhārata
09,008.044a tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām
09,008.044c kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām
09,008.044e ādravann eva bhagnās te pāṇḍavais tava sainikāḥ
09,008.045a tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān
09,008.045c mātulān bhāgineyāṃś ca tathā saṃbandhibāndhavān
09,008.046a hayān dvipāṃs tvarayanto yodhā jagmuḥ samantataḥ
09,008.046c ātmatrāṇakṛtotsāhās tāvakā bharatarṣabha
09,009.001 saṃjaya uvāca
09,009.001a tat prabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān
09,009.001c uvāca sārathiṃ tūrṇaṃ codayāśvān mahājavān
09,009.002a eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ
09,009.002c chatreṇa dhriyamāṇena pāṇḍureṇa virājatā
09,009.003a atra māṃ prāpaya kṣipraṃ paśya me sārathe balam
09,009.003c na samarthā hi me pārthāḥ sthātum adya puro yudhi
09,009.004a evam uktas tataḥ prāyān madrarājasya sārathiḥ
09,009.004c yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ
09,009.005a āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam
09,009.005c dadhāraiko raṇe śalyo velevoddhṛtam arṇavam
09,009.006a pāṇḍavānāṃ balaughas tu śalyam āsādya māriṣa
09,009.006c vyatiṣṭhata tadā yuddhe sindhor vega ivācalam
09,009.007a madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam
09,009.007c kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanam
09,009.008a teṣu rājan nivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ
09,009.008c prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ
09,009.008e samārchac citrasenena nakulo yuddhadurmadaḥ
09,009.008f*0053_01 nātheva ca mahārāja citrasenas tu pāṇḍavam
09,009.009a tau parasparam āsādya citrakārmukadhāriṇau
09,009.009c meghāv iva yathodvṛttau dakṣiṇottaravarṣiṇau
09,009.010a śaratoyaiḥ siṣicatus tau parasparam āhave
09,009.010c nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā
09,009.011a ubhau kṛtāstrau balinau rathacaryāviśāradau
09,009.011c parasparavadhe yattau chidrānveṣaṇatatparau
09,009.012a citrasenas tu bhallena pītena niśitena ca
09,009.012c nakulasya mahārāja muṣṭideśe 'cchinad dhanuḥ
09,009.013a athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ
09,009.013c tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat
09,009.014a hayāṃś cāsya śarais tīkṣṇaiḥ preṣayām āsa mṛtyave
09,009.014c tathā dhvajaṃ sārathiṃ ca tribhis tribhir apātayat
09,009.015a sa śatrubhujanirmuktair lalāṭasthais tribhiḥ śaraiḥ
09,009.015c nakulaḥ śuśubhe rājaṃs triśṛṅga iva parvataḥ
09,009.016a sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca
09,009.016c rathād avātarad vīraḥ śailāgrād iva kesarī
09,009.017a padbhyām āpatatas tasya śaravṛṣṭim avāsṛjat
09,009.017c nakulo 'py agrasat tāṃ vai carmaṇā laghuvikramaḥ
09,009.018a citrasenarathaṃ prāpya citrayodhī jitaśramaḥ
09,009.018c āruroha mahābāhuḥ sarvasainyasya paśyataḥ
09,009.019a sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam
09,009.019c citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ
09,009.019e sa papāta rathopasthād divākarasamaprabhaḥ
09,009.020a citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ
09,009.020b*0054_01 citrasenaṃ hataṃ dṛṣṭvā sarve pāṇḍavasainikāḥ
09,009.020b*0055_01 citraseno mahārāja nakulena hato raṇe
09,009.020c sādhuvādasvanāṃś cakruḥ siṃhanādāṃś ca puṣkalān
09,009.021a viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau
09,009.021c suṣeṇaḥ satyasenaś ca muñcantau niśitāñ śarān
09,009.022a tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam
09,009.022c jighāṃsantau yathā nāgaṃ vyāghrau rājan mahāvane
09,009.023a tāv abhyadhāvatāṃ tīkṣṇau dvāv apy enaṃ mahāratham
09,009.023c śaraughān samyag asyantau jīmūtau salilaṃ yathā
09,009.024a sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ
09,009.024b*0056_01 nakulo bharataśreṣṭhas tābhyāṃ parabalārdanaḥ
09,009.024c anyat kārmukam ādāya ratham āruhya vīryavān
09,009.024e atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ
09,009.025a tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ
09,009.025c rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate
09,009.026a tataḥ prahasya nakulaś caturbhiś caturo raṇe
09,009.026c jaghāna niśitais tīkṣṇaiḥ satyasenasya vājinaḥ
09,009.027a tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam
09,009.027c dhanuś ciccheda rājendra satyasenasya pāṇḍavaḥ
09,009.028a athānyaṃ ratham āsthāya dhanur ādāya cāparam
09,009.028c satyasenaḥ suṣeṇaś ca pāṇḍavaṃ paryadhāvatām
09,009.029a avidhyat tāv asaṃbhrāntau mādrīputraḥ pratāpavān
09,009.029c dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani
09,009.030a suṣeṇas tu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ
09,009.030c ciccheda prahasan yuddhe kṣurapreṇa mahārathaḥ
09,009.031a athānyad dhanur ādāya nakulaḥ krodhamūrchitaḥ
09,009.031c suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide
09,009.032a satyasenasya ca dhanur hastāvāpaṃ ca māriṣa
09,009.032c ciccheda tarasā yuddhe tata uccukruśur janāḥ
09,009.033a athānyad dhanur ādāya vegaghnaṃ bhārasādhanam
09,009.033c śaraiḥ saṃchādayām āsa samantāt pāṇḍunandanam
09,009.034a saṃnivārya tu tān bāṇān nakulaḥ paravīrahā
09,009.034c satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata
09,009.034d*0057_01 tataḥ śaktiṃ samudyamya satyasenāya cikṣipe
09,009.035a tāv enaṃ pratyavidhyetāṃ pṛthak pṛthag ajihmagaiḥ
09,009.035c sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ
09,009.036a satyaseno ratheṣāṃ tu nakulasya dhanus tathā
09,009.036c pṛthak śarābhyāṃ ciccheda kṛtahastaḥ pratāpavān
09,009.037a sa rathe 'tirathas tiṣṭhan rathaśaktiṃ parāmṛśat
09,009.037c svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām
09,009.038a lelihānām iva vibho nāgakanyāṃ mahāviṣām
09,009.038c samudyamya ca cikṣepa satyasenasya saṃyuge
09,009.039a sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa
09,009.039c sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ
09,009.040a bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ
09,009.040c abhyavarṣac charais tūrṇaṃ padātiṃ pāṇḍunandanam
09,009.040d*0058_01 caturbhiś caturo vāhān dhvajaṃ chittvā tu pañcabhiḥ
09,009.040d*0058_02 tribhir vai sārathiṃ hatvā karṇaputro nanāda ha
09,009.041a nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ
09,009.041c sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe
09,009.042a tato 'dhiruhya nakulaḥ sutasomasya taṃ ratham
09,009.042c śuśubhe bharataśreṣṭho giristha iva kesarī
09,009.042e so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat
09,009.043a tāv ubhau śaravarṣābhyāṃ samāsādya parasparam
09,009.043c parasparavadhe yatnaṃ cakratuḥ sumahārathau
09,009.044a suṣeṇas tu tataḥ kruddhaḥ pāṇḍavaṃ viśikhais tribhiḥ
09,009.044c sutasomaṃ ca viṃśatyā bāhvor urasi cārpayat
09,009.045a tataḥ kruddho mahārāja nakulaḥ paravīrahā
09,009.045c śarais tasya diśaḥ sarvāś chādayām āsa vīryavān
09,009.046a tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam
09,009.046c sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge
09,009.047a tasya tena śiraḥ kāyāj jahāra nṛpasattama
09,009.047c paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat
09,009.048a sa hataḥ prāpatad rājan nakulena mahātmanā
09,009.048c nadīvegād ivārugṇas tīrajaḥ pādapo mahān
09,009.049a karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam
09,009.049c pradudrāva bhayāt senā tāvakī bharatarṣabha
09,009.050a tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān
09,009.050c apālayad raṇe śūraḥ senāpatir ariṃdamaḥ
09,009.050d*0059_01 sā senā vidrutā rājan diśo daśa bhayadrutā
09,009.051a vibhīs tasthau mahārāja vyavasthāpya ca vāhinīm
09,009.051c siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥśabdaṃ ca dāruṇam
09,009.052a tāvakāḥ samare rājan rakṣitā dṛḍhadhanvanā
09,009.052c pratyudyayur arātīṃs te samantād vigatavyathāḥ
09,009.053a madrarājaṃ maheṣvāsaṃ parivārya samantataḥ
09,009.053c sthitā rājan mahāsenā yoddhukāmāḥ samantataḥ
09,009.054a sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau
09,009.054c yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam
09,009.055a parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire
09,009.055c bāṇaśabdaravāṃś cogrān kṣveḍāṃś ca vividhān dadhuḥ
09,009.056a tathaiva tāvakāḥ sarve madrādhipatim añjasā
09,009.056c parivārya susaṃrabdhāḥ punar yuddham arocayan
09,009.057a tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam
09,009.057c tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam
09,009.058a yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate
09,009.058c abhītānāṃ tathā rājan yamarāṣṭravivardhanam
09,009.059a tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe
09,009.059c abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ
09,009.060a tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ
09,009.060c abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān
09,009.061a pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata
09,009.061c na ca jajñur anīkāni diśo vā pradiśas tathā
09,009.062a āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ
09,009.062c hatapravīrā vidhvastā kīryamāṇā samantataḥ
09,009.062e kauravy avadhyata camūḥ pāṇḍuputrair mahārathaiḥ
09,009.063a tathaiva pāṇḍavī senā śarai rājan samantataḥ
09,009.063c raṇe 'hanyata putrais te śataśo 'tha sahasraśaḥ
09,009.064a te sene bhṛśasaṃtapte vadhyamāne parasparam
09,009.064c vyākule samapadyetāṃ varṣāsu saritāv iva
09,009.065a āviveśa tatas tīvraṃ tāvakānāṃ mahad bhayam
09,009.065c pāṇḍavānāṃ ca rājendra tathābhūte mahāhave
09,010.001 saṃjaya uvāca
09,010.001a tasmin vilulite sainye vadhyamāne parasparam
09,010.001c dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu
09,010.002a kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave
09,010.002c vidruteṣu mahārāja hayeṣu bahudhā tadā
09,010.003a prakṣaye dāruṇe jāte saṃhāre sarvadehinām
09,010.003c nānāśastrasamāvāpe vyatiṣaktarathadvipe
09,010.004a harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane
09,010.004c gāhamāneṣu yodheṣu parasparavadhaiṣiṣu
09,010.005a prāṇādāne mahāghore vartamāne durodare
09,010.005c saṃgrāme ghorarūpe tu yamarāṣṭravivardhane
09,010.006a pāṇḍavās tāvakaṃ sainyaṃ vyadhaman niśitaiḥ śaraiḥ
09,010.006c tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān
09,010.007a tasmiṃs tathā vartamāne yuddhe bhīrubhayāvahe
09,010.007c pūrvāhṇe caiva saṃprāpte bhāskarodayanaṃ prati
09,010.008a labdhalakṣāḥ pare rājan rakṣitāś ca mahātmanā
09,010.008c ayodhayaṃs tava balaṃ mṛtyuṃ kṛtvā nivartanam
09,010.009a balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ
09,010.009c kauravy asīdat pṛtanā mṛgīvāgnisamākulā
09,010.010a tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām
09,010.010c ujjihīrṣus tadā śalyaḥ prāyāt pāṇḍucamūṃ prati
09,010.011a madrarājas tu saṃkruddho gṛhītvā dhanur uttamam
09,010.011c abhyadravata saṃgrāme pāṇḍavān ātatāyinaḥ
09,010.012a pāṇḍavāś ca mahārāja samare jitakāśinaḥ
09,010.012c madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ
09,010.012d*0060_01 tathaiva tāvakā yaudhā dharmarājaṃ yudhiṣṭhiram
09,010.013a tataḥ śaraśatais tīkṣṇair madrarājo mahābalaḥ
09,010.013c ardayām āsa tāṃ senāṃ dharmarājasya paśyataḥ
09,010.014a prādurāsaṃs tato rājan nānārūpāṇy anekaśaḥ
09,010.014c cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā
09,010.015a sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ
09,010.015c ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam
09,010.016a mṛgāś ca māhiṣāś cāpi pakṣiṇaś ca viśāṃ pate
09,010.016c apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa
09,010.016d*0061_01 bhṛgusūnudharāputrau śaśijena samanvitau
09,010.016d*0061_02 caramaṃ pāṇḍuputrāṇāṃ purastāt sarvabhūbhujām
09,010.016d*0061_03 śastrāgreṣv abhavaj jvālā netrāṇy āhatya varṣatī
09,010.016d*0061_04 śiraḥ svalīyanta bhṛśaṃ kākolūkāś ca ketuṣu
09,010.017a tatas tad yuddham atyugram abhavat saṃghacāriṇām
09,010.017c tathā sarvāṇy anīkāni saṃnipatya janādhipa
09,010.017e abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm
09,010.018a śalyas tu śaravarṣeṇa varṣann iva sahasradṛk
09,010.018c abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram
09,010.019a bhīmasenaṃ śaraiś cāpi rukmapuṅkhaiḥ śilāśitaḥ
09,010.019c draupadeyāṃs tathā sarvān mādrīputrau ca pāṇḍavau
09,010.020a dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca
09,010.020c ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ
09,010.020e tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva
09,010.021a tataḥ prabhadrakā rājan somakāś ca sahasraśaḥ
09,010.021c patitāḥ pātyamānāś ca dṛśyante śalyasāyakaiḥ
09,010.022a bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ
09,010.022c hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ
09,010.023a dviradās turagāś cārtāḥ pattayo rathinas tathā
09,010.023c śalyasya bāṇair nyapatan babhramur vyanadaṃs tathā
09,010.024a āviṣṭa iva madreśo manyunā pauruṣeṇa ca
09,010.024c prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ
09,010.024e vinardamāno madreśo meghahrādo mahābalaḥ
09,010.025a sā vadhyamānā śalyena pāṇḍavānām anīkinī
09,010.025b*0062_01 pradudrāva mahārāja śalyabāṇaiḥ prapīḍitā
09,010.025c ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram
09,010.026a tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ
09,010.026c śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat
09,010.026d*0063_01 vavarṣa samare kruddho dharmaputraṃ yudhiṣṭhiram
09,010.027a tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ
09,010.027c avārayac charais tīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ
09,010.028a tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam
09,010.028c so 'bhyavidhyan mahātmānaṃ vegenābhyapatac ca gām
09,010.029a tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ
09,010.029c pañcabhiḥ sahadevas tu nakulo daśabhiḥ śaraiḥ
09,010.030a draupadeyāś ca śatrughnaṃ śūram ārtāyaniṃ śaraiḥ
09,010.030c abhyavarṣan mahābhāgaṃ meghā iva mahīdharam
09,010.031a tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ
09,010.031c kṛtavarmā kṛpaś caiva saṃkruddhāv abhyadhāvatām
09,010.032a ulūkaś ca patatrī ca śakuniś cāpi saubalaḥ
09,010.032c smayamānaś ca śanakair aśvatthāmā mahārathaḥ
09,010.032e tava putrāś ca kārtsnyena jugupuḥ śalyam āhave
09,010.033a bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ
09,010.033c bāṇavarṣeṇa mahatā kruddharūpam avārayat
09,010.034a dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṣair apīḍayat
09,010.034c draupadeyāṃś ca śakunir yamau ca drauṇir abhyayāt
09,010.035a duryodhano yudhāṃ śreṣṭhāv āhave keśavārjunau
09,010.035c samabhyayād ugratejāḥ śaraiś cābhyahanad balī
09,010.036a evaṃ dvaṃdvaśatāny āsaṃs tvadīyānāṃ paraiḥ saha
09,010.036c ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate
09,010.037a ṛśyavarṇāñ jaghānāśvān bhojo bhīmasya saṃyuge
09,010.037c so 'vatīrya rathopasthād dhatāśvaḥ pāṇḍunandanaḥ
09,010.037e kālo daṇḍam ivodyamya gadāpāṇir ayudhyata
09,010.038a pramukhe sahadevasya jaghānāśvāṃś ca madrarāṭ
09,010.038c tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt
09,010.039a gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat
09,010.039c asaṃbhrāntam asaṃbhrānto yatnavān yatnavattaram
09,010.040a draupadeyāṃs tathā vīrān ekaikaṃ daśabhiḥ śaraiḥ
09,010.040c avidhyad ācāryasuto nātikruddhaḥ smayann iva
09,010.040d*0064_01 yuktāśvasya punar madhyaṃ rathasyāroham icchataḥ
09,010.040d*0065_01 punaś ca bhīmasenasya jaghānāśvāṃs tathāhave
09,010.040d*0065_02 so 'vatīrya rathāt tūrṇaṃ hatāśvaḥ pāṇḍunandanaḥ
09,010.040d*0065_03 kālo daṇḍam ivodyamya gadāṃ kruddho mahābalaḥ
09,010.040d*0065_04 pothayām āsa turagān rathaṃ ca kṛtavarmaṇaḥ
09,010.040d*0065_05 kṛtavarmā tv avaplutya rathāt tasmād apākramat
09,010.041a śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān
09,010.041c punar eva śitair bāṇair yudhiṣṭhiram apīḍayat
09,010.042a tasya bhīmo raṇe kruddhaḥ saṃdaṣṭadaśanacchadaḥ
09,010.042c vināśāyābhisaṃdhāya gadām ādatta vīryavān
09,010.043a yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām
09,010.043c gajavājimanuṣyāṇāṃ prāṇāntakaraṇīm api
09,010.044a hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva
09,010.044c śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayasmayīm
09,010.045a candanāgurupaṅkāktāṃ pramadām īpsitām iva
09,010.045c vasāmedosṛgādigdhāṃ jihvāṃ vaivasvatīm iva
09,010.046a paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva
09,010.046c nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api
09,010.047a trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm
09,010.047c manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm
09,010.048a yayā kailāsabhavane maheśvarasakhaṃ balī
09,010.048c āhvayām āsa kaunteyaḥ saṃkruddham alakādhipam
09,010.049a yayā māyāvino dṛptān subahūn dhanadālaye
09,010.049c jaghāna guhyakān kruddho mandārārthe mahābalaḥ
09,010.049e nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ
09,010.050a tāṃ vajramaṇiratnaughām aṣṭāśriṃ vajragauravām
09,010.050c samudyamya mahābāhuḥ śalyam abhyadravad raṇe
09,010.051a gadayā yuddhakuśalas tayā dāruṇanādayā
09,010.051c pothayām āsa śalyasya caturo 'śvān mahājavān
09,010.052a tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram
09,010.052c nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt
09,010.053a vṛkodaras tv asaṃbhrātas tam evoddhṛtya tomaram
09,010.053b*0066_01 cikṣepa bhīmasenasya so 'sravac choṇitaṃ bahu
09,010.053b*0066_02 tam evādāya bhīmas tu tataḥ kopasamanvitaḥ
09,010.053c yantāraṃ madrarājasya nirbibheda tato hṛdi
09,010.054a sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ
09,010.054c papātābhimukho dīno madrarājas tv apākramat
09,010.055a kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ
09,010.055c gadām āśritya dhīrātmā pratyamitram avaikṣata
09,010.056a tataḥ sumanasaḥ pārthā bhīmasenam apūjayan
09,010.056b*0067_01 viyatsthitā jātaharṣās tataḥ siddhā babhāṣire
09,010.056b*0067_02 pūrvajanmani prahlādo dṛṣṭo 'smābhir ayaṃ baliḥ
09,010.056c tad dṛṣṭvā karma saṃgrāme ghoram akliṣṭakarmaṇaḥ
09,010.056d*0068_01 taṃ dṛṣṭvā karma śalyasya sarvasiddhās tv apūjayan
09,011.001 saṃjaya uvāca
09,011.001a patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām
09,011.001c ādāya tarasā rājaṃs tasthau girir ivācalaḥ
09,011.002a taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam
09,011.002c saśṛṅgam iva kailāsaṃ savajram iva vāsavam
09,011.003a saśūlam iva haryakṣaṃ vane mattam iva dvipam
09,011.003a*0069_01 **** **** sacakram iva cakriṇam
09,011.003a*0069_02 saśaktim iva senānyaṃ
09,011.003c javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām
09,011.003d*0070_01 madrarājam asaṃbhrāntaḥ paśyatāṃ sarvadhanvinām
09,011.004a tataḥ śaṅkhapraṇādaś ca tūryāṇāṃ ca sahasraśaḥ
09,011.004c siṃhanādaś ca saṃjajñe śūrāṇāṃ harṣavardhanaḥ
09,011.005a prekṣantaḥ sarvatas tau hi yodhā yodhamahādvipau
09,011.005c tāvakāś ca pare caiva sādhu sādhv ity athābruvan
09,011.006a na hi madrādhipād anyo rāmād vā yadunandanāt
09,011.006c soḍhum utsahate vegaṃ bhīmasenasya saṃyuge
09,011.007a tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ
09,011.007c soḍhum utsahate nānyo yodho yudhi vṛkodarāt
09,011.008a tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ
09,011.008c āvalgitau gadāhastau madrarājavṛkodarau
09,011.009a maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca
09,011.009c nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
09,011.010a taptahemamayaiḥ śubhrair babhūva bhayavardhanī
09,011.010c agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā
09,011.011a tathaiva carato mārgān maṇḍaleṣu mahātmanaḥ
09,011.011c vidyud abhrapratīkāśā bhīmasya śuśubhe gadā
09,011.012a tāḍitā madrarājena bhīmasya gadayā gadā
09,011.012c dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ
09,011.013a tathā bhīmena śalyasya tāḍitā gadayā gadā
09,011.013c aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat
09,011.014a dantair iva mahānāgau śṛṅgair iva maharṣabhau
09,011.014c tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ
09,011.015a tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau
09,011.015c prekṣaṇīyatarāv āstāṃ puṣpitāv iva kiṃśukau
09,011.016a gadayā madrarājena savyadakṣiṇam āhataḥ
09,011.016c bhīmaseno mahābāhur na cacālācalo yathā
09,011.017a tathā bhīmagadāvegais tāḍyamāno muhur muhuḥ
09,011.017c śalyo na vivyathe rājan dantinevāhato giriḥ
09,011.018a śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ
09,011.018c gadānipātasaṃhrādo vajrayor iva nisvanaḥ
09,011.019a nivṛtya tu mahāvīryau samucchritagadāv ubhau
09,011.019c punar antaramārgasthau maṇḍalāni viceratuḥ
09,011.020a athābhyetya padāny aṣṭau saṃnipāto 'bhavat tayoḥ
09,011.020c udyamya lohadaṇḍābhyām atimānuṣakarmaṇoḥ
09,011.021a prārthayānau tadānyo 'nyaṃ maṇḍalāni viceratuḥ
09,011.021c kriyāviśeṣaṃ kṛtinau darśayām āsatus tadā
09,011.022a athodyamya gade ghore saśṛṅgāv iva parvatau
09,011.022c tāv ājaghnatur anyonyaṃ yathā bhūmicale 'calau
09,011.023a tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau
09,011.023c yugapat petatur vīrāv ubhāv indradhvajāv iva
09,011.024a ubhayoḥ senayor vīrās tadā hāhākṛto 'bhavan
09,011.024c bhṛśaṃ marmaṇy abhihatāv ubhāv āstāṃ suvihvalau
09,011.025a tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe
09,011.025c apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api
09,011.026a kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ
09,011.026c bhīmaseno gadāpāṇiḥ samāhvayata madrapam
09,011.027a tatas tu tāvakāḥ śūrā nānāśastrasamāyutāḥ
09,011.027c nānāvāditraśabdena pāṇḍusenām ayodhayan
09,011.028a bhujāv ucchritya śastraṃ ca śabdena mahatā tataḥ
09,011.028c abhyadravan mahārāja duryodhanapurogamāḥ
09,011.029a tad anīkam abhiprekṣya tatas te pāṇḍunandanāḥ
09,011.029c prayayuḥ siṃhanādena duryodhanavadhepsayā
09,011.030a teṣām āpatatāṃ tūrṇaṃ putras te bharatarṣabha
09,011.030c prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam
09,011.031a sa papāta rathopasthe tava putreṇa tāḍitaḥ
09,011.031c rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ
09,011.032a cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ
09,011.032c prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ
09,011.033a tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ
09,011.033c vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ
09,011.034a kṛpaś ca kṛtavarmā ca saubalaś ca mahābalaḥ
09,011.034c ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ
09,011.035a bhāradvājasya hantāraṃ bhūrivīryaparākramam
09,011.035c duryodhano mahārāja dhṛṣṭadyumnam ayodhayat
09,011.036a trisāhasrā rathā rājaṃs tava putreṇa coditāḥ
09,011.036c ayodhayanta vijayaṃ droṇaputrapuraskṛtāḥ
09,011.037a vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ
09,011.037c prāviśaṃs tāvakā rājan haṃsā iva mahat saraḥ
09,011.038a tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām
09,011.038c anyonyavadhasaṃyuktam anyonyaprītivardhanam
09,011.039a tasmin pravṛtte saṃgrāme rājan vīravarakṣaye
09,011.039c anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ
09,011.040a śravaṇān nāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt
09,011.040c parasparaṃ vijānīmo ye cāyudhyann abhītavat
09,011.041a tad rajaḥ puruṣavyāghra śoṇitena praśāmitam
09,011.041c diśaś ca vimalā jajñus tasmin rajasi śāmite
09,011.042a tathā pravṛtte saṃgrāme ghorarūpe bhayānake
09,011.042c tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ
09,011.043a brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi
09,011.043c suyuddhena parākrāntā narāḥ svargam abhīpsavaḥ
09,011.044a bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ
09,011.044c svargasaṃsaktamanaso yodhā yuyudhire tadā
09,011.045a nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ
09,011.045c anyonyam abhigarjantaḥ praharantaḥ parasparam
09,011.046a hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata
09,011.046c iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale
09,011.047a tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram
09,011.047c vivyādha niśitair bāṇair hantukāmo mahāratham
09,011.048a tasya pārtho mahārāja nārācān vai caturdaśa
09,011.048c marmāṇy uddiśya marmajño nicakhāna hasann iva
09,011.049a taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ
09,011.049c vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ
09,011.050a atha bhūyo mahārāja śareṇa nataparvaṇā
09,011.050c yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ
09,011.051a dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ
09,011.051c vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ
09,011.052a candrasenaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ
09,011.052c drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ
09,011.053a cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā
09,011.053c nijaghāna tato rājaṃś cedīn vai pañcaviṃśatim
09,011.054a sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ
09,011.054c mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ
09,011.055a evaṃ vicaratas tasya saṃgrāme rājasattama
09,011.055c saṃpreṣayac chitān pārthaḥ śarān āśīviṣopamān
09,011.056a dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ
09,011.056c pramukhe vartamānasya bhallenāpaharad rathāt
09,011.057a pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā
09,011.057c nipatantam apaśyāma giriśṛṅgam ivāhatam
09,011.058a dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam
09,011.058c saṃkruddho madrarājo 'bhūc charavarṣaṃ mumoca ha
09,011.059a śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān
09,011.059c abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ
09,011.060a sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau
09,011.060c ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat
09,011.061a tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi
09,011.061c apaśyāma mahārāja meghajālam ivodgatam
09,011.062a tasya śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ
09,011.062c diśaḥ pracchādayām āsa pradiśaś ca mahārathaḥ
09,011.063a tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ
09,011.063c babhūva hṛtavikrānto jambho vṛtrahaṇā yathā
09,012.001 saṃjaya uvāca
09,012.001a pīḍite dharmarāje tu madrarājena māriṣa
09,012.001c sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau
09,012.001e parivārya rathaiḥ śalyaṃ pīḍayām āsur āhave
09,012.002a tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ
09,012.002c sādhuvādo mahāñ jajñe siddhāś cāsan praharṣitāḥ
09,012.002e āścaryam ity abhāṣanta munayaś cāpi saṃgatāḥ
09,012.003a bhīmaseno raṇe śalyaṃ śalyabhūtaṃ parākrame
09,012.003c ekena viddhvā bāṇena punar vivyādha saptabhiḥ
09,012.004a sātyakiś ca śatenainaṃ dharmaputraparīpsayā
09,012.004c madreśvaram avākīrya siṃhanādam athānadat
09,012.005a nakulaḥ pañcabhiś cainaṃ sahadevaś ca saptabhiḥ
09,012.005c viddhvā taṃ tu tatas tūrṇaṃ punar vivyādha saptabhiḥ
09,012.006a sa tu śūro raṇe yattaḥ pīḍitas tair mahārathaiḥ
09,012.006c vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam
09,012.007a sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa
09,012.007c bhīmasenaṃ trisaptatyā nakulaṃ saptabhis tathā
09,012.008a tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ
09,012.008c chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ
09,012.009a sahadevas tu samare mātulaṃ bhūrivarcasam
09,012.009c sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat
09,012.009e śarair āśīviṣākārair jvalaj jvalanasaṃnibhaiḥ
09,012.010a sārathiṃ cāsya samare śareṇānataparvaṇā
09,012.010c vivyādha bhṛśasaṃkruddhas taṃ ca bhūyas tribhiḥ śaraiḥ
09,012.011a bhīmasenas trisaptatyā sātyakir navabhiḥ śaraiḥ
09,012.011c dharmarājas tathā ṣaṣṭyā gātre śalyaṃ samarpayat
09,012.011c*0071_01 **** **** pañcabhiḥ pañcabhiḥ śaraiḥ
09,012.011c*0071_02 gātre bāṇais tu te sarve śūrāḥ sarve samarpayan
09,012.012a tataḥ śalyo mahārāja nirviddhas tair mahārathaiḥ
09,012.012c susrāva rudhiraṃ gātrair gairikaṃ parvato yathā
09,012.013a tāṃś ca sarvān maheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ
09,012.013c vivyādha tarasā rājaṃs tad adbhutam ivābhavat
09,012.014a tato 'pareṇa bhallena dharmaputrasya māriṣa
09,012.014c dhanuś ciccheda samare sajyaṃ sa sumahārathaḥ
09,012.015a athānyad dhanur ādāya dharmaputro mahārathaḥ
09,012.015c sāśvasūtadhvajarathaṃ śalyaṃ prācchādayac charaiḥ
09,012.016a sa cchādyamānaḥ samare dharmaputrasya sāyakaiḥ
09,012.016c yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ
09,012.016d*0072_01 evaṃ dvaṃdvaśatāny āsaṃs tvadīyānāṃ paraiḥ saha
09,012.017a sātyakis tu tataḥ kruddho dharmaputre śarārdite
09,012.017c madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat
09,012.018a sa sātyakeḥ praciccheda kṣurapreṇa mahad dhanuḥ
09,012.018c bhīmasenamukhāṃs tāṃś ca tribhis tribhir atāḍayat
09,012.019a tasya kruddho mahārāja sātyakiḥ satyavikramaḥ
09,012.019c tomaraṃ preṣayām āsa svarṇadaṇḍaṃ mahādhanam
09,012.020a bhīmaseno 'tha nārācaṃ jvalantam iva pannagam
09,012.020c nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām
09,012.020e dharmarājaḥ śataghnīṃ tu jighāṃsuḥ śalyam āhave
09,012.020f*0073_01 teṣāṃ patanti śastrāṇi bahubhiḥ sāyakair yudhi
09,012.021a tān āpatata evāśu pañcānāṃ vai bhujacyutān
09,012.021b*0074_01 vārayām āsa samare śastrasaṃghaiḥ sa madrarāṭ
09,012.021b*0075_01 ciccheda samare rājan sarveṣāṃ ca pṛthak pṛthak
09,012.021c sātyakiprahitaṃ śalyo bhallaiś ciccheda tomaram
09,012.022a bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam
09,012.022c dvidhā ciccheda samare kṛtahastaḥ pratāpavān
09,012.023a nakulapreṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām
09,012.023c gadāṃ ca sahadevena śaraughaiḥ samavārayat
09,012.024a śarābhyāṃ ca śataghnīṃ tāṃ rājñaś ciccheda bhārata
09,012.024c paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca
09,012.024e nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave
09,012.025a athānyad dhanur ādāya sātyakiḥ krodhamūrchitaḥ
09,012.025c dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ
09,012.026a tataḥ śalyo mahārāja sarvāṃs tān daśabhiḥ śaraiḥ
09,012.026c vivyādha subhṛśaṃ kruddhas tottrair iva mahādvipān
09,012.027a te vāryamāṇāḥ samare madrarājñā mahārathāḥ
09,012.027c na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ
09,012.028a tato duryodhano rājā dṛṣṭvā śalyasya vikramam
09,012.028c nihatān pāṇḍavān mene pāñcālān atha sṛñjayān
09,012.028d*0076_01 tathāvidhaṃ mahārāja madrarājasya vikramam
09,012.028d*0076_02 asahyaṃ mānavair yuddhe tad babhūva nararṣabha
09,012.029a tato rājan mahābāhur bhīmasenaḥ pratāpavān
09,012.029c saṃtyajya manasā prāṇān madrādhipam ayodhayat
09,012.030a nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
09,012.030c parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ
09,012.031a sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ
09,012.031c vṛtas tān yodhayām āsa madrarājaḥ pratāpavān
09,012.032a tasya dharmasuto rājan kṣurapreṇa mahāhave
09,012.032c cakrarakṣaṃ jaghānāśu madrarājasya pārthiva
09,012.033a tasmiṃs tu nihate śūre cakrarakṣe mahārathe
09,012.033c madrarājo 'tibalavān sainikān āstṛṇoc charaiḥ
09,012.034a samācchannāṃs tatas tāṃs tu rājan vīkṣya sa sainikān
09,012.034c cintayām āsa samare dharmarājo yudhiṣṭhiraḥ
09,012.035a kathaṃ nu na bhavet satyaṃ tan mādhavavaco mahat
09,012.035c na hi kruddho raṇe rājā kṣapayeta balaṃ mama
09,012.035d*0077_01 ahaṃ madbhrātaraś caiva sātyakiś ca mahārathaḥ
09,012.035d*0077_02 pāñcālāḥ sṛñjayāś caiva na śaktāś ca hi madrapam
09,012.035d*0077_03 nihaniṣyati ced adya mātulo 'smān mahāyaśāḥ
09,012.035d*0077_04 govindavacanaṃ satyaṃ kathaṃ bhavati kiṃ tv idam
09,012.036a tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja
09,012.036c madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ
09,012.037a nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām
09,012.037c vyadhamat samare rājan mahābhrāṇīva mārutaḥ
09,012.038a tataḥ kanakapuṅkhāṃ tāṃ śalyakṣiptāṃ viyadgatām
09,012.038c śaravṛṣṭim apaśyāma śalabhānām ivātatim
09,012.039a te śarā madrarājena preṣitā raṇamūrdhani
09,012.039c saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva
09,012.040a madrarājadhanurmuktaiḥ śaraiḥ kanakabhūṣaṇaiḥ
09,012.040c nirantaram ivākāśaṃ saṃbabhūva janādhipa
09,012.041a na pāṇḍavānāṃ nāsmākaṃ tatra kaś cid vyadṛśyata
09,012.041c bāṇāndhakāre mahati kṛte tatra mahābhaye
09,012.042a madrarājena balinā lāghavāc charavṛṣṭibhiḥ
09,012.042c loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam
09,012.042e vismayaṃ paramaṃ jagmur devagandharvadānavāḥ
09,012.043a sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa
09,012.043c dharmarājam avacchādya siṃhavad vyanadan muhuḥ
09,012.044a te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ
09,012.044c na śekus taṃ tadā yuddhe pratyudyātuṃ mahāratham
09,012.045a dharmarājapurogās tu bhīmasenamukhā rathāḥ
09,012.045c na jahuḥ samare śūraṃ śalyam āhavaśobhinam
09,013.001 saṃjaya uvāca
09,013.001a arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ
09,013.001c tasya cānucaraiḥ śūrais trigartānāṃ mahārathaiḥ
09,013.001e drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ
09,013.002a tathetarān maheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ
09,013.002c bhūyaś caiva mahābāhuḥ śaravarṣair avākirat
09,013.003a śarakaṇṭakitās te tu tāvakā bharatarṣabha
09,013.003c na jahuḥ samare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ
09,013.004a te 'rjunaṃ rathavaṃśena droṇaputrapurogamāḥ
09,013.004c ayodhayanta samare parivārya mahārathāḥ
09,013.004d*0078_01 parivārya mudā yuktā yodhayantaś cakāśire
09,013.005a tais tu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ
09,013.005c arjunasya rathopasthaṃ pūrayām āsur añjasā
09,013.006a tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām
09,013.006c śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau
09,013.007a kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho
09,013.007c yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā
09,013.008a naitādṛśaṃ dṛṣṭapūrvaṃ rājan naiva ca naḥ śrutam
09,013.008c yādṛśaṃ tatra pārthasya tāvakāḥ saṃpracakrire
09,013.009a sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ
09,013.009c ulkāśataiḥ saṃpradīptaṃ vimānam iva bhūtale
09,013.010a tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ
09,013.010c avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam
09,013.011a te vadhyamānāḥ samare pārthanāmāṅkitaiḥ śaraiḥ
09,013.011c pārthabhūtam amanyanta prekṣamāṇās tathāvidham
09,013.012a tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān
09,013.012c senendhanaṃ dadāhāśu tāvakaṃ pārthapāvakaḥ
09,013.013a cakrāṇāṃ patatāṃ caiva yugānāṃ ca dharātale
09,013.013c tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha
09,013.013d*0079_01 īṣāṇāṃ cāpi yoktrāṇāṃ veṇūnāṃ cāpi sarvaśaḥ
09,013.013d*0079_02 bhujānāṃ śirasāṃ caiva chattrāṇāṃ vyajanaiḥ saha
09,013.013d*0079_03 tatra kruddhasya pārthasya agamyā samabhūd dharā
09,013.014a īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata
09,013.014c akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ
09,013.015a śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣadhāriṇām
09,013.015c bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ
09,013.015d*0080_01 sarveṣāṃ patatāṃ caiva chattrāṇāṃ ca samantataḥ
09,013.016a chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ
09,013.016c samadṛśyanta pārthasya rathamārgeṣu bhārata
09,013.016d*0081_01 tataḥ kruddhasya pārthasya rathamārge viśāṃ pate
09,013.017a agamyarūpā pṛthivī māṃsaśoṇitakardamā
09,013.017c babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā
09,013.017e bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī
09,013.018a hatvā tu samare pārthaḥ sahasre dve paraṃtapa
09,013.018c rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan
09,013.019a yathā hi bhagavān agnir jagad dagdhvā carācaram
09,013.019c vidhūmo dṛśyate rājaṃs tathā pārtho mahārathaḥ
09,013.020a drauṇis tu samare dṛṣṭvā pāṇḍavasya parākramam
09,013.020c rathenātipatākena pāṇḍavaṃ pratyavārayat
09,013.021a tāv ubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau
09,013.021c samīyatus tadā tūrṇaṃ parasparavadhaiṣiṇau
09,013.022a tayor āsīn mahārāja bāṇavarṣaṃ sudāruṇam
09,013.022c jīmūtānāṃ yathā vṛṣṭis tapānte bharatarṣabha
09,013.023a anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ
09,013.023c tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāv iva
09,013.024a tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat
09,013.024c astrāṇāṃ saṃgamaś caiva ghoras tatrābhavan mahān
09,013.025a tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ
09,013.025c vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata
09,013.026a tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ
09,013.026c mānayitvā muhūrtaṃ ca guruputraṃ mahāhave
09,013.026d*0082_01 nirucchvāsaṃ tataḥ kṛtvā guruputraṃ mahāmanāḥ
09,013.026d*0082_02 so 'sṛjat sāyakān saṃkhye arjuno jayatāṃ varaḥ
09,013.026d*0082_03 caturbhiḥ sāyakaiś caiva tāḍayām āsa ghoṭakān
09,013.027a vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ
09,013.027c mṛdupūrvaṃ tataś cainaṃ tribhir vivyādha sāyakaiḥ
09,013.028a hatāśve tu rathe tiṣṭhan droṇaputras tv ayasmayam
09,013.028b*0083_01 yamadaṇḍanibhaṃ ghoraṃ śatrusainyabhayaṃkaram
09,013.028c musalaṃ pāṇḍuputrāya cikṣepa parighopamam
09,013.029a tam āpatantaṃ sahasā hemapaṭṭavibhūṣitam
09,013.029c ciccheda saptadhā vīraḥ pārthaḥ śatrunibarhaṇaḥ
09,013.030a sa cchinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ
09,013.030c ādade parighaṃ ghoraṃ nagendraśikharopamam
09,013.030e cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ
09,013.031a tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ
09,013.031c arjunas tvarito jaghne pañcabhiḥ sāyakottamaiḥ
09,013.032a sa cchinnaḥ patito bhūmau pārthabāṇair mahāhave
09,013.032c dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata
09,013.033a tato 'parais tribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ
09,013.033c so 'tividdho balavatā pārthena sumahābalaḥ
09,013.033e na saṃbhrāntas tadā drauṇiḥ pauruṣe sve vyavasthitaḥ
09,013.034a sudharmā tu tato rājan bhāradvājaṃ mahāratham
09,013.034c avākirac charavrātaiḥ sarvakṣatrasya paśyataḥ
09,013.035a tatas tu suratho 'py ājau pāñcālānāṃ mahārathaḥ
09,013.035c rathena meghaghoṣeṇa drauṇim evābhyadhāvata
09,013.036a vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham
09,013.036c jvalanāśīviṣanibhaiḥ śaraiś cainam avākirat
09,013.037a surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham
09,013.037c cukopa samare drauṇir daṇḍāhata ivoragaḥ
09,013.038a triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan
09,013.038c udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca
09,013.038e mumoca tīkṣṇaṃ nārācaṃ yamadaṇḍasamadyutim
09,013.039a sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ
09,013.039c śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam
09,013.040a tatas taṃ patitaṃ bhūmau nārācena samāhatam
09,013.040c vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam
09,013.041a tasmiṃs tu nihate vīre droṇaputraḥ pratāpavān
09,013.041c āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ
09,013.042a tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ
09,013.042c arjunaṃ yodhayām āsa saṃśaptakavṛto raṇe
09,013.043a tatra yuddhaṃ mahac cāsīd arjunasya paraiḥ saha
09,013.043c madhyaṃdinagate sūrye yamarāṣṭravivardhanam
09,013.044a tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam
09,013.044c yad eko yugapad vīrān samayodhayad arjunaḥ
09,013.045a vimardas tu mahān āsīd arjunasya paraiḥ saha
09,013.045c śatakrator yathā pūrvaṃ mahatyā daityasenayā
09,014.001 saṃjaya uvāca
09,014.001a duryodhano mahārāja dhṛṣṭadyumnaś ca pārṣataḥ
09,014.001c cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam
09,014.002a tayor āsan mahārāja śaradhārāḥ sahasraśaḥ
09,014.002c ambudānāṃ yathā kāle jaladhārāḥ samantataḥ
09,014.003a rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ
09,014.003c droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ
09,014.004a dhṛṣṭadyumnas tu samare balavān dṛḍhavikramaḥ
09,014.004c saptatyā viśikhānāṃ vai duryodhanam apīḍayat
09,014.005a pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha
09,014.005c mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam
09,014.006a sa taiḥ parivṛtaḥ śūraiḥ sarvato 'tirathair bhṛśam
09,014.006c vyacarat samare rājan darśayan hastalāghavam
09,014.007a śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham
09,014.007c prabhadrakaiḥ samāyukto yodhayām āsa dhanvinau
09,014.008a tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate
09,014.008c prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane
09,014.009a śalyas tu śaravarṣāṇi vimuñcan sarvatodiśam
09,014.009c pāṇḍavān pīḍayām āsa sasātyakivṛkodarān
09,014.010a tathobhau ca yamau yuddhe yamatulyaparākramau
09,014.010c yodhayām āsa rājendra vīryeṇa ca balena ca
09,014.011a śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe
09,014.011c trātāraṃ nādhyagacchanta ke cit tatra mahārathāḥ
09,014.012a tatas tu nakulaḥ śūro dharmarāje prapīḍite
09,014.012c abhidudrāva vegena mātulaṃ mādrinandanaḥ
09,014.013a saṃchādya samare śalyaṃ nakulaḥ paravīrahā
09,014.013c vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare
09,014.014a sarvapāraśavair bāṇaiḥ karmāraparimārjitaiḥ
09,014.014c svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ
09,014.015a śalyas tu pīḍitas tena svasrīyeṇa mahātmanā
09,014.015c nakulaṃ pīḍayām āsa patribhir nataparvabhiḥ
09,014.016a tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ
09,014.016c sahadevaś ca mādreyo madrarājam upādravan
09,014.017a tān āpatata evāśu pūrayānān rathasvanaiḥ
09,014.017c diśaś ca pradiśaś caiva kampayānāṃś ca medinīm
09,014.017e pratijagrāha samare senāpatir amitrajit
09,014.018a yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ
09,014.018c sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ
09,014.019a tatas tu saśaraṃ cāpaṃ nakulasya mahātmanaḥ
09,014.019c madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa
09,014.019e tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ
09,014.020a athānyad dhanur ādāya mādrīputro mahārathaḥ
09,014.020c madrarājarathaṃ tūrṇaṃ pūrayām āsa patribhiḥ
09,014.021a yudhiṣṭhiras tu madreśaṃ sahadevaś ca māriṣa
09,014.021c daśabhir daśabhir bāṇair urasy enam avidhyatām
09,014.022a bhīmasenas tataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ
09,014.022c madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ
09,014.023a madrarājas tataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ
09,014.023c vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām
09,014.024a athāsya saśaraṃ cāpaṃ muṣṭau ciccheda māriṣa
09,014.024c hayāṃś ca caturaḥ saṃkhye preṣayām āsa mṛtyave
09,014.025a virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ
09,014.025c viśikhānāṃ śatenainam ājaghāna samantataḥ
09,014.026a mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam
09,014.026c yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ
09,014.027a tatrādbhutam apaśyāma madrarājasya pauruṣam
09,014.027c yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge
09,014.028a athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ
09,014.028c pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān
09,014.028e abhidudrāva vegena madrāṇām adhipaṃ balī
09,014.029a āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ
09,014.029c pratyudyayau rathenaiva matto mattam iva dvipam
09,014.030a sa saṃnipātas tumulo babhūvādbhutadarśanaḥ
09,014.030c sātyakeś caiva śūrasya madrāṇām adhipasya ca
09,014.030e yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ
09,014.031a sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam
09,014.031c vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt
09,014.032a madrarājas tu subhṛśaṃ viddhas tena mahātmanā
09,014.032c sātyakiṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ
09,014.033a tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam
09,014.033c abhyadravan rathais tūrṇaṃ mātulaṃ vadhakāmyayā
09,014.034a tata āsīt parāmardas tumulaḥ śoṇitodakaḥ
09,014.034c śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām
09,014.035a teṣām āsīn mahārāja vyatikṣepaḥ parasparam
09,014.035c siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge
09,014.036a teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat
09,014.036c antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā
09,014.037a śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ
09,014.037c abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ
09,014.038a tatra rājañ śarair muktair nirmuktair iva pannagaiḥ
09,014.038c svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśas tathā
09,014.039a tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ
09,014.039c yad ekaḥ samare śūro yodhayām āsa vai bahūn
09,014.040a madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇavājitaiḥ
09,014.040c saṃpatadbhiḥ śarair ghorair avākīryata medinī
09,014.041a tatra śalyarathaṃ rājan vicarantaṃ mahāhave
09,014.041c apaśyāma yathā pūrvaṃ śakrasyāsurasaṃkṣaye
09,015.001 saṃjaya uvāca
09,015.001a tataḥ sainyās tava vibho madrarājapuraskṛtāḥ
09,015.001c punar abhyadravan pārthān vegena mahatā raṇe
09,015.002a pīḍitās tāvakāḥ sarve pradhāvanto raṇotkaṭāḥ
09,015.002c kṣaṇenaiva ca pārthāṃs te bahutvāt samaloḍayan
09,015.003a te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire
09,015.003c nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ
09,015.004a tato dhanaṃjayaḥ kruddhaḥ kṛpaṃ saha padānugaiḥ
09,015.004c avākirac charaugheṇa kṛtavarmāṇam eva ca
09,015.005a śakuniṃ sahadevas tu sahasainyam avārayat
09,015.005c nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata
09,015.006a draupadeyā narendrāṃś ca bhūyiṣṭhaṃ samavārayan
09,015.006c droṇaputraṃ ca pāñcālyaḥ śikhaṇḍī samavārayat
09,015.007a bhīmasenas tu rājānaṃ gadāpāṇir avārayat
09,015.007c śalyaṃ tu saha sainyena kuntīputro yudhiṣṭhiraḥ
09,015.008a tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha
09,015.008c tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām
09,015.009a tatra paśyāmahe karma śalyasyātimahad raṇe
09,015.009c yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata
09,015.010a vyadṛśyata tadā śalyo yudhiṣṭhirasamīpataḥ
09,015.010c raṇe candramaso 'bhyāśe śanaiścara iva grahaḥ
09,015.011a pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ
09,015.011c abhyadhāvat punar bhīmaṃ śaravarṣair avākirat
09,015.012a tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām
09,015.012c apūjayann anīkāni pareṣāṃ tāvakāni ca
09,015.013a pīḍyamānās tu śalyena pāṇḍavā bhṛśavikṣatāḥ
09,015.013c prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire
09,015.014a vadhyamāneṣv anīkeṣu madrarājena pāṇḍavaḥ
09,015.014c amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ
09,015.014e tataḥ pauruṣam āsthāya madrarājam apīḍayat
09,015.015a jayo vāstu vadho veti kṛtabuddhir mahārathaḥ
09,015.015c samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam
09,015.016a bhīṣmo droṇaś ca karṇaś ca ye cānye pṛthivīkṣitaḥ
09,015.016c kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ
09,015.017a yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ
09,015.017c bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ
09,015.018a so 'ham adya yudhā jetum āśaṃse madrakeśvaram
09,015.018c tatra yan mānasaṃ mahyaṃ tat sarvaṃ nigadāmi vaḥ
09,015.019a cakrarakṣāv imau śūrau mama mādravatīsutau
09,015.019c ajeyau vāsavenāpi samare vīrasaṃmatau
09,015.020a sādhv imau mātulaṃ yuddhe kṣatradharmapuraskṛtau
09,015.020c madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau
09,015.020d*0084_01 kiṃ vā pralapitenātha vyarthenānena kiṃ cana
09,015.021a māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ
09,015.021c iti satyām imāṃ vāṇīṃ lokavīrā nibodhata
09,015.022a yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ
09,015.022c svayaṃ samabhisaṃdhāya vijayāyetarāya vā
09,015.023a tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca
09,015.023c saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ
09,015.024a śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnas tathottaram
09,015.024c pṛṣṭhagopo bhavatv adya mama pārtho dhanaṃjayaḥ
09,015.025a puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ
09,015.025c evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe
09,015.026a evam uktās tathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ
09,015.026c tataḥ praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa
09,015.027a pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ
09,015.027c pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan
09,015.027d*0085_01 pratijñāṃ tāṃ tadā rājā kṛtvā madreśam abhyayāt
09,015.028a tataḥ śaṅkhāṃś ca bherīś ca śataśaś caiva puṣkarān
09,015.028c avādayanta pāñcālāḥ siṃhanādāṃś ca nedire
09,015.029a te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ
09,015.029c mahatā harṣajenātha nādena kurupuṃgavāḥ
09,015.030a hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
09,015.030c tūryaśabdena mahatā nādayantaś ca medinīm
09,015.031a tān pratyagṛhṇāt putras te madrarājaś ca vīryavān
09,015.031c mahāmeghān iva bahūñ śailāv astodayāv ubhau
09,015.032a śalyas tu samaraślāghī dharmarājam ariṃdamam
09,015.032c vavarṣa śaravarṣeṇa varṣeṇa maghavān iva
09,015.033a tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ
09,015.033c droṇopadeśān vividhān darśayāno mahāmanāḥ
09,015.033d*0086_01 saṃdadhe vividhān bāṇān darśayan hastalāghavam
09,015.034a vavarṣa śaravarṣāṇi citraṃ laghu ca suṣṭhu ca
09,015.034c na cāsya vivaraṃ kaś cid dadarśa carato raṇe
09,015.035a tāv ubhau vividhair bāṇais tatakṣāte parasparam
09,015.035c śārdūlāv āmiṣaprepsū parākrāntāv ivāhave
09,015.036a bhīmas tu tava putreṇa raṇaśauṇḍena saṃgataḥ
09,015.036c pāñcālyaḥ sātyakiś caiva mādrīputrau ca pāṇḍavau
09,015.036e śakunipramukhān vīrān pratyagṛhṇan samantataḥ
09,015.037a tadāsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām
09,015.037c tāvakānāṃ pareṣāṃ ca rājan durmantrite tava
09,015.038a duryodhanas tu bhīmasya śareṇānataparvaṇā
09,015.038c cicchedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam
09,015.039a sakiṅkiṇīkajālena mahatā cārudarśanaḥ
09,015.039c papāta ruciraḥ siṃho bhīmasenasya nānadan
09,015.040a punaś cāsya dhanuś citraṃ gajarājakaropamam
09,015.040c kṣureṇa śitadhāreṇa pracakarta narādhipaḥ
09,015.041a sa cchinnadhanvā tejasvī rathaśaktyā sutaṃ tava
09,015.041c bibhedorasi vikramya sa rathopastha āviśat
09,015.042a tasmin moham anuprāpte punar eva vṛkodaraḥ
09,015.042c yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā
09,015.043a hatasūtā hayās tasya ratham ādāya bhārata
09,015.043c vyadravanta diśo rājan hāhākāras tadābhavat
09,015.044a tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ
09,015.044c kṛpaś ca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ
09,015.045a tasmin vilulite sainye trastās tasya padānugāḥ
09,015.045c gāṇḍīvadhanvā visphārya dhanus tān ahanac charaiḥ
09,015.046a yudhiṣṭhiras tu madreśam abhyadhāvad amarṣitaḥ
09,015.046c svayaṃ saṃcodayann aśvān dantavarṇān manojavān
09,015.047a tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire
09,015.047c purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat
09,015.048a vivṛtākṣaś ca kaunteyo vepamānaś ca manyunā
09,015.048c ciccheda yodhān niśitaiḥ śaraiḥ śatasahasraśaḥ
09,015.049a yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ
09,015.049c śarair apātayad rājan girīn vajrair ivottamaiḥ
09,015.050a sāśvasūtadhvajarathān rathinaḥ pātayan bahūn
09,015.050c ākrīḍad eko balavān pavanas toyadān iva
09,015.051a sāśvārohāṃś ca turagān pattīṃś caiva sahasraśaḥ
09,015.051c vyapothayata saṃgrāme kruddho rudraḥ paśūn iva
09,015.052a śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ
09,015.052c abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt
09,015.053a tasya tac caritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ
09,015.053c vitresus tāvakāḥ sarve śalyas tv enaṃ samabhyayāt
09,015.054a tatas tau tu susaṃrabdhau pradhmāpya salilodbhavau
09,015.054c samāhūya tadānyonyaṃ bhartsayantau samīyatuḥ
09,015.055a śalyas tu śaravarṣeṇa yudhiṣṭhiram avākirat
09,015.055c madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat
09,015.056a vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave
09,015.056c udbhinnarudhirau śūrau madrarājayudhiṣṭhirau
09,015.057a puṣpitāv iva rejāte vane śalmalikiṃśukā
09,015.057b*0087_01 puṣpitau śuśubhāte tau vasante kiṃśukau yathā
09,015.057c dīpyamānau mahātmānau prāṇayor yuddhadurmadau
09,015.058a dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃs tayor jayam
09,015.058c hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām
09,015.059a śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām
09,015.059c itīva niścayo nābhūd yodhānāṃ tatra bhārata
09,015.060a pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ
09,015.061a tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire
09,015.061c dhanuś cāsya śitāgreṇa bāṇena nirakṛntata
09,015.062a so 'nyat kārmukam ādāya śalyaṃ śaraśatais tribhiḥ
09,015.062c avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata
09,015.063a athāsya nijaghānāśvāṃś caturo nataparvabhiḥ
09,015.063c dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī
09,015.064a tato 'sya dīpyamānena pītena niśitena ca
09,015.064c pramukhe vartamānasya bhallenāpāharad dhvajam
09,015.064e tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama
09,015.065a tato madrādhipaṃ drauṇir abhyadhāvat tathākṛtam
09,015.065c āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve
09,015.066a muhūrtam iva tau gatvā nardamāne yudhiṣṭhire
09,015.066c sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ
09,015.067a vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam
09,015.067c sajjayantropakaraṇaṃ dviṣatāṃ romaharṣaṇam
09,015.067d*0088_01 sukūbaraṃ sucakrākṣaṃ vidheyāśvaṃ susārathim
09,016.001 saṃjaya uvāca
09,016.001a athānyad dhanur ādāya balavad vegavattaram
09,016.001c yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat
09,016.002a tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān
09,016.002c abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ
09,016.003a sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ
09,016.003c sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat
09,016.004a tāṃs tān anyān maheṣvāsān sāśvān sarathakuñjarān
09,016.004b*0089_01 ardayām āsa viśikhair ulkābhir iva kuñjarān
09,016.004c kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ
09,016.004e rathāṃś ca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ
09,016.005a bāhūṃś ciccheda ca tathā sāyudhān ketanāni ca
09,016.005c cakāra ca mahīṃ yodhais tīrṇāṃ vedīṃ kuśair iva
09,016.006a tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam
09,016.006c parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ
09,016.007a taṃ bhīmasenaś ca śineś ca naptā; mādryāś ca putrau puruṣapravīrau
09,016.007c samāgataṃ bhīmabalena rājñā; paryāpur anyonyam athāhvayantaḥ
09,016.008a tatas tu śūrāḥ samare narendraṃ; madreśvaraṃ prāpya yudhāṃ variṣṭham
09,016.008c āvārya cainaṃ samare nṛvīrā; jaghnuḥ śaraiḥ patribhir ugravegaiḥ
09,016.009a saṃrakṣito bhīmasenena rājā; mādrīsutābhyām atha mādhavena
09,016.009c madrādhipaṃ patribhir ugravegaiḥ; stanāntare dharmasuto nijaghne
09,016.010a tato raṇe tāvakānāṃ rathaughāḥ; samīkṣya madrādhipatiṃ śarārtam
09,016.010c paryāvavruḥ pravarāḥ sarvaśaś ca; duryodhanasyānumate samantāt
09,016.011a tato drutaṃ madrajanādhipo raṇe; yudhiṣṭhiraṃ saptabhir abhyavidhyat
09,016.011c taṃ cāpi pārtho navabhiḥ pṛṣatkair; vivyādha rājaṃs tumule mahātmā
09,016.012a ākarṇapūrṇāyatasaṃprayuktaiḥ; śarais tadā saṃyati tailadhautaiḥ
09,016.012c anyonyam ācchādayatāṃ mahārathau; madrādhipaś cāpi yudhiṣṭhiraś ca
09,016.013a tatas tu tūrṇaṃ samare mahārathau; parasparasyāntaram īkṣamāṇau
09,016.013c śarair bhṛśaṃ vivyadhatur nṛpottamau; mahābalau śatrubhir apradhṛṣyau
09,016.014a tayor dhanurjyātalanisvano mahān; mahendravajrāśanitulyanisvanaḥ
09,016.014c parasparaṃ bāṇagaṇair mahātmanoḥ; pravarṣator madrapapāṇḍuvīrayoḥ
09,016.015a tau ceratur vyāghraśiśuprakāśau; mahāvaneṣv āmiṣagṛddhināv iva
09,016.015c viṣāṇinau nāgavarāv ivobhau; tatakṣatuḥ saṃyugajātadarpau
09,016.016a tatas tu madrādhipatir mahātmā; yudhiṣṭhiraṃ bhīmabalaṃ prasahya
09,016.016c vivyādha vīraṃ hṛdaye 'tivegaṃ; śareṇa sūryāgnisamaprabheṇa
09,016.017a tato 'tividdho 'tha yudhiṣṭhiro 'pi; susaṃprayuktena śareṇa rājan
09,016.017b*0090_01 tataḥ sa viddho vidhidharmasūnunā
09,016.017b*0090_02 mahābalenendraparākrameṇa
09,016.017c jaghāna madrādhipatiṃ mahātmā; mudaṃ ca lebhe ṛṣabhaḥ kurūṇām
09,016.018a tato muhūrtād iva pārthivendro; labdhvā saṃjñāṃ krodhasaṃraktanetraḥ
09,016.018c śatena pārthaṃ tvarito jaghāna; sahasranetrapratimaprabhāvaḥ
09,016.019a tvaraṃs tato dharmasuto mahātmā; śalyasya kruddho navabhiḥ pṛṣatkaiḥ
09,016.019c bhittvā hy uras tapanīyaṃ ca varma; jaghāna ṣaḍbhis tv aparaiḥ pṛṣatkaiḥ
09,016.020a tatas tu madrādhipatiḥ prahṛṣṭo; dhanur vikṛṣya vyasṛjat pṛṣatkān
09,016.020c dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś; ciccheda cāpaṃ kurupuṃgavasya
09,016.021a navaṃ tato 'nyat samare pragṛhya; rājā dhanur ghorataraṃ mahātmā
09,016.021c śalyaṃ tu viddhvā niśitaiḥ samantād; yathā mahendro namuciṃ śitāgraiḥ
09,016.022a tatas tu śalyo navabhiḥ pṛṣatkair; bhīmasya rājñaś ca yudhiṣṭhirasya
09,016.022c nikṛtya raukme paṭuvarmaṇī tayor; vidārayām āsa bhujau mahātmā
09,016.023a tato 'pareṇa jvalitārkatejasā; kṣureṇa rājño dhanur unmamātha
09,016.023c kṛpaś ca tasyaiva jaghāna sūtaṃ; ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta
09,016.024a madrādhipaś cāpi yudhiṣṭhirasya; śaraiś caturbhir nijaghāna vāhān
09,016.024c vāhāṃś ca hatvā vyakaron mahātmā; yodhakṣayaṃ dharmasutasya rājñaḥ
09,016.024d*0091_01 yad adbhutaṃ karma na śakyam anyaiḥ
09,016.024d*0091_02 suduḥsahaṃ tat kṛtavantam ekam
09,016.024d*0091_03 śalyaṃ narendraḥ sa viṣaṇṇabhāvād
09,016.024d*0091_04 vicintayām āsa mṛdaṅgaketuḥ
09,016.024d*0091_05 kim etad indrāvarajasya vākyaṃ
09,016.024d*0091_06 moghaṃ bhavaty adya vidher balena
09,016.024d*0091_07 jahīti śalyaṃ hy avadat tadājau
09,016.024d*0091_08 na lokanāthasya vaco 'nyathā syāt
09,016.025a tathā kṛte rājani bhīmaseno; madrādhipasyāśu tato mahātmā
09,016.025c chittvā dhanur vegavatā śareṇa; dvābhyām avidhyat subhṛśaṃ narendram
09,016.026a athāpareṇāsya jahāra yantuḥ; kāyāc chiraḥ saṃnahanīyamadhyāt
09,016.026c jaghāna cāśvāṃś caturaḥ sa śīghraṃ; tathā bhṛśaṃ kupito bhīmasenaḥ
09,016.027a tam agraṇīḥ sarvadhanurdharāṇām; ekaṃ carantaṃ samare 'tivegam
09,016.027c bhīmaḥ śatena vyakirac charāṇāṃ; mādrīputraḥ sahadevas tathaiva
09,016.028a taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ; bhīmaḥ śarair asya cakarta varma
09,016.028b*0092_01 bhīmaḥ śarair niśitais tigmatejaiḥ
09,016.028b*0092_02 śilīmukhair asya cakarta varma
09,016.028c sa bhīmasenena nikṛttavarmā; madrādhipaś carma sahasratāram
09,016.029a pragṛhya khaḍgaṃ ca rathān mahātmā; praskandya kuntīsutam abhyadhāvat
09,016.029c chittvā ratheṣāṃ nakulasya so 'tha; yudhiṣṭhiraṃ bhīmabalo 'bhyadhāvat
09,016.030a taṃ cāpi rājānam athotpatantaṃ; kruddhaṃ yathaivāntakam āpatantam
09,016.030c dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī; śineś ca naptā sahasā parīyuḥ
09,016.031a athāsya carmāpratimaṃ nyakṛntad; bhīmo mahātmā daśabhiḥ pṛṣatkaḥ
09,016.031c khaḍgaṃ ca bhallair nicakarta muṣṭau; nadan prahṛṣṭas tava sainyamadhye
09,016.032a tat karma bhīmasya samīkṣya hṛṣṭās; te pāṇḍavānāṃ pravarā rathaughāḥ
09,016.032c nādaṃ ca cakrur bhṛśam utsmayantaḥ; śaṅkhāṃś ca dadhmuḥ śaśisaṃnikāśān
09,016.033a tenātha śabdena vibhīṣaṇena; tavābhitaptaṃ balam aprahṛṣṭam
09,016.033c svedābhibhūtaṃ rudhirokṣitāṅgaṃ; visaṃjñakalpaṃ ca tathā viṣaṇṇam
09,016.034a sa madrarājaḥ sahasāvakīrṇo; bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ
09,016.034c yudhiṣṭhirasyābhimukhaṃ javena; siṃho yathā mṛgahetoḥ prayātaḥ
09,016.035a sa dharmarājo nihatāśvasūtaṃ; krodhena dīptajvalanaprakāśam
09,016.035c dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ; samabhyadhāvat tam ariṃ balena
09,016.036a govindavākyaṃ tvaritaṃ vicintya; dadhre matiṃ śalyavināśanāya
09,016.036c sa dharmarājo nihatāśvasūte; rathe tiṣṭhañ śaktim evābhikāṅkṣan
09,016.037a tac cāpi śalyasya niśamya karma; mahātmano bhāgam athāvaśiṣṭam
09,016.037c smṛtvā manaḥ śalyavadhe yatātmā; yathoktam indrāvarajasya cakre
09,016.038a sa dharmarājo maṇihemadaṇḍāṃ; jagrāha śaktiṃ kanakaprakāśām
09,016.038c netre ca dīpte sahasā vivṛtya; madrādhipaṃ kruddhamanā niraikṣat
09,016.039a nirīkṣito vai naradeva rājñā; pūtātmanā nirhṛtakalmaṣeṇa
09,016.039c abhūn na yad bhasmasān madrarājas; tad adbhutaṃ me pratibhāti rājan
09,016.040a tatas tu śaktiṃ rucirogradaṇḍāṃ; maṇipravālojjvalitāṃ pradīptām
09,016.040c cikṣepa vegāt subhṛśaṃ mahātmā; madrādhipāya pravaraḥ kurūṇām
09,016.041a dīptām athaināṃ mahatā balena; savisphuliṅgāṃ sahasā patantīm
09,016.041c praikṣanta sarve kuravaḥ sametā; yathā yugānte mahatīm ivolkām
09,016.042a tāṃ kālarātrīm iva pāśahastāṃ; yamasya dhātrīm iva cograrūpām
09,016.042c sabrahmadaṇḍapratimām amoghāṃ; sasarja yatto yudhi dharmarājaḥ
09,016.043a gandhasrag agryāsanapānabhojanair; abhyarcitāṃ pāṇḍusutaiḥ prayatnāt
09,016.043c saṃvartakāgnipratimāṃ jvalantīṃ; kṛtyām atharvāṅgirasīm ivogrām
09,016.044a īśānahetoḥ pratinirmitāṃ tāṃ; tvaṣṭrā ripūṇām asudehabhakṣām
09,016.044c bhūmyantarikṣādijalāśayāni; prasahya bhūtāni nihantum īśām
09,016.045a ghaṇṭāpatākāmaṇivajrabhājaṃ; vaiḍūryacitrāṃ tapanīyadaṇḍām
09,016.045c tvaṣṭrā prayatnān niyamena kḷptāṃ; brahmadviṣām antakarīm amoghām
09,016.046a balaprayatnād adhirūḍhavegāṃ; mantraiś ca ghorair abhimantrayitvā
09,016.046c sasarja mārgeṇa ca tāṃ pareṇa; vadhāya madrādhipates tadānīm
09,016.047a hato 'sy asāv ity abhigarjamāno; rudro 'ntakāyāntakaraṃ yatheṣum
09,016.047c prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ; krodhena nṛtyann iva dharmarājaḥ
09,016.047d*0093_01 sphuratprabhāmaṇḍalam aṃśujālair
09,016.047d*0093_02 dharmātmajo madravināśakāle
09,016.047d*0093_03 puratrayaproddharaṇe purastān
09,016.047d*0093_04 māheśvaraṃ rūpam abhūt tadānīm
09,016.047d*0093_05 āvartanākuñcitabāhudaṇḍaḥ
09,016.047d*0093_06 saṃdhyāvihārī tanuvṛttamadhyaḥ
09,016.047d*0093_07 viśālavakṣā bhagavān haro yathā
09,016.047d*0093_08 sudurnirīkṣyo 'bhavad arjunāgrajaḥ
09,016.048a tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ; yudhiṣṭhireṇāprativāryavīryām
09,016.048c pratigrahāyābhinanarda śalyaḥ; samyag ghutām agnir ivājyadhārām
09,016.049a sā tasya marmāṇi vidārya śubhram; uro viśālaṃ ca tathaiva varma
09,016.049c viveśa gāṃ toyam ivāprasaktā; yaśo viśālaṃ nṛpater dahantī
09,016.050a nāsākṣikarṇāsyaviniḥsṛtena; prasyandatā ca vraṇasaṃbhavena
09,016.050c saṃsiktagātro rudhireṇa so 'bhūt; krauñco yathā skandahato mahādriḥ
09,016.051a prasārya bāhū sa rathād gato gāṃ; saṃchinnavarmā kurunandanena
09,016.051c mahendravāhapratimo mahātmā; vajrāhataṃ śṛṅgam ivācalasya
09,016.052a bāhū prasāryābhimukho dharmarājasya madrarāṭ
09,016.052b*0094_01 bāhū prasāryābhimukho 'titūrṇaṃ
09,016.052b*0094_02 sa dharmarājasya samīpamadra(?dri)rāṭ
09,016.052c tato nipatito bhūmāv indradhvaja ivocchritaḥ
09,016.053a sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ
09,016.053c pratyudgata iva premṇā bhūmyā sa narapuṃgavaḥ
09,016.054a priyayā kāntayā kāntaḥ patamāna ivorasi
09,016.054c ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ
09,016.054e sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat
09,016.055a dharmye dharmātmanā yuddhe nihato dharmasūnunā
09,016.055c samyag ghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare
09,016.056a śaktyā vibhinnahṛdayaṃ vipraviddhāyudhadhvajam
09,016.056c saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata
09,016.057a tato yudhiṣṭhiraś cāpam ādāyendradhanuṣprabham
09,016.057c vyadhamad dviṣataḥ saṃkhye khagarāḍ iva pannagān
09,016.057e dehāsūn niśitair bhallai ripūṇāṃ nāśayan kṣaṇāt
09,016.058a tataḥ pārthasya bāṇaughair āvṛtāḥ sainikās tava
09,016.058c nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ
09,016.058e saṃnyastakavacā dehair vipatrāyudhajīvitāḥ
09,016.059a tataḥ śalye nipatite madrarājānujo yuvā
09,016.059c bhrātuḥ sarvair guṇais tulyo rathī pāṇḍavam abhyayāt
09,016.060a vivyādha ca naraśreṣṭho nārācair bahubhis tvaran
09,016.060c hatasyāpacitiṃ bhrātuś cikīrṣur yuddhadurmadaḥ
09,016.061a taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājas tvarann iva
09,016.061c kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajam eva ca
09,016.062a tato 'sya dīpyamānena sudṛḍhena śitena ca
09,016.062c pramukhe vartamānasya bhallenāpāharac chiraḥ
09,016.062d*0095_01 śiraś ciccheda bāṇena bhallena nataparvaṇā
09,016.063a sakuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt
09,016.063c puṇyakṣayam iva prāpya patantaṃ svargavāsinam
09,016.064a tasyāpakṛṣṭaśīrṣaṃ tac charīraṃ patitaṃ rathāt
09,016.064c rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata
09,016.065a vicitrakavace tasmin hate madranṛpānuje
09,016.065c hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ
09,016.066a śalyānujaṃ hataṃ dṛṣṭvā tāvakās tyaktajīvitāḥ
09,016.066c vitresuḥ pāṇḍavabhayād rajodhvastās tathā bhṛśam
09,016.067a tāṃs tathā bhajyatas trastān kauravān bharatarṣabha
09,016.067b*0096_01 tat sainyaṃ tava putrasya vidrutaṃ sarvato bhayāt
09,016.067c śiner naptā kiran bāṇair abhyavartata sātyakiḥ
09,016.068a tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam
09,016.068c hārdikyas tvarito rājan pratyagṛhṇād abhītavat
09,016.069a tau sametau mahātmānau vārṣṇeyāv aparājitau
09,016.069c hārdikyaḥ sātyakiś caiva siṃhāv iva madotkaṭau
09,016.070a iṣubhir vimalābhāsaiś chādayantau parasparam
09,016.070c arcirbhir iva sūryasya divākarasamaprabhau
09,016.071a cāpamārgabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ
09,016.071c ākāśe samapaśyāma pataṃgān iva śīghragān
09,016.072a sātyakiṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ
09,016.072c cāpam ekena ciccheda hārdikyo nataparvaṇā
09,016.073a tan nikṛttaṃ dhanuḥ śreṣṭham apāsya śinipuṃgavaḥ
09,016.073c anyad ādatta vegena vegavattaram āyudham
09,016.074a tad ādāya dhanuḥ śreṣṭhaṃ variṣṭhaḥ sarvadhanvinām
09,016.074c hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
09,016.075a tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ
09,016.075c aśvāṃs tasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī
09,016.075d*0097_01 hārdikyaṃ virathaṃ dṛṣṭvā kṛpaḥ śāradvataḥ prabho
09,016.075d*0097_02 apovāha tataḥ kṣipraṃ ratham āropya vīryavān
09,016.076a madrarāje hate rājan virathe kṛtavarmaṇi
09,016.076c duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham
09,016.077a tatpare nāvabudhyanta sainyena rajasā vṛte
09,016.077c balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham
09,016.078a tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam
09,016.078c vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha
09,016.078d*0098_01 vividhān saritaś coghāñ śoṇitasya viśāṃ pate
09,016.079a tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt
09,016.079c javenāpatataḥ pārthān ekaḥ sarvān avārayat
09,016.080a pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam
09,016.080c ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat
09,016.081a taṃ pare nābhyavartanta martyā mṛtyum ivāgatam
09,016.081c athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata
09,016.081d*0099_01 pragṛhya ca dhanur ghoram abhyadhāvad yudhiṣṭhiram
09,016.082a tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ
09,016.082c caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ
09,016.082e vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ
09,016.083a aśvatthāmā tato rājñā hatāśvaṃ virathīkṛtam
09,016.083c samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt
09,016.084a tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram
09,016.084c vivyādha cāśvān niśitais tasyāṣṭābhiḥ śilīmukhaiḥ
09,016.085a evam etan mahārāja yuddhaśeṣam avartata
09,016.085c tava durmantrite rājan sahaputrasya bhārata
09,016.086a tasmin maheṣvāsavare viśaste; saṃgrāmamadhye kurupuṃgavena
09,016.086c pārthāḥ sametāḥ paramaprahṛṣṭāḥ; śaṅkhān pradadhmur hatam īkṣya śalyam
09,016.087a yudhiṣṭhiraṃ ca praśaśaṃsur ājau; purā surā vṛtravadhe yathendram
09,016.087c cakruś ca nānāvidhavādyaśabdān; ninādayanto vasudhāṃ samantāt
09,017.001 saṃjaya uvāca
09,017.001a śalye tu nihate rājan madrarājapadānugāḥ
09,017.001c rathāḥ saptaśatā vīrā niryayur mahato balāt
09,017.002a duryodhanas tu dviradam āruhyācalasaṃnibham
09,017.002c chatreṇa dhriyamāṇena vījyamānaś ca cāmaraiḥ
09,017.002e na gantavyaṃ na gantavyam iti madrān avārayat
09,017.003a duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ
09,017.003c yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam
09,017.004a te tu śūrā mahārāja kṛtacittāḥ sma yodhane
09,017.004c dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ
09,017.005a śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam
09,017.005c madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ
09,017.006a ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ
09,017.006c pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ
09,017.007a tato 'rjunaś ca bhīmaś ca mādrīputrau ca pāṇḍavau
09,017.007c sātyakiś ca naravyāghro draupadeyāś ca sarvaśaḥ
09,017.008a dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ
09,017.008c yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan
09,017.009a te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ
09,017.009c kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā
09,017.010a purovātena gaṅgeva kṣobhyamānā mahānadī
09,017.010c akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ
09,017.011a praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ
09,017.011c vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ
09,017.012a bahavaś cukruśus tatra kva sa rājā yudhiṣṭhiraḥ
09,017.012c bhrātaro vāsya te śūrā dṛśyante neha ke cana
09,017.013a pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ
09,017.013c dhṛṣṭadyumno 'tha śaineyo draupadeyāś ca sarvaśaḥ
09,017.014a evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ
09,017.014c abhyaghnan yuyudhānaś ca madrarājapadānugān
09,017.015a cakrair vimathitaiḥ ke cit ke cic chinnair mahādhvajaiḥ
09,017.015c pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ
09,017.016a ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ
09,017.016c vāryamāṇā yayur vegāt tava putreṇa bhārata
09,017.017a duryodhanas tu tān vīrān vārayām āsa sāntvayan
09,017.017c na cāsya śāsanaṃ kaś cit tatra cakre mahārathaḥ
09,017.018a tato gāndhārarājasya putraḥ śakunir abravīt
09,017.018c duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ
09,017.019a kiṃ naḥ saṃprekṣamāṇānāṃ madrāṇāṃ hanyate balam
09,017.019c na yuktam etat samare tvayi tiṣṭhati bhārata
09,017.020a sahitair nāma yoddhavyam ity eṣa samayaḥ kṛtaḥ
09,017.020c atha kasmāt parān eva ghnato marṣayase nṛpa
09,017.021 duryodhana uvāca
09,017.021a vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama
09,017.021c ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm
09,017.022 śakunir uvāca
09,017.022*0100_01 vāryamāṇo (sic) mayā pūrvaṃ na kṛtaṃ vacanaṃ tvayā
09,017.022a na bhartuḥ śāsanaṃ vīrā raṇe kurvanty amarṣitāḥ
09,017.022c alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum
09,017.023a yāmaḥ sarve 'tra saṃbhūya savājirathakuñjarāḥ
09,017.023c paritrātuṃ maheṣvāsān madrarājapadānugān
09,017.024a anyonyaṃ parirakṣāmo yatnena mahatā nṛpa
09,017.024c evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ
09,017.025 saṃjaya uvāca
09,017.025a evam uktas tato rājā balena mahatā vṛtaḥ
09,017.025c prayayau siṃhanādena kampayan vai vasuṃdharām
09,017.026a hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata
09,017.026c ity āsīt tumulaḥ śabdas tava sainyasya bhārata
09,017.027a pāṇḍavās tu raṇe dṛṣṭvā madrarājapadānugān
09,017.027b*0101_01 paśyatāṃ tava putrāṇāṃ pāṇḍuputrair asaṃbhramam
09,017.027c sahitān abhyavartanta gulmam āsthāya madhyamam
09,017.028a te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate
09,017.028c nihatāḥ pratyadṛśyanta madrarājapadānugāḥ
09,017.029a tato naḥ saṃprayātānāṃ hatāmitrās tarasvinaḥ
09,017.029c hṛṣṭāḥ kilakilāśabdam akurvan sahitāḥ pare
09,017.030a athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ
09,017.030c papāta mahatī colkā madhyenādityamaṇḍalam
09,017.031a rathair bhagnair yugākṣaiś ca nihataiś ca mahārathaiḥ
09,017.031c aśvair nipatitaiś caiva saṃchannābhūd vasuṃdharā
09,017.032a vātāyamānais turagair yugāsaktais turaṃgamaiḥ
09,017.032c adṛśyanta mahārāja yodhās tatra raṇājire
09,017.033a bhagnacakrān rathān ke cid avahaṃs turagā raṇe
09,017.033c rathārdhaṃ ke cid ādāya diśo daśa vibabhramuḥ
09,017.033e tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ
09,017.034a rathinaḥ patamānāś ca vyadṛśyanta narottama
09,017.034c gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye
09,017.035a nihateṣu ca śūreṣu madrarājānugeṣu ca
09,017.035c asmān āpatataś cāpi dṛṣṭvā pārthā mahārathāḥ
09,017.036a abhyavartanta vegena jayagṛdhrāḥ prahāriṇaḥ
09,017.036c bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ
09,017.037a asmāṃs tu punar āsādya labdhalakṣāḥ prahāriṇaḥ
09,017.037c śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ
09,017.038a tato hatam abhiprekṣya madrarājabalaṃ mahat
09,017.038c madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam
09,017.038e duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham
09,017.039a vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ
09,017.039c diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ
09,018.001 saṃjaya uvāca
09,018.001a pātite yudhi durdharṣe madrarāje mahārathe
09,018.001c tāvakās tava putrāś ca prāyaśo vimukhābhavan
09,018.002a vaṇijo nāvi bhinnāyāṃ yathāgādhe 'plave 'rṇave
09,018.002c apāre pāram icchanto hate śūre mahātmani
09,018.003a madrarāje mahārāja vitrastāḥ śaravikṣatāḥ
09,018.003c anāthā nātham icchanto mṛgāḥ siṃhārditā iva
09,018.004a vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva
09,018.004c madhyāhne pratyapāyāma nirjitā dharmasūnunā
09,018.005a na saṃdhātum anīkāni na ca rājan parākrame
09,018.005c āsīd buddhir hate śalye tava yodhasya kasya cit
09,018.006a bhīṣme droṇe ca nihate sūtaputre ca bhārata
09,018.006c yad duḥkhaṃ tava yodhānāṃ bhayaṃ cāsīd viśāṃ pate
09,018.006e tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata
09,018.007a nirāśāś ca jaye tasmin hate śalye mahārathe
09,018.007b*0102_01 nirāśaś ca hate śalye rājā rājan mahāyaśāḥ
09,018.007c hatapravīrā vidhvastā vikṛttāś ca śitaiḥ śaraiḥ
09,018.007e madrarāje hate rājan yodhās te prādravan bhayāt
09,018.008a aśvān anye gajān anye rathān anye mahārathāḥ
09,018.008c āruhya javasaṃpannāḥ pādātāḥ prādravan bhayāt
09,018.009a dvisāhasrāś ca mātaṅgā girirūpāḥ prahāriṇaḥ
09,018.009c saṃprādravan hate śalye aṅkuśāṅguṣṭhacoditāḥ
09,018.010a te raṇād bharataśreṣṭha tāvakāḥ prādravan diśaḥ
09,018.010c dhāvantaś cāpy adṛśyanta śvasamānāḥ śarāturāḥ
09,018.011a tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān
09,018.011c abhyadravanta pāñcālāḥ pāṇḍavāś ca jayaiṣiṇaḥ
09,018.012a bāṇaśabdaravaś cāpi siṃhanādaś ca puṣkalaḥ
09,018.012c śaṅkhaśabdaś ca śūrāṇāṃ dāruṇaḥ samapadyata
09,018.013a dṛṣṭvā tu kauravaṃ sainyaṃ bhayatrastaṃ pravidrutam
09,018.013c anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha
09,018.014a adya rājā satyadhṛtir jitāmitro yudhiṣṭhiraḥ
09,018.014c adya duryodhano hīno dīptayā nṛpatiśriyā
09,018.014d*0103_01 adya diṣṭyā kṣmāśayanaṃ niratāmāmucakṣuṣaḥ (sic)
09,018.014d*0103_02 draupadyā yaś ca saṃkalpaḥ saṃsiddha iti ghuṣyatām
09,018.015a adya śrutvā hataṃ putraṃ dhṛtarāṣṭro janeśvaraḥ
09,018.015c niḥsaṃjñaḥ patito bhūmau kilbiṣaṃ pratipadyatām
09,018.016a adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām
09,018.016c adyātmānaṃ ca durmedhā garhayiṣyati pāpakṛt
09,018.016e adya kṣattur vacaḥ satyaṃ smaratāṃ bruvato hitam
09,018.017a adyaprabhṛti pārthāṃś ca preṣyabhūta upācaran
09,018.017b*0104_01 adyaiva ca hi pārthānāṃ yat kṛtaṃ pūrvakarmabhiḥ
09,018.017c vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ
09,018.018a adya kṛṣṇasya māhātmyaṃ jānātu sa mahīpatiḥ
09,018.018c adyārjunadhanurghoṣaṃ ghoraṃ jānātu saṃyuge
09,018.018d*0105_01 putrāṇāṃ ca vadhaṃ ghoraṃ bhīmena śroṣyate nṛpaḥ
09,018.019a astrāṇāṃ ca balaṃ sarvaṃ bāhvoś ca balam āhave
09,018.019c adya jñāsyati bhīmasya balaṃ ghoraṃ mahātmanaḥ
09,018.020a hate duryodhane yuddhe śakreṇevāsure maye
09,018.020c yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā
09,018.020e nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam
09,018.021a jānītām adya jyeṣṭhasya pāṇḍavasya parākramam
09,018.021c madrarājaṃ hataṃ śrutvā devair api suduḥsaham
09,018.022a adya jñāsyati saṃgrāme mādrīputrau mahābalau
09,018.022c nihate saubale śūre gāndhāreṣu ca sarvaśaḥ
09,018.023a kathaṃ teṣāṃ jayo na syād yeṣāṃ yoddhā dhanaṃjayaḥ
09,018.023c sātyakir bhīmasenaś ca dhṛṣṭadyumnaś ca pārṣataḥ
09,018.024a draupadyās tanayāḥ pañca mādrīputrau ca pāṇḍavau
09,018.024c śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ
09,018.025a yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ
09,018.025c kathaṃ teṣāṃ jayo na syād yeṣāṃ dharmo vyapāśrayaḥ
09,018.025d*0106_01 lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parābhavaḥ
09,018.025d*0106_02 yeṣāṃ nātho hṛṣīkeśaḥ sarvalokavibhur hariḥ
09,018.026a bhīṣmaṃ droṇaṃ ca karṇaṃ ca madrarājānam eva ca
09,018.026c tathānyān nṛpatīn vīrāñ śataśo 'tha sahasraśaḥ
09,018.027a ko 'nyaḥ śakto raṇe jetum ṛte pārthaṃ yudhiṣṭhiram
09,018.027c yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ
09,018.028a ity evaṃ vadamānās te harṣeṇa mahatā yutāḥ
09,018.028c prabhagnāṃs tāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ
09,018.029a dhanaṃjayo rathānīkam abhyavartata vīryavān
09,018.029c mādrīputrau ca śakuniṃ sātyakiś ca mahārathaḥ
09,018.030a tān prekṣya dravataḥ sarvān bhīmasenabhayārditān
09,018.030c duryodhanas tadā sūtam abravīd utsmayann iva
09,018.031a na mātikramate pārtho dhanuṣpāṇim avasthitam
09,018.031c jaghane sarvasainyānāṃ mamāśvān pratipādaya
09,018.032a jaghane yudhyamānaṃ hi kaunteyo māṃ dhanaṃjayaḥ
09,018.032c notsahetābhyatikrāntuṃ velām iva mahodadhiḥ
09,018.033a paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam
09,018.033c sainyareṇuṃ samuddhūtaṃ paśyasvainaṃ samantataḥ
09,018.034a siṃhanādāṃś ca bahuśaḥ śṛṇu ghorān bhayānakān
09,018.034c tasmād yāhi śanaiḥ sūta jaghanaṃ paripālaya
09,018.035a mayi sthite ca samare niruddheṣu ca pāṇḍuṣu
09,018.035c punarāvartate tūrṇaṃ māmakaṃ balam ojasā
09,018.036a tac chrutvā tava putrasya śūrāgryasadṛśaṃ vacaḥ
09,018.036c sārathir hemasaṃchannāñ śanair aśvān acodayat
09,018.037a gajāśvarathibhir hīnās tyaktātmānaḥ padātayaḥ
09,018.037c ekaviṃśatisāhasrāḥ saṃyugāyāvatasthire
09,018.038a nānādeśasamudbhūtā nānārañjitavāsasaḥ
09,018.038c avasthitās tadā yodhāḥ prārthayanto mahad yaśaḥ
09,018.039a teṣām āpatatāṃ tatra saṃhṛṣṭānāṃ parasparam
09,018.039c saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ
09,018.040a bhīmasenaṃ tadā rājan dhṛṣṭadyumnaṃ ca pārṣatam
09,018.040c balena caturaṅgeṇa nānādeśyā nyavārayan
09,018.041a bhīmam evābhyavartanta raṇe 'nye tu padātayaḥ
09,018.041c prakṣveḍyāsphoṭya saṃhṛṣṭā vīralokaṃ yiyāsavaḥ
09,018.042a āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ
09,018.042c dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām
09,018.042d*0107_01 nigṛhītuṃ tadā kruddhāḥ samantāt paryavārayan
09,018.042e parivārya raṇe bhīmaṃ nijaghnus te samantataḥ
09,018.043a sa vadhyamānaḥ samare padātigaṇasaṃvṛtaḥ
09,018.043c na cacāla rathopasthe maināka iva parvataḥ
09,018.044a te tu kruddhā mahārāja pāṇḍavasya mahāratham
09,018.044c nigrahītuṃ pracakrur hi yodhāṃś cānyān avārayan
09,018.045a akrudhyata raṇe bhīmas tais tadā paryavasthitaiḥ
09,018.045c so 'vatīrya rathāt tūrṇaṃ padātiḥ samavasthitaḥ
09,018.046a jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām
09,018.046c avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ
09,018.047a rathāśvadvipahīnāṃs tu tān bhīmo gadayā balī
09,018.047b*0108_01 viprahīnarathāśvāṃs tān narān sa puruṣarṣabhaḥ
09,018.047b*0109_01 bhīmaseno gadāpāṇir gadayā vajrakalpayā
09,018.047c ekaviṃśatisāhasrān padātīn avapothayat
09,018.048a hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ
09,018.048c dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata
09,018.049a pādātā nihatā bhūmau śiśyire rudhirokṣitāḥ
09,018.049c saṃbhagnā iva vātena karṇikārāḥ supuṣpitāḥ
09,018.050a nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ
09,018.050c nānājātyā hatās tatra nānādeśasamāgatāḥ
09,018.051a patākādhvajasaṃchannaṃ padātīnāṃ mahad balam
09,018.051c nikṛttaṃ vibabhau tatra ghorarūpaṃ bhayānakam
09,018.052a yudhiṣṭhirapurogās tu sarvasainyamahārathāḥ
09,018.052c abhyadhāvan mahātmānaṃ putraṃ duryodhanaṃ tava
09,018.053a te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān
09,018.053b*0110_01 samabhyadhāvaṃs tvaritā yuddhāya jitakāśinaḥ
09,018.053c nābhyavartanta te putraṃ veleva makarālayam
09,018.054a tad adbhutam apaśyāma tava putrasya pauruṣam
09,018.054c yad ekaṃ sahitāḥ pārthā na śekur ativartitum
09,018.055a nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane
09,018.055c duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam
09,018.056a na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā
09,018.056c yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ
09,018.057a alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau
09,018.057c yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet
09,018.058a viprayātāṃs tu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān
09,018.058c anusṛtya haniṣyanti śreyo naḥ samare sthitam
09,018.059a śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ
09,018.059c yadā śūraṃ ca bhīruṃ ca mārayaty antakaḥ sadā
09,018.059e ko nu mūḍho na yudhyeta puruṣaḥ kṣatriyabruvaḥ
09,018.060a śreyo no bhīmasenasya kruddhasya pramukhe sthitam
09,018.060c sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām
09,018.060d*0111_01 martyenāvaśyamartavyaṃ gṛheṣv api kadā cana
09,018.060d*0111_02 yudhyataḥ kṣatradharmeṇa mṛtyur eṣa sanātanaḥ
09,018.060e jitveha sukham āpnoti hataḥ pretya mahat phalam
09,018.061a na yuddhadharmāc chreyān vai panthāḥ svargasya kauravāḥ
09,018.061c acireṇa jitāṃl lokān hato yuddhe samaśnute
09,018.062a śrutvā tu vacanaṃ tasya pūjayitvā ca pārthivāḥ
09,018.062c punar evānvavartanta pāṇḍavān ātatāyinaḥ
09,018.063a tān āpatata evāśu vyūḍhānīkāḥ prahāriṇaḥ
09,018.063c pratyudyayus tadā pārthā jayagṛdhrāḥ prahāriṇaḥ
09,018.064a dhanaṃjayo rathenājāv abhyavartata vīryavān
09,018.064c viśrutaṃ triṣu lokeṣu gāṇḍīvaṃ vikṣipan dhanuḥ
09,018.065a mādrīputrau ca śakuniṃ sātyakiś ca mahābalaḥ
09,018.065c javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam
09,019.001 saṃjaya uvāca
09,019.001a saṃnivṛtte balaughe tu śālvo mlecchagaṇādhipaḥ
09,019.001c abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam
09,019.002a āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam
09,019.002c dṛptam airāvataprakhyam amitragaṇamardanam
09,019.003a yo 'sau mahābhadrakulaprasūtaḥ; supūjito dhārtarāṣṭreṇa nityam
09,019.003c sukalpitaḥ śāstraviniścayajñaiḥ; sadopavāhyaḥ samareṣu rājan
09,019.003d*0112_01 airāvataṃ daityagaṇān vimṛdnañ
09,019.003d*0112_02 śakro yathā saṃjanayan bhayāni
09,019.004a tam āsthito rājavaro babhūva; yathodayasthaḥ savitā kṣapānte
09,019.004c sa tena nāgapravareṇa rājann; abhyudyayau pāṇḍusutān samantāt
09,019.004e śitaiḥ pṛṣatkair vidadāra cāpi; mahendravajrapratimaiḥ sughoraiḥ
09,019.005a tataḥ śarān vai sṛjato mahāraṇe; yodhāṃś ca rājan nayato yamāya
09,019.005b*0113_01 tataḥ śarān vai sṛ[ja]tā nṛpeṇa
09,019.005b*0113_02 yodhāḥ samastā gamitā yamālayam
09,019.005c nāsyāntaraṃ dadṛśuḥ sve pare vā; yathā purā vajradharasya daityāḥ
09,019.005d*0114_01 airāvaṇasthasya camūvimarde
09,019.005d*0114_02 daityāḥ purā vāsavasyeva rājan
09,019.006a te pāṇḍavāḥ somakāḥ sṛñjayāś ca; tam eva nāgaṃ dadṛśuḥ samantāt
09,019.006c sahasraśo vai vicarantam ekaṃ; yathā mahendrasya gajaṃ samīpe
09,019.007a saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ; parītakalpaṃ vibabhau samantāt
09,019.007c naivāvatasthe samare bhṛśaṃ bhayād; vimardamānaṃ tu parasparaṃ tadā
09,019.008a tataḥ prabhagnā sahasā mahācamūḥ; sā pāṇḍavī tena narādhipena
09,019.008c diśaś catasraḥ sahasā pradhāvitā; gajendravegaṃ tam apārayantī
09,019.009a dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ; sarve tvadīyā yudhi yodhamukhyāḥ
09,019.009c apūjayaṃs tatra narādhipaṃ taṃ; dadhmuś ca śaṅkhāñ śaśisaṃnikāśān
09,019.010a śrutvā ninādaṃ tv atha kauravāṇāṃ; harṣād vimuktaṃ saha śaṅkhaśabdaiḥ
09,019.010c senāpatiḥ pāṇḍavasṛñjayānāṃ; pāñcālaputro na mamarṣa roṣāt
09,019.011a tatas tu taṃ vai dviradaṃ mahātmā; pratyudyayau tvaramāṇo jayāya
09,019.011c jambho yathā śakrasamāgame vai; nāgendram airāvaṇam indravāhyam
09,019.012a tam āpatantaṃ sahasā tu dṛṣṭvā; pāñcālarājaṃ yudhi rājasiṃhaḥ
09,019.012c taṃ vai dvipaṃ preṣayām āsa tūrṇaṃ; vadhāya rājan drupadātmajasya
09,019.013a sa taṃ dvipaṃ sahasābhyāpatantam; avidhyad arkapratimaiḥ pṛṣatkaiḥ
09,019.013c karmāradhautair niśitair jvaladbhir; nārācamukhyais tribhir ugravegaiḥ
09,019.014a tato 'parān pañca śitān mahātmā; nārācamukhyān visasarja kumbhe
09,019.014c sa tais tu viddhaḥ paramadvipo raṇe; tadā parāvṛtya bhṛśaṃ pradudruve
09,019.015a taṃ nāgarājaṃ sahasā praṇunnaṃ; vidrāvyamāṇaṃ ca nigṛhya śālvaḥ
09,019.015c tottrāṅkuśaiḥ preṣayām āsa tūrṇaṃ; pāñcālarājasya rathaṃ pradiśya
09,019.016a dṛṣṭvāpatantaṃ sahasā tu nāgaṃ; dhṛṣṭadyumnaḥ svarathāc chīghram eva
09,019.016c gadāṃ pragṛhyāśu javena vīro; bhūmiṃ prapanno bhayavihvalāṅgaḥ
09,019.017a sa taṃ rathaṃ hemavibhūṣitāṅgaṃ; sāśvaṃ sasūtaṃ sahasā vimṛdya
09,019.017c utkṣipya hastena tadā mahādvipo; vipothayām āsa vasuṃdharātale
09,019.018a pāñcālarājasya sutaṃ sa dṛṣṭvā; tadārditaṃ nāgavareṇa tena
09,019.018c tam abhyadhāvat sahasā javena; bhīmaḥ śikhaṇḍī ca śineś ca naptā
09,019.019a śaraiś ca vegaṃ sahasā nigṛhya; tasyābhito 'bhyāpatato gajasya
09,019.019c sa saṃgṛhīto rathibhir gajo vai; cacāla tair vāryamāṇaś ca saṃkhye
09,019.020a tataḥ pṛṣatkān pravavarṣa rājā; sūryo yathā raśmijālaṃ samantāt
09,019.020c tenāśugair vadhyamānā rathaughāḥ; pradudruvus tatra tatas tu sarve
09,019.021a tat karma śālvasya samīkṣya sarve; pāñcālamatsyā nṛpa sṛñjayāś ca
09,019.021c hāhākārair nādayantaḥ sma yuddhe; dvipaṃ samantād rurudhur narāgryāḥ
09,019.022a pāñcālarājas tvaritas tu śūro; gadāṃ pragṛhyācalaśṛṅgakalpām
09,019.022c asaṃbhramaṃ bhārata śatrughātī; javena vīro 'nusasāra nāgam
09,019.023a tato 'tha nāgaṃ dharaṇīdharābhaṃ; madaṃ sravantaṃ jaladaprakāśam
09,019.023c gadāṃ samāvidhya bhṛśaṃ jaghāna; pāñcālarājasya sutas tarasvī
09,019.024a sa bhinnakumbhaḥ sahasā vinadya; mukhāt prabhūtaṃ kṣatajaṃ vimuñcan
09,019.024c papāta nāgo dharaṇīdharābhaḥ; kṣitiprakampāc calito yathādriḥ
09,019.025a nipātyamāne tu tadā gajendre; hāhākṛte tava putrasya sainye
09,019.025c sa śālvarājasya śinipravīro; jahāra bhallena śiraḥ śitena
09,019.026a hṛtottamāṅgo yudhi sātvatena; papāta bhūmau saha nāgarājñā
09,019.026c yathādriśṛṅgaṃ sumahat praṇunnaṃ; vajreṇa devādhipacoditena
09,020.001 saṃjaya uvāca
09,020.001a tasmiṃs tu nihate śūre śālve samitiśobhane
09,020.001c tavābhajyad balaṃ vegād vāteneva mahādrumaḥ
09,020.002a tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ
09,020.002c dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ
09,020.003a saṃnivṛttās tu te śūrā dṛṣṭvā sātvatam āhave
09,020.003c śailopamaṃ sthitaṃ rājan kīryamāṇaṃ śarair yudhi
09,020.004a tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha
09,020.004c nivṛttānāṃ mahārāja mṛtyuṃ kṛtvā nivartanam
09,020.005a tatrāścaryam abhūd yuddhaṃ sātvatasya paraiḥ saha
09,020.005c yad eko vārayām āsa pāṇḍusenāṃ durāsadām
09,020.006a teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare
09,020.006c siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt
09,020.007a tena śabdena vitrastān pāñcālān bharatarṣabha
09,020.007c śiner naptā mahābāhur anvapadyata sātyakiḥ
09,020.007d*0115_01 śatavarmāṇam atyugraṃ mahāvīraṃ mahābalam
09,020.008a sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam
09,020.008c saptabhir niśitair bāṇair anayad yamasādanam
09,020.009a tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān
09,020.009c javenābhyapatad dhīmān hārdikyaḥ śinipuṃgavam
09,020.010a tau siṃhāv iva nardantau dhanvinau rathināṃ varau
09,020.010c anyonyam abhyadhāvetāṃ śastrapravaradhāriṇau
09,020.011a pāṇḍavāḥ saha pāñcālair yodhāś cānye nṛpottamāḥ
09,020.011c prekṣakāḥ samapadyanta tayoḥ puruṣasiṃhayoḥ
09,020.012a nārācair vatsadantaiś ca vṛṣṇyandhakamahārathau
09,020.012c abhijaghnatur anyonyaṃ prahṛṣṭāv iva kuñjarau
09,020.013a carantau vividhān mārgān hārdikyaśinipuṃgavau
09,020.013c muhur antardadhāte tau bāṇavṛṣṭyā parasparam
09,020.014a cāpavegabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ
09,020.014c ākāśe samapaśyāma pataṃgān iva śīghragān
09,020.015a tam ekaṃ satyakarmāṇam āsādya hṛdikātmajaḥ
09,020.015c avidhyan niśitair bāṇaiś caturbhiś caturo hayān
09,020.016a sa dīrghabāhuḥ saṃkruddhas tottrārdita iva dvipaḥ
09,020.016c aṣṭābhiḥ kṛtavarmāṇam avidhyat parameṣubhiḥ
09,020.017a tataḥ pūrṇāyatotsṛṣṭaiḥ kṛtavarmā śilāśitaiḥ
09,020.017c sātyakiṃ tribhir āhatya dhanur ekena cicchide
09,020.018a nikṛttaṃ tad dhanuḥśreṣṭham apāsya śinipuṃgavaḥ
09,020.018c anyad ādatta vegena śaineyaḥ saśaraṃ dhanuḥ
09,020.019a tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām
09,020.019c āropya ca mahāvīryo mahābuddhir mahābalaḥ
09,020.020a amṛṣyamāṇo dhanuṣaś chedanaṃ kṛtavarmaṇā
09,020.020c kupito 'tirathaḥ śīghraṃ kṛtavarmāṇam abhyayāt
09,020.021a tataḥ suniśitair bāṇair daśabhiḥ śinipuṃgavaḥ
09,020.021c jaghāna sūtam aśvāṃś ca dhvajaṃ ca kṛtavarmaṇaḥ
09,020.022a tato rājan maheṣvāsaḥ kṛtavarmā mahārathaḥ
09,020.022c hatāśvasūtaṃ saṃprekṣya rathaṃ hemapariṣkṛtam
09,020.023a roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa
09,020.023c cikṣepa bhujavegena jighāṃsuḥ śinipuṃgavam
09,020.024a tac chūlaṃ sātvato hy ājau nirbhidya niśitaiḥ śaraiḥ
09,020.024c cūrṇitaṃ pātayām āsa mohayann iva mādhavam
09,020.024e tato 'pareṇa bhallena hṛdy enaṃ samatāḍayat
09,020.025a sa yuddhe yuyudhānena hatāśvo hatasārathiḥ
09,020.025c kṛtavarmā kṛtāstreṇa dharaṇīm anvapadyata
09,020.026a tasmin sātyakinā vīre dvairathe virathīkṛte
09,020.026c samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam
09,020.027a putrasya tava cātyarthaṃ viṣādaḥ samapadyata
09,020.027c hatasūte hatāśve ca virathe kṛtavarmaṇi
09,020.028a hatāśvaṃ ca samālakṣya hatasūtam ariṃdamam
09,020.028c abhyadhāvat kṛpo rājañ jighāṃsuḥ śinipuṃgavam
09,020.029a tam āropya rathopasthe miṣatāṃ sarvadhanvinām
09,020.029c apovāha mahābāhus tūrṇam āyodhanād api
09,020.030a śaineye 'dhiṣṭhite rājan virathe kṛtavarmaṇi
09,020.030c duryodhanabalaṃ sarvaṃ punar āsīt parāṅmukham
09,020.031a tatpare nāvabudhyanta sainyena rajasāvṛte
09,020.031c tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam
09,020.032a duryodhanas tu saṃprekṣya bhagnaṃ svabalam antikāt
09,020.032c javenābhyapatat tūrṇaṃ sarvāṃś caiko nyavārayat
09,020.033a pāṇḍūṃś ca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam
09,020.033c śikhaṇḍinaṃ draupadeyān pāñcālānāṃ ca ye gaṇāḥ
09,020.034a kekayān somakāṃś caiva pāñcālāṃś caiva māriṣa
09,020.034c asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat
09,020.035a atiṣṭhad āhave yattaḥ putras tava mahābalaḥ
09,020.035c yathā yajñe mahān agnir mantrapūtaḥ prakāśayan
09,020.035d*0116_01 tathā duryodhano rājā saṃgrāme sarvato 'bhavat
09,020.036a taṃ pare nābhyavartanta martyā mṛtyum ivāhave
09,020.036c athānyaṃ ratham āsthāya hārdikyaḥ samapadyata
09,021.001 saṃjaya uvāca
09,021.001a putras tu te mahārāja rathastho rathināṃ varaḥ
09,021.001b*0117_01 durdharaḥ sa pumān kaś cit pāṇḍavān prati bhārata
09,021.001c durutsaho babhau yuddhe yathā rudraḥ pratāpavān
09,021.002a tasya bāṇasahasrais tu pracchannā hy abhavan mahī
09,021.002c parāṃś ca siṣice bāṇair dhārābhir iva parvatān
09,021.003a na ca so 'sti pumān kaś cit pāṇḍavānāṃ mahāhave
09,021.003c hayo gajo ratho vāpi yo 'sya bāṇair avikṣataḥ
09,021.004a yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate
09,021.004c sa sa bāṇaiś cito 'bhūd vai putreṇa tava bhārata
09,021.005a yathā sainyena rajasā samuddhūtena vāhinī
09,021.005c pratyadṛśyata saṃchannā tathā bāṇair mahātmanaḥ
09,021.006a bāṇabhūtām apaśyāma pṛthivīṃ pṛthivīpate
09,021.006c duryodhanena prakṛtāṃ kṣiprahastena dhanvinā
09,021.007a teṣu yodhasahasreṣu tāvakeṣu pareṣu ca
09,021.007c eko duryodhano hy āsīt pumān iti matir mama
09,021.008a tatrādbhutam apaśyāma tava putrasya vikramam
09,021.008c yad ekaṃ sahitāḥ pārthā nātyavartanta bhārata
09,021.009a yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha
09,021.009c bhīmasenaṃ ca saptatyā sahadevaṃ ca saptabhiḥ
09,021.010a nakulaṃ ca catuḥṣaṣṭyā dhṛṣṭadyumnaṃ ca pañcabhiḥ
09,021.010c saptabhir draupadeyāṃś ca tribhir vivyādha sātyakim
09,021.010e dhanuś ciccheda bhallena sahadevasya māriṣa
09,021.011a tad apāsya dhanuś chinnaṃ mādrīputraḥ pratāpavān
09,021.011c abhyadhāvata rājānaṃ pragṛhyānyan mahad dhanuḥ
09,021.011e tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ
09,021.012a nakulaś ca tato vīro rājānaṃ navabhiḥ śaraiḥ
09,021.012c ghorarūpair maheṣvāso vivyādha ca nanāda ca
09,021.013a sātyakiś cāpi rājānaṃ śareṇānataparvaṇā
09,021.013c draupadeyās trisaptatyā dharmarājaś ca saptabhiḥ
09,021.013e aśītyā bhīmasenaś ca śarai rājānam ārdayat
09,021.014a samantāt kīryamāṇas tu bāṇasaṃghair mahātmabhiḥ
09,021.014c na cacāla mahārāja sarvasainyasya paśyataḥ
09,021.015a lāghavaṃ sauṣṭhavaṃ cāpi vīryaṃ caiva mahātmanaḥ
09,021.015c ati sarvāṇi bhūtāni dadṛśuḥ sarvamānavāḥ
09,021.016a dhārtarāṣṭrās tu rājendra yātvā tu svalpam antaram
09,021.016c apaśyamānā rājānaṃ paryavartanta daṃśitāḥ
09,021.017a teṣām āpatatāṃ ghoras tumulaḥ samajāyata
09,021.017c kṣubdhasya hi samudrasya prāvṛṭkāle yathā niśi
09,021.018a samāsādya raṇe te tu rājānam aparājitam
09,021.018c pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ
09,021.019a bhīmasenaṃ raṇe kruddhaṃ droṇaputro nyavārayat
09,021.019c tato bāṇair mahārāja pramuktaiḥ sarvatodiśam
09,021.019e nājñāyanta raṇe vīrā na diśaḥ pradiśas tathā
09,021.020a tāv ubhau krūrakarmāṇāv ubhau bhārata duḥsahau
09,021.020c ghorarūpam ayudhyetāṃ kṛtapratikṛtaiṣiṇau
09,021.020e trāsayantau jagat sarvaṃ jyākṣepavihatatvacau
09,021.021a śakunis tu raṇe vīro yudhiṣṭhiram apīḍayat
09,021.021c tasyāśvāṃś caturo hatvā subalasya suto vibhuḥ
09,021.021d*0118_01 yantreṇa hanyamānau tu rathāṅgāv api cicchide
09,021.021d*0118_02 maṇḍalāgraṃ dhanuś cāpi niśitāṃs tomarān api
09,021.021d*0118_03 nārācān ardhanārācān supuṇyān mudgarān api
09,021.021d*0118_04 svarṇadaṇḍāṃ ca śaktiṃ ca bhiṇḍipālān parasvadhān
09,021.021d*0118_05 nirundhayan satyadhṛtiṃ kṛtvaitat karma dāruṇam
09,021.021e nādaṃ cakāra balavān sarvasainyāni kampayan
09,021.022a etasminn antare vīraṃ rājānam aparājitam
09,021.022c apovāha rathenājau sahadevaḥ pratāpavān
09,021.023a athānyaṃ ratham āsthāya dharmarājo yudhiṣṭhiraḥ
09,021.023c śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ
09,021.023e nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām
09,021.024a tad yuddham abhavac citraṃ ghorarūpaṃ ca māriṣa
09,021.024c īkṣitṛprītijananaṃ siddhacāraṇasevitam
09,021.025a ulūkas tu maheṣvāsaṃ nakulaṃ yuddhadurmadam
09,021.025c abhyadravad ameyātmā śaravarṣaiḥ samantataḥ
09,021.026a tathaiva nakulaḥ śūraḥ saubalasya sutaṃ raṇe
09,021.026c śaravarṣeṇa mahatā samantāt paryavārayat
09,021.027a tau tatra samare vīrau kulaputrau mahārathau
09,021.027c yodhayantāv apaśyetāṃ parasparakṛtāgasau
09,021.028a tathaiva kṛtavarmā tu śaineyaṃ śatrutāpanam
09,021.028c yodhayañ śuśubhe rājan balaṃ śakra ivāhave
09,021.029a duryodhano dhanuś chittvā dhṛṣṭadyumnasya saṃyuge
09,021.029b*0119_01 pañcabhir niśitais tīkṣṇaiḥ śarair vivyādha marṣayan
09,021.029c athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ
09,021.030a dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham
09,021.030c rājānaṃ yodhayām āsa paśyatāṃ sarvadhanvinām
09,021.031a tayor yuddhaṃ mahac cāsīt saṃgrāme bharatarṣabha
09,021.031c prabhinnayor yathā saktaṃ mattayor varahastinoḥ
09,021.032a gautamas tu raṇe kruddho draupadeyān mahābalān
09,021.032c vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ
09,021.033a tasya tair abhavad yuddham indriyair iva dehinaḥ
09,021.033c ghorarūpam asaṃvāryaṃ nirmaryādam atīva ca
09,021.034a te ca taṃ pīḍayām āsur indriyāṇīva bāliśam
09,021.034c sa ca tān pratisaṃrabdhaḥ pratyayodhayad āhave
09,021.035a evaṃ citram abhūd yuddhaṃ tasya taiḥ saha bhārata
09,021.035c utthāyotthāya hi yathā dehinām indriyair vibho
09,021.036a narāś caiva naraiḥ sārdhaṃ dantino dantibhis tathā
09,021.036c hayā hayaiḥ samāsaktā rathino rathibhis tathā
09,021.036e saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate
09,021.037a idaṃ citram idaṃ ghoram idaṃ raudram iti prabho
09,021.037c yuddhāny āsan mahārāja ghorāṇi ca bahūni ca
09,021.038a te samāsādya samare parasparam ariṃdamāḥ
09,021.038c vivyadhuś caiva jaghnuś ca samāsādya mahāhave
09,021.039a teṣāṃ śastrasamudbhūtaṃ rajas tīvram adṛśyata
09,021.039c pravātenoddhataṃ rājan dhāvadbhiś cāśvasādibhiḥ
09,021.040a rathanemisamudbhūtaṃ niḥśvāsaiś cāpi dantinām
09,021.040c rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau
09,021.040d*0120_01 ekacchāyam ivākāśaṃ samabhūt tatra dhanvinām
09,021.041a rajasā tena saṃpṛkte bhāskare niṣprabhīkṛte
09,021.041c saṃchāditābhavad bhūmis te ca śūrā mahārathāḥ
09,021.042a muhūrtād iva saṃvṛttaṃ nīrajaskaṃ samantataḥ
09,021.042c vīraśoṇitasiktāyāṃ bhūmau bharatasattama
09,021.042e upāśāmyat tatas tīvraṃ tad rajo ghoradarśanam
09,021.043a tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata
09,021.043c yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe
09,021.043e varmaṇāṃ tatra rājendra vyadṛśyantojjvalāḥ prabhāḥ
09,021.044a śabdaḥ sutumulaḥ saṃkhye śarāṇāṃ patatām abhūt
09,021.044c mahāveṇuvanasyeva dahyamānasya sarvataḥ
09,022.001 saṃjaya uvāca
09,022.001a vartamāne tathā yuddhe ghorarūpe bhayānake
09,022.001c abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ
09,022.002a tāṃs tu yatnena mahatā saṃnivārya mahārathān
09,022.002c putras te yodhayām āsa pāṇḍavānām anīkinīm
09,022.003a nivṛttāḥ sahasā yodhās tava putrapriyaiṣiṇaḥ
09,022.003c saṃnivṛtteṣu teṣv evaṃ yuddham āsīt sudāruṇam
09,022.004a tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam
09,022.004c pareṣāṃ tava sainye ca nāsīt kaś cit parāṅmukhaḥ
09,022.005a anumānena yudhyante saṃjñābhiś ca parasparam
09,022.005c teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram
09,022.006a tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ
09,022.006c jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān
09,022.007a tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ
09,022.007c caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ
09,022.008a aśvatthāmā tu hārdikyam apovāha yaśasvinam
09,022.008c atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram
09,022.009a tato duryodhano rājā rathān saptaśatān raṇe
09,022.009c preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ
09,022.010a te rathā rathibhir yuktā manomārutaraṃhasaḥ
09,022.010c abhyadravanta saṃgrāme kaunteyasya rathaṃ prati
09,022.011a te samantān mahārāja parivārya yudhiṣṭhiram
09,022.011c adṛśyaṃ sāyakaiś cakrur meghā iva divākaram
09,022.011d*0121_01 te dṛṣṭvā dharmarājānaṃ kauravais taṃ tathākṛtam
09,022.012a nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ
09,022.012c rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ
09,022.012e ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram
09,022.013a tataḥ pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ
09,022.013a*0122_01 **** **** devāsuraraṇopamam
09,022.013a*0122_02 tathānyat sumahac caiva
09,022.013c pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ
09,022.014a rathān saptaśatān hatvā kurūṇām ātatāyinām
09,022.014c pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan
09,022.015a tatra yuddhaṃ mahac cāsīt tava putrasya pāṇḍavaiḥ
09,022.015c na ca nas tādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam
09,022.016a vartamāne tathā yuddhe nirmaryāde samantataḥ
09,022.016c vadhyamāneṣu yodheṣu tāvakeṣv itareṣu ca
09,022.017a ninadatsu ca yodheṣu śaṅkhavaryaiś ca pūritaiḥ
09,022.017b*0123_01 jyāghoṣair yodhamukhyānāṃ talaghoṣaiḥ samaṃtataḥ
09,022.017c utkṛṣṭaiḥ siṃhanādaiś ca garjitena ca dhanvinām
09,022.018a atipravṛddhe yuddhe ca chidyamāneṣu marmasu
09,022.018c dhāvamāneṣu yodheṣu jayagṛddhiṣu māriṣa
09,022.019a saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave
09,022.019c bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā
09,022.020a nirmaryāde tathā yuddhe vartamāne sudāruṇe
09,022.020c prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ
09,022.020e cacāla śabdaṃ kurvāṇā saparvatavanā mahī
09,022.021a sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ
09,022.021c ulkāḥ petur divo bhūmāv āhatya ravimaṇḍalam
09,022.022a viṣvagvātāḥ prādurāsan nīcaiḥ śarkaravarṣiṇaḥ
09,022.022c aśrūṇi mumucur nāgā vepathuś cāspṛśad bhṛśam
09,022.023a etān ghorān anādṛtya samutpātān sudāruṇān
09,022.023c punar yuddhāya saṃmantrya kṣatriyās tasthur avyathāḥ
09,022.023e ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ
09,022.024a tato gāndhārarājasya putraḥ śakunir abravīt
09,022.024b*0124_01 śakuniḥ paramayā śaktyā pāṇḍavaṃ balam ādravat
09,022.024c yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān
09,022.024d*0125_01 te yāvat pṛṣṭhato hanti pāṇḍavān raṇadurmadān
09,022.025a tato naḥ saṃprayātānāṃ madrayodhās tarasvinaḥ
09,022.025c hṛṣṭāḥ kilakilāśabdam akurvantāpare tathā
09,022.026a asmāṃs tu punar āsādya labdhalakṣā durāsadāḥ
09,022.026c śarāsanāni dhunvantaḥ śaravarṣair avākiran
09,022.027a tato hataṃ parais tatra madrarājabalaṃ tadā
09,022.027c duryodhanabalaṃ dṛṣṭvā punar āsīt parāṅmukham
09,022.028a gāndhārarājas tu punar vākyam āha tato balī
09,022.028c nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
09,022.028d*0126_01 suranārīratisukhaṃ vimardam evam anyathā
09,022.028d*0126_02 utpāṭitaṃ dvāram etac chrīmat tridaśasadmanaḥ
09,022.028d*0126_03 evam uktvā jagāmāśu śakunis tāṃ punaḥ punaḥ
09,022.028d*0126_04 lakṣadhvajaṃ vasiṣṭhaṃ ca manonilajavaṃ mahat
09,022.029a anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha
09,022.029c āsīd gāndhārarājasya vimalaprāsayodhinām
09,022.030a balena tena vikramya vartamāne janakṣaye
09,022.030c pṛṣṭhataḥ pāṇḍavānīkam abhyaghnan niśitaiḥ śaraiḥ
09,022.031a tad abhram iva vātena kṣipyamāṇaṃ samantataḥ
09,022.031c abhajyata mahārāja pāṇḍūnāṃ sumahad balam
09,022.032a tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt
09,022.032c abhyacodayad avyagraḥ sahadevaṃ mahābalam
09,022.033a asau subalaputro no jaghanaṃ pīḍya daṃśitaḥ
09,022.033c senāṃ nisūdayanty eṣa paśya pāṇḍava durmatim
09,022.034a gaccha tvaṃ draupadeyāś ca śakuniṃ saubalaṃ jahi
09,022.034c rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha
09,022.035a gacchantu kuñjarāḥ sarve vājinaś ca saha tvayā
09,022.035c pādātāś ca trisāhasrāḥ śakuniṃ saubalaṃ jahi
09,022.035d*0127_01 kiranto yatra caivāsmān pariśiṣṭo mahāmate
09,022.035d*0127_02 mamānudhyānamahimā bhaviṣyati na saṃśayaḥ
09,022.035d*0127_03 na ca śāsanakartānyas tvattas tiṣṭhati kaś cana
09,022.035d*0127_04 yad ājñāpayasīty evam avadat prītimānasaḥ
09,022.036a tato gajāḥ saptaśatāś cāpapāṇibhir āsthitāḥ
09,022.036c pañca cāśvasahasrāṇi sahadevaś ca vīryavān
09,022.037a pādātāś ca trisāhasrā draupadeyāś ca sarvaśaḥ
09,022.037c raṇe hy abhyadravaṃs te tu śakuniṃ yuddhadurmadam
09,022.038a tatas tu saubalo rājann abhyatikramya pāṇḍavān
09,022.038c jaghāna pṛṣṭhataḥ senāṃ jayagṛdhraḥ pratāpavān
09,022.039a aśvārohās tu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām
09,022.039c prāviśan saubalānīkam abhyatikramya tān rathān
09,022.040a te tatra sādinaḥ śūrāḥ saubalasya mahad balam
09,022.040c gajamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran
09,022.041a tad udyatagadāprāsam akāpuruṣasevitam
09,022.041c prāvartata mahad yuddhaṃ rājan durmantrite tava
09,022.042a upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan
09,022.042c na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata
09,022.043a śūrabāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha
09,022.043c jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ
09,022.044a ṛṣṭibhir vimalābhiś ca tatra tatra viśāṃ pate
09,022.044c saṃpatantībhir ākāśam āvṛtaṃ bahv aśobhata
09,022.045a prāsānāṃ patatāṃ rājan rūpam āsīt samantataḥ
09,022.045c śalabhānām ivākāśe tadā bharatasattama
09,022.046a rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ
09,022.046c hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ
09,022.047a anyonyaparipiṣṭāś ca samāsādya parasparam
09,022.047c avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ
09,022.048a tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte
09,022.048c tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān
09,022.048e aśvān rājan manuṣyāṃś ca rajasā saṃvṛte sati
09,022.049a bhūmau nipatitāś cānye vamanto rudhiraṃ bahu
09,022.049c keśākeśisamālagnā na śekuś ceṣṭituṃ janāḥ
09,022.050a anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ
09,022.050c mallā iva samāsādya nijaghnur itaretaram
09,022.050e aśvaiś ca vyapakṛṣyanta bahavo 'tra gatāsavaḥ
09,022.051a bhūmau nipatitāś cānye bahavo vijayaiṣiṇaḥ
09,022.051c tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ
09,022.052a raktokṣitaiś chinnabhujair apakṛṣṭaśiroruhaiḥ
09,022.052c vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ
09,022.053a dūraṃ na śakyaṃ tatrāsīd gantum aśvena kena cit
09,022.053c sāśvārohair hatair aśvair āvṛte vasudhātale
09,022.054a rudhirokṣitasaṃnāhair āttaśastrair udāyudhaiḥ
09,022.054c nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ
09,022.054e susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭhasainikaiḥ
09,022.055a sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate
09,022.055c ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chakunis tataḥ
09,022.056a tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam
09,022.056c ṣaṭsahasrair hayaiḥ śiṣṭair apāyāc chrāntavāhanam
09,022.057a aśvārohās tu pāṇḍūnām abruvan rudhirokṣitāḥ
09,022.057b*0128_01 śakuniṃ mārayāmo 'dya sahaputraṃ sabāndhavam
09,022.057b*0128_02 tato duryodhanaṃ pāpaṃ pāṇḍavānāṃ prasādataḥ
09,022.057c susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ
09,022.058a neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ
09,022.058c rathān eva rathā yāntu kuñjarāḥ kuñjarān api
09,022.058d*0129_01 vayaṃ paścād gamiṣyāmaḥ sahitās tyaktajīvitāḥ
09,022.058d*0129_02 bhṛśaṃ palāyane tasmād upādhiṃ samupāśritāḥ
09,022.059a pratiyāto hi śakuniḥ svam anīkam avasthitaḥ
09,022.059c na punaḥ saubalo rājā yuddham abhyāgamiṣyati
09,022.060a tatas tu draupadeyāś ca te ca mattā mahādvipāḥ
09,022.060c prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ
09,022.061a sahadevo 'pi kauravya rajomeghe samutthite
09,022.061c ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ
09,022.062a tatas teṣu prayāteṣu śakuniḥ saubalaḥ punaḥ
09,022.062c pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm
09,022.063a tat punas tumulaṃ yuddhaṃ prāṇāṃs tyaktvābhyavartata
09,022.063c tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām
09,022.064a te hy anyonyam avekṣanta tasmin vīrasamāgame
09,022.064c yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ
09,022.065a asibhiś chidyamānānāṃ śirasāṃ lokasaṃkṣaye
09,022.065c prādurāsīn mahāśabdas tālānāṃ patatām iva
09,022.066a vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi
09,022.066c sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate
09,022.066e āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ
09,022.067a nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api
09,022.067c yodhāḥ paripatanti sma yathāmiṣakṛte khagāḥ
09,022.068a anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam
09,022.068c ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ
09,022.069a saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ
09,022.069c hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ
09,022.070a sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām
09,022.070c stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate
09,022.071a śaktyṛṣṭiprāsaśabdaś ca tumulaḥ samajāyata
09,022.071c bhindatāṃ paramarmāṇi rājan durmantrite tava
09,022.071d*0130_01 evaṃ hi yodhāḥ saṃrabdhāḥ parasparasamāhatāḥ
09,022.072a śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ
09,022.072c vikṣatāś ca śitaiḥ śastrair abhyavartanta tāvakāḥ
09,022.073a mattā rudhiragandhena bahavo 'tra vicetasaḥ
09,022.073c jaghnuḥ parān svakāṃś caiva prāptān prāptān anantarān
09,022.074a bahavaś ca gataprāṇāḥ kṣatriyā jayagṛddhinaḥ
09,022.074c bhūmāv abhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ
09,022.075a vṛkagṛdhraśṛgālānāṃ tumule modane 'hani
09,022.075c āsīd balakṣayo ghoras tava putrasya paśyataḥ
09,022.076a narāśvakāyasaṃchannā bhūmir āsīd viśāṃ pate
09,022.076c rudhirodakacitrā ca bhīrūṇāṃ bhayavardhinī
09,022.077a asibhiḥ paṭṭiśaiḥ śūlais takṣamāṇāḥ punaḥ punaḥ
09,022.077c tāvakāḥ pāṇḍavāś caiva nābhyavartanta bhārata
09,022.078a praharanto yathāśakti yāvat prāṇasya dhāraṇam
09,022.078c yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ
09,022.079a śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata
09,022.079c udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam
09,022.080a athotthiteṣu bahuṣu kabandheṣu janādhipa
09,022.080c tathā rudhiragandhena yodhāḥ kaśmalam āviśan
09,022.081a mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam
09,022.081c alpāvaśiṣṭais turagair abhyavartata saubalaḥ
09,022.082a tato 'bhyadhāvaṃs tvaritāḥ pāṇḍavā jayagṛddhinaḥ
09,022.082c padātayaś ca nāgāś ca sādinaś codyatāyudhāḥ
09,022.083a koṣṭakīkṛtya cāpy enaṃ parikṣipya ca sarvaśaḥ
09,022.083c śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ
09,022.083d*0131_01 drāvyamāṇaṃ balaṃ dṛṣṭvā tava putrasya paśyataḥ
09,022.084a tvadīyās tāṃs tu saṃprekṣya sarvataḥ samabhidrutān
09,022.084c sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ
09,022.085a ke cit padātayaḥ padbhir muṣṭibhiś ca parasparam
09,022.085c nijaghnuḥ samare śūrāḥ kṣīṇaśastrās tato 'patan
09,022.086a rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ
09,022.086c vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā
09,022.087a evam anyonyam āyastā yodhā jaghnur mahāmṛdhe
09,022.087c pitṝn bhrātṝn vayasyāṃś ca putrān api tathāpare
09,022.088a evam āsīd amaryādaṃ yuddhaṃ bharatasattama
09,022.088c prāsāsibāṇakalile vartamāne sudāruṇe
09,023.001 saṃjaya uvāca
09,023.001a tasmiñ śabde mṛdau jāte pāṇḍavair nihate bale
09,023.001c aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ
09,023.002a sa yātvā vāhinīṃ tūrṇam abravīt tvarayan yudhi
09,023.002c yudhyadhvam iti saṃhṛṣṭāḥ punaḥ punar ariṃdamaḥ
09,023.002e apṛcchat kṣatriyāṃs tatra kva nu rājā mahārathaḥ
09,023.003a śakunes tu vacaḥ śrutvā ta ūcur bharatarṣabha
09,023.003c asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ
09,023.004a yatraitat sumahac chatraṃ pūrṇacandrasamaprabham
09,023.004c yatraite satalatrāṇā rathās tiṣṭhanti daṃśitāḥ
09,023.005a yatraiṣa śabdas tumulaḥ parjanyaninadopamaḥ
09,023.005c tatra gaccha drutaṃ rājaṃs tato drakṣyasi kauravam
09,023.006a evam uktas tu taiḥ śūraiḥ śakuniḥ saubalas tadā
09,023.006c prayayau tatra yatrāsau putras tava narādhipa
09,023.006e sarvataḥ saṃvṛto vīraiḥ samareṣv anivartibhiḥ
09,023.007a tato duryodhanaṃ dṛṣṭvā rathānīke vyavasthitam
09,023.007c sarathāṃs tāvakān sarvān harṣayañ śakunis tataḥ
09,023.008a duryodhanam idaṃ vākyaṃ hṛṣṭarūpo viśāṃ pate
09,023.008c kṛtakāryam ivātmānaṃ manyamāno 'bravīn nṛpam
09,023.009a jahi rājan rathānīkam aśvāḥ sarve jitā mayā
09,023.009c nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ
09,023.010a hate tasmin rathānīke pāṇḍavenābhipālite
09,023.010c gajān etān haniṣyāmaḥ padātīṃś cetarāṃs tathā
09,023.011a śrutvā tu vacanaṃ tasya tāvakā jayagṛddhinaḥ
09,023.011c javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm
09,023.012a sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ
09,023.012c śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire
09,023.013a tato jyātalanirghoṣaḥ punar āsīd viśāṃ pate
09,023.013c prādurāsīc charāṇāṃ ca sumuktānāṃ sudāruṇaḥ
09,023.014a tān samīpagatān dṛṣṭvā javenodyatakārmukān
09,023.014c uvāca devakīputraṃ kuntīputro dhanaṃjayaḥ
09,023.015a codayāśvān asaṃbhrāntaḥ praviśaitad balārṇavam
09,023.015c antam adya gamiṣyāmi śatrūṇāṃ niśitaiḥ śaraiḥ
09,023.016a aṣṭādaśa dināny adya yuddhasyāsya janārdana
09,023.016c vartamānasya mahataḥ samāsādya parasparam
09,023.017a anantakalpā dhvajinī bhūtvā hy eṣāṃ mahātmanām
09,023.017c kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham
09,023.018a samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava
09,023.018c asmān āsādya saṃjātaṃ goṣpadopamam acyuta
09,023.019a hate bhīṣme ca saṃdadhyāc chivaṃ syād iha mādhava
09,023.019c na ca tat kṛtavān mūḍho dhārtarāṣṭraḥ subāliśaḥ
09,023.020a uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava
09,023.020c tac cāpi nāsau kṛtavān vītabuddhiḥ suyodhanaḥ
09,023.021a tasmiṃs tu patite bhīṣme pracyute pṛthivītale
09,023.021c na jāne kāraṇaṃ kiṃ nu yena yuddham avartata
09,023.021d*0132_01 hate droṇe ca karṇe ca bhūriśravasi saṃgare
09,023.021d*0132_02 duḥśāsane ca śālve ca śalye ca saparicchade
09,023.021d*0132_03 bhagadatte ca vīrendre naivāśāmyata hā raṇaḥ
09,023.021d*0132_04 yena bhīṣmas tathā droṇaḥ kṛpo vidura eva ca
09,023.021d*0132_05 pitā mātā śamasyārthe pratyākhyātās tu pāpinā
09,023.022a mūḍhāṃs tu sarvathā manye dhārtarāṣṭrān subāliśān
09,023.022c patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ
09,023.023a anantaraṃ ca nihate droṇe brahmavidāṃ vare
09,023.023c rādheye ca vikarṇe ca naivāśāmyata vaiśasam
09,023.023d*0133_01 rādheye sūtaputre ca naiva śāmyati vaiśasam
09,023.024a alpāvaśiṣṭe sainye 'smin sūtaputre ca pātite
09,023.024c saputre vai naravyāghre naivāśāmyata vaiśasam
09,023.025a śrutāyuṣi hate śūre jalasaṃdhe ca paurave
09,023.025c śrutāyudhe ca nṛpatau naivāśāmyata vaiśasam
09,023.026a bhūriśravasi śalye ca śālve caiva janārdana
09,023.026c āvantyeṣu ca vīreṣu naivāśāmyata vaiśasam
09,023.027a jayadrathe ca nihate rākṣase cāpy alāyudhe
09,023.027c bāhlike somadatte ca naivāśāmyata vaiśasam
09,023.028a bhagadatte hate śūre kāmboje ca sudakṣiṇe
09,023.028b*0134_01 nānādeśasamutthe ca hate sainye pṛthagvidhe
09,023.028c duḥśāsane ca nihate naivāśāmyata vaiśasam
09,023.029a dṛṣṭvā ca nihatāñ śūrān pṛthaṅ māṇḍalikān nṛpān
09,023.029c balinaś ca raṇe kṛṣṇa naivāśāmyata vaiśasam
09,023.030a akṣauhiṇīpatīn dṛṣṭvā bhīmasenena pātitān
09,023.030c mohād vā yadi vā lobhān naivāśāmyata vaiśasam
09,023.030d*0135_01 hatapravīrāṃ vidhvastāṃ dṛṣṭvā cemāṃ camūṃ raṇe
09,023.030d*0135_02 alambuse ca nihate naiva śāmyati vaiśasam
09,023.030d*0135_03 bhrātṝn vinihatān dṛṣṭvā vayasyān mātulān api
09,023.030d*0135_04 putrān vinihatān saṃkhye naiva śāmyati vaiśasam
09,023.031a ko nu rājakule jātaḥ kauraveyo viśeṣataḥ
09,023.031c nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt
09,023.031d*0136_01 nṛpapravīrān vidhvastān dṛṣṭvā cemāṃ mahācamūm
09,023.032a guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā
09,023.032c amūḍhaḥ ko nu yudhyeta jānan prājño hitāhitam
09,023.033a yan na tasya mano hy āsīt tvayoktasya hitaṃ vacaḥ
09,023.033c praśame pāṇḍavaiḥ sārdhaṃ so 'nyasya śṛṇuyāt katham
09,023.034a yena śāṃtanavo bhīṣmo droṇo vidura eva ca
09,023.034c pratyākhyātāḥ śamasyārthe kiṃ nu tasyādya bheṣajam
09,023.035a maurkhyād yena pitā vṛddhaḥ pratyākhyāto janārdana
09,023.035c tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī
09,023.035e pratyākhyātā hy asatkṛtya sa kasmai rocayed vacaḥ
09,023.036a kulāntakaraṇo vyaktaṃ jāta eṣa janārdana
09,023.036c tathāsya dṛśyate ceṣṭā nītiś caiva viśāṃ pate
09,023.036e naiṣa dāsyati no rājyam iti me matir acyuta
09,023.037a ukto 'haṃ bahuśas tāta vidureṇa mahātmanā
09,023.037c na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃ cana
09,023.038a yāvat prāṇā dhamiṣyanti dhārtarāṣṭrasya mānada
09,023.038c tāvad yuṣmāsv apāpeṣu pracariṣyati pātakam
09,023.039a na sa yukto 'nyathā jetum ṛte yuddhena mādhava
09,023.039c ity abravīt sadā māṃ hi viduraḥ satyadarśanaḥ
09,023.040a tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ
09,023.040c yad uktaṃ vacanaṃ tena vidureṇa mahātmanā
09,023.041a yo hi śrutvā vacaḥ pathyaṃ jāmadagnyād yathātatham
09,023.041c avāmanyata durbuddhir dhruvaṃ nāśamukhe sthitaḥ
09,023.042a uktaṃ hi bahubhiḥ siddhair jātamātre suyodhane
09,023.042c enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati
09,023.043a tad idaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana
09,023.043c kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam
09,023.044a so 'dya sarvān raṇe yodhān nihaniṣyāmi mādhava
09,023.044c kṣatriyeṣu hateṣv āśu śūnye ca śibire kṛte
09,023.045a vadhāya cātmano 'smābhiḥ saṃyugaṃ rocayiṣyati
09,023.045c tad antaṃ hi bhaved vairam anumānena mādhava
09,023.046a evaṃ paśyāmi vārṣṇeya cintayan prajñayā svayā
09,023.046c vidurasya ca vākyena ceṣṭayā ca durātmanaḥ
09,023.047a saṃyāhi bhāratīṃ vīra yāvad dhanmi śitaiḥ śaraiḥ
09,023.047c duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge
09,023.048a kṣemam adya kariṣyāmi dharmarājasya mādhava
09,023.048c hatvaitad durbalaṃ sainyaṃ dhārtarāṣṭrasya paśyataḥ
09,023.049 saṃjaya uvāca
09,023.049a abhīśuhasto dāśārhas tathoktaḥ savyasācinā
09,023.049c tad balaugham amitrāṇām abhītaḥ prāviśad raṇe
09,023.050a śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam
09,023.050c gadāparighapanthānaṃ rathanāgamahādrumam
09,023.051a hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ
09,023.051c vyacarat tatra govindo rathenātipatākinā
09,023.052a te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave
09,023.052c dikṣu sarvāsv adṛśyanta dāśārheṇa pracoditāḥ
09,023.053a tataḥ prāyād rathenājau savyasācī paraṃtapaḥ
09,023.053c kirañ śaraśatāṃs tīkṣṇān vāridhārā ivāmbudaḥ
09,023.054a prādurāsīn mahāñ śabdaḥ śarāṇāṃ nataparvaṇām
09,023.054c iṣubhiś chādyamānānāṃ samare savyasācinā
09,023.055a asajjantas tanutreṣu śaraughāḥ prāpatan bhuvi
09,023.055c indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ
09,023.056a narān nāgān samāhatya hayāṃś cāpi viśāṃ pate
09,023.056c apatanta raṇe bāṇāḥ pataṃgā iva ghoṣiṇaḥ
09,023.057a āsīt sarvam avacchannaṃ gāṇḍīvapreṣitaiḥ śaraiḥ
09,023.057c na prājñāyanta samare diśo vā pradiśo 'pi vā
09,023.058a sarvam āsīj jagat pūrṇaṃ pārthanāmāṅkitaiḥ śaraiḥ
09,023.058c rukmapuṅkhais tailadhautaiḥ karmāraparimārjitaiḥ
09,023.059a te dahyamānāḥ pārthena pāvakeneva kuñjarāḥ
09,023.059c samāsīdanta kauravyā vadhyamānāḥ śitaiḥ śaraiḥ
09,023.060a śaracāpadharaḥ pārthaḥ prajvalann iva bhārata
09,023.060c dadāha samare yodhān kakṣam agnir iva jvalan
09,023.061a yathā vanānte vanapair visṛṣṭaḥ; kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ
09,023.061c bhūridrumaṃ śuṣkalatāvitānaṃ; bhṛśaṃ samṛddho jvalanaḥ pratāpī
09,023.062a evaṃ sa nārācagaṇapratāpī; śarārcir uccāvacatigmatejāḥ
09,023.062c dadāha sarvāṃ tava putrasenām; amṛṣyamāṇas tarasā tarasvī
09,023.063a tasyeṣavaḥ prāṇaharāḥ sumuktā; nāsajjan vai varmasu rukmapuṅkhāḥ
09,023.063c na ca dvitīyaṃ pramumoca bāṇaṃ; nare haye vā paramadvipe vā
09,023.064a anekarūpākṛtibhir hi bāṇair; mahārathānīkam anupraviśya
09,023.064c sa eva ekas tava putrasenāṃ; jaghāna daityān iva vajrapāṇiḥ
09,023.064c*0137_01 dhanaṃjayaḥ saṃyati sāyakair vā
09,024.001 saṃjaya uvāca
09,024.001a asyatāṃ yatamānānāṃ śūrāṇām anivartinām
09,024.001c saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
09,024.002a indrāśanisamasparśān aviṣahyān mahaujasaḥ
09,024.002c visṛjan dṛśyate bāṇān dhārā muñcann ivāmbudaḥ
09,024.003a tat sainyaṃ bharataśreṣṭha vadhyamānaṃ kirīṭinā
09,024.003c saṃpradudrāva saṃgrāmāt tava putrasya paśyataḥ
09,024.003d*0138_01 pitṝn bhrātṝn parityajya vayasyān api cāpare
09,024.004a hatadhuryā rathāḥ ke cid dhatasūtās tathāpare
09,024.004c bhagnākṣayugacakreṣāḥ ke cid āsan viśāṃ pate
09,024.005a anyeṣāṃ sāyakāḥ kṣīṇās tathānye śarapīḍitāḥ
09,024.005c akṣatā yugapat ke cit prādravan bhayapīḍitāḥ
09,024.006a ke cit putrān upādāya hatabhūyiṣṭhavāhanāḥ
09,024.006c vicukruśuḥ pitṝn anye sahāyān apare punaḥ
09,024.007a bāndhavāṃś ca naravyāghra bhrātṝn saṃbandhinas tathā
09,024.007c dudruvuḥ ke cid utsṛjya tatra tatra viśāṃ pate
09,024.008a bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ
09,024.008c niṣṭanantaḥ sma dṛśyante pārthabāṇahatā narāḥ
09,024.009a tān anye ratham āropya samāśvāsya muhūrtakam
09,024.009c viśrāntāś ca vitṛṣṇāś ca punar yuddhāya jagmire
09,024.010a tān apāsya gatāḥ ke cit punar eva yuyutsavaḥ
09,024.010c kurvantas tava putrasya śāsanaṃ yuddhadurmadāḥ
09,024.011a pānīyam apare pītvā paryāśvāsya ca vāhanam
09,024.011c varmāṇi ca samāropya ke cid bharatasattama
09,024.012a samāśvāsyāpare bhrātṝn nikṣipya śibire 'pi ca
09,024.012c putrān anye pitṝn anye punar yuddham arocayan
09,024.013a sajjayitvā rathān ke cid yathāmukhyaṃ viśāṃ pate
09,024.013c āplutya pāṇḍavānīkaṃ punar yuddham arocayan
09,024.014a te śūrāḥ kiṅkiṇījālaiḥ samācchannā babhāsire
09,024.014c trailokyavijaye yuktā yathā daiteyadānavāḥ
09,024.015a āgamya sahasā ke cid rathaiḥ svarṇavibhūṣitaiḥ
09,024.015c pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan
09,024.016a dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ
09,024.016c nākuliś ca śatānīko rathānīkam ayodhayan
09,024.017a pāñcālyas tu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ
09,024.017c abhyadravat susaṃrabdhas tāvakān hantum udyataḥ
09,024.017d*0139_01 abhyayus tāvakān yuddhe śataśo 'tha sahasraśaḥ
09,024.018a tatas tv āpatatas tasya tava putro janādhipa
09,024.018c bāṇasaṃghān anekān vai preṣayām āsa bhārata
09,024.018d*0140_01 ekaikaṃ daśabhir bāṇair avidhyad bharatarṣabhaḥ
09,024.019a dhṛṣṭadyumnas tato rājaṃs tava putreṇa dhanvinā
09,024.019c nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ
09,024.019c*0141_01 nārācair ardhanārācair bahubhiḥ kṣiprakāribhiḥ
09,024.019d*0142_01 vatsadantaiś ca bāṇaiś ca karmāraparimārjitaiḥ
09,024.019d*0142_02 aśvāṃś ca caturo hatvā
09,024.020a so 'tividdho maheṣvāsas tottrārdita iva dvipaḥ
09,024.020c tasyāśvāṃś caturo bāṇaiḥ preṣayām āsa mṛtyave
09,024.020e sāratheś cāsya bhallena śiraḥ kāyād apāharat
09,024.021a tato duryodhano rājā pṛṣṭham āruhya vājinaḥ
09,024.021c apākrāmad dhataratho nātidūram ariṃdamaḥ
09,024.022a dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ
09,024.022c tava putro mahārāja prayayau yatra saubalaḥ
09,024.023a tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ
09,024.023c pāṇḍavān rathinaḥ pañca samantāt paryavārayan
09,024.024a te vṛtāḥ samare pañca gajānīkena bhārata
09,024.024c aśobhanta naravyāghrā grahā vyāptā ghanair iva
09,024.025a tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ
09,024.025c viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ
09,024.026a taiḥ samantāt parivṛtaḥ kuñjaraiḥ parvatopamaiḥ
09,024.026c nārācair vimalais tīkṣṇair gajānīkam apothayat
09,024.027a tatraikabāṇanihatān apaśyāma mahāgajān
09,024.027c patitān pātyamānāṃś ca vibhinnān savyasācinā
09,024.028a bhīmasenas tu tān dṛṣṭvā nāgān mattagajopamaḥ
09,024.028c kareṇa gṛhya mahatīṃ gadām abhyapatad balī
09,024.028e avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ
09,024.029a tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham
09,024.029c vitresus tāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ
09,024.029e āvignaṃ ca balaṃ sarvaṃ gadāhaste vṛkodare
09,024.030a gadayā bhīmasenena bhinnakumbhān rajasvalān
09,024.030b*0143_01 pātyamānān prapaśyāma līnakumbhān kṣaradvraṇān
09,024.030c dhāvamānān apaśyāma kuñjarān parvatopamān
09,024.031a pradhāvya kuñjarās te tu bhīmasenagadāhatāḥ
09,024.031c petur ārtasvaraṃ kṛtvā chinnapakṣā ivādrayaḥ
09,024.032a tān bhinnakumbhān subahūn dravamāṇān itas tataḥ
09,024.032c patamānāṃś ca saṃprekṣya vitresus tava sainikāḥ
09,024.033a yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau
09,024.033c gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ
09,024.034a dhṛṣṭadyumnas tu samare parājitya narādhipam
09,024.034c apakrānte tava sute hayapṛṣṭhaṃ samāśrite
09,024.035a dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān
09,024.035c dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ
09,024.035e putraḥ pāñcālarājasya jighāṃsuḥ kuñjarān yayau
09,024.036a adṛṣṭvā tu rathānīke duryodhanam ariṃdamam
09,024.036c aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
09,024.036e apṛcchan kṣatriyāṃs tatra kva nu duryodhano gataḥ
09,024.037a apaśyamānā rājānaṃ vartamāne janakṣaye
09,024.037c manvānā nihataṃ tatra tava putraṃ mahārathāḥ
09,024.037e viṣaṇṇavadanā bhūtvā paryapṛcchanta te sutam
09,024.038a āhuḥ ke cid dhate sūte prayāto yatra saubalaḥ
09,024.038c apare tv abruvaṃs tatra kṣatriyā bhṛśavikṣatāḥ
09,024.039a duryodhanena kiṃ kāryaṃ drakṣyadhvaṃ yadi jīvati
09,024.039c yudhyadhvaṃ sahitāḥ sarve kiṃ vo rājā kariṣyati
09,024.039d*0144_01 tatas te kṣatriyāḥ sarve svadharmeṣu vyavasthitāḥ
09,024.040a te kṣatriyāḥ kṣatair gātrair hatabhūyiṣṭhavāhanāḥ
09,024.040c śaraiḥ saṃpīḍyamānāś ca nātivyaktam ivābruvan
09,024.041a idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ
09,024.041c ete sarve gajān hatvā upayānti sma pāṇḍavāḥ
09,024.042a śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ
09,024.042c hitvā pāñcālarājasya tad anīkaṃ durutsaham
09,024.043a kṛpaś ca kṛtavarmā ca prayayur yatra saubalaḥ
09,024.043c rathānīkaṃ parityajya śūrāḥ sudṛḍhadhanvinaḥ
09,024.044a tatas teṣu prayāteṣu dhṛṣṭadyumnapurogamāḥ
09,024.044c āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān
09,024.045a dṛṣṭvā tu tān āpatataḥ saṃprahṛṣṭān mahārathān
09,024.045c parākrāntāṃs tato vīrān nirāśāñ jīvite tadā
09,024.045e vivarṇamukhabhūyiṣṭham abhavat tāvakaṃ balam
09,024.046a parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān
09,024.046c rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ
09,024.047a ātmanāpañcamo 'yudhyaṃ pāñcālasya balena ha
09,024.047c tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ
09,024.048a saṃprayuddhā vayaṃ pañca kirīṭiśarapīḍitāḥ
09,024.048c dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān
09,024.048e jitās tena vayaṃ sarve vyapayāma raṇāt tataḥ
09,024.049a athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham
09,024.049c rathaiś catuḥśatair vīro māṃ cābhyadravad āhave
09,024.050a dhṛṣṭadyumnād ahaṃ muktaḥ kathaṃ cic chrāntavāhanaḥ
09,024.050c patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā
09,024.050e tatra yuddham abhūd ghoraṃ muhūrtam atidāruṇam
09,024.051a sātyakis tu mahābāhur mama hatvā paricchadam
09,024.051c jīvagrāham agṛhṇān māṃ mūrchitaṃ patitaṃ bhuvi
09,024.051d*0145_01 sarve jayāya dhāvanti mayā labdho 'dya saṃjayaḥ
09,024.051d*0145_02 iti bruvāṇaḥ śaineyo rājan mām agrahīt tadā
09,024.052a tato muhūrtād iva tad gajānīkam avadhyata
09,024.052c gadayā bhīmasenena nārācair arjunena ca
09,024.053a pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ
09,024.053c nātiprasiddheva gatiḥ pāṇḍavānām ajāyata
09,024.053d*0146_01 viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ
09,024.054a rathamārgāṃs tataś cakre bhīmaseno mahābalaḥ
09,024.054c pāṇḍavānāṃ mahārāja vyapakarṣan mahāgajān
09,024.055a aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
09,024.055c apaśyanto rathānīke duryodhanam ariṃdamam
09,024.055e rājānaṃ mṛgayām āsus tava putraṃ mahāratham
09,024.056a parityajya ca pāñcālaṃ prayātā yatra saubalaḥ
09,024.056c rājño 'darśanasaṃvignā vartamāne janakṣaye
09,025.001 saṃjaya uvāca
09,025.001a gajānīke hate tasmin pāṇḍuputreṇa bhārata
09,025.001c vadhyamāne bale caiva bhīmasenena saṃyuge
09,025.002a carantaṃ ca tathā dṛṣṭvā bhīmasenam ariṃdamam
09,025.002c daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam
09,025.003a sametya samare rājan hataśeṣāḥ sutās tava
09,025.003c adṛśyamāne kauravye putre duryodhane tava
09,025.003e sodaryāḥ sahitā bhūtvā bhīmasenam upādravan
09,025.003f*0147_01 śrutavān saṃjayaś caiva jayatsenaḥ śrutāntakaḥ
09,025.003f*0147_02 durvimocanakaś caiva tathā durviṣaho balī
09,025.003f*0148_01 śrutavarmā śrutarvā ca sujāto durvimocanaḥ
09,025.004a durmarṣaṇo mahārāja jaitro bhūribalo raviḥ
09,025.004b*0149_01 jayatsenaḥ sujātaś ca tathā durviṣaho 'rihā
09,025.004b*0150_01 durvimocananāmā ca duṣpradharṣas tathaiva ca
09,025.004b*0150_02 śrutarvā ca mahābāhuḥ sarve yuddhaviśāradāḥ
09,025.004c ity ete sahitā bhūtvā tava putrāḥ samantataḥ
09,025.004e bhīmasenam abhidrutya rurudhuḥ sarvatodiśam
09,025.005a tato bhīmo mahārāja svarathaṃ punar āsthitaḥ
09,025.005c mumoca niśitān bāṇān putrāṇāṃ tava marmasu
09,025.006a te kīryamāṇā bhīmena putrās tava mahāraṇe
09,025.006c bhīmasenam apāsedhan pravaṇād iva kuñjaram
09,025.006d*0151_01 bhīmam eva samājaghnuḥ smarantaṃ pūrvakilbiṣam
09,025.007a tataḥ kruddho raṇe bhīmaḥ śiro durmarṣaṇasya ha
09,025.007c kṣurapreṇa pramathyāśu pātayām āsa bhūtale
09,025.008a tato 'pareṇa bhallena sarvāvaraṇabhedinā
09,025.008c śrutāntam avadhīd bhīmas tava putraṃ mahārathaḥ
09,025.009a jayatsenaṃ tato viddhvā nārācena hasann iva
09,025.009c pātayām āsa kauravyaṃ rathopasthād ariṃdamaḥ
09,025.009e sa papāta rathād rājan bhūmau tūrṇaṃ mamāra ca
09,025.010a śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa
09,025.010c śatena gṛdhravājānāṃ śarāṇāṃ nataparvaṇām
09,025.011a tataḥ kruddho raṇe bhīmo jaitraṃ bhūribalaṃ ravim
09,025.011c trīn etāṃs tribhir ānarchad viṣāgnipratimaiḥ śaraiḥ
09,025.012a te hatā nyapatan bhūmau syandanebhyo mahārathāḥ
09,025.012c vasante puṣpaśabalā nikṛttā iva kiṃśukāḥ
09,025.013a tato 'pareṇa tīkṣṇena nārācena paraṃtapaḥ
09,025.013c durvimocanam āhatya preṣayām āsa mṛtyave
09,025.014a sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ
09,025.014c gires tu kūṭajo bhagno māruteneva pādapaḥ
09,025.015a duṣpradharṣaṃ tataś caiva sujātaṃ ca sutau tava
09,025.015c ekaikaṃ nyavadhīt saṃkhye dvābhyāṃ dvābhyāṃ camūmukhe
09,025.015e tau śilīmukhaviddhāṅgau petatū rathasattamau
09,025.016a tato yatantam aparam abhivīkṣya sutaṃ tava
09,025.016c bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe
09,025.016e sa papāta hato vāhāt paśyatāṃ sarvadhanvinām
09,025.017a dṛṣṭvā tu nihatān bhrātṝn bahūn ekena saṃyuge
09,025.017c amarṣavaśam āpannaḥ śrutarvā bhīmam abhyayāt
09,025.018a vikṣipan sumahac cāpaṃ kārtasvaravibhūṣitam
09,025.018c visṛjan sāyakāṃś caiva viṣāgnipratimān bahūn
09,025.019a sa tu rājan dhanuś chittvā pāṇḍavasya mahāmṛdhe
09,025.019c athainaṃ chinnadhanvānaṃ viṃśatyā samavākirat
09,025.020a tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ
09,025.020c avākirat tava sutaṃ tiṣṭha tiṣṭheti cābravīt
09,025.021a mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam
09,025.021c yādṛśaṃ samare pūrvaṃ jambhavāsavayor abhūt
09,025.022a tayos tatra śarair muktair yamadaṇḍanibhaiḥ śubhaiḥ
09,025.022a*0152_01 **** **** avacchannā dharābhavat
09,025.022c samācchannā dharā sarvā khaṃ ca sarvā diśas tathā
09,025.023a tataḥ śrutarvā saṃkruddho dhanur āyamya sāyakaiḥ
09,025.023c bhīmasenaṃ raṇe rājan bāhvor urasi cārpayat
09,025.024a so 'tividdho mahārāja tava putreṇa dhanvinā
09,025.024c bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ
09,025.025a tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa
09,025.025c sārathiṃ caturaś cāśvān bāṇair ninye yamakṣayam
09,025.026a virathaṃ taṃ samālakṣya viśikhair lomavāhibhiḥ
09,025.026c avākirad ameyātmā darśayan pāṇilāghavam
09,025.027a śrutarvā viratho rājann ādade khaḍgacarmaṇī
09,025.027c athāsyādadataḥ khaḍgaṃ śatacandraṃ ca bhānumat
09,025.027e kṣurapreṇa śiraḥ kāyāt pātayām āsa pāṇḍavaḥ
09,025.028a chinnottamāṅgasya tataḥ kṣurapreṇa mahātmanaḥ
09,025.028c papāta kāyaḥ sa rathād vasudhām anunādayan
09,025.029a tasmin nipatite vīre tāvakā bhayamohitāḥ
09,025.029c abhyadravanta saṃgrāme bhīmasenaṃ yuyutsavaḥ
09,025.030a tān āpatata evāśu hataśeṣād balārṇavāt
09,025.030c daṃśitaḥ pratijagrāha bhīmasenaḥ pratāpavān
09,025.030e te tu taṃ vai samāsādya parivavruḥ samantataḥ
09,025.031a tatas tu saṃvṛto bhīmas tāvakair niśitaiḥ śaraiḥ
09,025.031c pīḍayām āsa tān sarvān sahasrākṣa ivāsurān
09,025.032a tataḥ pañcaśatān hatvā savarūthān mahārathān
09,025.032c jaghāna kuñjarānīkaṃ punaḥ saptaśataṃ yudhi
09,025.033a hatvā daśa sahasrāṇi pattīnāṃ parameṣubhiḥ
09,025.033c vājināṃ ca śatāny aṣṭau pāṇḍavaḥ sma virājate
09,025.034a bhīmasenas tu kaunteyo hatvā yuddhe sutāṃs tava
09,025.034c mene kṛtārtham ātmānaṃ saphalaṃ janma ca prabho
09,025.035a taṃ tathā yudhyamānaṃ ca vinighnantaṃ ca tāvakān
09,025.035c īkṣituṃ notsahante sma tava sainyāni bhārata
09,025.036a vidrāvya tu kurūn sarvāṃs tāṃś ca hatvā padānugān
09,025.036c dorbhyāṃ śabdaṃ tataś cakre trāsayāno mahādvipān
09,025.037a hatabhūyiṣṭhayodhā tu tava senā viśāṃ pate
09,025.037c kiṃciccheṣā mahārāja kṛpaṇā samapadyata
09,026.001 saṃjaya uvāca
09,026.001a duryodhano mahārāja sudarśaś cāpi te sutaḥ
09,026.001c hataśeṣau tadā saṃkhye vājimadhye vyavasthitau
09,026.002a tato duryodhanaṃ dṛṣṭvā vājimadhye vyavasthitam
09,026.002c uvāca devakīputraḥ kuntīputraṃ dhanaṃjayam
09,026.003a śatravo hatabhūyiṣṭhā jñātayaḥ paripālitāḥ
09,026.003c gṛhītvā saṃjayaṃ cāsau nivṛttaḥ śinipuṃgavaḥ
09,026.004a pariśrāntaś ca nakulaḥ sahadevaś ca bhārata
09,026.004c yodhayitvā raṇe pāpān dhārtarāṣṭrapadānugān
09,026.005a suyodhanam abhityajya traya ete vyavasthitāḥ
09,026.005c kṛpaś ca kṛtavarmā ca drauṇiś caiva mahārathaḥ
09,026.006a asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ
09,026.006c duryodhanabalaṃ hatvā saha sarvaiḥ prabhadrakaiḥ
09,026.007a asau duryodhanaḥ pārtha vājimadhye vyavasthitaḥ
09,026.007c chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ
09,026.008a prativyūhya balaṃ sarvaṃ raṇamadhye vyavasthitaḥ
09,026.008c enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi
09,026.009a gajānīkaṃ hataṃ dṛṣṭvā tvāṃ ca prāptam ariṃdama
09,026.009c yāvan na vidravanty ete tāvaj jahi suyodhanam
09,026.010a yātu kaś cit tu pāñcālyaṃ kṣipram āgamyatām iti
09,026.010c pariśrāntabalas tāta naiṣa mucyeta kilbiṣī
09,026.011a tava hatvā balaṃ sarvaṃ saṃgrāme dhṛtarāṣṭrajaḥ
09,026.011c jitān pāṇḍusutān matvā rūpaṃ dhārayate mahat
09,026.011d*0153_01 yathā daityacamūṃ hatvā purā śakro mahābalaḥ
09,026.012a nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ
09,026.012c dhruvam eṣyati saṃgrāme vadhāyaivātmano nṛpaḥ
09,026.013a evam uktaḥ phalgunas tu kṛṣṇaṃ vacanam abravīt
09,026.013c dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada
09,026.013e yāv etāv āsthitau kṛṣṇa tāv adya na bhaviṣyataḥ
09,026.014a hato bhīṣmo hato droṇaḥ karṇo vaikartano hataḥ
09,026.014c madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ
09,026.015a hayāḥ pañcaśatāḥ śiṣṭāḥ śakuneḥ saubalasya ca
09,026.015c rathānāṃ tu śate śiṣṭe dve eva tu janārdana
09,026.015e dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ
09,026.016a aśvatthāmā kṛpaś caiva trigartādhipatis tathā
09,026.016c ulūkaḥ śakuniś caiva kṛtavarmā ca sātvataḥ
09,026.017a etad balam abhūc cheṣaṃ dhārtarāṣṭrasya mādhava
09,026.017c mokṣo na nūnaṃ kālād dhi vidyate bhuvi kasya cit
09,026.018a tathā vinihate sainye paśya duryodhanaṃ sthitam
09,026.018c adyāhnā hi mahārājo hatāmitro bhaviṣyati
09,026.019a na hi me mokṣyate kaś cit pareṣām iti cintaye
09,026.019c ye tv adya samaraṃ kṛṣṇa na hāsyanti raṇotkaṭāḥ
09,026.019e tān vai sarvān haniṣyāmi yady api syur amānuṣāḥ
09,026.020a adya yuddhe susaṃkruddho dīrghaṃ rājñaḥ prajāgaram
09,026.020c apaneṣyāmi gāndhāraṃ pātayitvā śitaiḥ śaraiḥ
09,026.021a nikṛtyā vai durācāro yāni ratnāni saubalaḥ
09,026.021c sabhāyām aharad dyūte punas tāny āharāmy aham
09,026.022a adya tā api vetsyanti sarvā nāgapurastriyaḥ
09,026.022c śrutvā patīṃś ca putrāṃś ca pāṇḍavair nihatān yudhi
09,026.023a samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati
09,026.023c adya duryodhano dīptāṃ śriyaṃ prāṇāṃś ca tyakṣyati
09,026.024a nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cen mama
09,026.024c nihataṃ viddhi vārṣṇeya dhārtarāṣṭraṃ subāliśam
09,026.025a mama hy etad aśaktaṃ vai vājivṛndam ariṃdama
09,026.025c soḍhuṃ jyātalanirghoṣaṃ yāhi yāvan nihanmy aham
09,026.026a evam uktas tu dāśārhaḥ pāṇḍavena yaśasvinā
09,026.026c acodayad dhayān rājan duryodhanabalaṃ prati
09,026.027a tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ
09,026.027c bhīmaseno 'rjunaś caiva sahadevaś ca māriṣa
09,026.027e prayayuḥ siṃhanādena duryodhanajighāṃsayā
09,026.028a tān prekṣya sahitān sarvāñ javenodyatakārmukān
09,026.028c saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ
09,026.029a sudarśanas tava suto bhīmasenaṃ samabhyayāt
09,026.029c suśarmā śakuniś caiva yuyudhāte kirīṭinā
09,026.029e sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt
09,026.030a tato hy ayatnataḥ kṣipraṃ tava putro janādhipa
09,026.030c prāsena sahadevasya śirasi prāharad bhṛśam
09,026.031a sopāviśad rathopasthe tava putreṇa tāḍitaḥ
09,026.031c rudhirāplutasarvāṅga āśīviṣa iva śvasan
09,026.032a pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate
09,026.032c duryodhanaṃ śarais tīkṣṇaiḥ saṃkruddhaḥ samavākirat
09,026.033a pārtho 'pi yudhi vikramya kuntīputro dhanaṃjayaḥ
09,026.033c śūrāṇām aśvapṛṣṭhebhyaḥ śirāṃsi nicakarta ha
09,026.034a tad anīkaṃ tadā pārtho vyadhamad bahubhiḥ śaraiḥ
09,026.034c pātayitvā hayān sarvāṃs trigartānāṃ rathān yayau
09,026.035a tatas te sahitā bhūtvā trigartānāṃ mahārathāḥ
09,026.035c arjunaṃ vāsudevaṃ ca śaravarṣair avākiran
09,026.036a satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ
09,026.036c tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ
09,026.037a śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ
09,026.037c śiraś ciccheda prahasaṃs taptakuṇḍalabhūṣaṇam
09,026.037d*0154_01 hāhākāras tato jāto hate vīre suśarmaṇi
09,026.037d*0154_02 tāvakānāṃ balaughānāṃ rājan durmantritāt tava
09,026.038a satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ
09,026.038c yathā siṃho vane rājan mṛgaṃ paribubhukṣitaḥ
09,026.039a taṃ nihatya tataḥ pārthaḥ suśarmāṇaṃ tribhiḥ śaraiḥ
09,026.039c viddhvā tān ahanat sarvān rathān rukmavibhūṣitān
09,026.040a tatas tu pratvaran pārtho dīrghakālaṃ susaṃbhṛtam
09,026.040c muñcan krodhaviṣaṃ tīkṣṇaṃ prasthalādhipatiṃ prati
09,026.041a tam arjunaḥ pṛṣatkānāṃ śatena bharatarṣabha
09,026.041c pūrayitvā tato vāhān nyahanat tasya dhanvinaḥ
09,026.042a tataḥ śaraṃ samādāya yamadaṇḍopamaṃ śitam
09,026.042c suśarmāṇaṃ samuddiśya cikṣepāśu hasann iva
09,026.043a sa śaraḥ preṣitas tena krodhadīptena dhanvinā
09,026.043c suśarmāṇaṃ samāsādya bibheda hṛdayaṃ raṇe
09,026.044a sa gatāsur mahārāja papāta dharaṇītale
09,026.044c nandayan pāṇḍavān sarvān vyathayaṃś cāpi tāvakān
09,026.045a suśarmāṇaṃ raṇe hatvā putrān asya mahārathān
09,026.045c sapta cāṣṭau ca triṃśac ca sāyakair anayat kṣayam
09,026.046a tato 'sya niśitair bāṇaiḥ sarvān hatvā padānugān
09,026.046c abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ
09,026.047a bhīmas tu samare kruddhaḥ putraṃ tava janādhipa
09,026.047c sudarśanam adṛśyaṃ taṃ śaraiś cakre hasann iva
09,026.048a tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat
09,026.048c kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi
09,026.049a tasmiṃs tu nihate vīre tatas tasya padānugāḥ
09,026.049a*0155_01 **** **** tad anīkavanaṃ mahat
09,026.049a*0155_02 adahad bhīmasenas tu helayā bāṇavahninā
09,026.049c parivavrū raṇe bhīmaṃ kiranto viśikhāñ śitān
09,026.050a tatas tu niśitair bāṇais tad anīkaṃ vṛkodaraḥ
09,026.050c indrāśanisamasparśaiḥ samantāt paryavākirat
09,026.050e tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha
09,026.051a teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ
09,026.051c bhīmasenaṃ samāsādya tato 'yudhyanta bhārata
09,026.051e tāṃs tu sarvāñ śarair ghorair avākirata pāṇḍavaḥ
09,026.052a tathaiva tāvakā rājan pāṇḍaveyān mahārathān
09,026.052c śaravarṣeṇa mahatā samantāt paryavārayan
09,026.053a vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha
09,026.053c tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām
09,026.054a tatra yodhās tadā petuḥ parasparasamāhatāḥ
09,026.054c ubhayoḥ senayo rājan saṃśocantaḥ sma bāndhavān
09,027.001 saṃjaya uvāca
09,027.001a tasmin pravṛtte saṃgrāme naravājigajakṣaye
09,027.001c śakuniḥ saubalo rājan sahadevaṃ samabhyayāt
09,027.002a tato 'syāpatatas tūrṇaṃ sahadevaḥ pratāpavān
09,027.002c śaraughān preṣayām āsa pataṃgān iva śīghragān
09,027.002e ulūkaś ca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ
09,027.003a śakunis tu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ
09,027.003c sāyakānāṃ navatyā vai sahadevam avākirat
09,027.004a te śūrāḥ samare rājan samāsādya parasparam
09,027.004c vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ
09,027.004e svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ
09,027.005a teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate
09,027.005c ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ
09,027.006a tataḥ kruddho raṇe bhīmaḥ sahadevaś ca bhārata
09,027.006c ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau
09,027.007a tābhyāṃ śaraśataiś channaṃ tad balaṃ tava bhārata
09,027.007c andhakāram ivākāśam abhavat tatra tatra ha
09,027.008a aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate
09,027.008c tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn
09,027.009a nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ
09,027.009c varmabhir vinikṛttaiś ca prāsaiś chinnaiś ca māriṣa
09,027.009d*0156_01 ṛṣṭibhiḥ śaktibhiś caiva tomaraiś ca paraṃtapa
09,027.009e saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva
09,027.010a yodhās tatra mahārāja samāsādya parasparam
09,027.010c vyacaranta raṇe kruddhā vinighnantaḥ parasparam
09,027.011a udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ
09,027.011c sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ
09,027.012a bhujaiś chinnair mahārāja nāgarājakaropamaiḥ
09,027.012c sāṅgadaiḥ satanutraiś ca sāsiprāsaparaśvadhaiḥ
09,027.013a kabandhair utthitaiś chinnair nṛtyadbhiś cāparair yudhi
09,027.013c kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho
09,027.014a alpāvaśiṣṭe sainye tu kauraveyān mahāhave
09,027.014c prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam
09,027.015a etasminn antare śūraḥ saubaleyaḥ pratāpavān
09,027.015c prāsena sahadevasya śirasi prāharad bhṛśam
09,027.015e sa vihvalo mahārāja rathopastha upāviśat
09,027.016a sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān
09,027.016c sarvasainyāni saṃkruddho vārayām āsa bhārata
09,027.017a nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ
09,027.017c vinirbhidyākaroc caiva siṃhanādam ariṃdama
09,027.018a tena śabdena vitrastāḥ sarve sahayavāraṇāḥ
09,027.018c prādravan sahasā bhītāḥ śakuneś ca padānugāḥ
09,027.019a prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt
09,027.019c nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
09,027.020a iha kīrtiṃ samādhāya pretya lokān samaśnute
09,027.020c prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan
09,027.020d*0157_01 śūliyāsa[pāśa?]m atikramya śakralokaṃ samaśnute
09,027.021a evam uktās tu te rājñā saubalasya padānugāḥ
09,027.021c pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam
09,027.022a dravadbhis tatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ
09,027.022c kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat
09,027.023a tāṃs tadāpatato dṛṣṭvā saubalasya padānugān
09,027.023c pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ
09,027.024a pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate
09,027.024c śakuniṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ
09,027.024e dhanuś ciccheda ca śaraiḥ saubalasya hasann iva
09,027.025a athānyad dhanur ādāya śakunir yuddhadurmadaḥ
09,027.025b*0158_01 sahadevaṃ cābhyavarṣac charaiḥ saṃnataparvabhiḥ
09,027.025b*0158_02 ulūkaś ca tato rājan krodhena mahatā yutaḥ
09,027.025c vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ
09,027.026a ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ
09,027.026c sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe
09,027.027a taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ
09,027.027c śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃś ca tribhis tribhiḥ
09,027.028a te hanyamānā bhīmena nārācais tailapāyitaiḥ
09,027.028b*0159_01 pradudruvur mahārāja bhīmasenabhayārditāḥ
09,027.028b*0159_02 ulūkas tu tataḥ kruddho dhanur udyamya māriṣa
09,027.028b*0160_01 gatotsāhā mahārāja dudruvur bhayapīḍitāḥ
09,027.028b*0160_02 ulūkas tu śitair bāṇaiḥ sahadevam avidhyata
09,027.028c sahadevaṃ raṇe kruddhāś chādayañ śaravṛṣṭibhiḥ
09,027.028e parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ
09,027.029a tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān
09,027.029c ulūkasya mahārāja bhallenāpāharac chiraḥ
09,027.030a sa jagāma rathād bhūmiṃ sahadevena pātitaḥ
09,027.030c rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi
09,027.031a putraṃ tu nihataṃ dṛṣṭvā śakunis tatra bhārata
09,027.031c sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran
09,027.032a cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan
09,027.032c sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ
09,027.033a tān apāsya śarān muktāñ śarasaṃghaiḥ pratāpavān
09,027.033c sahadevo mahārāja dhanuś ciccheda saṃyuge
09,027.034a chinne dhanuṣi rājendra śakuniḥ saubalas tadā
09,027.034c pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot
09,027.035a tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate
09,027.035c dvidhā ciccheda samare saubalasya hasann iva
09,027.036a asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām
09,027.036c prāhiṇot sahadevāya sā moghā nyapatad bhuvi
09,027.036d*0161_01 tato gāndhāranṛpatiḥ kṛtapraticikīrṣayā
09,027.037a tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām
09,027.037c preṣayām āsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ
09,027.038a tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ
09,027.038c tridhā ciccheda samare sahadevo hasann iva
09,027.039a sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā
09,027.039c śīryamāṇā yathā dīptā gaganād vai śatahradā
09,027.040a śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam
09,027.040c dudruvus tāvakāḥ sarve bhaye jāte sasaubalāḥ
09,027.041a athotkruṣṭaṃ mahad dhy āsīt pāṇḍavair jitakāśibhiḥ
09,027.041c dhārtarāṣṭrās tataḥ sarve prāyaśo vimukhābhavan
09,027.042a tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān
09,027.042c śarair anekasāhasrair vārayām āsa saṃyuge
09,027.043a tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam
09,027.043c āsasāda raṇe yāntaṃ sahadevo 'tha saubalam
09,027.044a svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa
09,027.044c rathena kāñcanāṅgena sahadevaḥ samabhyayāt
09,027.044e adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ
09,027.045a sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ
09,027.045c bhṛśam abhyahanat kruddhas tottrair iva mahādvipam
09,027.046a uvāca cainaṃ medhāvī nigṛhya smārayann iva
09,027.046c kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava
09,027.047a yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale
09,027.047b*0162_01 sabhāmadhye vijityā kūṭadyūtena yad bhavān
09,027.047c phalam adya prapadyasva karmaṇas tasya durmate
09,027.048a nihatās te durātmāno ye 'smān avahasan purā
09,027.048c duryodhanaḥ kulāṅgāraḥ śiṣṭas tvaṃ tasya mātulaḥ
09,027.049a adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ
09,027.049c vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā
09,027.050a evam uktvā mahārāja sahadevo mahābalaḥ
09,027.050c saṃkruddho naraśārdūlo vegenābhijagāma ha
09,027.051a abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ
09,027.051c vikṛṣya balavac cāpaṃ krodhena prahasann iva
09,027.052a śakuniṃ daśabhir viddhvā caturbhiś cāsya vājinaḥ
09,027.052c chatraṃ dhvajaṃ dhanuś cāsya chittvā siṃha ivānadat
09,027.053a chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ
09,027.053c tato viddhaś ca bahubhiḥ sarvamarmasu sāyakaiḥ
09,027.054a tato bhūyo mahārāja sahadevaḥ pratāpavān
09,027.054c śakuneḥ preṣayām āsa śaravṛṣṭiṃ durāsadām
09,027.055a tatas tu kruddhaḥ subalasya putro; mādrīsutaṃ sahadevaṃ vimarde
09,027.055c prāsena jāmbūnadabhūṣaṇena; jighāṃsur eko 'bhipapāta śīghram
09,027.056a mādrīsutas tasya samudyataṃ taṃ; prāsaṃ suvṛttau ca bhujau raṇāgre
09,027.056c bhallais tribhir yugapat saṃcakarta; nanāda coccais tarasājimadhye
09,027.057a tasyāśukārī susamāhitena; suvarṇapuṅkhena dṛḍhāyasena
09,027.057b*0163_01 tathaiva vegāt sudṛḍhāyudhena
09,027.057c bhallena sarvāvaraṇātigena; śiraḥ śarīrāt pramamātha bhūyaḥ
09,027.057d*0164_01 tasyottamāṅgaṃ ca bhujau suvṛttau
09,027.057d*0164_02 śaktiś ca pūrvaṃ nipapāta bhūmau
09,027.057d*0164_03 paścāt kabandhaṃ rudhirāvasiktaṃ
09,027.057d*0164_04 vispandamānaṃ nipapāta ghoram
09,027.057d*0165_01 rathottamāt pārthivapārthivasya
09,027.057d*0166_01 suvarṇaratnottamabhūṣitaṃ ca
09,027.057d*0166_02 sa siṃhanādaṃ vyanadan mahātmā
09,027.057d*0166_03 nihatya pāpaṃ subalasya putraṃ
09,027.057d*0166_04 sa nairṛtīm eva diśaṃ mahātmā
09,027.057d*0166_05 suvarṇapuṅkhair iṣubhiḥ patantaṃ
09,027.057d*0167_01 prāvodayad bhūmipater mahātmā
09,027.058a śareṇa kārtasvarabhūṣitena; divākarābhena susaṃśitena
09,027.058c hṛtottamāṅgo yudhi pāṇḍavena; papāta bhūmau subalasya putraḥ
09,027.059a sa tacchiro vegavatā śareṇa; suvarṇapuṅkhena śilāśitena
09,027.059c prāverayat kupitaḥ pāṇḍuputro; yat tat kurūṇām anayasya mūlam
09,027.060a hṛtottamāṅgaṃ śakuniṃ samīkṣya; bhūmau śayānaṃ rudhirārdragātram
09,027.060c yodhās tvadīyā bhayanaṣṭasattvā; diśaḥ prajagmuḥ pragṛhītaśastrāḥ
09,027.060d*0168_01 mādrīsutaṃ te sahasābhipetur
09,027.060d*0168_02 gāndhārayodhāḥ pragṛhītaśastrāḥ
09,027.061a vipradrutāḥ śuṣkamukhā visaṃjñā; gāṇḍīvaghoṣeṇa samāhatāś ca
09,027.061c bhayārditā bhagnarathāśvanāgāḥ; padātayaś caiva sadhārtarāṣṭrāḥ
09,027.061d*0169_01 śekur na yoddhuṃ tarasājimadhye
09,027.062a tato rathāc chakuniṃ pātayitvā; mudānvitā bhārata pāṇḍaveyāḥ
09,027.062c śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ; sakeśavāḥ sainikān harṣayantaḥ
09,027.063a taṃ cāpi sarve pratipūjayanto; hṛṣṭā bruvāṇāḥ sahadevam ājau
09,027.063c diṣṭyā hato naikṛtiko durātmā; sahātmajo vīra raṇe tvayeti
09,028.001 saṃjaya uvāca
09,028.001a tataḥ kruddhā mahārāja saubalasya padānugāḥ
09,028.001c tyaktvā jīvitam ākrande pāṇḍavān paryavārayan
09,028.002a tān arjunaḥ pratyagṛhṇāt sahadevajaye dhṛtaḥ
09,028.002c bhīmasenaś ca tejasvī kruddhāśīviṣadarśanaḥ
09,028.003a śaktyṛṣṭiprāsahastānāṃ sahadevaṃ jighāṃsatām
09,028.003c saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
09,028.004a pragṛhītāyudhān bāhūn yodhānām abhidhāvatām
09,028.004c bhallaiś ciccheda bībhatsuḥ śirāṃsy api hayān api
09,028.005a te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ
09,028.005c tvaritā lokavīreṇa prahatāḥ savyasācinā
09,028.006a tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam
09,028.006c hataśeṣān samānīya kruddho rathaśatān vibho
09,028.007a kuñjarāṃś ca hayāṃś caiva pādātāṃś ca paraṃtapa
09,028.007c uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ
09,028.008a samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān
09,028.008c pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata
09,028.009a tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ
09,028.009c pratyudyayū raṇe pārthāṃs tava putrasya śāsanāt
09,028.010a tān abhyāpatataḥ śīghraṃ hataśeṣān mahāraṇe
09,028.010c śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran
09,028.011a tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ
09,028.011c avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata
09,028.011e pratiṣṭhamānaṃ tu bhayān nāvatiṣṭhata daṃśitam
09,028.012a aśvair viparidhāvadbhiḥ sainyena rajasā vṛte
09,028.012c na prājñāyanta samare diśaś ca pradiśas tathā
09,028.013a tatas tu pāṇḍavānīkān niḥsṛtya bahavo janāḥ
09,028.013c abhyaghnaṃs tāvakān yuddhe muhūrtād iva bhārata
09,028.013e tato niḥśeṣam abhavat tat sainyaṃ tava bhārata
09,028.014a akṣauhiṇyaḥ sametās tu tava putrasya bhārata
09,028.014c ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ
09,028.015a teṣu rājasahasreṣu tāvakeṣu mahātmasu
09,028.015c eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ
09,028.016a tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm
09,028.016c vihīnaḥ sarvayodhaiś ca pāṇḍavān vīkṣya saṃyuge
09,028.017a muditān sarvasiddhārthān nardamānān samantataḥ
09,028.017c bāṇaśabdaravāṃś caiva śrutvā teṣāṃ mahātmanām
09,028.018a duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ
09,028.018c apayāne manaś cakre vihīnabalavāhanaḥ
09,028.019 dhṛtarāṣṭra uvāca
09,028.019a nihate māmake sainye niḥśeṣe śibire kṛte
09,028.019c pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā
09,028.019e etan me pṛcchato brūhi kuśalo hy asi saṃjaya
09,028.020a yac ca duryodhano mandaḥ kṛtavāṃs tanayo mama
09,028.020c balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ
09,028.021 saṃjaya uvāca
09,028.021a rathānāṃ dve sahasre tu sapta nāgaśatāni ca
09,028.021c pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ
09,028.022a etac cheṣam abhūd rājan pāṇḍavānāṃ mahad balam
09,028.022c parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ
09,028.023a ekākī bharataśreṣṭha tato duryodhano nṛpaḥ
09,028.023c nāpaśyat samare kaṃ cit sahāyaṃ rathināṃ varaḥ
09,028.024a nardamānān parāṃś caiva svabalasya ca saṃkṣayam
09,028.024b*0170_01 tathā dṛṣṭvā mahārāja ekaḥ sa pṛthivīpatiḥ
09,028.024b*0171_01 dṛṣṭvā bharataśārdūla kaśmalenābhisaṃvṛtaḥ
09,028.024c hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt
09,028.025a ekādaśacamūbhartā putro duryodhanas tava
09,028.025c gadām ādāya tejasvī padātiḥ prasthito hradam
09,028.026a nātidūraṃ tato gatvā padbhyām eva narādhipaḥ
09,028.026c sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ
09,028.027a idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā
09,028.027c mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge
09,028.028a evaṃ vicintayānas tu pravivikṣur hradaṃ nṛpaḥ
09,028.028c duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam
09,028.028d*0172_01 daśaikākṣohiṇībhartā tathā duryodhano 'pi san
09,028.028d*0172_02 prāptavān vyasanaṃ tīvraṃ daivaṃ hi balavattaram
09,028.029a pāṇḍavāś ca mahārāja dhṛṣṭadyumnapurogamāḥ
09,028.029c abhyadhāvanta saṃkruddhās tava rājan balaṃ prati
09,028.030a śaktyṛṣṭiprāsahastānāṃ balānām abhigarjatām
09,028.030c saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ
09,028.031a tān hatvā niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ
09,028.031c rathe śvetahaye tiṣṭhann arjuno bahv aśobhata
09,028.032a subalasya hate putre savājirathakuñjare
09,028.032c mahāvanam iva chinnam abhavat tāvakaṃ balam
09,028.033a anekaśatasāhasre bale duryodhanasya ha
09,028.033c nānyo mahāratho rājañ jīvamāno vyadṛśyata
09,028.034a droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ
09,028.034c kṛpāc ca gautamād rājan pārthivāc ca tavātmajāt
09,028.035a dhṛṣṭadyumnas tu māṃ dṛṣṭvā hasan sātyakim abravīt
09,028.035c kim anena gṛhītena nānenārtho 'sti jīvatā
09,028.036a dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ
09,028.036c udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatas tadā
09,028.037a tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt
09,028.037c mucyatāṃ saṃjayo jīvan na hantavyaḥ kathaṃ cana
09,028.038a dvaipāyanavacaḥ śrutvā śiner naptā kṛtāñjaliḥ
09,028.038c tato mām abravīn muktvā svasti saṃjaya sādhaya
09,028.039a anujñātas tv ahaṃ tena nyastavarmā nirāyudhaḥ
09,028.039c prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ
09,028.040a krośamātram apakrāntaṃ gadāpāṇim avasthitam
09,028.040c ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam
09,028.041a sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum
09,028.041c upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam
09,028.042a taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave
09,028.042c muhūrtaṃ nāśakaṃ vaktuṃ kiṃ cid duḥkhapariplutaḥ
09,028.042d*0173_01 yasya mūrdhāvasiktānāṃ sahasraṃ maṇimaulinām
09,028.042d*0173_02 āhṛtya ca karaṃ sarvaṃ svasya vai vaśam āgatam
09,028.042d*0173_03 catuḥsāgaraparyantā pṛthivī ratnabhūṣitā
09,028.042d*0173_04 karṇenaikena yasyārthe karam āhāritā purā
09,028.042d*0173_05 yasyājñā pararāṣṭreṣu karṇenaiva prasāritā
09,028.042d*0173_06 nābhavad yasya śastreṣu khedo rājñaḥ praśāsataḥ
09,028.042d*0173_07 āsīno hastinapure kṣemaṃ rājyam akaṇṭakam
09,028.042d*0173_08 anvapālayad aiśvaryāt kuberam api nāsmarat
09,028.042d*0173_09 bhavanād bhavanaṃ rājan prayātuṃ pṛthivīpate
09,028.042d*0173_10 devālayapraveśe ca panthā yasya hiraṇmayaḥ
09,028.042d*0173_11 patākāvṛtasūryāṃśutoraṇocchritaśobhinaḥ
09,028.042d*0173_12 prayāṇe pṛthivībhartur dhanyānām abhavan gṛhāḥ
09,028.042d*0173_13 āruhyairāvataprakhyaṃ nāgam indrasamo balī
09,028.042d*0173_14 vibhūtyā sumahatyā yaḥ prayāti pṛthivīpate
09,028.042d*0173_15 taṃ bhṛśaṃ kṣatam indrābhaṃ padbhyām eva dharātale
09,028.042d*0173_16 tiṣṭhantam ekaṃ dṛṣṭvā tu mamābhūt kleśa uttamaḥ
09,028.042d*0173_17 tasya caivaṃvidhasyādya jagannāthasya bhūpate
09,028.042d*0173_18 āpadapratimaivābhūd balīyān vidhir eva hi
09,028.043a tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā
09,028.043c dvaipāyanaprasādāc ca jīvato mokṣam āhave
09,028.044a muhūrtam iva ca dhyātvā pratilabhya ca cetanām
09,028.044c bhrātṝṃś ca sarvasainyāni paryapṛcchata māṃ tataḥ
09,028.045a tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān
09,028.045c bhrātṝṃś ca nihatān sarvān sainyaṃ ca vinipātitam
09,028.046a trayaḥ kila rathāḥ śiṣṭās tāvakānāṃ narādhipa
09,028.046c iti prasthānakāle māṃ kṛṣṇadvaipāyano 'bravīt
09,028.047a sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ
09,028.047c aṃse māṃ pāṇinā spṛṣṭvā putras te paryabhāṣata
09,028.048a tvad anyo neha saṃgrāme kaś cij jīvati saṃjaya
09,028.048c dvitīyaṃ neha paśyāmi sasahāyāś ca pāṇḍavāḥ
09,028.049a brūyāḥ saṃjaya rājānaṃ prajñācakṣuṣam īśvaram
09,028.049c duryodhanas tava sutaḥ praviṣṭo hradam ity uta
09,028.050a suhṛdbhis tādṛśair hīnaḥ putrair bhrātṛbhir eva ca
09,028.050c pāṇḍavaiś ca hṛte rājye ko nu jīvati mādṛśaḥ
09,028.051a ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt
09,028.051c asmiṃs toyahrade suptaṃ jīvantaṃ bhṛśavikṣatam
09,028.052a evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ
09,028.052c astambhayata toyaṃ ca māyayā manujādhipaḥ
09,028.053a tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān
09,028.053c apaśyaṃ sahitān ekas taṃ deśaṃ samupeyuṣaḥ
09,028.054a kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam
09,028.054c bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān
09,028.055a te sarve mām abhiprekṣya tūrṇam aśvān acodayan
09,028.055c upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya
09,028.056a apṛcchaṃś caiva māṃ sarve putraṃ tava janādhipam
09,028.056c kaccid duryodhano rājā sa no jīvati saṃjaya
09,028.057a ākhyātavān ahaṃ tebhyas tadā kuśalinaṃ nṛpam
09,028.057c tac caiva sarvam ācakṣaṃ yan māṃ duryodhano 'bravīt
09,028.057e hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ
09,028.058a aśvatthāmā tu tad rājan niśamya vacanaṃ mama
09,028.058c taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat
09,028.059a aho dhiṅ na sa jānāti jīvato 'smān narādhipaḥ
09,028.059c paryāptā hi vayaṃ tena saha yodhayituṃ parān
09,028.060a te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ
09,028.060c prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe
09,028.061a te tu māṃ ratham āropya kṛpasya supariṣkṛtam
09,028.061c senāniveśam ājagmur hataśeṣās trayo rathāḥ
09,028.062a tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati
09,028.062c sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam
09,028.063a tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ
09,028.063c rājadārān upādāya prayayur nagaraṃ prati
09,028.064a tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ
09,028.064c prādurāsīn mahāñ śabdaḥ śrutvā tad balasaṃkṣayam
09,028.065a tatas tā yoṣito rājan krandantyo vai muhur muhuḥ
09,028.065c kurarya iva śabdena nādayantyo mahītalam
09,028.066a ājaghnuḥ karajaiś cāpi pāṇibhiś ca śirāṃsy uta
09,028.066c luluvuś ca tadā keśān krośantyas tatra tatra ha
09,028.067a hāhākāravinādinyo vinighnantya urāṃsi ca
09,028.067c krośantyas tatra ruruduḥ krandamānā viśāṃ pate
09,028.068a tato duryodhanāmātyāḥ sāśrukaṇṭhā bhṛśāturāḥ
09,028.068c rājadārān upādāya prayayur nagaraṃ prati
09,028.069a vetrajarjharahastāś ca dvārādhyakṣā viśāṃ pate
09,028.069c śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca
09,028.069e samādāya yayus tūrṇaṃ nagaraṃ dārarakṣiṇaḥ
09,028.070a āsthāyāśvatarīyuktān syandanān apare janāḥ
09,028.070c svān svān dārān upādāya prayayur nagaraṃ prati
09,028.071a adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu
09,028.071c dadṛśus tā mahārāja janā yāntīḥ puraṃ prati
09,028.072a tāḥ striyo bharataśreṣṭha saukumāryasamanvitāḥ
09,028.072c prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ
09,028.073a ā gopālāvipālebhyo dravanto nagaraṃ prati
09,028.073c yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ
09,028.074a api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam
09,028.074c prekṣamāṇās tadānyonyam ādhāvan nagaraṃ prati
09,028.075a tasmiṃs tadā vartamāne vidrave bhṛśadāruṇe
09,028.075c yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat
09,028.076a jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ
09,028.076c ekādaśacamūbhartā bhrātaraś cāsya sūditāḥ
09,028.076e hatāś ca kuravaḥ sarve bhīṣmadroṇapuraḥsarāḥ
09,028.077a aham eko vimuktas tu bhāgyayogād yadṛcchayā
09,028.077c vidrutāni ca sarvāṇi śibirāṇi samantataḥ
09,028.077d*0174_01 itas tataḥ palāyante hatanāthā hataujasaḥ
09,028.077d*0174_02 adṛṣṭapūrvā duḥkhārtā bhayavyākulalocanāḥ
09,028.077d*0174_03 hariṇā iva vitrastāḥ prekṣyamāṇā diśo daśa
09,028.078a duryodhanasya sacivā ye ke cid avaśeṣitāḥ
09,028.078c rājadārān upādāya vyadhāvan nagaraṃ prati
09,028.079a prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho
09,028.079c yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca
09,028.080a etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat
09,028.080c tasya prīto 'bhavad rājā nityaṃ karuṇaveditā
09,028.080e pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat
09,028.081a tataḥ sa ratham āsthāya drutam aśvān acodayat
09,028.081c asaṃbhāvitavāṃś cāpi rājadārān puraṃ prati
09,028.082a taiś caiva sahitaḥ kṣipram astaṃ gacchati bhāskare
09,028.082c praviṣṭo hāstinapuraṃ bāṣpakaṇṭho 'śrulocanaḥ
09,028.083a apaśyata mahāprājñaṃ viduraṃ sāśrulocanam
09,028.083c rājñaḥ samīpān niṣkrāntaṃ śokopahatacetasam
09,028.084a tam abravīt satyadhṛtiḥ praṇataṃ tv agrataḥ sthitam
09,028.084c asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi
09,028.085a vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ
09,028.085c etan me kāraṇaṃ sarvaṃ vistareṇa nivedaya
09,028.086 yuyutsur uvāca
09,028.086a nihate śakunau tāta sajñātisutabāndhave
09,028.086c hataśeṣaparīvāro rājā duryodhanas tataḥ
09,028.086e svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt
09,028.087a apakrānte tu nṛpatau skandhāvāraniveśanāt
09,028.087c bhayavyākulitaṃ sarvaṃ prādravan nagaraṃ prati
09,028.088a tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ
09,028.088c vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt
09,028.089a tato 'haṃ samanujñāpya rājānaṃ sahakeśavam
09,028.089c praviṣṭo hāstinapuraṃ rakṣaṃl lokād dhi vācyatām
09,028.090a etac chrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam
09,028.090c prāptakālam iti jñātvā viduraḥ sarvadharmavit
09,028.090e apūjayad ameyātmā yuyutsuṃ vākyakovidam
09,028.091a prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye
09,028.091b*0175_01 saṃsmṛtaḥ kuladharmaś ca sānukrośatayā tvayā
09,028.091b*0175_02 diṣṭyā tvāṃ tāta saṃgrāmād asmād vīrakṣayāt puram
09,028.091b*0175_03 samāgatam apaśyāma hy aṃśumantam iva prajāḥ
09,028.091b*0175_04 andhasya nṛpater yaṣṭir lubdhasyādīrghadarśinaḥ
09,028.091b*0175_05 bahuśo yācyamānasya daivopahatacetasaḥ
09,028.091b*0175_06 tvam eko vyasanārtasya dhriyase putra sarvadā
09,028.091c adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram
09,028.092a etāvad uktvā vacanaṃ viduraḥ sarvadharmavit
09,028.092b*0176_01 yuyutsuṃ preṣayām āsa svagṛhaṃ yāhi putraka
09,028.092b*0176_02 yuyutsur api kṣattāraṃ natvā svagṛham āyayau
09,028.092c yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam
09,028.092d*0177_01 paurajānapadair duḥkhād dhā heti bhṛśanāditam
09,028.092d*0177_02 nirānandaṃ gataśrīkaṃ hṛtanāgam ivāśayam
09,028.092d*0177_03 śūnyarūpam apadhvastaṃ dṛṣṭvā dhvastataro 'bhavat
09,028.092d*0177_04 viduraḥ sarvadharmajño viklavenāntarātmanā
09,028.092d*0177_05 viveśa nṛpate rājan niśaśvāsa śanaiḥ śanaiḥ
09,028.092e yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā
09,028.092f*0178_01 vandyamānaḥ svakaiś cāpi nābhyanandat suduḥkhitaḥ
09,028.092f*0178_02 cintayānaḥ kṣayaṃ tīvraṃ bharatānāṃ parasparam
09,029.000*0179_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
09,029.000*0179_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
09,029.000*0180_00 saṃjaya uvāca
09,029.000*0180_01 muhūrtād iva rājendra sarvaṃ śūnyam adṛśyata
09,029.000*0180_02 mattavāraṇasaṃghuṣṭaṃ śibiraṃ vidrute bale
09,029.000*0180_03 yatra śabdena mahatā nānvabudhyan mahārathāḥ
09,029.000*0180_04 tatra śabdaṃ na śṛṇumo manuṣyasyāpi kasya cit
09,029.001 dhṛtarāṣṭra uvāca
09,029.001a hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire
09,029.001c mama sainyāvaśiṣṭās te kim akurvata saṃjaya
09,029.002a kṛtavarmā kṛpaś caiva droṇaputraś ca vīryavān
09,029.002c duryodhanaś ca mandātmā rājā kim akarot tadā
09,029.003 saṃjaya uvāca
09,029.003a saṃprādravatsu dāreṣu kṣatriyāṇāṃ mahātmanām
09,029.003c vidrute śibire śūnye bhṛśodvignās trayo rathāḥ
09,029.004a niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam
09,029.004c vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ
09,029.004e sthānaṃ nārocayaṃs tatra tatas te hradam abhyayuḥ
09,029.005a yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ sahito raṇe
09,029.005c hṛṣṭaḥ paryapatad rājan duryodhanavadhepsayā
09,029.006a mārgamāṇās tu saṃkruddhās tava putraṃ jayaiṣiṇaḥ
09,029.006c yatnato 'nveṣamāṇās tu naivāpaśyañ janādhipam
09,029.007a sa hi tīvreṇa vegena gadāpāṇir apākramat
09,029.007b*0181_01 yadā duryodhano yuddhaṃ tyaktvā pattir apākramat
09,029.007c taṃ hradaṃ prāviśac cāpi viṣṭabhyāpaḥ svamāyayā
09,029.008a yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ
09,029.008c tataḥ svaśibiraṃ prāpya vyatiṣṭhan sahasainikāḥ
09,029.009a tataḥ kṛpaś ca drauṇiś ca kṛtavarmā ca sātvataḥ
09,029.009c saṃniviṣṭeṣu pārtheṣu prayātās taṃ hradaṃ śanaiḥ
09,029.010a te taṃ hradaṃ samāsādya yatra śete janādhipaḥ
09,029.010c abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi
09,029.011a rājann uttiṣṭha yudhyasva sahāsmābhir yudhiṣṭhiram
09,029.011c jitvā vā pṛthivīṃ bhuṅkṣva hato vā svargam āpnuhi
09,029.012a teṣām api balaṃ sarvaṃ hataṃ duryodhana tvayā
09,029.012c pratirabdhāś ca bhūyiṣṭhaṃ ye śiṣṭās tatra sainikāḥ
09,029.013a na te vegaṃ viṣahituṃ śaktās tava viśāṃ pate
09,029.013c asmābhir abhiguptasya tasmād uttiṣṭha bhārata
09,029.013d*0182_01 evam uktaḥ pratyuvāca tān sa tatra mahārathān
09,029.014 duryodhana uvāca
09,029.014a diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt
09,029.014c pāṇḍukauravasaṃmardāj jīvamānān nararṣabhān
09,029.015a vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ
09,029.015c bhavantaś ca pariśrāntā vayaṃ ca bhṛśavikṣatāḥ
09,029.015e udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye
09,029.016a na tv etad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ
09,029.016c asmāsu ca parā bhaktir na tu kālaḥ parākrame
09,029.017a viśramyaikāṃ niśām adya bhavadbhiḥ sahito raṇe
09,029.017c pratiyotsyāmy ahaṃ śatrūñ śvo na me 'sty atra saṃśayaḥ
09,029.018 saṃjaya uvāca
09,029.018a evam ukto 'bravīd drauṇī rājānaṃ yuddhadurmadam
09,029.018c uttiṣṭha rājan bhadraṃ te vijeṣyāmo raṇe parān
09,029.019a iṣṭāpūrtena dānena satyena ca japena ca
09,029.019c śape rājan yathā hy adya nihaniṣyāmi somakān
09,029.020a mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām
09,029.020c yadīmāṃ rajanīṃ vyuṣṭāṃ na nihanmi parān raṇe
09,029.021a nāhatvā sarvapāñcālān vimokṣye kavacaṃ vibho
09,029.021c iti satyaṃ bravīmy etat tan me śṛṇu janādhipa
09,029.022a teṣu saṃbhāṣamāṇeṣu vyādhās taṃ deśam āyayuḥ
09,029.022c māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā
09,029.023a te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ
09,029.023c māṃsabhārān upājahrur bhaktyā paramayā vibho
09,029.024a te tatra viṣṭhitās teṣāṃ sarvaṃ tad vacanaṃ rahaḥ
09,029.024c duryodhanavacaś caiva śuśruvuḥ saṃgatā mithaḥ
09,029.025a te 'pi sarve maheṣvāsā ayuddhārthini kaurave
09,029.025c nirbandhaṃ paramaṃ cakrus tadā vai yuddhakāṅkṣiṇaḥ
09,029.026a tāṃs tathā samudīkṣyātha kauravāṇāṃ mahārathān
09,029.026c ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi
09,029.027a teṣāṃ śrutvā ca saṃvādaṃ rājñaś ca salile sataḥ
09,029.027c vyādhābhyajānan rājendra salilasthaṃ suyodhanam
09,029.028a te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hy āsan sutaṃ tava
09,029.028c yadṛcchopagatās tatra rājānaṃ parimārgitāḥ
09,029.029a tatas te pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā
09,029.029c anyonyam abruvan rājan mṛgavyādhāḥ śanair idam
09,029.030a duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ
09,029.030c suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ
09,029.031a tasmād gacchāmahe sarve yatra rājā yudhiṣṭhiraḥ
09,029.031c ākhyātuṃ salile suptaṃ duryodhanam amarṣaṇam
09,029.032a dhṛtarāṣṭrātmajaṃ tasmai bhīmasenāya dhīmate
09,029.032c śayānaṃ salile sarve kathayāmo dhanurbhṛte
09,029.033a sa no dāsyati suprīto dhanāni bahulāny uta
09,029.033c kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā
09,029.034a evam uktvā tato vyādhāḥ saṃprahṛṣṭā dhanārthinaḥ
09,029.034c māṃsabhārān upādāya prayayuḥ śibiraṃ prati
09,029.035a pāṇḍavāś ca mahārāja labdhalakṣāḥ prahāriṇaḥ
09,029.035c apaśyamānāḥ samare duryodhanam avasthitam
09,029.036a nikṛtes tasya pāpasya te pāraṃ gamanepsavaḥ
09,029.036c cārān saṃpreṣayām āsuḥ samantāt tad raṇājiram
09,029.037a āgamya tu tataḥ sarve naṣṭaṃ duryodhanaṃ nṛpam
09,029.037c nyavedayanta sahitā dharmarājasya sainikāḥ
09,029.038a teṣāṃ tad vacanaṃ śrutvā cārāṇāṃ bharatarṣabha
09,029.038c cintām abhyagamat tīvrāṃ niśaśvāsa ca pārthivaḥ
09,029.038d*0183_01 ariśeṣe bhavati tu saṃdigdho vijayo bhavet
09,029.038d*0183_02 rājyaṃ labhe kathaṃ tad dhi pūjitaṃ vijayādibhiḥ
09,029.039a atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha
09,029.039c tasmād deśād apakramya tvaritā lubdhakā vibho
09,029.040a ājagmuḥ śibiraṃ hṛṣṭā dṛṣṭvā duryodhanaṃ nṛpam
09,029.040c vāryamāṇāḥ praviṣṭāś ca bhīmasenasya paśyataḥ
09,029.041a te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam
09,029.041c tasmai tat sarvam ācakhyur yad vṛttaṃ yac ca vai śrutam
09,029.042a tato vṛkodaro rājan dattvā teṣāṃ dhanaṃ bahu
09,029.042c dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ
09,029.043a asau duryodhano rājan vijñāto mama lubdhakaiḥ
09,029.043c saṃstabhya salilaṃ śete yasyārthe paritapyase
09,029.044a tad vaco bhīmasenasya priyaṃ śrutvā viśāṃ pate
09,029.044c ajātaśatruḥ kaunteyo hṛṣṭo 'bhūt saha sodaraiḥ
09,029.045a taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam
09,029.045c kṣipram eva tato 'gacchat puraskṛtya janārdanam
09,029.046a tataḥ kilakilāśabdaḥ prādurāsīd viśāṃ pate
09,029.046c pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ
09,029.047a siṃhanādāṃs tataś cakruḥ kṣveḍāṃś ca bharatarṣabha
09,029.047c tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam
09,029.048a jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaś cety asakṛd raṇe
09,029.048c prākrośan somakās tatra hṛṣṭarūpāḥ samantataḥ
09,029.049a teṣām āśu prayātānāṃ rathānāṃ tatra veginām
09,029.049c babhūva tumulaḥ śabdo divaspṛk pṛthivīpate
09,029.050a duryodhanaṃ parīpsantas tatra tatra yudhiṣṭhiram
09,029.050c anvayus tvaritās te vai rājānaṃ śrāntavāhanāḥ
09,029.051a arjuno bhīmasenaś ca mādrīputrau ca pāṇḍavau
09,029.051c dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī cāparājitaḥ
09,029.052a uttamaujā yudhāmanyuḥ sātyakiś cāparājitaḥ
09,029.052c pāñcālānāṃ ca ye śiṣṭā draupadeyāś ca bhārata
09,029.052e hayāś ca sarve nāgāś ca śataśaś ca padātayaḥ
09,029.053a tataḥ prāpto mahārāja dharmaputro yudhiṣṭhiraḥ
09,029.053c dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat
09,029.054a śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram
09,029.054c māyayā salilaṃ stabhya yatrābhūt te sutaḥ sthitaḥ
09,029.055a atyadbhutena vidhinā daivayogena bhārata
09,029.055c salilāntargataḥ śete durdarśaḥ kasya cit prabho
09,029.055e mānuṣasya manuṣyendra gadāhasto janādhipaḥ
09,029.056a tato duryodhano rājā salitāntargato vasan
09,029.056c śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam
09,029.057a yudhiṣṭhiras tu rājendra hradaṃ taṃ saha sodaraiḥ
09,029.057c ājagāma mahārāja tava putravadhāya vai
09,029.058a mahatā śaṅkhanādena rathanemisvanena ca
09,029.058c uddhunvaṃś ca mahāreṇuṃ kampayaṃś cāpi medinīm
09,029.059a yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ
09,029.059c kṛtavarmā kṛpo drauṇī rājānam idam abruvan
09,029.060a ime hy āyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ
09,029.060c apayāsyāmahe tāvad anujānātu no bhavān
09,029.061a duryodhanas tu tac chrutvā teṣāṃ tatra yaśasvinām
09,029.061c tathety uktvā hradaṃ taṃ vai māyayāstambhayat prabho
09,029.062a te tv anujñāpya rājānaṃ bhṛśaṃ śokaparāyaṇāḥ
09,029.062c jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ
09,029.063a te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa
09,029.063c nyaviśanta bhṛśaṃ śrāntāś cintayanto nṛpaṃ prati
09,029.064a viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ
09,029.064c pāṇḍavāś cāpi saṃprāptās taṃ deśaṃ yuddham īpsavaḥ
09,029.065a kathaṃ nu yuddhaṃ bhavitā kathaṃ rājā bhaviṣyati
09,029.065c kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam
09,029.066a ity evaṃ cintayantas te rathebhyo 'śvān vimucya ha
09,029.066c tatrāsāṃ cakrire rājan kṛpaprabhṛtayo rathāḥ
09,030.001 saṃjaya uvāca
09,030.001a tatas teṣv apayāteṣu ratheṣu triṣu pāṇḍavāḥ
09,030.001c taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat
09,030.002a āsādya ca kuruśreṣṭha tadā dvaipāyanahradam
09,030.002c stambhitaṃ dhārtarāṣṭreṇa dṛṣṭvā taṃ salilāśayam
09,030.002e vāsudevam idaṃ vākyam abravīt kurunandanaḥ
09,030.003a paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām
09,030.003c viṣṭabhya salilaṃ śete nāsya mānuṣato bhayam
09,030.004a daivīṃ māyām imāṃ kṛtvā salilāntargato hy ayam
09,030.004c nikṛtyā nikṛtiprajño na me jīvan vimokṣyate
09,030.005a yady asya samare sāhyaṃ kurute vajrabhṛt svayam
09,030.005c tathāpy enaṃ hataṃ yuddhe loko drakṣyati mādhava
09,030.006 śrīvāsudeva uvāca
09,030.006a māyāvina imāṃ māyāṃ māyayā jahi bhārata
09,030.006c māyāvī māyayā vadhyaḥ satyam etad yudhiṣṭhira
09,030.007a kriyābhyupāyair bahulair māyām apsu prayojya ha
09,030.007c jahi tvaṃ bharataśreṣṭha pāpātmānaṃ suyodhanam
09,030.008a kriyābhyupāyair indreṇa nihatā daityadānavāḥ
09,030.008c kriyābhyupāyair bahubhir balir baddho mahātmanā
09,030.009a kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ
09,030.009c hiraṇyakaśipuś caiva kriyayaiva niṣūditau
09,030.009e vṛtraś ca nihato rājan kriyayaiva na saṃśayaḥ
09,030.010a tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ
09,030.010c rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ
09,030.010e kriyayā yogam āsthāya tathā tvam api vikrama
09,030.011a kriyābhyupāyair nihato mayā rājan purātane
09,030.011c tārakaś ca mahādaityo vipracittiś ca vīryavān
09,030.012a vātāpir ilvalaś caiva triśirāś ca tathā vibho
09,030.012c sundopasundāv asurau kriyayaiva niṣūditau
09,030.012d*0184_01 tārakaś ca mahādaityo hy andhakaś ca niṣūditaḥ
09,030.013a kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho
09,030.013c kriyā balavatī rājan nānyat kiṃ cid yudhiṣṭhira
09,030.014a daityāś ca dānavāś caiva rākṣasāḥ pārthivās tathā
09,030.014c kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara
09,030.015 saṃjaya uvāca
09,030.015a ity ukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ
09,030.015c jalasthaṃ taṃ mahārāja tava putraṃ mahābalam
09,030.015e abhyabhāṣata kaunteyaḥ prahasann iva bhārata
09,030.016a suyodhana kimartho 'yam ārambho 'psu kṛtas tvayā
09,030.016c sarvaṃ kṣatraṃ ghātayitvā svakulaṃ ca viśāṃ pate
09,030.017a jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ
09,030.017c uttiṣṭha rājan yudhyasva sahāsmābhiḥ suyodhana
09,030.018a sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ
09,030.018c yas tvaṃ saṃstabhya salilaṃ bhīto rājan vyavasthitaḥ
09,030.019a sarve tvāṃ śūra ity eva janā jalpanti saṃsadi
09,030.019c vyarthaṃ tad bhavato manye śauryaṃ salilaśāyinaḥ
09,030.020a uttiṣṭha rājan yudhyasva kṣatriyo 'si kulodbhavaḥ
09,030.020c kauraveyo viśeṣeṇa kule janma ca saṃsmara
09,030.021a sa kathaṃ kaurave vaṃśe praśaṃsañ janma cātmanaḥ
09,030.021c yuddhād bhītas tatas toyaṃ praviśya pratitiṣṭhasi
09,030.022a ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ
09,030.022c anāryajuṣṭam asvargyaṃ raṇe rājan palāyanam
09,030.023a kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ
09,030.023c imān nipatitān dṛṣṭvā putrān bhrātṝn pitṝṃs tathā
09,030.024a saṃbandhino vayasyāṃś ca mātulān bāndhavāṃs tathā
09,030.024c ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam
09,030.025a śūramānī na śūras tvaṃ mithyā vadasi bhārata
09,030.025c śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ
09,030.026a na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃ cana
09,030.026c brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram
09,030.027a sa tvam uttiṣṭha yudhyasva vinīya bhayam ātmanaḥ
09,030.027c ghātayitvā sarvasainyaṃ bhrātṝṃś caiva suyodhana
09,030.028a nedānīṃ jīvite buddhiḥ kāryā dharmacikīrṣayā
09,030.028c kṣatradharmam apāśritya tvadvidhena suyodhana
09,030.029a yat tat karṇam upāśritya śakuniṃ cāpi saubalam
09,030.029c amartya iva saṃmohāt tvam ātmānaṃ na buddhavān
09,030.030a tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata
09,030.030c kathaṃ hi tvadvidho mohād rocayeta palāyanam
09,030.031a kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana
09,030.031c kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat
09,030.032a kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye
09,030.032c sa tvam uttiṣṭha yudhyasva kṣatradharmeṇa bhārata
09,030.033a asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
09,030.033c atha vā nihato 'smābhir bhūmau svapsyasi bhārata
09,030.034a eṣa te prathamo dharmaḥ sṛṣṭo dhātrā mahātmanā
09,030.034c taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha
09,030.034d*0185_00 saṃjaya uvāca
09,030.034d*0185_01 evam ukto mahārāja dharmaputreṇa dhīmatā
09,030.034d*0185_02 salilasthas tava suta idaṃ vacanam abravīt
09,030.035 duryodhana uvāca
09,030.035a naitac citraṃ mahārāja yad bhīḥ prāṇinam āviśet
09,030.035c na ca prāṇabhayād bhīto vyapayāto 'smi bhārata
09,030.036a arathaś cāniṣaṅgī ca nihataḥ pārṣṇisārathiḥ
09,030.036c ekaś cāpy agaṇaḥ saṃkhye pratyāśvāsam arocayam
09,030.037a na prāṇahetor na bhayān na viṣādād viśāṃ pate
09,030.037c idam ambhaḥ praviṣṭo 'smi śramāt tv idam anuṣṭhitam
09,030.038a tvaṃ cāśvasihi kaunteya ye cāpy anugatās tava
09,030.038c aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge
09,030.039 yudhiṣṭhira uvāca
09,030.039a āśvastā eva sarve sma ciraṃ tvāṃ mṛgayāmahe
09,030.039c tad idānīṃ samuttiṣṭha yudhyasveha suyodhana
09,030.040a hatvā vā samare pārthān sphītaṃ rājyam avāpnuhi
09,030.040c nihato vā raṇe 'smābhir vīralokam avāpsyasi
09,030.041 duryodhana uvāca
09,030.041a yadarthaṃ rājyam icchāmi kurūṇāṃ kurunandana
09,030.041c ta ime nihatāḥ sarve bhrātaro me janeśvara
09,030.042a kṣīṇaratnāṃ ca pṛthivīṃ hatakṣatriyapuṃgavām
09,030.042c nābhyutsahāmy ahaṃ bhoktuṃ vidhavām iva yoṣitam
09,030.043a adyāpi tv aham āśaṃse tvāṃ vijetuṃ yudhiṣṭhira
09,030.043c bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha
09,030.044a na tv idānīm ahaṃ manye kāryaṃ yuddhena karhi cit
09,030.044c droṇe karṇe ca saṃśānte nihate ca pitāmahe
09,030.045a astv idānīm iyaṃ rājan kevalā pṛthivī tava
09,030.045c asahāyo hi ko rājā rājyam icchet praśāsitum
09,030.046a suhṛdas tādṛśān hitvā putrān bhrātṝn pitṝn api
09,030.046c bhavadbhiś ca hṛte rājye ko nu jīveta mādṛśaḥ
09,030.047a ahaṃ vanaṃ gamiṣyāmi hy ajinaiḥ prativāsitaḥ
09,030.047c ratir hi nāsti me rājye hatapakṣasya bhārata
09,030.048a hatabāndhavabhūyiṣṭhā hatāśvā hatakuñjarā
09,030.048c eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ
09,030.049a vanam eva gamiṣyāmi vasāno mṛgacarmaṇī
09,030.049c na hi me nirjitasyāsti jīvite 'dya spṛhā vibho
09,030.050a gaccha tvaṃ bhuṅkṣva rājendra pṛthivīṃ nihateśvarām
09,030.050c hatayodhāṃ naṣṭaratnāṃ kṣīṇavaprāṃ yathāsukham
09,030.050d*0186_00 saṃjaya uvāca
09,030.050d*0186_01 duryodhanaṃ tava sutaṃ salilasthaṃ mahāyaśāḥ
09,030.050d*0186_02 śrutvā tu karuṇaṃ vākyam abhāṣata yudhiṣṭhiraḥ
09,030.051 yudhiṣṭhira uvāca
09,030.051a ārtapralāpān mā tāta salilasthaḥ prabhāṣathāḥ
09,030.051c naitan manasi me rājan vāśitaṃ śakuner iva
09,030.052a yadi cāpi samarthaḥ syās tvaṃ dānāya suyodhana
09,030.052c nāham iccheyam avaniṃ tvayā dattāṃ praśāsitum
09,030.053a adharmeṇa na gṛhṇīyāṃ tvayā dattāṃ mahīm imām
09,030.053c na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ
09,030.054a tvayā dattāṃ na ceccheyaṃ pṛthivīm akhilām aham
09,030.054c tvāṃ tu yuddhe vinirjitya bhoktāsmi vasudhām imām
09,030.055a anīśvaraś ca pṛthivīṃ kathaṃ tvaṃ dātum icchasi
09,030.055c tvayeyaṃ pṛthivī rājan kiṃ na dattā tadaiva hi
09,030.056a dharmato yācamānānāṃ śamārthaṃ ca kulasya naḥ
09,030.056c vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam
09,030.057a kim idānīṃ dadāsi tvaṃ ko hi te cittavibhramaḥ
09,030.057c abhiyuktas tu ko rājā dātum icched dhi medinīm
09,030.058a na tvam adya mahīṃ dātum īśaḥ kauravanandana
09,030.058c ācchettuṃ vā balād rājan sa kathaṃ dātum icchasi
09,030.058e māṃ tu nirjitya saṃgrāme pālayemāṃ vasuṃdharām
09,030.059a sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata
09,030.059c tanmātram api no mahyaṃ na dadāti purā bhavān
09,030.060a sa kathaṃ pṛthivīm etāṃ pradadāsi viśāṃ pate
09,030.060c sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim
09,030.061a evam aiśvaryam āsādya praśāsya pṛthivīm imām
09,030.061c ko hi mūḍho vyavasyeta śatror dātuṃ vasuṃdharām
09,030.062a tvaṃ tu kevalamaurkhyeṇa vimūḍho nāvabudhyase
09,030.062c pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase
09,030.063a asmān vā tvaṃ parājitya praśādhi pṛthivīm imām
09,030.063c atha vā nihato 'smābhir vraja lokān anuttamān
09,030.064a āvayor jīvato rājan mayi ca tvayi ca dhruvam
09,030.064c saṃśayaḥ sarvabhūtānāṃ vijaye no bhaviṣyati
09,030.065a jīvitaṃ tava duṣprajña mayi saṃprati vartate
09,030.065c jīvayeyaṃ tv ahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ
09,030.066a dahane hi kṛto yatnas tvayāsmāsu viśeṣataḥ
09,030.066c āśīviṣair viṣaiś cāpi jale cāpi praveśanaiḥ
09,030.066e tvayā vinikṛtā rājan rājyasya haraṇena ca
09,030.066f*0187_01 apriyāṇāṃ ca vacanair draupadyāḥ karṣaṇena ca
09,030.066f*0188_01 asaṃbaddhapralāpāc ca vanavāsābhisaṃśrayāt
09,030.066f*0189_01 hradān niṣkramya yudhyasva tataḥ śreyo bhaviṣyati
09,030.067a etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate
09,030.067c uttiṣṭhottiṣṭha yudhyasva tat te śreyo bhaviṣyati
09,030.068 saṃjaya uvāca
09,030.068a evaṃ tu vividhā vāco jayayuktāḥ punaḥ punaḥ
09,030.068c kīrtayanti sma te vīrās tatra tatra janādhipa
09,031.001 dhṛtarāṣṭra uvāca
09,031.001a evaṃ saṃtarjyamānas tu mama putro mahīpatiḥ
09,031.001c prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ
09,031.002a na hi saṃtarjanā tena śrutapūrvā kadā cana
09,031.002c rājabhāvena mānyaś ca sarvalokasya so 'bhavat
09,031.002d*0190_01 yasyātapatracchāyāpi svakā bhānos tathā prabhā
09,031.002d*0190_02 khedāyaivābhimānitvāt sahet saivaṃ kathaṃ giraḥ
09,031.003a iyaṃ ca pṛthivī sarvā samlecchāṭavikā bhṛśam
09,031.003c prasādād dhriyate yasya pratyakṣaṃ tava saṃjaya
09,031.004a sa tathā tarjyamānas tu pāṇḍuputrair viśeṣataḥ
09,031.004c vihīnaś ca svakair bhṛtyair nirjane cāvṛto bhṛśam
09,031.005a śrutvā sa kaṭukā vāco jayayuktāḥ punaḥ punaḥ
09,031.005c kim abravīt pāṇḍaveyāṃs tan mamācakṣva saṃjaya
09,031.006 saṃjaya uvāca
09,031.006a tarjyamānas tadā rājann udakasthas tavātmajaḥ
09,031.006c yudhiṣṭhireṇa rājendra bhrātṛbhiḥ sahitena ha
09,031.007a śrutvā sa kaṭukā vāco viṣamastho janādhipaḥ
09,031.007c dīrgham uṣṇaṃ ca niḥśvasya salilasthaḥ punaḥ punaḥ
09,031.008a salilāntargato rājā dhunvan hastau punaḥ punaḥ
09,031.008c manaś cakāra yuddhāya rājānaṃ cābhyabhāṣata
09,031.009a yūyaṃ sasuhṛdaḥ pārthāḥ sarve sarathavāhanāḥ
09,031.009c aham ekaḥ paridyūno viratho hatavāhanaḥ
09,031.010a āttaśastrai rathagatair bahubhiḥ parivāritaḥ
09,031.010c katham ekaḥ padātiḥ sann aśastro yoddhum utsahe
09,031.011a ekaikena tu māṃ yūyaṃ yodhayadhvaṃ yudhiṣṭhira
09,031.011c na hy eko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi
09,031.012a viśeṣato vikavacaḥ śrāntaś cāpaḥ samāśritaḥ
09,031.012c bhṛśaṃ vikṣatagātraś ca śrāntavāhanasainikaḥ
09,031.013a na me tvatto bhayaṃ rājan na ca pārthād vṛkodarāt
09,031.013c phalgunād vāsudevād vā pāñcālebhyo 'tha vā punaḥ
09,031.014a yamābhyāṃ yuyudhānād vā ye cānye tava sainikāḥ
09,031.014c ekaḥ sarvān ahaṃ kruddho na tān yoddhum ihotsahe
09,031.015a dharmamūlā satāṃ kīrtir manuṣyāṇāṃ janādhipa
09,031.015c dharmaṃ caiveha kīrtiṃ ca pālayan prabravīmy aham
09,031.016a aham utthāya vaḥ sarvān pratiyotsyāmi saṃyuge
09,031.016c anvaṃśābhyāgatān sarvān ṛtūn saṃvatsaro yathā
09,031.017a adya vaḥ sarathān sāśvān aśastro viratho 'pi san
09,031.017c nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye
09,031.017e tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ
09,031.018a adyānṛṇyaṃ gamiṣyāmi kṣatriyāṇāṃ yaśasvinām
09,031.018c bāhlīkadroṇabhīṣmāṇāṃ karṇasya ca mahātmanaḥ
09,031.019a jayadrathasya śūrasya bhagadattasya cobhayoḥ
09,031.019c madrarājasya śalyasya bhūriśravasa eva ca
09,031.020a putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca
09,031.020c mitrāṇāṃ suhṛdāṃ caiva bāndhavānāṃ tathaiva ca
09,031.021a ānṛṇyam adya gacchāmi hatvā tvāṃ bhrātṛbhiḥ saha
09,031.021c etāvad uktvā vacanaṃ virarāma janādhipaḥ
09,031.021d*0191_01 salilāntargataḥ śrīmān putro duryodhanas tava
09,031.022 yudhiṣṭhira uvāca
09,031.022a diṣṭyā tvam api jānīṣe kṣatradharmaṃ suyodhana
09,031.022c diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja
09,031.023a diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram
09,031.023c yas tvam eko hi naḥ sarvān saṃyuge yoddhum icchasi
09,031.024a eka ekena saṃgamya yat te saṃmatam āyudham
09,031.024c tat tvam ādāya yudhyasva prekṣakās te vayaṃ sthitāḥ
09,031.025a ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmy aham
09,031.025c hatvaikaṃ bhavato rājyaṃ hato vā svargam āpnuhi
09,031.025d*0192_01 tatroccaiś cukruśuḥ siddhās tasya vākyāntare nṛpa
09,031.026 duryodhana uvāca
09,031.026a ekaś ced yoddhum ākrande varo 'dya mama dīyate
09,031.026c āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā
09,031.027a bhrātṝṇāṃ bhavatām ekaḥ śakyaṃ māṃ yo 'bhimanyate
09,031.027c padātir gadayā saṃkhye sa yudhyatu mayā saha
09,031.028a vṛttāni rathayuddhāni vicitrāṇi pade pade
09,031.028c idam ekaṃ gadāyuddhaṃ bhavatv adyādbhutaṃ mahat
09,031.029a annānām api paryāyaṃ kartum icchanti mānavāḥ
09,031.029c yuddhānām api paryāyo bhavatv anumate tava
09,031.030a gadayā tvāṃ mahābāho vijeṣyāmi sahānujam
09,031.030c pāñcālān sṛñjayāṃś caiva ye cānye tava sainikāḥ
09,031.030d*0193_01 na hi me saṃbhramo jātu śakrād api yudhiṣṭhira
09,031.031 yudhiṣṭhira uvāca
09,031.031a uttiṣṭhottiṣṭha gāndhāre māṃ yodhaya suyodhana
09,031.031c eka ekena saṃgamya saṃyuge gadayā balī
09,031.032a puruṣo bhava gāndhāre yudhyasva susamāhitaḥ
09,031.032c adya te jīvitaṃ nāsti yady api tvaṃ manojavaḥ
09,031.033 saṃjaya uvāca
09,031.033a etat sa naraśārdūlo nāmṛṣyata tavātmajaḥ
09,031.033c salilāntargataḥ śvabhre mahānāga iva śvasan
09,031.034a tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ
09,031.034c vācaṃ na mamṛṣe dhīmān uttamāśvaḥ kaśām iva
09,031.035a saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān
09,031.035c adrisāramayīṃ gurvīṃ kāñcanāṅgadabhūṣaṇām
09,031.035e antarjalāt samuttasthau nāgendra iva niḥśvasan
09,031.036a sa bhittvā stambhitaṃ toyaṃ skandhe kṛtvāyasīṃ gadām
09,031.036c udatiṣṭhata putras te pratapan raśmimān iva
09,031.037a tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām
09,031.037c gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ
09,031.038a gadāhastaṃ tu taṃ dṛṣṭvā saśṛṅgam iva parvatam
09,031.038c prajānām iva saṃkruddhaṃ śūlapāṇim avasthitam
09,031.038e sagado bhārato bhāti pratapan bhāskaro yathā
09,031.039a tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam
09,031.039c menire sarvabhūtāni daṇḍahastam ivāntakam
09,031.040a vajrahastaṃ yathā śakraṃ śūlahastaṃ yathā haram
09,031.040c dadṛśuḥ sarvapāñcālāḥ putraṃ tava janādhipa
09,031.041a tam uttīrṇaṃ tu saṃprekṣya samahṛṣyanta sarvaśaḥ
09,031.041c pāñcālāḥ pāṇḍaveyāś ca te 'nyonyasya talān daduḥ
09,031.042a avahāsaṃ tu taṃ matvā putro duryodhanas tava
09,031.042c udvṛtya nayane kruddho didhakṣur iva pāṇḍavān
09,031.043a triśikhāṃ bhrukuṭīṃ kṛtvā saṃdaṣṭadaśanacchadaḥ
09,031.043c pratyuvāca tatas tān vai pāṇḍavān sahakeśavān
09,031.044a avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ
09,031.044c gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam
09,031.045a utthitas tu jalāt tasmāt putro duryodhanas tava
09,031.045c atiṣṭhata gadāpāṇī rudhireṇa samukṣitaḥ
09,031.046a tasya śoṇitadigdhasya salilena samukṣitam
09,031.046c śarīraṃ sma tadā bhāti sravann iva mahīdharaḥ
09,031.047a tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ
09,031.047c vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam
09,031.048a sa meghaninado harṣān nadann iva ca govṛṣaḥ
09,031.048c ājuhāva tataḥ pārthān gadayā yudhi vīryavān
09,031.049 duryodhana uvāca
09,031.049a ekaikena ca māṃ yūyam āsīdata yudhiṣṭhira
09,031.049c na hy eko bahubhir nyāyyo vīra yodhayituṃ yudhi
09,031.050a nyastavarmā viśeṣeṇa śrāntaś cāpsu pariplutaḥ
09,031.050c bhṛśaṃ vikṣatagātraś ca hatavāhanasainikaḥ
09,031.050d*0194_01 sarvopakaraṇair hīnaṃ varmaśastrāstravarjitam
09,031.050d*0194_02 ekākinaṃ yudhyamānaṃ paśyantu divi devatāḥ
09,031.050d*0195_01 avaśyam eva yoddhavyaṃ sarvair eva mayā saha
09,031.050d*0195_02 yuktaṃ tv ayuktam ity etad vetsi tvaṃ caiva sarvadā
09,031.051 yudhiṣṭhira uvāca
09,031.051a nābhūd iyaṃ tava prajñā katham evaṃ suyodhana
09,031.051c yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ
09,031.051d*0196_01 kṣatradharmaṃ bhṛśaṃ krūraṃ nirapekṣaṃ sunirghṛṇam
09,031.051d*0196_02 anyathā tu kathaṃ hanyur abhimanyuṃ tathāgatam
09,031.051d*0196_03 sarve bhavanto dharmajñāḥ sarve śūrās tanutyajaḥ
09,031.051d*0196_04 nyāyena yudhyatāṃ proktā śakralokagatiḥ parā
09,031.051d*0196_05 yady ekas tu na hantavyo bahubhir dharma eva tu
09,031.051d*0196_06 tadābhimanyuṃ bahavo nijaghnus tvanmate katham
09,031.051d*0196_07 sarvo vimṛśate jantuḥ kṛcchrastho dharmadarśanam
09,031.051d*0196_08 padastho vihitaṃ dvāraṃ paralokasya paśyati
09,031.052a āmuñca kavacaṃ vīra mūrdhajān yamayasva ca
09,031.052c yac cānyad api te nāsti tad apy ādatsva bhārata
09,031.052d*0197_01 iṣuṃ prāsaṃ gadāṃ vāpi varaṃ bhūyo dadāmy aham
09,031.052e imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmy aham
09,031.053a pañcānāṃ pāṇḍaveyānāṃ yena yoddhum ihecchasi
09,031.053c taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi
09,031.053e ṛte ca jīvitād vīra yuddhe kiṃ kurma te priyam
09,031.054 saṃjaya uvāca
09,031.054a tatas tava suto rājan varma jagrāha kāñcanam
09,031.054c vicitraṃ ca śirastrāṇaṃ jāmbūnadapariṣkṛtam
09,031.055a so 'vabaddhaśirastrāṇaḥ śubhakāñcanavarmabhṛt
09,031.055c rarāja rājan putras te kāñcanaḥ śailarāḍ iva
09,031.056a saṃnaddhaḥ sa gadī rājan sajjaḥ saṃgrāmamūrdhani
09,031.056c abravīt pāṇḍavān sarvān putro duryodhanas tava
09,031.057a bhrātṝṇāṃ bhavatām eko yudhyatāṃ gadayā mayā
09,031.057c sahadevena vā yotsye bhīmena nakulena vā
09,031.058a atha vā phalgunenādya tvayā vā bharatarṣabha
09,031.058c yotsye 'haṃ saṃgaraṃ prāpya vijeṣye ca raṇājire
09,031.059a aham adya gamiṣyāmi vairasyāntaṃ sudurgamam
09,031.059c gadayā puruṣavyāghra hemapaṭṭavinaddhayā
09,031.060a gadāyuddhe na me kaś cit sadṛśo 'stīti cintaya
09,031.060c gadayā vo haniṣyāmi sarvān eva samāgatān
09,031.060d*0198_01 na me samarthāḥ sarve vai yoddhuṃ nyāyena ke cana
09,031.060d*0198_02 na yuktam ātmanā vaktum evaṃ garvoddhataṃ vacaḥ
09,031.060d*0198_03 atha vā saphalaṃ hy etat kariṣye bhavatāṃ puraḥ
09,031.060d*0198_04 asmin muhūrte satyaṃ vā mithyā vaitad bhaviṣyati
09,031.060e gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha
09,032.001 saṃjaya uvāca
09,032.001a evaṃ duryodhane rājan garjamāne muhur muhuḥ
09,032.001c yudhiṣṭhirasya saṃkruddho vāsudevo 'bravīd idam
09,032.002a yadi nāma hy ayaṃ yuddhe varayet tvāṃ yudhiṣṭhira
09,032.002c arjunaṃ nakulaṃ vāpi sahadevam athāpi vā
09,032.003a kim idaṃ sāhasaṃ rājaṃs tvayā vyāhṛtam īdṛśam
09,032.003c ekam eva nihatyājau bhava rājā kuruṣv iti
09,032.004a etena hi kṛtā yogyā varṣāṇīha trayodaśa
09,032.004b*0199_01 yat tvayā hi kṛtaṃ pūrvaṃ bhīmasenajighāṃsayā
09,032.004b*0199_02 tasyādya kāryavṛttasya vākyasyānṛṇyatāṃ vraja
09,032.004c āyase puruṣe rājan bhīmasenajighāṃsayā
09,032.005a kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha
09,032.005c sāhasaṃ kṛtavāṃs tvaṃ tu hy anukrośān nṛpottama
09,032.006a nānyam asyānupaśyāmi pratiyoddhāram āhave
09,032.006c ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ
09,032.007a tad idaṃ dyūtam ārabdhaṃ punar eva yathā purā
09,032.007c viṣamaṃ śakuneś caiva tava caiva viśāṃ pate
09,032.008a balī bhīmaḥ samarthaś ca kṛtī rājā suyodhanaḥ
09,032.008c balavān vā kṛtī veti kṛtī rājan viśiṣyate
09,032.009a so 'yaṃ rājaṃs tvayā śatruḥ same pathi niveśitaḥ
09,032.009c nyastaś cātmā suviṣame kṛcchram āpāditā vayam
09,032.010a ko nu sarvān vinirjitya śatrūn ekena vairiṇā
09,032.010c paṇitvā caikapāṇena rocayed evam āhavam
09,032.010d*0200_01 kṛcchraprāptena ca tathā hārayed rājyam āgatam
09,032.011a na hi paśyāmi taṃ loke gadāhastaṃ narottamam
09,032.011a*0201_01 **** **** yo 'dya duryodhanaṃ raṇe
09,032.011c yudhyed duryodhanaṃ saṃkhye kṛtitvād dhi viśeṣayet
09,032.011d*0201_02 gadāhastaṃ vijetuṃ vai śaktaḥ syād amaro 'pi hi
09,032.012a phalgunaṃ vā bhavantaṃ vā mādrīputrāv athāpi vā
09,032.012b*0201_03 na tvaṃ bhīmo na nakulaḥ sahadevo 'tha phalgunaḥ
09,032.012c na samarthān ahaṃ manye gadāhastasya saṃyuge
09,032.012d*0201_04 jetuṃ nyāyena śakto vai kṛtī rājā suyodhanaḥ
09,032.013a sa kathaṃ vadase śatruṃ yudhyasva gadayeti ha
09,032.013c ekaṃ ca no nihatyājau bhava rājeti bhārata
09,032.014a vṛkodaraṃ samāsādya saṃśayo vijaye hi naḥ
09,032.014c nyāyato yudhyamānānāṃ kṛtī hy eṣa mahābalaḥ
09,032.014d*0202_01 ekaṃ vāsmān nihatya tvaṃ bhava rājeti vai punaḥ
09,032.014d*0202_02 nūnaṃ na rājyabhāgeṣā pāṇḍoḥ kuntyāś ca saṃtatiḥ
09,032.014d*0202_03 atyantavanavāsāya sṛṣṭā bhaikṣyāya vā punaḥ
09,032.015 bhīma uvāca
09,032.015a madhusūdana mā kārṣīr viṣādaṃ yadunandana
09,032.015c adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam
09,032.016a ahaṃ suyodhanaṃ saṃkhye haniṣyāmi na saṃśayaḥ
09,032.016c vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate
09,032.017a adhyardhena guṇeneyaṃ gadā gurutarī mama
09,032.017c na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām
09,032.017d*0203_01 anayā gadayā cāhaṃ saṃyuge yoddhum utsahe
09,032.017d*0203_02 bhavantaḥ prekṣakāḥ sarve mama santu janārdana
09,032.018a sāmarān api lokāṃs trīn nānāśastradharān yudhi
09,032.018c yodhayeyaṃ raṇe hṛṣṭaḥ kim utādya suyodhanam
09,032.019 saṃjaya uvāca
09,032.019@002_0001 tathā saṃbhāṣamāṇe tu harṣād utphullalocane
09,032.019@002_0002 hasamāne bṛṃhamāṇe nardamāne ca naikaśaḥ
09,032.019@002_0003 muhur muhur balāmāne kṣveḍāṃ muñcati cāsakṛt
09,032.019@002_0004 vikārān naikarūpāṃś ca manyusaṃjananān bhṛśam
09,032.019@002_0005 putrasyotpāṭanārthāya tava kurvati vāyuje
09,032.019@002_0006 vāsudevaḥ pratītātmā bhīmaṃ vākyam athābravīt
09,032.019@002_0007 naitac citraṃ mahābāho hanyās tvaṃ yat suyodhanam
09,032.019@002_0008 yena vaiśravaṇo yuddhe maṇibhadraś ca yakṣarāṭ
09,032.019@002_0009 yakṣarākṣasabhūtānāṃ sahasrāṇi hi naikaśaḥ
09,032.019@002_0010 tasya te gaṇanāṃ yuddhe kaḥ kuryād dhṛtarāṣṭraje
09,032.019@002_0011 yas tvaṃ nāgāyutaprāṇaṃ hiḍimbaṃ bhīmarūpiṇam
09,032.019@002_0012 bakaṃ taddviguṇaṃ saṃkhye kirmīraṃ ca caturguṇam
09,032.019@002_0013 hatavān astrarahitaḥ kīcakaṃ cāmaropamam
09,032.019@002_0014 sa tvaṃ nihantā kauravyam atra kasyāsti saṃśayaḥ
09,032.019@002_0015 tathokte vāsudevena dharmarājo 'bravīd idam
09,032.019@002_0016 tavaiva tejasā kṛṣṇa haniṣyati suyodhanam
09,032.019@002_0017 pūrṇapratijña evāyaṃ śatrūṇām antakṛt tathā
09,032.019@002_0018 vipriyaṃ bhīmasenasya kṛtvā ko 'sti sukhī naraḥ
09,032.019@002_0019 sātyakiḥ prāha kṛṣṇātmā bhīmaṃ saṃvīkṣya keśavam
09,032.019@002_0020 nāyaṃ keśava sāmānyo gadāyuddhe vṛkodaraḥ
09,032.019@002_0021 girīn aśeṣān saṃkruddhaś cūrṇayed yaḥ kṣaṇena ha
09,032.019@002_0022 tasyāmānuṣadehasya kṣatriyasyāsti kā kathā
09,032.019@002_0023 gajair gajān hayair aśvān rathāṃś caiva rathais tathā
09,032.019@002_0024 apātayat samakṣaṃ te mama prītyartham eva ca
09,032.019@002_0025 tathā saṃpūjayām āsa śauryaṃ bhīmasya phalgunaḥ
09,032.019@002_0026 nakulaḥ sahadevaś ca praśaśaṃsuḥ punaḥ punaḥ
09,032.019@002_0027 dhṛṣṭadyumnamukhāś caiva pāñcālāḥ somakaiḥ saha
09,032.019@002_0028 rājāno hataśiṣṭāś ca praśaśaṃsur vṛkodaram
09,032.019@002_0029 vividhābhiś ca vāgbhiś ca pūjayām āsur ādṛtāḥ
09,032.019@002_0030 tad vaco bhīmasenasya sarva evābhyapūjayan
09,032.019@002_0031 tato bhīmabalo bhīmo vāsudevapurogamaiḥ
09,032.019@002_0032 pāṇḍavaḥ saha pāñcālaiḥ saṃstutaḥ karmabhis tathā
09,032.019@002_0033 pūjitaś ca maheṣvāsas tadaiva tejito bhṛśam
09,032.019@002_0034 avardhata balenāsau parvaṇīva mahodadhiḥ
09,032.019@002_0035 uvāca suhṛdaḥ sarvān hṛṣṭaromodgamo mudā
09,032.019@002_0036 keśavaṃ dharmarājaṃ ca samastān anujāṃs tathā
09,032.019@002_0037 adya krodhaṃ vimokṣyāmi cirakālābhisaṃvṛtam
09,032.019@002_0038 śalyam adyoddhariṣyāmi nihitaṃ dhṛtarāṣṭrajaiḥ
09,032.019a tathā saṃbhāṣamāṇaṃ tu vāsudevo vṛkodaram
09,032.019c hṛṣṭaḥ saṃpūjayām āsa vacanaṃ cedam abravīt
09,032.020a tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ
09,032.020c nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ
09,032.021a tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe
09,032.021c rājāno rājaputrāś ca nāgāś ca vinipātitāḥ
09,032.022a kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravas tathā
09,032.022c tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana
09,032.023a hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām
09,032.023c dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ
09,032.024a tvāṃ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati
09,032.024c tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi
09,032.025a yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ
09,032.025c kṛtī ca balavāṃś caiva yuddhaśauṇḍaś ca nityadā
09,032.026a tatas tu sātyakī rājan pūjayām āsa pāṇḍavam
09,032.026c vividhābhiś ca tāṃ vāgbhiḥ pūjayām āsa mādhavaḥ
09,032.027a pāñcālāḥ pāṇḍaveyāś ca dharmarājapurogamāḥ
09,032.027c tad vaco bhīmasenasya sarva evābhyapūjayan
09,032.028a tato bhīmabalo bhīmo yudhiṣṭhiram athābravīt
09,032.028c sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram
09,032.029a aham etena saṃgamya saṃyuge yoddhum utsahe
09,032.029c na hi śakto raṇe jetuṃ mām eṣa puruṣādhamaḥ
09,032.030a adya krodhaṃ vimokṣyāmi nihitaṃ hṛdaye bhṛśam
09,032.030c suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ
09,032.031a śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam
09,032.031c nihatya gadayā pāpam adya rājan sukhī bhava
09,032.032a adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha
09,032.032c prāṇāñ śriyaṃ ca rājyaṃ ca mokṣyate 'dya suyodhanaḥ
09,032.033a rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam
09,032.033c smariṣyaty aśubhaṃ karma yat tac chakunibuddhijam
09,032.034a ity uktvā bharataśreṣṭho gadām udyamya vīryavān
09,032.034c udatiṣṭhata yuddhāya śakro vṛtram ivāhvayan
09,032.034d*0204_01 tad āhvānam amṛṣyan vai tava putro 'tivīryavān
09,032.034d*0204_02 pratyupasthita evāśu matto mattam iva dvipam
09,032.034d*0204_03 gadāhastaṃ tava sutaṃ yuddhāya samupasthitam
09,032.034d*0204_04 dadṛśuḥ pāṇḍavāḥ sarve kailāsam iva śṛṅgiṇam
09,032.035a tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam
09,032.035c niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ
09,032.035d*0205_01 na saṃbhramo na ca bhayaṃ na ca glānir na ca vyathā
09,032.035d*0205_02 āsīd duryodhanasyāpi sthitaḥ siṃha ivāhave
09,032.036a tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
09,032.036c bhīmasenas tadā rājan duryodhanam athābravīt
09,032.037a rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yat kṛtam
09,032.037c smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate
09,032.038a draupadī ca parikliṣṭā sabhāmadhye rajasvalā
09,032.038c dyūte yad vijito rājā śakuner buddhiniścayāt
09,032.039a yāni cānyāni duṣṭātman pāpāni kṛtavān asi
09,032.039c anāgaḥsu ca pārtheṣu tasya paśya mahat phalam
09,032.040a tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ
09,032.040c gāṅgeyo bharataśreṣṭhaḥ sarveṣāṃ naḥ pitāmahaḥ
09,032.041a hato droṇaś ca karṇaś ca hataḥ śalyaḥ pratāpavān
09,032.041c vairasya cādikartāsau śakunir nihato yudhi
09,032.042a bhrātaras te hatāḥ śūrāḥ putrāś ca sahasainikāḥ
09,032.042c rājānaś ca hatāḥ śūrāḥ samareṣv anivartinaḥ
09,032.043a ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ
09,032.043c prātikāmī tathā pāpo draupadyāḥ kleśakṛd dhataḥ
09,032.044a avaśiṣṭas tvam evaikaḥ kulaghno 'dhamapūruṣaḥ
09,032.044c tvām apy adya haniṣyāmi gadayā nātra saṃśayaḥ
09,032.045a adya te 'haṃ raṇe darpaṃ sarvaṃ nāśayitā nṛpa
09,032.045c rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam
09,032.046 duryodhana uvāca
09,032.046a kiṃ katthitena bahudhā yudhyasvādya mayā saha
09,032.046c adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ vṛkodara
09,032.047a kiṃ na paśyasi māṃ pāpa gadāyuddhe vyavasthitam
09,032.047c himavacchikharākārāṃ pragṛhya mahatīṃ gadām
09,032.048a gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ
09,032.048c nyāyato yudhyamānasya deveṣv api puraṃdaraḥ
09,032.048d*0206_01 yad etat kathitaṃ pūrvaṃ madīyaṃ durviceṣṭitam
09,032.048d*0206_02 sarvaṃ tan na ca me kiṃ cic chaṅkitaṃ kartum eva hi
09,032.048d*0206_03 araṇye cāpi vasatiṃ dāsyaṃ ca paraveśmasu
09,032.048d*0206_04 tathā rūpaviparyāsam akariṣyam ahaṃ balāt
09,032.048d*0206_05 hatāś ca bāndhavās tubhyaṃ kṣayas tulyo 'yam āvayoḥ
09,032.048d*0206_06 patanaṃ saṃprati tu me yadi nāma bhaved yudhi
09,032.048d*0206_07 tad atiślāghyam eva syāt kālo vā tatra kāraṇam
09,032.048d*0206_08 adyāpi hi na me jetā dharmeṇāsti raṇājire
09,032.048d*0206_09 chadmanā yadi jeṣyadhvam akīrtiḥ sthāsyati dhruvam
09,032.048d*0206_10 adharmyā vāyaśasyā ca paścāt tapsyatha vai dhruvam
09,032.049a mā vṛthā garja kaunteya śāradābhram ivājalam
09,032.049c darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate
09,032.050a tasya tad vacanaṃ śrutvā pāñcālāḥ sahasṛñjayāḥ
09,032.050c sarve saṃpūjayām āsus tad vaco vijigīṣavaḥ
09,032.051a taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ
09,032.051c bhūyaḥ saṃharṣayām āsū rājan duryodhanaṃ nṛpam
09,032.052a bṛṃhanti kuñjarās tatra hayā heṣanti cāsakṛt
09,032.052c śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām
09,033.001 saṃjaya uvāca
09,033.001a tasmin yuddhe mahārāja saṃpravṛtte sudāruṇe
09,033.001c upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu
09,033.002a tatas tāladhvajo rāmas tayor yuddha upasthite
09,033.002c śrutvā tac chiṣyayo rājann ājagāma halāyudhaḥ
09,033.003a taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ
09,033.003b*0207_01 upagamyopasaṃgṛhya vidhivat pratyapūjayan
09,033.003b*0207_02 pūjayitvā tataḥ paścād idaṃ vacanam abruvan
09,033.003c śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan
09,033.004a abravīc ca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam
09,033.004c duryodhanaṃ ca kauravyaṃ gadāpāṇim avasthitam
09,033.005a catvāriṃśad ahāny adya dve ca me niḥsṛtasya vai
09,033.005c puṣyeṇa saṃprayāto 'smi śravaṇe punarāgataḥ
09,033.005e śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava
09,033.005f*0208_01 tatas tadā gadāhastau duryodhanavṛkodarau
09,033.005f*0208_02 yuddhabhūmigatau vīrāv ubhāv eva virejatuḥ
09,033.006a tato yudhiṣṭhiro rājā pariṣvajya halāyudham
09,033.006c svāgataṃ kuśalaṃ cāsmai paryapṛcchad yathātatham
09,033.007a kṛṣṇau cāpi maheṣvāsāv abhivādya halāyudham
09,033.007c sasvajāte pariprītau priyamāṇau yaśasvinau
09,033.008a mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ
09,033.008c abhivādya sthitā rājan rauhiṇeyaṃ mahābalam
09,033.009a bhīmaseno 'tha balavān putras tava janādhipa
09,033.009c tathaiva codyatagadau pūjayām āsatur balam
09,033.009d*0209_01 abhivādya tatas tau tu sasvajāte halāyudham
09,033.010a svāgatena ca te tatra pratipūjya punaḥ punaḥ
09,033.010c paśya yuddhaṃ mahābāho iti te rāmam abruvan
09,033.010e evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ
09,033.011a pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api
09,033.011c apṛcchat kuśalaṃ sarvān pāṇḍavāṃś cāmitaujasaḥ
09,033.011e tathaiva te samāsādya papracchus tam anāmayam
09,033.012a pratyabhyarcya halī sarvān kṣatriyāṃś ca mahāmanāḥ
09,033.012c kṛtvā kuśalasaṃyuktāṃ saṃvidaṃ ca yathāvayaḥ
09,033.013a janārdanaṃ sātyakiṃ ca premṇā sa pariṣasvaje
09,033.013c mūrdhni caitāv upāghrāya kuśalaṃ paryapṛcchata
09,033.014a tau cainaṃ vidhivad rājan pūjayām āsatur gurum
09,033.014c brahmāṇam iva deveśam indropendrau mudā yutau
09,033.015a tato 'bravīd dharmasuto rauhiṇeyam ariṃdamam
09,033.015c idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata
09,033.016a teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ
09,033.016c nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ
09,033.017a sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ
09,033.017c divīva nakṣatragaṇaiḥ parikīrṇo niśākaraḥ
09,033.018a tatas tayoḥ saṃnipātas tumulo romaharṣaṇaḥ
09,033.018c āsīd antakaro rājan vairasya tava putrayoḥ
09,034.001 janamejaya uvāca
09,034.001a pūrvam eva yadā rāmas tasmin yuddha upasthite
09,034.001c āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ
09,034.002a sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava
09,034.002c na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam
09,034.003a evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ
09,034.003c tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi
09,034.004a ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ
09,034.004c kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hy asi sattama
09,034.005 vaiśaṃpāyana uvāca
09,034.005a upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu
09,034.005c preṣito dhṛtarāṣṭrasya samīpaṃ madhusūdanaḥ
09,034.005e śamaṃ prati mahābāho hitārthaṃ sarvadehinām
09,034.006a sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca
09,034.006c uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ
09,034.006e na ca tat kṛtavān rājā yathākhyātaṃ hi te purā
09,034.007a anavāpya śamaṃ tatra kṛṣṇaḥ puruṣasattamaḥ
09,034.007c āgacchata mahābāhur upaplavyaṃ janādhipa
09,034.008a tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭravisarjitaḥ
09,034.008b*0210_01 ājagāma naravyāghraḥ pāṇḍavānām anīkinīm
09,034.008c akriyāyāṃ naravyāghra pāṇḍavān idam abravīt
09,034.008d*0211_01 yathoktaṃ ca yathāvṛttam uktvā pāṇḍavam abravīt
09,034.009a na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ
09,034.009c nirgacchadhvaṃ pāṇḍaveyāḥ puṣyeṇa sahitā mayā
09,034.010a tato vibhajyamāneṣu baleṣu balināṃ varaḥ
09,034.010c provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ
09,034.011a teṣām api mahābāho sāhāyyaṃ madhusūdana
09,034.011c kriyatām iti tat kṛṣṇo nāsya cakre vacas tadā
09,034.011d*0212_01 dhīmān arivināśāya kṛtaṃ sarvaṃ sadā hariḥ
09,034.011d*0212_02 sasmāra sa tadā tatra idaṃ tatra punaḥ punaḥ
09,034.012a tato manyuparītātmā jagāma yadunandanaḥ
09,034.012c tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ
09,034.012e maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ
09,034.013a āśrayām āsa bhojas tu duryodhanam ariṃdamaḥ
09,034.013c yuyudhānena sahito vāsudevas tu pāṇḍavān
09,034.014a rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ
09,034.014c pāṇḍaveyān puraskṛtya yayāv abhimukhaḥ kurūn
09,034.015a gacchann eva pathisthas tu rāmaḥ preṣyān uvāca ha
09,034.015c saṃbhārāṃs tīrthayātrāyāṃ sarvopakaraṇāni ca
09,034.015e ānayadhvaṃ dvārakāyā agnīn vai yājakāṃs tathā
09,034.016a suvarṇaṃ rajataṃ caiva dhenūr vāsāṃsi vājinaḥ
09,034.016c kuñjarāṃś ca rathāṃś caiva kharoṣṭraṃ vāhanāni ca
09,034.016e kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam
09,034.017a pratisrotaḥ sarasvatyā gacchadhvaṃ śīghragāminaḥ
09,034.017c ṛtvijaś cānayadhvaṃ vai śataśaś ca dvijarṣabhān
09,034.018a evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ
09,034.018c tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā
09,034.018e sarasvatīṃ pratisrotaḥ samudrād abhijagmivān
09,034.018f*0213_01 rāmo yadūttamaḥ śrīmāṃs tīrthayātrām anusmaran
09,034.019a ṛtvigbhiś ca suhṛdbhiś ca tathānyair dvijasattamaiḥ
09,034.019c rathair gajais tathāśvaiś ca preṣyaiś ca bharatarṣabha
09,034.019e gokharoṣṭraprayuktaiś ca yānaiś ca bahubhir vṛtaḥ
09,034.020a śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām
09,034.020c tāni yānāni deśeṣu pratīkṣyante sma bhārata
09,034.020e bubhukṣitānām arthāya kḷptam annaṃ samantataḥ
09,034.020f*0214_01 deśe deśe tu deyāni dānāni vividhāni ca
09,034.020f*0214_02 arcāyai cārthināṃ rājan klṛptāni bahuśas tathā
09,034.021a yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā
09,034.021c tasya tasya tu tatraivam upajahrus tadā nṛpa
09,034.022a tatra sthitā narā rājan rauhiṇeyasya śāsanāt
09,034.022c bhakṣyapeyasya kurvanti rāśīṃs tatra samantataḥ
09,034.023a vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca
09,034.023c pūjārthaṃ tatra kḷptāni viprāṇāṃ sukham icchatām
09,034.024a yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata
09,034.024c tatra tatra tu tasyaiva sarvaṃ kḷptam adṛśyata
09,034.025a yathāsukhaṃ janaḥ sarvas tiṣṭhate yāti vā tadā
09,034.025c yātukāmasya yānāni pānāni tṛṣitasya ca
09,034.026a bubhukṣitasya cānnāni svādūni bharatarṣabha
09,034.026c upajahrur narās tatra vastrāṇy ābharaṇāni ca
09,034.027a sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ
09,034.027c svargopamas tadā vīra narāṇāṃ tatra gacchatām
09,034.028a nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ
09,034.028c vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ
09,034.028e nānādrumalatopeto nānāratnavibhūṣitaḥ
09,034.029a tato mahātmā niyame sthitātmā; puṇyeṣu tīrtheṣu vasūni rājan
09,034.029c dadau dvijebhyaḥ kratudakṣiṇāś ca; yadupravīro halabhṛt pratītaḥ
09,034.030a dogdhrīś ca dhenūś ca sahasraśo vai; suvāsasaḥ kāñcanabaddhaśṛṅgīḥ
09,034.030c hayāṃś ca nānāvidhadeśajātān; yānāni dāsīś ca tathā dvijebhyaḥ
09,034.031a ratnāni muktāmaṇividrumaṃ ca; śṛṅgīsuvarṇaṃ rajataṃ ca śubhram
09,034.031c ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ; dadau dvijātipravareṣu rāmaḥ
09,034.032a evaṃ sa vittaṃ pradadau mahātmā; sarasvatītīrthavareṣu bhūri
09,034.032c yayau krameṇāpratimaprabhāvas; tataḥ kurukṣetram udāravṛttaḥ
09,034.033 janamejaya uvāca
09,034.033a sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me
09,034.033c phalaṃ ca dvipadāṃ śreṣṭha karmanirvṛttim eva ca
09,034.034a yathākramaṃ ca bhagavaṃs tīrthānām anupūrvaśaḥ
09,034.034c brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me
09,034.035 vaiśaṃpāyana uvāca
09,034.035a tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ
09,034.035c mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ
09,034.036a pūrvaṃ mahārāja yadupravīra; ṛtviksuhṛdvipragaṇaiś ca sārdham
09,034.036c puṇyaṃ prabhāsaṃ samupājagāma; yatroḍurāḍ yakṣmaṇā kliśyamānaḥ
09,034.037a vimuktaśāpaḥ punar āpya tejaḥ; sarvaṃ jagad bhāsayate narendra
09,034.037c evaṃ tu tīrthapravaraṃ pṛthivyāṃ; prabhāsanāt tasya tataḥ prabhāsaḥ
09,034.038 janamejaya uvāca
09,034.038a kimarthaṃ bhagavān somo yakṣmaṇā samagṛhyata
09,034.038c kathaṃ ca tīrthapravare tasmiṃś candro nyamajjata
09,034.039a katham āplutya tasmiṃs tu punar āpyāyitaḥ śaśī
09,034.039c etan me sarvam ācakṣva vistareṇa mahāmune
09,034.040 vaiśaṃpāyana uvāca
09,034.040a dakṣasya tanayā yās tāḥ prādurāsan viśāṃ pate
09,034.040c sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau
09,034.041a nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata
09,034.041c patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ
09,034.042a tās tu sarvā viśālākṣyo rūpeṇāpratimā bhuvi
09,034.042c atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā
09,034.043a tatas tasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ
09,034.043c sāsya hṛdyā babhūvātha tasmāt tāṃ bubhuje sadā
09,034.044a purā hi somo rājendra rohiṇyām avasac ciram
09,034.044c tato 'sya kupitāny āsan nakṣatrāṇi mahātmanaḥ
09,034.045a tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ
09,034.045c somo vasati nāsmāsu rohiṇīṃ bhajate sadā
09,034.046a tā vayaṃ sahitāḥ sarvās tvatsakāśe prajeśvara
09,034.046b*0215_01 saṃprāptāḥ paribhūtāḥ smo gatir bhava pitaḥ svayam
09,034.046c vatsyāmo niyatāhārās tapaścaraṇatatparāḥ
09,034.047a śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt
09,034.047c samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet
09,034.048a tāś ca sarvābravīd dakṣo gacchadhvaṃ somam antikāt
09,034.048c samaṃ vatsyati sarvāsu candramā mama śāsanāt
09,034.049a visṛṣṭās tās tadā jagmuḥ śītāṃśubhavanaṃ tadā
09,034.049c tathāpi somo bhagavān punar eva mahīpate
09,034.049e rohiṇīṃ nivasaty eva prīyamāṇo muhur muhuḥ
09,034.050a tatas tāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan
09,034.050c tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame
09,034.050e somo vasati nāsmāsu nākarod vacanaṃ tava
09,034.051a tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt
09,034.051c samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana
09,034.052a anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī
09,034.052c rohiṇyā sārdham avasat tatas tāḥ kupitāḥ punaḥ
09,034.053a gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā
09,034.053c somo vasati nāsmāsu tasmān naḥ śaraṇaṃ bhava
09,034.054a rohiṇyām eva bhagavan sadā vasati candramāḥ
09,034.054b*0216_01 na tvadvaco gaṇayati nāsmāsu sneham icchati
09,034.054c tasmān nas trāhi sarvā vai yathā naḥ soma āviśet
09,034.055a tac chrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate
09,034.055c sasarja roṣāt somāya sa coḍupatim āviśat
09,034.056a sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī
09,034.056c yatnaṃ cāpy akarod rājan mokṣārthaṃ tasya yakṣmaṇaḥ
09,034.057a iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ
09,034.057c na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata
09,034.058a kṣīyamāṇe tataḥ some oṣadhyo na prajajñire
09,034.058c nirāsvādarasāḥ sarvā hatavīryāś ca sarvaśaḥ
09,034.059a oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ
09,034.059c kṛśāś cāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare
09,034.060a tato devāḥ samāgamya somam ūcur mahīpate
09,034.060c kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate
09,034.061a kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam
09,034.061c śrutvā tu vacanaṃ tvatto vidhāsyāmas tato vayam
09,034.062a evam uktaḥ pratyuvāca sarvāṃs tāñ śaśalakṣaṇaḥ
09,034.062c śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ
09,034.063a devās tasya vacaḥ śrutvā gatvā dakṣam athābruvan
09,034.063c prasīda bhagavan some śāpaś caiṣa nivartyatām
09,034.064a asau hi candramāḥ kṣīṇaḥ kiṃciccheṣo hi lakṣyate
09,034.064c kṣayāc caivāsya deveśa prajāś cāpi gatāḥ kṣayam
09,034.065a vīrudoṣadhayaś caiva bījāni vividhāni ca
09,034.065b*0217_01 teṣāṃ kṣaye kṣayo 'smākaṃ vināsmābhir jagac ca kim
09,034.065c tathā vayaṃ lokaguro prasādaṃ kartum arhasi
09,034.066a evam uktas tadā cintya prāha vākyaṃ prajāpatiḥ
09,034.066c naitac chakyaṃ mama vaco vyāvartayitum anyathā
09,034.066e hetunā tu mahābhāgā nivartiṣyati kena cit
09,034.067a samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ
09,034.067c sarasvatyā vare tīrthe unmajjañ śaśalakṣaṇaḥ
09,034.067e punar vardhiṣyate devās tad vai satyaṃ vaco mama
09,034.068a māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati
09,034.068c māsārdhaṃ ca sadā vṛddhiṃ satyam etad vaco mama
09,034.068d*0218_01 samudraṃ paścimaṃ gatvā sarasvatyabdhisaṃgamam
09,034.068d*0218_02 ārādhayatu deveśaṃ tataḥ kāntim avāpsyati
09,034.069a sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt
09,034.069c prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha
09,034.070a amāvāsyāṃ mahātejās tatronmajjan mahādyutiḥ
09,034.070c lokān prabhāsayām āsa śītāṃśutvam avāpa ca
09,034.071a devāś ca sarve rājendra prabhāsaṃ prāpya puṣkalam
09,034.071c somena sahitā bhūtvā dakṣasya pramukhe 'bhavan
09,034.072a tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ
09,034.072c somaṃ ca bhagavān prīto bhūyo vacanam abravīt
09,034.073a māvamaṃsthāḥ striyaḥ putra mā ca viprān kadā cana
09,034.073c gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama
09,034.074a sa visṛṣṭo mahārāja jagāmātha svam ālayam
09,034.074c prajāś ca muditā bhūtvā bhojane ca yathā purā
09,034.075a etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ
09,034.075c prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hy abhūt
09,034.076a amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ
09,034.076c snātvā hy āpyāyate śrīmān prabhāse tīrtha uttame
09,034.077a ataś cainaṃ prajānanti prabhāsam iti bhūmipa
09,034.077c prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ
09,034.077d*0219_01 lokān prabhāsayām āsa pupoṣa ca vapus tathā
09,034.077d*0219_02 tatra snātvā halī rāmo dattvā prīto 'tha dakṣiṇām
09,034.078a tatas tu camasodbhedam acyutas tv agamad balī
09,034.078c camasodbheda ity evaṃ yaṃ janāḥ kathayanty uta
09,034.079a tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ
09,034.079c uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā
09,034.080a udapānam athāgacchat tvarāvān keśavāgrajaḥ
09,034.080c ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam
09,034.081a snigdhatvād oṣadhīnāṃ ca bhūmeś ca janamejaya
09,034.081c jānanti siddhā rājendra naṣṭām api sarasvatīm
09,035.001 vaiśaṃpāyana uvāca
09,035.001a tasmān nadīgataṃ cāpi udapānaṃ yaśasvinaḥ
09,035.001c tritasya ca mahārāja jagāmātha halāyudhaḥ
09,035.002a tatra dattvā bahu dravyaṃ pūjayitvā tathā dvijān
09,035.002c upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ
09,035.003a tatra dharmaparo hy āsīt tritaḥ sa sumahātapāḥ
09,035.003c kūpe ca vasatā tena somaḥ pīto mahātmanā
09,035.004a tatra cainaṃ samutsṛjya bhrātarau jagmatur gṛhān
09,035.004c tatas tau vai śaśāpātha trito brāhmaṇasattamaḥ
09,035.005 janamejaya uvāca
09,035.005a udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ
09,035.005c patitaḥ kiṃ ca saṃtyakto bhrātṛbhyāṃ dvijasattamaḥ
09,035.006a kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān
09,035.006b*0220_01 kathaṃ ca yājayām āsa papau somaṃ ca vai katham
09,035.006c etad ācakṣva me brahman yadi śrāvyaṃ hi manyase
09,035.007 vaiśaṃpāyana uvāca
09,035.007a āsan pūrvayuge rājan munayo bhrātaras trayaḥ
09,035.007c ekataś ca dvitaś caiva tritaś cādityasaṃnibhāḥ
09,035.008a sarve prajāpatisamāḥ prajāvantas tathaiva ca
09,035.008c brahmalokajitaḥ sarve tapasā brahmavādinaḥ
09,035.009a teṣāṃ tu tapasā prīto niyamena damena ca
09,035.009c abhavad gautamo nityaṃ pitā dharmarataḥ sadā
09,035.010a sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca
09,035.010c jagāma bhagavān sthānam anurūpam ivātmanaḥ
09,035.011a rājānas tasya ye pūrve yājyā hy āsan mahātmanaḥ
09,035.011c te sarve svargate tasmiṃs tasya putrān apūjayan
09,035.012a teṣāṃ tu karmaṇā rājaṃs tathaivādhyayanena ca
09,035.012c tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā
09,035.013a taṃ sma sarve mahābhāgā munayaḥ puṇyalakṣaṇāḥ
09,035.013c apūjayan mahābhāgaṃ tathā vidvattayaiva tu
09,035.014a kadā cid dhi tato rājan bhrātarāv ekatadvitau
09,035.014c yajñārthaṃ cakratuś cittaṃ dhanārthaṃ ca viśeṣataḥ
09,035.015a tayoś cintā samabhavat tritaṃ gṛhya paraṃtapa
09,035.015c yājyān sarvān upādāya pratigṛhya paśūṃs tataḥ
09,035.016a somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam
09,035.016c cakruś caiva mahārāja bhrātaras traya eva ha
09,035.016d*0221_01 tathā te samayaṃ kṛtvā gṛhān niṣkramya pārthiva
09,035.017a tathā tu te parikramya yājyān sarvān paśūn prati
09,035.017c yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn
09,035.018a yājyena karmaṇā tena pratigṛhya vidhānataḥ
09,035.018c prācīṃ diśaṃ mahātmāna ājagmus te maharṣayaḥ
09,035.019a tritas teṣāṃ mahārāja purastād yāti hṛṣṭavat
09,035.019c ekataś ca dvitaś caiva pṛṣṭhataḥ kālayan paśūn
09,035.020a tayoś cintā samabhavad dṛṣṭvā paśugaṇaṃ mahat
09,035.020c kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam
09,035.021a tāv anyonyaṃ samābhāṣya ekataś ca dvitaś ca ha
09,035.021c yad ūcatur mithaḥ pāpau tan nibodha janeśvara
09,035.022a trito yajñeṣu kuśalas trito vedeṣu niṣṭhitaḥ
09,035.022c anyās trito bahutarā gāvaḥ samupalapsyate
09,035.023a tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe
09,035.023c trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ
09,035.024a teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat
09,035.024c tathā kūpo 'vidūre 'bhūt sarasvatyās taṭe mahān
09,035.025a atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ
09,035.025c tadbhayād apasarpan vai tasmin kūpe papāta ha
09,035.025e agādhe sumahāghore sarvabhūtabhayaṃkare
09,035.026a tritas tato mahābhāgaḥ kūpastho munisattamaḥ
09,035.026c ārtanādaṃ tataś cakre tau tu śuśruvatur munī
09,035.027a taṃ jñātvā patitaṃ kūpe bhrātarāv ekatadvitau
09,035.027c vṛkatrāsāc ca lobhāc ca samutsṛjya prajagmatuḥ
09,035.028a bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ
09,035.028c udapāne mahārāja nirjale pāṃsusaṃvṛte
09,035.029a trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte
09,035.029c nimagnaṃ bharataśreṣṭha pāpakṛn narake yathā
09,035.030a buddhyā hy agaṇayat prājño mṛtyor bhīto hy asomapaḥ
09,035.030c somaḥ kathaṃ nu pātavya ihasthena mayā bhavet
09,035.031a sa evam anusaṃcintya tasmin kūpe mahātapāḥ
09,035.031c dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā
09,035.032a pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ
09,035.032c agnīn saṃkalpayām āsa hotre cātmānam eva ca
09,035.033a tatas tāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ
09,035.033c ṛco yajūṃṣi sāmāni manasā cintayan muniḥ
09,035.033e grāvāṇaḥ śarkarāḥ kṛtvā pracakre 'bhiṣavaṃ nṛpa
09,035.034a ājyaṃ ca salilaṃ cakre bhāgāṃś ca tridivaukasām
09,035.034c somasyābhiṣavaṃ kṛtvā cakāra tumulaṃ dhvanim
09,035.035a sa cāviśad divaṃ rājan svaraḥ śaikṣas tritasya vai
09,035.035c samavāpa ca taṃ yajñaṃ yathoktaṃ brahmavādibhiḥ
09,035.036a vartamāne tathā yajñe tritasya sumahātmanaḥ
09,035.036c āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate
09,035.037a tataḥ sutumulaṃ śabdaṃ śuśrāvātha bṛhaspatiḥ
09,035.037c śrutvā caivābravīd devān sarvān devapurohitaḥ
09,035.038a tritasya vartate yajñas tatra gacchāmahe surāḥ
09,035.038c sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ
09,035.039a tac chrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ
09,035.039c prayayus tatra yatrāsau tritayajñaḥ pravartate
09,035.040a te tatra gatvā vibudhās taṃ kūpaṃ yatra sa tritaḥ
09,035.040c dadṛśus taṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu
09,035.041a dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam
09,035.041c ūcuś cātha mahābhāgaṃ prāptā bhāgārthino vayam
09,035.042a athābravīd ṛṣir devān paśyadhvaṃ māṃ divaukasaḥ
09,035.042c asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam
09,035.043a tatas trito mahārāja bhāgāṃs teṣāṃ yathāvidhi
09,035.043c mantrayuktān samadadāt te ca prītās tadābhavan
09,035.044a tato yathāvidhi prāptān bhāgān prāpya divaukasaḥ
09,035.044c prītātmāno dadus tasmai varān yān manasecchati
09,035.045a sa tu vavre varaṃ devāṃs trātum arhatha mām itaḥ
09,035.045c yaś cehopaspṛśet kūpe sa somapagatiṃ labhet
09,035.046a tatra cormimatī rājann utpapāta sarasvatī
09,035.046b*0222_01 ājagāma drutaṃ prītā tasmin kūpe sarasvatī
09,035.046c tayotkṣiptas tritas tasthau pūjayaṃs tridivaukasaḥ
09,035.047a tatheti coktvā vibudhā jagmū rājan yathāgatam
09,035.047c tritaś cāpy agamat prītaḥ svam eva nilayaṃ tadā
09,035.048a kruddhaḥ sa tu samāsādya tāv ṛṣī bhrātarau tadā
09,035.048c uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ
09,035.049a paśulubdhau yuvāṃ yasmān mām utsṛjya pradhāvitau
09,035.049c tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇām abhitaś carau
09,035.050a bhavitārau mayā śaptau pāpenānena karmaṇā
09,035.050c prasavaś caiva yuvayor golāṅgūlarkṣavānarāḥ
09,035.051a ity ukte tu tadā tena kṣaṇād eva viśāṃ pate
09,035.051c tathābhūtāv adṛśyetāṃ vacanāt satyavādinaḥ
09,035.052a tatrāpy amitavikrāntaḥ spṛṣṭvā toyaṃ halāyudhaḥ
09,035.052c dattvā ca vividhān dāyān pūjayitvā ca vai dvijān
09,035.053a udapānaṃ ca taṃ dṛṣṭvā praśasya ca punaḥ punaḥ
09,035.053c nadīgatam adīnātmā prāpto vinaśanaṃ tadā
09,036.001 vaiśaṃpāyana uvāca
09,036.001a tato vinaśanaṃ rājann ājagāma halāyudhaḥ
09,036.001c śūdrābhīrān prati dveṣād yatra naṣṭā sarasvatī
09,036.002a yasmāt sā bharataśreṣṭha dveṣān naṣṭā sarasvatī
09,036.002c tasmāt tad ṛṣayo nityaṃ prāhur vinaśaneti ha
09,036.003a tac cāpy upaspṛśya balaḥ sarasvatyāṃ mahābalaḥ
09,036.003c subhūmikaṃ tato 'gacchat sarasvatyās taṭe vare
09,036.004a tatra cāpsarasaḥ śubhrā nityakālam atandritāḥ
09,036.004c krīḍābhir vimalābhiś ca krīḍanti vimalānanāḥ
09,036.005a tatra devāḥ sagandharvā māsi māsi janeśvara
09,036.005c abhigacchanti tat tīrthaṃ puṇyaṃ brāhmaṇasevitam
09,036.006a tatrādṛśyanta gandharvās tathaivāpsarasāṃ gaṇāḥ
09,036.006c sametya sahitā rājan yathāprāptaṃ yathāsukham
09,036.007a tatra modanti devāś ca pitaraś ca savīrudhaḥ
09,036.007c puṇyaiḥ puṣpaiḥ sadā divyaiḥ kīryamāṇāḥ punaḥ punaḥ
09,036.008a ākrīḍabhūmiḥ sā rājaṃs tāsām apsarasāṃ śubhā
09,036.008c subhūmiketi vikhyātā sarasvatyās taṭe vare
09,036.009a tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ
09,036.009c śrutvā gītaṃ ca tad divyaṃ vāditrāṇāṃ ca niḥsvanam
09,036.010a chāyāś ca vipulā dṛṣṭvā devagandharvarakṣasām
09,036.010c gandharvāṇāṃ tatas tīrtham āgacchad rohiṇīsutaḥ
09,036.011a viśvāvasumukhās tatra gandharvās tapasānvitāḥ
09,036.011c nṛttavāditragītaṃ ca kurvanti sumanoramam
09,036.012a tatra dattvā haladharo viprebhyo vividhaṃ vasu
09,036.012c ajāvikaṃ gokharoṣṭraṃ suvarṇaṃ rajataṃ tathā
09,036.013a bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ
09,036.013c prayayau sahito vipraiḥ stūyamānaś ca mādhavaḥ
09,036.014a tasmād gandharvatīrthāc ca mahābāhur ariṃdamaḥ
09,036.014c gargasroto mahātīrtham ājagāmaikakuṇḍalī
09,036.015a yatra gargeṇa vṛddhena tapasā bhāvitātmanā
09,036.015c kālajñānagatiś caiva jyotiṣāṃ ca vyatikramaḥ
09,036.016a utpātā dāruṇāś caiva śubhāś ca janamejaya
09,036.016c sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā
09,036.016e tasya nāmnā ca tat tīrthaṃ gargasrota iti smṛtam
09,036.017a tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa
09,036.017c upāsāṃ cakrire nityaṃ kālajñānaṃ prati prabho
09,036.018a tatra gatvā mahārāja balaḥ śvetānulepanaḥ
09,036.018c vidhivad dhi dhanaṃ dattvā munīnāṃ bhāvitātmanām
09,036.019a uccāvacāṃs tathā bhakṣyān dvijebhyo vipradāya saḥ
09,036.019c nīlavāsās tato 'gacchac chaṅkhatīrthaṃ mahāyaśāḥ
09,036.020a tatrāpaśyan mahāśaṅkhaṃ mahāmerum ivocchritam
09,036.020c śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam
09,036.020e sarasvatyās taṭe jātaṃ nagaṃ tāladhvajo balī
09,036.021a yakṣā vidyādharāś caiva rākṣasāś cāmitaujasaḥ
09,036.021c piśācāś cāmitabalā yatra siddhāḥ sahasraśaḥ
09,036.022a te sarve hy aśanaṃ tyaktvā phalaṃ tasya vanaspateḥ
09,036.022c vrataiś ca niyamaiś caiva kāle kāle sma bhuñjate
09,036.023a prāptaiś ca niyamais tais tair vicarantaḥ pṛthak pṛthak
09,036.023c adṛśyamānā manujair vyacaran puruṣarṣabha
09,036.024a evaṃ khyāto narapate loke 'smin sa vanaspatiḥ
09,036.024c tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam
09,036.025a tasmiṃś ca yaduśārdūlo dattvā tīrthe yaśasvinām
09,036.025c tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca
09,036.026a pūjayitvā dvijāṃś caiva pūjitaś ca tapodhanaiḥ
09,036.026c puṇyaṃ dvaitavanaṃ rājann ājagāma halāyudhaḥ
09,036.027a tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ
09,036.027c āplutya salile cāpi pūjayām āsa vai dvijān
09,036.028a tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān
09,036.028c tataḥ prāyād balo rājan dakṣiṇena sarasvatīm
09,036.029a gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ
09,036.029c dharmātmā nāgadhanvānaṃ tīrtham āgamad acyutaḥ
09,036.030a yatra pannagarājasya vāsukeḥ saṃniveśanam
09,036.030c mahādyuter mahārāja bahubhiḥ pannagair vṛtam
09,036.030e yatrāsann ṛṣayaḥ siddhāḥ sahasrāṇi caturdaśa
09,036.031a yatra devāḥ samāgamya vāsukiṃ pannagottamam
09,036.031c sarvapannagarājānam abhyaṣiñcan yathāvidhi
09,036.031e pannagebhyo bhayaṃ tatra vidyate na sma kaurava
09,036.032a tatrāpi vidhivad dattvā viprebhyo ratnasaṃcayān
09,036.032c prāyāt prācīṃ diśaṃ rājan dīpyamānaḥ svatejasā
09,036.032d*0223_01 tasyāṃ diśi vicitrāṇi tīrthāni paramāṇi ca
09,036.033a āplutya bahuśo hṛṣṭas teṣu tīrtheṣu lāṅgalī
09,036.033c dattvā vasu dvijātibhyo jagāmāti tapasvinaḥ
09,036.034a tatrasthān ṛṣisaṃghāṃs tān abhivādya halāyudhaḥ
09,036.034c tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat
09,036.035a yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī
09,036.035b*0224_01 **** **** tathā tīrthāny anekaśaḥ
09,036.035b*0224_02 sahasraśatasaṃkhyāni prathitāni pade pade
09,036.035b*0224_03 āplutya teṣu tīrtheṣu yathoktaṃ tatra carṣibhiḥ
09,036.035b*0224_04 kṛtvopavāsaniyamaṃ dattvā dānāni bhūriśaḥ
09,036.035b*0224_05 abhivādya munīṃs tāṃs tu tatra tīrthanivāsinaḥ
09,036.035b*0224_06 uddiṣṭamārgaḥ prayayau yatra bhūyaḥ sarasvatī
09,036.035b*0224_07 prāṅmukhaṃ vai nivavṛte vṛṣṭir vātahatā yathā
09,036.035c ṛṣīṇāṃ naimiṣeyāṇām avekṣārthaṃ mahātmanām
09,036.036a nivṛttāṃ tāṃ saricchreṣṭhāṃ tatra dṛṣṭvā tu lāṅgalī
09,036.036c babhūva vismito rājan balaḥ śvetānulepanaḥ
09,036.037 janamejaya uvāca
09,036.037a kasmāt sarasvatī brahman nivṛttā prāṅmukhī tataḥ
09,036.037c vyākhyātum etad icchāmi sarvam adhvaryusattama
09,036.038a kasmiṃś ca kāraṇe tatra vismito yadunandanaḥ
09,036.038c vinivṛttā saricchreṣṭhā katham etad dvijottama
09,036.039 vaiśaṃpāyana uvāca
09,036.039a pūrvaṃ kṛtayuge rājan naimiṣeyās tapasvinaḥ
09,036.039b*0225_01 dvādaśaṃ vārṣikaṃ satraṃ samupāsanyatavratāḥ
09,036.039b*0226_01 sāyaṃprātarvrataparā naktasaṃbhojanāḥ pare
09,036.039b*0226_02 pañcāgnitapaso grīṣme varṣāsv ākāśaśāyinaḥ
09,036.039b*0226_03 tṛṇāśinas tathā cānye mārgaśāyina eva ca
09,036.039b*0226_04 kaṇṭakapravare ghore svaptāro bhūmiśāyinaḥ
09,036.039c vartamāne subahule satre dvādaśavārṣike
09,036.039e ṛṣayo bahavo rājaṃs tatra saṃpratipedire
09,036.040a uṣitvā ca mahābhāgās tasmin satre yathāvidhi
09,036.040c nivṛtte naimiṣeye vai satre dvādaśavārṣike
09,036.040e ājagmur ṛṣayas tatra bahavas tīrthakāraṇāt
09,036.041a ṛṣīṇāṃ bahulatvāt tu sarasvatyā viśāṃ pate
09,036.041c tīrthāni nagarāyante kūle vai dakṣiṇe tadā
09,036.042a samantapañcakaṃ yāvat tāvat te dvijasattamāḥ
09,036.042c tīrthalobhān naravyāghra nadyās tīraṃ samāśritāḥ
09,036.043a juhvatāṃ tatra teṣāṃ tu munīnāṃ bhāvitātmanām
09,036.043c svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ
09,036.044a agnihotrais tatas teṣāṃ hūyamānair mahātmanām
09,036.044c aśobhata saricchreṣṭhā dīpyamānaiḥ samantataḥ
09,036.045a vālakhilyā mahārāja aśmakuṭṭāś ca tāpasāḥ
09,036.045c dantolūkhalinaś cānye saṃprakṣālās tathāpare
09,036.046a vāyubhakṣā jalāhārāḥ parṇabhakṣāś ca tāpasāḥ
09,036.046b*0227_01 kaṇadhūmabhujaś cānye tathā māsopavāsinaḥ
09,036.046b*0227_02 sarvatithyupavāsāś ca tathā hy anye sahasraśaḥ
09,036.046b*0227_03 bhūmipātrabhujaś cānye tathā bhūmibhujo 'pi hi
09,036.046b*0227_04 āvasathyāgniniratās tretāgniniratās tathā
09,036.046b*0227_05 vighasābhyāśinas tīvrās tathānye mitabhojanāḥ
09,036.046c nānāniyamayuktāś ca tathā sthaṇḍilaśāyinaḥ
09,036.047a āsan vai munayas tatra sarasvatyāḥ samīpataḥ
09,036.047c śobhayantaḥ saricchreṣṭhāṃ gaṅgām iva divaukasaḥ
09,036.048a tataḥ paścāt samāpetur ṛṣayaḥ satrayājinaḥ
09,036.048c te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ
09,036.049a tato yajñopavītais te tat tīrthaṃ nirmimāya vai
09,036.049c juhuvuś cāgnihotrāṇi cakruś ca vividhāḥ kriyāḥ
09,036.050a tatas tam ṛṣisaṃghātaṃ nirāśaṃ cintayānvitam
09,036.050c darśayām āsa rājendra teṣām arthe sarasvatī
09,036.051a tataḥ kuñjān bahūn kṛtvā saṃnivṛttā saridvarā
09,036.051c ṛṣīṇāṃ puṇyatapasāṃ kāruṇyāj janamejaya
09,036.052a tato nivṛtya rājendra teṣām arthe sarasvatī
09,036.052c bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā
09,036.053a amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmy aham
09,036.053c ity adbhutaṃ mahac cakre tato rājan mahānadī
09,036.053d*0228_01 tatraiva kuñjamadhye tu sā jagāma sarasvatī
09,036.053d*0229_01 yathāgataṃ puṇyajalā kurukṣetraṃ praviśya ha
09,036.054a evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ
09,036.054c kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ
09,036.055a tatra kuñjān bahūn dṛṣṭvā saṃnivṛttāṃ ca tāṃ nadīm
09,036.055c babhūva vismayas tatra rāmasyātha mahātmanaḥ
09,036.056a upaspṛśya tu tatrāpi vidhivad yadunandanaḥ
09,036.056c dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca
09,036.056e bhakṣyaṃ peyaṃ ca vividhaṃ brāhmaṇān pratyapādayat
09,036.057a tataḥ prāyād balo rājan pūjyamāno dvijātibhiḥ
09,036.057c sarasvatītīrthavaraṃ nānādvijagaṇāyutam
09,036.057d*0230_01 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam
09,036.058a badareṅgudakāśmaryaplakṣāśvatthavibhītakaiḥ
09,036.058c panasaiś ca palāśaiś ca karīraiḥ pīlubhis tathā
09,036.058d*0231_01 sālais tālais tamālaiś ca kakubhaiś ca saketakaiḥ
09,036.059a sarasvatītīraruhair bandhanaiḥ syandanais tathā
09,036.059c parūṣakavanaiś caiva bilvair āmrātakais tathā
09,036.060a atimuktakaṣaṇḍaiś ca pārijātaiś ca śobhitam
09,036.060c kadalīvanabhūyiṣṭham iṣṭaṃ kāntaṃ manoramam
09,036.061a vāyvambuphalaparṇādair dantolūkhalikair api
09,036.061c tathāśmakuṭṭair vāneyair munibhir bahubhir vṛtam
09,036.062a svādhyāyaghoṣasaṃghuṣṭaṃ mṛgayūthaśatākulam
09,036.062c ahiṃsrair dharmaparamair nṛbhir atyantasevitam
09,036.063a saptasārasvataṃ tīrtham ājagāma halāyudhaḥ
09,036.063c yatra maṅkaṇakaḥ siddhas tapas tepe mahāmuniḥ
09,037.001 janamejaya uvāca
09,037.001a saptasārasvataṃ kasmāt kaś ca maṅkaṇako muniḥ
09,037.001c kathaṃ siddhaś ca bhagavān kaś cāsya niyamo 'bhavat
09,037.002a kasya vaṃśe samutpannaḥ kiṃ cādhītaṃ dvijottama
09,037.002c etad icchāmy ahaṃ śrotuṃ vidhivad dvijasattama
09,037.003 vaiśaṃpāyana uvāca
09,037.003a rājan sapta sarasvatyo yābhir vyāptam idaṃ jagat
09,037.003c āhūtā balavadbhir hi tatra tatra sarasvatī
09,037.004a suprabhā kāñcanākṣī ca viśālā mānasahradā
09,037.004c sarasvatī oghavatī suveṇur vimalodakā
09,037.005a pitāmahasya mahato vartamāne mahītale
09,037.005c vitate yajñavāṭe vai sameteṣu dvijātiṣu
09,037.006a puṇyāhaghoṣair vimalair vedānāṃ ninadais tathā
09,037.006c deveṣu caiva vyagreṣu tasmin yajñavidhau tadā
09,037.007a tatra caiva mahārāja dīkṣite prapitāmahe
09,037.007c yajatas tatra satreṇa sarvakāmasamṛddhinā
09,037.008a manasā cintitā hy arthā dharmārthakuśalais tadā
09,037.008c upatiṣṭhanti rājendra dvijātīṃs tatra tatra ha
09,037.009a jaguś ca tatra gandharvā nanṛtuś cāpsarogaṇāḥ
09,037.009c vāditrāṇi ca divyāni vādayām āsur añjasā
09,037.010a tasya yajñasya saṃpattyā tutuṣur devatā api
09,037.010c vismayaṃ paramaṃ jagmuḥ kim u mānuṣayonayaḥ
09,037.011a vartamāne tathā yajñe puṣkarasthe pitāmahe
09,037.011c abruvann ṛṣayo rājan nāyaṃ yajño mahāphalaḥ
09,037.011e na dṛśyate saricchreṣṭhā yasmād iha sarasvatī
09,037.012a tac chrutvā bhagavān prītaḥ sasmārātha sarasvatīm
09,037.012c pitāmahena yajatā āhūtā puṣkareṣu vai
09,037.012e suprabhā nāma rājendra nāmnā tatra sarasvatī
09,037.013a tāṃ dṛṣṭvā munayas tuṣṭā vegayuktāṃ sarasvatīm
09,037.013c pitāmahaṃ mānayantīṃ kratuṃ te bahu menire
09,037.014a evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī
09,037.014c pitāmahārthaṃ saṃbhūtā tuṣṭyarthaṃ ca manīṣiṇām
09,037.015a naimiṣe munayo rājan samāgamya samāsate
09,037.015c tatra citrāḥ kathā hy āsan vedaṃ prati janeśvara
09,037.016a tatra te munayo hy āsan nānāsvādhyāyavedinaḥ
09,037.016c te samāgamya munayaḥ sasmarur vai sarasvatīm
09,037.017a sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ
09,037.017c samāgatānāṃ rājendra sahāyārthaṃ mahātmanām
09,037.017e ājagāma mahābhāgā tatra puṇyā sarasvatī
09,037.018a naimiṣe kāñcanākṣī tu munīnāṃ satrayājinām
09,037.018c āgatā saritāṃ śreṣṭhā tatra bhārata pūjitā
09,037.019a gayasya yajamānasya gayeṣv eva mahākratum
09,037.019c āhūtā saritāṃ śreṣṭhā gayayajñe sarasvatī
09,037.020a viśālāṃ tu gayeṣv āhur ṛṣayaḥ saṃśitavratāḥ
09,037.020c sarit sā himavatpārśvāt prasūtā śīghragāminī
09,037.021a auddālakes tathā yajñe yajatas tatra bhārata
09,037.021c samete sarvataḥ sphīte munīnāṃ maṇḍale tadā
09,037.022a uttare kosalābhāge puṇye rājan mahātmanaḥ
09,037.022c auddālakena yajatā pūrvaṃ dhyātā sarasvatī
09,037.023a ājagāma saricchreṣṭhā taṃ deśam ṛṣikāraṇāt
09,037.023c pūjyamānā munigaṇair valkalājinasaṃvṛtaiḥ
09,037.023e manohradeti vikhyātā sā hi tair manasā hṛtā
09,037.024a suveṇur ṛṣabhadvīpe puṇye rājarṣisevite
09,037.024c kuroś ca yajamānasya kurukṣetre mahātmanaḥ
09,037.024e ājagāma mahābhāgā saricchreṣṭhā sarasvatī
09,037.025a oghavaty api rājendra vasiṣṭhena mahātmanā
09,037.025c samāhūtā kurukṣetre divyatoyā sarasvatī
09,037.026a dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī
09,037.026b*0232_01 suveṇur iti vikhyātā prasrutā śīghragāminī
09,037.026c vimalodā bhagavatī brahmaṇā yajatā punaḥ
09,037.026e samāhūtā yayau tatra puṇye haimavate girau
09,037.027a ekībhūtās tatas tās tu tasmiṃs tīrthe samāgatāḥ
09,037.027c saptasārasvataṃ tīrthaṃ tatas tat prathitaṃ bhuvi
09,037.028a iti sapta sarasvatyo nāmataḥ parikīrtitāḥ
09,037.028c saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam
09,037.029a śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ
09,037.029c āpagām avagāḍhasya rājan prakrīḍitaṃ mahat
09,037.030a dṛṣṭvā yadṛcchayā tatra striyam ambhasi bhārata
09,037.030c snāyantīṃ rucirāpāṅgīṃ digvāsasam aninditām
09,037.030e sarasvatyāṃ mahārāja caskande vīryam ambhasi
09,037.031a tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ
09,037.031b*0233_01 ṛṣiḥ paramadharmātmā tadā puruṣasattamaḥ
09,037.031c saptadhā pravibhāgaṃ tu kalaśasthaṃ jagāma ha
09,037.031e tatrarṣayaḥ sapta jātā jajñire marutāṃ gaṇāḥ
09,037.032a vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ
09,037.032c vāyujvālo vāyuretā vāyucakraś ca vīryavān
09,037.032e evam ete samutpannā marutāṃ janayiṣṇavaḥ
09,037.033a idam anyac ca rājendra śṛṇv āścaryataraṃ bhuvi
09,037.033c maharṣeś caritaṃ yādṛk triṣu lokeṣu viśrutam
09,037.034a purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam
09,037.034c kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat
09,037.034e sa vi śākarasaṃ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān
09,037.035a tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat
09,037.035c pranṛttam ubhayaṃ vīra tejasā tasya mohitam
09,037.036a brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ
09,037.036c vijñapto vai mahādeva ṛṣer arthe narādhipa
09,037.036e nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi
09,037.037a tato devo muniṃ dṛṣṭvā harṣāviṣṭam atīva ha
09,037.037c surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata
09,037.038a bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai
09,037.038c harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama
09,037.038e tapasvino dharmapathe sthitasya dvijasattama
09,037.039 ṛṣir uvāca
09,037.039a kiṃ na paśyasi me brahman karāc chākarasaṃ srutam
09,037.039c yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho
09,037.040a taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam
09,037.040c ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām
09,037.041a evam uktvā muniśreṣṭhaṃ mahādevena dhīmatā
09,037.041c aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'bhavat
09,037.042a tato bhasma kṣatād rājan nirgataṃ himasaṃnibham
09,037.042c tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ
09,037.042d*0234_01 mene devaṃ mahādevam idaṃ covāca vismitaḥ
09,037.042d*0235_01 uvāca pārvatīnātham indurekhāvataṃsakam
09,037.043 ṛṣir uvāca
09,037.043a nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat
09,037.043c surāsurasya jagato gatis tvam asi śūladhṛk
09,037.044a tvayā sṛṣṭam idaṃ viśvaṃ vadantīha manīṣiṇaḥ
09,037.044c tvām eva sarvaṃ viśati punar eva yugakṣaye
09,037.045a devair api na śakyas tvaṃ parijñātuṃ kuto mayā
09,037.045c tvayi sarve sma dṛśyante surā brahmādayo 'nagha
09,037.045c*0236_01 **** **** bhāvā ye jagati sthitāḥ
09,037.045c*0236_02 tvām upāsanta varadaṃ
09,037.046a sarvas tvam asi devānāṃ kartā kārayitā ca ha
09,037.046c tvatprasādāt surāḥ sarve modantīhākutobhayāḥ
09,037.046d*0237_01 tvaṃ prabhuḥ paramaiśvaryād adhikaṃ bhāsi śaṃkara
09,037.046d*0237_02 tvayi brahmā ca viṣṇuś ca lokān saṃdhārya tiṣṭhataḥ
09,037.046d*0237_03 tvanmūlaṃ ca jagat sarvaṃ tvadantaṃ ca maheśvara
09,037.046d*0237_04 tvayā hi vitatā lokā sapteme sarvasaṃbhava
09,037.046d*0237_05 sarvathā sarvabhūteśa tvām evārcanti daivatam
09,037.046d*0237_06 tvanmayaṃ hi jagat sarvaṃ bhūtaṃ sthāvarajaṅgamam
09,037.046d*0237_07 svargaṃ ca paramasthānaṃ nṛṇām abhyudayārthinām
09,037.046d*0237_08 dadāsi ca prasannas tvaṃ bhaktānāṃ parameśvara
09,037.046d*0237_09 anāvṛttipadaṃ nṝṇāṃ nityaṃ niḥśreyasārthinām
09,037.046d*0237_10 dadāsi karmiṇāṃ karma bhāvayan dhyānayogataḥ
09,037.046d*0237_11 na vṛthāsti mahādeva prasādas te maheśvara
09,037.046d*0237_12 yasmāt tvayopakaraṇāt karomi kamalekṣaṇa
09,037.046d*0237_13 prapadye śaraṇaṃ śaṃbhuṃ sarvadā sarvataḥ sthitam
09,037.046d*0237_14 karmaṇā manasā vācā tam evābhijagāma ha
09,037.047a evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bravīt
09,037.047b*0238_01 yad idaṃ cāpalaṃ deva kṛtam etat smayādikam
09,037.047c bhagavaṃs tvatprasādād vai tapo me na kṣared iti
09,037.048a tato devaḥ prītamanās tam ṛṣiṃ punar abravīt
09,037.048c tapas te vardhatāṃ vipra matprasādāt sahasradhā
09,037.048e āśrame ceha vatsyāmi tvayā sārdham ahaṃ sadā
09,037.049a saptasārasvate cāsmin yo mām arciṣyate naraḥ
09,037.049c na tasya durlabhaṃ kiṃ cid bhaviteha paratra ca
09,037.049e sārasvataṃ ca lokaṃ te gamiṣyanti na saṃśayaḥ
09,037.050a etan maṅkaṇakasyāpi caritaṃ bhūritejasaḥ
09,037.050b*0239_01 kathitaṃ ca nṛpatiśreṣṭha kiṃ bhūyaḥ kathayāmi te
09,037.050b*0240_01 saptasārasvataṃ cāpi yathotpannaṃ tathoditam
09,037.050c sa hi putraḥ sajanyāyām utpanno mātariśvanā
09,038.001 vaiśaṃpāyana uvāca
09,038.001a uṣitvā tatra rāmas tu saṃpūjyāśramavāsinaḥ
09,038.001c tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ
09,038.002a dattvā dānaṃ dvijātibhyo rajanīṃ tām upoṣya ca
09,038.002c pūjito munisaṃghaiś ca prātar utthāya lāṅgalī
09,038.003a anujñāpya munīn sarvān spṛṣṭvā toyaṃ ca bhārata
09,038.003c prayayau tvarito rāmas tīrthahetor mahābalaḥ
09,038.004a tata auśanasaṃ tīrtham ājagāma halāyudhaḥ
09,038.004c kapālamocanaṃ nāma yatra mukto mahāmuniḥ
09,038.005a mahatā śirasā rājan grastajaṅgho mahodaraḥ
09,038.005c rākṣasasya mahārāja rāmakṣiptasya vai purā
09,038.006a tatra pūrvaṃ tapas taptaṃ kāvyena sumahātmanā
09,038.006c yatrāsya nītir akhilā prādurbhūtā mahātmanaḥ
09,038.006e tatrasthaś cintayām āsa daityadānavavigraham
09,038.007a tat prāpya ca balo rājaṃs tīrthapravaram uttamam
09,038.007c vidhivad dhi dadau vittaṃ brāhmaṇānāṃ mahātmanām
09,038.008 janamejaya uvāca
09,038.008a kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ
09,038.008c muktaḥ kathaṃ cāsya śiro lagnaṃ kena ca hetunā
09,038.009 vaiśaṃpāyana uvāca
09,038.009a purā vai daṇḍakāraṇye rāghaveṇa mahātmanā
09,038.009c vasatā rājaśārdūla rākṣasās tatra hiṃsitāḥ
09,038.010a janasthāne śiraś chinnaṃ rākṣasasya durātmanaḥ
09,038.010c kṣureṇa śitadhāreṇa tat papāta mahāvane
09,038.011a mahodarasya tal lagnaṃ jaṅghāyāṃ vai yadṛcchayā
09,038.011c vane vicarato rājann asthi bhittvāsphurat tadā
09,038.012a sa tena lagnena tadā dvijātir na śaśāka ha
09,038.012c abhigantuṃ mahāprājñas tīrthāny āyatanāni ca
09,038.013a sa pūtinā visravatā vedanārto mahāmuniḥ
09,038.013c jagāma sarvatīrthāni pṛthivyām iti naḥ śrutam
09,038.014a sa gatvā saritaḥ sarvāḥ samudrāṃś ca mahātapāḥ
09,038.014c kathayām āsa tat sarvam ṛṣīṇāṃ bhāvitātmanām
09,038.015a āplutaḥ sarvatīrtheṣu na ca mokṣam avāptavān
09,038.015c sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat
09,038.016a sarasvatyās tīrthavaraṃ khyātam auśanasaṃ tadā
09,038.016c sarvapāpapraśamanaṃ siddhakṣetram anuttamam
09,038.017a sa tu gatvā tatas tatra tīrtham auśanasaṃ dvijaḥ
09,038.017c tata auśanase tīrthe tasyopaspṛśatas tadā
09,038.017e tacchiraś caraṇaṃ muktvā papātāntarjale tadā
09,038.017f*0241_01 vimuktas tena śirasā paraṃ sukham avāpa ha
09,038.017f*0241_02 sa cāpy antarjale mūrdhā jagāmādarśanaṃ vibho
09,038.018a tataḥ sa virujo rājan pūtātmā vītakalmaṣaḥ
09,038.018c ājagāmāśramaṃ prītaḥ kṛtakṛtyo mahodaraḥ
09,038.019a so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ
09,038.019c kathayām āsa tat sarvam ṛṣīṇāṃ bhāvitātmanām
09,038.020a te śrutvā vacanaṃ tasya tatas tīrthasya mānada
09,038.020c kapālamocanam iti nāma cakruḥ samāgatāḥ
09,038.020d*0242_01 sa cāpi tīrthapravaraṃ punar gatvā mahān ṛṣiḥ
09,038.020d*0242_02 pītvā payaḥ suvipulaṃ siddhim āyāt tadā muniḥ
09,038.021a tatra dattvā bahūn dāyān viprān saṃpūjya mādhavaḥ
09,038.021c jagāma vṛṣṇipravaro ruṣaṅgorāśramaṃ tadā
09,038.022a yatra taptaṃ tapo ghoram ārṣṭiṣeṇena bhārata
09,038.022c brāhmaṇyaṃ labdhavāṃs tatra viśvāmitro mahāmuniḥ
09,038.022d*0243_01 sarvakāmasamṛddhaṃ ca tad āśramapadaṃ mahat
09,038.022d*0243_02 munibhir brāhmaṇaiś caiva sevitaṃ sarvadā vibho
09,038.023a tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ
09,038.023c jagāma yatra rājendra ruṣaṅgus tanum atyajat
09,038.024a ruṣaṅgur brāhmaṇo vṛddhas taponityaś ca bhārata
09,038.024c dehanyāse kṛtamanā vicintya bahudhā bahu
09,038.025a tataḥ sarvān upādāya tanayān vai mahātapāḥ
09,038.025c ruṣaṅgur abravīt tatra nayadhvaṃ mā pṛthūdakam
09,038.026a vijñāyātītavayasaṃ ruṣaṅguṃ te tapodhanāḥ
09,038.026c taṃ vai tīrtham upāninyuḥ sarasvatyās tapodhanam
09,038.027a sa taiḥ putrais tadā dhīmān ānīto vai sarasvatīm
09,038.027c puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām
09,038.028a sa tatra vidhinā rājann āplutaḥ sumahātapāḥ
09,038.028c jñātvā tīrthaguṇāṃś caiva prāhedam ṛṣisattamaḥ
09,038.028e suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ
09,038.028f*0244_01 provāca karma tattvajñaḥ prītas tīrthasya darśanāt
09,038.029a sarasvaty uttare tīre yas tyajed ātmanas tanum
09,038.029c pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet
09,038.030a tatrāplutya sa dharmātmā upaspṛśya halāyudhaḥ
09,038.030c dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ
09,038.031a sasarja yatra bhagavāṃl lokāṃl lokapitāmahaḥ
09,038.031c yatrārṣṭiṣeṇaḥ kauravya brāhmaṇyaṃ saṃśitavrataḥ
09,038.031e tapasā mahatā rājan prāptavān ṛṣisattamaḥ
09,038.032a sindhudvīpaś ca rājarṣir devāpiś ca mahātapāḥ
09,038.032c brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ
09,038.032e mahātapasvī bhagavān ugratejā mahātapāḥ
09,038.033a tatrājagāma balavān balabhadraḥ pratāpavān
09,039.001 janamejaya uvāca
09,039.001a katham ārṣṭiṣeṇo bhagavān vipulaṃ taptavāṃs tapaḥ
09,039.001c sindhudvīpaḥ kathaṃ cāpi brāhmaṇyaṃ labdhavāṃs tadā
09,039.002a devāpiś ca kathaṃ brahman viśvāmitraś ca sattama
09,039.002c tan mamācakṣva bhagavan paraṃ kautūhalaṃ hi me
09,039.003 vaiśaṃpāyana uvāca
09,039.003a purā kṛtayuge rājann ārṣṭiṣeṇo dvijottamaḥ
09,039.003c vasan gurukule nityaṃ nityam adhyayane rataḥ
09,039.004a tasya rājan gurukule vasato nityam eva ha
09,039.004c samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate
09,039.005a sa nirviṇṇas tato rājaṃs tapas tepe mahātapāḥ
09,039.005c tato vai tapasā tena prāpya vedān anuttamān
09,039.006a sa vidvān vedayuktaś ca siddhaś cāpy ṛṣisattamaḥ
09,039.006b*0245_01 tatāpa rājan saṃprāpya tīrthaṃ vai sumahātapāḥ
09,039.006c tatra tīrthe varān prādāt trīn eva sumahātapāḥ
09,039.007a asmiṃs tīrthe mahānadyā adyaprabhṛti mānavaḥ
09,039.007c āpluto vājimedhasya phalaṃ prāpnoti puṣkalam
09,039.008a adyaprabhṛti naivātra bhayaṃ vyālād bhaviṣyati
09,039.008c api cālpena yatnena phalaṃ prāpsyati puṣkalam
09,039.009a evam uktvā mahātejā jagāma tridivaṃ muniḥ
09,039.009c evaṃ siddhaḥ sa bhagavān ārṣṭiṣeṇaḥ pratāpavān
09,039.010a tasminn eva tadā tīrthe sindhudvīpaḥ pratāpavān
09,039.010c devāpiś ca mahārāja brāhmaṇyaṃ prāpatur mahat
09,039.011a tathā ca kauśikas tāta taponityo jitendriyaḥ
09,039.011c tapasā vai sutaptena brāhmaṇatvam avāptavān
09,039.012a gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi
09,039.012c tasya putro 'bhavad rājan viśvāmitraḥ pratāpavān
09,039.013a sa rājā kauśikas tāta mahāyogy abhavat kila
09,039.013c sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ
09,039.014a dehanyāse manaś cakre tam ūcuḥ praṇatāḥ prajāḥ
09,039.014c na gantavyaṃ mahāprājña trāhi cāsmān mahābhayāt
09,039.015a evam uktaḥ pratyuvāca tato gādhiḥ prajās tadā
09,039.015c viśvasya jagato goptā bhaviṣyati suto mama
09,039.016a ity uktvā tu tato gādhir viśvāmitraṃ niveśya ca
09,039.016c jagāma tridivaṃ rājan viśvāmitro 'bhavan nṛpaḥ
09,039.016c*0246_01 **** **** pathā vai puṇyakarmaṇām
09,039.016c*0246_02 tathā gādhisuto rājā
09,039.016e na ca śaknoti pṛthivīṃ yatnavān api rakṣitum
09,039.017a tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam
09,039.017c niryayau nagarāc cāpi caturaṅgabalānvitaḥ
09,039.018a sa gatvā dūram adhvānaṃ vasiṣṭhāśramam abhyayāt
09,039.018c tasya te sainikā rājaṃś cakrus tatrānayān bahūn
09,039.019a tatas tu bhagavān vipro vasiṣṭho ''śramam abhyayāt
09,039.019c dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam
09,039.020a tasya kruddho mahārāja vasiṣṭho munisattamaḥ
09,039.020c sṛjasva śabarān ghorān iti svāṃ gām uvāca ha
09,039.021a tathoktā sāsṛjad dhenuḥ puruṣān ghoradarśanān
09,039.021c te ca tad balam āsādya babhañjuḥ sarvatodiśam
09,039.022a tad dṛṣṭvā vidrutaṃ sainyaṃ viśvāmitras tu gādhijaḥ
09,039.022c tapaḥ paraṃ manyamānas tapasy eva mano dadhe
09,039.023a so 'smiṃs tīrthavare rājan sarasvatyāḥ samāhitaḥ
09,039.023c niyamaiś copavāsaiś ca karśayan deham ātmanaḥ
09,039.024a jalāhāro vāyubhakṣaḥ parṇāhāraś ca so 'bhavat
09,039.024c tathā sthaṇḍilaśāyī ca ye cānye niyamāḥ pṛthak
09,039.025a asakṛt tasya devās tu vratavighnaṃ pracakrire
09,039.025c na cāsya niyamād buddhir apayāti mahātmanaḥ
09,039.026a tataḥ pareṇa yatnena taptvā bahuvidhaṃ tapaḥ
09,039.026c tejasā bhāskarākāro gādhijaḥ samapadyata
09,039.027a tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ
09,039.027c amanyata mahātejā varado varam asya tat
09,039.028a sa tu vavre varaṃ rājan syām ahaṃ brāhmaṇas tv iti
09,039.028c tatheti cābravīd brahmā sarvalokapitāmahaḥ
09,039.029a sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ
09,039.029c vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ
09,039.030a tasmiṃs tīrthavare rāmaḥ pradāya vividhaṃ vasu
09,039.030c payasvinīs tathā dhenūr yānāni śayanāni ca
09,039.031a tathā vastrāṇy alaṃkāraṃ bhakṣyaṃ peyaṃ ca śobhanam
09,039.031c adadān mudito rājan pūjayitvā dvijottamān
09,039.032a yayau rājaṃs tato rāmo bakasyāśramam antikāt
09,039.032c yatra tepe tapas tīvraṃ dālbhyo baka iti śrutiḥ
09,040.001 vaiśaṃpāyana uvāca
09,040.001a brahmayonibhir ākīrṇaṃ jagāma yadunandanaḥ
09,040.001c yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ
09,040.001c*0247_01 **** **** dhṛtarāṣṭreṇa satkṛtaḥ
09,040.001c*0247_02 kiṃ cit prapāṃ pade mātraṃ (sic)
09,040.001e juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ
09,040.002a tapasā ghorarūpeṇa karśayan deham ātmanaḥ
09,040.002c krodhena mahatāviṣṭo dharmātmā vai pratāpavān
09,040.003a purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike
09,040.003c vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman
09,040.004a tatreśvaram ayācanta dakṣiṇārthaṃ manīṣiṇaḥ
09,040.004b*0248_01 tatra te lebhire rājan pāñcālebhyo maharṣayaḥ
09,040.004c balānvitān vatsatarān nirvyādhīn ekaviṃśatim
09,040.004d*0249_01 teṣāṃ vipradadau rājā brāhmaṇānāṃ vṛṣāṃs tadā
09,040.005a tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti
09,040.005c paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam
09,040.006a evam uktvā tato rājann ṛṣīn sarvān pratāpavān
09,040.006c jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ
09,040.007a sa samīpagato bhūtvā dhṛtarāṣṭraṃ janeśvaram
09,040.007c ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt
09,040.008a yadṛcchayā mṛtā dṛṣṭvā gās tadā nṛpasattama
09,040.008c etān paśūn naya kṣipraṃ brahmabandho yadīcchasi
09,040.009a ṛṣis tv atha vacaḥ śrutvā cintayām āsa dharmavit
09,040.009c aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi
09,040.010a cintayitvā muhūrtaṃ ca roṣāviṣṭo dvijottamaḥ
09,040.010c matiṃ cakre vināśāya dhṛtarāṣṭrasya bhūpateḥ
09,040.011a sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ
09,040.011c juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā
09,040.012a avakīrṇe sarasvatyās tīrthe prajvālya pāvakam
09,040.012c bako dālbhyo mahārāja niyamaṃ param āsthitaḥ
09,040.012e sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ
09,040.013a tasmiṃs tu vidhivat satre saṃpravṛtte sudāruṇe
09,040.013c akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva
09,040.013d*0250_01 tataḥ prakṣīyamāṇaṃ tad rāṣṭraṃ tasya mahīpateḥ
09,040.014a chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho
09,040.014c babhūvāpahataṃ tac cāpy avakīrṇam acetanam
09,040.015a dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ
09,040.015c babhūva durmanā rājaṃś cintayām āsa ca prabhuḥ
09,040.016a mokṣārtham akarod yatnaṃ brāhmaṇaiḥ sahitaḥ purā
09,040.016b*0251_01 na ca śreyo 'dhyagacchat tu kṣīyate rāṣṭram eva ca
09,040.016c athāsau pārthivaḥ khinnas te ca viprās tadā nṛpa
09,040.017a yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa
09,040.017c atha vaiprāśnikāṃs tatra papraccha janamejaya
09,040.018a tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtas tvayā
09,040.018c māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ
09,040.019a tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān
09,040.019c tasyaitat tapasaḥ karma yena te hy anayo mahān
09,040.019d*0252_01 yadīcchasi mahābāho śāntiṃ rāṣṭrasya bhūmipa
09,040.019e apāṃ kuñje sarasvatyās taṃ prasādaya pārthiva
09,040.020a sarasvatīṃ tato gatvā sa rājā bakam abravīt
09,040.020c nipatya śirasā bhūmau prāñjalir bharatarṣabha
09,040.021a prasādaye tvā bhagavann aparādhaṃ kṣamasva me
09,040.021c mama dīnasya lubdhasya maurkhyeṇa hatacetasaḥ
09,040.021e tvaṃ gatis tvaṃ ca me nāthaḥ prasādaṃ kartum arhasi
09,040.022a taṃ tathā vilapantaṃ tu śokopahatacetasam
09,040.022c dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tac ca vyamocayat
09,040.023a ṛṣiḥ prasannas tasyābhūt saṃrambhaṃ ca vihāya saḥ
09,040.023c mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim
09,040.024a mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn
09,040.024c hṛṣṭātmā naimiṣāraṇyaṃ jagāma punar eva hi
09,040.025a dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ
09,040.025c svam eva nagaraṃ rājā pratipede maharddhimat
09,040.026a tatra tīrthe mahārāja bṛhaspatir udāradhīḥ
09,040.026c asurāṇām abhāvāya bhāvāya ca divaukasām
09,040.027a māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ
09,040.027c daivatair api saṃbhagnā jitakāśibhir āhave
09,040.028a tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ
09,040.028c vājinaḥ kuñjarāṃś caiva rathāṃś cāśvatarīyutān
09,040.029a ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam
09,040.029c yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate
09,040.030a yatra yajñe yayātes tu mahārāja sarasvatī
09,040.030c sarpiḥ payaś ca susrāva nāhuṣasya mahātmanaḥ
09,040.031a tatreṣṭvā puruṣavyāghro yayātiḥ pṛthivīpatiḥ
09,040.031c ākrāmad ūrdhvaṃ mudito lebhe lokāṃś ca puṣkalān
09,040.031d*0253_01 punas tatra ca rājñas tu yayāter yajataḥ prabhoḥ
09,040.031d*0253_02 audāryaṃ paramaṃ kṛtvā bhaktiṃ cātmani śāśvatīm
09,040.031d*0253_03 dadau kāmān brāhmaṇebhyo yān yān yo manasecchati
09,040.031d*0253_04 yo yatra sthita eveha āhūto yajñasaṃstare
09,040.031d*0253_05 tasya tasya saric chreṣṭhā gṛhādiśayanādikam
09,040.031d*0253_06 yatra saṃbhojanaṃ caiva dānaṃ nānāvidhaṃ bahu
09,040.031d*0253_07 te manyamānā rājñas tu saṃpradānam anuttamam
09,040.031d*0253_08 rājānaṃ tuṣṭuvuḥ prītā dattvā caivāśiṣaḥ śubhāḥ
09,040.032a yayāter yajamānasya yatra rājan sarasvatī
09,040.032c prasṛtā pradadau kāmān brāhmaṇānāṃ mahātmanām
09,040.033a yatra yatra hi yo vipro yān yān kāmān abhīpsati
09,040.033c tatra tatra saricchreṣṭhā sasarja subahūn rasān
09,040.034a tatra devāḥ sagandharvāḥ prītā yajñasya saṃpadā
09,040.034c vismitā mānuṣāś cāsan dṛṣṭvā tāṃ yajñasaṃpadam
09,040.035a tatas tālaketur mahādharmasetur; mahātmā kṛtātmā mahādānanityaḥ
09,040.035c vasiṣṭhāpavāhaṃ mahābhīmavegaṃ; dhṛtātmā jitātmā samabhyājagāma
09,041.001 janamejaya uvāca
09,041.001a vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ
09,041.001c kimarthaṃ ca saricchreṣṭhā tam ṛṣiṃ pratyavāhayat
09,041.002a kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho
09,041.002c śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām
09,041.003 vaiśaṃpāyana uvāca
09,041.003a viśvāmitrasya caivarṣer vasiṣṭhasya ca bhārata
09,041.003c bhṛśaṃ vairam abhūd rājaṃs tapaḥspardhākṛtaṃ mahat
09,041.004a āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavan mahān
09,041.004c pūrvataḥ paścimaś cāsīd viśvāmitrasya dhīmataḥ
09,041.005a yatra sthāṇur mahārāja taptavān sumahat tapaḥ
09,041.005c yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ
09,041.006a yatreṣṭvā bhagavān sthāṇuḥ pūjayitvā sarasvatīm
09,041.006c sthāpayām āsa tat tīrthaṃ sthāṇutīrtham iti prabho
09,041.007a tatra sarve surāḥ skandam abhyaṣiñcan narādhipa
09,041.007c senāpatyena mahatā surārivinibarhaṇam
09,041.008a tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ
09,041.008c vasiṣṭhaṃ cālayām āsa tapasogreṇa tac chṛṇu
09,041.009a viśvāmitravasiṣṭhau tāv ahany ahani bhārata
09,041.009c spardhāṃ tapaḥkṛtāṃ tīvrāṃ cakratus tau tapodhanau
09,041.010a tatrāpy adhikasaṃtāpo viśvāmitro mahāmuniḥ
09,041.010c dṛṣṭvā tejo vasiṣṭhasya cintām abhijagāma ha
09,041.010e tasya buddhir iyaṃ hy āsīd dharmanityasya bhārata
09,041.011a iyaṃ sarasvatī tūrṇaṃ matsamīpaṃ tapodhanam
09,041.011c ānayiṣyati vegena vasiṣṭhaṃ japatāṃ varam
09,041.011e ihāgataṃ dvijaśreṣṭhaṃ haniṣyāmi na saṃśayaḥ
09,041.012a evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ
09,041.012c sasmāra saritāṃ śreṣṭhāṃ krodhasaṃraktalocanaḥ
09,041.013a sā dhyātā muninā tena vyākulatvaṃ jagāma ha
09,041.013c jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī
09,041.014a tata enaṃ vepamānā vivarṇā prāñjalis tadā
09,041.014c upatasthe munivaraṃ viśvāmitraṃ sarasvatī
09,041.015a hatavīrā yathā nārī sābhavad duḥkhitā bhṛśam
09,041.015c brūhi kiṃ karavāṇīti provāca munisattamam
09,041.016a tām uvāca muniḥ kruddho vasiṣṭhaṃ śīghram ānaya
09,041.016c yāvad enaṃ nihanmy adya tac chrutvā vyathitā nadī
09,041.017a sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā
09,041.017c vivyathe suvirūḍheva latā vāyusamīritā
09,041.018a tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim
09,041.018c viśvāmitro 'bravīt kruddho vasiṣṭhaṃ śīghram ānaya
09,041.019a tato bhītā saricchreṣṭhā cintayām āsa bhārata
09,041.019c ubhayoḥ śāpayor bhītā katham etad bhaviṣyati
09,041.019d*0254_01 prākampata bhṛśaṃ bhītā vāyunevāhatā latā
09,041.019d*0254_02 tathārūpāṃ tu tāṃ dṛṣṭvā munir āha mahānadīm
09,041.019d*0254_03 avicāraṃ vasiṣṭhaṃ tvam ānayasvāntikaṃ mama
09,041.019d*0254_04 sā tasya vacanaṃ śrutvā jñātvā pāpaṃ cikīrṣitam
09,041.019d*0254_05 vasiṣṭhasya prabhāvaṃ ca jānanty apratimaṃ bhuvi
09,041.020a sābhigamya vasiṣṭhaṃ tu imam artham acodayat
09,041.020c yad uktā saritāṃ śreṣṭhā viśvāmitreṇa dhīmatā
09,041.021a ubhayoḥ śāpayor bhītā vepamānā punaḥ punaḥ
09,041.021c cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam
09,041.022a tāṃ kṛśāṃ ca vivarṇāṃ ca dṛṣṭvā cintāsamanvitām
09,041.022c uvāca rājan dharmātmā vasiṣṭho dvipadāṃ varaḥ
09,041.023a trāhy ātmānaṃ saricchreṣṭhe vaha māṃ śīghragāminī
09,041.023c viśvāmitraḥ śaped dhi tvāṃ mā kṛthās tvaṃ vicāraṇām
09,041.024a tasya tad vacanaṃ śrutvā kṛpāśīlasya sā sarit
09,041.024c cintayām āsa kauravya kiṃ kṛtaṃ sukṛtaṃ bhavet
09,041.025a tasyāś cintā samutpannā vasiṣṭho mayy atīva hi
09,041.025c kṛtavān hi dayāṃ nityaṃ tasya kāryaṃ hitaṃ mayā
09,041.026a atha kūle svake rājañ japantam ṛṣisattamam
09,041.026c juhvānaṃ kauśikaṃ prekṣya sarasvaty abhyacintayat
09,041.027a idam antaram ity eva tataḥ sā saritāṃ varā
09,041.027c kūlāpahāram akarot svena vegena sā sarit
09,041.028a tena kūlāpahāreṇa maitrāvaruṇir auhyata
09,041.028c uhyamānaś ca tuṣṭāva tadā rājan sarasvatīm
09,041.029a pitāmahasya sarasaḥ pravṛttāsi sarasvati
09,041.029c vyāptaṃ cedaṃ jagat sarvaṃ tavaivāmbhobhir uttamaiḥ
09,041.030a tvam evākāśagā devi megheṣūtsṛjase payaḥ
09,041.030c sarvāś cāpas tvam eveti tvatto vayam adhīmahe
09,041.031a puṣṭir dyutis tathā kīrtiḥ siddhir vṛddhir umā tathā
09,041.031c tvam eva vāṇī svāhā tvaṃ tvayy āyattam idaṃ jagat
09,041.031e tvam eva sarvabhūteṣu vasasīha caturvidhā
09,041.032a evaṃ sarasvatī rājan stūyamānā maharṣiṇā
09,041.032c vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati
09,041.032e nyavedayata cābhīkṣṇaṃ viśvāmitrāya taṃ munim
09,041.033a tam ānītaṃ sarasvatyā dṛṣṭvā kopasamanvitaḥ
09,041.033b*0255_01 astrodyataḥ samuttiṣṭhad viśvāmitro muniṃ prati
09,041.033b*0255_02 taṃ gṛhītāyudhaṃ dṛṣṭvā vasiṣṭhāntakaraṃ munim
09,041.033b*0255_03 kauśikaṃ sumahat kruddhaṃ kālamṛtyum ivāparam
09,041.033c athānveṣat praharaṇaṃ vasiṣṭhāntakaraṃ tadā
09,041.034a taṃ tu kruddham abhiprekṣya brahmahatyābhayān nadī
09,041.034c apovāha vasiṣṭhaṃ tu prācīṃ diśam atandritā
09,041.034e ubhayoḥ kurvatī vākyaṃ vañcayitvā tu gādhijam
09,041.035a tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam
09,041.035c abravīd atha saṃkruddho viśvāmitro hy amarṣaṇaḥ
09,041.036a yasmān mā tvaṃ saricchreṣṭhe vañcayitvā punar gatā
09,041.036c śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam
09,041.037a tataḥ sarasvatī śaptā viśvāmitreṇa dhīmatā
09,041.037c avahac choṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā
09,041.038a atharṣayaś ca devāś ca gandharvāpsarasas tathā
09,041.038c sarasvatīṃ tathā dṛṣṭvā babhūvur bhṛśaduḥkhitāḥ
09,041.039a evaṃ vasiṣṭhāpavāho loke khyāto janādhipa
09,041.039c āgacchac ca punar mārgaṃ svam eva saritāṃ varā
09,042.001 vaiśaṃpāyana uvāca
09,042.001a sā śaptā tena kruddhena viśvāmitreṇa dhīmatā
09,042.001c tasmiṃs tīrthavare śubhre śoṇitaṃ samupāvahat
09,042.002a athājagmus tato rājan rākṣasās tatra bhārata
09,042.002c tatra te śoṇitaṃ sarve pibantaḥ sukham āsate
09,042.003a tṛptāś ca subhṛśaṃ tena sukhitā vigatajvarāḥ
09,042.003c nṛtyantaś ca hasantaś ca yathā svargajitas tathā
09,042.004a kasya cit tv atha kālasya ṛṣayaḥ satapodhanāḥ
09,042.004c tīrthayātrāṃ samājagmuḥ sarasvatyāṃ mahīpate
09,042.005a teṣu sarveṣu tīrtheṣu āplutya munipuṃgavāḥ
09,042.005c prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ
09,042.005e prayayur hi tato rājan yena tīrthaṃ hi tat tathā
09,042.006a athāgamya mahābhāgās tat tīrthaṃ dāruṇaṃ tadā
09,042.006c dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam
09,042.006e pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama
09,042.007a tān dṛṣṭvā rākṣasān rājan munayaḥ saṃśitavratāḥ
09,042.007c paritrāṇe sarasvatyāḥ paraṃ yatnaṃ pracakrire
09,042.008a te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ
09,042.008c āhūya saritāṃ śreṣṭhām idaṃ vacanam abruvan
09,042.009a kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hy ayam
09,042.009c evam ākulatāṃ yātaḥ śrutvā pāsyāmahe vayam
09,042.010a tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī
09,042.010c duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ
09,042.011a kāraṇaṃ śrutam asmābhiḥ śāpaś caiva śruto 'naghe
09,042.011c kariṣyanti tu yat prāptaṃ sarva eva tapodhanāḥ
09,042.012a evam uktvā saricchreṣṭhām ūcus te 'tha parasparam
09,042.012c vimocayāmahe sarve śāpād etāṃ sarasvatīm
09,042.012d*0256_01 te sarve brāhmaṇā rājaṃs tapobhir niyamais tathā
09,042.012d*0256_02 upavāsaiś ca vividhair yamaiḥ kaṣṭavratais tathā
09,042.012d*0256_03 ārādhya paśubhartāraṃ mahādevaṃ jagatpatim
09,042.012d*0256_04 mokṣayām āsus tāṃ devīṃ saricchreṣṭhāṃ sarasvatīm
09,042.013a teṣāṃ tu vacanād eva prakṛtisthā sarasvatī
09,042.013c prasannasalilā jajñe yathā pūrvaṃ tathaiva hi
09,042.013d*0257_01 evam uktvā ca munayo duḥkhāc caināṃ vyamocayan
09,042.013e vimuktā ca saricchreṣṭhā vibabhau sā yathā purā
09,042.014a dṛṣṭvā toyaṃ sarasvatyā munibhis tais tathā kṛtam
09,042.014b*0258_01 tān eva śaraṇaṃ jagmū rākṣasāḥ kṣudhitās tathā
09,042.014c kṛtāñjalīs tato rājan rākṣasāḥ kṣudhayārditāḥ
09,042.014e ūcus tān vai munīn sarvān kṛpāyuktān punaḥ punaḥ
09,042.015a vayaṃ hi kṣudhitāś caiva dharmād dhīnāś ca śāśvatāt
09,042.015c na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ
09,042.016a yuṣmākaṃ cāprasādena duṣkṛtena ca karmaṇā
09,042.016c pakṣo 'yaṃ vardhate 'smākaṃ yataḥ sma brahmarākṣasāḥ
09,042.017a evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca
09,042.017c ye brāhmaṇān pradviṣanti te bhavantīha rākṣasāḥ
09,042.018a ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā
09,042.018c prāṇino ye 'vamanyante te bhavantīha rākṣasāḥ
09,042.018e yoṣitāṃ caiva pāpānāṃ yonidoṣeṇa vardhate
09,042.018f*0259_01 pakṣo 'smākam ṛṣiśreṣṭhā yad atrānantaraṃ kṣamam
09,042.019a tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ
09,042.019c śaktā bhavantaḥ sarveṣāṃ lokānām api tāraṇe
09,042.020a teṣāṃ te munayaḥ śrutvā tuṣṭuvus tāṃ mahānadīm
09,042.020c mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ
09,042.021a kṣutakīṭāvapannaṃ ca yac cocchiṣṭāśitaṃ bhavet
09,042.021c keśāvapannam ādhūtam ārugṇam api yad bhavet
09,042.021d*0260_01 avadhūtam avijñātam atiśītaṃ ca yad bhavet
09,042.021d*0260_02 patitānnaṃ sūtikānnaṃ puṃścalyānnaṃ ca yad bhavet
09,042.021e śvabhiḥ saṃspṛṣṭam annaṃ ca bhāgo 'sau rakṣasām iha
09,042.022a tasmāj jñātvā sadā vidvān etāny annāni varjayet
09,042.022c rākṣasānnam asau bhuṅkte yo bhuṅkte hy annam īdṛśam
09,042.023a śodhayitvā tatas tīrtham ṛṣayas te tapodhanāḥ
09,042.023c mokṣārthaṃ rākṣasānāṃ ca nadīṃ tāṃ pratyacodayan
09,042.024a maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā
09,042.024c aruṇām ānayām āsa svāṃ tanuṃ puruṣarṣabha
09,042.025a tasyāṃ te rākṣasāḥ snātvā tanūs tyaktvā divaṃ gatāḥ
09,042.025c aruṇāyāṃ mahārāja brahmahatyāpahā hi sā
09,042.026a etam artham abhijñāya devarājaḥ śatakratuḥ
09,042.026c tasmiṃs tīrthavare snātvā vimuktaḥ pāpmanā kila
09,042.027 janamejaya uvāca
09,042.027a kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān
09,042.027c katham asmiṃś ca tīrthe vai āplutyākalmaṣo 'bhavat
09,042.028 vaiśaṃpāyana uvāca
09,042.028a śṛṇuṣvaitad upākhyānaṃ yathāvṛttaṃ janeśvara
09,042.028c yathā bibheda samayaṃ namucer vāsavaḥ purā
09,042.029a namucir vāsavād bhītaḥ sūryaraśmiṃ samāviśat
09,042.029c tenendraḥ sakhyam akarot samayaṃ cedam abravīt
09,042.030a nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani
09,042.030c vadhiṣyāmy asuraśreṣṭha sakhe satyena te śape
09,042.031a evaṃ sa kṛtvā samayaṃ sṛṣṭvā nīhāram īśvaraḥ
09,042.031c cicchedāsya śiro rājann apāṃ phenena vāsavaḥ
09,042.032a tac chiro namuceś chinnaṃ pṛṣṭhataḥ śakram anvayāt
09,042.032c he mitrahan pāpa iti bruvāṇaṃ śakram antikāt
09,042.033a evaṃ sa śirasā tena codyamānaḥ punaḥ punaḥ
09,042.033c pitāmahāya saṃtapta evam arthaṃ nyavedayat
09,042.034a tam abravīl lokagurur aruṇāyāṃ yathāvidhi
09,042.034c iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā
09,042.034d*0261_01 eṣā puṇyajalā śakra kṛtā munibhir eva tu
09,042.034d*0261_02 nigūḍham asyā gamanam ihāsīt pūrvam eva tu
09,042.034d*0261_03 tato 'bhyetyāruṇāṃ devīṃ plāvayām āsa vāriṇā
09,042.034d*0261_04 sarasvatyāruṇāyāś ca puṇyo 'yaṃ saṃgamo mahān
09,042.034d*0261_05 iha tvaṃ yaja devendra dada dānāny anekaśaḥ
09,042.034d*0261_06 atrāplutya sughorāt tvaṃ pātakād vipramokṣyase
09,042.035a ity uktaḥ sa sarasvatyāḥ kuñje vai janamejaya
09,042.035c iṣṭvā yathāvad balabhid aruṇāyām upāspṛśat
09,042.036a sa muktaḥ pāpmanā tena brahmahatyākṛtena ha
09,042.036b*0262_01 brahmaṇo vacanāc chakro 'yajad yajñair anekaśaḥ
09,042.036b*0262_02 dattvā dānāny anekāni snātvā tīrthe śatakratuḥ
09,042.036b*0262_03 vipāpmā virajāḥ śrīmān brahmavadhyāṃ vidhūya saḥ
09,042.036c jagāma saṃhṛṣṭamanās tridivaṃ tridaśeśvaraḥ
09,042.037a śiras tac cāpi namuces tatraivāplutya bhārata
09,042.037c lokān kāmadughān prāptam akṣayān rājasattama
09,042.038a tatrāpy upaspṛśya balo mahātmā; dattvā ca dānāni pṛthagvidhāni
09,042.038c avāpya dharmaṃ param āryakarmā; jagāma somasya mahat sa tīrtham
09,042.039a yatrāyajad rājasūyena somaḥ; sākṣāt purā vidhivat pārthivendra
09,042.039c atrir dhīmān vipramukhyo babhūva; hotā yasmin kratumukhye mahātmā
09,042.040a yasyānte 'bhūt sumahān dānavānāṃ; daiteyānāṃ rākṣasānāṃ ca devaiḥ
09,042.040c sa saṃgrāmas tārakākhyaḥ sutīvro; yatra skandas tārakākhyaṃ jaghāna
09,042.041a senāpatyaṃ labdhavān devatānāṃ; mahāseno yatra daityāntakartā
09,042.041c sākṣāc cātra nyavasat kārttikeyaḥ; sadā kumāro yatra sa plakṣarājaḥ
09,043.001 janamejaya uvāca
09,043.001a sarasvatyāḥ prabhāvo 'yam uktas te dvijasattama
09,043.001c kumārasyābhiṣekaṃ tu brahman vyākhyātum arhasi
09,043.002a yasmin kāle ca deśe ca yathā ca vadatāṃ vara
09,043.002c yaiś cābhiṣikto bhagavān vidhinā yena ca prabhuḥ
09,043.003a skando yathā ca daityānām akarot kadanaṃ mahat
09,043.003c tathā me sarvam ācakṣva paraṃ kautūhalaṃ hi me
09,043.004 vaiśaṃpāyana uvāca
09,043.004a kuruvaṃśasya sadṛśam idaṃ kautūhalaṃ tava
09,043.004c harṣam utpādayaty etad vaco me janamejaya
09,043.005a hanta te kathayiṣyāmi śṛṇvānasya janādhipa
09,043.005c abhiṣekaṃ kumārasya prabhāvaṃ ca mahātmanaḥ
09,043.006a tejo māheśvaraṃ skannam agnau prapatitaṃ purā
09,043.006c tat sarvabhakṣo bhagavān nāśakad dagdhum akṣayam
09,043.007a tenāsīdati tejasvī dīptimān havyavāhanaḥ
09,043.007c na caiva dhārayām āsa garbhaṃ tejomayaṃ tadā
09,043.008a sa gaṅgām abhisaṃgamya niyogād brahmaṇaḥ prabhuḥ
09,043.008c garbham āhitavān divyaṃ bhāskaropamatejasam
09,043.009a atha gaṅgāpi taṃ garbham asahantī vidhāraṇe
09,043.009c utsasarja girau ramye himavaty amarārcite
09,043.010a sa tatra vavṛdhe lokān āvṛtya jvalanātmajaḥ
09,043.010c dadṛśur jvalanākāraṃ taṃ garbham atha kṛttikāḥ
09,043.011a śarastambe mahātmānam analātmajam īśvaram
09,043.011c mamāyam iti tāḥ sarvāḥ putrārthinyo 'bhicakramuḥ
09,043.012a tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ
09,043.012c prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā
09,043.013a taṃ prabhāvaṃ samālakṣya tasya bālasya kṛttikāḥ
09,043.013c paraṃ vismayam āpannā devyo divyavapurdharāḥ
09,043.014a yatrotsṛṣṭaḥ sa bhagavān gaṅgayā girimūrdhani
09,043.014c sa śailaḥ kāñcanaḥ sarvaḥ saṃbabhau kurusattama
09,043.015a vardhatā caiva garbheṇa pṛthivī tena rañjitā
09,043.015c ataś ca sarve saṃvṛttā girayaḥ kāñcanākarāḥ
09,043.016a kumāraś ca mahāvīryaḥ kārttikeya iti smṛtaḥ
09,043.016c gāṅgeyaḥ pūrvam abhavan mahāyogabalānvitaḥ
09,043.017a sa devas tapasā caiva vīryeṇa ca samanvitaḥ
09,043.017c vavṛdhe 'tīva rājendra candravat priyadarśanaḥ
09,043.018a sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ
09,043.018c stūyamānas tadā śete gandharvair munibhis tathā
09,043.019a tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ
09,043.019c divyavāditranṛttajñāḥ stuvantyaś cārudarśanāḥ
09,043.020a anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā
09,043.020c dadhāra pṛthivī cainaṃ bibhratī rūpam uttamam
09,043.021a jātakarmādikās tasya kriyāś cakre bṛhaspatiḥ
09,043.021c vedaś cainaṃ caturmūrtir upatasthe kṛtāñjaliḥ
09,043.022a dhanurvedaś catuṣpādaḥ śastragrāmaḥ sasaṃgrahaḥ
09,043.022c tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā
09,043.023a sa dadarśa mahāvīryaṃ devadevam umāpatim
09,043.023c śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam
09,043.024a nikāyā bhūtasaṃghānāṃ paramādbhutadarśanāḥ
09,043.024c vikṛtā vikṛtākārā vikṛtābharaṇadhvajāḥ
09,043.025a vyāghrasiṃharkṣavadanā biḍālamakarānanāḥ
09,043.025c vṛṣadaṃśamukhāś cānye gajoṣṭravadanās tathā
09,043.026a ulūkavadanāḥ ke cid gṛdhragomāyudarśanāḥ
09,043.026c krauñcapārāvatanibhair vadanai rāṅkavair api
09,043.027a śvāvicchalyakagodhānāṃ kharaiḍakagavāṃ tathā
09,043.027c sadṛśāni vapūṃṣy anye tatra tatra vyadhārayan
09,043.028a ke cic chailāmbudaprakhyāś cakrālātagadāyudhāḥ
09,043.028c ke cid añjanapuñjābhāḥ ke cic chvetācalaprabhāḥ
09,043.029a saptamātṛgaṇāś caiva samājagmur viśāṃ pate
09,043.029c sādhyā viśve 'tha maruto vasavaḥ pitaras tathā
09,043.030a rudrādityās tathā siddhā bhujagā dānavāḥ khagāḥ
09,043.030c brahmā svayaṃbhūr bhagavān saputraḥ saha viṣṇunā
09,043.031a śakras tathābhyayād draṣṭuṃ kumāravaram acyutam
09,043.031c nāradapramukhāś cāpi devagandharvasattamāḥ
09,043.032a devarṣayaś ca siddhāś ca bṛhaspatipurogamāḥ
09,043.032c ṛbhavo nāma varadā devānām api devatāḥ
09,043.032e te 'pi tatra samājagmur yāmā dhāmāś ca sarvaśaḥ
09,043.033a sa tu bālo 'pi bhagavān mahāyogabalānvitaḥ
09,043.033c abhyājagāma deveśaṃ śūlahastaṃ pinākinam
09,043.034a tam āvrajantam ālakṣya śivasyāsīn manogatam
09,043.034c yugapac chailaputryāś ca gaṅgāyāḥ pāvakasya ca
09,043.035a kiṃ nu pūrvam ayaṃ bālo gauravād abhyupaiṣyati
09,043.035c api mām iti sarveṣāṃ teṣām āsīn manogatam
09,043.036a teṣām etam abhiprāyaṃ caturṇām upalakṣya saḥ
09,043.036c yugapad yogam āsthāya sasarja vividhās tanūḥ
09,043.037a tato 'bhavac caturmūrtiḥ kṣaṇena bhagavān prabhuḥ
09,043.037c skandaḥ śākho viśākhaś ca naigameṣaś ca pṛṣṭhataḥ
09,043.038a evaṃ sa kṛtvā hy ātmānaṃ caturdhā bhagavān prabhuḥ
09,043.038c yato rudras tataḥ skando jagāmādbhutadarśanaḥ
09,043.039a viśākhas tu yayau yena devī girivarātmajā
09,043.039c śākho yayau ca bhagavān vāyumūrtir vibhāvasum
09,043.039e naigameṣo 'gamad gaṅgāṃ kumāraḥ pāvakaprabhaḥ
09,043.040a sarve bhāsvaradehās te catvāraḥ samarūpiṇaḥ
09,043.040c tān samabhyayur avyagrās tad adbhutam ivābhavat
09,043.041a hāhākāro mahān āsīd devadānavarakṣasām
09,043.041c tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam
09,043.042a tato rudraś ca devī ca pāvakaś ca pitāmaham
09,043.042c gaṅgayā sahitāḥ sarve praṇipetur jagatpatim
09,043.043a praṇipatya tatas te tu vidhivad rājapuṃgava
09,043.043c idam ūcur vaco rājan kārttikeyapriyepsayā
09,043.044a asya bālasya bhagavann ādhipatyaṃ yathepsitam
09,043.044c asmatpriyārthaṃ deveśa sadṛśaṃ dātum arhasi
09,043.045a tataḥ sa bhagavān dhīmān sarvalokapitāmahaḥ
09,043.045c manasā cintayām āsa kim ayaṃ labhatām iti
09,043.046a aiśvaryāṇi hi sarvāṇi devagandharvarakṣasām
09,043.046c bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ
09,043.047a pūrvam evādideśāsau nikāyeṣu mahātmanām
09,043.047c samarthaṃ ca tam aiśvarye mahāmatir amanyata
09,043.048a tato muhūrtaṃ sa dhyātvā devānāṃ śreyasi sthitaḥ
09,043.048c senāpatyaṃ dadau tasmai sarvabhūteṣu bhārata
09,043.049a sarvadevanikāyānāṃ ye rājānaḥ pariśrutāḥ
09,043.049c tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ
09,043.050a tataḥ kumāram ādāya devā brahmapurogamāḥ
09,043.050c abhiṣekārtham ājagmuḥ śailendraṃ sahitās tataḥ
09,043.051a puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm
09,043.051c samantapañcake yā vai triṣu lokeṣu viśrutā
09,043.052a tatra tīre sarasvatyāḥ puṇye sarvaguṇānvite
09,043.052c niṣedur devagandharvāḥ sarve saṃpūrṇamānasāḥ
09,044.001 vaiśaṃpāyana uvāca
09,044.001a tato 'bhiṣekasaṃbhārān sarvān saṃbhṛtya śāstrataḥ
09,044.001c bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi
09,044.002a tato himavatā datte maṇipravaraśobhite
09,044.002c divyaratnācite divye niṣaṇṇaḥ paramāsane
09,044.003a sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam
09,044.003c ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ
09,044.004a indrāviṣṇū mahāvīryau sūryācandramasau tathā
09,044.004c dhātā caiva vidhātā ca tathā caivānilānalau
09,044.005a pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā
09,044.005c rudraś ca sahito dhīmān mitreṇa varuṇena ca
09,044.006a rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ
09,044.006c viśvedevair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha
09,044.007a gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ
09,044.007c devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ
09,044.008a vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ
09,044.008c bhṛgubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ
09,044.008e sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vṛtaḥ
09,044.009a pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ
09,044.009c aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca
09,044.010a kratur haraḥ pracetāś ca manur dakṣas tathaiva ca
09,044.010c ṛtavaś ca grahāś caiva jyotīṃṣi ca viśāṃ pate
09,044.011a mūrtimatyaś ca sarito vedāś caiva sanātanāḥ
09,044.011c samudrāś ca hradāś caiva tīrthāni vividhāni ca
09,044.011e pṛthivī dyaur diśaś caiva pādapāś ca janādhipa
09,044.012a aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī
09,044.012c umā śacī sinīvālī tathā cānumatiḥ kuhūḥ
09,044.012e rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām
09,044.013a himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān
09,044.013c airāvataḥ sānucaraḥ kalāḥ kāṣṭhās tathaiva ca
09,044.013e māsārdhamāsā ṛtavas tathā rātryahanī nṛpa
09,044.014a uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ
09,044.014c aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha
09,044.015a dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ
09,044.015c kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye
09,044.016a bahulatvāc ca noktā ye vividhā devatāgaṇāḥ
09,044.016c te kumārābhiṣekārthaṃ samājagmus tatas tataḥ
09,044.017a jagṛhus te tadā rājan sarva eva divaukasaḥ
09,044.017c ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ
09,044.018a divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa
09,044.018c sarasvatībhiḥ puṇyābhir divyatoyābhir eva tu
09,044.019a abhyaṣiñcan kumāraṃ vai saṃprahṛṣṭā divaukasaḥ
09,044.019c senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham
09,044.020a purā yathā mahārāja varuṇaṃ vai jaleśvaram
09,044.020c tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ
09,044.020e kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ
09,044.021a tasmai brahmā dadau prīto balino vātaraṃhasaḥ
09,044.021c kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ
09,044.022a nandiṣeṇaṃ lohitākṣaṃ ghaṇṭākarṇaṃ ca saṃmatam
09,044.022c caturtham asyānucaraṃ khyātaṃ kumudamālinam
09,044.023a tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣadaṃ kratum
09,044.023c māyāśatadharaṃ kāmaṃ kāmavīryabalānvitam
09,044.023e dadau skandāya rājendra surārivinibarhaṇam
09,044.024a sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām
09,044.024c jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa
09,044.025a tathā devā dadus tasmai senāṃ nairṛtasaṃkulām
09,044.025c devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm
09,044.026a jayaśabdaṃ tataś cakrur devāḥ sarve savāsavāḥ
09,044.026c gandharvayakṣarakṣāṃsi munayaḥ pitaras tathā
09,044.027a yamaḥ prādād anucarau yamakālopamāv ubhau
09,044.027c unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī
09,044.028a subhrājo bhāskaraś caiva yau tau sūryānuyāyinau
09,044.028c tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān
09,044.029a kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau
09,044.029c somo 'py anucarau prādān maṇiṃ sumaṇim eva ca
09,044.030a jvālājihvaṃ tathā jyotir ātmajāya hutāśanaḥ
09,044.030c dadāv anucarau śūrau parasainyapramāthinau
09,044.031a parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam
09,044.031c dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau
09,044.031e aṃśo 'py anucarān pañca dadau skandāya dhīmate
09,044.032a utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāv ubhau
09,044.032c dadāv analaputrāya vāsavaḥ paravīrahā
09,044.032e tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn
09,044.033a cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam
09,044.033c skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ
09,044.034a vardhanaṃ nandanaṃ caiva sarvavidyāviśāradau
09,044.034c skandāya dadatuḥ prītāv aśvinau bharatarṣabha
09,044.035a kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ
09,044.035c ḍambarāḍambarau caiva dadau dhātā mahātmane
09,044.036a vakrānuvakrau balinau meṣavaktrau balotkaṭau
09,044.036c dadau tvaṣṭā mahāmāyau skandāyānucarau varau
09,044.037a suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane
09,044.037c kumārāya mahātmānau tapovidyādharau prabhuḥ
09,044.038a sudarśanīyau varadau triṣu lokeṣu viśrutau
09,044.038c suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca
09,044.038e kārttikeyāya saṃprādād vidhātā lokaviśrutau
09,044.039a pālitakaṃ kālikaṃ ca mahāmāyāvināv ubhau
09,044.039c pūṣā ca pārṣadau prādāt kārttikeyāya bhārata
09,044.040a balaṃ cātibalaṃ caiva mahāvaktrau mahābalau
09,044.040c pradadau kārttikeyāya vāyur bharatasattama
09,044.041a ghasaṃ cātighasaṃ caiva timivaktrau mahābalau
09,044.041c pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ
09,044.042a suvarcasaṃ mahātmānaṃ tathaivāpy ativarcasam
09,044.042c himavān pradadau rājan hutāśanasutāya vai
09,044.043a kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca
09,044.043c dadāv anucarau merur agniputrāya bhārata
09,044.044a sthiraṃ cātisthiraṃ caiva merur evāparau dadau
09,044.044c mahātmane 'gniputrāya mahābalaparākramau
09,044.045a ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇayodhinau
09,044.045c pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau
09,044.046a saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau
09,044.046c pradadāv agniputrāya mahāpāriṣadāv ubhau
09,044.047a unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca
09,044.047c pradadāv agniputrāya pārvatī śubhadarśanā
09,044.048a jayaṃ mahājayaṃ caiva nāgau jvalanasūnave
09,044.048c pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ
09,044.049a evaṃ sādhyāś ca rudrāś ca vasavaḥ pitaras tathā
09,044.049c sāgarāḥ saritaś caiva girayaś ca mahābalāḥ
09,044.050a daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ
09,044.050c divyapraharaṇopetān nānāveṣavibhūṣitān
09,044.051a śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ
09,044.051c vividhāyudhasaṃpannāś citrābharaṇavarmiṇaḥ
09,044.052a śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca
09,044.052c ananto dvādaśabhujas tathā kṛṣṇopakṛṣṇakau
09,044.053a droṇaśravāḥ kapiskandhaḥ kāñcanākṣo jalaṃdhamaḥ
09,044.053c akṣasaṃtarjano rājan kunadīkas tamobhrakṛt
09,044.054a ekākṣo dvādaśākṣaś ca tathaivaikajaṭaḥ prabhuḥ
09,044.054c sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ
09,044.055a puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ
09,044.055c pariśrutaḥ kokanadaḥ priyamālyānulepanaḥ
09,044.056a ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ
09,044.056c jvālājihvaḥ karālaś ca sitakeśo jaṭī hariḥ
09,044.056d*0263_01 pariśrutaḥ kokanadaḥ kṛṣṇakeśo jaṭādharaḥ
09,044.057a caturdaṃṣṭro 'ṣṭajihvaś ca meghanādaḥ pṛthuśravāḥ
09,044.057c vidyudakṣo dhanurvaktro jaṭharo mārutāśanaḥ
09,044.058a udarākṣo jhaṣākṣaś ca vajranābho vasuprabhaḥ
09,044.058c samudravego rājendra śailakampī tathaiva ca
09,044.059a putrameṣaḥ pravāhaś ca tathā nandopanandakau
09,044.059c dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā
09,044.060a priyakaś caiva nandaś ca gonandaś ca pratāpavān
09,044.060c ānandaś ca pramodaś ca svastiko dhruvakas tathā
09,044.061a kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata
09,044.061c govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ
09,044.062a gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān
09,044.062c vaitālī cātitālī ca tathā katikavātikau
09,044.063a haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha
09,044.063c raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ
09,044.064a kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako 'paraḥ
09,044.064c kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā
09,044.064d*0264_01 samudronmadanaś caiva mahānādī raṇotkaṭaḥ
09,044.064d*0264_02 kālakaś ca prahāsaś ca tathāṅgārakavahnikau
09,044.064d*0264_03 ete cānye ca bahavo mahāśālī raṇotkaṭaḥ
09,044.065a yajñavāhaḥ pravāhaś ca devayājī ca somapaḥ
09,044.065c sajālaś ca mahātejāḥ krathakrāthau ca bhārata
09,044.066a tuhanaś ca tuhānaś ca citradevaś ca vīryavān
09,044.066c madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ
09,044.067a vasano madhuvarṇaś ca kalaśodara eva ca
09,044.067c dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān
09,044.068a śvetavaktraḥ suvaktraś ca cāruvaktraś ca pāṇḍuraḥ
09,044.068c daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā
09,044.069a acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ
09,044.069c saṃcārakaḥ kokanado gṛdhravaktraś ca jambukaḥ
09,044.070a lohāśavaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ
09,044.070c madgugrīvaś ca kṛṣṇaujā haṃsavaktraś ca candrabhāḥ
09,044.070d*0265_01 candramāḥ pāṇikarmā ca uḍukaś ca mahābalaḥ
09,044.071a pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ
09,044.071c cāṣavaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ
09,044.072a yogayuktā mahātmānaḥ satataṃ brāhmaṇapriyāḥ
09,044.072c paitāmahā mahātmāno mahāpāriṣadāś ca ha
09,044.072e yauvanasthāś ca bālāś ca vṛddhāś ca janamejaya
09,044.073a sahasraśaḥ pāriṣadāḥ kumāram upatasthire
09,044.073c vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya
09,044.074a kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā
09,044.074a*0266_01 **** **** dīrghavaktrāś ca bhārata
09,044.074a*0266_02 śvagomāyumukhāś caiva
09,044.074c kharoṣṭravadanāś caiva varāhavadanās tathā
09,044.075a manuṣyameṣavaktrāś ca sṛgālavadanās tathā
09,044.075c bhīmā makaravaktrāś ca śiṃśumāramukhās tathā
09,044.076a mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata
09,044.076c nakulolūkavaktrāś ca śvavaktrāś ca tathāpare
09,044.077a ākhubabhrukavaktrāś ca mayūravadanās tathā
09,044.077c matsyameṣānanāś cānye ajāvimahiṣānanāḥ
09,044.078a ṛkṣaśārdūlavaktrāś ca dvīpisiṃhānanās tathā
09,044.078c bhīmā gajānanāś caiva tathā nakramukhāḥ pare
09,044.079a garuḍānanāḥ khaḍgamukhā vṛkakākamukhās tathā
09,044.079c gokharoṣṭramukhāś cānye vṛṣadaṃśamukhās tathā
09,044.080a mahājaṭharapādāṅgās tārakākṣāś ca bhārata
09,044.080c pārāvatamukhāś cānye tathā vṛṣamukhāḥ pare
09,044.081a kokilāvadanāś cānye śyenatittirikānanāḥ
09,044.081c kṛkalāsamukhāś caiva virajombaradhāriṇaḥ
09,044.082a vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ
09,044.082c āśīviṣāś cīradharā gonāsāvaraṇās tathā
09,044.083a sthūlodarāḥ kṛśāṅgāś ca sthūlāṅgāś ca kṛśodarāḥ
09,044.083c hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ
09,044.084a gajendracarmavasanās tathā kṛṣṇājināmbarāḥ
09,044.084c skandhemukhā mahārāja tathā hy udaratomukhāḥ
09,044.085a pṛṣṭhemukhā hanumukhās tathā jaṅghāmukhā api
09,044.085c pārśvānanāś ca bahavo nānādeśamukhās tathā
09,044.086a tathā kīṭapataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ
09,044.086c nānāvyālamukhāś cānye bahubāhuśirodharāḥ
09,044.087a nānāvṛkṣabhujāḥ ke cit kaṭiśīrṣās tathāpare
09,044.087c bhujaṃgabhogavadanā nānāgulmanivāsinaḥ
09,044.088a cīrasaṃvṛtagātrāś ca tathā phalakavāsasaḥ
09,044.088c nānāveṣadharāś caiva carmavāsasa eva ca
09,044.088c*0267_01 **** **** nānāmālyānulepanāḥ
09,044.088c*0267_02 nānāvastradharāś caiva
09,044.089a uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ
09,044.089c kirīṭinaḥ pañcaśikhās tathā kaṭhinamūrdhajāḥ
09,044.090a triśikhā dviśikhāś caiva tathā saptaśikhāḥ pare
09,044.090c śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā
09,044.091a citramālyadharāḥ ke cit ke cid romānanās tathā
09,044.091c divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ
09,044.091d*0268_01 vigrahaikarasā nityam ajeyāḥ surasattamaiḥ
09,044.092a kṛṣṇā nirmāṃsavaktrāś ca dīrghapṛṣṭhā nirūdarāḥ
09,044.092c sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ
09,044.093a mahābhujā hrasvabhujā hrasvagātrāś ca vāmanāḥ
09,044.093c kubjāś ca dīrghajaṅghāś ca hastikarṇaśirodharāḥ
09,044.094a hastināsāḥ kūrmanāsā vṛkanāsās tathāpare
09,044.094c dīrghoṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ
09,044.095a mahādaṃṣṭrā hrasvadaṃṣṭrāś caturdaṃṣṭrās tathāpare
09,044.095c vāraṇendranibhāś cānye bhīmā rājan sahasraśaḥ
09,044.096a suvibhaktaśarīrāś ca dīptimantaḥ svalaṃkṛtāḥ
09,044.096c piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata
09,044.097a pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ
09,044.097c nānāpādauṣṭhadaṃṣṭrāś ca nānāhastaśirodharāḥ
09,044.097e nānāvarmabhir ācchannā nānābhāṣāś ca bhārata
09,044.098a kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ
09,044.098c hṛṣṭāḥ paripatanti sma mahāpāriṣadās tathā
09,044.099a dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ
09,044.099c piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata
09,044.100a vṛkodaranibhāś caiva ke cid añjanasaṃnibhāḥ
09,044.100c śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare
09,044.100e kalmāṣā bahavo rājaṃś citravarṇāś ca bhārata
09,044.101a cāmarāpīḍakanibhāḥ śvetalohitarājayaḥ
09,044.101c nānāvarṇāḥ savarṇāś ca mayūrasadṛśaprabhāḥ
09,044.101d*0269_01 nānāpraharaṇā ye vai nānāśastrāstrakovidāḥ
09,044.102a punaḥ praharaṇāny eṣāṃ kīrtyamānāni me śṛṇu
09,044.102c śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham
09,044.103a pāśodyatakarāḥ ke cid vyāditāsyāḥ kharānanāḥ
09,044.103c pṛthvakṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ
09,044.104a śataghnīcakrahastāś ca tathā musalapāṇayaḥ
09,044.104c śūlāsihastāś ca tathā mahākāyā mahābalāḥ
09,044.105a gadābhuśuṇḍihastāś ca tathā tomarapāṇayaḥ
09,044.105c asimudgarahastāś ca daṇḍahastāś ca bhārata
09,044.106a āyudhair vividhair ghorair mahātmāno mahājavāḥ
09,044.106c mahābalā mahāvegā mahāpāriṣadās tathā
09,044.107a abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ
09,044.107c ghaṇṭājālapinaddhāṅgā nanṛtus te mahaujasaḥ
09,044.108a ete cānye ca bahavo mahāpāriṣadā nṛpa
09,044.108c upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam
09,044.109a divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ
09,044.109c vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan
09,044.110a tādṛśānāṃ sahasrāṇi prayutāny arbudāni ca
09,044.110c abhiṣiktaṃ mahātmānaṃ parivāryopatasthire
09,045.001 vaiśaṃpāyana uvāca
09,045.001a śṛṇu mātṛgaṇān rājan kumārānucarān imān
09,045.001c kīrtyamānān mayā vīra sapatnagaṇasūdanān
09,045.002a yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata
09,045.002c yābhir vyāptās trayo lokāḥ kalyāṇībhiś carācarāḥ
09,045.003a prabhāvatī viśālākṣī palitā gonasī tathā
09,045.003c śrīmatī bahulā caiva tathaiva bahuputrikā
09,045.004a apsujātā ca gopālī bṛhadambālikā tathā
09,045.004c jayāvatī mālatikā dhruvaratnā bhayaṃkarī
09,045.005a vasudāmā sudāmā ca viśokā nandinī tathā
09,045.005c ekacūḍā mahācūḍā cakranemiś ca bhārata
09,045.006a uttejanī jayatsenā kamalākṣy atha śobhanā
09,045.006c śatruṃjayā tathā caiva krodhanā śalabhī kharī
09,045.007a mādhavī śubhavaktrā ca tīrthanemiś ca bhārata
09,045.007c gītapriyā ca kalyāṇī kadrulā cāmitāśanā
09,045.008a meghasvanā bhogavatī subhrūś ca kanakāvatī
09,045.008c alātākṣī vīryavatī vidyujjihvā ca bhārata
09,045.009a padmāvatī sunakṣatrā kandarā bahuyojanā
09,045.009c saṃtānikā ca kauravya kamalā ca mahābalā
09,045.010a sudāmā bahudāmā ca suprabhā ca yaśasvinī
09,045.010c nṛtyapriyā ca rājendra śatolūkhalamekhalā
09,045.011a śataghaṇṭā śatānandā bhaganandā ca bhāminī
09,045.011c vapuṣmatī candraśītā bhadrakālī ca bhārata
09,045.012a saṃkārikā niṣkuṭikā bhramā catvaravāsinī
09,045.012c sumaṅgalā svastimatī vṛddhikāmā jayapriyā
09,045.013a dhanadā suprasādā ca bhavadā ca jaleśvarī
09,045.013c eḍī bheḍī sameḍī ca vetālajananī tathā
09,045.013e kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata
09,045.014a lambasī ketakī caiva citrasenā tathā balā
09,045.014c kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
09,045.015a kuṇḍārikā kokalikā kaṇḍarā ca śatodarī
09,045.015c utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
09,045.016a manojavā kaṇṭakinī praghasā pūtanā tathā
09,045.016b*0270_01 vegapāṣviṭapāvāsā kānanākrīḍanaprabhā
09,045.016c khaśayā curvyuṭir vāmā krośanātha taḍitprabhā
09,045.017a maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī
09,045.017c subhagā lambinī lambā vasucūḍā vikatthanī
09,045.018a ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā
09,045.018c pṛthuvaktrā madhurikā madhukumbhā tathaiva ca
09,045.019a pakṣālikā manthanikā jarāyur jarjarānanā
09,045.019c khyātā dahadahā caiva tathā dhamadhamā nṛpa
09,045.020a khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā
09,045.020c amocā caiva kauravya tathā lambapayodharā
09,045.021a veṇuvīṇādharā caiva piṅgākṣī lohamekhalā
09,045.021c śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā
09,045.022a śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā
09,045.022c jaṭālikā kāmacarī dīrghajihvā balotkaṭā
09,045.023a kāleḍikā vāmanikā mukuṭā caiva bhārata
09,045.023c lohitākṣī mahākāyā haripiṇḍī ca bhūmipa
09,045.024a ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata
09,045.024c kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā
09,045.025a catuṣpathaniketā ca gokarṇī mahiṣānanā
09,045.025c kharakarṇī mahākarṇī bherīsvanamahāsvanā
09,045.026a śaṅkhakumbhasvanā caiva bhaṅgadā ca mahābalā
09,045.026c gaṇā ca sugaṇā caiva tathābhīty atha kāmadā
09,045.027a catuṣpatharatā caiva bhūtitīrthānyagocarā
09,045.027c paśudā vittadā caiva sukhadā ca mahāyaśāḥ
09,045.027e payodā gomahiṣadā suviṣāṇā ca bhārata
09,045.028a pratiṣṭhā supratiṣṭhā ca rocamānā surocanā
09,045.028c gokarṇī ca sukarṇī ca sasirā stherikā tathā
09,045.028e ekacakrā megharavā meghamālā virocanā
09,045.029a etāś cānyāś ca bahavo mātaro bharatarṣabha
09,045.029c kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ
09,045.030a dīrghanakhyo dīrghadantyo dīrghatuṇḍyaś ca bhārata
09,045.030c saralā madhurāś caiva yauvanasthāḥ svalaṃkṛtāḥ
09,045.031a māhātmyena ca saṃyuktāḥ kāmarūpadharās tathā
09,045.031c nirmāṃsagātryaḥ śvetāś ca tathā kāñcanasaṃnibhāḥ
09,045.032a kṛṣṇameghanibhāś cānyā dhūmrāś ca bharatarṣabha
09,045.032c aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ
09,045.033a ūrdhvaveṇīdharāś caiva piṅgākṣyo lambamekhalāḥ
09,045.033c lambodaryo lambakarṇās tathā lambapayodharāḥ
09,045.034a tāmrākṣyas tāmravarṇāś ca haryakṣyaś ca tathāparāḥ
09,045.034c varadāḥ kāmacāriṇyo nityapramuditās tathā
09,045.035a yāmyo raudryas tathā saumyāḥ kauberyo 'tha mahābalāḥ
09,045.035c vāruṇyo 'tha ca māhendryas tathāgneyyaḥ paraṃtapa
09,045.036a vāyavyaś cātha kaumāryo brāhmyaś ca bharatarṣabha
09,045.036b*0271_01 vaiṣṇavyaś ca tathā sauryo vārāhyaś ca mahābalāḥ
09,045.036b*0272_01 vaiṣṇavyo 'tibhayāś cānyāḥ krūrarūpā bhayaṃkarāḥ
09,045.036c rūpeṇāpsarasāṃ tulyā jave vāyusamās tathā
09,045.037a parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ
09,045.037c śakravīryopamāś caiva dīptyā vahnisamās tathā
09,045.037d*0273_01 śatrūṇāṃ vigrahe nityaṃ bhayadās tā bhavanty uta
09,045.037d*0273_02 kāmarūpadharāś caiva jave vāyusamās tathā
09,045.037d*0273_03 acintyabalavīryāś ca tathācintyaparākramāḥ
09,045.038a vṛkṣacatvaravāsinyaś catuṣpathaniketanāḥ
09,045.038c guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ
09,045.039a nānābharaṇadhāriṇyo nānāmālyāmbarās tathā
09,045.039c nānāvicitraveṣāś ca nānābhāṣās tathaiva ca
09,045.039d*0274_01 nānāvidhair bahuguṇaiś citrāyudhavibhūṣaṇaiḥ
09,045.040a ete cānye ca bahavo gaṇāḥ śatrubhayaṃkarāḥ
09,045.040c anujagmur mahātmānaṃ tridaśendrasya saṃmate
09,045.040d*0275_01 divyāś ca pradadau tasmai nānāratnasamācitāḥ
09,045.041a tataḥ śaktyastram adadad bhagavān pākaśāsanaḥ
09,045.041c guhāya rājaśārdūla vināśāya suradviṣām
09,045.042a mahāsvanāṃ mahāghaṇṭāṃ dyotamānāṃ sitaprabhām
09,045.042c taruṇādityavarṇāṃ ca patākāṃ bharatarṣabha
09,045.043a dadau paśupatis tasmai sarvabhūtamahācamūm
09,045.043c ugrāṃ nānāpraharaṇāṃ tapovīryabalānvitām
09,045.043d*0276_01 ajeyāṃ svaguṇair yuktāṃ nāmnā senāṃ dhanaṃjayām
09,045.043d*0276_02 rudratulyabalair guptāṃ yodhānām ayutais tribhiḥ
09,045.043d*0276_03 na sā vijānāti raṇāt kadā cid vinivartitum
09,045.044a viṣṇur dadau vaijayantīṃ mālāṃ balavivardhinīm
09,045.044c umā dadau cārajasī vāsasī sūryasaprabhe
09,045.045a gaṅgā kamaṇḍaluṃ divyam amṛtodbhavam uttamam
09,045.045c dadau prītyā kumārāya daṇḍaṃ caiva bṛhaspatiḥ
09,045.046a garuḍo dayitaṃ putraṃ mayūraṃ citrabarhiṇam
09,045.046c aruṇas tāmracūḍaṃ ca pradadau caraṇāyudham
09,045.047a pāśaṃ tu varuṇo rājā balavīryasamanvitam
09,045.047c kṛṣṇājinaṃ tathā brahmā brahmaṇyāya dadau prabhuḥ
09,045.047e samareṣu jayaṃ caiva pradadau lokabhāvanaḥ
09,045.048a senāpatyam anuprāpya skando devagaṇasya ha
09,045.048c śuśubhe jvalito 'rciṣmān dvitīya iva pāvakaḥ
09,045.048e tataḥ pāriṣadaiś caiva mātṛbhiś ca samanvitaḥ
09,045.048f*0277_01 yayau daityavināśāya hlādayan surapuṃgavān
09,045.049a sā senā nairṛtī bhīmā saghaṇṭocchritaketanā
09,045.049c sabherīśaṅkhamurajā sāyudhā sapatākinī
09,045.049e śāradī dyaur ivābhāti jyotirbhir upaśobhitā
09,045.050a tato devanikāyās te bhūtasenāgaṇās tathā
09,045.050c vādayām āsur avyagrā bherīśaṅkhāṃś ca puṣkalān
09,045.051a paṭahāñ jharjharāṃś caiva kṛkacān goviṣāṇikān
09,045.051c āḍambarān gomukhāṃś ca ḍiṇḍimāṃś ca mahāsvanān
09,045.052a tuṣṭuvus te kumāraṃ ca sarve devāḥ savāsavāḥ
09,045.052c jaguś ca devagandharvā nanṛtuś cāpsarogaṇāḥ
09,045.053a tataḥ prīto mahāsenas tridaśebhyo varaṃ dadau
09,045.053c ripūn hantāsmi samare ye vo vadhacikīrṣavaḥ
09,045.054a pratigṛhya varaṃ devās tasmād vibudhasattamāt
09,045.054c prītātmāno mahātmāno menire nihatān ripūn
09,045.055a sarveṣāṃ bhūtasaṃghānāṃ harṣān nādaḥ samutthitaḥ
09,045.055c apūrayata lokāṃs trīn vare datte mahātmanā
09,045.056a sa niryayau mahāseno mahatyā senayā vṛtaḥ
09,045.056c vadhāya yudhi daityānāṃ rakṣārthaṃ ca divaukasām
09,045.057a vyavasāyo jayo dharmaḥ siddhir lakṣmīr dhṛtiḥ smṛtiḥ
09,045.057c mahāsenasya sainyānām agre jagmur narādhipa
09,045.058a sa tayā bhīmayā devaḥ śūlamudgarahastayā
09,045.058b*0278_01 jvalitālātadhāriṇyā citrābharaṇavarmayā
09,045.058c gadāmusalanārācaśaktitomarahastayā
09,045.058e dṛptasiṃhaninādinyā vinadya prayayau guhaḥ
09,045.059a taṃ dṛṣṭvā sarvadaiteyā rākṣasā dānavās tathā
09,045.059c vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ
09,045.059e abhyadravanta devās tān vividhāyudhapāṇayaḥ
09,045.060a dṛṣṭvā ca sa tataḥ kruddhaḥ skandas tejobalānvitaḥ
09,045.060c śaktyastraṃ bhagavān bhīmaṃ punaḥ punar avāsṛjat
09,045.060e ādadhac cātmanas tejo haviṣeddha ivānalaḥ
09,045.061a abhyasyamāne śaktyastre skandenāmitatejasā
09,045.061c ulkājvālā mahārāja papāta vasudhātale
09,045.062a saṃhrādayantaś ca tathā nirghātāś cāpatan kṣitau
09,045.062c yathāntakālasamaye sughorāḥ syus tathā nṛpa
09,045.063a kṣiptā hy ekā tathā śaktiḥ sughorānalasūnunā
09,045.063c tataḥ koṭyo viniṣpetuḥ śaktīnāṃ bharatarṣabha
09,045.064a sa śaktyastreṇa saṃgrāme jaghāna bhagavān prabhuḥ
09,045.064c daityendraṃ tārakaṃ nāma mahābalaparākramam
09,045.064e vṛtaṃ daityāyutair vīrair balibhir daśabhir nṛpa
09,045.065a mahiṣaṃ cāṣṭabhiḥ padmair vṛtaṃ saṃkhye nijaghnivān
09,045.065c tripādaṃ cāyutaśatair jaghāna daśabhir vṛtam
09,045.066a hradodaraṃ nikharvaiś ca vṛtaṃ daśabhir īśvaraḥ
09,045.066c jaghānānucaraiḥ sārdhaṃ vividhāyudhapāṇibhiḥ
09,045.067a tatrākurvanta vipulaṃ nādaṃ vadhyatsu śatruṣu
09,045.067c kumārānucarā rājan pūrayanto diśo daśa
09,045.067d*0279_01 nanṛtuś ca vavalguś ca jahasuś ca mudānvitāḥ
09,045.068a śaktyastrasya tu rājendra tato 'rcirbhiḥ samantataḥ
09,045.068b*0280_01 trailokyaṃ trāsitaṃ sarvaṃ jṛmbhamāṇābhir eva ca
09,045.068c dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare
09,045.069a patākayāvadhūtāś ca hatāḥ ke cit suradviṣaḥ
09,045.069c ke cid ghaṇṭāravatrastā nipetur vasudhātale
09,045.069e ke cit praharaṇaiś chinnā vinipetur gatāsavaḥ
09,045.070a evaṃ suradviṣo 'nekān balavān ātatāyinaḥ
09,045.070c jaghāna samare vīraḥ kārttikeyo mahābalaḥ
09,045.071a bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ
09,045.071c krauñcaṃ parvatam āsādya devasaṃghān abādhata
09,045.072a tam abhyayān mahāsenaḥ suraśatrum udāradhīḥ
09,045.072c sa kārttikeyasya bhayāt krauñcaṃ śaraṇam eyivān
09,045.073a tataḥ krauñcaṃ mahāmanyuḥ krauñcanādanināditam
09,045.073c śaktyā bibheda bhagavān kārttikeyo 'gnidattayā
09,045.074a saśālaskandhasaralaṃ trastavānaravāraṇam
09,045.074c pulinatrastavihagaṃ viniṣpatitapannagam
09,045.075a golāṅgūlarkṣasaṃghaiś ca dravadbhir anunāditam
09,045.075c kuraṅgagatinirghoṣam udbhrāntasṛmarācitam
09,045.076a viniṣpatadbhiḥ śarabhaiḥ siṃhaiś ca sahasā drutaiḥ
09,045.076c śocyām api daśāṃ prāpto rarājaiva sa parvataḥ
09,045.077a vidyādharāḥ samutpetus tasya śṛṅganivāsinaḥ
09,045.077c kiṃnarāś ca samudvignāḥ śaktipātaravoddhatāḥ
09,045.078a tato daityā viniṣpetuḥ śataśo 'tha sahasraśaḥ
09,045.078c pradīptāt parvataśreṣṭhād vicitrābharaṇasrajaḥ
09,045.079a tān nijaghnur atikramya kumārānucarā mṛdhe
09,045.079b*0281_01 sa caiva bhagavān kruddho daityendrasya sutaṃ tadā
09,045.079b*0281_02 sahānujaṃ jaghānāśu vṛtraṃ devapatir yathā
09,045.079c bibheda śaktyā krauñcaṃ ca pāvakiḥ paravīrahā
09,045.080a bahudhā caikadhā caiva kṛtvātmānaṃ mahātmanā
09,045.080c śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ
09,045.081a evaṃprabhāvo bhagavān ato bhūyaś ca pāvakiḥ
09,045.081b*0282_01 śauryād dviguṇayogena tejasā yaśasā śriyā
09,045.081c krauñcas tena vinirbhinno daityāś ca śataśo hatāḥ
09,045.082a tataḥ sa bhagavān devo nihatya vibudhadviṣaḥ
09,045.082c sabhājyamāno vibudhaiḥ paraṃ harṣam avāpa ha
09,045.082d*0283_01 bhinne krauñce girivare caṇḍaputre ca pātite
09,045.083a tato dundubhayo rājan neduḥ śaṅkhāś ca bhārata
09,045.083c mumucur devayoṣāś ca puṣpavarṣam anuttamam
09,045.084a divyagandham upādāya vavau puṇyaś ca mārutaḥ
09,045.084c gandharvās tuṣṭuvuś cainaṃ yajvānaś ca maharṣayaḥ
09,045.085a ke cid enaṃ vyavasyanti pitāmahasutaṃ prabhum
09,045.085c sanatkumāraṃ sarveṣāṃ brahmayoniṃ tam agrajam
09,045.086a ke cin maheśvarasutaṃ ke cit putraṃ vibhāvasoḥ
09,045.086c umāyāḥ kṛttikānāṃ ca gaṅgāyāś ca vadanty uta
09,045.087a ekadhā ca dvidhā caiva caturdhā ca mahābalam
09,045.087c yoginām īśvaraṃ devaṃ śataśo 'tha sahasraśaḥ
09,045.088a etat te kathitaṃ rājan kārttikeyābhiṣecanam
09,045.088c śṛṇu caiva sarasvatyās tīrthavaṃśasya puṇyatām
09,045.089a babhūva tīrthapravaraṃ hateṣu suraśatruṣu
09,045.089c kumāreṇa mahārāja triviṣṭapam ivāparam
09,045.090a aiśvaryāṇi ca tatrastho dadāv īśaḥ pṛthak pṛthak
09,045.090c tadā nairṛtamukhyebhyas trailokye pāvakātmajaḥ
09,045.091a evaṃ sa bhagavāṃs tasmiṃs tīrthe daityakulāntakaḥ
09,045.091c abhiṣikto mahārāja devasenāpatiḥ suraiḥ
09,045.092a aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ
09,045.092c abhiṣiktaḥ suragaṇair varuṇo bharatarṣabha
09,045.093a tasmiṃs tīrthavare snātvā skandaṃ cābhyarcya lāṅgalī
09,045.093c brāhmaṇebhyo dadau rukmaṃ vāsāṃsy ābharaṇāni ca
09,045.094a uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā
09,045.094c pūjya tīrthavaraṃ tac ca spṛṣṭvā toyaṃ ca lāṅgalī
09,045.094e hṛṣṭaḥ prītamanāś caiva hy abhavan mādhavottamaḥ
09,045.095a etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
09,045.095c yathābhiṣikto bhagavān skando devaiḥ samāgataiḥ
09,045.095d*0284_01 senānīś ca kṛto rājan bāla eva mahābalaḥ
09,046.001 janamejaya uvāca
09,046.001a atyadbhutam idaṃ brahmañ śrutavān asmi tattvataḥ
09,046.001c abhiṣekaṃ kumārasya vistareṇa yathāvidhi
09,046.002a yac chrutvā pūtam ātmānaṃ vijānāmi tapodhana
09,046.002c prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama
09,046.003a abhiṣekaṃ kumārasya daityānāṃ ca vadhaṃ tathā
09,046.003c śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me
09,046.004a apāṃ patiḥ kathaṃ hy asminn abhiṣiktaḥ surāsuraiḥ
09,046.004c tan me brūhi mahāprājña kuśalo hy asi sattama
09,046.005 vaiśaṃpāyana uvāca
09,046.005a śṛṇu rājann idaṃ citraṃ pūrvakalpe yathātatham
09,046.005c ādau kṛtayuge tasmin vartamāne yathāvidhi
09,046.005e varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan
09,046.006a yathāsmān surarāṭ śakro bhayebhyaḥ pāti sarvadā
09,046.006c tathā tvam api sarvāsāṃ saritāṃ vai patir bhava
09,046.007a vāsaś ca te sadā deva sāgare makarālaye
09,046.007c samudro 'yaṃ tava vaśe bhaviṣyati nadīpatiḥ
09,046.008a somena sārdhaṃ ca tava hānivṛddhī bhaviṣyataḥ
09,046.008c evam astv iti tān devān varuṇo vākyam abravīt
09,046.009a samāgamya tataḥ sarve varuṇaṃ sāgarālayam
09,046.009c apāṃ patiṃ pracakrur hi vidhidṛṣṭena karmaṇā
09,046.010a abhiṣicya tato devā varuṇaṃ yādasāṃ patim
09,046.010c jagmuḥ svāny eva sthānāni pūjayitvā jaleśvaram
09,046.011a abhiṣiktas tato devair varuṇo 'pi mahāyaśāḥ
09,046.011c saritaḥ sāgarāṃś caiva nadāṃś caiva sarāṃsi ca
09,046.011e pālayām āsa vidhinā yathā devāñ śatakratuḥ
09,046.012a tatas tatrāpy upaspṛśya dattvā ca vividhaṃ vasu
09,046.012c agnitīrthaṃ mahāprājñaḥ sa jagāma pralambahā
09,046.012e naṣṭo na dṛśyate yatra śamīgarbhe hutāśanaḥ
09,046.013a lokālokavināśe ca prādurbhūte tadānagha
09,046.013c upatasthur mahātmānaṃ sarvalokapitāmaham
09,046.014a agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe
09,046.014c sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam
09,046.015 janamejaya uvāca
09,046.015a kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ
09,046.015c vijñātaś ca kathaṃ devais tan mamācakṣva tattvataḥ
09,046.016 vaiśaṃpāyana uvāca
09,046.016a bhṛgoḥ śāpād bhṛśaṃ bhīto jātavedāḥ pratāpavān
09,046.016c śamīgarbham athāsādya nanāśa bhagavāṃs tataḥ
09,046.017a pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ
09,046.017c anveṣanta tadā naṣṭaṃ jvalanaṃ bhṛśaduḥkhitāḥ
09,046.018a tato 'gnitīrtham āsādya śamīgarbhastham eva hi
09,046.018c dadṛśur jvalanaṃ tatra vasamānaṃ yathāvidhi
09,046.019a devāḥ sarve naravyāghra bṛhaspatipurogamāḥ
09,046.019c jvalanaṃ taṃ samāsādya prītābhūvan savāsavāḥ
09,046.019e punar yathāgataṃ jagmuḥ sarvabhakṣaś ca so 'bhavat
09,046.020a bhṛgoḥ śāpān mahīpāla yad uktaṃ brahmavādinā
09,046.020c tatrāpy āplutya matimān brahmayoniṃ jagāma ha
09,046.021a sasarja bhagavān yatra sarvalokapitāmahaḥ
09,046.021c tatrāplutya tato brahmā saha devaiḥ prabhuḥ purā
09,046.021e sasarja cānnāni tathā devatānāṃ yathāvidhi
09,046.022a tatra snātvā ca dattvā ca vasūni vividhāni ca
09,046.022c kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ
09,046.022e dhanādhipatyaṃ saṃprāpto rājann ailabilaḥ prabhuḥ
09,046.023a tatrastham eva taṃ rājan dhanāni nidhayas tathā
09,046.023c upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ
09,046.023e gatvā snātvā ca vidhivad brāhmaṇebhyo dhanaṃ dadau
09,046.024a dadṛśe tatra tat sthānaṃ kaubere kānanottame
09,046.024c purā yatra tapas taptaṃ vipulaṃ sumahātmanā
09,046.025a yatra rājñā kubereṇa varā labdhāś ca puṣkalāḥ
09,046.025c dhanādhipatyaṃ sakhyaṃ ca rudreṇāmitatejasā
09,046.026a suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram
09,046.026c yatra lebhe mahābāho dhanādhipatir añjasā
09,046.027a abhiṣiktaś ca tatraiva samāgamya marudgaṇaiḥ
09,046.027c vāhanaṃ cāsya tad dattaṃ haṃsayuktaṃ manoramam
09,046.027e vimānaṃ puṣpakaṃ divyaṃ nairṛtaiśvaryam eva ca
09,046.028a tatrāplutya balo rājan dattvā dāyāṃś ca puṣkalān
09,046.028c jagāma tvarito rāmas tīrthaṃ śvetānulepanaḥ
09,046.029a niṣevitaṃ sarvasattvair nāmnā badarapācanam
09,046.029c nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham
09,047.001 vaiśaṃpāyana uvāca
09,047.001a tatas tīrthavaraṃ rāmo yayau badarapācanam
09,047.001c tapasvisiddhacaritaṃ yatra kanyā dhṛtavratā
09,047.002a bharadvājasya duhitā rūpeṇāpratimā bhuvi
09,047.002c srucāvatī nāma vibho kumārī brahmacāriṇī
09,047.003a tapaś cacāra sātyugraṃ niyamair bahubhir nṛpa
09,047.003c bhartā me devarājaḥ syād iti niścitya bhāminī
09,047.004a samās tasyā vyatikrāntā bahvyaḥ kurukulodvaha
09,047.004c carantyā niyamāṃs tāṃs tān strībhis tīvrān suduścarān
09,047.005a tasyās tu tena vṛttena tapasā ca viśāṃ pate
09,047.005c bhaktyā ca bhagavān prītaḥ parayā pākaśāsanaḥ
09,047.006a ājagāmāśramaṃ tasyās tridaśādhipatiḥ prabhuḥ
09,047.006c āsthāya rūpaṃ viprarṣer vasiṣṭhasya mahātmanaḥ
09,047.007a sā taṃ dṛṣṭvogratapasaṃ vasiṣṭhaṃ tapatāṃ varam
09,047.007c ācārair munibhir dṛṣṭaiḥ pūjayām āsa bhārata
09,047.008a uvāca niyamajñā ca kalyāṇī sā priyaṃvadā
09,047.008c bhagavan muniśārdūla kim ājñāpayasi prabho
09,047.009a sarvam adya yathāśakti tava dāsyāmi suvrata
09,047.009c śakrabhaktyā tu te pāṇiṃ na dāsyāmi kathaṃ cana
09,047.010a vrataiś ca niyamaiś caiva tapasā ca tapodhana
09,047.010c śakras toṣayitavyo vai mayā tribhuvaneśvaraḥ
09,047.011a ity ukto bhagavān devaḥ smayann iva nirīkṣya tām
09,047.011c uvāca niyamajñāṃ tāṃ sāntvayann iva bhārata
09,047.012a ugraṃ tapaś carasi vai viditā me 'si suvrate
09,047.012c yadartham ayam ārambhas tava kalyāṇi hṛdgataḥ
09,047.013a tac ca sarvaṃ yathābhūtaṃ bhaviṣyati varānane
09,047.013c tapasā labhyate sarvaṃ sarvaṃ tapasi tiṣṭhati
09,047.014a yāni sthānāni divyāni vibudhānāṃ śubhānane
09,047.014c tapasā tāni prāpyāni tapomūlaṃ mahat sukham
09,047.015a iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ
09,047.015c devatvaṃ yānti kalyāṇi śṛṇu cedaṃ vaco mama
09,047.016a pacasvaitāni subhage badarāṇi śubhavrate
09,047.016c pacety uktvā sa bhagavāñ jagāma balasūdanaḥ
09,047.017a āmantrya tāṃ tu kalyāṇīṃ tato japyaṃ jajāpa saḥ
09,047.017c avidūre tatas tasmād āśramāt tīrtha uttame
09,047.017d*0285_01 tac ca tīrthaṃ mahārāja yatra japyaṃ jajāpa saḥ
09,047.017e indratīrthe mahārāja triṣu lokeṣu viśrute
09,047.018a tasyā jijñāsanārthaṃ sa bhagavān pākaśāsanaḥ
09,047.018c badarāṇām apacanaṃ cakāra vibudhādhipaḥ
09,047.019a tataḥ sa prayatā rājan vāgyatā vigataklamā
09,047.019c tatparā śucisaṃvītā pāvake samadhiśrayat
09,047.019e apacad rājaśārdūla badarāṇi mahāvratā
09,047.020a tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha
09,047.020c na ca sma tāny apacyanta dinaṃ ca kṣayam abhyagāt
09,047.021a hutāśanena dagdhaś ca yas tasyāḥ kāṣṭhasaṃcayaḥ
09,047.021c akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat
09,047.022a pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā
09,047.022c dagdhau dagdhau punaḥ pādāv upāvartayatānaghā
09,047.023a caraṇau dahyamānau ca nācintayad aninditā
09,047.023c duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā
09,047.023d*0286_01 na vaimanasyaṃ tasyāstu mukhabhedo 'tha vābhavat
09,047.023d*0286_02 śarīram agninādīpya jalamadhyeva harṣitā
09,047.023d*0286_03 tac cāsyā vacanaṃ nityam avartad dhṛdi bhārata
09,047.023d*0286_04 sarvathā badarāṇy eva paktavyānīti kanyakā
09,047.023d*0286_05 sā tan manasi kṛtvaiva maharṣer vacanaṃ śubhā
09,047.023d*0286_06 apacad badarāṇy eva na cāpacyanta bhārata
09,047.023d*0286_07 tasyāstu caraṇau vahnir dadāha bhagavān svayam
09,047.023d*0286_08 na ca tasyā manoduḥkhaṃ svalpam apy abhavat tadā
09,047.024a atha tat karma dṛṣṭvāsyāḥ prītas tribhuvaneśvaraḥ
09,047.024c tataḥ saṃdarśayām āsa kanyāyai rūpam ātmanaḥ
09,047.025a uvāca ca suraśreṣṭhas tāṃ kanyāṃ sudṛḍhavratām
09,047.025c prīto 'smi te śubhe bhaktyā tapasā niyamena ca
09,047.026a tasmād yo 'bhimataḥ kāmaḥ sa te saṃpatsyate śubhe
09,047.026c dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi
09,047.027a idaṃ ca te tīrthavaraṃ sthiraṃ loke bhaviṣyati
09,047.027c sarvapāpāpahaṃ subhru nāmnā badarapācanam
09,047.027e vikhyātaṃ triṣu lokeṣu brahmarṣibhir abhiplutam
09,047.028a asmin khalu mahābhāge śubhe tīrthavare purā
09,047.028c tyaktvā saptarṣayo jagmur himavantam arundhatīm
09,047.029a tatas te vai mahābhāgā gatvā tatra susaṃśitāḥ
09,047.029c vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila
09,047.030a teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane
09,047.030c anāvṛṣṭir anuprāptā tadā dvādaśavārṣikī
09,047.031a te kṛtvā cāśramaṃ tatra nyavasanta tapasvinaḥ
09,047.031c arundhaty api kalyāṇī taponityābhavat tadā
09,047.032a arundhatīṃ tato dṛṣṭvā tīvraṃ niyamam āsthitām
09,047.032c athāgamat trinayanaḥ suprīto varadas tadā
09,047.033a brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ
09,047.033c tām abhyetyābravīd devo bhikṣām icchāmy ahaṃ śubhe
09,047.034a pratyuvāca tataḥ sā taṃ brāhmaṇaṃ cārudarśanā
09,047.034c kṣīṇo 'nnasaṃcayo vipra badarāṇīha bhakṣaya
09,047.034e tato 'bravīn mahādevaḥ pacasvaitāni suvrate
09,047.035a ity uktā sāpacat tāni brāhmaṇapriyakāmyayā
09,047.035c adhiśritya samiddhe 'gnau badarāṇi yaśasvinī
09,047.036a divyā manoramāḥ puṇyāḥ kathāḥ śuśrāva sā tadā
09,047.036c atītā sā tv anāvṛṣṭir ghorā dvādaśavārṣikī
09,047.037a anaśnantyāḥ pacantyāś ca śṛṇvantyāś ca kathāḥ śubhāḥ
09,047.037c ahaḥsamaḥ sa tasyās tu kālo 'tītaḥ sudāruṇaḥ
09,047.038a tatas te munayaḥ prāptāḥ phalāny ādāya parvatāt
09,047.038c tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā
09,047.039a upasarpasva dharmajñe yathāpūrvam imān ṛṣīn
09,047.039c prīto 'smi tava dharmajñe tapasā niyamena ca
09,047.040a tataḥ saṃdarśayām āsa svarūpaṃ bhagavān haraḥ
09,047.040c tato 'bravīt tadā tebhyas tasyās tac caritaṃ mahat
09,047.041a bhavadbhir himavatpṛṣṭhe yat tapaḥ samupārjitam
09,047.041c asyāś ca yat tapo viprā na samaṃ tan mataṃ mama
09,047.042a anayā hi tapasvinyā tapas taptaṃ suduścaram
09,047.042c anaśnantyā pacantyā ca samā dvādaśa pāritāḥ
09,047.043a tataḥ provāca bhagavāṃs tām evārundhatīṃ punaḥ
09,047.043c varaṃ vṛṇīṣva kalyāṇi yat te 'bhilaṣitaṃ hṛdi
09,047.044a sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi
09,047.044c bhagavān yadi me prītas tīrthaṃ syād idam uttamam
09,047.044e siddhadevarṣidayitaṃ nāmnā badarapācanam
09,047.045a tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ
09,047.045c prāpnuyād upavāsena phalaṃ dvādaśavārṣikam
09,047.045e evam astv iti tāṃ coktvā haro yātas tadā divam
09,047.045e*0287_01 **** **** pratyuvāca tapasvinīm
09,047.045e*0287_02 saptarṣibhiḥ stuto devas
09,047.046a ṛṣayo vismayaṃ jagmus tāṃ dṛṣṭvā cāpy arundhatīm
09,047.046c aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm
09,047.047a evaṃ siddhiḥ parā prāptā arundhatyā viśuddhayā
09,047.047c yathā tvayā mahābhāge madarthaṃ saṃśitavrate
09,047.048a viśeṣo hi tvayā bhadre vrate hy asmin samarpitaḥ
09,047.048c tathā cedaṃ dadāmy adya niyamena sutoṣitaḥ
09,047.049a viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare
09,047.049c arundhatyā varas tasyā yo datto vai mahātmanā
09,047.050a tasya cāhaṃ prasādena tava kalyāṇi tejasā
09,047.050c pravakṣyāmy aparaṃ bhūyo varam atra yathāvidhi
09,047.051a yas tv ekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ
09,047.051c sa snātvā prāpsyate lokān dehanyāsāc ca durlabhān
09,047.052a ity uktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān
09,047.052c srucāvatīṃ tataḥ puṇyāṃ jagāma tridivaṃ punaḥ
09,047.053a gate vajradhare rājaṃs tatra varṣaṃ papāta ha
09,047.053c puṣpāṇāṃ bharataśreṣṭha divyānāṃ divyagandhinām
09,047.054a nedur dundubhayaś cāpi samantāt sumahāsvanāḥ
09,047.054c mārutaś ca vavau yuktyā puṇyagandho viśāṃ pate
09,047.055a utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām
09,047.055c tapasogreṇa sā labdhvā tena reme sahācyuta
09,047.056 janamejaya uvāca
09,047.056a kā tasyā bhagavan mātā kva saṃvṛddhā ca śobhanā
09,047.056c śrotum icchāmy ahaṃ brahman paraṃ kautūhalaṃ hi me
09,047.057 vaiśaṃpāyana uvāca
09,047.057a bhāradvājasya viprarṣeḥ skannaṃ reto mahātmanaḥ
09,047.057c dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām
09,047.058a sa tu jagrāha tad retaḥ kareṇa japatāṃ varaḥ
09,047.058c tadāvapat parṇapuṭe tatra sā saṃbhavac chubhā
09,047.059a tasyās tu jātakarmādi kṛtvā sarvaṃ tapodhanaḥ
09,047.059c nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ
09,047.060a srucāvatīti dharmātmā tadarṣigaṇasaṃsadi
09,047.060c sa ca tām āśrame nyasya jagāma himavadvanam
09,047.061a tatrāpy upaspṛśya mahānubhāvo; vasūni dattvā ca mahādvijebhyaḥ
09,047.061c jagāma tīrthaṃ susamāhitātmā; śakrasya vṛṣṇipravaras tadānīm
09,048.001 vaiśaṃpāyana uvāca
09,048.001a indratīrthaṃ tato gatvā yadūnāṃ pravaro balī
09,048.001c viprebhyo dhanaratnāni dadau snātvā yathāvidhi
09,048.002a tatra hy amararājo 'sāv īje kratuśatena ha
09,048.002c bṛhaspateś ca deveśaḥ pradadau vipulaṃ dhanam
09,048.003a nirargalān sajārūthyān sarvān vividhadakṣiṇān
09,048.003c ājahāra kratūṃs tatra yathoktān vedapāragaiḥ
09,048.003d*0288_01 yatra pūrvaṃ surapatiḥ kratūnāṃ śatam eva hi
09,048.004a tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ
09,048.004c pūrayām āsa vidhivat tataḥ khyātaḥ śatakratuḥ
09,048.005a tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam
09,048.005c indratīrtham iti khyātaṃ sarvapāpapramocanam
09,048.006a upaspṛśya ca tatrāpi vidhivan musalāyudhaḥ
09,048.006c brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ
09,048.006e śubhaṃ tīrthavaraṃ tasmād rāmatīrthaṃ jagāma ha
09,048.007a yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ
09,048.007c asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām
09,048.008a upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam
09,048.008c ayajad vājapeyena so 'śvamedhaśatena ca
09,048.008e pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām
09,048.008f*0289_01 dattvā ca dānaṃ vividhaṃ nānāratnasamanvitam
09,048.008f*0289_02 sagohastikadāsīkaṃ sājāvi gatavān vanam
09,048.008f*0289_03 puṇye tīrthavare tatra devabrahmarṣisevite
09,048.009a rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya
09,048.009c upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān
09,048.010a puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ
09,048.010c munīṃś caivābhivādyātha yamunātīrtham āgamat
09,048.011a yatrānayām āsa tadā rājasūyaṃ mahīpate
09,048.011c putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ
09,048.012a tatra nirjitya saṃgrāme mānuṣān daivatāṃs tathā
09,048.012c varaṃ kratuṃ samājahre varuṇaḥ paravīrahā
09,048.013a tasmin kratuvare vṛtte saṃgrāmaḥ samajāyata
09,048.013c devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ
09,048.014a rājasūye kratuśreṣṭhe nivṛtte janamejaya
09,048.014c jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati
09,048.015a sīrāyudhas tadā rāmas tasmiṃs tīrthavare tadā
09,048.015c tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ
09,048.015d*0290_01 tatrāpi lāṅgalī deva ṛṣīn abhyarcya pūjayā
09,048.015d*0290_02 itarebhyo 'py adād dānam arthibhyaḥ kāmado vibhuḥ
09,048.016a vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ
09,048.016c tasmād ādityatīrthaṃ ca jagāma kamalekṣaṇaḥ
09,048.017a yatreṣṭvā bhagavāñ jyotir bhāskaro rājasattama
09,048.017c jyotiṣām ādhipatyaṃ ca prabhāvaṃ cābhyapadyata
09,048.018a tasyā nadyās tu tīre vai sarve devāḥ savāsavāḥ
09,048.018c viśvedevāḥ samaruto gandharvāpsarasaś ca ha
09,048.019a dvaipāyanaḥ śukaś caiva kṛṣṇaś ca madhusūdanaḥ
09,048.019c yakṣāś ca rākṣasāś caiva piśācāś ca viśāṃ pate
09,048.020a ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ
09,048.020c tasmiṃs tīrthe sarasvatyāḥ śive puṇye paraṃtapa
09,048.021a tatra hatvā purā viṣṇur asurau madhukaiṭabhau
09,048.021c āpluto bharataśreṣṭha tīrthapravara uttame
09,048.022a dvaipāyanaś ca dharmātmā tatraivāplutya bhārata
09,048.022c saṃprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ
09,048.023a asito devalaś caiva tasminn eva mahātapāḥ
09,048.023c paramaṃ yogam āsthāya ṛṣir yogam avāptavān
09,049.001 vaiśaṃpāyana uvāca
09,049.001a tasminn eva tu dharmātmā vasati sma tapodhanaḥ
09,049.001c gārhasthyaṃ dharmam āsthāya asito devalaḥ purā
09,049.002a dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ
09,049.002c karmaṇā manasā vācā samaḥ sarveṣu jantuṣu
09,049.003a akrodhano mahārāja tulyanindāpriyāpriyaḥ
09,049.003b*0291_01 priyāpriye tulyavṛttir yamavat samadarśanaḥ
09,049.003c kāñcane loṣṭake caiva samadarśī mahātapāḥ
09,049.004a devatāḥ pūjayan nityam atithīṃś ca dvijaiḥ saha
09,049.004c brahmacaryarato nityaṃ sadā dharmaparāyaṇaḥ
09,049.005a tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ
09,049.005c jaigīṣavyo munir dhīmāṃs tasmiṃs tīrthe samāhitaḥ
09,049.006a devalasyāśrame rājan nyavasat sa mahādyutiḥ
09,049.006c yoganityo mahārāja siddhiṃ prāpto mahātapāḥ
09,049.007a taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim
09,049.007c devalo darśayann eva naivāyuñjata dharmataḥ
09,049.007d*0292_01 na jñātas tena muninā devalena mahātmanā
09,049.008a evaṃ tayor mahārāja dīrghakālo vyatikramat
09,049.008c jaigīṣavyaṃ muniṃ caiva na dadarśātha devalaḥ
09,049.008d*0293_01 jaigīṣavyaḥ kadā cit sa darśayām āsa devalam
09,049.009a āhārakāle matimān parivrāḍ janamejaya
09,049.009c upātiṣṭhata dharmajño bhaikṣakāle sa devalam
09,049.010a sa dṛṣṭvā bhikṣurūpeṇa prāptaṃ tatra mahāmunim
09,049.010c gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā
09,049.011a devalas tu yathāśakti pūjayām āsa bhārata
09,049.011c ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ
09,049.012a kadā cit tasya nṛpate devalasya mahātmanaḥ
09,049.012c cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim
09,049.013a samās tu samatikrāntā bahvyaḥ pūjayato mama
09,049.013c na cāyam alaso bhikṣur abhyabhāṣata kiṃ cana
09,049.014a evaṃ vigaṇayann eva sa jagāma mahodadhim
09,049.014c antarikṣacaraḥ śrīmān kalaśaṃ gṛhya devalaḥ
09,049.015a gacchann eva sa dharmātmā samudraṃ saritāṃ patim
09,049.015c jaigīṣavyaṃ tato 'paśyad gataṃ prāg eva bhārata
09,049.016a tataḥ savismayaś cintāṃ jagāmāthāsitaḥ prabhuḥ
09,049.016c kathaṃ bhikṣur ayaṃ prāptaḥ samudre snāta eva ca
09,049.017a ity evaṃ cintayām āsa maharṣir asitas tadā
09,049.017c snātvā samudre vidhivac chucir japyaṃ jajāpa ha
09,049.018a kṛtajapyāhnikaḥ śrīmān āśramaṃ ca jagāma ha
09,049.018c kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya
09,049.019a tataḥ sa praviśann eva svam āśramapadaṃ muniḥ
09,049.019c āsīnam āśrame tatra jaigīṣavyam apaśyata
09,049.020a na vyāharati caivainaṃ jaigīṣavyaḥ kathaṃ cana
09,049.020c kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ
09,049.021a taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam
09,049.021c praviṣṭam āśramaṃ cāpi pūrvam eva dadarśa saḥ
09,049.022a asito devalo rājaṃś cintayām āsa buddhimān
09,049.022c dṛṣṭaḥ prabhāvaṃ tapaso jaigīṣavyasya yogajam
09,049.023a cintayām āsa rājendra tadā sa munisattamaḥ
09,049.023c mayā dṛṣṭaḥ samudre ca āśrame ca kathaṃ tv ayam
09,049.024a evaṃ vigaṇayann eva sa munir mantrapāragaḥ
09,049.024c utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate
09,049.024e jijñāsārthaṃ tadā bhikṣor jaigīṣavyasya devalaḥ
09,049.025a so 'ntarikṣacarān siddhān samapaśyat samāhitān
09,049.025c jaigīṣavyaṃ ca taiḥ siddhaiḥ pūjyamānam apaśyata
09,049.026a tato 'sitaḥ susaṃrabdho vyavasāyī dṛḍhavrataḥ
09,049.026c apaśyad vai divaṃ yāntaṃ jaigīṣavyaṃ sa devalaḥ
09,049.027a tasmāc ca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata
09,049.027c pitṛlokāc ca taṃ yāntaṃ yāmyaṃ lokam apaśyata
09,049.027d*0294_01 tasmād ādityalokaṃ ca vrajantaṃ so 'nvapaśyata
09,049.028a tasmād api samutpatya somalokam abhiṣṭutam
09,049.028c vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim
09,049.029a lokān samutpatantaṃ ca śubhān ekāntayājinām
09,049.029c tato 'gnihotriṇāṃ lokāṃs tebhyaś cāpy utpapāta ha
09,049.030a darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ
09,049.030c tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām
09,049.030e vrajantaṃ lokam amalam apaśyad devapūjitam
09,049.031a cāturmāsyair bahuvidhair yajante ye tapodhanāḥ
09,049.031c teṣāṃ sthānaṃ tathā yāntaṃ tathāgniṣṭomayājinām
09,049.032a agniṣṭutena ca tathā ye yajanti tapodhanāḥ
09,049.032c tat sthānam anusaṃprāptam anvapaśyata devalaḥ
09,049.033a vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam
09,049.033c āharanti mahāprājñās teṣāṃ lokeṣv apaśyata
09,049.034a yajante puṇḍarīkeṇa rājasūyena caiva ye
09,049.034c teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ
09,049.035a aśvamedhaṃ kratuvaraṃ naramedhaṃ tathaiva ca
09,049.035c āharanti naraśreṣṭhās teṣāṃ lokeṣv apaśyata
09,049.036a sarvamedhaṃ ca duṣprāpaṃ tathā sautrāmaṇiṃ ca ye
09,049.036c teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ
09,049.037a dvādaśāhaiś ca satrair ye yajante vividhair nṛpa
09,049.037c teṣāṃ lokeṣv apaśyac ca jaigīṣavyaṃ sa devalaḥ
09,049.038a mitrāvaruṇayor lokān ādityānāṃ tathaiva ca
09,049.038c salokatām anuprāptam apaśyata tato 'sitaḥ
09,049.039a rudrāṇāṃ ca vasūnāṃ ca sthānaṃ yac ca bṛhaspateḥ
09,049.039c tāni sarvāṇy atītaṃ ca samapaśyat tato 'sitaḥ
09,049.040a āruhya ca gavāṃ lokaṃ prayāntaṃ brahmasatriṇām
09,049.040c lokān apaśyad gacchantaṃ jaigīṣavyaṃ tato 'sitaḥ
09,049.041a trīṃl lokān aparān vipram utpatantaṃ svatejasā
09,049.041c pativratānāṃ lokāṃś ca vrajantaṃ so 'nvapaśyata
09,049.042a tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ
09,049.042c nānvapaśyata yogastham antarhitam ariṃdama
09,049.043a so 'cintayan mahābhāgo jaigīṣavyasya devalaḥ
09,049.043c prabhāvaṃ suvratatvaṃ ca siddhiṃ yogasya cātulām
09,049.044a asito 'pṛcchata tadā siddhāṃl lokeṣu sattamān
09,049.044c prayataḥ prāñjalir bhūtvā dhīras tān brahmasatriṇaḥ
09,049.045a jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam
09,049.045c etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
09,049.045d*0295_01 so 'py apṛcchad yadā siddhān abruvan pṛcchate tadā
09,049.045d*0295_02 yathābhūtaṃ tathādṛṣṭaṃ prabhāvaṃ tapasāṃ nidheḥ
09,049.046 siddhā ūcuḥ
09,049.046a śṛṇu devala bhūtārthaṃ śaṃsatāṃ no dṛḍhavrata
09,049.046c jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam
09,049.047a sa śrutvā vacanaṃ teṣāṃ siddhānāṃ brahmasatriṇām
09,049.047c asito devalas tūrṇam utpapāta papāta ca
09,049.048a tataḥ siddhās ta ūcur hi devalaṃ punar eva ha
09,049.048c na devala gatis tatra tava gantuṃ tapodhana
09,049.048e brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān
09,049.049a teṣāṃ tad vacanaṃ śrutvā siddhānāṃ devalaḥ punaḥ
09,049.049c ānupūrvyeṇa lokāṃs tān sarvān avatatāra ha
09,049.050a svam āśramapadaṃ puṇyam ājagāma pataṃgavat
09,049.050c praviśann eva cāpaśyaj jaigīṣavyaṃ sa devalaḥ
09,049.051a tato buddhyā vyagaṇayad devalo dharmayuktayā
09,049.051c dṛṣṭvā prabhāvaṃ tapaso jaigīṣavyasya yogajam
09,049.052a tato 'bravīn mahātmānaṃ jaigīṣavyaṃ sa devalaḥ
09,049.052c vinayāvanato rājann upasarpya mahāmunim
09,049.052e mokṣadharmaṃ samāsthātum iccheyaṃ bhagavann aham
09,049.053a tasya tad vacanaṃ śrutvā upadeśaṃ cakāra saḥ
09,049.053c vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ
09,049.054a saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ
09,049.054c sarvāś cāsya kriyāś cakre vidhidṛṣṭena karmaṇā
09,049.055a saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha
09,049.055c tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati
09,049.056a devalas tu vacaḥ śrutvā bhūtānāṃ karuṇaṃ tathā
09,049.056c diśo daśa vyāharatāṃ mokṣaṃ tyaktuṃ mano dadhe
09,049.057a tatas tu phalamūlāni pavitrāṇi ca bhārata
09,049.057c puṣpāṇy oṣadhayaś caiva rorūyante sahasraśaḥ
09,049.058a punar no devalaḥ kṣudro nūnaṃ chetsyati durmatiḥ
09,049.058c abhayaṃ sarvabhūtebhyo yo dattvā nāvabudhyate
09,049.059a tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ
09,049.059c mokṣe gārhasthyadharme vā kiṃ nu śreyaskaraṃ bhavet
09,049.060a iti niścitya manasā devalo rājasattama
09,049.060c tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat
09,049.061a evamādīni saṃcintya devalo niścayāt tataḥ
09,049.061c prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata
09,049.062a tato devāḥ samāgamya bṛhaspatipurogamāḥ
09,049.062c jaigīṣavyaṃ tapaś cāsya praśaṃsanti tapasvinaḥ
09,049.063a athābravīd ṛṣivaro devān vai nāradas tadā
09,049.063c jaigīṣavye tapo nāsti vismāpayati yo 'sitam
09,049.064a tam evaṃvādinaṃ dhīraṃ pratyūcus te divaukasaḥ
09,049.064c maivam ity eva śaṃsanto jaigīṣavyaṃ mahāmunim
09,049.064d*0296_01 nātaḥ parataraṃ kiṃ cit tulyam asti prabhāvataḥ
09,049.064d*0296_02 tejasas tapasaś cāsya yogasya ca mahātmanaḥ
09,049.064d*0296_03 evaṃprabhāvo dharmātmā jaigīṣavyas tathāsitaḥ
09,049.064d*0296_04 tayor idaṃ sthānavaraṃ tīrthaṃ caiva mahātmanoḥ
09,049.065a tatrāpy upaspṛśya tato mahātmā; dattvā ca vittaṃ halabhṛd dvijebhyaḥ
09,049.065c avāpya dharmaṃ param āryakarmā; jagāma somasya mahat sa tīrtham
09,050.001 vaiśaṃpāyana uvāca
09,050.001a yatrejivān uḍupatī rājasūyena bhārata
09,050.001c tasmin vṛtte mahān āsīt saṃgrāmas tārakāmayaḥ
09,050.002a tatrāpy upaspṛśya balo dattvā dānāni cātmavān
09,050.002c sārasvatasya dharmātmā munes tīrthaṃ jagāma ha
09,050.003a yatra dvādaśavārṣikyām anāvṛṣṭyāṃ dvijottamān
09,050.003c vedān adhyāpayām āsa purā sārasvato muniḥ
09,050.004 janamejaya uvāca
09,050.004a kathaṃ dvādaśavārṣikyām anāvṛṣṭyāṃ tapodhanaḥ
09,050.004c vedān adhyāpayām āsa purā sārasvato muniḥ
09,050.005 vaiśaṃpāyana uvāca
09,050.005a āsīt pūrvaṃ mahārāja munir dhīmān mahātapāḥ
09,050.005c dadhīca iti vikhyāto brahmacārī jitendriyaḥ
09,050.006a tasyātitapasaḥ śakro bibheti satataṃ vibho
09,050.006c na sa lobhayituṃ śakyaḥ phalair bahuvidhair api
09,050.007a pralobhanārthaṃ tasyātha prāhiṇot pākaśāsanaḥ
09,050.007c divyām apsarasaṃ puṇyāṃ darśanīyām alambusām
09,050.008a tasya tarpayato devān sarasvatyāṃ mahātmanaḥ
09,050.008c samīpato mahārāja sopātiṣṭhata bhāminī
09,050.009a tāṃ divyavapuṣaṃ dṛṣṭvā tasyarṣer bhāvitātmanaḥ
09,050.009c retaḥ skannaṃ sarasvatyāṃ tat sā jagrāha nimnagā
09,050.010a kukṣau cāpy adadhad dṛṣṭvā tad retaḥ puruṣarṣabha
09,050.010c sā dadhāra ca taṃ garbhaṃ putrahetor mahānadī
09,050.011a suṣuve cāpi samaye putraṃ sā saritāṃ varā
09,050.011c jagāma putram ādāya tam ṛṣiṃ prati ca prabho
09,050.012a ṛṣisaṃsadi taṃ dṛṣṭvā sā nadī munisattamam
09,050.012c tataḥ provāca rājendra dadatī putram asya tam
09,050.012e brahmarṣe tava putro 'yaṃ tvadbhaktyā dhārito mayā
09,050.013a dṛṣṭvā te 'psarasaṃ reto yat skannaṃ prāg alambusām
09,050.013c tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavaty aham
09,050.014a na vināśam idaṃ gacchet tvatteja iti niścayāt
09,050.014c pratigṛhṇīṣva putraṃ svaṃ mayā dattam aninditam
09,050.015a ity uktaḥ pratijagrāha prītiṃ cāvāpa uttamām
09,050.015c mantravac copajighrat taṃ mūrdhni premṇā dvijottamaḥ
09,050.016a pariṣvajya ciraṃ kālaṃ tadā bharatasattama
09,050.016c sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ
09,050.017a viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ
09,050.017c tṛptiṃ yāsyanti subhage tarpyamāṇās tavāmbhasā
09,050.018a ity uktvā sa tu tuṣṭāva vacobhir vai mahānadīm
09,050.018c prītaḥ paramahṛṣṭātmā yathāvac chṛṇu pārthiva
09,050.019a prasṛtāsi mahābhāge saraso brahmaṇaḥ purā
09,050.019c jānanti tvāṃ saricchreṣṭhe munayaḥ saṃśitavratāḥ
09,050.020a mama priyakarī cāpi satataṃ priyadarśane
09,050.020c tasmāt sārasvataḥ putro mahāṃs te varavarṇini
09,050.021a tavaiva nāmnā prathitaḥ putras te lokabhāvanaḥ
09,050.021c sārasvata iti khyāto bhaviṣyati mahātapāḥ
09,050.022a eṣa dvādaśavārṣikyām anāvṛṣṭyāṃ dvijarṣabhān
09,050.022c sārasvato mahābhāge vedān adhyāpayiṣyati
09,050.023a puṇyābhyaś ca saridbhyas tvaṃ sadā puṇyatamā śubhe
09,050.023c bhaviṣyasi mahābhāge matprasādāt sarasvati
09,050.024a evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī
09,050.024c putram ādāya muditā jagāma bharatarṣabha
09,050.025a etasminn eva kāle tu virodhe devadānavaiḥ
09,050.025c śakraḥ praharaṇānveṣī lokāṃs trīn vicacāra ha
09,050.026a na copalebhe bhagavāñ śakraḥ praharaṇaṃ tadā
09,050.026c yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām
09,050.027a tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ
09,050.027c ṛte 'sthibhir dadhīcasya nihantuṃ tridaśadviṣaḥ
09,050.028a tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ
09,050.028c dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn
09,050.029a sa devair yācito 'sthīni yatnād ṛṣivaras tadā
09,050.029c prāṇatyāgaṃ kuruṣveti cakāraivāvicārayan
09,050.029e sa lokān akṣayān prāpto devapriyakaras tadā
09,050.030a tasyāsthibhir atho śakraḥ saṃprahṛṣṭamanās tadā
09,050.030c kārayām āsa divyāni nānāpraharaṇāny uta
09,050.030e vajrāṇi cakrāṇi gadā gurudaṇḍāṃś ca puṣkalān
09,050.031a sa hi tīvreṇa tapasā saṃbhṛtaḥ paramarṣiṇā
09,050.031c prajāpatisutenātha bhṛguṇā lokabhāvanaḥ
09,050.032a atikāyaḥ sa tejasvī lokasāravinirmitaḥ
09,050.032c jajñe śailaguruḥ prāṃśur mahimnā prathitaḥ prabhuḥ
09,050.032e nityam udvijate cāsya tejasā pākaśāsanaḥ
09,050.033a tena vajreṇa bhagavān mantrayuktena bhārata
09,050.033c bhṛśaṃ krodhavisṛṣṭena brahmatejobhavena ca
09,050.033e daityadānavavīrāṇāṃ jaghāna navatīr nava
09,050.034a atha kāle vyatikrānte mahaty atibhayaṃkare
09,050.034c anāvṛṣṭir anuprāptā rājan dvādaśavārṣikī
09,050.035a tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ
09,050.035c vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam
09,050.036a digbhyas tān pradrutān dṛṣṭvā muniḥ sārasvatas tadā
09,050.036c gamanāya matiṃ cakre taṃ provāca sarasvatī
09,050.037a na gantavyam itaḥ putra tavāhāram ahaṃ sadā
09,050.037c dāsyāmi matsyapravarān uṣyatām iha bhārata
09,050.038a ity uktas tarpayām āsa sa pitṝn devatās tathā
09,050.038c āhāram akaron nityaṃ prāṇān vedāṃś ca dhārayan
09,050.039a atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ
09,050.039c anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt
09,050.040a teṣāṃ kṣudhāparītānāṃ naṣṭā vedā vidhāvatām
09,050.040c sarveṣām eva rājendra na kaś cit pratibhānavān
09,050.041a atha kaś cid ṛṣis teṣāṃ sārasvatam upeyivān
09,050.041c kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam
09,050.042a sa gatvācaṣṭa tebhyaś ca sārasvatam atiprabham
09,050.042c svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane
09,050.043a tataḥ sarve samājagmus tatra rājan maharṣayaḥ
09,050.043c sārasvataṃ muniśreṣṭham idam ūcuḥ samāgatāḥ
09,050.044a asmān adhyāpayasveti tān uvāca tato muniḥ
09,050.044c śiṣyatvam upagacchadhvaṃ vidhivad bho mamety uta
09,050.045a tato 'bravīd ṛṣigaṇo bālas tvam asi putraka
09,050.045c sa tān āha na me dharmo naśyed iti punar munīn
09,050.046a yo hy adharmeṇa vibrūyād gṛhṇīyād vāpy adharmataḥ
09,050.046c mriyatāṃ tāv ubhau kṣipraṃ syātāṃ vā vairiṇāv ubhau
09,050.047a na hāyanair na palitair na vittena na bandhubhiḥ
09,050.047c ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
09,050.048a etac chrutvā vacas tasya munayas te vidhānataḥ
09,050.048c tasmād vedān anuprāpya punar dharmaṃ pracakrire
09,050.049a ṣaṣṭir munisahasrāṇi śiṣyatvaṃ pratipedire
09,050.049c sārasvatasya viprarṣer vedasvādhyāyakāraṇāt
09,050.050a muṣṭiṃ muṣṭiṃ tataḥ sarve darbhāṇāṃ te 'bhyupāharan
09,050.050c tasyāsanārthaṃ viprarṣer bālasyāpi vaśe sthitāḥ
09,050.051a tatrāpi dattvā vasu rauhiṇeyo; mahābalaḥ keśavapūrvajo 'tha
09,050.051c jagāma tīrthaṃ muditaḥ krameṇa; khyātaṃ mahad vṛddhakanyā sma yatra
09,051.001 janamejaya uvāca
09,051.001a kathaṃ kumārī bhagavaṃs tapoyuktā hy abhūt purā
09,051.001c kimarthaṃ ca tapas tepe ko vāsyā niyamo 'bhavat
09,051.002a suduṣkaram idaṃ brahmaṃs tvattaḥ śrutam anuttamam
09,051.002c ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā
09,051.003 vaiśaṃpāyana uvāca
09,051.003a ṛṣir āsīn mahāvīryaḥ kuṇir gārgyo mahāyaśāḥ
09,051.003c sa taptvā vipulaṃ rājaṃs tapo vai tapatāṃ varaḥ
09,051.003e mānasīṃ sa sutāṃ subhrūṃ samutpāditavān vibhuḥ
09,051.004a tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ
09,051.004c jagāma tridivaṃ rājan saṃtyajyeha kalevaram
09,051.005a subhrūḥ sā hy atha kalyāṇī puṇḍarīkanibhekṣaṇā
09,051.005c mahatā tapasogreṇa kṛtvāśramam aninditā
09,051.006a upavāsaiḥ pūjayantī pitṝn devāṃś ca sā purā
09,051.006c tasyās tu tapasogreṇa mahān kālo 'tyagān nṛpa
09,051.007a sā pitrā dīyamānāpi bhartre naicchad aninditā
09,051.007c ātmanaḥ sadṛśaṃ sā tu bhartāraṃ nānvapaśyata
09,051.008a tataḥ sā tapasogreṇa pīḍayitvātmanas tanum
09,051.008c pitṛdevārcanaratā babhūva vijane vane
09,051.009a sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā
09,051.009b*0297_01 jagāma vṛddhabhāvaṃ ca kaumārabrahmacāriṇī
09,051.009c vārddhakena ca rājendra tapasā caiva karśitā
09,051.010a sā nāśakad yadā gantuṃ padāt padam api svayam
09,051.010c cakāra gamane buddhiṃ paralokāya vai tadā
09,051.011a moktukāmāṃ tu tāṃ dṛṣṭvā śarīraṃ nārado 'bravīt
09,051.011c asaṃskṛtāyāḥ kanyāyāḥ kuto lokās tavānaghe
09,051.012a evaṃ hi śrutam asmābhir devaloke mahāvrate
09,051.012c tapaḥ paramakaṃ prāptaṃ na tu lokās tvayā jitāḥ
09,051.013a tan nāradavacaḥ śrutvā sābravīd ṛṣisaṃsadi
09,051.013c tapaso 'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ
09,051.014a ity ukte cāsyā jagrāha pāṇiṃ gālavasaṃbhavaḥ
09,051.014c ṛṣiḥ prāk śṛṅgavān nāma samayaṃ cedam abravīt
09,051.015a samayena tavādyāhaṃ pāṇiṃ sprakṣyāmi śobhane
09,051.015c yady ekarātraṃ vastavyaṃ tvayā saha mayeti ha
09,051.016a tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā
09,051.016b*0298_01 yathādṛṣṭena vidhinā hutvā cāgniṃ vidhānataḥ
09,051.016c cakre ca pāṇigrahaṇaṃ tasyodvāhaṃ ca gālaviḥ
09,051.017a sā rātrāv abhavad rājaṃs taruṇī devavarṇinī
09,051.017c divyābharaṇavastrā ca divyasraganulepanā
09,051.018a tāṃ dṛṣṭvā gālaviḥ prīto dīpayantīm ivātmanā
09,051.018c uvāsa ca kṣapām ekāṃ prabhāte sābravīc ca tam
09,051.019a yas tvayā samayo vipra kṛto me tapatāṃ vara
09,051.019c tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmy aham
09,051.020a sānujñātābravīd bhūyo yo 'smiṃs tīrthe samāhitaḥ
09,051.020c vatsyate rajanīm ekāṃ tarpayitvā divaukasaḥ
09,051.021a catvāriṃśatam aṣṭau ca dve cāṣṭau samyag ācaret
09,051.021c yo brahmacaryaṃ varṣāṇi phalaṃ tasya labheta saḥ
09,051.021e evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā
09,051.022a ṛṣir apy abhavad dīnas tasyā rūpaṃ vicintayan
09,051.022c samayena tapo 'rdhaṃ ca kṛcchrāt pratigṛhītavān
09,051.023a sādhayitvā tadātmānaṃ tasyāḥ sa gatim anvayāt
09,051.023c duḥkhito bharataśreṣṭha tasyā rūpabalātkṛtaḥ
09,051.023e etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat
09,051.023f*0299_01 tathaiva brahmacaryaṃ ca svargasya ca gatiḥ śubhā
09,051.024a tatrasthaś cāpi śuśrāva hataṃ śalyaṃ halāyudhaḥ
09,051.024c tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa
09,051.024e śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavais tadā
09,051.025a samantapañcakadvārāt tato niṣkramya mādhavaḥ
09,051.025c papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam
09,051.026a te pṛṣṭā yadusiṃhena kurukṣetraphalaṃ vibho
09,051.026c samācakhyur mahātmānas tasmai sarvaṃ yathātatham
09,052.001 ṛṣaya ūcuḥ
09,052.001a prajāpater uttaravedir ucyate; sanātanā rāma samantapañcakam
09,052.001c samījire yatra purā divaukaso; vareṇa satreṇa mahāvarapradāḥ
09,052.002a purā ca rājarṣivareṇa dhīmatā; bahūni varṣāṇy amitena tejasā
09,052.002c prakṛṣṭam etat kuruṇā mahātmanā; tataḥ kurukṣetram itīha paprathe
09,052.003 rāma uvāca
09,052.003a kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etan mahātmanā
09,052.003c etad icchāmy ahaṃ śrotuṃ kathyamānaṃ tapodhanāḥ
09,052.004 ṛṣaya ūcuḥ
09,052.004a purā kila kuruṃ rāma kṛṣantaṃ satatotthitam
09,052.004c abhyetya śakras tridivāt paryapṛcchata kāraṇam
09,052.005a kim idaṃ vartate rājan prayatnena pareṇa ca
09,052.005c rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ
09,052.006 kurur uvāca
09,052.006a iha ye puruṣāḥ kṣetre mariṣyanti śatakrato
09,052.006c te gamiṣyanti sukṛtāṃl lokān pāpavivarjitān
09,052.007a avahasya tataḥ śakro jagāma tridivaṃ prabhuḥ
09,052.007c rājarṣir apy anirviṇṇaḥ karṣaty eva vasuṃdharām
09,052.008a āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca
09,052.008c śatakratur anirviṇṇaṃ pṛṣṭvā pṛṣṭvā jagāma ha
09,052.009a yadā tu tapasogreṇa cakarṣa vasudhāṃ nṛpaḥ
09,052.009c tataḥ śakro 'bravīd devān rājarṣer yac cikīrṣitam
09,052.010a tac chrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ
09,052.010c vareṇa cchandyatāṃ śakra rājarṣir yadi śakyate
09,052.011a yadi hy atra pramītā vai svargaṃ gacchanti mānavāḥ
09,052.011c asmān aniṣṭvā kratubhir bhāgo no na bhaviṣyati
09,052.012a āgamya ca tataḥ śakras tadā rājarṣim abravīt
09,052.012c alaṃ khedena bhavataḥ kriyatāṃ vacanaṃ mama
09,052.013a mānavā ye nirāhārā dehaṃ tyakṣyanty atandritāḥ
09,052.013c yudhi vā nihatāḥ samyag api tiryaggatā nṛpa
09,052.014a te svargabhājo rājendra bhavantv iti mahāmate
09,052.014c tathāstv iti tato rājā kuruḥ śakram uvāca ha
09,052.015a tatas tam abhyanujñāpya prahṛṣṭenāntarātmanā
09,052.015c jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ
09,052.016a evam etad yaduśreṣṭha kṛṣṭaṃ rājarṣiṇā purā
09,052.016c śakreṇa cāpy anujñātaṃ puṇyaṃ prāṇān vimuñcatām
09,052.016d*0300_01 brahmādyaiś ca suraśreṣṭhaiḥ puṇyai rājarṣibhis tathā
09,052.016d*0301_01 nātaḥ parataraṃ puṇyaṃ bhūmeḥ sthānaṃ bhaviṣyati
09,052.016d*0301_02 iha tapsyanti ye ke cit tapaḥ paramakaṃ narāḥ
09,052.016d*0301_03 dehatyāgena te sarve yāsyanti brahmaṇaḥ kṣayam
09,052.016d*0301_04 ye punaḥ puṇyabhājo vai dānaṃ dāsyanti mānavāḥ
09,052.016d*0301_05 teṣāṃ sahasraguṇitaṃ bhaviṣyaty acireṇa vai
09,052.016d*0301_06 ye ceha nityaṃ manujā nivatsyanti śubhaiṣiṇaḥ
09,052.016d*0301_07 yamasya viṣayaṃ te tu na drakṣyanti kadā cana
09,052.016d*0301_08 yakṣyanti ye ca kratubhir mahadbhir manujeśvarāḥ
09,052.016d*0301_09 teṣāṃ triviṣṭape vāso yāvad bhūmir dhariṣyati
09,052.017a api cātra svayaṃ śakro jagau gāthāṃ surādhipaḥ
09,052.017c kurukṣetre nibaddhāṃ vai tāṃ śṛṇuṣva halāyudha
09,052.018a pāṃsavo 'pi kurukṣetrād vāyunā samudīritāḥ
09,052.018c api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim
09,052.018d*0302_01 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
09,052.018d*0302_02 ity evaṃ niścito bhūtvā tenaiva svargam eṣyati
09,052.018d*0302_03 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
09,052.018d*0302_04 tathā sthānaṃ ca maunaṃ ca vīrāsanam upāsmahe
09,052.018d*0302_05 evaṃ pralapamāno 'pi cintayaṃś ca muhur muhuḥ
09,052.018d*0302_06 dūrastho yadi vā tiṣṭhaṃl labhet svargaṃ viniścitaḥ
09,052.019a surarṣabhā brāhmaṇasattamāś ca; tathā nṛgādyā naradevamukhyāḥ
09,052.019c iṣṭvā mahārhaiḥ kratubhir nṛsiṃha; saṃnyasya dehān sugatiṃ prapannāḥ
09,052.020a tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya
09,052.020c etat kurukṣetrasamantapañcakaṃ; prajāpater uttaravedir ucyate
09,052.021a śivaṃ mahat puṇyam idaṃ divaukasāṃ; susaṃmataṃ svargaguṇaiḥ samanvitam
09,052.021c ataś ca sarve 'pi vasuṃdharādhipā; hatā gamiṣyanti mahātmanāṃ gatim
09,052.021d*0303_01 ity uvāca svayaṃ śakraḥ saha brahmādibhis tathā
09,052.021d*0303_02 tac cānumoditaṃ sarvaṃ brahmaviṣṇumaheśvaraiḥ
09,053.001 vaiśaṃpāyana uvāca
09,053.001a kurukṣetraṃ tato dṛṣṭvā dattvā dāyāṃś ca sātvataḥ
09,053.001c āśramaṃ sumahad divyam agamaj janamejaya
09,053.002a madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam
09,053.002c ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam
09,053.003a taṃ dṛṣṭvā yādavaśreṣṭhaḥ pravaraṃ puṇyalakṣaṇam
09,053.003c papraccha tān ṛṣīn sarvān kasyāśramavaras tv ayam
09,053.004a te tu sarve mahātmānam ūcū rājan halāyudham
09,053.004c śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ
09,053.005a atra viṣṇuḥ purā devas taptavāṃs tapa uttamam
09,053.005c atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ
09,053.006a atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī
09,053.006c yogayuktā divaṃ yātā tapaḥsiddhā tapasvinī
09,053.007a babhūva śrīmatī rājañ śāṇḍilyasya mahātmanaḥ
09,053.007c sutā dhṛtavratā sādhvī niyatā brahmacāriṇī
09,053.007d*0304_01 sā tu taptvā tapo ghoraṃ duścaraṃ strījanena ha
09,053.008a sā tu prāpya paraṃ yogaṃ gatā svargam anuttamam
09,053.008c bhuktvāśrame 'śvamedhasya phalaṃ phalavatāṃ śubhā
09,053.008e gatā svargaṃ mahābhāgā pūjitā niyatātmabhiḥ
09,053.009a abhigamyāśramaṃ puṇyaṃ dṛṣṭvā ca yadupuṃgavaḥ
09,053.009b*0305_01 śrutvā ṛṣīṇāṃ vacanam āśramaṃ taṃ jagāma ha
09,053.009b*0306_01 ṛṣīṇāṃ vacanaṃ śrutvā jagāmāśramam uttamam
09,053.009b*0307_01 tasyāśrame 'śvamedhasya phaḷam āpnoti mānavaḥ
09,053.009c ṛṣīṃs tān abhivādyātha pārśve himavato 'cyutaḥ
09,053.009e skandhāvārāṇi sarvāṇi nivartyāruruhe 'calam
09,053.010a nātidūraṃ tato gatvā nagaṃ tāladhvajo balī
09,053.010c puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ
09,053.011a prabhavaṃ ca sarasvatyāḥ plakṣaprasravaṇaṃ balaḥ
09,053.011c saṃprāptaḥ kārapacanaṃ tīrthapravaram uttamam
09,053.012a halāyudhas tatra cāpi dattvā dānaṃ mahābalaḥ
09,053.012c āplutaḥ salile śīte tasmāc cāpi jagāma ha
09,053.012e āśramaṃ paramaprīto mitrasya varuṇasya ca
09,053.012f*0308_01 āplutaḥ salile puṇye suśīte vimale śucau
09,053.012f*0308_02 saṃtarpayām āsa pitṝn devāṃś ca raṇadurmadaḥ
09,053.012f*0308_03 tatroṣyaikāṃ tu rajanīṃ yatibhir brāhmaṇaiḥ saha
09,053.012f*0308_04 mitrāvaruṇayoḥ puṇyaṃ jagāmāśramam acyutaḥ
09,053.013a indro 'gnir aryamā caiva yatra prāk prītim āpnuvan
09,053.013c taṃ deśaṃ kārapacanād yamunāyāṃ jagāma ha
09,053.014a snātvā tatrāpi dharmātmā parāṃ tuṣṭim avāpya ca
09,053.014c ṛṣibhiś caiva siddhaiś ca sahito vai mahābalaḥ
09,053.014e upaviṣṭaḥ kathāḥ śubhrāḥ śuśrāva yadupuṃgavaḥ
09,053.015a tathā tu tiṣṭhatāṃ teṣāṃ nārado bhagavān ṛṣiḥ
09,053.015c ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ
09,053.015d*0309_01 tatra saṃtiṣṭhataś cātha rāmasyāpratimadyuteḥ
09,053.015d*0309_02 ājagāma mahātejā nārado bhagavān ṛṣiḥ
09,053.016a jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ
09,053.016c hemadaṇḍadharo rājan kamaṇḍaludharas tathā
09,053.017a kacchapīṃ sukhaśabdāṃ tāṃ gṛhya vīṇāṃ manoramām
09,053.017c nṛtye gīte ca kuśalo devabrāhmaṇapūjitaḥ
09,053.018a prakartā kalahānāṃ ca nityaṃ ca kalahapriyaḥ
09,053.018c taṃ deśam agamad yatra śrīmān rāmo vyavasthitaḥ
09,053.019a pratyutthāya tu te sarve pūjayitvā yatavratam
09,053.019c devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati
09,053.020a tato 'syākathayad rājan nāradaḥ sarvadharmavit
09,053.020c sarvam eva yathāvṛttam atītaṃ kurusaṃkṣayam
09,053.021a tato 'bravīd rauhiṇeyo nāradaṃ dīnayā girā
09,053.021c kim avasthaṃ tu tat kṣatraṃ ye ca tatrābhavan nṛpāḥ
09,053.022a śrutam etan mayā pūrvaṃ sarvam eva tapodhana
09,053.022c vistaraśravaṇe jātaṃ kautūhalam atīva me
09,053.023 nārada uvāca
09,053.023a pūrvam eva hato bhīṣmo droṇaḥ sindhupatis tathā
09,053.023c hato vaikartanaḥ karṇaḥ putrāś cāsya mahārathāḥ
09,053.024a bhūriśravā rauhiṇeya madrarājaś ca vīryavān
09,053.024c ete cānye ca bahavas tatra tatra mahābalāḥ
09,053.025a priyān prāṇān parityajya priyārthaṃ kauravasya vai
09,053.025c rājāno rājaputrāś ca samareṣv anivartinaḥ
09,053.025d*0310_01 nihatāḥ pāṇḍavaiḥ sarve gatāḥ svargagatiṃ prati
09,053.026a ahatāṃs tu mahābāho śṛṇu me tatra mādhava
09,053.026c dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaś ca vīryavān
09,053.026e aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ
09,053.026f*0311_01 **** **** trayaḥ samitimardanāḥ
09,053.026f*0311_02 kṛpaś ca kṛtavarmā ca droṇaputraś ca vīryavān
09,053.026f*0311_03 te 'pi vai vidrutā rāma diśo daśa bhayāt tadā
09,053.027a duryodhano hate sainye pradruteṣu kṛpādiṣu
09,053.027c hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ
09,053.028a śayānaṃ dhārtarāṣṭraṃ tu stambhite salile tadā
09,053.028c pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan
09,053.029a sa tudyamāno balavān vāgbhī rāma samantataḥ
09,053.029c utthitaḥ prāg ghradād vīraḥ pragṛhya mahatīṃ gadām
09,053.030a sa cāpy upagato yuddhaṃ bhīmena saha sāṃpratam
09,053.030c bhaviṣyati ca tat sadyas tayo rāma sudāruṇam
09,053.031a yadi kautūhalaṃ te 'sti vraja mādhava mā ciram
09,053.031c paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase
09,053.031c*0312_01 **** **** adya rāmāhave dvayoḥ
09,053.031c*0312_02 bhīmakauravayor vīra
09,053.032 vaiśaṃpāyana uvāca
09,053.032a nāradasya vacaḥ śrutvā tān abhyarcya dvijarṣabhān
09,053.032c sarvān visarjayām āsa ye tenābhyāgatāḥ saha
09,053.032e gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ
09,053.033a so 'vatīryācalaśreṣṭhāt plakṣaprasravaṇāc chubhāt
09,053.033c tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat
09,053.033e viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ
09,053.034a sarasvatīvāsasamā kuto ratiḥ; sarasvatīvāsasamāḥ kuto guṇāḥ
09,053.034c sarasvatīṃ prāpya divaṃ gatā janāḥ; sadā smariṣyanti nadīṃ sarasvatīm
09,053.035a sarasvatī sarvanadīṣu puṇyā; sarasvatī lokasukhāvahā sadā
09,053.035c sarasvatīṃ prāpya janāḥ suduṣkṛtāḥ; sadā na śocanti paratra ceha ca
09,053.036a tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm
09,053.036c hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ
09,053.037a sa śīghragāminā tena rathena yadupuṃgavaḥ
09,053.037c didṛkṣur abhisaṃprāptaḥ śiṣyayuddham upasthitam
09,054.001 vaiśaṃpāyana uvāca
09,054.001a evaṃ tad abhavad yuddhaṃ tumulaṃ janamejaya
09,054.001c yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam
09,054.002a rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite
09,054.002c mama putraḥ kathaṃ bhīmaṃ pratyayudhyata saṃjaya
09,054.003 saṃjaya uvāca
09,054.003a rāmasāṃnidhyam āsādya putro duryodhanas tava
09,054.003c yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān
09,054.004a dṛṣṭvā lāṅgalinaṃ rājā pratyutthāya ca bhārata
09,054.004c prītyā paramayā yukto yudhiṣṭhiram athābravīt
09,054.004c*0313_01 **** **** samabhyarcya yathāvidhi
09,054.004c*0313_02 āsanaṃ ca dadau tasmai paryapṛcchad anāmayam
09,054.004c*0313_03 tato yudhiṣṭhiraṃ rāmo vākyam etad uvāca ha
09,054.004c*0313_04 madhuraṃ dharmasaṃyuktaṃ śūrāṇāṃ hitam eva ca
09,054.004c*0313_05 mayā śrutaṃ kathayatām ṛṣīṇāṃ rājasattama
09,054.004c*0313_06 kurukṣetraṃ paraṃ puṇyaṃ pāvanaṃ svargyam eva ca
09,054.004c*0313_07 daivatair ṛṣibhir juṣṭaṃ brāhmaṇaiś ca mahātmabhiḥ
09,054.004c*0313_08 tatra vai yotsyamānā ye dehaṃ tyakṣyanti mānavāḥ
09,054.004c*0313_09 teṣāṃ svarge dhruvo vāsaḥ śakreṇa saha māriṣa
09,054.005a samantapañcakaṃ kṣipram ito yāma viśāṃ pate
09,054.005c prathitottaravedī sā devaloke prajāpateḥ
09,054.006a tasmin mahāpuṇyatame trailokyasya sanātane
09,054.006c saṃgrāme nidhanaṃ prāpya dhruvaṃ svargo bhaviṣyati
09,054.007a tathety uktvā mahārāja kuntīputro yudhiṣṭhiraḥ
09,054.007c samantapañcakaṃ vīraḥ prāyād abhimukhaḥ prabhuḥ
09,054.008a tato duryodhano rājā pragṛhya mahatīṃ gadām
09,054.008c padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha
09,054.009a tathā yāntaṃ gadāhastaṃ varmaṇā cāpi daṃśitam
09,054.009c antarikṣagatā devāḥ sādhu sādhv ity apūjayan
09,054.009e vātikāś ca narā ye 'tra dṛṣṭvā te harṣam āgatāḥ
09,054.010a sa pāṇḍavaiḥ parivṛtaḥ kururājas tavātmajaḥ
09,054.010c mattasyeva gajendrasya gatim āsthāya so 'vrajat
09,054.011a tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ
09,054.011c siṃhanādaiś ca śūrāṇāṃ diśaḥ sarvāḥ prapūritāḥ
09,054.011d*0314_01 tatas te tu kurukṣetraṃ prāptā naravarottamāḥ
09,054.012a pratīcyabhimukhaṃ deśaṃ yathoddiṣṭaṃ sutena te
09,054.012c gatvā ca taiḥ parikṣiptaṃ samantāt sarvatodiśam
09,054.013a dakṣiṇena sarasvatyāḥ svayanaṃ tīrtham uttamam
09,054.013c tasmin deśe tv aniriṇe tatra yuddham arocayan
09,054.014a tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt
09,054.014c bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ
09,054.015a avabaddhaśirastrāṇaḥ saṃkhye kāñcanavarmabhṛt
09,054.015c rarāja rājan putras te kāñcanaḥ śailarāḍ iva
09,054.016a varmabhyāṃ saṃvṛtau vīrau bhīmaduryodhanāv ubhau
09,054.016c saṃyuge ca prakāśete saṃrabdhāv iva kuñjarau
09,054.017a raṇamaṇḍalamadhyasthau bhrātarau tau nararṣabhau
09,054.017c aśobhetāṃ mahārāja candrasūryāv ivoditau
09,054.018a tāv anyonyaṃ nirīkṣetāṃ kruddhāv iva mahādvipau
09,054.018c dahantau locanai rājan parasparavadhaiṣiṇau
09,054.019a saṃprahṛṣṭamanā rājan gadām ādāya kauravaḥ
09,054.019c sṛkkiṇī saṃlihan rājan krodharaktekṣaṇaḥ śvasan
09,054.020a tato duryodhano rājā gadām ādāya vīryavān
09,054.020c bhīmasenam abhiprekṣya gajo gajam ivāhvayat
09,054.021a adrisāramayīṃ bhīmas tathaivādāya vīryavān
09,054.021c āhvayām āsa nṛpatiṃ siṃhaḥ siṃhaṃ yathā vane
09,054.022a tāv udyatagadāpāṇī duryodhanavṛkodarau
09,054.022c saṃyuge sma prakāśete girī saśikharāv iva
09,054.023a tāv ubhāv abhisaṃkruddhāv ubhau bhīmaparākramau
09,054.023c ubhau śiṣyau gadāyuddhe rauhiṇeyasya dhīmataḥ
09,054.024a ubhau sadṛśakarmāṇau yamavāsavayor iva
09,054.024c tathā sadṛśakarmāṇau varuṇasya mahābalau
09,054.025a vāsudevasya rāmasya tathā vaiśravaṇasya ca
09,054.025c sadṛśau tau mahārāja madhukaiṭabhayor yudhi
09,054.026a ubhau sadṛśakarmāṇau raṇe sundopasundayoḥ
09,054.026b*0315_01 rāmarāvaṇayoś caiva vālisugrīvayos tathā
09,054.026c tathaiva kālasya samau mṛtyoś caiva paraṃtapau
09,054.027a anyonyam abhidhāvantau mattāv iva mahādvipau
09,054.027c vāśitāsaṃgame dṛptau śaradīva madotkaṭau
09,054.028a mattāv iva jigīṣantau mātaṅgau bharatarṣabhau
09,054.028c ubhau krodhaviṣaṃ dīptaṃ vamantāv uragāv iva
09,054.029a anyonyam abhisaṃrabdhau prekṣamāṇāv ariṃdamau
09,054.029c ubhau bharataśārdūlau vikrameṇa samanvitau
09,054.030a siṃhāv iva durādharṣau gadāyuddhe paraṃtapau
09,054.030c nakhadaṃṣṭrāyudhau vīrau vyāghrāv iva durutsahau
09,054.031a prajāsaṃharaṇe kṣubdhau samudrāv iva dustarau
09,054.031c lohitāṅgāv iva kruddhau pratapantau mahārathau
09,054.031d*0316_01 pūrvapaścimajau meghau vāyunā kṣubhitau yathā
09,054.031d*0316_02 garjamānau suviṣamaṃ kṣarantau prāvṛṣīva hi
09,054.032a raśmimantau mahātmānau dīptimantau mahābalau
09,054.032c dadṛśāte kuruśreṣṭhau kālasūryāv ivoditau
09,054.033a vyāghrāv iva susaṃrabdhau garjantāv iva toyadau
09,054.033c jahṛṣāte mahābāhū siṃhau kesariṇāv iva
09,054.034a gajāv iva susaṃrabdhau jvalitāv iva pāvakau
09,054.034c dadṛśus tau mahātmānau saśṛṅgāv iva parvatau
09,054.035a roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam
09,054.035c tau sametau mahātmānau gadāhastau narottamau
09,054.036a ubhau paramasaṃhṛṣṭāv ubhau paramasaṃmatau
09,054.036c sadaśvāv iva heṣantau bṛṃhantāv iva kuñjarau
09,054.037a vṛṣabhāv iva garjantau duryodhanavṛkodarau
09,054.037c daityāv iva balonmattau rejatus tau narottamau
09,054.038a tato duryodhano rājann idam āha yudhiṣṭhiram
09,054.038b*0317_01 bhrātṛbhiḥ sahitaṃ caiva kṛṣṇena ca mahātmanā
09,054.038b*0317_02 rāmeṇāmitavīryeṇa vākyaṃ śauṇḍīryasaṃmatam
09,054.038c sṛñjayaiḥ saha tiṣṭhantaṃ tapantam iva bhāskaram
09,054.038d*0318_01 kekayaiḥ sṛñjayair guptaṃ pāñcālaiś ca mahātmabhiḥ
09,054.039a idaṃ vyavasitaṃ yuddhaṃ mama bhīmasya cobhayoḥ
09,054.039c upopaviṣṭāḥ paśyadhvaṃ vimardaṃ nṛpasattamāḥ
09,054.039d*0319_01 śrutvā duryodhanavacaḥ pratyapadyanta tat tathā
09,054.040a tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam
09,054.040c virājamānaṃ dadṛśe divīvādityamaṇḍalam
09,054.041a teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ
09,054.041c upaviṣṭo mahārāja pūjyamānaḥ samantataḥ
09,054.042a śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ
09,054.042c nakṣatrair iva saṃpūrṇo vṛto niśi niśākaraḥ
09,054.043a tau tathā tu mahārāja gadāhastau durāsadau
09,054.043c anyonyaṃ vāgbhir ugrābhis takṣamāṇau vyavasthitau
09,054.044a apriyāṇi tato 'nyonyam uktvā tau kurupuṃgavau
09,054.044c udīkṣantau sthitau vīrau vṛtraśakrāv ivāhave
09,055.001 vaiśaṃpāyana uvāca
09,055.001a tato vāgyuddham abhavat tumulaṃ janamejaya
09,055.001a*0320_01 **** **** tumulaṃ romaharṣaṇam
09,055.001a*0320_02 krodhasaṃvardhanaṃ niṣṭhām (sic)
09,055.001c yatra duḥkhānvito rājā dhṛtarāṣṭro 'bravīd idam
09,055.002a dhig astu khalu mānuṣyaṃ yasya niṣṭheyam īdṛśī
09,055.002c ekādaśacamūbhartā yatra putro mamābhibhūḥ
09,055.003a ājñāpya sarvān nṛpatīn bhuktvā cemāṃ vasuṃdharām
09,055.003c gadām ādāya vegena padātiḥ prasthito raṇam
09,055.004a bhūtvā hi jagato nātho hy anātha iva me sutaḥ
09,055.004c gadām udyamya yo yāti kim anyad bhāgadheyataḥ
09,055.005a aho duḥkhaṃ mahat prāptaṃ putreṇa mama saṃjaya
09,055.005c evam uktvā sa duḥkhārto virarāma janādhipaḥ
09,055.006 saṃjaya uvāca
09,055.006a sa meghaninado harṣād vinadann iva govṛṣaḥ
09,055.006c ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān
09,055.007a bhīmam āhvayamāne tu kururāje mahātmani
09,055.007b*0321_01 ājuhāva tato bhīmo yuddhāya ca suyodhanam
09,055.007b*0321_02 evam āhvayamāne tu bhīmasene mahātmani
09,055.007c prādurāsan sughorāṇi rūpāṇi vividhāny uta
09,055.008a vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca
09,055.008c babhūvuś ca diśaḥ sarvās timireṇa samāvṛtāḥ
09,055.009a mahāsvanāḥ sanirghātās tumulā romaharṣaṇāḥ
09,055.009c petus tatholkāḥ śataśaḥ sphoṭayantyo nabhastalam
09,055.010a rāhuś cāgrasad ādityam aparvaṇi viśāṃ pate
09,055.010c cakampe ca mahākampaṃ pṛthivī savanadrumā
09,055.011a rūkṣāś ca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ
09,055.011c girīṇāṃ śikharāṇy eva nyapatanta mahītale
09,055.012a mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa
09,055.012c dīptāḥ śivāś cāpy anadan ghorarūpāḥ sudāruṇāḥ
09,055.013a nirghātāś ca mahāghorā babhūvū romaharṣaṇāḥ
09,055.013c dīptāyāṃ diśi rājendra mṛgāś cāśubhavādinaḥ
09,055.014a udapānagatāś cāpo vyavardhanta samantataḥ
09,055.014c aśarīrā mahānādāḥ śrūyante sma tadā nṛpa
09,055.015a evamādīni dṛṣṭvātha nimittāni vṛkodaraḥ
09,055.015c uvāca bhrātaraṃ jyeṣṭhaṃ dharmarājaṃ yudhiṣṭhiram
09,055.016a naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ
09,055.016c adya krodhaṃ vimokṣyāmi nigūḍhaṃ hṛdaye ciram
09,055.016e suyodhane kauravendre khāṇḍave pāvako yathā
09,055.017a śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam
09,055.017c nihatya gadayā pāpam imaṃ kurukulādhamam
09,055.018a adya kīrtimayīṃ mālāṃ pratimokṣyāmy ahaṃ tvayi
09,055.018c hatvemaṃ pāpakarmāṇaṃ gadayā raṇamūrdhani
09,055.019a adyāsya śatadhā dehaṃ bhinadmi gadayānayā
09,055.019c nāyaṃ praveṣṭā nagaraṃ punar vāraṇasāhvayam
09,055.020a sarpotsargasya śayane viṣadānasya bhojane
09,055.020c pramāṇakoṭyāṃ pātasya dāhasya jatuveśmani
09,055.021a sabhāyām avahāsasya sarvasvaharaṇasya ca
09,055.021c varṣam ajñātavāsasya vanavāsasya cānagha
09,055.021d*0322_01 draupadyāḥ kleśadānasya vastrasaṃharaṇasya ca
09,055.022a adyāntam eṣāṃ duḥkhānāṃ gantā bharatasattama
09,055.022c ekāhnā vinihatyemaṃ bhaviṣyāmy ātmano 'nṛṇaḥ
09,055.023a adyāyur dhārtarāṣṭrasya durmater akṛtātmanaḥ
09,055.023c samāptaṃ bharataśreṣṭha mātāpitroś ca darśanam
09,055.023d*0323_01 adya saukhyaṃ tu rājendra kururājasya durmateḥ
09,055.023d*0323_02 samāptaṃ ca mahārāja nārīṇāṃ darśanaṃ punaḥ
09,055.024a adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ
09,055.024c prāṇāñ śriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale
09,055.025a rājā ca dhṛtarāṣṭro 'dya śrutvā putraṃ mayā hatam
09,055.025c smariṣyaty aśubhaṃ karma yat tac chakunibuddhijam
09,055.026a ity uktvā rājaśārdūla gadām ādāya vīryavān
09,055.026c avātiṣṭhata yuddhāya śakro vṛtram ivāhvayan
09,055.027a tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam
09,055.027c bhīmasenaḥ punaḥ kruddho duryodhanam uvāca ha
09,055.028a rājñaś ca dhṛtarāṣṭrasya tathā tvam api cātmanaḥ
09,055.028a*0324_01 **** **** tava hetor durātmanaḥ
09,055.028a*0324_02 sarveṣām api cāsmākaṃ duḥkhaṃ prāptaṃ sudurmate
09,055.028c smara tad duṣkṛtaṃ karma yad vṛttaṃ vāraṇāvate
09,055.029a draupadī ca parikliṣṭā sabhāyāṃ yad rajasvalā
09,055.029c dyūte ca vañcito rājā yat tvayā saubalena ca
09,055.030a vane duḥkhaṃ ca yat prāptam asmābhis tvatkṛtaṃ mahat
09,055.030c virāṭanagare caiva yonyantaragatair iva
09,055.030e tat sarvaṃ yātayāmy adya diṣṭyā dṛṣṭo 'si durmate
09,055.031a tvatkṛte 'sau hataḥ śete śaratalpe pratāpavān
09,055.031c gāṅgeyo rathināṃ śreṣṭho nihato yājñaseninā
09,055.032a hato droṇaś ca karṇaś ca tathā śalyaḥ pratāpavān
09,055.032c vairāgner ādikartā ca śakuniḥ saubalo hataḥ
09,055.033a prātikāmī tathā pāpo draupadyāḥ kleśakṛd dhataḥ
09,055.033c bhrātaras te hatāḥ sarve śūrā vikrāntayodhinaḥ
09,055.034a ete cānye ca bahavo nihatās tvatkṛte nṛpāḥ
09,055.034c tvām adya nihaniṣyāmi gadayā nātra saṃśayaḥ
09,055.035a ity evam uccai rājendra bhāṣamāṇaṃ vṛkodaram
09,055.035c uvāca vītabhī rājan putras te satyavikramaḥ
09,055.036a kiṃ katthitena bahudhā yudhyasva tvaṃ vṛkodara
09,055.036c adya te 'haṃ vineṣyāmi yuddhaśraddhāṃ kulādhama
09,055.036d*0325_01 iti duryodhanenoktaḥ pratyuvāca vṛkodaraḥ
09,055.037a naiva duryodhanaḥ kṣudra kena cit tvadvidhena vai
09,055.037c śakyas trāsayituṃ vācā yathānyaḥ prākṛto naraḥ
09,055.038a cirakālepsitaṃ diṣṭyā hṛdayastham idaṃ mama
09,055.038c tvayā saha gadāyuddhaṃ tridaśair upapāditam
09,055.039a kiṃ vācā bahunoktena katthitena ca durmate
09,055.039c vāṇī saṃpadyatām eṣā karmaṇā mā ciraṃ kṛthāḥ
09,055.040a tasya tad vacanaṃ śrutvā sarva evābhyapūjayan
09,055.040c rājānaḥ somakāś caiva ye tatrāsan samāgatāḥ
09,055.041a tataḥ saṃpūjitaḥ sarvaiḥ saṃprahṛṣṭatanūruhaḥ
09,055.041c bhūyo dhīraṃ manaś cakre yuddhāya kurunandanaḥ
09,055.042a taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ
09,055.042c bhūyaḥ saṃharṣayāṃ cakrur duryodhanam amarṣaṇam
09,055.043a taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ
09,055.043c abhidudrāva vegena dhārtarāṣṭraṃ vṛkodaraḥ
09,055.044a bṛṃhanti kuñjarās tatra hayā heṣanti cāsakṛt
09,055.044c śastrāṇi cāpy adīpyanta pāṇḍavānāṃ jayaiṣiṇām
09,056.001 saṃjaya uvāca
09,056.001a tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam
09,056.001c pratyudyayāv adīnātmā vegena mahatā nadan
09,056.002a samāpetatur ānadya śṛṅgiṇau vṛṣabhāv iva
09,056.002c mahānirghātaghoṣaś ca saṃprahāras tayor abhūt
09,056.003a abhavac ca tayor yuddhaṃ tumulaṃ romaharṣaṇam
09,056.003c jigīṣator yudhānyonyam indraprahrādayor iva
09,056.003d@003_0001 tau vṛṣāv iva garjantau maṇḍalāni viceratuḥ
09,056.003d@003_0002 āvarjitagadāhastau duryodhanavṛkodarau
09,056.003d@003_0003 maṇḍalāvartamārgeṣu gadāpraharaṇe 'pi ca
09,056.003d@003_0004 nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
09,056.003d@003_0005 taptahemamayī śubhrair babhūva bhayavardhanī
09,056.003d@003_0006 agnijvālair ivāvidhya pade bhīmasya sā gadā
09,056.003d@003_0007 tāḍitā dhārtarāṣṭreṇa bhīmasya gadayā gadā
09,056.003d@003_0008 gadāyuddhe mahārāja sasṛje pāvakārciṣaḥ
09,056.003d@003_0009
09,056.003d@003_0010 aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat
09,056.003d@003_0011 dantair iva mahānāgau śṛṅgair iva mahāvṛṣau
09,056.003d@003_0012 tau tu rejatur anyonyaṃ gadābhyām aparikṣatau
09,056.003d@003_0013 gadayābhihate gātre kṣaṇena rudhirokṣitau
09,056.003d@003_0014 prekṣaṇīyatarāv āstāṃ puṣpitāv iva kiṃśukau
09,056.003d@003_0015 gadayā dhārtarāṣṭreṇa savye pārśve bhṛśāhataḥ
09,056.003d@003_0016 bhīmaseno mahābāhur na cacālācalo yathā
09,056.003d@003_0017 tadā bhīmagadāvegais tāḍyamāno muhur muhuḥ
09,056.003d@003_0018 kaṭitvān mocayām āsa duṣṭahastīva hastipam
09,056.003d@003_0019 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ
09,056.003d@003_0020 gadānipātasaṃhrādo vajrayor iva nisvanaḥ
09,056.003d@003_0021 abhihṛtya mahāvīryau nivṛtya tu mahāgadau
09,056.003d@003_0022 punar uttamamārgasthau maṇḍalāni viceratuḥ
09,056.003d@003_0023 tadānyonyam abhidrutya sthitau vīrau mahāgadau
09,056.003d@003_0024 udyamya lohadaṇḍābhyāṃ tāḍyamānau hi petatuḥ
09,056.003d@003_0025 punar utpatya vegena maṇḍalāni viceratuḥ
09,056.003d@003_0026 kriyāviśeṣabalinau darśayām āsatus tadā
09,056.003d@003_0027 abhyudyatagadau vīrau saśṛṅgāv iva parvatau
09,056.003d@003_0028 tāv ājaghnatur anyonyaṃ yathā bhūmicale 'calau
09,056.003d@003_0029 tau parasparasaṃvegād gadābhyāṃ bhṛśam āhatau
09,056.003d@003_0030 yugapat petatur vīrau tathālakṣya samutthitau
09,056.003d@003_0031 bhṛśaṃ marmasv abhihatāv ubhāv āstāṃ suvihvalau
09,056.003d@003_0032 tau parasparasaṃgharṣau prekṣatāṃ hi mahābalau
09,056.004a rudhirokṣitasarvāṅgau gadāhastau manasvinau
09,056.004c dadṛśāte mahātmānau puṣpitāv iva kiṃśukau
09,056.005a tathā tasmin mahāyuddhe vartamāne sudāruṇe
09,056.005c khadyotasaṃghair iva khaṃ darśanīyaṃ vyarocata
09,056.006a tathā tasmin vartamāne saṃkule tumule bhṛśam
09,056.006b*0326_01 saṃgrāme dāruṇe tāta subhṛśaṃ krodhasaṃyutau
09,056.006c ubhāv api pariśrāntau yudhyamānāv ariṃdamau
09,056.007a tau muhūrtaṃ samāśvasya punar eva paraṃtapau
09,056.007c abhyahārayatāṃ tatra saṃpragṛhya gade śubhe
09,056.008a tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau
09,056.008c balinau vāraṇau yadvad vāśitārthe madotkaṭau
09,056.009a apāravīryau saṃprekṣya pragṛhītagadāv ubhau
09,056.009c vismayaṃ paramaṃ jagmur devagandharvadānavāḥ
09,056.010a pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau
09,056.010c saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata
09,056.011a samāgamya tato bhūyo bhrātarau balināṃ varau
09,056.011c anyonyasyāntaraprepsū pracakrāte 'ntaraṃ prati
09,056.012a yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām
09,056.012c dadṛśuḥ prekṣakā rājan raudrīṃ viśasanīṃ gadām
09,056.013a āvidhyato gadāṃ tasya bhīmasenasya saṃyuge
09,056.013c śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata
09,056.014a āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam
09,056.014c gadām alaghuvegāṃ tāṃ vismitaḥ saṃbabhūva ha
09,056.015a caraṃś ca vividhān mārgān maṇḍalāni ca bhārata
09,056.015c aśobhata tadā vīro bhūya eva vṛkodaraḥ
09,056.016a tau parasparam āsādya yat tāv anyonyarakṣaṇe
09,056.016c mārjārāv iva bhakṣārthe tatakṣāte muhur muhuḥ
09,056.017a acarad bhīmasenas tu mārgān bahuvidhāṃs tathā
09,056.017c maṇḍalāni vicitrāṇi sthānāni vividhāni ca
09,056.018a gomūtrikāṇi citrāṇi gatapratyāgatāni ca
09,056.018c parimokṣaṃ prahārāṇāṃ varjanaṃ paridhāvanam
09,056.019a abhidravaṇam ākṣepam avasthānaṃ savigraham
09,056.019c parāvartanasaṃvartam avaplutam athāplutam
09,056.019e upanyastam apanyastaṃ gadāyuddhaviśāradau
09,056.020a evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam
09,056.020c vañcayantau punaś caiva ceratuḥ kurusattamau
09,056.021a vikrīḍantau subalinau maṇḍalāni praceratuḥ
09,056.021c gadāhastau tatas tau tu maṇḍalāvasthitau balī
09,056.022a dakṣiṇaṃ maṇḍalaṃ rājan dhārtarāṣṭro 'bhyavartata
09,056.022c savyaṃ tu maṇḍalaṃ tatra bhīmaseno 'bhyavartata
09,056.023a tathā tu caratas tasya bhīmasya raṇamūrdhani
09,056.023c duryodhano mahārāja pārśvadeśe 'bhyatāḍayat
09,056.024a āhatas tu tadā bhīmas tava putreṇa bhārata
09,056.024c āvidhyata gadāṃ gurvīṃ prahāraṃ tam acintayan
09,056.025a indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām
09,056.025c dadṛśus te mahārāja bhīmasenasya tāṃ gadām
09,056.026a āvidhyantaṃ gadāṃ dṛṣṭvā bhīmasenaṃ tavātmajaḥ
09,056.026c samudyamya gadāṃ ghorāṃ pratyavidhyad ariṃdamaḥ
09,056.026d*0327_01 yamadaṇḍanibhāṃ rājan ghorāṃ prati ariṃdamaḥ
09,056.027a gadāmārutavegena tava putrasya bhārata
09,056.027c śabda āsīt sutumulas tejaś ca samajāyata
09,056.027d*0328_01 śabda āsīn mahāṃs tatra tumulo lomaharṣaṇaḥ
09,056.028a sa caran vividhān mārgān maṇḍalāni ca bhāgaśaḥ
09,056.028c samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ
09,056.029a āviddhā sarvavegena bhīmena mahatī gadā
09,056.029c sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā
09,056.029d*0329_01 udvamac cārciṣo vahniṃ sasphuliṅgaṃ samantataḥ
09,056.030a ādhūtāṃ bhīmasenena gadāṃ dṛṣṭvā suyodhanaḥ
09,056.030c adrisāramayīṃ gurvīm āvidhyan bahv aśobhata
09,056.031a gadāmārutavegaṃ hi dṛṣṭvā tasya mahātmanaḥ
09,056.031c bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān
09,056.032a tau darśayantau samare yuddhakrīḍāṃ samantataḥ
09,056.032c gadābhyāṃ sahasānyonyam ājaghnatur ariṃdamau
09,056.033a tau parasparam āsādya daṃṣṭrābhyāṃ dviradau yathā
09,056.033c aśobhetāṃ mahārāja śoṇitena pariplutau
09,056.034a evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam
09,056.034c parivṛtte 'hani krūraṃ vṛtravāsavayor iva
09,056.035a dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ
09,056.035c caraṃś citratarān mārgān kaunteyam abhidudruve
09,056.036a tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām
09,056.036c abhikruddhasya kruddhas tu tāḍayām āsa tāṃ gadām
09,056.037a savisphuliṅgo nirhrādas tayos tatrābhighātajaḥ
09,056.037c prādurāsīn mahārāja sṛṣṭayor vajrayor iva
09,056.038a vegavatyā tayā tatra bhīmasenapramuktayā
09,056.038c nipatantyā mahārāja pṛthivī samakampata
09,056.039a tāṃ nāmṛṣyata kauravyo gadāṃ pratihatāṃ raṇe
09,056.039c matto dvipa iva kruddhaḥ pratikuñjaradarśanāt
09,056.040a sa savyaṃ maṇḍalaṃ rājann udbhrāmya kṛtaniścayaḥ
09,056.040c ājaghne mūrdhni kaunteyaṃ gadayā bhīmavegayā
09,056.041a tayā tv abhihato bhīmaḥ putreṇa tava pāṇḍavaḥ
09,056.041c nākampata mahārāja tad adbhutam ivābhavat
09,056.042a āścaryaṃ cāpi tad rājan sarvasainyāny apūjayan
09,056.042c yad gadābhihato bhīmo nākampata padāt padam
09,056.043a tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām
09,056.043c duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ
09,056.044a taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ
09,056.044c moghaṃ duryodhanaś cakre tatrābhūd vismayo mahān
09,056.045a sā tu moghā gadā rājan patantī bhīmacoditā
09,056.045c cālayām āsa pṛthivīṃ mahānirghātanisvanā
09,056.046a āsthāya kauśikān mārgān utpatan sa punaḥ punaḥ
09,056.046b*0330_01 gadānipātaṃ kriyayā moghaṃ cakre sutas tava
09,056.046b*0330_02 sa gadāvarjitaṃ dṛṣṭvā bhīmasenam upādravat
09,056.046b*0330_03 so 'gacchac calito rājan kaunteyas trirathāntaram
09,056.046c gadānipātaṃ prajñāya bhīmasenam avañcayat
09,056.047a vañcayitvā tathā bhīmaṃ gadayā kurusattamaḥ
09,056.047c tāḍayām āsa saṃkruddho vakṣodeśe mahābalaḥ
09,056.048a gadayābhihato bhīmo muhyamāno mahāraṇe
09,056.048c nābhyamanyata kartavyaṃ putreṇābhyāhatas tava
09,056.049a tasmiṃs tathā vartamāne rājan somakapāṇḍavāḥ
09,056.049c bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan
09,056.050a sa tu tena prahāreṇa mātaṅga iva roṣitaḥ
09,056.050c hastivad dhastisaṃkāśam abhidudrāva te sutam
09,056.051a tatas tu rabhaso bhīmo gadayā tanayaṃ tava
09,056.051c abhidudrāva vegena siṃho vanagajaṃ yathā
09,056.052a upasṛtya tu rājānaṃ gadāmokṣaviśāradaḥ
09,056.052c āvidhyata gadāṃ rājan samuddiśya sutaṃ tava
09,056.053a atāḍayad bhīmasenaḥ pārśve duryodhanaṃ tadā
09,056.053c sa vihvalaḥ prahāreṇa jānubhyām agaman mahīm
09,056.054a tasmiṃs tu bharataśreṣṭhe jānubhyām avanīṃ gate
09,056.054c udatiṣṭhat tato nādaḥ sṛñjayānāṃ jagatpate
09,056.055a teṣāṃ tu ninadaṃ śrutvā sṛñjayānāṃ nararṣabhaḥ
09,056.055c amarṣād bharataśreṣṭha putras te samakupyata
09,056.056a utthāya tu mahābāhuḥ kruddho nāga iva śvasan
09,056.056c didhakṣann iva netrābhyāṃ bhīmasenam avaikṣata
09,056.057a tataḥ sa bharataśreṣṭho gadāpāṇir abhidravat
09,056.057c pramathiṣyann iva śiro bhīmasenasya saṃyuge
09,056.058a sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ
09,056.058c atāḍayac chaṅkhadeśe sa cacālācalopamaḥ
09,056.059a sa bhūyaḥ śuśubhe pārthas tāḍito gadayā raṇe
09,056.059c udbhinnarudhiro rājan prabhinna iva kuñjaraḥ
09,056.059d*0331_01 sa saṃkruddho mahārāja bhīmo bhīmaparākramaḥ
09,056.060a tato gadāṃ vīrahaṇīm ayasmayīṃ; pragṛhya vajrāśanitulyanisvanām
09,056.060c atāḍayac chatrum amitrakarśano; balena vikramya dhanaṃjayāgrajaḥ
09,056.061a sa bhīmasenābhihatas tavātmajaḥ; papāta saṃkampitadehabandhanaḥ
09,056.061c supuṣpito mārutavegatāḍito; mahāvane sāla ivāvaghūrṇitaḥ
09,056.062a tataḥ praṇedur jahṛṣuś ca pāṇḍavāḥ; samīkṣya putraṃ patitaṃ kṣitau tava
09,056.062c tataḥ sutas te pratilabhya cetanāṃ; samutpapāta dvirado yathā hradāt
09,056.063a sa pārthivo nityam amarṣitas tadā; mahārathaḥ śikṣitavat paribhraman
09,056.063c atāḍayat pāṇḍavam agrataḥ sthitaṃ; sa vihvalāṅgo jagatīm upāspṛśat
09,056.064a sa siṃhanādān vinanāda kauravo; nipātya bhūmau yudhi bhīmam ojasā
09,056.064c bibheda caivāśanitulyatejasā; gadānipātena śarīrarakṣaṇam
09,056.065a tato 'ntarikṣe ninado mahān abhūd; divaukasām apsarasāṃ ca neduṣām
09,056.065c papāta coccair amarapraveritaṃ; vicitrapuṣpotkaravarṣam uttamam
09,056.066a tataḥ parān āviśad uttamaṃ bhayaṃ; samīkṣya bhūmau patitaṃ narottamam
09,056.066c ahīyamānaṃ ca balena kauravaṃ; niśamya bhedaṃ ca dṛḍhasya varmaṇaḥ
09,056.067a tato muhūrtād upalabhya cetanāṃ; pramṛjya vaktraṃ rudhirārdram ātmanaḥ
09,056.067c dhṛtiṃ samālambya vivṛttalocano; balena saṃstabhya vṛkodaraḥ sthitaḥ
09,056.067d*0332_01 tato yamau yamasadṛśau parākrame
09,056.067d*0332_02 sapārṣataḥ śinitanayaś ca vīryavān
09,056.067d*0332_03 samāhvayann aham aham ity abhitvaraṃs
09,056.067d*0332_04 tavātmajaṃ samabhiyayur vadhaiṣiṇaḥ
09,056.067d*0332_05 nigṛhya tān punar api pāṇḍavo balī
09,056.067d*0332_06 tavātmajaṃ svayam abhigamya kālavat
09,056.067d*0332_07 cacāra ca vyapagatakhedavepathuḥ
09,056.067d*0332_08 sureśvaro namucim ivottamaṃ raṇe
09,057.001 saṃjaya uvāca
09,057.001a samudīrṇaṃ tato dṛṣṭvā saṃgrāmaṃ kurumukhyayoḥ
09,057.001c athābravīd arjunas tu vāsudevaṃ yaśasvinam
09,057.002a anayor vīrayor yuddhe ko jyāyān bhavato mataḥ
09,057.002c kasya vā ko guṇo bhūyān etad vada janārdana
09,057.003 vāsudeva uvāca
09,057.003a upadeśo 'nayos tulyo bhīmas tu balavattaraḥ
09,057.003c kṛtayatnataras tv eṣa dhārtarāṣṭro vṛkodarāt
09,057.004a bhīmasenas tu dharmeṇa yudhyamāno na jeṣyati
09,057.004c anyāyena tu yudhyan vai hanyād eṣa suyodhanam
09,057.005a māyayā nirjitā devair asurā iti naḥ śrutam
09,057.005c virocanaś ca śakreṇa māyayā nirjitaḥ sakhe
09,057.005e māyayā cākṣipat tejo vṛtrasya balasūdanaḥ
09,057.005f*0333_01 tasmān māyāmayaṃ bhīma ātiṣṭhatu parākramam
09,057.005f*0334_01 karotu bhīmaḥ samayaṃ balam āsthāya vīryavān
09,057.006a pratijñātaṃ tu bhīmena dyūtakāle dhanaṃjaya
09,057.006c ūrū bhetsyāmi te saṃkhye gadayeti suyodhanam
09,057.007a so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ
09,057.007c māyāvinaṃ ca rājānaṃ māyayaiva nikṛntatu
09,057.008a yady eṣa balam āsthāya nyāyena prahariṣyati
09,057.008c viṣamasthas tato rājā bhaviṣyati yudhiṣṭhiraḥ
09,057.009a punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me
09,057.009c dharmarājāparādhena bhayaṃ naḥ punarāgatam
09,057.010a kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn
09,057.010c jayaḥ prāpto yaśaś cāgryaṃ vairaṃ ca pratiyātitam
09,057.010e tad evaṃ vijayaḥ prāptaḥ punaḥ saṃśayitaḥ kṛtaḥ
09,057.011a abuddhir eṣā mahatī dharmarājasya pāṇḍava
09,057.011c yad ekavijaye yuddhaṃ paṇitaṃ kṛtam īdṛśam
09,057.011e suyodhanaḥ kṛtī vīra ekāyanagatas tathā
09,057.012a api cośanasā gītaḥ śrūyate 'yaṃ purātanaḥ
09,057.012c ślokas tattvārthasahitas tan me nigadataḥ śṛṇu
09,057.012d*0335_01 asminn arthe purāṇo 'yaṃ śloko 'pi niyataḥ kila
09,057.012d*0335_02 śrutaś cośanasā gītaḥ satāṃ nītividāṃ mataḥ
09,057.013a punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām
09,057.013c bhetavyam ariśeṣāṇām ekāyanagatā hi te
09,057.013d*0336_01 sāhasotpatitānāṃ ca nirāśānāṃ ca jīvite
09,057.013d*0336_02 na śakyam agrataḥ sthātuṃ śakreṇāpi dhanaṃjaya
09,057.014a suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam
09,057.014c parājitaṃ vanaprepsuṃ nirāśaṃ rājyalambhane
09,057.015a ko nv eṣa saṃyuge prājñaḥ punar dvaṃdve samāhvayet
09,057.015c api vo nirjitaṃ rājyaṃ na hareta suyodhanaḥ
09,057.016a yas trayodaśavarṣāṇi gadayā kṛtaniśramaḥ
09,057.016c caraty ūrdhvaṃ ca tiryak ca bhīmasenajighāṃsayā
09,057.017a evaṃ cen na mahābāhur anyāyena haniṣyati
09,057.017c eṣa vaḥ kauravo rājā dhārtarāṣṭro bhaviṣyati
09,057.018a dhanaṃjayas tu śrutvaitat keśavasya mahātmanaḥ
09,057.018c prekṣato bhīmasenasya hastenorum atāḍayat
09,057.019a gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe
09,057.019c maṇḍalāni vicitrāṇi yamakānītarāṇi ca
09,057.020a dakṣiṇaṃ maṇḍalaṃ savyaṃ gomūtrakam athāpi ca
09,057.020c vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva
09,057.021a tathaiva tava putro 'pi gadāmārgaviśāradaḥ
09,057.021c vyacaral laghu citraṃ ca bhīmasenajighāṃsayā
09,057.022a ādhunvantau gade ghore candanāgarurūṣite
09,057.022c vairasyāntaṃ parīpsantau raṇe kruddhāv ivāntakau
09,057.023a anyonyaṃ tau jighāṃsantau pravīrau puruṣarṣabhau
09,057.023c yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau
09,057.024a maṇḍalāni vicitrāṇi carator nṛpabhīmayoḥ
09,057.024c gadāsaṃpātajās tatra prajajñuḥ pāvakārciṣaḥ
09,057.025a samaṃ praharatos tatra śūrayor balinor mṛdhe
09,057.025c kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ
09,057.026a tayoḥ praharatos tulyaṃ mattakuñjarayor iva
09,057.026c gadānirghātasaṃhrādaḥ prahārāṇām ajāyata
09,057.027a tasmiṃs tadā saṃprahāre dāruṇe saṃkule bhṛśam
09,057.027c ubhāv api pariśrāntau yudhyamānāv ariṃdamau
09,057.028a tau muhūrtaṃ samāśvasya punar eva paraṃtapau
09,057.028c abhyahārayatāṃ kruddhau pragṛhya mahatī gade
09,057.029a tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam
09,057.029c gadānipātai rājendra takṣator vai parasparam
09,057.030a vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau
09,057.030c anyonyaṃ jaghnatur vīrau paṅkasthau mahiṣāv iva
09,057.031a jarjarīkṛtasarvāṅgau rudhireṇābhisaṃplutau
09,057.031c dadṛśāte himavati puṣpitāv iva kiṃśukau
09,057.032a duryodhanena pārthas tu vivare saṃpradarśite
09,057.032c īṣad utsmayamānas tu sahasā prasasāra ha
09,057.033a tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ
09,057.033c avākṣipad gadāṃ tasmai vegena mahatā balī
09,057.034a avakṣepaṃ tu taṃ dṛṣṭvā putras tava viśāṃ pate
09,057.034c apāsarpat tataḥ sthānāt sā moghā nyapatad bhuvi
09,057.035a mokṣayitvā prahāraṃ taṃ sutas tava sa saṃbhramāt
09,057.035c bhīmasenaṃ ca gadayā prāharat kurusattamaḥ
09,057.036a tasya viṣyandamānena rudhireṇāmitaujasaḥ
09,057.036b*0337_01 samāplutasya bhīmasya krodharaktekṣaṇasya ca
09,057.036c prahāragurupātāc ca mūrcheva samajāyata
09,057.037a duryodhanas taṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe
09,057.037c dhārayām āsa bhīmo 'pi śarīram atipīḍitam
09,057.038a amanyata sthitaṃ hy enaṃ prahariṣyantam āhave
09,057.038c ato na prāharat tasmai punar eva tavātmajaḥ
09,057.039a tato muhūrtam āśvasya duryodhanam avasthitam
09,057.039c vegenābhyadravad rājan bhīmasenaḥ pratāpavān
09,057.040a tam āpatantaṃ saṃprekṣya saṃrabdham amitaujasam
09,057.040c mogham asya prahāraṃ taṃ cikīrṣur bharatarṣabha
09,057.041a avasthāne matiṃ kṛtvā putras tava mahāmanāḥ
09,057.041c iyeṣotpatituṃ rājaṃś chalayiṣyan vṛkodaram
09,057.042a abudhyad bhīmasenas tad rājñas tasya cikīrṣitam
09,057.042c athāsya samabhidrutya samutkramya ca siṃhavat
09,057.043a sṛtyā vañcayato rājan punar evotpatiṣyataḥ
09,057.043c ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ
09,057.044a sā vajraniṣpeṣasamā prahitā bhīmakarmaṇā
09,057.044c ūrū duryodhanasyātha babhañja priyadarśanau
09,057.045a sa papāta naravyāghro vasudhām anunādayan
09,057.045c bhagnorur bhīmasenena putras tava mahīpate
09,057.046a vavur vātāḥ sanirghātāḥ pāṃsuvarṣaṃ papāta ca
09,057.046c cacāla pṛthivī cāpi savṛkṣakṣupaparvatā
09,057.047a tasmin nipatite vīre patyau sarvamahīkṣitām
09,057.047c mahāsvanā punar dīptā sanirghātā bhayaṃkarī
09,057.047e papāta colkā mahatī patite pṛthivīpatau
09,057.048a tathā śoṇitavarṣaṃ ca pāṃsuvarṣaṃ ca bhārata
09,057.048c vavarṣa maghavāṃs tatra tava putre nipātite
09,057.049a yakṣāṇāṃ rākṣasānāṃ ca piśācānāṃ tathaiva ca
09,057.049c antarikṣe mahānādaḥ śrūyate bharatarṣabha
09,057.050a tena śabdena ghoreṇa mṛgāṇām atha pakṣiṇām
09,057.050c jajñe ghoratamaḥ śabdo bahūnāṃ sarvatodiśam
09,057.051a ye tatra vājinaḥ śeṣā gajāś ca manujaiḥ saha
09,057.051c mumucus te mahānādaṃ tava putre nipātite
09,057.052a bherīśaṅkhamṛdaṅgānām abhavac ca svano mahān
09,057.052c antarbhūmigataś caiva tava putre nipātite
09,057.053a bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ
09,057.053c nṛtyadbhir bhayadair vyāptā diśas tatrābhavan nṛpa
09,057.054a dhvajavanto 'stravantaś ca śastravantas tathaiva ca
09,057.054c prākampanta tato rājaṃs tava putre nipātite
09,057.055a hradāḥ kūpāś ca rudhiram udvemur nṛpasattama
09,057.055c nadyaś ca sumahāvegāḥ pratisrotovahābhavan
09,057.056a pulliṅgā iva nāryas tu strīliṅgāḥ puruṣābhavan
09,057.056c duryodhane tadā rājan patite tanaye tava
09,057.057a dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha
09,057.057b*0338_01 sṛñjayāś ca mahārāja sarva eva mahārathāḥ
09,057.057c āvignamanasaḥ sarve babhūvur bharatarṣabha
09,057.057d*0339_01 prahṛṣṭamanasaś cāsan pāṇḍavāḥ sṛñjayaiḥ saha
09,057.058a yayur devā yathākāmaṃ gandharvāpsarasas tathā
09,057.058c kathayanto 'dbhutaṃ yuddhaṃ sutayos tava bhārata
09,057.059a tathaiva siddhā rājendra tathā vātikacāraṇāḥ
09,057.059c narasiṃhau praśaṃsantau viprajagmur yathāgatam
09,058.001 saṃjaya uvāca
09,058.001a taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam
09,058.001c prahṛṣṭamanasaḥ sarve babhūvus tatra pāṇḍavāḥ
09,058.002a unmattam iva mātaṅgaṃ siṃhena vinipātitam
09,058.002c dadṛśur hṛṣṭaromāṇaḥ sarve te cāpi somakāḥ
09,058.003a tato duryodhanaṃ hatvā bhīmasenaḥ pratāpavān
09,058.003c patitaṃ kauravendraṃ tam upagamyedam abravīt
09,058.003d*0340_01 vṛkodaro mahārāja vākśalyam atiduḥsaham
09,058.004a gaur gaur iti purā manda draupadīm ekavāsasam
09,058.004c yat sabhāyāṃ hasann asmāṃs tadā vadasi durmate
09,058.004e tasyāvahāsasya phalam adya tvaṃ samavāpnuhi
09,058.005a evam uktvā sa vāmena padā maulim upāspṛśat
09,058.005c śiraś ca rājasiṃhasya pādena samaloḍayat
09,058.006a tathaiva krodhasaṃrakto bhīmaḥ parabalārdanaḥ
09,058.006c punar evābravīd vākyaṃ yat tac chṛṇu narādhipa
09,058.007a ye 'smān puro 'panṛtyanta punar gaur iti gaur iti
09,058.007c tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti
09,058.008a nāsmākaṃ nikṛtir vahnir nākṣadyūtaṃ na vañcanā
09,058.008b*0341_01 na śāṭhyaṃ naiva no māyā yathāsya sudurātmanaḥ
09,058.008c svabāhubalam āśritya prabādhāmo vayaṃ ripūn
09,058.009a so 'vāpya vairasya parasya pāraṃ; vṛkodaraḥ prāha śanaiḥ prahasya
09,058.009c yudhiṣṭhiraṃ keśavasṛñjayāṃś ca; dhanaṃjayaṃ mādravatīsutau ca
09,058.010a rajasvalāṃ draupadīm ānayan ye; ye cāpy akurvanta sadasy avastrām
09,058.010c tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān; raṇe hatāṃs tapasā yājñasenyāḥ
09,058.011a ye naḥ purā ṣaṇḍhatilān avocan; krūrā rājño dhṛtarāṣṭrasya putrāḥ
09,058.011c te no hatāḥ sagaṇāḥ sānubandhāḥ; kāmaṃ svargaṃ narakaṃ vā vrajāmaḥ
09,058.012a punaś ca rājñaḥ patitasya bhūmau; sa tāṃ gadāṃ skandhagatāṃ nirīkṣya
09,058.012c vāmena pādena śiraḥ pramṛdya; duryodhanaṃ naikṛtikety avocat
09,058.013a hṛṣṭena rājan kurupārthivasya; kṣudrātmanā bhīmasenena pādam
09,058.013c dṛṣṭvā kṛtaṃ mūrdhani nābhyanandan; dharmātmānaḥ somakānāṃ prabarhāḥ
09,058.014a tava putraṃ tathā hatvā katthamānaṃ vṛkodaram
09,058.014c nṛtyamānaṃ ca bahuśo dharmarājo 'bravīd idam
09,058.014d*0342_01 gato 'si vairasyānṛṇyaṃ pratijñā pūritā tvayā
09,058.014d*0342_02 śubhenaivāśubhenātha karmaṇā viramādhunā
09,058.015a mā śiro 'sya padā mardīr mā dharmas te 'tyagān mahān
09,058.015a*0343_01 **** **** ekādaśacamūpateḥ
09,058.015a*0343_02 pañcānām api yo bhartā na sā prakṛtir mānuṣī
09,058.015c rājā jñātir hataś cāyaṃ naitan nyāyyaṃ tavānagha
09,058.015d*0344_01 āgacchet tvāṃ mahābāho vācyaṃ cādharmasaṃhitam
09,058.015d*0344_02 mā śiro 'sya padā mṛdnā ekādaśacamūpateḥ
09,058.015d*0344_03 na naśyetāṃ ca dharmasya tyāgāt kīrtir mahad yaśaḥ
09,058.015d*0344_04 nihatasya padāghāto naitan nyāyyaṃ tavānagha
09,058.015d*0345_01 ekādaśacamūnāthaṃ kurūṇām adhipaṃ tathā
09,058.015d*0345_02 mā sprākṣīr bhīma pādena rājānaṃ jñātim eva ca
09,058.015d*0345_03 hatabandhur hatāmātyo bhraṣṭasainyo hato mṛdhe
09,058.015d*0345_04 sarvākāreṇa śocyo 'yaṃ nāvahāsyo 'yam īśvaraḥ
09,058.016a vidhvasto 'yaṃ hatāmātyo hatabhrātā hataprajaḥ
09,058.016c utsannapiṇḍo bhrātā ca naitan nyāyyaṃ kṛtaṃ tvayā
09,058.017a dhārmiko bhīmaseno 'sāv ity āhus tvāṃ purā janāḥ
09,058.017c sa kasmād bhīmasena tvaṃ rājānam adhitiṣṭhasi
09,058.018a dṛṣṭvā duryodhanaṃ rājā kuntīputras tathāgatam
09,058.018c netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
09,058.018d*0346_01 ity uktvā bhīmasenaṃ tu sāśrukaṇṭho yudhiṣṭhiraḥ
09,058.018d*0346_02 upasṛtyābravīd dīno duryodhanam ariṃdamam
09,058.018d*0347_01 tāta manyur na te kāryo nātmā śocyas tvayā tathā
09,058.018d*0347_02 nūnaṃ pūrvakṛtaṃ karma sughoram anubhūyate
09,058.019a nūnam etad balavatā dhātrādiṣṭaṃ mahātmanā
09,058.019c yad vayaṃ tvāṃ jighāṃsāmas tvaṃ cāsmān kurusattama
09,058.020a ātmano hy aparādhena mahad vyasanam īdṛśam
09,058.020c prāptavān asi yal lobhān madād bālyāc ca bhārata
09,058.021a ghātayitvā vayasyāṃś ca bhrātṝn atha pitṝṃs tathā
09,058.021c putrān pautrāṃs tathācāryāṃs tato 'si nidhanaṃ gataḥ
09,058.022a tavāparādhād asmābhir bhrātaras te mahārathāḥ
09,058.022b*0348_01 ātmā na śocanīyas te ślāghyo mṛtyus tavānagha
09,058.022b*0348_02 vayam evādhunā śocyāḥ sarvāvasthāsu kaurava
09,058.022b*0348_03 kṛpaṇaṃ vartayiṣyāmas tair hīnā bandhubhiḥ priyaiḥ
09,058.022b*0348_04 bhrātṝṇāṃ caiva putrāṇāṃ tathā vai śokavihvalāḥ
09,058.022b*0348_05 kathaṃ drakṣyāmi vidhavā vadhūḥ śokapariplutāḥ
09,058.022b*0348_06 tvam ekaḥ susthito rājan svarge te nilayo dhruvaḥ
09,058.022b*0348_07 vayaṃ narakasaṃjñā vai duḥkhaṃ bhokṣyāma dāruṇam
09,058.022c nihatā jñātayaś cānye diṣṭaṃ manye duratyayam
09,058.023a snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya vihvalāḥ
09,058.023c garhayiṣyanti no nūnaṃ vidhavāḥ śokakarśitāḥ
09,058.024a evam uktvā suduḥkhārto niśaśvāsa sa pārthivaḥ
09,058.024c vilalāpa ciraṃ cāpi dharmaputro yudhiṣṭhiraḥ
09,058.024d*0349_01 vilalāpa mahīyān saḥ prakṛtyā karuṇāparaḥ
09,059.001 dhṛtarāṣṭra uvāca
09,059.001a adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ
09,059.001c kim abravīt tadā sūta baladevo mahābalaḥ
09,059.002a gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ
09,059.002c kṛtavān rauhiṇeyo yat tan mamācakṣva saṃjaya
09,059.003 saṃjaya uvāca
09,059.003a śirasy abhihataṃ dṛṣṭvā bhīmasenena te sutam
09,059.003c rāmaḥ praharatāṃ śreṣṭhaś cukrodha balavad balī
09,059.004a tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ
09,059.004c kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmety uvāca ha
09,059.005a aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame
09,059.005c naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ
09,059.006a adho nābhyā na hantavyam iti śāstrasya niścayaḥ
09,059.006c ayaṃ tv aśāstravin mūḍhaḥ svacchandāt saṃpravartate
09,059.007a tasya tat tad bruvāṇasya roṣaḥ samabhavan mahān
09,059.007b*0350_01 tato rājānam ālokya roṣasaṃraktalocanaḥ
09,059.007b*0350_02 baladevo mahārāja tato vacanam abravīt
09,059.007b*0350_03 na caiṣa patitaḥ kṛṣṇa kevalaṃ matsamo 'samaḥ
09,059.007b*0350_04 āśritasya tu daurbalyād āśrayaḥ paribhartsyate
09,059.007c tato lāṅgalam udyamya bhīmam abhyadravad balī
09,059.008a tasyordhvabāhoḥ sadṛśaṃ rūpam āsīn mahātmanaḥ
09,059.008c bahudhātuvicitrasya śvetasyeva mahāgireḥ
09,059.008d*0351_01 tam utpatantaṃ saṃkruddhaṃ vijñāya madhusūdanaḥ
09,059.008d*0352_01 bhrātṛbhiḥ sahito bhīmaḥ sārjunair astrakovidaiḥ
09,059.008d*0352_02 na vivyathe mahārāja dṛṣṭvā haladharaṃ balī
09,059.009a tam utpatantaṃ jagrāha keśavo vinayānataḥ
09,059.009c bāhubhyāṃ pīnavṛttābhyāṃ prayatnād balavad balī
09,059.010a sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ
09,059.010b*0353_01 saṃgatāv iva rājendra kailāsāñjanaparvatau
09,059.010c nabhogatau yathā rājaṃś candrasūryau dinakṣaye
09,059.011a uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ
09,059.011c ātmavṛddhir mitravṛddhir mitramitrodayas tathā
09,059.011e viparītaṃ dviṣatsv etat ṣaḍvidhā vṛddhir ātmanaḥ
09,059.012a ātmany api ca mitreṣu viparītaṃ yadā bhavet
09,059.012c tadā vidyān manojyānim āśu śāntikaro bhavet
09,059.013a asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ
09,059.013c svakāḥ pitṛṣvasuḥ putrās te parair nikṛtā bhṛśam
09,059.014a pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha
09,059.014c suyodhanasya gadayā bhaṅktāsmy ūrū mahāhave
09,059.014e iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale
09,059.015a maitreyeṇābhiśaptaś ca pūrvam eva maharṣiṇā
09,059.015c ūrū bhetsyati te bhīmo gadayeti paraṃtapa
09,059.015e ato doṣaṃ na paśyāmi mā krudhas tvaṃ pralambahan
09,059.015f*0354_01 ye jñātibāndhavebhyaś ca śreṣṭhā vai snehabāndhavāḥ
09,059.015f*0354_02 pāṇḍavāś cābhavañ śreṣṭhāḥ snehāt saṃbandhatas tathā
09,059.016a yaunair hārdaiś ca saṃbandhaiḥ saṃbaddhāḥ smeha pāṇḍavaiḥ
09,059.016c teṣāṃ vṛddhyābhivṛddhir no mā krudhaḥ puruṣarṣabha
09,059.016d*0355_01 vāsudevavacaḥ śrutvā sīrabhṛt prāha dharmavit
09,059.017 rāma uvāca
09,059.017a dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati
09,059.017c arthaś cātyarthalubdhasya kāmaś cātiprasaṅginaḥ
09,059.018a dharmārthau dharmakāmau ca kāmārthau cāpy apīḍayan
09,059.018c dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute
09,059.019a tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt
09,059.019c bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām
09,059.020 vāsudeva uvāca
09,059.020a aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ
09,059.020c bhavān prakhyāyate loke tasmāt saṃśāmya mā krudhaḥ
09,059.021a prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca
09,059.021c ānṛṇyaṃ yātu vairasya pratijñāyāś ca pāṇḍavaḥ
09,059.021d*0356_01 ataḥ puruṣaśārdūlo hatvā naikṛtikaṃ raṇe
09,059.021d*0356_02 nikṛtyā nikṛtiprajñaṃ yo hanyād vairiṇaṃ raṇe
09,059.021d*0356_03 adharmo vidyate nātra yad bhīmo hatavān ripum
09,059.021d*0356_04 yudhyantaṃ samare vīraṃ kuruvṛṣṇiyaśaskaram
09,059.021d*0356_05 anena karṇaḥ saṃdiṣṭaḥ pratīto dhanur acchinat
09,059.021d*0356_06 tataḥ saṃchinnadhanvānaṃ virathaṃ pauruṣe sthitam
09,059.021d*0356_07 vyāyudhīkṛtya hatavān saubhadram apalāyinam
09,059.021d*0356_08 janmaprabhṛti lubdhaś ca pāpaś caiṣa durātmavān
09,059.021d*0356_09 nihato bhīmasenena durbuddhiḥ kulapāṃsanaḥ
09,059.021d*0356_10 pratijñāṃ bhīmasenasya trayodaśasamārjitām
09,059.021d*0356_11 kimarthaṃ nābhijānāti yudhyamāno hi viśrutām
09,059.021d*0356_12 ūrdhvam utkramya vegena jighāṃsantaṃ vṛkodaraḥ
09,059.021d*0356_13 babhañja gadayā corū na ca sthāne ca maṇḍale
09,059.021d*0357_01 gacchatv adya mahāprājño bhīmaseno mahābalaḥ
09,059.022 saṃjaya uvāca
09,059.022a dharmacchalam api śrutvā keśavāt sa viśāṃ pate
09,059.022c naiva prītamanā rāmo vacanaṃ prāha saṃsadi
09,059.023a hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam
09,059.023c jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ
09,059.024a duryodhano 'pi dharmātmā gatiṃ yāsyati śāśvatīm
09,059.024c ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ
09,059.025a yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca
09,059.025c hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ
09,059.025d*0358_01 svargaṃ gantā mahārājaḥ sasuhṛjjñātibāndhavaḥ
09,059.026a ity uktvā ratham āsthāya rauhiṇeyaḥ pratāpavān
09,059.026c śvetābhraśikharākāraḥ prayayau dvārakāṃ prati
09,059.027a pāñcālāś ca savārṣṇeyāḥ pāṇḍavāś ca viśāṃ pate
09,059.027c rāme dvāravatīṃ yāte nātipramanaso 'bhavan
09,059.028a tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham
09,059.028c śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam
09,059.029a dharmarāja kimarthaṃ tvam adharmam anumanyase
09,059.029c hatabandhor yad etasya patitasya vicetasaḥ
09,059.030a duryodhanasya bhīmena mṛdyamānaṃ śiraḥ padā
09,059.030c upaprekṣasi kasmāt tvaṃ dharmajñaḥ san narādhipa
09,059.031 yudhiṣṭhira uvāca
09,059.031a na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ
09,059.031c padā mūrdhny aspṛśat krodhān na ca hṛṣye kulakṣaye
09,059.032a nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam
09,059.032c bahūni paruṣāṇy uktvā vanaṃ prasthāpitāḥ sma ha
09,059.033a bhīmasenasya tad duḥkham atīva hṛdi vartate
09,059.033c iti saṃcintya vārṣṇeya mayaitat samupekṣitam
09,059.034a tasmād dhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam
09,059.034c labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte
09,059.035 saṃjaya uvāca
09,059.035a ity ukte dharmarājena vāsudevo 'bravīd idam
09,059.035b*0359_01 ity uktavati kaunteye dharmarāje yudhiṣṭhire
09,059.035b*0359_02 vāsudevo mahābāhur yudhiṣṭhiram abhāṣata
09,059.035c kāmam astv evam iti vai kṛcchrād yadukulodvahaḥ
09,059.036a ity ukto vāsudevena bhīmapriyahitaiṣiṇā
09,059.036c anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi
09,059.036d*0360_01 arjuno 'pi mahābāhur aprītenāntarātmanā
09,059.036d*0360_02 novāca kiṃ cid vacanaṃ bhrātaraṃ sādhv asādhu vā
09,059.037a bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ
09,059.037c abhivādyāgrataḥ sthitvā saṃprahṛṣṭaḥ kṛtāñjaliḥ
09,059.038a provāca sumahātejā dharmarājaṃ yudhiṣṭhiram
09,059.038c harṣād utphullanayano jitakāśī viśāṃ pate
09,059.039a tavādya pṛthivī rājan kṣemā nihatakaṇṭakā
09,059.039c tāṃ praśādhi mahārāja svadharmam anupālayan
09,059.040a yas tu kartāsya vairasya nikṛtyā nikṛtipriyaḥ
09,059.040c so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate
09,059.041a duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ
09,059.041c rādheyaḥ śakuniś cāpi nihatās tava śatravaḥ
09,059.042a seyaṃ ratnasamākīrṇā mahī savanaparvatā
09,059.042c upāvṛttā mahārāja tvām adya nihatadviṣam
09,059.043 yudhiṣṭhira uvāca
09,059.043a gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ
09,059.043c kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā
09,059.044a diṣṭyā gatas tvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ
09,059.044c diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ
09,060.001 dhṛtarāṣṭra uvāca
09,060.001a hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
09,060.001c pāṇḍavāḥ sṛñjayāś caiva kim akurvata saṃjaya
09,060.001d*0361_01 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
09,060.001d*0361_02 hataṃ duryodhanaṃ dṛṣṭvā pratyapadyanta saṃjaya
09,060.002 saṃjaya uvāca
09,060.002a hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
09,060.002c siṃheneva mahārāja mattaṃ vanagajaṃ vane
09,060.003a prahṛṣṭamanasas tatra kṛṣṇena saha pāṇḍavāḥ
09,060.003c pāñcālāḥ sṛñjayāś caiva nihate kurunandane
09,060.004a āvidhyann uttarīyāṇi siṃhanādāṃś ca nedire
09,060.004c naitān harṣasamāviṣṭān iyaṃ sehe vasuṃdharā
09,060.005a dhanūṃṣy anye vyākṣipanta jyāś cāpy anye tathākṣipan
09,060.005c dadhmur anye mahāśaṅkhān anye jaghnuś ca dundubhīḥ
09,060.006a cikrīḍuś ca tathaivānye jahasuś ca tavāhitāḥ
09,060.006c abruvaṃś cāsakṛd vīrā bhīmasenam idaṃ vacaḥ
09,060.007a duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam
09,060.007c kauravendraṃ raṇe hatvā gadayātikṛtaśramam
09,060.008a indreṇeva hi vṛtrasya vadhaṃ paramasaṃyuge
09,060.008c tvayā kṛtam amanyanta śatror vadham imaṃ janāḥ
09,060.009a carantaṃ vividhān mārgān maṇḍalāni ca sarvaśaḥ
09,060.009c duryodhanam imaṃ śūraṃ ko 'nyo hanyād vṛkodarāt
09,060.010a vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam
09,060.010c aśakyam etad anyena saṃpādayitum īdṛśam
09,060.011a kuñjareṇeva mattena vīra saṃgrāmamūrdhani
09,060.011c duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā
09,060.012a siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam
09,060.012c duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha
09,060.013a ye viprakurvan rājānaṃ dharmātmānaṃ yudhiṣṭhiram
09,060.013c mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā
09,060.014a amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca
09,060.014c bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ
09,060.015a evaṃ nūnaṃ hate vṛtre śakraṃ nandanti bandinaḥ
09,060.015c tathā tvāṃ nihatāmitraṃ vayaṃ nandāma bhārata
09,060.016a duryodhanavadhe yāni romāṇi hṛṣitāni naḥ
09,060.016c adyāpi na vihṛṣyanti tāni tad viddhi bhārata
09,060.016e ity abruvan bhīmasenaṃ vātikās tatra saṃgatāḥ
09,060.017a tān hṛṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha
09,060.017c bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ
09,060.018a na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ
09,060.018c asakṛd vāgbhir ugrābhir nihato hy eṣa mandadhīḥ
09,060.019a tadaivaiṣa hataḥ pāpo yadaiva nirapatrapaḥ
09,060.019c lubdhaḥ pāpasahāyaś ca suhṛdāṃ śāsanātigaḥ
09,060.020a bahuśo viduradroṇakṛpagāṅgeyasṛñjayaiḥ
09,060.020b*0362_01 ity uktaḥ pāṇḍavebhyaś ca hy ardharājyaṃ dadasva vai
09,060.020c pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān
09,060.020d*0363_01 nānena kāryaṃ dṛṣṭena śrutenaiva kathāsv api
09,060.020d*0363_02 īdṛśā bhinnamaryādā gatiṃ yāntīha tādṛśīm
09,060.020d*0363_03 śrutvaivaṃ vacanaṃ tasya sāsūyavacanaṃ tadā
09,060.020d*0363_04 jvalann iva ca roṣeṇa sphurann iva ca bhūpatiḥ
09,060.021a naiṣa yogyo 'dya mitraṃ vā śatrur vā puruṣādhamaḥ
09,060.021c kim anenātinunnena vāgbhiḥ kāṣṭhasadharmaṇā
09,060.022a ratheṣv ārohata kṣipraṃ gacchāmo vasudhādhipāḥ
09,060.022c diṣṭyā hato 'yaṃ pāpātmā sāmātyajñātibāndhavaḥ
09,060.023a iti śrutvā tv adhikṣepaṃ kṛṣṇād duryodhano nṛpaḥ
09,060.023c amarṣavaśam āpanna udatiṣṭhad viśāṃ pate
09,060.024a sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm
09,060.024c dṛṣṭiṃ bhrūsaṃkaṭāṃ kṛtvā vāsudeve nyapātayat
09,060.025a ardhonnataśarīrasya rūpam āsīn nṛpasya tat
09,060.025c kruddhasyāśīviṣasyeva cchinnapucchasya bhārata
09,060.026a prāṇāntakaraṇīṃ ghorāṃ vedanām avicintayan
09,060.026c duryodhano vāsudevaṃ vāgbhir ugrābhir ārdayat
09,060.027a kaṃsadāsasya dāyāda na te lajjāsty anena vai
09,060.027c adharmeṇa gadāyuddhe yad ahaṃ vinipātitaḥ
09,060.028a ūrū bhindhīti bhīmasya smṛtiṃ mithyā prayacchatā
09,060.028c kiṃ na vijñātam etan me yad arjunam avocathāḥ
09,060.029a ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ
09,060.029c jihmair upāyair bahubhir na te lajjā na te ghṛṇā
09,060.030a ahany ahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat
09,060.030c śikhaṇḍinaṃ puraskṛtya ghātitas te pitāmahaḥ
09,060.031a aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate
09,060.031c ācāryo nyāsitaḥ śastraṃ kiṃ tan na viditaṃ mama
09,060.032a sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān
09,060.032c pātyamānas tvayā dṛṣṭo na cainaṃ tvam avārayaḥ
09,060.033a vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca
09,060.033c ghaṭotkace vyaṃsayathāḥ kas tvattaḥ pāpakṛttamaḥ
09,060.034a chinnabāhuḥ prāyagatas tathā bhūriśravā balī
09,060.034c tvayā nisṛṣṭena hataḥ śaineyena durātmanā
09,060.035a kurvāṇaś cottamaṃ karma karṇaḥ pārthajigīṣayā
09,060.035c vyaṃsanenāśvasenasya pannagendrasutasya vai
09,060.036a punaś ca patite cakre vyasanārtaḥ parājitaḥ
09,060.036c pātitaḥ samare karṇaś cakravyagro 'graṇīr nṛṇām
09,060.037a yadi māṃ cāpi karṇaṃ ca bhīṣmadroṇau ca saṃyuge
09,060.037c ṛjunā pratiyudhyethā na te syād vijayo dhruvam
09,060.038a tvayā punar anāryeṇa jihmamārgeṇa pārthivāḥ
09,060.038c svadharmam anutiṣṭhanto vayaṃ cānye ca ghātitāḥ
09,060.038d*0364_01 tvayā māyāvinā kṛṣṇa māyām arkapramoṣiṇīm
09,060.038d*0364_02 kṛtvā hataḥ sindhupatiḥ kiṃ tan na viditaṃ mama
09,060.039 vāsudeva uvāca
09,060.039a hatas tvam asi gāndhāre sabhrātṛsutabāndhavaḥ
09,060.039c sagaṇaḥ sasuhṛc caiva pāpamārgam anuṣṭhitaḥ
09,060.040a tavaiva duṣkṛtair vīrau bhīṣmadroṇau nipātitau
09,060.040c karṇaś ca nihataḥ saṃkhye tava śīlānuvartakaḥ
09,060.041a yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi
09,060.041c pāṇḍavebhyaḥ svarājyārdhaṃ lobhāc chakuniniścayāt
09,060.042a viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ
09,060.042c pradīpitā jatugṛhe mātrā saha sudurmate
09,060.042d*0365_01 pāṇḍavāḥ duḥkhitāś cāsan purā vai vāraṇāvate
09,060.043a sabhāyāṃ yājñasenī ca kṛṣṭā dyūte rajasvalā
09,060.043c tadaiva tāvad duṣṭātman vadhyas tvaṃ nirapatrapaḥ
09,060.044a anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā
09,060.044c nikṛtyā yat parājaiṣīs tasmād asi hato raṇe
09,060.045a jayadrathena pāpena yat kṛṣṇā kleśitā vane
09,060.045c yāteṣu mṛgayāṃ teṣu tṛṇabindor athāśrame
09,060.045d*0366_01 tasmāt so 'pi hataḥ krūras tava doṣeṇa cātmanaḥ
09,060.046a abhimanyuś ca yad bāla eko bahubhir āhave
09,060.046c tvaddoṣair nihataḥ pāpa tasmād asi hato raṇe
09,060.046d*0367_01 yāny akāryāṇi cāsmākaṃ kṛtānīti prabhāṣase
09,060.046d*0367_02 vaiguṇyena tavātyarthaṃ sarvaṃ hi tad anuṣṭhitam
09,060.046d*0367_03 bṛhaspater uśanaso nopadeśaḥ śrutas tvayā
09,060.046d*0367_04 vṛddhā nopāsitāś caiva hitaṃ vākyaṃ na te śrutam
09,060.046d*0367_05 lobhenātibalena tvaṃ tṛṣṇayā ca vaśīkṛtaḥ
09,060.046d*0367_06 kṛtavān asyakāryāṇi vipākas teṣu bhujyatām
09,060.046d@004_0001 kurvāṇaṃ karma samare pāṇḍavān arthakāṅkṣiṇam
09,060.046d@004_0002 yac chikhaṇḍy avadhīd bhīṣmaṃ mitrārthe na vyatikramaḥ
09,060.046d@004_0003 svadharmaṃ pṛṣṭhataḥ kṛtvā ācāryas tvatpriyepsayā
09,060.046d@004_0004 pārṣatena hataḥ saṃkhye vartamāno 'satāṃ pathi
09,060.046d@004_0005 pratijñām ātmanaḥ satyāṃ cikīrṣan samare ripum
09,060.046d@004_0006 hatavān sātvato vidvān saumadattiṃ mahāratham
09,060.046d@004_0007 arjunaḥ samare rājan yudhyamānaḥ kadā cana
09,060.046d@004_0008 ninditaṃ puruṣavyāghraḥ karoti na kathaṃ cana
09,060.046d@004_0009 labdhvāpi bahuśaś chidraṃ vīravṛttam anusmaran
09,060.046d@004_0010 na jaghāna raṇe karṇaṃ maivaṃ vocaḥ sudurmate
09,060.046d@004_0011 devānāṃ matam ājñāya teṣāṃ priyahitepsayā
09,060.046d@004_0012 nārjunasya mate nāgaṃ mayā vyaṃsitam asrajam
09,060.046d@004_0013 tvaṃ ca bhīṣmaś ca karṇaś ca droṇo drauṇis tathā kṛpaḥ
09,060.046d@004_0014 virāṭanagare tasya ānṛśaṃsyāc ca jīvitāḥ
09,060.046d@004_0015 smara pārthasya vikrāntaṃ gandharveṣu kṛtaṃ tadā
09,060.046d@004_0016 adharmaṃ nātra gāndhāre pāṇḍavair yat kṛtaṃ tvayi
09,060.046d@004_0017 svabāhubalam āsthāya svadharmeṇa paraṃtapāḥ
09,060.046d@004_0018 jitavanto raṇe vīrāḥ pāpo 'si nidhanaṃ gataḥ
09,060.047 duryodhana uvāca
09,060.047a adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā
09,060.047c mūrdhni sthitam amitrāṇāṃ ko nu svantataro mayā
09,060.048a yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām
09,060.048c tad idaṃ nidhanaṃ prāptaṃ ko nu svantataro mayā
09,060.049a devārhā mānuṣā bhogāḥ prāptā asulabhā nṛpaiḥ
09,060.049c aiśvaryaṃ cottamaṃ prāptaṃ ko nu svantataro mayā
09,060.050a sasuhṛt sānubandhaś ca svargaṃ gantāham acyuta
09,060.050c yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha
09,060.050d*0368_01 na me viṣādo bhīmena pādena śira āhatam
09,060.050d*0368_02 kāko vā kaṅkagṛdhro vā nidhāsyati padaṃ kṣaṇāt
09,060.051 saṃjaya uvāca
09,060.051a asya vākyasya nidhane kururājasya bhārata
09,060.051c apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām
09,060.052a avādayanta gandharvā jaguś cāpsarasāṃ gaṇāḥ
09,060.052a*0369_01 **** **** vāditraṃ sumanoharam
09,060.052a*0369_02 jaguś cāpsaraso rājño yaśaḥ saṃbaddham eva ca
09,060.052c siddhāś ca mumucur vācaḥ sādhu sādhv iti bhārata
09,060.053a vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ
09,060.053c vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham
09,060.054a atyadbhutāni te dṛṣṭvā vāsudevapurogamāḥ
09,060.054b*0370_01 āścaryaṃ paramaṃ jagmuḥ pāñcālāḥ somakaiḥ saha
09,060.054c duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman
09,060.055a hatāṃś cādharmataḥ śrutvā śokārtāḥ śuśucur hi te
09,060.055b*0371_01 hatāṃś ca kauravāñ śrutvādharmataś ca mahīpatīn
09,060.055b*0371_02 śokārtāḥ śuśucuḥ sarve pāṇḍavā bharatarṣabha
09,060.055c bhīṣmaṃ droṇaṃ tathā karṇaṃ bhūriśravasam eva ca
09,060.056a tāṃs tu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ
09,060.056c provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ
09,060.057a naiṣa śakyo 'tiśīghrāstras te ca sarve mahārathāḥ
09,060.057c ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave
09,060.057d*0372_01 naiṣa śakyaḥ kadā cit tu hantuṃ dharmeṇa pārthivaḥ
09,060.057d*0372_02 te vā bhīṣmamukhāḥ sarve maheṣvāsā mahārathāḥ
09,060.057d*0372_03 mayānekair upāyais tu māyāyogena cāsakṛt
09,060.057d*0372_04 hatās te sarva evājau bhavatāṃ hitam icchatā
09,060.057d*0372_05 yadi naivaṃvidhaṃ jātu kuryāṃ jihmam ahaṃ raṇe
09,060.057d*0372_06 kuto vo vijayo bhūyaḥ kuto rājyaṃ kuto dhanam
09,060.058a upāyā vihitā hy ete mayā tasmān narādhipāḥ
09,060.058c anyathā pāṇḍaveyānāṃ nābhaviṣyaj jayaḥ kva cit
09,060.059a te hi sarve mahātmānaś catvāro 'tirathā bhuvi
09,060.059c na śakyā dharmato hantuṃ lokapālair api svayam
09,060.060a tathaivāyaṃ gadāpāṇir dhārtarāṣṭro gataklamaḥ
09,060.060c na śakyo dharmato hantuṃ kālenāpīha daṇḍinā
09,060.061a na ca vo hṛdi kartavyaṃ yad ayaṃ ghātito nṛpaḥ
09,060.061c mithyāvadhyās tathopāyair bahavaḥ śatravo 'dhikāḥ
09,060.062a pūrvair anugato mārgo devair asuraghātibhiḥ
09,060.062c sadbhiś cānugataḥ panthāḥ sa sarvair anugamyate
09,060.062d*0373_01 evaṃ vidhātrā vihitaṃ vadham eṣāṃ mahātmanām
09,060.062d*0373_02 daivaṃ puruṣakāreṇa na śakyam ativartitum
09,060.062d*0373_03 bhūtaṃ bhavyaṃ bhaviṣyac ca nimeṣād yo haniṣyati
09,060.062d*0373_04 kṛtāntam anyathākartuṃ necchet so 'yaṃ dhanaṃjayaḥ
09,060.063a kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe
09,060.063c sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ
09,060.064a vāsudevavacaḥ śrutvā tadānīṃ pāṇḍavaiḥ saha
09,060.064c pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat
09,060.065a tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṃ ca mādhavaḥ
09,060.065b*0374_01 devadattaṃ prahṛṣṭātmā śaṅkhapravaram arjunaḥ
09,060.065b*0374_02 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
09,060.065b*0374_03 pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ
09,060.065b*0374_04 nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau
09,060.065b*0374_05 dhṛṣṭadyumnas tathā jaitraṃ sātyakir nandivardhanam
09,060.065b*0374_06 teṣāṃ nādena mahatā śaṅkhānāṃ bharatarṣabha
09,060.065b*0374_07 āpupūre nabhaḥ sarvaṃ pṛthivī ca cacāla ha
09,060.065b*0374_08 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ
09,060.065b*0374_09 pāṇḍusainyeṣv avādyanta sa śabdas tumulo 'bhavat
09,060.065b*0374_10 astuvan pāṇḍavān anye gīrbhiś ca stutimaṅgalaiḥ
09,060.065b*0375_01 gīrbhir maṅgalayuktābhir vandinaḥ stutipāṭhakāḥ
09,060.065c hṛṣṭā duryodhanaṃ dṛṣṭvā nihataṃ puruṣarṣabhāḥ
09,061.001 saṃjaya uvāca
09,061.001a tatas te prayayuḥ sarve nivāsāya mahīkṣitaḥ
09,061.001c śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ
09,061.002a pāṇḍavān gacchataś cāpi śibiraṃ no viśāṃ pate
09,061.002c maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakis tathā
09,061.003a dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāś ca sarvaśaḥ
09,061.003c sarve cānye maheṣvāsā yayuḥ svaśibirāṇy uta
09,061.004a tatas te prāviśan pārthā hatatviṭkaṃ hateśvaram
09,061.004c duryodhanasya śibiraṃ raṅgavad visṛte jane
09,061.005a gatotsavaṃ puram iva hṛtanāgam iva hradam
09,061.005c strīvarṣavarabhūyiṣṭhaṃ vṛddhāmātyair adhiṣṭhitam
09,061.006a tatraitān paryupātiṣṭhan duryodhanapuraḥsarāḥ
09,061.006c kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ
09,061.007a śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ
09,061.007c avaterur mahārāja rathebhyo rathasattamāḥ
09,061.008a tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ
09,061.008c sthitaḥ priyahite nityam atīva bharatarṣabha
09,061.009a avaropaya gāṇḍīvam akṣayyau ca maheṣudhī
09,061.009c athāham avarokṣyāmi paścād bharatasattama
09,061.010a svayaṃ caivāvaroha tvam etac chreyas tavānagha
09,061.010c tac cākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ
09,061.011a atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām
09,061.011c avārohata medhāvī rathād gāṇḍīvadhanvanaḥ
09,061.012a athāvatīrṇe bhūtānām īśvare sumahātmani
09,061.012c kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ
09,061.013a sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ
09,061.013c atha dīpto 'gninā hy āśu prajajvāla mahīpate
09,061.014a sopāsaṅgaḥ saraśmiś ca sāśvaḥ sayugabandhuraḥ
09,061.014c bhasmībhūto 'patad bhūmau ratho gāṇḍīvadhanvanaḥ
09,061.015a taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho
09,061.015c abhavan vismitā rājann arjunaś cedam abravīt
09,061.016a kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca
09,061.016c govinda kasmād bhagavan ratho dagdho 'yam agninā
09,061.017a kim etan mahad āścaryam abhavad yadunandana
09,061.017c tan me brūhi mahābāho śrotavyaṃ yadi manyase
09,061.017d*0376_01 arjunasya vacaḥ śrutvā punaḥ prāha janārdanaḥ
09,061.018 vāsudeva uvāca
09,061.018a astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna
09,061.018c madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa
09,061.019a idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstratejasā
09,061.019c mayā vimuktaḥ kaunteya tvayy adya kṛtakarmaṇi
09,061.020 saṃjaya uvāca
09,061.020a īṣad utsmayamānaś ca bhagavān keśavo 'rihā
09,061.020c pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata
09,061.021a diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ
09,061.021c diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavaḥ
09,061.022a tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau
09,061.022c muktā vīrakṣayād asmāt saṃgrāmān nihatadviṣaḥ
09,061.022e kṣipram uttarakālāni kuru kāryāṇi bhārata
09,061.023a upayātam upaplavyaṃ saha gāṇḍīvadhanvanā
09,061.023c ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ
09,061.024a eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ
09,061.024c rakṣitavyo mahābāho sarvāsv āpatsv iti prabho
09,061.024e tava caivaṃ bruvāṇasya tathety evāham abruvam
09,061.025a sa savyasācī guptas te vijayī ca nareśvara
09,061.025c bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ
09,061.025e mukto vīrakṣayād asmāt saṃgrāmād romaharṣaṇāt
09,061.026a evam uktas tu kṛṣṇena dharmarājo yudhiṣṭhiraḥ
09,061.026c hṛṣṭaromā mahārāja pratyuvāca janārdanam
09,061.027a pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana
09,061.027b*0377_01 bhīṣmadroṇakṛpadrauṇikarṇaśalyamukhān rathān
09,061.027c kas tvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ
09,061.028a bhavatas tu prasādena saṃgrāme bahavo jitāḥ
09,061.028c mahāraṇagataḥ pārtho yac ca nāsīt parāṅmukhaḥ
09,061.029a tathaiva ca mahābāho paryāyair bahubhir mayā
09,061.029a*0378_01 **** **** prasādād bahavo hatāḥ
09,061.029a*0378_02 bhīmasenena ca mayā yamābhyāṃ yudhi mānada
09,061.029a*0378_03 karmaṇā manasā vācā tvam asmākaṃ gatiḥ parā
09,061.029c karmaṇām anusaṃtānaṃ tejasaś ca gatiḥ śubhā
09,061.030a upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt
09,061.030c yato dharmas tataḥ kṛṣṇo yataḥ kṛṣṇas tato jayaḥ
09,061.030d@005_0001 evam uktas tataḥ kṛṣṇaḥ pratyuvāca yudhiṣṭhiram
09,061.030d@005_0002 akṣauhiṇyo daśāṣṭau ca tava teṣāṃ ca bhārata
09,061.030d@005_0003 na tulyaś cārjunasyeha balena kurunandana
09,061.030d@005_0004 sa eva sarvāṇy astrāṇi divyāni prāpya śaṃkarāt
09,061.030d@005_0005 matsamo madviśiṣṭo vā raṇe tvam iti pāṇḍava
09,061.030d@005_0006 anujñātaḥ pāṇḍusutaḥ punaḥ pratyāgaman mahīm
09,061.030d@005_0007 bhūtaṃ bhavyaṃ bhaviṣyac ca anujānāsi cet prabho
09,061.030d@005_0008 nimeṣārdhān naravyāghro nayed iti matir mama
09,061.030d@005_0009 droṇaṃ bhīṣmaṃ kṛpaṃ karṇaṃ droṇaputraṃ jayadratham
09,061.030d@005_0010 nihantuṃ śaknuyāt kruddho nimeṣārdhād dhanaṃjayaḥ
09,061.030d@005_0011 sadevāsuragandharvān sayakṣoragakiṃnarān
09,061.030d@005_0012 trīn vā lokān vijetuṃ hi śaktaḥ kim iha mānuṣān
09,061.030d@005_0013 vidhinā vihitaś cāsau mayā saṃcodito 'pi san
09,061.030d@005_0014 na cakāra matiṃ hantuṃ kṛtānto balavattaraḥ
09,061.030d@005_0015 atra gītā mayā suṣṭhu giraḥ satyā mahīpate
09,061.030d@005_0016 darśitaṃ mayi sarvaṃ ca tenāsau jitavān ripūn
09,061.030d@005_0017 arjuno 'pi mahābāhur mayā tulyo mahīpate
09,061.030d@005_0018 sa maheśvaralabdhāstraḥ kiṃ na kuryād vibhuḥ prabho
09,061.031a ity evam ukte te vīrāḥ śibiraṃ tava bhārata
09,061.031c praviśya pratyapadyanta kośaratnarddhisaṃcayān
09,061.032a rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān
09,061.032c bhūṣaṇāny atha mukhyāni kambalāny ajināni ca
09,061.032d*0379_01 gajān aśvān rathāṃś caiva mahānti śayanāni ca
09,061.032e dāsīdāsam asaṃkhyeyaṃ rājyopakaraṇāni ca
09,061.033a te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha
09,061.033c udakrośan maheṣvāsā narendra vijitārayaḥ
09,061.034a te tu vīrāḥ samāśvasya vāhanāny avamucya ca
09,061.034c atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakis tathā
09,061.035a athābravīn mahārāja vāsudevo mahāyaśāḥ
09,061.035c asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ
09,061.035d*0380_01 jayantī yatra devī tu tatra vrajata mā ciram
09,061.035d*0380_02 upayācitam etan me yuddhārambhopakalpitam
09,061.036a tathety uktvā ca te sarve pāṇḍavāḥ sātyakis tathā
09,061.036c vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ
09,061.037a te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa
09,061.037c nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ
09,061.037d*0381_01 yudhiṣṭhiras tato rājā prāptakālam acintayat
09,061.038a tataḥ saṃpreṣayām āsur yādavaṃ nāgasāhvayam
09,061.038c sa ca prāyāj javenāśu vāsudevaḥ pratāpavān
09,061.038e dārukaṃ ratham āropya yena rājāmbikāsutaḥ
09,061.039a tam ūcuḥ saṃprayāsyantaṃ sainyasugrīvavāhanam
09,061.039c pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm
09,061.040a sa prāyāt pāṇḍavair uktas tat puraṃ sātvatāṃ varaḥ
09,061.040c āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām
09,062.001 janamejaya uvāca
09,062.001a kimarthaṃ rājaśārdūlo dharmarājo yudhiṣṭhiraḥ
09,062.001c gāndhāryāḥ preṣayām āsa vāsudevaṃ paraṃtapam
09,062.002a yadā pūrvaṃ gataḥ kṛṣṇaḥ śamārthaṃ kauravān prati
09,062.002c na ca taṃ labdhavān kāmaṃ tato yuddham abhūd idam
09,062.003a nihateṣu tu yodheṣu hate duryodhane tathā
09,062.003c pṛthivyāṃ pāṇḍaveyasya niḥsapatne kṛte yudhi
09,062.004a vidrute śibire śūnye prāpte yaśasi cottame
09,062.004c kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ
09,062.005a na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me
09,062.005c yatrāgamad ameyātmā svayam eva janārdanaḥ
09,062.006a tattvato vai samācakṣva sarvam adhvaryusattama
09,062.006c yac cātra kāraṇaṃ brahman kāryasyāsya viniścaye
09,062.007 vaiśaṃpāyana uvāca
09,062.007a tvadyukto 'yam anupraśno yan māṃ pṛcchasi pārthiva
09,062.007c tat te 'haṃ saṃpravakṣyāmi yathāvad bharatarṣabha
09,062.008a hataṃ duryodhanaṃ dṛṣṭvā bhīmasenena saṃyuge
09,062.008c vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam
09,062.009a anyāyena hataṃ dṛṣṭvā gadāyuddhena bhārata
09,062.009c yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat
09,062.010a cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām
09,062.010c ghoreṇa tapasā yuktāṃ trailokyam api sā dahet
09,062.011a tasya cintayamānasya buddhiḥ samabhavat tadā
09,062.011c gāndhāryāḥ krodhadīptāyāḥ pūrvaṃ praśamanaṃ bhavet
09,062.012a sā hi putravadhaṃ śrutvā kṛtam asmābhir īdṛśam
09,062.012c mānasenāgninā kruddhā bhasmasān naḥ kariṣyati
09,062.013a kathaṃ duḥkham idaṃ tīvraṃ gāndhārī prasahiṣyati
09,062.013c śrutvā vinihataṃ putraṃ chalenājihmayodhinam
09,062.014a evaṃ vicintya bahudhā bhayaśokasamanvitaḥ
09,062.014c vāsudevam idaṃ vākyaṃ dharmarājo 'bhyabhāṣata
09,062.015a tava prasādād govinda rājyaṃ nihatakaṇṭakam
09,062.015c aprāpyaṃ manasāpīha prāptam asmābhir acyuta
09,062.016a pratyakṣaṃ me mahābāho saṃgrāme romaharṣaṇe
09,062.016c vimardaḥ sumahān prāptas tvayā yādavanandana
09,062.017a tvayā devāsure yuddhe vadhārtham amaradviṣām
09,062.017c yathā sāhyaṃ purā dattaṃ hatāś ca vibudhadviṣaḥ
09,062.018a sāhyaṃ tathā mahābāho dattam asmākam acyuta
09,062.018c sārathyena ca vārṣṇeya bhavatā yad dhṛtā vayam
09,062.019a yadi na tvaṃ bhaven nāthaḥ phalgunasya mahāraṇe
09,062.019c kathaṃ śakyo raṇe jetuṃ bhaved eṣa balārṇavaḥ
09,062.019d*0382_01 jetuṃ parān parivyūḍhān prāptāṃś caiva tvayācyuta
09,062.020a gadāprahārā vipulāḥ parighaiś cāpi tāḍanam
09,062.020c śaktibhir bhiṇḍipālaiś ca tomaraiḥ saparaśvadhaiḥ
09,062.021a vācaś ca paruṣāḥ prāptās tvayā hy asmaddhitaiṣiṇā
09,062.021b*0383_01 asmatkṛte tvayā kṛṣṇa vācaḥ suparuṣāḥ śrutāḥ
09,062.021c tāś ca te saphalāḥ sarvā hate duryodhane 'cyuta
09,062.021d*0384_01 śastrāṇāṃ ca nipātā vai vajrasparśopamā raṇe
09,062.021d*0385_01 tat sarvaṃ na yathā naśyet punaḥ kṛṣṇa tathā kuru
09,062.021d*0385_02 saṃdehadolāṃ prāptaṃ naś cetaḥ kṛṣṇa jaye sati
09,062.022a gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava
09,062.022c sā hi nityaṃ mahābhāgā tapasogreṇa karśitā
09,062.023a putrapautravadhaṃ śrutvā dhruvaṃ naḥ saṃpradhakṣyati
09,062.023c tasyāḥ prasādanaṃ vīra prāptakālaṃ mataṃ mama
09,062.024a kaś ca tāṃ krodhadīptākṣīṃ putravyasanakarśitām
09,062.024c vīkṣituṃ puruṣaḥ śaktas tvām ṛte puruṣottama
09,062.025a tatra me gamanaṃ prāptaṃ rocate tava mādhava
09,062.025c gāndhāryāḥ krodhadīptāyāḥ praśamārtham ariṃdama
09,062.026a tvaṃ hi kartā vikartā ca lokānāṃ prabhavāpyayaḥ
09,062.026c hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ
09,062.027a kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi
09,062.027c pitāmahaś ca bhagavān kṛṣṇas tatra bhaviṣyati
09,062.028a sarvathā te mahābāho gāndhāryāḥ krodhanāśanam
09,062.028c kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā
09,062.029a dharmarājasya vacanaṃ śrutvā yadukulodvahaḥ
09,062.029c āmantrya dārukaṃ prāha rathaḥ sajjo vidhīyatām
09,062.030a keśavasya vacaḥ śrutvā tvaramāṇo 'tha dārukaḥ
09,062.030c nyavedayad rathaṃ sajjaṃ keśavāya mahātmane
09,062.031a taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ
09,062.031c jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ
09,062.032a tataḥ prāyān mahārāja mādhavo bhagavān rathī
09,062.032c nāgasāhvayam āsādya praviveśa ca vīryavān
09,062.033a praviśya nagaraṃ vīro rathaghoṣeṇa nādayan
09,062.033c vidito dhṛtarāṣṭrasya so 'vatīrya rathottamāt
09,062.034a abhyagacchad adīnātmā dhṛtarāṣṭraniveśanam
09,062.034c pūrvaṃ cābhigataṃ tatra so 'paśyad ṛṣisattamam
09,062.035a pādau prapīḍya kṛṣṇasya rājñaś cāpi janārdanaḥ
09,062.035c abhyavādayad avyagro gāndhārīṃ cāpi keśavaḥ
09,062.036a tatas tu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ
09,062.036c pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha
09,062.037a sa muhūrtam ivotsṛjya bāṣpaṃ śokasamudbhavam
09,062.037c prakṣālya vāriṇā netre ācamya ca yathāvidhi
09,062.037e uvāca praśritaṃ vākyaṃ dhṛtarāṣṭram ariṃdamaḥ
09,062.038a na te 'sty aviditaṃ kiṃ cid bhūtabhavyasya bhārata
09,062.038c kālasya ca yathā vṛttaṃ tat te suviditaṃ prabho
09,062.039a yad idaṃ pāṇḍavaiḥ sarvais tava cittānurodhibhiḥ
09,062.039c kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata
09,062.040a bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ
09,062.040c dyūtacchalajitaiḥ śaktair vanavāso 'bhyupāgataḥ
09,062.041a ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ
09,062.041c anye ca bahavaḥ kleśās tv aśaktair iva nityadā
09,062.042a mayā ca svayam āgamya yuddhakāla upasthite
09,062.042c sarvalokasya sāṃnidhye grāmāṃs tvaṃ pañca yācitaḥ
09,062.043a tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ
09,062.043c tavāparādhān nṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam
09,062.044a bhīṣmeṇa somadattena bāhlikena kṛpeṇa ca
09,062.044c droṇena ca saputreṇa vidureṇa ca dhīmatā
09,062.044e yācitas tvaṃ śamaṃ nityaṃ na ca tat kṛtavān asi
09,062.045a kālopahatacitto hi sarvo muhyati bhārata
09,062.045c yathā mūḍho bhavān pūrvam asminn arthe samudyate
09,062.046a kim anyat kālayogād dhi diṣṭam eva parāyaṇam
09,062.046c mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya
09,062.047a alpo 'py atikramo nāsti pāṇḍavānāṃ mahātmanām
09,062.047c dharmato nyāyataś caiva snehataś ca paraṃtapa
09,062.048a etat sarvaṃ tu vijñāya ātmadoṣakṛtaṃ phalam
09,062.048c asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati
09,062.049a kulaṃ vaṃśaś ca piṇḍaś ca yac ca putrakṛtaṃ phalam
09,062.049c gāndhāryās tava caivādya pāṇḍaveṣu pratiṣṭhitam
09,062.049d*0386_01 tvaṃ caiva naraśārdūla gāndhārī ca yaśasvinī
09,062.049d*0386_02 mā śuco naraśārdūla pāṇḍavān prati kilbiṣam
09,062.050a etat sarvam anudhyātvā ātmanaś ca vyatikramam
09,062.050c śivena pāṇḍavān dhyāhi namas te bharatarṣabha
09,062.051a jānāsi ca mahābāho dharmarājasya yā tvayi
09,062.051c bhaktir bharataśārdūla snehaś cāpi svabhāvataḥ
09,062.052a etac ca kadanaṃ kṛtvā śatrūṇām apakāriṇām
09,062.052c dahyate sma divārātraṃ na ca śarmādhigacchati
09,062.053a tvāṃ caiva naraśārdūla gāndhārīṃ ca yaśasvinīm
09,062.053c sa śocan bharataśreṣṭha na śāntim adhigacchati
09,062.054a hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati
09,062.054c putraśokābhisaṃtaptaṃ buddhivyākulitendriyam
09,062.055a evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ
09,062.055c uvāca paramaṃ vākyaṃ gāndhārīṃ śokakarśitām
09,062.056a saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate
09,062.056c tvatsamā nāsti loke 'sminn adya sīmantinī śubhe
09,062.057a jānāmi ca yathā rājñi sabhāyāṃ mama saṃnidhau
09,062.057c dharmārthasahitaṃ vākyam ubhayoḥ pakṣayor hitam
09,062.057e uktavaty asi kalyāṇi na ca te tanayaiḥ śrutam
09,062.058a duryodhanas tvayā cokto jayārthī paruṣaṃ vacaḥ
09,062.058c śṛṇu mūḍha vaco mahyaṃ yato dharmas tato jayaḥ
09,062.059a tad idaṃ samanuprāptaṃ tava vākyaṃ nṛpātmaje
09,062.059c evaṃ viditvā kalyāṇi mā sma śoke manaḥ kṛthāḥ
09,062.059e pāṇḍavānāṃ vināśāya mā te buddhiḥ kadā cana
09,062.060a śaktā cāsi mahābhāge pṛthivīṃ sacarācarām
09,062.060c cakṣuṣā krodhadīptena nirdagdhuṃ tapaso balāt
09,062.061a vāsudevavacaḥ śrutvā gāndhārī vākyam abravīt
09,062.061c evam etan mahābāho yathā vadasi keśava
09,062.062a ādhibhir dahyamānāyā matiḥ saṃcalitā mama
09,062.062c sā me vyavasthitā śrutvā tava vākyaṃ janārdana
09,062.063a rājñas tv andhasya vṛddhasya hataputrasya keśava
09,062.063c tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara
09,062.064a etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā
09,062.064c putraśokābhisaṃtaptā gāndhārī praruroda ha
09,062.065a tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām
09,062.065c hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ
09,062.066a samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ
09,062.066c drauṇeḥ saṃkalpitaṃ bhāvam anvabudhyata keśavaḥ
09,062.067a tatas tvarita utthāya pādau mūrdhnā praṇamya ca
09,062.067c dvaipāyanasya rājendra tataḥ kauravam abravīt
09,062.068a āpṛcche tvāṃ kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ
09,062.068c drauṇeḥ pāpo 'sty abhiprāyas tenāsmi sahasotthitaḥ
09,062.068e pāṇḍavānāṃ vadhe rātrau buddhis tena pradarśitā
09,062.069a etac chrutvā tu vacanaṃ gāndhāryā sahito 'bravīt
09,062.069c dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśisūdanam
09,062.070a śīghraṃ gaccha mahābāho pāṇḍavān paripālaya
09,062.070c bhūyas tvayā sameṣyāmi kṣipram eva janārdana
09,062.070e prāyāt tatas tu tvarito dārukeṇa sahācyutaḥ
09,062.071a vāsudeve gate rājan dhṛtarāṣṭraṃ janeśvaram
09,062.071c āśvāsayad ameyātmā vyāso lokanamaskṛtaḥ
09,062.072a vāsudevo 'pi dharmātmā kṛtakṛtyo jagāma ha
09,062.072c śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavān nṛpa
09,062.073a āgamya śibiraṃ rātrau so 'bhyagacchata pāṇḍavān
09,062.073c tac ca tebhyaḥ samākhyāya sahitas taiḥ samāviśat
09,063.001 dhṛtarāṣṭra uvāca
09,063.001a adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ
09,063.001c śauṭīramānī putro me kāny abhāṣata saṃjaya
09,063.002a atyarthaṃ kopano rājā jātavairaś ca pāṇḍuṣu
09,063.002c vyasanaṃ paramaṃ prāptaḥ kim āha paramāhave
09,063.003 saṃjaya uvāca
09,063.003a śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa
09,063.003c rājñā yad uktaṃ bhagnena tasmin vyasana āgate
09,063.004a bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ
09,063.004c yamayan mūrdhajāṃs tatra vīkṣya caiva diśo daśa
09,063.005a keśān niyamya yatnena niḥśvasann urago yathā
09,063.005c saṃrambhāśruparītābhyāṃ netrābhyām abhivīkṣya mām
09,063.006a bāhū dharaṇyāṃ niṣpiṣya muhur matta iva dvipaḥ
09,063.006c prakīrṇān mūrdhajān dhunvan dantair dantān upaspṛśan
09,063.006e garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt
09,063.007a bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare
09,063.007c gautame śakunau cāpi droṇe cāstrabhṛtāṃ vare
09,063.008a aśvatthāmni tathā śalye śūre ca kṛtavarmaṇi
09,063.008b*0387_01 anyeṣv api ca śūreṣu nyastabhāro mahātmasu
09,063.008c imām avasthāṃ prāpto 'smi kālo hi duratikramaḥ
09,063.009a ekādaśacamūbhartā so 'ham etāṃ daśāṃ gataḥ
09,063.009c kālaṃ prāpya mahābāho na kaś cid ativartate
09,063.010a ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare
09,063.010c yathāhaṃ bhīmasenena vyutkramya samayaṃ hataḥ
09,063.011a bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ
09,063.011c bhūriśravasi karṇe ca bhīṣme droṇe ca śrīmati
09,063.012a idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam
09,063.012c yena te satsu nirvedaṃ gamiṣyantīti me matiḥ
09,063.013a kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam
09,063.013c ko vā samayabhettāraṃ budhaḥ saṃmantum arhati
09,063.014a adharmeṇa jayaṃ labdhvā ko nu hṛṣyeta paṇḍitaḥ
09,063.014c yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ
09,063.015a kiṃ nu citram atas tv adya bhagnasakthasya yan mama
09,063.015c kruddhena bhīmasenena pādena mṛditaṃ śiraḥ
09,063.016a pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu
09,063.016c evaṃ kuryān naro yo hi sa vai saṃjaya pūjitaḥ
09,063.017a abhijñau kṣatradharmasya mama mātā pitā ca me
09,063.017c tau hi saṃjaya duḥkhārtau vijñāpyau vacanān mama
09,063.018a iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā
09,063.018c mūrdhni sthitam amitrāṇāṃ jīvatām eva saṃjaya
09,063.019a dattā dāyā yathāśakti mitrāṇāṃ ca priyaṃ kṛtam
09,063.019c amitrā bādhitāḥ sarve ko nu svantataro mayā
09,063.020a yātāni pararāṣṭrāṇi nṛpā bhuktāś ca dāsavat
09,063.020c priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā
09,063.021a mānitā bāndhavāḥ sarve mānyaḥ saṃpūjito janaḥ
09,063.021c tritayaṃ sevitaṃ sarvaṃ ko nu svantataro mayā
09,063.022a ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ
09,063.022c ājāneyais tathā yātaṃ ko nu svantataro mayā
09,063.023a adhītaṃ vidhivad dattaṃ prāptam āyur nirāmayam
09,063.023c svadharmeṇa jitā lokāḥ ko nu svantataro mayā
09,063.024a diṣṭyā nāhaṃ jitaḥ saṃkhye parān preṣyavad āśritaḥ
09,063.024c diṣṭyā me vipulā lakṣmīr mṛte tv anyaṃ gatā vibho
09,063.025a yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām
09,063.025c nidhanaṃ tan mayā prāptaṃ ko nu svantataro mayā
09,063.026a diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavaj jitaḥ
09,063.026c diṣṭyā na vimatiṃ kāṃ cid bhajitvā tu parājitaḥ
09,063.027a suptaṃ vātha pramattaṃ vā yathā hanyād viṣeṇa vā
09,063.027c evaṃ vyutkrāntadharmeṇa vyutkramya samayaṃ hataḥ
09,063.028a aśvatthāmā mahābhāgaḥ kṛtavarmā ca sātvataḥ
09,063.028c kṛpaḥ śāradvataś caiva vaktavyā vacanān mama
09,063.029a adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ
09,063.029c viśvāsaṃ samayaghnānāṃ na yūyaṃ gantum arhatha
09,063.030a vātikāṃś cābravīd rājā putras te satyavikramaḥ
09,063.030c adharmād bhīmasenena nihato 'haṃ yathā raṇe
09,063.031a so 'haṃ droṇaṃ svargagataṃ śalyakarṇāv ubhau tathā
09,063.031c vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam
09,063.032a jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam
09,063.032c saumadattiṃ maheṣvāsaṃ saindhavaṃ ca jayadratham
09,063.033a duḥśāsanapurogāṃś ca bhrātṝn ātmasamāṃs tathā
09,063.033c dauḥśāsaniṃ ca vikrāntaṃ lakṣmaṇaṃ cātmajāv ubhau
09,063.034a etāṃś cānyāṃś ca subahūn madīyāṃś ca sahasraśaḥ
09,063.034c pṛṣṭhato 'nugamiṣyāmi sārthahīna ivādhvagaḥ
09,063.035a kathaṃ bhrātṝn hatāñ śrutvā bhartāraṃ ca svasā mama
09,063.035c rorūyamāṇā duḥkhārtā duḥśalā sā bhaviṣyati
09,063.036a snuṣābhiḥ prasnuṣābhiś ca vṛddho rājā pitā mama
09,063.036c gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate
09,063.037a nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā
09,063.037c vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā
09,063.038a yadi jānāti cārvākaḥ parivrāḍ vāgviśāradaḥ
09,063.038c kariṣyati mahābhāgo dhruvaṃ so 'pacitiṃ mama
09,063.039a samantapañcake puṇye triṣu lokeṣu viśrute
09,063.039c ahaṃ nidhanam āsādya lokān prāpsyāmi śāśvatān
09,063.040a tato janasahasrāṇi bāṣpapūrṇāni māriṣa
09,063.040c pralāpaṃ nṛpateḥ śrutvā vidravanti diśo daśa
09,063.041a sasāgaravanā ghorā pṛthivī sacarācarā
09,063.041c cacālātha sanirhrādā diśaś caivāvilābhavan
09,063.042a te droṇaputram āsādya yathāvṛttaṃ nyavedayan
09,063.042c vyavahāraṃ gadāyuddhe pārthivasya ca ghātanam
09,063.043a tad ākhyāya tataḥ sarve droṇaputrasya bhārata
09,063.043b*0388_01 vādikā duḥkhasaṃtaptāḥ śokopahatacetasaḥ
09,063.043c dhyātvā ca suciraṃ kālaṃ jagmur ārtā yathāgatam
09,064.001 saṃjaya uvāca
09,064.001a vātikānāṃ sakāśāt tu śrutvā duryodhanaṃ hatam
09,064.001c hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ
09,064.002a vinirbhinnāḥ śitair bāṇair gadātomaraśaktibhiḥ
09,064.002c aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ
09,064.002e tvaritā javanair aśvair āyodhanam upāgaman
09,064.003a tatrāpaśyan mahātmānaṃ dhārtarāṣṭraṃ nipātitam
09,064.003c prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane
09,064.004a bhūmau viveṣṭamānaṃ taṃ rudhireṇa samukṣitam
09,064.004c mahāgajam ivāraṇye vyādhena vinipātitam
09,064.005a vivartamānaṃ bahuśo rudhiraughapariplutam
09,064.005c yadṛcchayā nipatitaṃ cakram ādityagocaram
09,064.006a mahāvātasamutthena saṃśuṣkam iva sāgaram
09,064.006c pūrṇacandram iva vyomni tuṣārāvṛtamaṇḍalam
09,064.007a reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam
09,064.007c vṛtaṃ bhūtagaṇair ghoraiḥ kravyādaiś ca samantataḥ
09,064.007e yathā dhanaṃ lipsamānair bhṛtyair nṛpatisattamam
09,064.008a bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam
09,064.008c sāmarṣaṃ taṃ naravyāghraṃ vyāghraṃ nipatitaṃ yathā
09,064.009a te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam
09,064.009c moham abhyāgaman sarve kṛpaprabhṛtayo rathāḥ
09,064.010a avatīrya rathebhyas tu prādravan rājasaṃnidhau
09,064.010c duryodhanaṃ ca saṃprekṣya sarve bhūmāv upāviśan
09,064.011a tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan
09,064.011c uvāca bharataśreṣṭhaṃ sarvalokeśvareśvaram
09,064.012a na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃ cid eva hi
09,064.012c yatra tvaṃ puruṣavyāghra śeṣe pāṃsuṣu rūṣitaḥ
09,064.013a bhūtvā hi nṛpatiḥ pūrvaṃ samājñāpya ca medinīm
09,064.013c katham eko 'dya rājendra tiṣṭhase nirjane vane
09,064.014a duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham
09,064.014c nāpi tān suhṛdaḥ sarvān kim idaṃ bharatarṣabha
09,064.015a duḥkhaṃ nūnaṃ kṛtāntasya gatiṃ jñātuṃ kathaṃ cana
09,064.015c lokānāṃ ca bhavān yatra śete pāṃsuṣu rūṣitaḥ
09,064.016a eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ
09,064.016c satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam
09,064.017a kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva
09,064.017c sā ca te mahatī senā kva gatā pārthivottama
09,064.017c*0389_01 **** **** gajāśvarathasaṃkulā
09,064.017c*0389_02 sāmantarājasaṃyuktā
09,064.017d*0390_01 bhrātaras te mahārāja vīryaśakrasamā yudhi
09,064.017d*0390_02 śatrūṇāṃ ca nihantāro mahābalaparākramāḥ
09,064.017d*0390_03 kva gatāḥ pārthivendrādya saubhrātraṃ ca samāśritam
09,064.017d*0390_04 tava putrā mahābhāga lakṣmaṇādyā mahārathāḥ
09,064.017d*0390_05 pūrṇendusadṛśā vīrāḥ śāntisaundaryakāntibhiḥ
09,064.017d*0390_06 kṛtavān nṛpaśārdūla jayantasamavikramam
09,064.018a durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare
09,064.018c yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ
09,064.019a adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate
09,064.019b*0391_01 dhruveva bhāti sarvatra nityaṃ mohakarī nṛṇām
09,064.019b*0391_02 vivekibhir nṛbhir nityaṃ cintyamānā viśeṣataḥ
09,064.019b*0391_03 na tu viśvasen nityāṃ vai hy adhruvā vai svabhāvataḥ
09,064.019c bhavato vyasanaṃ dṛṣṭvā śakravispardhino bhṛśam
09,064.019d*0392_01 imaṃ lokam anityaṃ vā hy adyāhaṃ samacintaye
09,064.020a tasya tad vacanaṃ śrutvā duḥkhitasya viśeṣataḥ
09,064.020c uvāca rājan putras te prāptakālam idaṃ vacaḥ
09,064.021a vimṛjya netre pāṇibhyāṃ śokajaṃ bāṣpam utsṛjan
09,064.021c kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ
09,064.022a īdṛśo martyadharmo 'yaṃ dhātrā nirdiṣṭa ucyate
09,064.022c vināśaḥ sarvabhūtānāṃ kālaparyāyakāritaḥ
09,064.023a so 'yaṃ māṃ samanuprāptaḥ pratyakṣaṃ bhavatāṃ hi yaḥ
09,064.023c pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ
09,064.024a diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃ cid āpadi
09,064.024b*0393_01 diṣṭyāhaṃ no nṛpatibhir nirjito na kadā cana
09,064.024b*0393_02 diṣṭyā mayā nirjitās te rājāno bahuśo yudhi
09,064.024c diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ
09,064.024c*0394_01 **** **** pāṇḍuputrair durātmabhiḥ
09,064.024c*0394_02 adharmato gadāyuddhe
09,064.025a utsāhaś ca kṛto nityaṃ mayā diṣṭyā yuyutsatā
09,064.025b*0395_01 diṣṭyā hatā gajā yuddhe sagajārohakā bhṛśam
09,064.025b*0395_02 diṣṭyāśvā deśajāḥ sarve kṛtino vegaśālinaḥ
09,064.025b*0395_03 kuśalaiḥ sādibhiḥ sārdhaṃ nihatā raṇamūrdhani
09,064.025b*0395_04 diṣṭyā raṇe vinihatā rathā hemapariṣkṛtāḥ
09,064.025b*0395_05 rathibhir yuddhakuśalaiḥ sārdhaṃ vidalitaiḥ śaraiḥ
09,064.025b*0395_06 diṣṭyā yodhā dhanuṣmantaḥ sarve yuddhaviśāradāḥ
09,064.025b*0395_07 śaranirbhinnasarvāṅgāḥ samare patitābhavan
09,064.025b*0395_08 diṣṭyā mamāyudhāny āśu nāśam āyānti vai kṣaṇāt
09,064.025c diṣṭyā cāsmi hato yuddhe nihatajñātibāndhavaḥ
09,064.026a diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt
09,064.026b*0396_01 svasti haṃto tv ahaṃ yuddhe nihatajñātibāndhavaḥ
09,064.026c svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam
09,064.027a mā bhavanto 'nutapyantāṃ sauhṛdān nidhanena me
09,064.027c yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ
09,064.028a manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ
09,064.028c tena na cyāvitaś cāhaṃ kṣatradharmāt svanuṣṭhitāt
09,064.029a sa mayā samanuprāpto nāsmi śocyaḥ kathaṃ cana
09,064.029b*0397_01 tathā tu dṛṣṭvā rājendra vartate vijayo mama
09,064.029c kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ
09,064.029e yatitaṃ vijaye nityaṃ daivaṃ tu duratikramam
09,064.030a etāvad uktvā vacanaṃ bāṣpavyākulalocanaḥ
09,064.030c tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam
09,064.031a tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam
09,064.031c drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye
09,064.032a sa tu krodhasamāviṣṭaḥ pāṇau pāṇiṃ nipīḍya ca
09,064.032c bāṣpavihvalayā vācā rājānam idam abravīt
09,064.033a pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā
09,064.033c na tathā tena tapyāmi yathā rājaṃs tvayādya vai
09,064.034a śṛṇu cedaṃ vaco mahyaṃ satyena vadataḥ prabho
09,064.034b*0398_01 anṛṇo 'haṃ bhaviṣyāmi tavādya nṛpasattama
09,064.034b*0398_02 tava priyaṃ kariṣyāmi kṛtvā kāryam anuttamam
09,064.034b*0398_03 īpsitaṃ manasā rājan yathecchasi tathā vada
09,064.034c iṣṭāpūrtena dānena dharmeṇa sukṛtena ca
09,064.034d*0399_01 śapeyaṃ rājaśārdūla pādābhyāṃ mama vai pituḥ
09,064.035a adyāhaṃ sarvapāñcālān vāsudevasya paśyataḥ
09,064.035a*0400_01 **** **** sṛñjayāṃś caiva sarvaśaḥ
09,064.035a*0400_02 sarvāṃś ca nṛpatīn rājan dhṛṣṭadyumnapurogamān
09,064.035a*0400_03 sasainyān yudhiśeṣāṃś ca
09,064.035c sarvopāyair hi neṣyāmi pretarājaniveśanam
09,064.035d*0401_01 adya rātrau mahārāja nihaniṣyāmi pāṇḍavān
09,064.035e anujñāṃ tu mahārāja bhavān me dātum arhati
09,064.036a iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ
09,064.036b*0402_01 tac chrutvā vacanaṃ drauṇer dhṛtarāṣṭra tavātmajaḥ
09,064.036c manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt
09,064.036e ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya
09,064.037a sa tad vacanam ājñāya rājño brāhmaṇasattamaḥ
09,064.037c kalaśaṃ pūrṇam ādāya rājño 'ntikam upāgamat
09,064.038a tam abravīn mahārāja putras tava viśāṃ pate
09,064.038c mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām
09,064.038e senāpatyena bhadraṃ te mama ced icchasi priyam
09,064.039a rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ
09,064.039c vartatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ
09,064.040a rājñas tu vacanaṃ śrutvā kṛpaḥ śāradvatas tataḥ
09,064.040c drauṇiṃ rājño niyogena senāpatye 'bhyaṣecayat
09,064.041a so 'bhiṣikto mahārāja pariṣvajya nṛpottamam
09,064.041c prayayau siṃhanādena diśaḥ sarvā vinādayan
09,064.042a duryodhano 'pi rājendra śoṇitaughapariplutaḥ
09,064.042c tāṃ niśāṃ pratipede 'tha sarvabhūtabhayāvahām
09,064.043a apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa
09,064.043c śokasaṃvignamanasaś cintādhyānaparābhavan
09,064.043d*0403_01 kṛtavarmakṛpābhyāṃ ca aśvatthāme 'pi gacchati
09,064.043d*0403_02 āste rājā cintayānas teṣām āgamanaṃ prati
09,064.043d*0403_03 gadāparvaṇi rājendra samāpte 'bhīṣṭade nṛṇām
09,064.043d*0403_04 brāhmaṇān bhojayet paścād vaktāraṃ ca supūjayet