% Mahabharata: Karnaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






08,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
08,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
08,001.001 vaiśaṃpāyana uvāca
08,001.001a tato droṇe hate rājan duryodhanamukhā nṛpāḥ
08,001.001c bhṛśam udvignamanaso droṇaputram upāgaman
08,001.001d*0002_01 śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
08,001.001d*0002_02 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
08,001.002a te droṇam upaśocantaḥ kaśmalābhihataujasaḥ
08,001.002c paryupāsanta śokārtās tataḥ śāradvatīsutam
08,001.003a muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ
08,001.003c rātryāgame mahīpālāḥ svāni veśmāni bhejire
08,001.004a viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ
08,001.004c duḥśāsano 'tha śakunir na nidrām upalebhire
08,001.005a te veśmasv api kauravya pṛthvīśā nāpnuvan sukham
08,001.005c cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire
08,001.006a sahitās te niśāyāṃ tu duryodhananiveśane
08,001.006c atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām
08,001.007a yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām
08,001.007c tat smaranto 'nvatapyanta bhṛśam udvignacetasaḥ
08,001.008a cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān
08,001.008c kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām
08,001.009a tataḥ prabhāte vimale sthitā diṣṭasya śāsane
08,001.009c cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā
08,001.010a te kṛtvāvaśyakāryāṇi samāśvasya ca bhārata
08,001.010c yogam ājñāpayām āsur yuddhāya ca viniryayuḥ
08,001.011a karṇaṃ senāpatiṃ kṛtvā kṛtakautukamaṅgalāḥ
08,001.011c vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ
08,001.012a niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ
08,001.012c vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ
08,001.013a tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ
08,001.013c śibirān niryayū rājan yuddhāya kṛtaniścayāḥ
08,001.014a tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam
08,001.014c kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām
08,001.015a tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ
08,001.015c karṇe senāpatau rājann abhūd adbhutadarśanam
08,001.016a tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ
08,001.016c paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ
08,001.017a tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram
08,001.017c ācakhyau dhṛtarāṣṭrāya yad vṛttaṃ kurujāṅgale
08,001.018 janamejaya uvāca
08,001.018a āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ
08,001.018c yo jagāma parām ārtiṃ vṛddho rājāmbikāsutaḥ
08,001.019a sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam
08,001.019c kathaṃ dvijavara prāṇān adhārayata duḥkhitaḥ
08,001.020a yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ
08,001.020c tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat
08,001.021a durmaraṃ bata manye 'haṃ nṛṇāṃ kṛcchre 'pi vartatām
08,001.021c yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ
08,001.022a tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca
08,001.022c droṇaṃ ca somadattaṃ ca bhūriśravasam eva ca
08,001.023a tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān
08,001.023c śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija
08,001.024a etan me sarvam ācakṣva vistareṇa tapodhana
08,001.024c na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
08,001.025 vaiśaṃpāyana uvāca
08,001.025a hate karṇe mahārāja niśi gāvalgaṇis tadā
08,001.025c dīno yayau nāgapuram aśvair vātasamair jave
08,001.026a sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ
08,001.026c jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam
08,001.027a sa samudvīkṣya rājānaṃ kaśmalābhihataujasam
08,001.027c vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha
08,001.028a saṃpūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim
08,001.028c hā kaṣṭam iti coktvā sa tato vacanam ādade
08,001.029a saṃjayo 'haṃ kṣitipate kaccid āste sukhaṃ bhavān
08,001.029c svadoṣeṇāpadaṃ prāpya kaccin nādya vimuhyasi
08,001.030a hitāny uktāni viduradroṇagāṅgeyakeśavaiḥ
08,001.030c agṛhītāny anusmṛtya kaccin na kuruṣe vyathām
08,001.031a rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale
08,001.031c nagṛhītam anusmṛtya kaccin na kuruṣe vyathām
08,001.032a suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ
08,001.032c nihatān yudhi saṃsmṛtya kaccin na kuruṣe vyathām
08,001.033a tam evaṃvādinaṃ rājā sūtaputraṃ kṛtāñjalim
08,001.033c sudīrgham abhiniḥśvasya duḥkhārta idam abravīt
08,001.034a gāṅgeye nihate śūre divyāstravati saṃjaya
08,001.034c droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ
08,001.035a yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi
08,001.035c ahany ahani tejasvī nijaghne vasusaṃbhavaḥ
08,001.036a sa hato yajñasenasya putreṇeha śikhaṇḍinā
08,001.036c pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ
08,001.037a bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane
08,001.037c sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ
08,001.038a yasya prasādāt kaunteyā rājaputrā mahābalāḥ
08,001.038c mahārathatvaṃ saṃprāptās tathānye vasudhādhipāḥ
08,001.039a taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge
08,001.039c satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ
08,001.039d*0003_01 yayor loke pumān astre na samo 'sti caturvidhe
08,001.039d*0003_02 tau droṇabhīṣmau śrutvā tu hatau me vyathitaṃ manaḥ
08,001.040a trailokye yasya śāstreṣu na pumān vidyate samaḥ
08,001.040c taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ
08,001.041a saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā
08,001.041c dhanaṃjayena vikramya gamite yamasādanam
08,001.042a nārāyaṇāstre nihate droṇaputrasya dhīmataḥ
08,001.042c hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ
08,001.043a vipradrutān ahaṃ manye nimagnaḥ śokasāgare
08,001.043c plavamānān hate droṇe sannanaukān ivārṇave
08,001.044a duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ
08,001.044c madrarājasya śalyasya drauṇeś caiva kṛpasya ca
08,001.045a matputraśeṣasya tathā tathānyeṣāṃ ca saṃjaya
08,001.045c viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham
08,001.046a etat sarvaṃ yathā vṛttaṃ tattvaṃ gāvalgaṇe raṇe
08,001.046c ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ
08,001.047 saṃjaya uvāca
08,001.047a pāṇḍaveyair hi yad vṛttaṃ kauraveyeṣu māriṣa
08,001.047c tac chrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ
08,001.048a yasmād abhāvī bhāvī vā bhaved artho naraṃ prati
08,001.048c aprāptau tasya vā prāptau na kaś cid vyathate budhaḥ
08,001.049 dhṛtarāṣṭra uvāca
08,001.049a na vyathā śṛṇvataḥ kā cid vidyate mama saṃjaya
08,001.049c diṣṭam etat purā manye kathayasva yathecchakam
08,002.001 saṃjaya uvāca
08,002.001a hate droṇe maheṣvāse tava putrā mahārathāḥ
08,002.001c babhūvur āśvastamukhā viṣaṇṇā gatacetasaḥ
08,002.002a avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate
08,002.002c aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam
08,002.003a tān dṛṣṭvā vyathitākārān sainyāni tava bhārata
08,002.003c ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ
08,002.004a śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ
08,002.004c prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam
08,002.005a tāni baddhāny aniṣṭāni lambamānāni bhārata
08,002.005c adṛśyanta mahārāja nakṣatrāṇi yathā divi
08,002.006a tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam
08,002.006c svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt
08,002.007a bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi
08,002.007c pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam
08,002.008a tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate
08,002.008c yudhyamānāś ca samare yodhā vadhyanti sarvataḥ
08,002.009a jayo vāpi vadho vāpi yudhyamānasya saṃyuge
08,002.009c bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ
08,002.010a paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi
08,002.010c pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam
08,002.011a yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ
08,002.011c nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā
08,002.012a yena nāgāyutaprāṇo bhīmaseno mahābalaḥ
08,002.012c mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ
08,002.013a yena divyāstravic chūro māyāvī sa ghaṭotkacaḥ
08,002.013c amoghayā raṇe śaktyā nihato bhairavaṃ nadan
08,002.014a tasya duṣpāravīryasya satyasaṃdhasya dhīmataḥ
08,002.014c bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge
08,002.015a droṇaputrasya vikrāntaṃ rādheyasyaiva cobhayoḥ
08,002.015c pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ
08,002.015d*0004_01 paśyantu pāṇḍuputrās te viṣṇuvāsavayor iva
08,002.016a sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ
08,002.016b*0005_01 pāṇḍuputrān raṇe hantuṃ sasainyān kim u saṃhatāḥ
08,002.016c śīlavantaḥ kṛtāstrāś ca drakṣyathādya parasparam
08,002.017a evam ukte mahārāja karṇo vaikartano nṛpaḥ
08,002.017a*0006_01 **** **** cakre senāpatiṃ tadā
08,002.017a*0006_02 tava putro mahāvīryo bhrātṛbhiḥ sahito 'nagha
08,002.017a*0006_03 senāpatyam athāsādya
08,002.017c siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ
08,002.018a sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām
08,002.018c kekayānāṃ videhānām akarot kadanaṃ mahat
08,002.019a tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt
08,002.019c agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ
08,002.020a sa pīḍayitvā pāñcālān pāṇḍavāṃś ca tarasvinaḥ
08,002.020c hatvā sahasraśo yodhān arjunena nipātitaḥ
08,002.020d*0007_01 śibirād dhastinapuraṃ prāpya bhārata saṃjayaḥ
08,002.020d*0007_02 praviveśa mahāprājño dhṛtarāṣṭraniveśanam
08,002.020d*0007_03 śokenopahataḥ sūto vihvalo bhṛśaduḥkhitaḥ
08,002.020d*0007_04 cintayan nidhanaṃ ghoraṃ sūtaputrasya pāṇḍavaiḥ
08,002.020d*0007_05 antaḥpuraṃ praviśyaiva saṃjayo rājasattama
08,002.020d*0007_06 aśrukaṇṭho bhṛśaṃ trasto rājānam upajagmivān
08,002.020d*0007_07 upasthāya ca rājānaṃ viniḥśvasya ca sūtajaḥ
08,002.020d*0007_08 saṃjayaḥ
08,002.020d*0007_08 nātihṛṣṭamanā rājann idaṃ vacanam abravīt
08,002.020d*0007_09 saṃjayo 'haṃ mahārāja namas te bharatarṣabha
08,002.020d*0007_10 hato vaikartanaḥ karṇaḥ kṛtvā karma suduṣkaram
08,002.020d*0007_11 cedikāśikarūśānāṃ matsyānāṃ somakaiḥ saha
08,002.020d*0007_12 kṛtvāsau kadanaṃ śete vātanunna iva drumaḥ
08,002.020d*0007_13 goṣṭhamadhye ṛṣabha iva govrajaiḥ parivāritaḥ
08,002.020d*0007_14 vyālena nihato yadvat tathāsau nihataḥ paraiḥ
08,002.020d*0007_15 nirāśān pāṇḍavān kṛtvā jaye rājan sasātyakān
08,002.020d*0007_16 pāñcālānāṃ rathāṃś caiva vinihatya sahasraśaḥ
08,002.020d*0007_17 hatvā śūrān maheṣvāsān vidrāvya ca diśo daśa
08,002.020d*0007_18 hato vaikartanaḥ karṇaḥ pāṇḍavena kirīṭinā
08,002.020d*0007_19 vairasya gatam ānṛṇyaṃ durgamasya durātmabhiḥ
08,002.020d*0007_20 hatvā karṇaṃ mahārāja viśalyaḥ pāṇḍavo 'bhavat
08,002.020d*0007_21 śoṣaṇaṃ sāgarāṇāṃ vā pātanaṃ śaśisūryayoḥ
08,002.020d*0007_22 pṛthivyā dāraṇaṃ yādṛk tādṛk karṇasya pātanam
08,002.020d*0007_23 yodhāś ca bahavo rājan hatās tatra jayaiṣiṇaḥ
08,002.020d*0007_24 rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ
08,002.020d*0007_25 rathaughāś ca naraughāś ca hatā rājan sahasraśaḥ
08,002.020d*0007_26 vāraṇā nihatās tatra vājinaś ca mahāhave
08,002.020d*0007_27 kṣatriyāś ca mahārāja senayor ubhayor hatāḥ
08,002.020d*0007_28 parasparam avekṣyātra parasparakṛtāgasaḥ
08,002.020d*0007_29 kiṃciccheṣān parān kṛtvā tīrtvā pāṇḍavavāhinīm
08,002.020d*0007_30 pārthavelāṃ samāsādya hato vaikartano vṛṣā
08,002.020d*0007_31 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ nṛpa
08,002.020d*0007_32 tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase
08,002.020d*0007_33 procyamānaṃ mahārāja bandhubhir hitabuddhibhiḥ
08,002.020d*0007_34 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahābhayam
08,002.020d*0007_35 putrāṇāṃ rājyakāmena tvayā rājan hitaiṣiṇā
08,002.020d*0007_36 caritāny ahitāny eva teṣāṃ te phalam āgatam
08,002.020d*0007_37 hato duḥśāsano rājan yathoktaṃ pāṇḍavena tu
08,002.020d*0007_38 pratijñā bhīmasenena nistīrṇā sā camūmukhe
08,002.020d*0007_39 pītaṃ ca kṣatajaṃ tasya dhārtarāṣṭrasya sayuge
08,002.020d*0007_40 pāṇḍavena mahārāja kṛtvā karma suduṣkaram
08,003.001 vaiśaṃpāyana uvāca
08,003.001a etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ
08,003.001c śokasyāntam apaśyan vai hataṃ matvā suyodhanam
08,003.001e vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ
08,003.002a tasmin nipatite bhūmau vihvale rājasattame
08,003.002c ārtanādo mahān āsīt strīṇāṃ bharatasattama
08,003.003a sa śabdaḥ pṛthivīṃ sarvāṃ pūrayām āsa sarvaśaḥ
08,003.003c śokārṇave mahāghore nimagnā bharatastriyaḥ
08,003.003d*0008_01 rurudur duḥkhaśokārtā bhṛśam udvignacetasaḥ
08,003.003d*0009_01 netrāṇi vāriṇāpūrya saritaḥ sāgaraṃ yathā
08,003.004a rājānaṃ ca samāsādya gāndhārī bharatarṣabha
08,003.004c niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca
08,003.005a tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ
08,003.005c muhyamānāḥ subahuśo muñcantyo vāri netrajam
08,003.006a samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ
08,003.006c kadalya iva vātena dhūyamānāḥ samantataḥ
08,003.007a rājānaṃ viduraś cāpi prajñācakṣuṣam īśvaram
08,003.007c āśvāsayām āsa tadā siñcaṃs toyena kauravam
08,003.008a sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa
08,003.008c unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate
08,003.009a tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ
08,003.009c svān putrān garhayām āsa bahu mene ca pāṇḍavān
08,003.010a garhayitvātmano buddhiṃ śakuneḥ saubalasya ca
08,003.010c dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ
08,003.011a saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ
08,003.011c punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam
08,003.012a yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā
08,003.012c kaccid duryodhanaḥ sūta na gato vai yamakṣayam
08,003.012d*0010_01 jaye nirāśaḥ putro me satataṃ jayakāmukaḥ
08,003.012d*0011_01 brūyā nirāśaḥ satataṃ putrāṇāṃ śivakāmukaḥ
08,003.012e brūhi saṃjaya tattvena punar uktāṃ kathām imām
08,003.013a evam ukto 'bravīt sūto rājānaṃ janamejaya
08,003.013c hato vaikartano rājan saha putrair mahārathaiḥ
08,003.013e bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ
08,003.014a duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā
08,003.014c pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge
08,003.014d*0012_01 etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ
08,003.014d*0012_02 dahyamāno 'bravīt sūtaṃ muhūrtaṃ tiṣṭha saṃjaya
08,003.014d*0012_03 vyākulaṃ me manas tāta mā tāvat kiṃ cid ucyatām
08,003.014d*0012_04 rājāpi nābravīt kiṃ cit saṃjayo viduras tathā
08,003.014d*0012_05 tūṣṇīṃ bhūtas tathā so 'tha babhūva jagatīpatiḥ
08,004.000*0013_00 janamejayaḥ
08,004.000*0013_01 śrutvā karṇaṃ hataṃ yuddhe putrāṃś caiva palāyinaḥ
08,004.000*0013_02 dhṛtarāṣṭro nṛpaśreṣṭho dvijaśreṣṭha kim abravīt
08,004.000*0013_03 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat
08,004.000*0013_04 kāle yad uktavāṃs tasmiṃs tan mamācakṣva tattvataḥ
08,004.001 vaiśaṃpāyana uvāca
08,004.001a etac chrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ
08,004.001c abravīt saṃjayaṃ sūtaṃ śokavyākulacetanaḥ
08,004.002a duṣpraṇītena me tāta manasābhiplutātmanaḥ
08,004.002c hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati
08,004.003a kṛtāstraparamāḥ śalye duḥkhapāraṃ titīrṣavaḥ
08,004.003c kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ
08,004.003d*0014_01 etan me sarvam ācakṣva kuśalo hy asi saṃjaya
08,004.004 saṃjaya uvāca
08,004.004a hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān
08,004.004c hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ
08,004.005a tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān
08,004.005c nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ
08,004.006a hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā
08,004.006c ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ
08,004.007a viviṃśatir mahārāja rājaputro mahābalaḥ
08,004.007c ānartayodhāñ śataśo nihatya nihato raṇe
08,004.008a atha putro vikarṇas te kṣatravratam anusmaran
08,004.008c kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān
08,004.009a ghorarūpān parikleśān duryodhanakṛtān bahūn
08,004.009c pratijñāṃ smaratā caiva bhīmasenena pātitaḥ
08,004.010a vindānuvindāv āvantyau rājaputrau mahābalau
08,004.010c kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam
08,004.011a sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai
08,004.011c vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane
08,004.012a akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ
08,004.012c arjunena hato rājan mahāvīryo jayadrathaḥ
08,004.013a tathā duryodhanasutas tarasvī yuddhadurmadaḥ
08,004.013c vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ
08,004.014a tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ
08,004.014c draupadeyena vikramya gamito yamasādanam
08,004.015a kirātānām adhipatiḥ sāgarānūpavāsinām
08,004.015c devarājasya dharmātmā priyo bahumataḥ sakhā
08,004.016a bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā
08,004.016c dhanaṃjayena vikramya gamito yamasādanam
08,004.017a tathā kauravadāyādaḥ saumadattir mahāyaśāḥ
08,004.017c hato bhūriśravā rājañ śūraḥ sātyakinā yudhi
08,004.018a śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ
08,004.018c carann abhītavat saṃkhye nihataḥ savyasācinā
08,004.019a tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ
08,004.019c duḥśāsano mahārāja bhīmasenena pātitaḥ
08,004.020a yasya rājan gajānīkaṃ bahusāhasram adbhutam
08,004.020c sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā
08,004.021a kosalānām adhipatir hatvā bahuśatān parān
08,004.021c saubhadreṇa hi vikramya gamito yamasādanam
08,004.022a bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ
08,004.022c citrasenas tava suto bhīmasenena pātitaḥ
08,004.023a madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ
08,004.023c asicarmadharaḥ śrīmān saubhadreṇa nipātitaḥ
08,004.024a samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ
08,004.024c vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ
08,004.025a abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ
08,004.025c dhanaṃjayena vikramya gamito yamasādanam
08,004.026a nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ
08,004.026c viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ
08,004.027a śalyaputras tu vikrāntaḥ sahadevena māriṣa
08,004.027c hato rukmaratho rājan bhrātā mātulajo yudhi
08,004.028a rājā bhagīratho vṛddho bṛhatkṣatraś ca kekayaḥ
08,004.028c parākramantau vikrāntau nihatau vīryavattarau
08,004.029a bhagadattasuto rājan kṛtaprajño mahābalaḥ
08,004.029c śyenavac caratā saṃkhye nakulena nipātitaḥ
08,004.030a pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ
08,004.030c bhīmasenena vikramya gamito yamasādanam
08,004.031a jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ
08,004.031c māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā
08,004.031d*0015_01 asicarmadharaḥ śūraḥ pareṣāṃ bhayavardhanaḥ
08,004.031d*0015_02 agnicakravad āghūrṇan somadatto nipātitaḥ
08,004.032a putras te durmukho rājan duḥsahaś ca mahārathaḥ
08,004.032c gadayā bhīmasenena nihatau śūramāninau
08,004.033a durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ
08,004.033c kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam
08,004.033d*0016_01 ubhau kaliṅgavṛṣabhau bhrātarau yuddhadurmadau
08,004.033d*0016_02 kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam
08,004.034a sacivo vṛṣavarmā te sūtaḥ paramavīryavān
08,004.034c bhīmasenena vikramya gamito yamasādanam
08,004.035a nāgāyutabalo rājā nāgāyutabalo mahān
08,004.035c sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā
08,004.036a vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ
08,004.036c śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ
08,004.037a abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ
08,004.037c śibayaś ca rathodārāḥ kaliṅgasahitā hatāḥ
08,004.038a gokule nityasaṃvṛddhā yuddhe paramakovidāḥ
08,004.038b*0017_01 te 'pāvṛttakavīrāś ca nihatāḥ savyasācinā
08,004.038c śreṇayo bahusāhasrāḥ saṃśaptakagaṇāś ca ye
08,004.038e te sarve pārtham āsādya gatā vaivasvatakṣayam
08,004.039a syālau tava mahārāja rājānau vṛṣakācalau
08,004.039c tvadarthe saṃparākrāntau nihatau savyasācinā
08,004.040a ugrakarmā maheṣvāso nāmataḥ karmatas tathā
08,004.040c śālvarājo mahārāja bhīmasenena pātitaḥ
08,004.041a oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe
08,004.041c parākramantau mitrārthe gatau vaivasvatakṣayam
08,004.042a tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate
08,004.042c nihato gadayā rājan bhīmasenena saṃyuge
08,004.043a tathā rājā maheṣvāso jalasaṃdho mahābalaḥ
08,004.043c sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe
08,004.044a alāyudho rākṣasendraḥ kharabandhurayānagaḥ
08,004.044c ghaṭotkacena vikramya gamito yamasādanam
08,004.044d*0018_01 vikrāntā balavantaś ca bhrātaraḥ saha bhārata
08,004.045a rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ
08,004.045c kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā
08,004.045d*0019_01 ripūṇāṃ kadanaṃ kṛtvā gatā vaivasvatakṣayam
08,004.046a mālavā madrakāś caiva draviḍāś cogravikramāḥ
08,004.046c yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ
08,004.047a māvellakās tuṇḍikerāḥ sāvitrīputrakāñcalāḥ
08,004.047c prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa
08,004.048a pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca
08,004.048c rathavrajāś ca nihatā hatāś ca varavāraṇāḥ
08,004.049a sadhvajāḥ sāyudhāḥ śūrāḥ savarmāmbarabhūṣaṇāḥ
08,004.049c kālena mahatā yattāḥ kule ye ca vivardhitāḥ
08,004.050a te hatāḥ samare rājan pārthenākliṣṭakarmaṇā
08,004.050c anye tathāmitabalāḥ parasparavadhaiṣiṇaḥ
08,004.050d*0020_01 nihatāḥ samare śūrāḥ parasparasamāgame
08,004.051a ete cānye ca bahavo rājānaḥ sagaṇā raṇe
08,004.051c hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi
08,004.051e evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame
08,004.052a mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ
08,004.052c yathā kṛṣṇena nihato muro raṇanipātitaḥ
08,004.052e kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā
08,004.053a sajñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ
08,004.053c raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam
08,004.053d*0021_01 yathā skandena mahiṣo yathā rudreṇa cāndhakaḥ
08,004.054a tathārjunena nihato dvairathe yuddhadurmadaḥ
08,004.054c sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ
08,004.055a jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ
08,004.055c tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase
08,004.056a ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ
08,004.056b*0022_01 na kṛtaṃ ca tvayā pūrvaṃ daivena vidhinā balāt
08,004.056c tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam
08,004.057a putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā
08,004.057c ahitānīva cīrṇāni teṣāṃ te phalam āgatam
08,004.058 dhṛtarāṣṭra uvāca
08,004.058a ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ
08,004.058c nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya
08,004.059 saṃjaya uvāca
08,004.059a kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ
08,004.059c sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ
08,004.059d*0023_01 naraś cāśvāḥ sanāgāś ca rathāś ca śataśo narāḥ
08,004.059d*0024_01 nārāyaṇā ballavāś ca rāmāś ca śataśo 'pare
08,004.059d*0024_02 anuraktāś ca vijaye bhīṣmeṇa nihatā raṇe
08,004.060a samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca
08,004.060c satyajit satyasaṃdhena droṇena nihato raṇe
08,004.060d*0025_01 pāñcālāś ca maheṣvāsāḥ prāyo rājann amarṣitāḥ
08,004.060d*0025_02 droṇena saha saṃgamya gatā vaivasvatakṣayam
08,004.061a tathā virāṭadrupadau vṛddhau sahasutau nṛpau
08,004.061c parākramantau mitrārthe droṇena nihatau raṇe
08,004.062a yo bāla eva samare saṃmitaḥ savyasācinā
08,004.062c keśavena ca durdharṣo baladevena cābhibhūḥ
08,004.063a sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ
08,004.063c parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ
08,004.063e aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ
08,004.064a taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam
08,004.064c dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe
08,004.064d*0026_01 paṭaccaranihantā ca mahatyā senayā vṛtaḥ
08,004.064d*0026_02 ambaṣṭhasahitaḥ śrīmān mitrahetoḥ parākramī
08,004.064d*0026_03 āsādya lakṣmaṇaṃ vīraṃ duryodhanasutaṃ raṇe
08,004.064d*0026_04 sumahat kadanaṃ kṛtvā gato vaivasvatakṣayam
08,004.065a bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ
08,004.065c duḥśāsanena vikramya gamito yamasādanam
08,004.066a maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau
08,004.066c parākramantau mitrārthe droṇena vinipātitau
08,004.067a aṃśumān bhojarājas tu sahasainyo mahārathaḥ
08,004.067c bhāradvājena vikramya gamito yamasādanam
08,004.067d*0027_01 sāmudraś citrasenaś ca saha putreṇa bhārata
08,004.067d*0027_02 samudrasenena balād gamito yamasādanam
08,004.067d*0027_03 anūpavāsī nīlaś ca vyāghradattaś ca vīryavān
08,004.067d*0027_04 aśvatthāmnā mahārāja gamito yamasādanam
08,004.068a citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat
08,004.068c citramārgeṇa vikramya karṇena nihatau yudhi
08,004.069a vṛkodarasamo yuddhe dṛḍhaḥ kekayajo yudhi
08,004.069c kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ
08,004.070a janamejayo gadāyodhī pārvatīyaḥ pratāpavān
08,004.070c durmukhena mahārāja tava putreṇa pātitaḥ
08,004.071a rocamānau naravyāghrau rocamānau grahāv iva
08,004.071c droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ
08,004.072a nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate
08,004.072c kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam
08,004.073a purujit kuntibhojaś ca mātulaḥ savyasācinaḥ
08,004.073c saṃgrāmanirjitāṃl lokān gamito droṇasāyakaiḥ
08,004.074a abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ
08,004.074c vasudānasya putreṇa nyāsito deham āhave
08,004.075a amitaujā yudhāmanyur uttamaujāś ca vīryavān
08,004.075b*0028_01 amitaujā jayatseno jayānīkaś ca vīryavān
08,004.075b*0029_01 amitaujā bṛhatkṣetraḥ kṣatradevaś ca pārthivaḥ
08,004.075b*0030_01 lakṣmaṇena hatau rājaṃs tava pautreṇa māriṣa
08,004.075b*0030_02 bṛhatkṣatro maheṣvāsaḥ kṣatradevaś ca pārthivaḥ
08,004.075c nihatya śataśaḥ śūrān parair vinihatau raṇe
08,004.076a kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa
08,004.076c droṇena parameṣvāsau gamitau yamasādanam
08,004.077a śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ
08,004.077c lakṣmaṇena hato rājaṃs tava pautreṇa bhārata
08,004.078a sucitraś citradharmā ca pitāputrau mahārathau
08,004.078c pracarantau mahāvīryau droṇena nihatau raṇe
08,004.079a vārdhakṣemir mahārāja kṛtvā kadanam āhave
08,004.079b*0031_01 āyudhakṣayam āsādya praśāntiṃ paramāṃ gataḥ
08,004.079b*0032_01 purujit paramo rājā kṛtvā kadanam āhave
08,004.079b*0033_01 senābindur nṛpaśreṣṭhaḥ śātravān pratapan yudhi
08,004.079c bāhlikena mahārāja kauraveṇa nipātitaḥ
08,004.080a dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ
08,004.080c kṛtvā nasukaraṃ karma gato vaivasvatakṣayam
08,004.081a tathā satyadhṛtis tāta kṛtvā kadanam āhave
08,004.081c pāṇḍavārthe parākrānto gamito yamasādanam
08,004.081d*0034_01 senābinduḥ kuruśreṣṭhaḥ kṛtvā kadanam āhave
08,004.082a putras tu śiśupālasya suketuḥ pṛthivīpate
08,004.082c nihatya śātravān saṃkhye droṇena nihato yudhi
08,004.082d*0035_01 virāṭaputraḥ śaṅkhaś ca uttaraś ca mahārathaḥ
08,004.082d*0035_02 kurvantau sumahat karma gatau vaivasvatakṣayam
08,004.083a tathā satyadhṛtir vīro madirāśvaś ca vīryavān
08,004.083c sūryadattaś ca vikrānto nihato droṇasāyakaiḥ
08,004.083d*0036_01 matsyād avarajaḥ śrīmāñ śatānīko nipātitaḥ
08,004.084a śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī
08,004.084c kṛtvā nasukaraṃ karma gato vaivasvatakṣayam
08,004.085a tathaiva yudhi vikrānto māgadhaḥ paravīrahā
08,004.085b*0037_01 māgadhaḥ paramāstrajño gamito yamasādanam
08,004.085c bhīṣmeṇa nihato rājan yudhyamānaḥ parākramī
08,004.086a vasudānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge
08,004.086c bhāradvājena vikramya gamito yamasādanam
08,004.086d*0038_01 pāṇḍyarājaś ca vikrānto balavān bāhuśālinā
08,004.086d*0038_02 aśvatthāmnā hatas tatra gamito vai yamakṣayam
08,004.087a ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ
08,004.087c hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi
08,004.088 dhṛtarāṣṭra uvāca
08,004.088a hatapravīre sainye 'smin māmake vadatāṃ vara
08,004.088c ahatāñ śaṃsa me sūta ye 'tra jīvanti ke cana
08,004.089a eteṣu nihateṣv adya ye tvayā parikīrtitāḥ
08,004.089c ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ
08,004.090 saṃjaya uvāca
08,004.090a yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni
08,004.090c divyāni rājan nihitāni caiva; droṇena vīradvijasattamena
08,004.091a mahārathaḥ kṛtimān kṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ
08,004.091c sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe
08,004.092a ānartavāsī hṛdikātmajo 'sau; mahārathaḥ sātvatānāṃ variṣṭhaḥ
08,004.092c svayaṃ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmas tvadarthe
08,004.093a śāradvato gautamaś cāpi rājan; mahābalo bahucitrāstrayodhī
08,004.093c dhanuś citraṃ sumahad bhārasāhaṃ; vyavasthito yotsyamānaḥ pragṛhya
08,004.093d*0039_01 mahābalaḥ kekayarājaputraḥ
08,004.093d*0039_02 sadaśvayuktaṃ ca patākinaṃ ca
08,004.093d*0039_03 rathāgryam āruhya kurupravīra
08,004.093d*0039_04 vyavasthito yoddhukāmas tvadarthe
08,004.094a ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām
08,004.094c svasreyāṃs tān pāṇḍaveyān visṛjya; satyāṃ vācaṃ tāṃ cikīrṣus tarasvī
08,004.095a tejovadhaṃ sūtaputrasya saṃkhye; pratiśrutvājātaśatroḥ purastāt
08,004.095c durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yoddhukāmas tvadarthe
08,004.096a ājāneyaiḥ saindhavaiḥ pārvatīyair; nadījakāmbojavanāyubāhlikaiḥ
08,004.096c gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe
08,004.096d*0040_01 gāndhārarājaḥ sasutaś ca rājan
08,004.096d*0040_02 durdyūtadevī kalahapriyaś ca
08,004.096d*0040_03 gāndhāramukhyair yavanaiś ca rājan
08,004.096d*0040_04 vyavasthito yoddhukāmas tvadarthe
08,004.097a tathā sutas te jvalanārkavarṇaṃ; rathaṃ samāsthāya kurupravīra
08,004.097c vyavasthitaḥ kurumitro narendra; vyabhre sūryo bhrājamāno yathā vai
08,004.098a duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ
08,004.098c rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ
08,004.099a sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā
08,004.099c padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśaḥ
08,004.100a tathā suṣeṇo 'py asicarmapāṇis; tavātmajaḥ satyasenaś ca vīraḥ
08,004.100c vyavasthitau citrasenena sārdhaṃ; hṛṣṭātmānau samare yoddhukāmau
08,004.101a hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca
08,004.101a*0041_01 **** **** ugrāyudhaḥ kṣaṇabhojī sudarśaḥ
08,004.101a*0041_02 jārāsaṃdhiḥ prathamaś cādṛḍhaś ca
08,004.101c śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ
08,004.102a kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ
08,004.102c patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe
08,004.103a vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ
08,004.103c vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṃdhāḥ
08,004.104a karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ
08,004.104c athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra
08,004.104e balaṃ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe
08,004.105a etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ
08,004.105c vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya
08,004.106 dhṛtarāṣṭra uvāca
08,004.106a ākhyātā jīvamānā ye parebhyo 'nye yathātatham
08,004.106c itīdam abhigacchāmi vyaktam arthābhipattitaḥ
08,004.107 vaiśaṃpāyana uvāca
08,004.107a evaṃ bruvann eva tadā dhṛtarāṣṭro 'mbikāsutaḥ
08,004.107c hatapravīraṃ vidhvastaṃ kiṃciccheṣaṃ svakaṃ balam
08,004.107e śrutvā vyāmoham agamac chokavyākulitendriyaḥ
08,004.108a muhyamāno 'bravīc cāpi muhūrtaṃ tiṣṭha saṃjaya
08,004.108c vyākulaṃ me manas tāta śrutvā sumahad apriyam
08,004.108d*0042_01 mano muhyati cāṅgāni na ca śaknomi dhāritum
08,004.108d*0042_02 ity evam uktvā vacanaṃ dhṛtarāṣṭro 'mbikāsutaḥ
08,004.108e naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ
08,005.001 janamejaya uvāca
08,005.001a śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ
08,005.001c narendraḥ kiṃ cid āśvasto dvijaśreṣṭha kim abravīt
08,005.002a prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat
08,005.002c tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ
08,005.003 vaiśaṃpāyana uvāca
08,005.003a śrutvā karṇasya nidhanam aśraddheyam ivādbhutam
08,005.003c bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā
08,005.004a cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ
08,005.004c parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ
08,005.005a divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ
08,005.005c saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ
08,005.006a mahīviyaddigīśānāṃ sarvanāśam ivādbhutam
08,005.006c karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ
08,005.007a saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ
08,005.007c nedam astīti saṃcintya karṇasya nidhanaṃ prati
08,005.008a prāṇinām etad ātmatvāt syād apīti vināśanam
08,005.008c śokāgninā dahyamāno dhamyamāna ivāśayaḥ
08,005.009a vidhvastātmā śvasan dīno hā hety uktvā suduḥkhitaḥ
08,005.009c vilalāpa mahārāja dhṛtarāṣṭro 'mbikāsutaḥ
08,005.009d*0043_01 uvāca ca punar vākyaṃ saṃśayaṃ bhṛśavihvalaḥ
08,005.010 dhṛtarāṣṭra uvāca
08,005.010a saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ
08,005.010c vṛṣam apratimaskandho vṛṣabhākṣagatisvanaḥ
08,005.011a vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate
08,005.011c śatror api mahendrasya vajrasaṃhanano yuvā
08,005.012a yasya jyātalaśabdena śaravṛṣṭiraveṇa ca
08,005.012c rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge
08,005.013a yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam
08,005.013c duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ
08,005.014a sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge
08,005.014c nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ
08,005.015a yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam
08,005.015c na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ
08,005.016a śārṅgagāṇḍīvadhanvānau sahitāv aparājitau
08,005.016c ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge
08,005.017a iti yaḥ satataṃ mandam avocal lobhamohitam
08,005.017c duryodhanam apādīnaṃ rājyakāmukam āturam
08,005.018a yaś cājaiṣīd atibalān amitrān api durjayān
08,005.018c gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān
08,005.019a pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān
08,005.019c suhmān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅgakīcakān
08,005.020a vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā
08,005.020c yo jitvā samare vīraś cakre balibhṛtaḥ purā
08,005.020d*0044_01 śabarān parahūṇāṃś ca prāṅmukhān saralān api
08,005.020d*0044_02 mleccharāṣṭrāṃdhipāṃś caiva durgānāṭavikāṃs tathā
08,005.020d*0044_03 jitvaitān samare vīraḥ sutīkṣṇaiḥ kaṅkapatribhiḥ
08,005.020d*0044_04 karam āhārayām āsa jitvā sarvān arīṃs tathā
08,005.020d*0045_01 śaravrātaiḥ suniśitaiḥ sutīkṣṇaiḥ kaṅkapatribhiḥ
08,005.020d*0045_02 duryodhanasya vṛddhyarthaṃ vartate yo jayāya ca
08,005.020d*0045_03 senāgopaś ca sa kathaṃ śatrubhiḥ paramāstravit
08,005.020d*0045_04 ghātitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ
08,005.020d*0045_05 vṛṣo mahendro deveṣu vṛṣaḥ karṇo nareṣv api
08,005.020d*0045_06 tṛtīyam anyaṃ lokeṣu vṛṣaṃ naivānuśuśrumaḥ
08,005.020d*0046_01 divyāstravin mahātejāḥ karṇo vaikartano vṛṣaḥ
08,005.021a uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ
08,005.021c varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ
08,005.021d*0047_01 yojitaḥ pārthivaiḥ śūraiḥ samarthair vīryaśālibhiḥ
08,005.021d*0047_02 duryodhanasya vṛddhyarthaṃ kṛtsnām urvīm athājayat
08,005.022a yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ
08,005.022c arautsīt pārthivaṃ kṣatram ṛte kauravayādavān
08,005.023a taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā
08,005.023b*0048_01 śokārṇave nimagno 'smi samudre bhinnanaur iva
08,005.023b*0048_02 nṛvṛṣaṃ nihataṃ śrutvā dvairathe rathināṃ varam
08,005.023c śokārṇave nimagno 'ham aplavaḥ sāgare yathā
08,005.024a īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya
08,005.024c vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam
08,005.025a jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam
08,005.025c ko mad anyaḥ pumāṃl loke na jahyāt sūta jīvitam
08,005.026a viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe
08,005.026b*0049_01 mahāprasthānagamanaṃ jalaṃ prāyopaveśanam
08,005.026c na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya
08,005.026d*0050_01 cintayann eva sīdāmi mano me 'tīva muhyati
08,005.027 saṃjaya uvāca
08,005.027a śriyā kulena yaśasā tapasā ca śrutena ca
08,005.027c tvām adya santo manyante yayātim iva nāhuṣam
08,005.028a śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva
08,005.028c paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ
08,005.029 dhṛtarāṣṭra uvāca
08,005.029a daivam eva paraṃ manye dhik pauruṣam anarthakam
08,005.029c yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge
08,005.030a hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān
08,005.030c pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ
08,005.031a mohayitvā raṇe pārthān vajrahasta ivāsurān
08,005.031c sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ
08,005.032a śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ
08,005.032c cintā me vardhate tīvrā mumūrṣā cāpi jāyate
08,005.033a karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca
08,005.033c aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya
08,005.034a vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
08,005.034c yac chrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate
08,005.035a āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā
08,005.035c yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ
08,005.036a dhig jīvitam idaṃ me 'dya suhṛd dhīnasya saṃjaya
08,005.036c adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām
08,005.036e kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ
08,005.037a aham eva purā bhūtvā sarvalokasya satkṛtaḥ
08,005.037c paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum
08,005.037e duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya
08,005.038a tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ
08,005.038c nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi
08,005.039a sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya
08,005.039c yuddhe vinihataḥ śūro visṛjan sāyakān bahūn
08,005.040a ko hi me jīvitenārthas tam ṛte puruṣarṣabham
08,005.040c rathād atiratho nūnam apatat sāyakārditaḥ
08,005.041a parvatasyeva śikharaṃ vajrapātavidāritam
08,005.041c śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ
08,005.041e mātaṅga iva mattena mātaṅgena nipātitaḥ
08,005.042a yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam
08,005.042c so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām
08,005.043a sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ
08,005.043c śete vinihato vīraḥ śakreṇeva yathā balaḥ
08,005.044a paṅgor ivādhvagamanaṃ daridrasyeva kāmitam
08,005.044c duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ
08,005.045a anyathā cintitaṃ kāryam anyathā tat tu jāyate
08,005.045c aho nu balavad daivaṃ kālaś ca duratikramaḥ
08,005.046a palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ
08,005.046c kaccin na nihataḥ sūta putro duḥśāsano mama
08,005.047a kaccin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge
08,005.047b*0051_01 putro duryodhanaḥ saṃkhye nihato mama saṃjaya
08,005.047c kaccin na nihataḥ śūro yathā na kṣatriyā hatāḥ
08,005.047d*0052_00 vaiśaṃpāyana uvāca
08,005.047d*0052_01 ity evaṃ dhṛtarāṣṭro 'tha vilapya bahu duḥkhitaḥ
08,005.047d*0052_02 provāca saṃjayaṃ bhūyaḥ śokavyākulalocanaḥ
08,005.047d*0053_01 yo 'jayat savarkāmbojān ambaṣṭhān kekayaiḥ saha
08,005.047d*0053_02 gāndhārāṃś ca videhāṃś ca jitvā kāryārtham āhave
08,005.048a yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā
08,005.048c duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham
08,005.049a śaratalpe śayānena bhīṣmeṇa sumahātmanā
08,005.049c pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinītalam
08,005.050a jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha
08,005.050c abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ
08,005.051a praśamād dhi bhavec chāntir madantaṃ yuddham astu ca
08,005.051c bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha
08,005.052a akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ
08,005.052c tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ
08,005.053a ahaṃ tu nihatāmātyo hataputraś ca saṃjaya
08,005.053c dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ
08,005.054a yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya
08,005.054c visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ
08,005.055a chinnapakṣatayā tasya gamanaṃ nopapadyate
08,005.055c tathāham api saṃprāpto lūnapakṣa iva dvijaḥ
08,005.056a kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ
08,005.056c kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ
08,005.057a duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ
08,005.057c sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ
08,005.058a tasmin hate maheṣvāse karṇe yudhi kirīṭinā
08,005.058c ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya
08,005.059a kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe
08,005.059c uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ
08,005.060a bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ
08,005.060c pātayām āsa samare sarvaśastrabhṛtāṃ varam
08,005.061a tathā draupadinā droṇo nyastasarvāyudho yudhi
08,005.061b*0054_01 dharmarājavacaḥ śrutvā aśvatthāmā hatas tv iti
08,005.061c yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ
08,005.061e nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya
08,005.062a antareṇa hatāv etau chalena ca viśeṣataḥ
08,005.062c aśrauṣam aham etad vai bhīṣmadroṇau nipātitau
08,005.063a bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam
08,005.063c nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te
08,005.064a karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca
08,005.064c katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat
08,005.065a yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām
08,005.065c prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ
08,005.066a yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ
08,005.066c aśeta nihataḥ patrī candaneṣv arisūdanaḥ
08,005.067a bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān
08,005.067c jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata
08,005.068a yaś ca droṇamukhān dṛṣṭvā vimukhān arditāñ śaraiḥ
08,005.068c saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ
08,005.069a yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam
08,005.069c virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat
08,005.070a sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ
08,005.070c kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā
08,005.071a yaś ca māyāsahasrāṇi dhvaṃsayitvā raṇotkaṭam
08,005.071c ghaṭotkacaṃ rākṣasendraṃ śakraśaktyābhijaghnivān
08,005.072a etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ
08,005.072c nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe
08,005.072d*0055_01 saṃśaptakānāṃ yodhā ye āhvayanta sadānyataḥ
08,005.072d*0056_01 etān hatvā haniṣyāmi paścād vaikartanaṃ raṇe
08,005.072d*0056_02 iti vyapadiśan pārtho varjayan sūtajaṃ raṇe
08,005.072d*0056_03 sa kathaṃ nihato vīraḥ pārthena paramāhave
08,005.073a rathasaṅgo na cet tasya dhanur vā na vyaśīryata
08,005.073c na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ
08,005.074a ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ
08,005.074c vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave
08,005.074e jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam
08,005.075a dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm
08,005.075c astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam
08,005.075e na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane
08,005.076a na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye
08,005.076c iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ
08,005.077a yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ
08,005.077c trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ
08,005.078a yasya vīryavato vīryaṃ samāśritya mahātmanaḥ
08,005.078c mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt
08,005.079a tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām
08,005.079c dāsabhāryeti pāñcālīm abravīt kurusaṃsadi
08,005.079d*0057_01 na santi patayaḥ kṛṣṇe sarve ṣaṇḍhatilaiḥ samāḥ
08,005.079d*0057_02 upatiṣṭhasva bhartāram anyaṃ vā varavarṇini
08,005.079d*0057_03 ity evaṃ yaḥ purā vāco rūkṣāḥ saṃśrāvayan ruṣā
08,005.079d*0057_04 sabhāyāṃ sūtajaḥ kṛṣṇāṃ sa kathaṃ nihataḥ paraiḥ
08,005.079d*0057_05 yadi bhīṣmo raṇaślāghī droṇo vā yudhi durmadaḥ
08,005.079d*0057_06 na haniṣyati kaunteyān pakṣapātāt suyodhana
08,005.079d*0057_07 sarvān eva haniṣyāmi vyetu te mānaso jvaraḥ
08,005.079d*0057_08 kiṃ kariṣyati gāṇḍīvam akṣayyau ca maheṣudhī
08,005.079d*0057_09 snigdhacandanadigdhasya maccharasyābhidhāvataḥ
08,005.079d*0057_10 sa nūnam ṛṣabhaskandho hy arjunena kathaṃ hataḥ
08,005.080a yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan
08,005.080c apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata
08,005.081a yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ
08,005.081c svabāhubalam āśritya muhūrtam api saṃjaya
08,005.082a tasya nāhaṃ vadhaṃ manye devair api savāsavaiḥ
08,005.082c pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ
08,005.083a na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ
08,005.083c pumān ādhiratheḥ kaś cit pramukhe sthātum arhati
08,005.084a api syān medinī hīnā somasūryaprabhāṃśubhiḥ
08,005.084c na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ
08,005.085a yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca
08,005.085c vāsudevasya durbuddhiḥ pratyākhyānam arocayat
08,005.086a sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam
08,005.086c duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ
08,005.087a hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā
08,005.087c jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt
08,005.088a durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge
08,005.088c prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ
08,005.089a parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān
08,005.089c vidrutān rathino dṛṣṭvā manye śocati putrakaḥ
08,005.089c*0058_01 **** **** kiṃ cid duryodhano 'bravīt
08,005.089c*0058_02 viṣame śokaduḥkhābhyāṃ
08,005.090a aneyaś cābhimānena bālabuddhir amarṣaṇaḥ
08,005.090c hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt
08,005.090d*0059_01 svayaṃ vairaṃ mahat kṛtvā vāryamāṇaḥ suhṛdgaṇaiḥ
08,005.090d*0059_02 pradhānahatabhūyiṣṭhe kiṃ svid duryodhano 'bravīt
08,005.091a bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge
08,005.091c rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt
08,005.092a saha gāndhārarājena sabhāyāṃ yad abhāṣata
08,005.092c karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt
08,005.093a dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān
08,005.093c śakuniḥ saubalas tāta hate karṇe kim abravīt
08,005.094a kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ
08,005.094c karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata
08,005.095a brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate
08,005.095c dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ
08,005.096a yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ
08,005.096c aśvatthāmā hate karṇe kim abhāṣata saṃjaya
08,005.097a ācāryatvaṃ dhanurvede gataḥ paramatattvavit
08,005.097c kṛpaḥ śāradvatas tāta hate karṇe kim abravīt
08,005.098a madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ
08,005.098c diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ
08,005.098d*0060_01 kim abhāṣata sauvīro madrāṇām adhipo balī
08,005.098d*0061_01 dṛṣṭvā vinihataṃ sarve yodhā vāraṇadurjayāḥ
08,005.099a ye ca ke cana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ
08,005.099c vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya
08,005.100a karṇe tu nihate vīre rathavyāghre nararṣabhe
08,005.100c kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ
08,005.101a madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ
08,005.101c vaikartanasya sārathye tan mamācakṣva saṃjaya
08,005.102a ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge
08,005.102c vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ
08,005.103a ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt
08,005.103c kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ
08,005.104a pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham
08,005.104c sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam
08,005.105a sa ca sarpamukho divyo maheṣupravaras tadā
08,005.105c vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya
08,005.106a māmakasyāsya sainyasya hṛtotsedhasya saṃjaya
08,005.106c avaśeṣaṃ na paśyāmi kakude mṛdite sati
08,005.107a tau hi vīrau maheṣvāsau madarthe kurusattamau
08,005.107c bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me
08,005.108a na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam
08,005.108c yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam
08,005.109a droṇe hate ca yad vṛttaṃ kauravāṇāṃ paraiḥ saha
08,005.109c saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya
08,005.110a yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat
08,005.110c yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām
08,006.001 saṃjaya uvāca
08,006.001a hate droṇe maheṣvāse tasminn ahani bhārata
08,006.001c kṛte ca moghasaṃkalpe droṇaputre mahārathe
08,006.002a dravamāṇe mahārāja kauravāṇāṃ bale tathā
08,006.002c vyūhya pārthaḥ svakaṃ sainyam atiṣṭhad bhrātṛbhiḥ saha
08,006.003a tam avasthitam ājñāya putras te bharatarṣabha
08,006.003c dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat
08,006.004a svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ
08,006.004c yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata
08,006.005a labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā
08,006.005c saṃdhyākālaṃ samāsādya pratyāhāram akārayat
08,006.005d*0062_01 niveśya ca balaṃ ghoraṃ kṣutpipāsābhayair yutam
08,006.005d*0062_02 śrameṇa mahatā yuktaṃ tathā droṇavadhena ca
08,006.005d*0062_03 dīnarūpā raṇe kṛtvā karma ghorāṃ ca śarvarīm
08,006.005d*0062_04 niveśaṃ prāpya sā senā viśramya muditābhavat
08,006.006a kṛtvāvahāraṃ sainyānāṃ praviśya śibiraṃ svakam
08,006.006c kuravo ''tmahitaṃ mantraṃ mantrayāṃ cakrire tadā
08,006.007a paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca
08,006.007c varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ
08,006.007d*0063_01 upaviṣṭeṣu teṣv evaṃ rājaputreṣu bhārata
08,006.008a tato duryodhano rājā sāmnā paramavalgunā
08,006.008c tān ābhāṣya maheṣvāsān prāptakālam abhāṣata
08,006.009a matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram
08,006.009c evaṃ gate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ
08,006.010a evam ukte narendreṇa narasiṃhā yuyutsavaḥ
08,006.010c cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā
08,006.011a teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām
08,006.011c samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ
08,006.011e ācāryaputro medhāvī vākyajño vākyam ādade
08,006.012a rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ
08,006.012c upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ
08,006.013a lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ
08,006.013c nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ
08,006.014a na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati
08,006.014c sunītair iha sarvārthair daivam apy anulomyate
08,006.015a te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇagaṇair yutam
08,006.015b*0064_01 karṇam evābhiṣekṣyāmaḥ saināpatyena bhārata
08,006.015c karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn
08,006.015d*0065_01 eṣa hy atibalaḥ śūraḥ kṛtāstro yuddhadurmadaḥ
08,006.015d*0065_02 vaivasvata ivāsahyaḥ śakto jetuṃ raṇe ripūn
08,006.015d*0066_01 etad ācāryatanayāc chrutvā rājaṃs tavātmajaḥ
08,006.015d*0067_01 duryodhano mahārāja priyaṃ prītamanās tadā
08,006.015d*0068_01 āśāṃ bahumatīṃ cakre karṇaṃ prati sa vai tadā
08,006.015d*0068_02 hate bhīṣme ca droṇe ca karṇo jeṣyati pāṇḍavān
08,006.015d*0068_03 tām āśāṃ hṛdaye kṛtvā samāśvasya ca bhārata
08,006.016a tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā
08,006.016c prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham
08,006.017a svaṃ manaḥ samavasthāpya bāhuvīryam upāśritaḥ
08,006.017c duryodhano mahārāja rādheyam idam abravīt
08,006.018a karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi
08,006.018c tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ
08,006.019a śrutvā yatheṣṭaṃ ca kuru vīra yat tava rocate
08,006.019c bhavān prājñatamo nityaṃ mama caiva parā gatiḥ
08,006.020a bhīṣmadroṇāv atirathau hatau senāpatī mama
08,006.020c senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ
08,006.021a vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye
08,006.021c mānitau ca mayā vīrau rādheya vacanāt tava
08,006.022a pitāmahatvaṃ saṃprekṣya pāṇḍuputrā mahāraṇe
08,006.022c rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha
08,006.023a nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ
08,006.023c śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave
08,006.024a hate tasmin mahābhāge śaratalpagate tadā
08,006.024c tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ
08,006.025a tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṃyuge
08,006.025c sa cāpi nihato vṛddho dhṛṣṭadyumnena satvaram
08,006.026a nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama
08,006.026c tvatsamaṃ samare yodhaṃ nānyaṃ paśyāmi cintayan
08,006.027a bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ
08,006.027c pūrvaṃ madhye ca paścāc ca tavaiva viditaṃ hi tat
08,006.028a sa bhavān dhuryavat saṃkhye dhuram udvoḍhum arhasi
08,006.028c abhiṣecaya senānye svayam ātmānam ātmanā
08,006.029a devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ
08,006.029c tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me
08,006.029e jahi śatrugaṇān sarvān mahendra iva dānavān
08,006.030a avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham
08,006.030c draviṣyanti sapāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ
08,006.030e tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm
08,006.031a bhavaty avasthite yat te pāṇḍavā gatacetasaḥ
08,006.031c bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha
08,006.032a yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā
08,006.032c vyapohati tamas tīvraṃ tathā śatrūn vyapoha naḥ
08,006.032d*0069_00 saṃjaya uvāca
08,006.032d*0069_01 āśā balavatī rājan putrasya tava yābhavat
08,006.032d*0069_02 hate bhīṣme ca droṇe ca karṇo jeṣyati pāṇḍavān
08,006.032d*0069_03 tām āśāṃ hṛdaye kṛtvā karṇam evaṃ tadābravīt
08,006.032d*0069_04 sūtaputra na te pārthaḥ sthitvāgre saṃyuyutsati
08,006.032d*0070_00 saṃjaya uvāca
08,006.032d*0070_01 evam uktas tu rādheyo rājñā duryodhanena ha
08,006.032d*0070_02 rājñāṃ madhye mahābāhuḥ prītātmā sa mahābalaḥ
08,006.032d*0070_03 harṣayann abravīt karṇo duryodhanam idaṃ vacaḥ
08,006.033 karṇa uvāca
08,006.033a uktam etan mayā pūrvaṃ gāndhāre tava saṃnidhau
08,006.033c jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān
08,006.034a senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ
08,006.034c sthiro bhava mahārāja jitān viddhi ca pāṇḍavān
08,006.034d*0071_01 samaṃ jvaradro[jaraddro]ṇam ahaṃ mahāhave
08,006.034d*0071_02 bravīmi sarve kuravo nibodhata
08,006.034d*0071_03 na vā mad anyaḥ prahased raṇe 'rjunaṃ
08,006.034d*0071_04 kramāgataṃ mṛtyum ivottamāmṛtāt
08,006.035 saṃjaya uvāca
08,006.035a evam ukto mahātejās tato duryodhano nṛpaḥ
08,006.035c uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ
08,006.035e senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ
08,006.036a tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā
08,006.036c duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ
08,006.036e śātakaumbhamayaiḥ kumbhair māheyaiś cābhimantritaiḥ
08,006.037a toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ
08,006.037c maṇimuktāmayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ
08,006.038a audumbare samāsīnam āsane kṣaumasaṃvṛtam
08,006.038c śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ
08,006.038d*0072_01 brāhmaṇāḥ kṣatriyā vaiśyās tathā śūdrāś ca saṃmatāḥ
08,006.038d*0072_02 tuṣṭuvus taṃ mahātmānam abhiṣiktaṃ varāsane
08,006.038d*0072_03 tato 'bhiṣikto rājendra niṣkair gobhir dhanena ca
08,006.038d*0072_04 vācayām āsa viprāgryān rādheyaḥ paravīrahā
08,006.038d*0073_01 pūjayām āsa vastraiś ca viprān vedavidas tataḥ
08,006.038d*0074_01 sa vyarocata rādheyaḥ sūtamāgadhabandibhiḥ
08,006.038d*0074_02 stūyamāno yathā bhānur udaye brahmavādibhiḥ
08,006.038d*0074_03 tataḥ puṇyāhaghoṣeṇa vāditraninadena ca
08,006.038d*0074_04 jayaśabdena śūrāṇāṃ tumulaḥ sarvato 'bhavat
08,006.038d*0074_05 jayety ūcur nṛpāḥ sarve rādheyaṃ tatra saṃgatāḥ
08,006.039a jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave
08,006.039c iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha
08,006.040a jahi pārthān sapāñcālān rādheya vijayāya naḥ
08,006.040c udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ
08,006.041a na hy alaṃ tvad visṛṣṭānāṃ śarāṇāṃ te sakeśavāḥ
08,006.041c kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane
08,006.042a na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ
08,006.042c āttaśastrasya samare mahendrasyeva dānavāḥ
08,006.042d*0075_00 saṃjaya uvāca
08,006.042d*0075_01 sa satkṛtaḥ stūyamānaḥ suhṛdgaṇavṛto vṛṣā
08,006.042d*0075_02 karṇo duryodhanaṃ vākyam abravīt prahasan priyam
08,006.042d*0075_03 duryodhanādya sagaṇaṃ pāṇḍūnāṃ pravaraiḥ saha
08,006.042d*0075_04 phalgunaṃ sūdayiṣyāmi tvatpriyārthaṃ sabāndhavam
08,006.042d*0075_05 saparvatārṇavadvīpāṃ śādhi gāṃ gatapāṇḍavām
08,006.042d*0075_06 putrapautraprapautreṣu pratiṣṭhāṃ gamayiṣyasi
08,006.042d*0075_07 nāsahyaṃ vidyate mahyaṃ tvatpriyārtham ariṃdama
08,006.042d*0075_08 satyadharmānuraktasya siddhir ātmavato yathā
08,006.043a abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ
08,006.043c vyatyaricyata rūpeṇa divākara ivāparaḥ
08,006.044a senāpatyena rādheyam abhiṣicya sutas tava
08,006.044c amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ
08,006.045a karṇo 'pi rājan saṃprāpya senāpatyam ariṃdamaḥ
08,006.045c yogam ājñāpayām āsa sūryasyodayanaṃ prati
08,006.046a tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata
08,006.046c devair iva yathā skandaḥ saṃgrāme tārakāmaye
08,007.001 dhṛtarāṣṭra uvāca
08,007.001a senāpatyaṃ tu saṃprāpya karṇo vaikartanas tadā
08,007.001c tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ
08,007.002a yogam ājñāpya senāyā āditye 'bhyudite tadā
08,007.002b*0076_01 hitaś ca priyakāmaś ca mama putrasya nityaśaḥ
08,007.002c akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya
08,007.003 saṃjaya uvāca
08,007.003a karṇasya matam ājñāya putras te bharatarṣabha
08,007.003c yogam ājñāpayām āsa nāndītūryapuraḥsaram
08,007.004a mahaty apararātre tu tava putrasya māriṣa
08,007.004c yogo yogeti sahasā prādurāsīn mahāsvanaḥ
08,007.005a nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām
08,007.005c saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate
08,007.006a krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam
08,007.006c babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā
08,007.007a tataḥ śvetapatākena bālārkākāravājinā
08,007.007c hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā
08,007.008a tūṇena śarapūrṇena sāṅgadena varūthinā
08,007.008c śataghnīkiṅkiṇīśaktiśūlatomaradhāriṇā
08,007.009a kārmukeṇopapannena vimalādityavarcasā
08,007.009c rathenātipatākena sūtaputro vyadṛśyata
08,007.010a dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam
08,007.010c vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam
08,007.011a dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam
08,007.011c bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ
08,007.012a na bhīṣmavyasanaṃ ke cin nāpi droṇasya māriṣa
08,007.012c nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ
08,007.013a tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa
08,007.013c karṇo niṣkāsayām āsa kauravāṇāṃ varūthinīm
08,007.014a vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ
08,007.014b*0077_01 makaravyūham āsthāya daṃśito ravinandanaḥ
08,007.014c pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā
08,007.015a makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ
08,007.015c netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ
08,007.016a droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ
08,007.016c madhye duryodhano rājā balena mahatā vṛtaḥ
08,007.017a vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ
08,007.017c nārāyaṇabalair yukto gopālair yuddhadurmadaḥ
08,007.018a pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ
08,007.018c trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṃvṛtaḥ
08,007.019a anupādas tu yo vāmas tatra śalyo vyavasthitaḥ
08,007.019c mahatyā senayā sārdhaṃ madradeśasamutthayā
08,007.020a dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ
08,007.020c vṛto rathasahasraiś ca dantināṃ ca śatais tathā
08,007.021a pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā
08,007.021c citrasenaś ca citraś ca mahatyā senayā vṛtau
08,007.022a tataḥ prayāte rājendra karṇe naravarottame
08,007.022c dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam
08,007.023a paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge
08,007.023c karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ
08,007.024a hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ
08,007.024c phalguśeṣā mahābāho tṛṇais tulyā matā mama
08,007.025a eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ
08,007.025c sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ
08,007.025e carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ
08,007.026a taṃ hatvādya mahābāho vijayas tava phalguna
08,007.026c uddhṛtaś ca bhavec chalyo mama dvādaśavārṣikaḥ
08,007.026e evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi
08,007.027a bhrātus tad vacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ
08,007.027c ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm
08,007.028a vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ
08,007.028c dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ
08,007.029a madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ
08,007.029c nakulaḥ sahadevaś ca dharmarājaś ca pṛṣṭhataḥ
08,007.030a cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
08,007.030c nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā
08,007.031a śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ
08,007.031c yathābhāvaṃ yathotsāhaṃ yathāsattvaṃ ca bhārata
08,007.032a evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ
08,007.032c tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ
08,007.033a dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge
08,007.033c nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ
08,007.034a tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ
08,007.034c dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa
08,007.035a tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ
08,007.035c sahasaivābhyahanyanta saśabdāś ca samantataḥ
08,007.036a senayor ubhayo rājan prāvādyanta mahāsvanāḥ
08,007.036c siṃhanādaś ca saṃjajñe śūrāṇāṃ jayagṛddhinām
08,007.037a hayaheṣitaśabdāś ca vāraṇānāṃ ca bṛṃhitam
08,007.037c rathanemisvanāś cogrāḥ saṃbabhūvur janādhipa
08,007.038a na droṇavyasanaṃ kaś cij jānīte bharatarṣabha
08,007.038c dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam
08,007.039a ubhe sene mahāsattve prahṛṣṭanarakuñjare
08,007.039c yoddhukāme sthite rājan hantum anyonyam añjasā
08,007.040a tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau
08,007.040c anīkamadhye rājendra rejatuḥ karṇapāṇḍavau
08,007.041a nṛtyamāne tu te sene sameyātāṃ parasparam
08,007.041c tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ
08,007.042a tataḥ pravavṛte yuddhaṃ naravāraṇavājinām
08,007.042c rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham
08,008.001 saṃjaya uvāca
08,008.001a te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe
08,008.001c bṛhatyau saṃprajahrāte devāsuracamūpame
08,008.002a tato gajā rathāś cāśvāḥ pattayaś ca mahāhave
08,008.002c saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam
08,008.003a pūrṇacandrārkapadmānāṃ kāntitviḍgandhataḥ samaiḥ
08,008.003c uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm
08,008.004a ardhacandrais tathā bhallaiḥ kṣuraprair asipaṭṭiśaiḥ
08,008.004c paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām
08,008.005a vyāyatāyatabāhūnāṃ vyāyatāyatabāhubhiḥ
08,008.005c vyāyatā bāhavaḥ petuś chinnamuṣṭyāyudhāṅgadāḥ
08,008.006a taiḥ sphuradbhir mahī bhāti raktāṅgulitalais tadā
08,008.006c garuḍaprahatair ugraiḥ pañcāsyair iva pannagaiḥ
08,008.007a hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ
08,008.007c vimānebhyo yathā kṣīṇe puṇye svargasadas tathā
08,008.008a gadābhir anyair gurvībhiḥ parighair musalair api
08,008.008c pothitāḥ śataśaḥ petur vīrā vīratarai raṇe
08,008.009a rathā rathair vinihatā mattā mattair dvipair dvipāḥ
08,008.009c sādinaḥ sādibhiś caiva tasmin paramasaṃkule
08,008.010a rathā vararathair nāgair aśvārohāś ca pattibhiḥ
08,008.010c aśvārohaiḥ padātāś ca nihatā yudhi śerate
08,008.011a rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ
08,008.011c rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ
08,008.012a rathāśvebhanarāṇāṃ ca narāśvebharathaiḥ kṛtam
08,008.012b*0078_01 tathāśvanaranāgānām anyonyaṃ saṃkulaṃ babhau
08,008.012c pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat
08,008.013a tathā tasmin bale śūrair vadhyamāne hate 'pi ca
08,008.013c asmān abhyāgaman pārthā vṛkodarapurogamāḥ
08,008.014a dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ
08,008.014c sātyakiś cekitānaś ca draviḍaiḥ sainikaiḥ saha
08,008.015a bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ
08,008.015c vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ
08,008.016a āpīḍino raktadantā mattamātaṅgavikramāḥ
08,008.016c nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ
08,008.017a baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ
08,008.017c samānamṛtyavo rājann anīkasthāḥ parasparam
08,008.018a kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ
08,008.018c pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ
08,008.019a athāpare punaḥ śūrāś cedipāñcālakekayāḥ
08,008.019c karūṣāḥ kosalāḥ kāśyā māgadhāś cāpi dudruvuḥ
08,008.020a teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ
08,008.020c nānāvidharavair hṛṣṭā nṛtyanti ca hasanti ca
08,008.021a tasya sainyasya mahato mahāmātravarair vṛtaḥ
08,008.021c madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ
08,008.022a sa nāgapravaro 'tyugro vidhivat kalpito babhau
08,008.022c udayādryagryabhavanaṃ yathābhyuditabhāskaram
08,008.023a tasyāyasaṃ varmavaraṃ vararatnavibhūṣitam
08,008.023c tārodbhāsasya nabhasaḥ śāradasya samatviṣam
08,008.024a sa tomaraprāsakaraś cārumauliḥ svalaṃkṛtaḥ
08,008.024c caran madhyaṃdinārkābhas tejasā vyadahad ripūn
08,008.025a taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ
08,008.025c āhvayāno 'bhidudrāva pramanāḥ pramanastaram
08,008.026a tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ
08,008.026c yadṛcchayā drumavator mahāparvatayor iva
08,008.027a saṃsaktanāgau tau vīrau tomarair itaretaram
08,008.027c balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ
08,008.028a vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ
08,008.028c pragṛhya caiva dhanuṣī jaghnatur vai parasparam
08,008.029a kṣveḍitāsphoṭitaravair bāṇaśabdaiś ca sarvaśaḥ
08,008.029c tau janān harṣayitvā ca siṃhanādān pracakratuḥ
08,008.030a samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau
08,008.030c vātoddhūtapatākābhyāṃ yuyudhāte mahābalau
08,008.031a tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ
08,008.031c śaktitomaravarṣeṇa prāvṛṇmeghāv ivāmbubhiḥ
08,008.032a kṣemadhūrtis tadā bhīmaṃ tomareṇa stanāntare
08,008.032c nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan
08,008.033a sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ
08,008.033c krodhadīptavapur meghaiḥ saptasaptir ivāṃśumān
08,008.034a tato bhāskaravarṇābham añjogatimayasmayam
08,008.034c sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān
08,008.035a tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ
08,008.035c daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam
08,008.036a atha kārmukam ādāya mahājaladanisvanam
08,008.036c ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ
08,008.037a sa śaraughārdito nāgo bhīmasenena saṃyuge
08,008.037c nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ
08,008.038a tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ
08,008.038c mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ
08,008.039a saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ
08,008.039c vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram
08,008.040a tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ
08,008.040c chittvā śarāsanaṃ śatror nāgam āmitram ārdayat
08,008.041a tataḥ khajākayā bhīmaṃ kṣemadhūrtiḥ parābhinat
08,008.041c jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu
08,008.041d*0079_01 sa papāta mahānago bhīmasenasya bhārata
08,008.042a purā nāgasya patanād avaplutya sthito mahīm
08,008.042c bhīmaseno ripor nāgaṃ gadayā samapothayat
08,008.043a tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam
08,008.043b*0080_01 uddhṛtya khaḍgaṃ niśitam abhyadhāvat sa pāṇḍavam
08,008.043c udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ
08,008.044a sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam
08,008.044c vajraprarugṇam acalaṃ siṃho vajrahato yathā
08,008.045a nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram
08,008.045c prādravad vyathitā senā tvadīyā bharatarṣabha
08,009.001 saṃjaya uvāca
08,009.001a tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm
08,009.001c jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ
08,009.002a tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm
08,009.002c karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ
08,009.003a karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm
08,009.003c nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ
08,009.004a tatra bhārata karṇena nārācais tāḍitā gajāḥ
08,009.004c neduḥ seduś ca mamluś ca babhramuś ca diśo daśa
08,009.005a vadhyamāne bale tasmin sūtaputreṇa māriṣa
08,009.005c nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe
08,009.006a bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram
08,009.006c vindānuvindau kaikeyau sātyakiḥ samavārayat
08,009.007a śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ
08,009.007c prativindhyaṃ tathā citraś citraketanakārmukaḥ
08,009.008a duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram
08,009.008c saṃśaptakagaṇān kruddho abhyadhāvad dhanaṃjayaḥ
08,009.009a dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye
08,009.009c śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam
08,009.010a śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava
08,009.010c duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān
08,009.011a kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā
08,009.011c sātyakiḥ kekayau caiva chādayām āsa bhārata
08,009.012a tāv enaṃ bhrātarau vīraṃ jaghnatur hṛdaye bhṛśam
08,009.012c viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave
08,009.013a śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe
08,009.013c sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ
08,009.014a tau sātyakir mahārāja prahasan sarvatodiśam
08,009.014c chādayañ śaravarṣeṇa vārayām āsa bhārata
08,009.015a vāryamāṇau tatas tau tu śaineyaśaravṛṣṭibhiḥ
08,009.015c śaineyasya rathaṃ tūrṇaṃ chādayām āsatuḥ śaraiḥ
08,009.016a tayos tu dhanuṣī citre chittvā śaurir mahāhave
08,009.016c atha tau sāyakais tīkṣṇaiś chādayām āsa duḥsahaiḥ
08,009.017a athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān
08,009.017c sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca
08,009.018a tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ
08,009.018c dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ
08,009.019a bāṇāndhakāram abhavat tayo rājan mahāhave
08,009.019c anyonyasya dhanuś caiva cicchidus te mahārathāḥ
08,009.019d*0081_01 sātvatasya dhanus tatra ubhau cicchidatū raṇe
08,009.020a tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ
08,009.020c dhanur anyat samādāya sajyaṃ kṛtvā ca saṃyuge
08,009.020d*0082_01 anumṛjya ca rājendra tad dhanur bhārasādhanam
08,009.020e kṣurapreṇa sutīkṣṇena anuvindaśiro 'harat
08,009.021a tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat
08,009.021c śambarasya śiro yadvan nihatasya mahāraṇe
08,009.021e śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām
08,009.022a taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ
08,009.022c sajyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat
08,009.023a sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
08,009.023c nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt
08,009.024a sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ
08,009.024c śarair agniśikhākārair bāhvor urasi cārdayat
08,009.025a sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ
08,009.025c rarāja samare rājan sapatra iva kiṃśukaḥ
08,009.026a sātyakiḥ samare viddhaḥ kekayena mahātmanā
08,009.026c kekayaṃ pañcaviṃśatyā vivyādha prahasann iva
08,009.026d*0083_01 tāv anyonyasya samare dhanuś chittvā mahārathau
08,009.026d*0083_02 hatvā ca sārathī tūrṇaṃ hayāṃś ca rathināṃ varau
08,009.026d*0083_03 virathāv asiyuddhāya samājagmatur āhave
08,009.027a śatacandracite gṛhya carmaṇī subhujau tu tau
08,009.027c vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau
08,009.027e yathā devāsure yuddhe jambhaśakrau mahābalau
08,009.028a maṇḍalāni tatas tau ca vicarantau mahāraṇe
08,009.028c anyonyam asibhis tūrṇaṃ samājaghnatur āhave
08,009.028d*0084_01 anyonyasya vadhe caiva cakratur yatnam uttamam
08,009.029a kekayasya tataś carma dvidhā ciccheda sātvataḥ
08,009.029c sātyakeś ca tathaivāsau carma ciccheda pārthivaḥ
08,009.030a carma cchittvā tu kaikeyas tārāgaṇaśatair vṛtam
08,009.030c cacāra maṇḍalāny eva gatapratyāgatāni ca
08,009.031a taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam
08,009.031c apahastena ciccheda śaineyas tvarayānvitaḥ
08,009.032a savarmā kekayo rājan dvidhā chinno mahāhave
08,009.032c nipapāta maheṣvāso vajranunna ivācalaḥ
08,009.033a taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ
08,009.033c yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ
08,009.034a tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ
08,009.034c kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ
08,009.035a sā vadhyamānā samare kekayasya mahācamūḥ
08,009.035c tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa
08,010.001 saṃjaya uvāca
08,010.001a śrutakarmā mahārāja citrasenaṃ mahīpatim
08,010.001c ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ
08,010.002a abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ
08,010.002c śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ
08,010.003a śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe
08,010.003c nārācena sutīkṣṇena marmadeśe samardayat
08,010.003d*0085_01 so 'tividdho mahārāja nārācena mahātmanā
08,010.003d*0085_02 mūrchām abhiyayau vīraḥ kaśmalaṃ cāviveśa ha
08,010.004a etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ
08,010.004c navatyā jagatīpālaṃ chādayām āsa patribhiḥ
08,010.005a pratilabya tataḥ saṃjñāṃ citraseno mahārathaḥ
08,010.005c dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ
08,010.006a so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam
08,010.006c citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ
08,010.007a sa śaraiś citrito rājaṃś citramālyadharo yuvā
08,010.007c yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ
08,010.008a śrutakarmāṇam atha vai nārācena stanāntare
08,010.008c bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt
08,010.009a śrutakarmāpi samare nārācena samarditaḥ
08,010.009c susrāva rudhiraṃ bhūri gairikāmbha ivācalaḥ
08,010.010a tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ
08,010.010c rarāja samare rājan sapuṣpa iva kiṃśukaḥ
08,010.011a śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ
08,010.011c śatrusaṃvaraṇaṃ kṛtvā dvidhā ciccheda kārmukam
08,010.012a athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ
08,010.012c vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ
08,010.012d*0086_01 navatyā jagatīpālaṃ chādayan nataparvabhiḥ
08,010.013a tato 'pareṇa bhallena bhṛśaṃ tīkṣṇena satvaraḥ
08,010.013c jahāra saśirastrāṇaṃ śiras tasya mahātmanaḥ
08,010.014a tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ
08,010.014c yadṛcchayā yathā candraś cyutaḥ svargān mahītale
08,010.015a rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa
08,010.015c abhyadravanta vegena citrasenasya sainikāḥ
08,010.016a tataḥ kruddho maheṣvāsas tat sainyaṃ prādravac charaiḥ
08,010.016c antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ
08,010.016d*0087_01 te vadhyamānāḥ samare tava pautreṇa dhanvinā
08,010.016d*0087_02 vyadravanta diśas tūrṇaṃ dāvadagdhā iva dvipāḥ
08,010.016d*0087_03 tāṃs tu vidravato dṛṣṭvā nirutsāhān dviṣajjaye
08,010.016e drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata
08,010.017a prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ
08,010.017c sārathiṃ tribhir ānarcchad dhvajam ekeṣuṇā tataḥ
08,010.018a taṃ citro navabhir bhallair bāhvor urasi cārdayat
08,010.018c svarṇapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ
08,010.019a prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ
08,010.019c pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān
08,010.020a tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām
08,010.020c prāhiṇot tava putrāya ghorām agniśikhām iva
08,010.021a tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt
08,010.021c dvidhā ciccheda samare prativindhyo hasann iva
08,010.022a sā papāta tadā chinnā prativindhyaśaraiḥ śitaiḥ
08,010.022c yugānte sarvabhūtāni trāsayantī yathāśaniḥ
08,010.023a śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām
08,010.023c prativindhyāya cikṣepa rukmajālavibhūṣitām
08,010.024a sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe
08,010.024c rathaṃ pramṛdya vegena dharaṇīm anvapadyata
08,010.025a etasminn eva kāle tu rathād āplutya bhārata
08,010.025c śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām
08,010.026a tām āpatantīṃ jagrāha citro rājan mahāmanāḥ
08,010.026c tatas tām eva cikṣepa prativindhyāya bhārata
08,010.027a samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā
08,010.027c nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale
08,010.027e patitābhāsayac caiva taṃ deśam aśanir yathā
08,010.028a prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam
08,010.028c preṣayām āsa saṃkruddhaś citrasya vadhakāmyayā
08,010.029a sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca
08,010.029c jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam
08,010.030a sa papāta tadā rājaṃs tomareṇa samāhataḥ
08,010.030c prasārya vipulau bāhū pīnau parighasaṃnibhau
08,010.031a citraṃ saṃprekṣya nihataṃ tāvakā raṇaśobhinaḥ
08,010.031c abhyadravanta vegena prativindhyaṃ samantataḥ
08,010.032a sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ
08,010.032c ta enaṃ chādayām āsuḥ sūryam abhragaṇā iva
08,010.033a tān apāsya mahābāhuḥ śarajālena saṃyuge
08,010.033c vyadrāvayat tava camūṃ vajrahasta ivāsurīm
08,010.034a te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa
08,010.034c viprakīryanta sahasā vātanunnā ghanā iva
08,010.035a vipradrute bale tasmin vadhyamāne samantataḥ
08,010.035c drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam
08,010.036a tataḥ samāgamo ghoro babhūva sahasā tayoḥ
08,010.036c yathā devāsure yuddhe vṛtravāsavayor abhūt
08,011.001 saṃjaya uvāca
08,011.001a bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā
08,011.001c tvarayā parayā yukto darśayann astralāghavam
08,011.002a athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ
08,011.002c sarvamarmāṇi saṃprekṣya marmajño laghuhastavat
08,011.003a bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ
08,011.003c rarāja samare rājan raśmivān iva bhāskaraḥ
08,011.004a tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ
08,011.004c droṇaputram avacchādya siṃhanādam amuñcata
08,011.005a śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam
08,011.005c lalāṭe 'bhyahanad rājan nārācena smayann iva
08,011.006a lalāṭasthaṃ tato bāṇaṃ dhārayām āsa pāṇḍavaḥ
08,011.006c yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa
08,011.007a tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī
08,011.007c tribhir vivyādha nārācair lalāṭe vismayann iva
08,011.008a lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata
08,011.008c prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ
08,011.009a tataḥ śaraśatair drauṇim ardayām āsa pāṇḍavaḥ
08,011.009c na cainaṃ kampayām āsa mātariśveva parvatam
08,011.010a tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ
08,011.010c nākampayata saṃhṛṣṭo vāryogha iva parvatam
08,011.011a tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau
08,011.011c rathacaryāgatau śūrau śuśubhāte raṇotkaṭau
08,011.012a ādityāv iva saṃdīptau lokakṣayakarāv ubhau
08,011.012c svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ
08,011.013a kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe
08,011.013c kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat
08,011.014a vyāghrāv iva ca saṃgrāme ceratus tau mahārathau
08,011.014c śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau
08,011.015a abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ
08,011.015c meghajālair iva cchannau gagane candrabhāskarau
08,011.016a prakāśau ca muhūrtena tatraivāstām ariṃdamau
08,011.016c vimuktau meghajālena śaśisūryau yathā divi
08,011.016d*0088_01 atha tatraiva saṃgrāme vartamāne sudāruṇe
08,011.017a apasavyaṃ tataś cakre drauṇis tatra vṛkodaram
08,011.017c kirañ śaraśatair ugrair dhārābhir iva parvatam
08,011.018a na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam
08,011.018c praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ
08,011.019a maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca
08,011.019c babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe
08,011.020a caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca
08,011.020c śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
08,011.021a anyonyasya vadhe yatnaṃ cakratus tau mahārathau
08,011.021c īṣatur virathaṃ caiva kartum anyonyam āhave
08,011.022a tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ
08,011.022c tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ
08,011.023a tato ghoraṃ mahārāja astrayuddham avartata
08,011.023c grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt
08,011.024a te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata
08,011.024c dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ
08,011.025a bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata
08,011.025c uklāpātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa
08,011.026a bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ
08,011.026c savisphuliṅgo dīptārciḥ so 'dahad vāhinīdvayam
08,011.027a tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ
08,011.027c ati yuddhāni sarvāṇi yuddham etat tato 'dhikam
08,011.028a sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm
08,011.028c naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati
08,011.029a aho jñānena saṃyuktāv ubhau cograparākramau
08,011.029b*0089_01 aho śauryeṇa saṃpannāv ubhau brāhmaṇapāṇḍavau
08,011.029c aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā
08,011.030a aho vīryasya sāratvam aho sauṣṭhavam etayoḥ
08,011.030c sthitāv etau hi samare kālāntakayamopamau
08,011.031a rudrau dvāv iva saṃbhūtau yathā dvāv iva bhāskarau
08,011.031c yamau vā puruṣavyāghrau ghorarūpāv imau raṇe
08,011.032a śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ
08,011.032c siṃhanādaś ca saṃjajñe sametānāṃ divaukasām
08,011.032e adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe
08,011.032f*0090_01 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata
08,011.032f*0090_02 praśaṃsanti tadā devāḥ siddhāś ca paramarṣayaḥ
08,011.032f*0090_03 sādhu drauṇe mahābāho sādhu bhīmeti cābruvan
08,011.033a tau śūrau samare rājan parasparakṛtāgasau
08,011.033c parasparam udaikṣetāṃ krodhād udvṛtya cakṣuṣī
08,011.034a krodharaktekṣaṇau tau tu krodhāt prasphuritādharau
08,011.034c krodhāt saṃdaṣṭadaśanau saṃdaṣṭadaśanacchadau
08,011.035a anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau
08,011.035c śarāmbudhārau samare śastravidyutprakāśinau
08,011.036a tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau
08,011.036c anyonyasya hayān viddhvā bibhidāte parasparam
08,011.037a tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave
08,011.037c ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau
08,011.038a tau sāyakau mahārāja dyotamānau camūmukhe
08,011.038c ājaghnāte samāsādya vajravegau durāsadau
08,011.039a tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau
08,011.039c nipetatur mahāvīrau svarathopasthayos tadā
08,011.040a tatas tu sārathir jñātvā droṇaputram acetanam
08,011.040c apovāha raṇād rājan sarvakṣatrasya paśyataḥ
08,011.041a tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ
08,011.041c apovāha rathenājau sārathiḥ śatrutāpanam
08,011.041d@001_0000 saṃjaya uvāca
08,011.041d@001_0001 śrutakīrtim athāyāntaṃ kirantaṃ niśitāñ śarān
08,011.041d@001_0002 madrarājo mahārāja vārayām āsa hṛṣṭavat
08,011.041d@001_0003 madrarājaṃ samāsādya śrutakīrtir mahārathaḥ
08,011.041d@001_0004 vivyādha bhallais triṃśatyā kārtasvaravibhūṣitaiḥ
08,011.041d@001_0005 prativivyādha taṃ śalyas tribhis tūrṇam ajihmagaiḥ
08,011.041d@001_0006 sārathiṃ cāsya bhallena bhṛśaṃ vivyādha bhārata
08,011.041d@001_0007 sa śalyaṃ śaravarṣeṇa chādayām āsa saṃyuge
08,011.041d@001_0008 mumoca niśitān bāṇān madrarājarathaṃ prati
08,011.041d@001_0009 tataḥ śalyo mahārāja śrutakīrtibhujacyutān
08,011.041d@001_0010 ciccheda samare bāṇān bāṇaiḥ saṃnataparvabhiḥ
08,011.041d@001_0011 śrutakīrtis tataḥ śalyaṃ bhittvā navabhir āyasaiḥ
08,011.041d@001_0012 sārathiṃ tribhir ānarchat punaḥ śalyaṃ ca pañcabhiḥ
08,011.041d@001_0013 tasya śalyo dhanuś chittvā hastāvāpaṃ nikṛtya ca
08,011.041d@001_0014 vivyādha samare tūrṇaṃ saptabhis taṃ śarottamaiḥ
08,011.041d@001_0015 athānyad dhanur ādāya śrutakīrtir mahārathaḥ
08,011.041d@001_0016 madreśvaraṃ catuḥṣaṣṭyā bāhvor urasi cārpayat
08,011.041d@001_0017 tatas tu samare rājaṃs tena viddhaḥ śilīmukhaiḥ
08,011.041d@001_0018 prativivyādha taṃ cāpi navatyā niśitaiḥ śaraiḥ
08,011.041d@001_0019 tasya madreśvaraś cāpaṃ punaś ciccheda māriṣa
08,011.041d@001_0020 saṃchinnadhanvā samare gadāṃ cikṣepa satvaraḥ
08,011.041d@001_0021 paṭṭair jāmbūnadair baddhāṃ rūpyapaṭṭaiś ca bhārata
08,011.041d@001_0022 bhrājamānāṃ yathā nārīṃ divyavastravibhūṣitām
08,011.041d@001_0023 tām āpatantīṃ sahasā dīpyamānāśaniprabhām
08,011.041d@001_0024 śarair anekasāhasrair vyaṣṭambhayata madrarāṭ
08,011.041d@001_0025 viṣṭabhya ca gadāṃ vīraḥ pātayitvā ca bhūtale
08,011.041d@001_0026 śrutakīrtim athāyatto rājan vivyādha pañcabhiḥ
08,011.041d@001_0027 tasya śaktiṃ raṇe bhūyaś cikṣepa bhujagopamām
08,011.041d@001_0028 tāṃ dvidhā cācchinac chalyo medinyāṃ sā tv aśīryata
08,011.041d@001_0029 tasya śalyaḥ kṣurapreṇa yantuḥ kāyāc chiro 'harat
08,011.041d@001_0030 bālahastād yathā śyena āmiṣaṃ vai narottama
08,011.041d@001_0031 sa papāta rathopasthāt sārathis tasya bhārata
08,011.041d@001_0032 tatas te prādravan saṃkhye hayās tasya mahātmanaḥ
08,011.041d@001_0033 palāyamānais tair aśvaiḥ so 'panīto raṇājirāt
08,011.041d@001_0034 śrutakīrtir mahārāja paśyatāṃ sarvayodhinām
08,011.041d@001_0035 tato madreśvaro rājā pāṇḍavānām anīkinīm
08,011.041d@001_0036 vyagāhata mudā yukto nalinīṃ dvirado yathā
08,011.041d@001_0037 lolayām āsa sa balaṃ siṃhaḥ paśugaṇān iva
08,011.041d@001_0038 śalyas tatra mahāraṅge pāṇḍavānāṃ mahātmanām
08,011.041d@001_0039 nihatya pāṇḍupāñcālān pṛtanāsu vyavasthitaḥ
08,011.041d@001_0040 aśobhata raṇe śalyo vidhūmo 'gnir iva jvalan
08,011.041d@001_0041 senākakṣaṃ mahad dagdhvā kakṣam agnir ivotthitaḥ
08,011.041d@001_0042 sthito rarāja samare puraṃ dagdhveva śaṃkaraḥ
08,012.001 dhṛtarāṣṭra uvāca
08,012.001a yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ
08,012.001b*0091_01 sūtaputrasya pāñcālaiḥ kathaṃ yuddhaṃ pravartitam
08,012.001b*0092_01 aśvatthāmnas tu yad yuddham arjunasya ca saṃjaya
08,012.001c anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me
08,012.002 saṃjaya uvāca
08,012.002a śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama
08,012.002c vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam
08,012.003a pārthaḥ saṃśaptakagaṇaṃ praviśyārṇavasaṃnibham
08,012.003c vyakṣobhayad amitraghno mahāvāta ivārṇavam
08,012.004a śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ
08,012.004c pūrṇacandrābhavaktrāṇi svakṣibhrūdaśanāni ca
08,012.004e saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva
08,012.005a suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān
08,012.005c sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān
08,012.005e bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe
08,012.006a dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān
08,012.006c pāṇīn aratnīn asakṛd bhallaiś ciccheda pāṇḍavaḥ
08,012.007a dvipān hayān rathāṃś caiva sārohān arjuno raṇe
08,012.007c śarair anekasāhasrai rājan ninye yamakṣayam
08,012.008a taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ
08,012.008c vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ
08,012.008e nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ
08,012.009a tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam
08,012.009c trailokyavijaye yādṛg daityānāṃ saha vajriṇā
08,012.010a astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ
08,012.010c iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ
08,012.011a chinnatriveṇucakrākṣān hatayodhāśvasārathīn
08,012.011c vidhvastāyudhatūṇīrān samunmathitaketanān
08,012.012a saṃchinnayoktraraśmīkān vitriveṇūn vikūbarān
08,012.012c vidhvastabandhurayugān viśastāyudhamaṇḍalān
08,012.012e rathān viśakalīkurvan mahābhrāṇīva mārutaḥ
08,012.013a vismāpayan prekṣaṇīyaṃ dviṣātāṃ bhayavardhanam
08,012.013c mahārathasahasrasya samaṃ karmārjuno 'karot
08,012.014a siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ
08,012.014c devadundubhayo neduḥ puṣpavarṣāṇi cāpatan
08,012.014e keśavārjunayor mūrdhni prāha vāk cāśarīriṇī
08,012.015a candrārkānilavahnīnāṃ kāntidīptibaladyutīḥ
08,012.015c yau sadā bibhratur vīrau tāv imau keśavārjunau
08,012.016a brahmeśānāv ivājayyau vīrāv ekarathe sthitau
08,012.016c sarvabhūtavarau vīrau naranārāyaṇāv ubhau
08,012.017a ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata
08,012.017c aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe
08,012.018a atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān
08,012.018c seṣuṇā pāṇināhūya hasan drauṇir athābravīt
08,012.019a yadi māṃ manyase vīra prāptam arham ivātithim
08,012.019c tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me
08,012.020a evam ācāryaputreṇa samāhūto yuyutsayā
08,012.020c bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam
08,012.021a saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām
08,012.021c yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja
08,012.021d*0093_01 ātithyakarmābhyutthāya dīyatāṃ yadi manyase
08,012.022a evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam
08,012.022c jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare
08,012.023a tam āmantryaikamanasā keśavo drauṇim abravīt
08,012.023c aśvatthāman sthiro bhūtvā praharāśu sahasva ca
08,012.024a nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām
08,012.024c sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau
08,012.025a yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām
08,012.025c tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam
08,012.026a ity ukto vāsudevena tathety uktvā dvijottamaḥ
08,012.026c vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ
08,012.027a tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam
08,012.027c cicchedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ
08,012.028a sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau
08,012.028c tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam
08,012.029a tataḥ śarasahasrāṇi prayutāny arbudāni ca
08,012.029c sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam
08,012.030a iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa
08,012.030c bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ
08,012.031a karṇābhyāṃ śiraso 'ṅgebhyo lomavartmabhya eva ca
08,012.031c rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ
08,012.032a śarajālena mahatā viddhvā keśavapāṇḍavau
08,012.032c nanāda mudito drauṇir mahāmeghaughanisvanaḥ
08,012.033a tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt
08,012.033c paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati
08,012.034a vadhaprāptau manyate nau praveśya śaraveśmani
08,012.034c eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca
08,012.034d*0094_01 evam uktvāsya ciccheda bhallaiḥ saṃnataparvabhiḥ
08,012.034d*0094_02 dhanuś citraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ śubhām
08,012.035a aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā
08,012.035c vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ
08,012.036a tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān
08,012.036c dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ
08,012.037a ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā
08,012.037c te te tat tac charair vyāptaṃ menire ''tmānam eva ca
08,012.038a te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ
08,012.038c krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe
08,012.039a bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām
08,012.039c chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ
08,012.040a paścāt tu śailavat petus te gajāḥ saha sādibhiḥ
08,012.040c vajrivajrapramathitā yathaivādricayās tathā
08,012.041a gandharvanagarākārān vidhivat kalpitān rathān
08,012.041c vinītajavanāny uktān āsthitān yuddhadurmadān
08,012.042a śarair viśakalīkurvann amitrān abhyavīvṛṣat
08,012.042b*0095_01 te śarāḥ sūryasaṃkāśāḥ patantaḥ sarvatodiśam
08,012.042c alaṃkṛtān aśvasādīn pattīṃś cāhan dhanaṃjayaḥ
08,012.043a dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam
08,012.043c vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ
08,012.044a punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ
08,012.044c nirbibheda mahāvegais tvaran vajrīva parvatam
08,012.045a tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ
08,012.045c yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat
08,012.046a tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat
08,012.046c aśvatthāmābhirūpāya gṛhān atithaye yathā
08,012.047a atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt
08,012.047c apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam
08,012.047d*0096_01 sthitāḥ saṃśaptakā rājan dṛṣṭvā yuddhaṃ mahātmanoḥ
08,012.048a tataḥ samabhavad yuddhaṃ śukrāṅgirasavarcasoḥ
08,012.048c nakṣatram abhito vyomni śukrāṅgirasayor iva
08,012.049a saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ
08,012.049c lokatrāsakarāv āstāṃ vimārgasthau grahāv iva
08,012.050a tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam
08,012.050c sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ
08,012.051a atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam
08,012.051c saraśmijālanikarau yugāntārkāv ivāsatuḥ
08,012.052a tato 'rjunaḥ sarvatodhāram astram; avāsṛjad vāsudevābhiguptaḥ
08,012.052c drauṇāyaniṃ cābhyahanat pṛṣatkair; vajrāgnivaivasvatadaṇḍakalpaiḥ
08,012.053a sa keśavaṃ cārjunaṃ cātitejā; vivyādha marmasv atiraudrakarmā
08,012.053c bāṇaiḥ sumuktair atitīvravegair; yair āhato mṛtyur api vyatheta
08,012.054a drauṇer iṣūn arjunaḥ saṃnivārya; vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ
08,012.054c taṃ sāśvasūtadhvajam ekavīram; āvṛtya saṃśaptakasainyam ārchat
08,012.055a dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ; pāṇīn bhujān pāṇigataṃ ca śastram
08,012.055c chatrāṇi ketūṃs turagān athaiṣāṃ; vastrāṇi mālyāny atha bhūṣaṇāni
08,012.056a carmāṇi varmāṇi manorathāṃś ca; priyāṇi sarvāṇi śirāṃsi caiva
08,012.056c ciccheda pārtho dviṣatāṃ pramuktair; bāṇaiḥ sthitānām aparāṅmukhānām
08,012.057a sukalpitāḥ syandanavājināgāḥ; samāsthitāḥ kṛtayatnair nṛvīraiḥ
08,012.057c pārtheritair bāṇagaṇair nirastās; tair eva sārdhaṃ nṛvarair nipetuḥ
08,012.058a padmārkapūrṇendusamānanāni; kirīṭamālāmukuṭotkaṭāni
08,012.058c bhallārdhacandrakṣurahiṃsitāni; prapetur urvyāṃ nṛśirāṃsy ajasram
08,012.059a atha dvipair devapatidvipābhair; devāridarpolbaṇamanyudarpaiḥ
08,012.059c kaliṅgavaṅgāṅganiṣādavīrā; jighāṃsavaḥ pāṇḍavam abhyadhāvan
08,012.060a teṣāṃ dvipānāṃ vicakarta pārtho; varmāṇi marmāṇi karān niyantṝn
08,012.060c dhvajāḥ patākāś ca tataḥ prapetur; vajrāhatānīva gireḥ śirāṃsi
08,012.061a teṣu prarugṇeṣu guros tanūjaṃ; bāṇaiḥ kirīṭī navasūryavarṇaiḥ
08,012.061c pracchādayām āsa mahābhrajālair; vāyuḥ samudyuktam ivāṃśumantam
08,012.062a tato 'rjuneṣūn iṣubhir nirasya; drauṇiḥ śarair arjunavāsudevau
08,012.062c pracchādayitva divi candrasūryau; nanāda so 'mbhoda ivātapānte
08,012.063a tam arjunas tāṃś ca punas tvadīyān; abhyarditas tair avikṛttaśastraiḥ
08,012.063c bāṇāndhakāraṃ sahasaiva kṛtvā; vivyādha sarvān iṣubhiḥ supuṅkhaiḥ
08,012.064a nāpy ādadat saṃdadhan naiva muñcan; bāṇān raṇe 'dṛśyata savyasācī
08,012.064c hatāṃś ca nāgāṃs turagān padātīn; saṃsyūtadehān dadṛśū rathāṃś ca
08,012.065a saṃdhāya nārācavarān daśāśu; drauṇis tvarann ekam ivotsasarja
08,012.065c teṣāṃ ca pañcārjunam abhyavidhyan; pañcācyutaṃ nirbibhiduḥ sumuktāḥ
08,012.066a tair āhatau sarvamanuṣyamukhyāv; asṛkkṣarantau dhanadendrakalpau
08,012.066c samāptavidyena yathābhibhūtau; hatau svid etau kim u menire 'nye
08,012.067a athārjunaṃ prāha daśārhanāthaḥ; pramādyase kiṃ jahi yodham etam
08,012.067c kuryād dhi doṣaṃ samupekṣito 'sau; kaṣṭo bhaved vyādhir ivākriyāvān
08,012.068a tatheti coktvācyutam apramādī; drauṇiṃ prayatnād iṣubhis tatakṣa
08,012.068b*0097_01 bhujau varau candanasāradigdhau
08,012.068b*0097_02 vakṣaḥ śiro 'thāpratimau tathorū
08,012.068b*0097_03 gāṇḍīvamuktaiḥ kupito vikarṇair
08,012.068b*0097_04 drauṇiṃ śaraiḥ saṃyati nirbibheda
08,012.068c chittvāśvaraśmīṃs turagān avidhyat; te taṃ raṇād ūhur atīva dūram
08,012.068d*0098_01 sa tair hṛto vātajavais turaṃgair
08,012.068d*0098_02 drauṇir dṛḍhaṃ pārthaśarābhibhūtaḥ
08,012.069a āvṛtya neyeṣa punas tu yuddhaṃ; pārthena sārdhaṃ matimān vimṛśya
08,012.069c jānañ jayaṃ niyataṃ vṛṣṇivīre; dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ
08,012.069d*0099_01 viveśa karṇasya balaṃ tarasvī
08,012.069d*0099_02 bhagnotsāhaḥ kṣīṇabāṇāstrayogaḥ
08,012.069d*0100_01 niyamya tu hayān drauṇiḥ samāśvasya ca māriṣa
08,012.069d*0100_02 rathāśvanarasaṃbādhaṃ karṇasya prāviśad balam
08,012.070a pratīpakāye tu raṇād aśvatthāmni hṛte hayaiḥ
08,012.070c mantrauṣadhikriyādānair vyādhau dehād ivāhṛte
08,012.071a saṃśaptakān abhimukhau prayātau keśavārjunau
08,012.071c vātoddhūtapatākena syandanenaughanādinā
08,013.001 saṃjaya uvāca
08,013.001a athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ
08,013.001c rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām
08,013.002a nivartayitvā tu rathaṃ keśavo 'rjunam abravīt
08,013.002c vāhayann eva turagān garuḍānilaraṃhasaḥ
08,013.003a māgadho 'thāpy atikrānto dviradena pramāthinā
08,013.003c bhagadattād anavaraḥ śikṣayā ca balena ca
08,013.004a enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti
08,013.004c vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati
08,013.005a sa māgadhānāṃ pravaro 'ṅkuśagraho; graheṣv asahyo vikaco yathā grahaḥ
08,013.005c sapatnasenāṃ pramamātha dāruṇo; mahīṃ samagrāṃ vikaco yathā grahaḥ
08,013.006a sukalpitaṃ dānavanāgasaṃnibhaṃ; mahābhrasaṃhrādam amitramardanam
08,013.006c rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api
08,013.007a rathān adhiṣṭhāya savājisārathīn; rathāṃś ca padbhis tvarito vyapothayat
08,013.007c dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat
08,013.007d*0101_01 sa nāgayantṝn samare mahārathān
08,013.007d*0101_02 sapattisaṃghāṃs turagān sasādinaḥ
08,013.007d*0101_03 dvipāṃś ca bāṇair nijaghāna vīryavān
08,013.007d*0101_04 samantato ghnann iva kālacakravat
08,013.008a narāṃś ca kārṣṇāyasavarmabhūṣaṇān; nipātya sāśvān api pattibhiḥ saha
08,013.008c vyapothayad dantivareṇa śuṣmiṇā; saśabdavat sthūlanaḍān yathā tathā
08,013.009a athārjuno jyātalaneminisvane; mṛdaṅgabherībahuśaṅkhanādite
08,013.009c narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam
08,013.010a tato 'rjunaṃ dvādaśabhiḥ śarottamair; janārdanaṃ ṣoḍaśabhiḥ samārdayat
08,013.010c sa daṇḍadhāras turagāṃs tribhis tribhis; tato nanāda prajahāsa cāsakṛt
08,013.011a tato 'sya pārthaḥ saguṇeṣukārmukaṃ; cakarta bhallair dhvajam apy alaṃkṛtam
08,013.011c punar niyantṝn saha pādagoptṛbhis; tatas tu cukrodha girivrajeśvaraḥ
08,013.012a tato 'rjunaṃ bhinnakaṭena dantinā; ghanāghanenānilatulyaraṃhasā
08,013.012c atīva cukṣobhayiṣur janārdanaṃ; dhanaṃjayaṃ cābhijaghāna tomaraiḥ
08,013.013a athāsya bāhū dvipahastasaṃnibhau; śiraś ca pūrṇendunibhānanaṃ tribhiḥ
08,013.013c kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṃ bāṇaśataiḥ samārdayat
08,013.014a sa pārthabāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarmabhṛd dvipaḥ
08,013.014c tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhidrumaḥ
08,013.015a sa vedanārto 'mbudanisvano nadaṃś; calan bhraman praskhalito ''turo dravan
08,013.015c papāta rugṇaḥ saniyantṛkas tathā; yathā girir vajranipātacūrṇitaḥ
08,013.016a himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā
08,013.016c hate raṇe bhrātari daṇḍa āvrajaj; jighāṃsur indrāvarajaṃ dhanaṃjayam
08,013.017a sa tomarair arkakaraprabhais tribhir; janārdanaṃ pañcabhir eva cārjunam
08,013.017c samarpayitvā vinanāda cārdayaṃs; tato 'sya bāhū vicakarta pāṇḍavaḥ
08,013.018a kṣuraprakṛttau subhṛśaṃ satomarau; cyutāṅgadau candanarūṣitau bhujau
08,013.018c gajāt patantau yugapad virejatur; yathādriśṛṅgāt patitau mahoragau
08,013.019a athārdhacandreṇa hṛtaṃ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṃ dvipāt
08,013.019c tac choṇitābhaṃ nipatad vireje; divākaro 'stād iva paścimāṃ diśam
08,013.020a atha dvipaṃ śvetanagāgrasaṃnibhaṃ; divākarāṃśupratimaiḥ śarottamaiḥ
08,013.020c bibheda pārthaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā
08,013.021a tato 'pare tatpratimā gajottamā; jigīṣavaḥ saṃyati savyasācinam
08,013.021c tathā kṛtās tena yathaiva tau dvipau; tataḥ prabhagnaṃ sumahad ripor balam
08,013.022a gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ; parasparaghnāḥ paripetur āhave
08,013.022c parasparapraskhalitāḥ samāhatā; bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ
08,013.023a athārjunaṃ sve parivārya sainikāḥ; puraṃdaraṃ devagaṇā ivābruvan
08,013.023c abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripuḥ
08,013.024a na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṃ balibhiḥ prapīḍitān
08,013.024c tathābhaviṣyad dviṣatāṃ pramodanaṃ; yathā hateṣv eṣv iha no 'riṣu tvayā
08,013.025a itīva bhūyaś ca suhṛdbhir īritā; niśamya vācaḥ sumanās tato 'rjunaḥ
08,013.025c yathānurūpaṃ pratipūjya taṃ janaṃ; jagāma saṃśaptakasaṃghahā punaḥ
08,014.001 saṃjaya uvāca
08,014.001a pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn
08,014.001c vakrānuvakragamanād aṅgāraka iva grahaḥ
08,014.002a pārthabāṇahatā rājan narāśvarathakuñjarāḥ
08,014.002c vicelur babhramur neduḥ petur mamluś ca māriṣa
08,014.003a dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan
08,014.003c pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca
08,014.004a bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ
08,014.004c cicchedāmitravīrāṇāṃ samare pratiyudhyatām
08,014.004d*0102_01 taṃ pravīrās tvadīyānāṃ nardamānābhidudruvuḥ
08,014.005a vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā
08,014.005c āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ
08,014.006a teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam
08,014.006c trailokyavijaye yādṛg daityānāṃ saha vajriṇā
08,014.007a tam avidhyat tribhir bāṇair dandaśūkair ivāhibhiḥ
08,014.007c ugrāyudhas tatas tasya śiraḥ kāyād apāharat
08,014.008a te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan
08,014.008c marudbhiḥ preṣitā meghā himavantam ivoṣṇage
08,014.009a astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ
08,014.009c samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn
08,014.010a chinnatriveṇujaṅgheṣān nihatapārṣṇisārathīn
08,014.010b*0103_01 vidhvastāyudhatūṇīrān vicakrarathaketanān
08,014.010c saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān
08,014.010e vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran
08,014.011a te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ
08,014.011c dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ
08,014.012a dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ
08,014.012c petur giryagraveśmāni vajravātāgnibhir yathā
08,014.013a sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ
08,014.013c nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ
08,014.014a narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā
08,014.014c babhramuś caskhaluḥ petur nedur mamluś ca māriṣa
08,014.015a aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ
08,014.015c śarair nijaghnivān pārtho mahendra iva dānavān
08,014.016a mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ
08,014.016c sarathāḥ sadhvajā vīrā hatāḥ pārthena śerate
08,014.017a vijitāḥ puṇyakarmāṇo viśiṣṭābhijanaśrutāḥ
08,014.017c gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam
08,014.018a athārjunarathaṃ vīrās tvadīyāḥ samupādravan
08,014.018c nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ
08,014.019a uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ
08,014.019c samabhyadhāvann asyanto vividhaṃ kṣipram āyudham
08,014.020a tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ
08,014.020c vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ
08,014.021a sāśvapattidviparathaṃ mahāśastraugham aplavam
08,014.021c sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā
08,014.022a athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha
08,014.022b*0104_01 ete balādhikāḥ prāptāḥ pārtha kiṃ krīḍase 'nagha
08,014.022c saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara
08,014.023a tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā
08,014.023c ākṣipya śastreṇa balād daityān indra ivāvadhīt
08,014.024a ādadhat saṃdadhan neṣūn dṛṣṭaḥ kaiś cid raṇe 'rjunaḥ
08,014.024c vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kair api
08,014.025a āścaryam iti govindo bruvann aśvān acodayat
08,014.025c haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan
08,014.025d*0105_01 tatas te haṃsasadṛśās turagā vātaraṃhasaḥ
08,014.025d*0105_02 tāṃ senāṃ viviśur hṛṣṭā haṃsā iva mahat saraḥ
08,014.026a tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye
08,014.026c avekṣamāṇo govindaḥ savyasācinam abravīt
08,014.027a eṣa pārtha mahāraudro vartate bharatakṣayaḥ
08,014.027c pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān
08,014.028a paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām
08,014.028c mahatām apaviddhāni kalāpān iṣudhīs tathā
08,014.029a jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ
08,014.029c tailadhautāṃś ca nārācān nirmuktān iva pannagān
08,014.030a hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān
08,014.030c ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān
08,014.030d*0106_01 daṇḍān kanakacitrāṃś ca saṃvṛttā raṇabhūmayaḥ
08,014.031a varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata
08,014.031c suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ
08,014.032a jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ
08,014.032c jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān
08,014.033a daṇḍaiḥ kanakacitraiś ca vipraviddhān paraśvadhān
08,014.033b*0107_01 parighān bhiṇḍipālāṃś ca bhuśuṇḍīḥ kuṇapān api
08,014.033c ayaskuśāntān patitān musalāni gurūṇi ca
08,014.034a śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā
08,014.034c cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe
08,014.035a nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ
08,014.035c jīvanta iva lakṣyante gatasattvās tarasvinaḥ
08,014.036a gadāvimathitair gātrair musalair bhinnamastakān
08,014.036c gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ
08,014.037a manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ
08,014.037c nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api
08,014.038a śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ
08,014.038c gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ
08,014.039a bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ
08,014.039c satalatraiḥ sakeyūrair bhāti bhārata medinī
08,014.040a sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ
08,014.040c hastihastopamaiś chinnair ūrubhiś ca tarasvinām
08,014.041a baddhacūḍāmaṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ
08,014.041c nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā
08,014.042a kabandhaiḥ śoṇitādigdhaiś chinnagātraśirodharaiḥ
08,014.042c bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ
08,014.043a rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān
08,014.043c aśvāṃś ca bahudhā paśya śoṇitena pariplutān
08,014.043d*0108_01 anukarṣān upāsaṅgān patākā vividhān dhvajān
08,014.044a yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān
08,014.044c nirastajihvān mātaṅgāñ śayānān parvatopamān
08,014.045a vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ
08,014.045c vāraṇānāṃ paristomān suyuktāmbarakambalān
08,014.046a vipāṭitā vicitrāś ca rūpacitrāḥ kuthās tathā
08,014.046c bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ
08,014.047a vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi
08,014.047b*0109_01 aśvānāṃ ca yugāpīḍān ratnacitrān uraśchadān
08,014.047c baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ
08,014.048a vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān
08,014.048c aśvāstaraparistomān rāṅkavān patitān bhuvi
08,014.049a cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ
08,014.049c chatrāṇi cāpaviddhāni cāmaravyajanāni ca
08,014.050a candranakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ
08,014.050c kḷptaśmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ
08,014.050e vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām
08,014.050f*0110_01 kumudotpalapatrāṇāṃ ṣaṇḍaiḥ phullair yathā saraḥ
08,014.050f*0110_02 tathā mahībhṛtāṃ vaktraiḥ kumudotpalasaṃnibhaiḥ
08,014.050f*0110_03 tārāgaṇavicitrasya nirmalendudyutitviṣaḥ
08,014.050f*0110_04 paśya gāṃ nabhasas tulyāṃ grahanakṣatramālinaḥ
08,014.051a sajīvāṃś ca narān paśya kūjamānān samantataḥ
08,014.051c upāsyamānān bahubhir nyastaśastrair viśāṃ pate
08,014.052a jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ
08,014.052c vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ
08,014.052e punar yuddhāya gacchanti jayagṛddhāḥ pramanyavaḥ
08,014.053a apare tatra tatraiva paridhāvanti māninaḥ
08,014.053c jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam
08,014.054a jalārthaṃ ca gatāḥ ke cin niṣprāṇā bahavo 'rjuna
08,014.054c saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ
08,014.055a jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam
08,014.055c jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata
08,014.056a parityajya priyān anye bāndhavān bāndhavapriya
08,014.056c vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe
08,014.057a paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ
08,014.057c bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ
08,014.057d*0111_01 evaṃ bruvaṃs tadā kṛṣṇo yayau yena yudhiṣṭhiraḥ
08,014.057d*0111_02 arjunaś cāpi nṛpater darśanārthaṃ mahāraṇe
08,014.057d*0112_01 yāhi yāhīti govindaṃ muhur muhur acodayat
08,014.057d*0113_01 tāṃ yuddhabhūmiṃ pārthasya darśayitvā ca mādhavaḥ
08,014.058a etat tavaivānurūpaṃ karmārjuna mahāhave
08,014.058c divi vā devarājasya tvayā yat kṛtam āhave
08,014.059a evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine
08,014.059c gacchann evāśṛṇoc chabdaṃ duryodhanabale mahat
08,014.060a śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān
08,014.060c rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān
08,014.061a praviśya tad balaṃ kṛṣṇas turagair vātavegibhiḥ
08,014.061c pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ
08,014.062a sa hi nānāvidhair bāṇair iṣvāsapravaro yudhi
08,014.062c nyahanad dviṣatāṃ vrātān gatāsūn antako yathā
08,014.063a gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ
08,014.063c bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ
08,014.064a śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ
08,014.064c bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān
08,015.001 dhṛtarāṣṭra uvāca
08,015.001a proktas tvayā pūrvam eva pravīro lokaviśrutaḥ
08,015.001c na tv asya karma saṃgrāme tvayā saṃjaya kīrtitam
08,015.002a tasya vistarato brūhi pravīrasyādya vikramam
08,015.002c śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca
08,015.003 saṃjaya uvāca
08,015.003a droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān
08,015.003c samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi
08,015.003d*0114_01 yo hy ākṣipati vīryeṇa sarvān etān mahārathān
08,015.003d*0114_02 na mene cātmanā tulyaṃ kaṃ cid eva nareśvaram
08,015.004a tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate
08,015.004c vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati
08,015.005a sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
08,015.005c karṇasyānīkam avadhīt paribhūta ivāntakaḥ
08,015.006a tad udīrṇarathāśvaṃ ca pattipravarakuñjaram
08,015.006c kulālacakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam
08,015.007a vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn
08,015.007c samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat
08,015.008a dviradān prahataprothān vipatākadhvajāyudhān
08,015.008c sapādarakṣān avadhīd vajreṇārīn ivārihā
08,015.009a saśaktiprāsatūṇīrān aśvārohān hayān api
08,015.009c pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān
08,015.010a dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān
08,015.010c viśastrakavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn
08,015.011a caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave
08,015.011c dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt
08,015.012a ābhāṣya cainaṃ madhuram abhi nṛtyann abhītavat
08,015.012c prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan
08,015.013a rājan kamalapatrākṣa pradhānāyudhavāhana
08,015.013c vajrasaṃhananaprakhya pradhānabalapauruṣa
08,015.014a muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ
08,015.014c dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam
08,015.015a śaravarṣair mahāvegair amitrān abhivarṣataḥ
08,015.015c mad anyaṃ nānupaśyāmi prativīraṃ tavāhave
08,015.016a rathadviradapattyaśvān ekaḥ pramathase bahūn
08,015.016c mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ
08,015.017a mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan
08,015.017c varṣānte sasyahā pītho bhābhir āpūrayann iva
08,015.018a saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān
08,015.018c mayaivaikena yudhyasva tryambakeṇāndhako yathā
08,015.019a evam uktas tathety uktvā prahareti ca tāḍitaḥ
08,015.019c karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ
08,015.020a marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ
08,015.020c smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ
08,015.021a tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ
08,015.021c gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat
08,015.022a teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ
08,015.022c catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan
08,015.023a atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ
08,015.023c dhanurjyāṃ vitatāṃ pāṇḍyaś cicchedādityavarcasaḥ
08,015.024a vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā
08,015.024b*0115_01 prekṣya cāśu rathe yuktān narair anyān hayottamān
08,015.024c tataḥ śarasahasrāṇi preṣayām āsa pāṇḍyataḥ
08,015.024e iṣusaṃbādham ākāśam akarod diśa eva ca
08,015.025a tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ
08,015.025c jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ
08,015.026a prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ
08,015.026c cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ
08,015.027a athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ
08,015.027c prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā
08,015.028a aṣṭāv aṣṭagavāny ūhuḥ śakaṭāni yad āyudham
08,015.028c ahnas tad aṣṭabhāgena drauṇiś cikṣepa māriṣa
08,015.029a tam antakam iva kruddham antakālāntakopamam
08,015.029c ye ye dadṛśire tatra visaṃjñāḥ prāyaśo 'bhavan
08,015.030a parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm
08,015.030c ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat
08,015.031a drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām
08,015.031c vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat
08,015.032a tasya nānadataḥ ketuṃ candanāgurubhūṣitam
08,015.032c malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat
08,015.033a sūtam ekeṣuṇā hatvā mahājaladanisvanam
08,015.033c dhanuś chittvārdhacandreṇa vyadhamat tilaśo ratham
08,015.034a astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca
08,015.034c prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā
08,015.034d*0116_01 etasminn antare karṇo gajānīkam upādravat
08,015.034d*0116_02 drāvayām āsa sa tadā pāṇḍavānāṃ mahad balam
08,015.034d*0116_03 virathān rathinaś cakre gajān aśvāṃś ca bhārata
08,015.034d*0116_04 gajān bahubhir ānarchac charaiḥ saṃnataparvabhiḥ
08,015.034d*0116_05 atha drauṇir maheṣvāsaḥ pāṇḍyaṃ śatrunibarhaṇam
08,015.034d*0116_06 virathaṃ rathināṃ śreṣṭhaṃ nāhanad yuddhakāṅkṣayā
08,015.035a hateśvaro dantivaraḥ sukalpitas; tvarābhisṛṣṭaḥ pratiśarmago balī
08,015.035b*0117_01 tam ādravad drauṇiśarāhatas tvarañ
08,015.035b*0117_02 javena kṛtvā pratihastigarjitam
08,015.035b*0117_03 taṃ vāraṇaṃ vāraṇayuddhakovido
08,015.035b*0117_04 dvipottamaṃ parvatasānusaṃnibham
08,015.035c tam adhyatiṣṭhan malayeśvaro mahān; yathādriśṛṅgaṃ harir unnadaṃs tathā
08,015.036a sa tomaraṃ bhāskararaśmisaṃnibhaṃ; balāstrasargottamayatnamanyubhiḥ
08,015.036c sasarja śīghraṃ pratipīḍayan gajaṃ; guroḥ sutāyādripatīśvaro nadan
08,015.037a maṇipratānottamavajrahāṭakair; alaṃkṛtaṃ cāṃśukamālyamauktikaiḥ
08,015.037c hato 'sy asāv ity asakṛn mudā nadan; parābhinad drauṇivarāṅgabhūṣaṇam
08,015.038a tad arkacandragrahapāvakatviṣaṃ; bhṛśābhighātāt patitaṃ vicūrṇitam
08,015.038c mahendravajrābhihataṃ mahāvanaṃ; yathādriśṛṅgaṃ dharaṇītale tathā
08,015.039a tataḥ prajajvāla pareṇa manyunā; padāhato nāgapatir yathā tathā
08,015.039c samādadhe cāntakadaṇḍasaṃnibhān; iṣūn amitrāntakarāṃś caturdaśa
08,015.040a dvipasya pādāgrakarān sa pañcabhir; nṛpasya bāhū ca śiro 'tha ca tribhiḥ
08,015.040c jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ; sa pāṇḍyarājānucarān mahārathān
08,015.041a sudīrghavṛttau varacandanokṣitau; suvarṇamuktāmaṇivajrabhūṣitau
08,015.041c bhujau dharāyāṃ patitau nṛpasya tau; viveṣṭatus tārkṣyahatāv ivoragau
08,015.042a śiraś ca tat pūrṇaśaśiprabhānanaṃ; saroṣatāmrāyatanetram unnasam
08,015.042c kṣitau vibabhrāja patat sakuṇḍalaṃ; viśākhayor madhyagataḥ śaśī yathā
08,015.042d*0118_01 sa tu dvipaḥ pañcabhir uttameṣubhiḥ
08,015.042d*0118_02 kṛtaḥ ṣaḍaṃśaś caturo nṛpas tribhiḥ
08,015.042d*0118_03 kṛto daśāṃśaḥ kuśalena yudhyatā
08,015.042d*0118_04 yathā havis tad daśadaivataṃ tathā
08,015.042d*0118_05 sa pādaśo rākṣasabhojanān bahūn
08,015.042d*0118_06 pradāya pāṇḍyo 'śvamanuṣyakuñjarān
08,015.042d*0118_07 svadhām ivāpya jvalanaḥ pitṛpriyas
08,015.042d*0118_08 tataḥ praśāntaḥ salilapravāhataḥ
08,015.043a samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ; samāptakarmāṇam upetya te sutaḥ
08,015.043c suhṛdvṛto 'tyartham apūjayan mudā; jite balau viṣṇum ivāmareśvaraḥ
08,016.001 dhṛtarāṣṭra uvāca
08,016.001a pāṇḍye hate kim akarod arjuno yudhi saṃjaya
08,016.001c ekavīreṇa karṇena drāviteṣu pareṣu ca
08,016.002a samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ
08,016.002c sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā
08,016.003a tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt
08,016.003c sa yat tatrākarot pārthas tan mamācakṣva saṃjaya
08,016.004 saṃjaya uvāca
08,016.004a hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam
08,016.004c paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān
08,016.005a aśvatthāmnaś ca saṃkalpād dhatāḥ karṇena sṛñjayāḥ
08,016.005c tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat
08,016.005e ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine
08,016.006a etac chrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam
08,016.006c vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ
08,016.007a tataḥ prāyād dhṛṣīkeśo rathenāpratiyodhinā
08,016.007b*0119_01 tadā reṇuḥ samabhavat punas tatra mahāraṇe
08,016.007c dāruṇaś ca punas tatra prādurāsīt samāgamaḥ
08,016.007d*0120_01 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ
08,016.007d*0120_02 bhīmasenamukhāḥ pārthāḥ sūtaputramukhā vayam
08,016.008a tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama
08,016.008c karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ
08,016.009a dhanūṃṣi bāṇān parighān asitomarapaṭṭiśān
08,016.009c musalāni bhuśuṇḍīś ca śaktiṛṣṭiparaśvadhān
08,016.010a gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān
08,016.010c pragṛhya kṣipram āpetuḥ parasparajigīṣayā
08,016.011a bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat
08,016.011c pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān
08,016.012a tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam
08,016.012c vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ
08,016.013a jyātalatradhanuḥśabdāḥ kuñjarāṇāṃ ca bṛṃhitam
08,016.013c tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt
08,016.014a bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām
08,016.014c śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata
08,016.015a teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām
08,016.015c bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ
08,016.016a pañca pāñcālavīrāṇāṃ rathān daśa ca pañca ca
08,016.016c sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam
08,016.017a yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave
08,016.017c śīghrāstrā divam āvṛtya parivavruḥ samantataḥ
08,016.018a tataḥ karṇo dviṣatsenāṃ śaravarṣair viloḍayan
08,016.018c vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ
08,016.019a dviṣanmadhyam avaskandya rādheyo dhanur uttamam
08,016.019c vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat
08,016.019d*0121_01 hastinaḥ sumahāmātrān sāśvārohān hayān api
08,016.019d*0121_02 rathino 'py ekabāṇena bhramataś cāvapātayat
08,016.020a carmavarmāṇi saṃchindya nirvāpam iva dehinām
08,016.020c viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ
08,016.021a varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ
08,016.021c maurvyā talatrair nyavadhīt kaśayā vājino yathā
08,016.022a pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat
08,016.022c mamarda karṇas tarasā siṃho mṛgagaṇān iva
08,016.023a tataḥ pāñcālaputrāś ca draupadeyāś ca māriṣa
08,016.023c yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ
08,016.024a vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ
08,016.024c priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam
08,016.025a susaṃnaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ
08,016.025c gadābhir musalaiś cānye parighaiś ca mahārathāḥ
08,016.026a samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ
08,016.026c nadantaś cāhvayantaś ca pravalgantaś ca māriṣa
08,016.027a tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ
08,016.027c vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi
08,016.028a dantapūrṇaiḥ sarudhirair vaktrair dāḍimasaṃnibhaiḥ
08,016.028c jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ
08,016.029a parasparaṃ cāpy apare paṭṭiśair asibhis tathā
08,016.029c śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ
08,016.030a tatakṣuś cicchiduś cānye bibhiduś cikṣipus tathā
08,016.030c saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha
08,016.031a petur anyonyanihatā vyasavo rudhirokṣitāḥ
08,016.031c kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva
08,016.032a rathai rathā vinihatā hastinaś cāpi hastibhiḥ
08,016.032c narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ
08,016.033a dhvajāḥ śirāṃsi cchatrāṇi dvipahastā nṛṇāṃ bhujāḥ
08,016.033c kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ
08,016.033d*0122_01 vadhyatāṃ dāruṇaḥ śabdaḥ patatāṃ stanatām api
08,016.033d*0122_02 narāśvebharathānāṃ hi narāśvebharathais tadā
08,016.034a narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave
08,016.034b*0123_01 tathā hatā rathāḥ petur aśvārohaiḥ sahasraśaḥ
08,016.034c aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ
08,016.035a sapatākā dhvajāḥ petur viśīrṇā iva parvatāḥ
08,016.035c pattibhiś ca samāplutya dviradāḥ syandanās tathā
08,016.036a prahatā hanyamānāś ca patitāś caiva sarvaśaḥ
08,016.036c aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ
08,016.036e sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate
08,016.037a mṛditānīva padmāni pramlānā iva ca srajaḥ
08,016.037c hatānāṃ vadanāny āsan gātrāṇi ca mahāmate
08,016.038a rūpāṇy atyarthakāmyāni dviradāśvanṛṇāṃ nṛpa
08,016.038c samunnānīva vastrāṇi prāpur durdarśatāṃ param
08,016.038d*0124_01 tathaiva mukhavarṇaś ca keṣāṃ cit tatra dṛśyate
08,016.038d*0124_02 madād iva prasuptānāṃ vikṣiptābharaṇasrajām
08,017.001 saṃjaya uvāca
08,017.001a hastibhis tu mahāmātrās tava putreṇa coditāḥ
08,017.001c dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ
08,017.002a prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ
08,017.002c aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ
08,017.003a mekalāḥ kośalā madrā daśārṇā niṣadhās tathā
08,017.003c gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata
08,017.004a śaratomaranārācair vṛṣṭimanta ivāmbudāḥ
08,017.004c siṣicus te tataḥ sarve pāñcālācalam āhave
08,017.005a tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam
08,017.005c pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat
08,017.006a ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata
08,017.006c dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ
08,017.006e pracchādyamāno dviradair meghair iva divākaraḥ
08,017.007a paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ
08,017.007c tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ
08,017.007d*0125_01 vīranṛtyaṃ pranṛtyantaḥ śūratālapracoditaiḥ
08,017.008a nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ
08,017.008c sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān
08,017.008d*0126_01 samantāt siṣicur vīrā meghās toyair ivācalān
08,017.009a te mlecchaiḥ preṣitā nāgā narān aśvān rathān api
08,017.009c hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ
08,017.010a bibhiduś ca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ
08,017.010c viṣāṇalagnaiś cāpy anye paripetur vibhīṣaṇāḥ
08,017.011a pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ
08,017.011c nārācenogravegena bhittvā marmaṇy apātayat
08,017.012a tasyāvarjitanāgasya dviradād utpatiṣyataḥ
08,017.012c nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ
08,017.013a puṇḍrasyāpatato nāgaṃ calantam iva parvatam
08,017.013c sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ
08,017.014a vipatākaṃ viyantāraṃ vivarmadhvajajīvitam
08,017.014c taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt
08,017.015a sahadevaṃ tu nakulo vārayitvāṅgam ārdayat
08,017.015c nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca
08,017.016a divākarakaraprakhyān aṅgaś cikṣepa tomarān
08,017.016c nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat
08,017.017a tathārdhacandreṇa śiras tasya ciccheda pāṇḍavaḥ
08,017.017c sa papāta hato mlecchas tenaiva saha dantinā
08,017.018a ācāryaputre nihate hastiśikṣāviśārade
08,017.018c aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ
08,017.019a calatpatākaiḥ pramukhair hemakakṣyātanucchadaiḥ
08,017.019c mimardiśantas tvaritāḥ pradīptair iva parvataiḥ
08,017.020a mekalotkalakāliṅgā niṣādās tāmraliptakāḥ
08,017.020c śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ
08,017.021a taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ
08,017.021c pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ
08,017.022a tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha
08,017.022c sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ
08,017.023a nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca
08,017.023c dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca
08,017.024a teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ
08,017.024c sahadevo jaghānāśu te petuḥ saha sādibhiḥ
08,017.025a añjogatibhir āyamya prayatnād dhanur uttamam
08,017.025c nārācair ahanan nāgān nakulaḥ kuranandana
08,017.026a tataḥ śaineyapāñcālyau draupadeyāḥ prabhadrakāḥ
08,017.026c śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ
08,017.027a te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ
08,017.027c bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ
08,017.028a evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ
08,017.028c drutaṃ senām avaikṣanta bhinnakūlām ivāpagām
08,017.029a te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ
08,017.029c vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ
08,017.030a sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm
08,017.030c duḥśāsano mahārāja bhrātā bhrātaram abhyayāt
08,017.031a tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ
08,017.031c siṃhanādaravāṃś cakrur vāsāṃsy ādudhuvuś ca ha
08,017.032a tato bhārata kruddhena tava putreṇa dhanvinā
08,017.032c pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī
08,017.033a sahadevas tato rājan nārācena tavātmajam
08,017.033c viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ
08,017.034a duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave
08,017.034c sahadevaṃ trisaptatyā bāhvor urasi cārdayat
08,017.035a sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave
08,017.035c vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati
08,017.036a samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ
08,017.036c nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt
08,017.037a athānyad dhanur ādāya sahadevaḥ pratāpavān
08,017.037c duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ
08,017.038a tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam
08,017.038c khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ
08,017.038d*0127_01 tatas taṃ niśitaṃ khaḍgam āvidhya yudhi satvaraḥ
08,017.038d*0127_02 dhanuś cānyat samādāya śaraṃ jagrāha vīryavān
08,017.039a tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ
08,017.039c pātayām āsa samare sahadevo hasann iva
08,017.040a tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe
08,017.040c sahadevarathe tūrṇaṃ pātayām āsa bhārata
08,017.041a tāñ śarān samare rājan vegenāpatato bahūn
08,017.041c ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata
08,017.042a sa nivārya mahābāṇāṃs tava putreṇa preṣitān
08,017.042c athāsmai subahūn bāṇān mādrīputraḥ samācinot
08,017.042c*0128_01 **** **** preṣayām āsa saṃyuge
08,017.042c*0128_02 tān bāṇāṃs tava putro 'pi chittvaikaikaṃ tribhiḥ śaraiḥ
08,017.042c*0128_03 nanāda sumahānādaṃ dārayāṇo vasuṃdharām
08,017.042c*0128_04 tato duḥśāsano rājan viddhvā pāṇḍusutaṃ raṇe
08,017.042c*0128_05 sārathiṃ navabhir bāṇair
08,017.043a tataḥ kruddho mahārāja sahadevaḥ pratāpavān
08,017.043c samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam
08,017.043e vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat
08,017.044a sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat
08,017.044c prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ
08,017.044e tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ
08,017.045a mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham
08,017.045c apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ
08,017.045d*0129_01 nādas tu sumahān āsīn nādayan vai vasuṃdharām
08,017.046a parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja
08,017.046c duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ
08,017.047a pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā
08,017.047c tathā sā kauravī senā mṛditā tena bhārata
08,017.048a nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm
08,017.048c karṇo vaikartano rājan vārayām āsa vai tadā
08,017.049a nakulaś ca tadā karṇaṃ prahasann idam abravīt
08,017.049c cirasya bata dṛṣṭo 'haṃ daivataiḥ saumyacakṣuṣā
08,017.050a yasya me tvaṃ raṇe pāpa cakṣurviṣayam āgataḥ
08,017.050c tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca
08,017.051a tvaddoṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam
08,017.051c tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ
08,017.052a evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ
08,017.052c sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ
08,017.053a praharasva raṇe bāla paśyāmas tava pauruṣam
08,017.053c karma kṛtvā raṇe śūra tataḥ katthitum arhasi
08,017.054a anuktvā samare tāta śūrā yudhyanti śaktitaḥ
08,017.054c sa yudhyasva mayā śaktyā vineṣye darpam adya te
08,017.055a ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ
08,017.055c vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ
08,017.056a nakulas tu tato viddhaḥ sūtaputreṇa bhārata
08,017.056c aśītyāśīviṣaprakhyaiḥ sūtaputram avidhyata
08,017.057a tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ
08,017.057c triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat
08,017.058a te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
08,017.058c āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ
08,017.059a athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam
08,017.059c karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ
08,017.060a tataḥ kruddho mahārāja nakulaḥ paravīrahā
08,017.060c kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat
08,017.061a athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ
08,017.061c ājaghne prahasan vīraḥ sarvalokamahāratham
08,017.062a karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa
08,017.062c vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ
08,017.063a athānyad dhanur ādāya karṇo vaikartanas tadā
08,017.063c nakulaṃ pañcabhir bāṇair jatrudeśe samārdayat
08,017.064a uraḥsthair atha tair bāṇair mādrīputro vyarocata
08,017.064c svaraśmibhir ivādityo bhuvane visṛjan prabhām
08,017.065a nakulas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ
08,017.065c athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa
08,017.066a so 'nyat kārmukam ādāya samare vegavattaram
08,017.066c nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ
08,017.067a saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ
08,017.067c ciccheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ
08,017.068a tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata
08,017.068c khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ
08,017.069a tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā
08,017.069c śalabhānāṃ yathā vrātais tadvad āsīt samākulam
08,017.070a te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ
08,017.070c śreṇīkṛtā abhāsanta haṃsāḥ śreṇīgatā iva
08,017.071a bāṇajālāvṛte vyomni chādite ca divākare
08,017.071c samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate
08,017.072a niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ
08,017.072c vyarocatāṃ mahābhāgau bālasūryāv ivoditau
08,017.073a karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ
08,017.073c avālīyanta rājendra vedanārtāḥ śarārditāḥ
08,017.074a nakulasya tathā bāṇair vadhyamānā camūs tava
08,017.074c vyaśīryata diśo rājan vātanunnā ivāmbudāḥ
08,017.075a te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ
08,017.075c śarapātam apakramya tataḥ prekṣakavat sthite
08,017.076a protsārite jane tasmin karṇapāṇḍavayoḥ śaraiḥ
08,017.076c vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ
08,017.077a nidarśayantau tv astrāṇi divyāni raṇamūrdhani
08,017.077c chādayantau ca sahasā parasparavadhaiṣiṇau
08,017.078a nakulena śarā muktāḥ kaṅkabarhiṇavāsasaḥ
08,017.078c te tu karṇam avacchādya vyatiṣṭhanta yathā pare
08,017.078d*0130_01 tathaiva sūtaputreṇa preṣitāḥ paramāhave
08,017.078d*0130_02 pāṇḍuputram avacchādya vyatiṣṭhantāmbare śarāḥ
08,017.079a śaraveśmapraviṣṭau tau dadṛśāte na kaiś cana
08,017.079c candrasūryau yathā rājaṃś chādyamānau jalāgame
08,017.080a tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ
08,017.080c pāṇḍavaṃ chādayām āsa samantāc charavṛṣṭibhiḥ
08,017.081a sa cchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ
08,017.081c na cakāra vyathāṃ rājan bhāskaro jaladair yathā
08,017.082a tataḥ prahasyādhirathiḥ śarajālāni māriṣa
08,017.082c preṣayām āsa samare śataśo 'tha sahasraśaḥ
08,017.083a ekacchāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ
08,017.083c abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ
08,017.084a tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ
08,017.084c sārathiṃ pātayām āsa rathanīḍād dhasann iva
08,017.085a tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ
08,017.085c yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata
08,017.086a athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ
08,017.086c patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa
08,017.086e śatacandraṃ tataś carma sarvopakaraṇāni ca
08,017.086f*0131_01 suvarṇavikṛtaṃ tac ca dhanuḥ saśaram āhave
08,017.087a hatāśvo virathaś caiva vivarmā ca viśāṃ pate
08,017.087c avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ
08,017.088a tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ
08,017.088c vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ
08,017.089a vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ
08,017.089c ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat
08,017.090a sa vadhyamānaḥ samare kṛtāstreṇa balīyasā
08,017.090c prādravat sahasā rājan nakulo vyākulendriyaḥ
08,017.091a tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ
08,017.091c sajyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata
08,017.092a tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ
08,017.092c pariveṣam anuprāpto yathā syād vyomni candramāḥ
08,017.092e yathaiva ca sito meghaḥ śakracāpena śobhitaḥ
08,017.092f*0132_01 aśobhata mahārāja pāṇḍuputras tathā raṇe
08,017.093a tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi
08,017.093c vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ
08,017.094a mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava
08,017.094c sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava
08,017.094e gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau
08,017.095a evam uktvā mahārāja vyasarjayata taṃ tataḥ
08,017.095c vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ
08,017.095e smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat
08,017.096a visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā
08,017.096c vrīḍann iva jagāmātha yudhiṣṭhirarathaṃ prati
08,017.097a āruroha rathaṃ cāpi sūtaputrapratāpitaḥ
08,017.097c niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ
08,017.098a taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau
08,017.098c rathenātipatākena candravarṇahayena ca
08,017.099a tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate
08,017.099c dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān
08,017.100a tatrākaron mahārāja kadanaṃ sūtanandanaḥ
08,017.100c madhyaṃ gate dinakare cakravat pracaran prabhuḥ
08,017.101a bhagnacakrai rathaiḥ ke cic chinnadhvajapatākibhiḥ
08,017.101c sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa
08,017.101e hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān
08,017.102a tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ
08,017.102c davāgninā parītāṅgā yathaiva syur mahāvane
08,017.103a bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ
08,017.103c bhinnagātravarāś caiva cchinnavālāś ca māriṣa
08,017.103e chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā
08,017.104a apare trāsitā nāgā nārācaśatatomaraiḥ
08,017.104c tam evābhimukhā yānti śalabhā iva pāvakam
08,017.105a apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ
08,017.105c kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam
08,017.106a uraśchadair vimuktāś ca vālabandhaiś ca vājinaḥ
08,017.106c rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ
08,017.107a hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ
08,017.107c cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api
08,017.108a nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ
08,017.108b*0133_01 vātāyamānān sahasā prapaśyāma hayottamān
08,017.108c apaśyāma raṇe tatra bhrāmyamāṇān hayottamān
08,017.109a prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa
08,017.109c hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ
08,017.109d*0134_01 nihatān vadhyamānāṃś ca vepamānāṃś ca bhārata
08,017.109d*0135_01 nānāṅgāvayavair hīnāṃs tatra tatraiva bhārata
08,017.109d*0136_01 vihayān sahayāṃś cāpi veṣṭamānāṃs tatas tataḥ
08,017.110a rathān hemapariṣkārān suyuktāñ javanair hayaiḥ
08,017.110c bhramamāṇān apaśyāma hateṣu rathiṣu drutam
08,017.111a bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa
08,017.111c vipatākādhvajāṃś cānyāñ chinneṣāyugabandhurān
08,017.112a vihīnān rathinas tatra dhāvamānān samantataḥ
08,017.112b*0137_01 rathāṃs tu tatra vicchinnāṃs tilaśaḥ karṇavikramaiḥ
08,017.112c sūryaputraśarais trastān apaśyāma viśāṃ pate
08,017.113a viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān
08,017.113c tāvakāñ jālasaṃchannān uroghaṇṭāvibhūṣitān
08,017.114a nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān
08,017.114c padātīn anvapaśyāma dhāvamānān samantataḥ
08,017.115a śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi
08,017.115b*0138_01 chinnāñ śarais tathā bāhūn ūrūś cāpāñ janādhipa
08,017.115b*0139_01 śirobhir bāhubhiś chinnaiś citrair ūrubhir eva ca
08,017.115c karṇacāpacyutair bāṇair apaśyāma vinākṛtān
08,017.116a mahān vyatikaro raudro yodhānām anvadṛśyata
08,017.116c karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ
08,017.117a te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ
08,017.117c tam evābhimukhā yānti pataṃgā iva pāvakam
08,017.118a taṃ dahantam anīkāni tatra tatra mahāratham
08,017.118c kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam
08,017.119a hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ
08,017.119c tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ
08,017.119e abhyadhāvata tejasvī viśīrṇakavacadhvajān
08,017.120a tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ
08,017.120c madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ
08,018.001 saṃjaya uvāca
08,018.001a yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam
08,018.001c ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
08,018.002a yuyutsus tu tato rājañ śitadhāreṇa patriṇā
08,018.002c ulūkaṃ tāḍayām āsa vajreṇendra ivācalam
08,018.003a ulūkas tu tataḥ kruddhas tava putrasya saṃyuge
08,018.003c kṣurapreṇa dhanuś chittvā tāḍayām āsa karṇinā
08,018.004a tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram
08,018.004c anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ
08,018.005a śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha
08,018.005c sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata
08,018.006a ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ
08,018.006c athāsya samare kruddho dhvajaṃ ciccheda kāñcanam
08,018.007a sa cchinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ
08,018.007c papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ
08,018.008a dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ
08,018.008c ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare
08,018.009a ulūkas tasya bhallena tailadhautena māriṣa
08,018.009c śiraś ciccheda sahasā yantur bharatasattama
08,018.009d*0140_01 tac chinnam apatad bhūmau yuyutsoḥ sārathes tadā
08,018.009d*0140_02 tārārūpaṃ yathā citraṃ nipapāta mahītale
08,018.009d*0141_01 yantuś ciccheda samare śiraḥ krodhasamanvitaḥ
08,018.010a jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ
08,018.010c so 'tividdho balavatā pratyapāyād rathāntaram
08,018.011a taṃ nirjitya raṇe rājann ulūkas tvarito yayau
08,018.011c pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ
08,018.012a śatānīkaṃ mahārāja śrutakarmā sutas tava
08,018.012c vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam
08,018.013a hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ
08,018.013c gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa
08,018.014a sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn
08,018.014c papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata
08,018.015a tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau
08,018.015c apākrametāṃ yuddhārtau prekṣamāṇau parasparam
08,018.016a putras tu tava saṃbhrānto vivitso ratham āviśat
08,018.016c śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ
08,018.017a sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ
08,018.017c nākampayata saṃrabdho vāryogha iva parvatam
08,018.018a sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam
08,018.018c śarair anekasāhasraiś chādayām āsa bhārata
08,018.019a tāñ śarāñ śakunis tūrṇaṃ cicchedānyaiḥ patatribhiḥ
08,018.019c laghvastraś citrayodhī ca jitakāśī ca saṃyuge
08,018.020a nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ
08,018.020c ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ
08,018.021a tasyāśvān ketanaṃ sūtaṃ tilaśo vyadhamac charaiḥ
08,018.021c syālas tava mahāvīryas tatas te cukruśur janāḥ
08,018.022a hatāśvo virathaś caiva chinnadhanvā ca māriṣa
08,018.022c dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata
08,018.022e vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān
08,018.023a chādayām āsur atha te tava syālasya taṃ ratham
08,018.023c pataṃgānām iva vrātāḥ śaravrātā mahāratham
08,018.024a rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ
08,018.024c pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ
08,018.025a tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ
08,018.025c sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam
08,018.025e rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat
08,018.026a tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ
08,018.026c vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ
08,018.027a sa cchinnadhanvā samare khaḍgam udyamya nānadan
08,018.027c vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum
08,018.028a bhrāmyamāṇaṃ tatas taṃ tu vimalāmbbaravarcasam
08,018.028c kālopamaṃ tato mene sutasomasya dhīmataḥ
08,018.029a so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ
08,018.029c caturviṃśan mahārāja śikṣābalasamanvitaḥ
08,018.029d*0142_01 bhrāntam udbhrāntam āviddham āplutaṃ viplutaṃ sṛtam
08,018.029d*0142_02 saṃpātaṃ samudīryaṃ ca darśayām āsa saṃyuge
08,018.030a saubalas tu tatas tasya śarāṃś cikṣepa vīryavān
08,018.030c tān āpatata evāśu ciccheda paramāsinā
08,018.031a tataḥ kruddho mahārāja saubalaḥ paravīrahā
08,018.031c prāhiṇot sutasomasya śarān āśīviṣopamān
08,018.032a ciccheda tāṃś ca khaḍgena śikṣayā ca balena ca
08,018.032c darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ
08,018.033a tasya saṃcarato rājan maṇḍalāvartane tadā
08,018.033c kṣurapreṇa sutīkṣṇena khaḍgaṃ ciccheda suprabham
08,018.034a sa cchinnaḥ sahasā bhūmau nipapāta mahān asiḥ
08,018.034c avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā
08,018.035a chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ
08,018.035b*0143_01 so 'nyat kārmukam ādāya sudṛḍhaṃ vegavattaram
08,018.035c prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ
08,018.036a sa cchittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ
08,018.036c papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ
08,018.036e sutasomas tato 'gacchac chrutakīrter mahāratham
08,018.037a saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham
08,018.037c abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn
08,018.038a tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate
08,018.038c saubalaṃ samare dṛṣṭvā vicarantam abhītavat
08,018.039a tāny anīkāni dṛptāni śastravanti mahānti ca
08,018.039c drāvyamāṇāny adṛśyanta saubalena mahātmanā
08,018.040a yathā daityacamūṃ rājan devarājo mamarda ha
08,018.040c tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat
08,018.041a dhṛṣṭadyumnaṃ kṛpo rājan vārayām āsa saṃyuge
08,018.041c yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi
08,018.042a niruddhaḥ pārṣatas tena gautamena balīyasā
08,018.042c padāt padaṃ vicalituṃ nāśaknot tatra bhārata
08,018.043a gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati
08,018.043c vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire
08,018.044a tatrāvocan vimanaso rathinaḥ sādinas tathā
08,018.044c droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ
08,018.045a śāradvato mahātejā divyāstravid udāradhīḥ
08,018.045c api svasti bhaved adya dhṛṣṭadyumnasya gautamāt
08,018.046a apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt
08,018.046c apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān
08,018.047a yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam
08,018.047c gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge
08,018.048a ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi
08,018.048c astravān vīryasaṃpannaḥ krodhena ca samanvitaḥ
08,018.049a pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate
08,018.049c ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha
08,018.049d*0144_01 vyaśrūyanta mahārāja tayos tatra samāgame
08,018.049d*0145_01 vicerus tatra samare gautamād bhayaśaṃsakāḥ
08,018.050a viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa
08,018.050c pārṣataṃ chādayām āsa niśceṣṭaṃ sarvamarmasu
08,018.051a sa vadhyamānaḥ samare gautamena mahātmanā
08,018.051c kartavyaṃ na prajānāti mohitaḥ paramāhave
08,018.052a tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata
08,018.052c īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadā cana
08,018.053a daivayogāt tu te bāṇā nātaran marmabhedinaḥ
08,018.053c preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ
08,018.054a vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt
08,018.054c avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ
08,018.055a dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ
08,018.055c muhyate me manas tāta gātre svedaś ca jāyate
08,018.056a vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai
08,018.056c varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ
08,018.057a arjunaṃ bhīmasenaṃ vā samare prāpya sārathe
08,018.057c kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ
08,018.058a tataḥ prāyān mahārāja sārathis tvarayan hayān
08,018.058c yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ
08,018.059a pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa
08,018.059c kirañ śaraśatāny eva gautamo 'nuyayau tadā
08,018.060a śaṅkhaṃ ca pūrayām āsa muhur muhur ariṃdamaḥ
08,018.060c pārṣataṃ prādravad yantaṃ mahendra iva śambaram
08,018.061a śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam
08,018.061c hārdikyo vārayām āsa smayann iva muhur muhuḥ
08,018.062a śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham
08,018.062c pañcabhir niśitair bhallair jatrudeśe samārdayat
08,018.063a kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ
08,018.063c dhanur ekena ciccheda hasan rājan mahārathaḥ
08,018.064a athānyad dhanur ādāya drupadasyātmajo balī
08,018.064c tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata
08,018.065a tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān
08,018.065c preṣayām āsa rājendra te 'syābhraśyanta varmaṇaḥ
08,018.066a vitathāṃs tān samālakṣya patitāṃś ca mahītale
08,018.066c kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī
08,018.067a athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham
08,018.067c aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat
08,018.068a kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ
08,018.068b*0146_01 vavāma rudhiraṃ gātraiḥ kumbhavaktrād ivodakam
08,018.068b*0146_02 rudhireṇa pariklinnaḥ kṛtavarmā tv arājata
08,018.068b*0146_03 varṣeṇa kledito rājan yathā gairikaparvataḥ
08,018.068c dhanur anyat samādāya samārgaṇagaṇaṃ prabho
08,018.068e śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat
08,018.069a skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha
08,018.069c śākhāpratānair vimalaiḥ sumahān sa yathā drumaḥ
08,018.070a tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau
08,018.070b*0147_01 poplūyamānau hi yathā mahāntau śoṇitahrade
08,018.070b*0147_02 tadvad virejatur vīrau śoṇitena pariplutau
08,018.070b*0147_03 yathā ca kiṃśukau phullau puṣyamāse 'bhyupāgatau
08,018.070b*0147_04 rudhirokṣitasarvāṅgau raktacandanarūṣitau
08,018.070b*0147_05 bhujagāv iva saṃkruddhau rejatus tau narottamau
08,018.070b*0147_06 tāv ubhau śaranunnāṅgau parasparaśarakṣatau
08,018.070c anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva
08,018.071a anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau
08,018.071c rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ
08,018.072a kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ
08,018.072c raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
08,018.073a tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ
08,018.073c jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ
08,018.074a sa tenābhihato rājan mūrchām āśu samāviśat
08,018.074c dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ
08,018.075a apovāha raṇāt taṃ tu sārathī rathināṃ varam
08,018.075c hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ
08,018.076a parājite tataḥ śūre drupadasya sute prabho
08,018.076c prādravat pāṇḍavī senā vadhyamānā samantataḥ
08,019.001 saṃjaya uvāca
08,019.001a śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam
08,019.001c yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ
08,019.002a pratyudyayus trigartās taṃ śibayaḥ kauravaiḥ saha
08,019.002c śālvāḥ saṃśaptakāś caiva nārāyaṇabalaṃ ca yat
08,019.003a satyasenaḥ satyakīrtir mitradevaḥ śrutaṃjayaḥ
08,019.003c sauśrutiś citrasenaś ca mitravarmā ca bhārata
08,019.003d*0148_01 suśarmā ca sudharmā ca suvarmā caiva bhārata
08,019.004a trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ
08,019.004c putraiś caiva maheṣvāsair nānāśastradharair yudhi
08,019.005a te sṛjantaḥ śaravrātān kiranto 'rjunam āhave
08,019.005c abhyadravanta samare vāryoghā iva sāgaram
08,019.006a te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ
08,019.006c agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ
08,019.007a te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā
08,019.007c dahyamānā yathā rājañ śalabhā iva pāvakam
08,019.008a satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam
08,019.008c mitradevas triṣaṣṭyā ca candradevaś ca saptabhiḥ
08,019.009a mitravarmā trisaptatyā sauśrutiś cāpi pañcabhiḥ
08,019.009c śatruṃjayaś ca viṃśatyā suśarmā navabhiḥ śaraiḥ
08,019.009d*0149_01 sa viddho bahubhiḥ saṃkhye prativivyādha tān nṛpān
08,019.009d*0150_01 sauśrutiṃ saptabhir viddhvā satyasenaṃ tribhiḥ śaraiḥ
08,019.009d*0151_01 sauśrutiṃ pañcaviṃśatyā candradevaṃ tathāṣṭabhiḥ
08,019.009d*0152_01 śatruṃjayaṃ ca viṃśatyā candradevaṃ tathāṣṭabhiḥ
08,019.009d*0153_01 mitradevaṃ śatenaiva śrutasenaṃ tribhiḥ śaraiḥ
08,019.009d*0154_01 navabhir mitravarmāṇaṃ suśarmāṇaṃ tathāṣṭabhiḥ
08,019.009d*0155_01 suvarmāṇaṃ śatenājau suśarmāṇaṃ ca paṃcabhiḥ
08,019.009d*0155_02 bhūyaś caiva suśarmāṇaṃ suvarmāṇaṃ tathāṣṭabhiḥ
08,019.010a śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ
08,019.010c sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat
08,019.010e tvaritaś candradevaṃ ca śarair ninye yamakṣayam
08,019.011a athetarān mahārāja yatamānān mahārathān
08,019.011c pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat
08,019.012a satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat
08,019.012c samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca
08,019.013a sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ
08,019.013c ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā
08,019.014a mādhavasya tu viddhasya tomareṇa mahāraṇe
08,019.014c pratodaḥ prāpatad dhastād raśmayaś ca viśāṃ pate
08,019.014d*0156_01 vāsudevaṃ vibhinnāṅgaṃ dṛṣṭvā pārtho dhanaṃjayaḥ
08,019.014d*0156_02 krodham āhārayat tīvraṃ kṛṣṇaṃ cedam uvāca ha
08,019.014d*0156_03 prāpayāśvān mahābāho satyasenaṃ prati prabho
08,019.014d*0157_01 yāvad enaṃ śarais tīkṣṇair nayāmi yamasādanam
08,019.014d*0158_01 tataḥ saṃcodayām āsa satyasenarathaṃ prati
08,019.014d*0159_01 atha divyāstravic chūro jātamanyur dhanaṃjayaḥ
08,019.015a sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ
08,019.015c vāhayām āsa tān aśvān satyasenarathaṃ prati
08,019.016a viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ
08,019.016c satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ
08,019.017a tataḥ suniśitair bāṇai rājñas tasya mahac chiraḥ
08,019.017c kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare
08,019.018a taṃ nihatya śitair bāṇair mitravarmāṇam ākṣipat
08,019.018c vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa
08,019.019a tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī
08,019.019c pātayām āsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ
08,019.020a tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ
08,019.020c mitradevasya ciccheda kṣurapreṇa mahāyaśāḥ
08,019.020e suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat
08,019.020f*0160_01 nārācena sutīkṣṇena sumuktena mahāyaśāḥ
08,019.021a tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam
08,019.021c śastraughair mamṛduḥ kruddhā nādayanto diśo daśa
08,019.022a abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ
08,019.022c aindram astram ameyātmā prāduścakre mahārathaḥ
08,019.022e tataḥ śarasahasrāṇi prādurāsan viśāṃ pate
08,019.022f*0161_01 kārmukāt pāṇḍuputrasya pārthasyāmitatejasaḥ
08,019.023a dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge
08,019.023c rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha
08,019.024a akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha
08,019.024c kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge
08,019.025a aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha
08,019.025c gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha
08,019.026a śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha
08,019.026c kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa
08,019.027a hārāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata
08,019.027c chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha
08,019.027e aśrūyata mahāñ śabdas tatra tatra viśāṃ pate
08,019.028a sakuṇḍalāni svakṣīṇi pūrṇacandranibhāni ca
08,019.028c śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare
08,019.029a susragvīṇi suvāsāṃsi candanenokṣitāni ca
08,019.029c śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale
08,019.029e gandharvanagarākāraṃ ghoram āyodhanaṃ tadā
08,019.030a nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ
08,019.030b*0162_01 arjunena mahārāja tatra tatra mahāraṇe
08,019.030c hastibhiḥ patitaiś caiva turagaiś cābhavan mahī
08,019.030e agamyamārgā samare viśīrṇair iva parvataiḥ
08,019.031a nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ
08,019.031c nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat
08,019.032a ā tumbād avasīdanti rathacakrāṇi māriṣa
08,019.032b*0163_01 āsāditas tato rājan rathacakraṃ viśāṃ pate
08,019.032c raṇe vicaratas tasya tasmiṃl lohitakardame
08,019.033a sīdamānāni cakrāṇi samūhus turagā bhṛśam
08,019.033c śrameṇa mahatā yuktā manomārutaraṃhasaḥ
08,019.034a vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā
08,019.034c prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge
08,019.035a tāñ jitvā samare jiṣṇuḥ saṃśaptakagaṇān bahūn
08,019.035c rarāja sa mahārāja vidhūmo 'gnir iva jvalan
08,019.036a yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn
08,019.036c svayaṃ duryodhano rājā pratyagṛhṇād abhītavat
08,019.037a tam āpatantaṃ sahasā tava putraṃ mahābalam
08,019.037c dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt
08,019.038a sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ
08,019.038c sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat
08,019.039a tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān
08,019.039a*0164_01 **** **** pratyagṛhṇād abhītavat
08,019.039a*0164_02 tvarayā parayā yukto
08,019.039c duryodhanāya cikṣepa trayodaśa śilāśitān
08,019.040a caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ
08,019.040c pañcamena śiraḥ kāyāt sārathes tu samākṣipat
08,019.041a ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam
08,019.041c aṣṭamena tathā khaḍgaṃ pātayām āsa bhūtale
08,019.041e pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam
08,019.042a hatāśvāt tu rathāt tasmād avaplutya sutas tava
08,019.042c uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata
08,019.043a taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ
08,019.043c abhyavartanta sahitāḥ parīpsanto narādhipam
08,019.044a atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram
08,019.044c abhyayuḥ samare rājaṃs tato yuddham avartata
08,019.045a atha tūryasahasrāṇi prāvādyanta mahāmṛdhe
08,019.045c kṣveḍāḥ kilakilāśabdāḥ prādurāsan mahīpate
08,019.045e yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha
08,019.045f*0165_01 te śūrāḥ samare sarve prākṣīyanta tatas tataḥ
08,019.046a narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ
08,019.046c rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ
08,019.047a dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge
08,019.047b*0166_01 tāvakānāṃ pareṣāṃ ca citrāṇi ca gurūṇi ca
08,019.047c vismāpanāny acintyāni śastravanty uttamāni ca
08,019.047d*0167_01 te śūrāḥ samare sarve citraṃ laghu ca suṣṭhu ca
08,019.048a ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ
08,019.048c anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ
08,019.048e na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃ cana
08,019.049a muhūrtam eva tad yuddham āsīn madhuradarśanam
08,019.049c tata unmattavad rājan nirmaryādam avartata
08,019.050a rathī nāgaṃ samāsādya vicaran raṇamūrdhani
08,019.050c preṣayām āsa kālāya śaraiḥ saṃnataparvabhiḥ
08,019.051a nāgā hayān samāsādya vikṣipanto bahūn atha
08,019.051c drāvayām āsur atyugrās tatra tatra tadā tadā
08,019.051d*0168_01 hayārohāś ca bahavaḥ parivārya gajottamān
08,019.051d*0168_02 talaśabdaravāṃś cakruḥ saṃpatantas tatas tataḥ
08,019.051d*0168_03 dhāvamānāṃs tatas tāṃs tu dravamāṇān mahāgajān
08,019.051d*0168_04 pārśvataḥ pṛṣṭhataś caiva nijaghnur hayasādinaḥ
08,019.052a vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ
08,019.052c viṣāṇaiś cāpare jaghnur mamṛduś cāpare bhṛśam
08,019.053a sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe
08,019.053c aparāṃś cikṣipur vegāt pragṛhyātibalās tathā
08,019.054a pādātair āhatā nāgā vivareṣu samantataḥ
08,019.054c cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa
08,019.055a padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe
08,019.055c utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire
08,019.056a nimittaṃ manyamānās tu pariṇamya mahāgajāḥ
08,019.056c jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca
08,019.056d*0169_01 tāṃs tu tatra prasaktān vai parivārya padātayaḥ
08,019.056d*0169_02 hastyārohān nijaghnus te mahāvegā balotkaṭāḥ
08,019.056d*0169_03 apare hastibhir hastaiḥ khaṃ vikṣiptā mahāmṛdhe
08,019.056d*0169_04 nipatanto viṣāṇāgrair bhṛśaṃ viddhāḥ suśikṣitaiḥ
08,019.056d*0169_05 apare sahasā gṛhya viṣāṇair eva sūditāḥ
08,019.056d*0169_06 senāntaraṃ samāsādya ke cit tatra mahāgajaiḥ
08,019.056d*0169_07 kṣuṇṇagātrā mahārāja vikṣipya ca punaḥ punaḥ
08,019.056d*0169_08 apare vyajanānīva vibhrāmya nihatā mṛdhe
08,019.056d*0169_09 puraḥsarāś ca nāgānām apareṣāṃ viśāṃ pate
08,019.056d*0169_10 śarīrāṇy atividdhāni tatra tatra raṇājire
08,019.057a pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare
08,019.057c nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ
08,019.058a nigṛhya ca gadāḥ ke cit pārśvasthair bhṛśadāruṇaiḥ
08,019.058b*0170_01 nāgāś ca śataśo rājan nirbhinnā bhūmim āviśan
08,019.058c rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi
08,019.059a sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ
08,019.059c bhūmāv amṛdnan vegena savarmāṇaṃ patākinam
08,019.059d*0171_01 tathā sāvaraṇān kāṃś cit tatra tatra viśāṃ pate
08,019.060a rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa
08,019.060c vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe
08,019.061a nārācair nihataś cāpi nipapāta mahāgajaḥ
08,019.061c parvatasyeva śikharaṃ vajrabhagnaṃ mahītale
08,019.062a yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi
08,019.062c keśeṣv anyonyam ākṣipya cicchidur bibhiduḥ saha
08,019.063a udyamya ca bhujāv anyo nikṣipya ca mahītale
08,019.063c padā coraḥ samākramya sphurato vyahanac chiraḥ
08,019.064a mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā
08,019.064b*0172_01 patataś cāparo rājan vijahārāsinā śiraḥ
08,019.064c jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat
08,019.065a muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata
08,019.065c tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam
08,019.066a samāsaktasya cānyena avijñātas tathāparaḥ
08,019.066c jahāra samare prāṇān nānāśastrair anekadhā
08,019.067a saṃsakteṣu ca yodheṣu vartamāne ca saṃkule
08,019.067c kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ
08,019.068a lohitaiḥ sicyamānāni śastrāṇi kavacāni ca
08,019.068c mahāraṅgānuraktāni vastrāṇīva cakāśire
08,019.069a evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam
08,019.069c unmattaraṅgapratimaṃ śabdenāpūrayaj jagat
08,019.070a naiva sve na pare rājan vijñāyante śarāturāḥ
08,019.070c yoddhavyam iti yudhyante rājāno jayagṛddhinaḥ
08,019.071a svān sve jaghnur mahārāja parāṃś caiva samāgatān
08,019.071c ubhayoḥ senayor vīrair vyākulaṃ samapadyata
08,019.072a rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ
08,019.072c hayaiś ca patitais tatra naraiś ca vinipātitaiḥ
08,019.073a agamyarūpā pṛthivī māṃsaśoṇitakardamā
08,019.073c kṣaṇenāsīn mahārāja kṣatajaughapravartinī
08,019.073d*0173_01 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī
08,019.074a pāñcālān avadhīt karṇas trigartāṃś ca dhanaṃjayaḥ
08,019.074c bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ
08,019.075a evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ
08,019.075c aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam
08,020.001 dhṛtarāṣṭra uvāca
08,020.001a atitīvrāṇi duḥkhāni duḥsahāni bahūni ca
08,020.001c tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam
08,020.002a tathā tu me kathayase yathā yuddhaṃ tu vartate
08,020.002c na santi sūta kauravyā iti me naiṣṭhikī matiḥ
08,020.003a duryodhanas tu virathaḥ kṛtas tatra mahāraṇe
08,020.003c dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham
08,020.004a aparāhṇe kathaṃ yuddham abhaval lomaharṣaṇam
08,020.004c tan mamācakṣva tattvena kuśalo hy asi saṃjaya
08,020.005 saṃjaya uvāca
08,020.005a saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ
08,020.005c ratham anyaṃ samāsthāya putras tava viśāṃ pate
08,020.006a krodhena mahatāviṣṭaḥ saviṣo bhujago yathā
08,020.006b*0174_01 sarvasainyam udīkṣyaiva krodhād udvṛttalocanaḥ
08,020.006b*0174_02 dṛṣṭvā dharmasutaṃ cāpi sainyamadhye vyavasthitam
08,020.006b*0174_03 śriyā jvalantaṃ kaunteyaṃ yathā vajradharaṃ yudhi
08,020.006c duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram
08,020.006e uvāca sūta tvaritaṃ yāhi yāhīti bhārata
08,020.007a atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ
08,020.007c dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ
08,020.008a sa sūtaś codito rājñā rājñaḥ syandanam uttamam
08,020.008c yudhiṣṭhirasyābhimukhaṃ preṣayām āsa saṃyuge
08,020.009a tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sadgavaḥ
08,020.009c sārathiṃ codayām āsa yāhi yatra suyodhanaḥ
08,020.010a tau samājagmatur vīrau bhrātarau rathasattamau
08,020.010c sametya ca mahāvīryau saṃnaddhau yuddhadurmadau
08,020.010e tatakṣatur maheṣvāsau śarair anyonyam āhave
08,020.011a tato duryodhano rājā dharmaśīlasya māriṣa
08,020.011c śilāśitena bhallena dhanuś ciccheda saṃyuge
08,020.011e taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ
08,020.011f*0175_01 duryodhanasya kauravya tava putrasya māriṣa
08,020.012a apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ
08,020.012c anyat kārmukam ādāya dharmaputraś camūmukhe
08,020.013a duryodhanasya ciccheda dhvajaṃ kārmukam eva ca
08,020.013c athānyad dhanur ādāya pratyavidhyata pāṇḍavam
08,020.013d*0176_01 yudhiṣṭhirasya cikṣepa śarān kanakabhūṣaṇān
08,020.013d*0176_02 rukmapuṅkhān prasannāgrān saviṣān iva pannagān
08,020.014a tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām
08,020.014c siṃhāv iva susaṃkruddhau parasparajigīṣayā
08,020.015a anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva
08,020.015c anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau
08,020.015d*0177_01 antaraṃ nāgamat tatra rājā naiva suyodhanaḥ
08,020.016a tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau
08,020.016c virejatur mahārāja puṣpitāv iva kiṃśukau
08,020.017a tato rājan pratibhayān siṃhanādān muhur muhuḥ
08,020.017c talayoś ca tathā śabdān dhanuṣoś ca mahāhave
08,020.018a śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau
08,020.018c anyonyaṃ ca mahārāja pīḍayāṃ cakratur bhṛśam
08,020.019a tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ
08,020.019c ājaghānorasi kruddho vajravego durāsadaḥ
08,020.020a prativivyādha taṃ tūrṇaṃ tava putro mahīpatim
08,020.020c pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ
08,020.021a tato duryodhano rājā śaktiṃ cikṣepa bhārata
08,020.021c sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā
08,020.022a tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ
08,020.022c tribhiś ciccheda sahasā taṃ ca vivyādha saptabhiḥ
08,020.023a nipapāta tataḥ sātha hemadaṇḍā mahāghanā
08,020.023c nipatantī maholkeva vyarājac chikhisaṃnibhā
08,020.024a śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate
08,020.024c navabhir niśitair bhallair nijaghāna yudhiṣṭhiram
08,020.025a so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ
08,020.025c duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ
08,020.026a samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ
08,020.026c cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī
08,020.027a sa tu bāṇaḥ samāsādya tava putraṃ mahāratham
08,020.027c vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha
08,020.028a tato duryodhanaḥ kruddho gadām udyamya vegitaḥ
08,020.028c vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam
08,020.029a tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam
08,020.029c dharmarājo mahāśaktiṃ prāhiṇot tava sūnave
08,020.029e dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva
08,020.029f*0178_01 yamadaṇḍanibhāṃ ghorāṃ kālarātrim ivāparam
08,020.030a rathasthaḥ sa tayā viddho varma bhittvā mahāhave
08,020.030c bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca
08,020.030d*0179_01 bhīmas tam āha ca tataḥ pratijñām anucintayan
08,020.030d*0179_02 nāyaṃ vadhyas tava nṛpa ity uktaḥ sa nyavartata
08,020.031a tatas tvaritam āgatya kṛtavarmā tavātmajam
08,020.031c pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave
08,020.032a bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām
08,020.032c abhidudrāva vegena kṛtavarmāṇam āhave
08,020.032d*0180_01 duryodhanaṃ samādāya palāyanaparo 'bhavat
08,020.032e evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha
08,020.032f*0181_01 kruddhānāṃ puruṣavyāghra nighnatām itaretaram
08,020.032f*0182_01 aparāhṇe mahārāja kāṅkṣatāṃ vijayaṃ yudhi
08,020.032f*0183_01 kṣayaṃ narāśvanāgānāṃ yamarāṣṭravivardhanam
08,021.001 saṃjaya uvāca
08,021.001a tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ
08,021.001c punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam
08,021.002a dviradarathanarāśvaśaṅkhaśabdaiḥ; parihṛṣitā vividhaiś ca śastrapātaiḥ
08,021.002c dviradarathapadātisārthavāhāḥ; paripatitābhimukhāḥ prajahrire te
08,021.003a śaraparaśuvarāsipaṭṭiśair; iṣubhir anekavidhaiś ca sāditāḥ
08,021.003c dviradarathahayā mahāhave; varapuruṣaiḥ puruṣāś ca vāhanaiḥ
08,021.004a kamaladinakarendusaṃnibhaiḥ; sitadaśanaiḥ sumukhākṣināsikaiḥ
08,021.004c ruciramukuṭakuṇḍalair mahī; puruṣaśirobhir avastṛtā babhau
08,021.005a parighamusalaśaktitomarair; nakharabhuśuṇḍigadāśatair drutāḥ
08,021.005c dviradanarahayāḥ sahasraśo; rudhiranadīpravahās tadābhavan
08,021.006a prahatanararathāśvakuñjaraṃ; pratibhayadarśanam ulbaṇaṃ tadā
08,021.006c tad ahitanihataṃ babhau balaṃ; pitṛpatirāṣṭram iva prajākṣaye
08,021.007a atha tava naradeva sainikās; tava ca sutāḥ surasūnusaṃnibhāḥ
08,021.007c amitabalapuraḥsarā raṇe; kuruvṛṣabhāḥ śiniputram abhyayuḥ
08,021.008a tad atirucirabhīmam ābabhau; puruṣavarāśvarathadvipākulam
08,021.008c lavaṇajalasamuddhatasvanaṃ; balam amarāsurasainyasaṃnibham
08,021.009a surapatisamavikramas tatas; tridaśavarāvarajopamaṃ yudhi
08,021.009c dinakarakiraṇaprabhaiḥ pṛṣatkai; ravitanayo 'bhyahanac chinipravīram
08,021.010a tam api sarathavājisārathiṃ; śinivṛṣabho vividhaiḥ śarais tvaran
08,021.010c bhujagaviṣasamaprabhai raṇe; puruṣavaraṃ samavāstṛṇot tadā
08,021.011a śinivṛṣabhaśaraprapīḍitaṃ; tava suhṛdo vasuṣeṇam abhyayuḥ
08,021.011c tvaritam atirathā ratharṣabhaṃ; dviradarathāśvapadātibhiḥ saha
08,021.012a tam udadhinibham ādravad balī; tvaritataraiḥ samabhidrutaṃ paraiḥ
08,021.012c drupadasutasakhas tadākarot; puruṣarathāśvagajakṣayaṃ mahat
08,021.013a atha puruṣavarau kṛtāhnikau; bhavam abhipūjya yathāvidhi prabhum
08,021.013c arivadhakṛtaniścayau drutaṃ; tava balam arjunakeśavau sṛtau
08,021.014a jaladaninadanisvanaṃ rathaṃ; pavanavidhūtapatākaketanam
08,021.014c sitahayam upayāntam antikaṃ; hṛtamanaso dadṛśus tadārayaḥ
08,021.014d*0184_01 hastena hastipatihastasamānahastas
08,021.014d*0184_02 tūṇīmukhād atha śarān muhur ādadānaḥ
08,021.014d*0184_03 vajrīva dānavacamūṃ pragṛhītacāpo
08,021.014d*0184_04 bhīmānujas tava narendra camūṃ jagāhe
08,021.015a atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ
08,021.015c śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā
08,021.016a rathān vimānapratimān sajjayantrāyudhadhvajān
08,021.016c sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt
08,021.017a gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān
08,021.017c sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam
08,021.018a tam antakam iva kruddham anivāryaṃ mahāratham
08,021.018c duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ
08,021.019a tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ
08,021.019c hatvā saptabhir ekaikaṃ chatraṃ ciccheda patriṇā
08,021.020a navamaṃ ca samāsādya vyasṛjat pratighātinam
08,021.020c duryodhanāyeṣuvaraṃ taṃ drauṇiḥ saptadhācchinat
08,021.021a tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ
08,021.021c kṛpasyāpi tathātyugraṃ dhanuś ciccheda pāṇḍavaḥ
08,021.022a hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt
08,021.022c duḥśāsanasyeṣuvaraṃ chittvā rādheyam abhyayāt
08,021.023a atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ
08,021.023c viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ
08,021.023d*0185_01 na glānir āsīt karṇasya kṣipataḥ sāyakān bahūn
08,021.023d*0185_02 raṇe vinighnataḥ śatrūn kruddhasyeva śatakratoḥ
08,021.023d*0186_01 karṇasya sphurad atyarthaṃ prāsyataḥ sāyakān dhanuḥ
08,021.023d*0186_02 nanāda trāsajananaṃ bhūtānām ahitāntakam
08,021.024a atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ
08,021.024c navatyā navabhiś cograiḥ śatena punar ārdayat
08,021.025a tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan
08,021.025c yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ
08,021.026a uttamaujā yuyutsuś ca yamau pārṣata eva ca
08,021.026c cedikārūṣamatsyānāṃ kekayānāṃ ca yad balam
08,021.026e cekitānaś ca balavān dharmarājaś ca suvrataḥ
08,021.027a ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ
08,021.027c parivārya raṇe karṇaṃ nānāśastrair avākiran
08,021.027e bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ
08,021.028a tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ
08,021.028c apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ
08,021.029a rathinaḥ samahāmātrān gajān aśvān sasādinaḥ
08,021.029c śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata
08,021.030a tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā
08,021.030c viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham
08,021.031a atha karṇāstram astreṇa pratihatyārjunaḥ svayam
08,021.031c diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoc charavṛṣṭibhiḥ
08,021.032a musalānīva niṣpetuḥ parighā iva ceṣavaḥ
08,021.032c śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare
08,021.033a tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam
08,021.033c nimīlitākṣam atyartham udabhrāmyat samantataḥ
08,021.034a niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ
08,021.034c vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ
08,021.035a evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām
08,021.035c girim astaṃ samāsādya pratyapadyata bhānumān
08,021.036a tamasā ca mahārāja rajasā ca viśeṣataḥ
08,021.036c na kiṃ cit pratyapaśyāma śubhaṃ vā yadi vāśubham
08,021.037a te trasanto maheṣvāsā rātriyuddhasya bhārata
08,021.037c apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ
08,021.038a kauraveṣu ca yāteṣu tadā rājan dinakṣaye
08,021.038c jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ
08,021.039a vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ
08,021.039c parān avahasantaś ca stuvantaś cācyutārjunau
08,021.040a kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te
08,021.040c āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ
08,021.041a tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ
08,021.041c niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ
08,021.041d*0187_01 raṇe pravṛttāny ahani kathayantaḥ sukhaṃ tathā
08,021.042a yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ
08,021.042c jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam
08,022.001 dhṛtarāṣṭra uvāca
08,022.001a svena cchandena naḥ sarvān nāvadhīd vyaktam arjunaḥ
08,022.001c na hy asya samare mucyetāntako 'py ātatāyinaḥ
08,022.002a pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat
08,022.002c ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān
08,022.003a eko nivātakavacān avadhīd divyakārmukaḥ
08,022.003b*0188_01 nivātakavacānāṃ ca tisraḥ koṭīr jaghāna ha
08,022.003c ekaḥ kirātarūpeṇa sthitaṃ śarvam ayodhayat
08,022.004a eko 'bhyarakṣad bharatān eko bhavam atoṣayat
08,022.004c tenaikena jitāḥ sarve madīyā ugratejasaḥ
08,022.004e te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat
08,022.004f*0189_01 tato duryodhanaḥ sūta paścāt kim akarot tadā
08,022.005 saṃjaya uvāca
08,022.005a hataprahatavidhvastā vivarmāyudhavāhanāḥ
08,022.005c dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ
08,022.006a śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ
08,022.006c bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ
08,022.007a tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan
08,022.007c karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam
08,022.008a yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā
08,022.008c sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ
08,022.009a sahasāstravisargeṇa vayaṃ tenādya vañcitāḥ
08,022.009c śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate
08,022.010a evam uktas tathety uktvā so 'nujajñe nṛpottamān
08,022.010b*0190_01 te 'nujñātā nṛpāḥ sarve svāni veśmāni bhejire
08,022.010c sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ
08,022.011a te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam
08,022.011c prayatnāt kurumukhyena bṛhaspatyuśanomatāt
08,022.012a atha pratīpakartāraṃ satataṃ vijitātmanām
08,022.012c sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā
08,022.013a puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale
08,022.013c kārtavīryasamaṃ vīrye karṇaṃ rājño 'gaman manaḥ
08,022.013d*0191_01 sarveṣāṃ caiva sainyānāṃ karṇam evāgaman manaḥ
08,022.013e sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva
08,022.014 dhṛtarāṣṭra uvāca
08,022.014a yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā
08,022.014c apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram
08,022.015a kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ
08,022.015c kathaṃ vaikartanaḥ karṇas tatrāyudhyata saṃjaya
08,022.015e kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam
08,022.016a karṇo hy eko mahābāhur hanyāt pārthān sasomakān
08,022.016c karṇasya bhujayor vīryaṃ śakraviṣṇusamaṃ matam
08,022.016e tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ
08,022.016f*0192_01 mama caiva sadā mandaḥ śaṃsate nityam agrataḥ
08,022.016f*0192_02 karṇaś ca tān maheṣvāsān pāṇḍuputrān mahārathān
08,022.017a duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam
08,022.017c parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave
08,022.018a karṇam āśritya saṃgrāme darpo duryodhane punaḥ
08,022.018c jetum utsahate pārthān saputrān sahakeśavān
08,022.019a aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe
08,022.019c nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam
08,022.019e aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate
08,022.020a aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham
08,022.020c sahiṣyāmi sughorāṇi śalyabhūtāni saṃjaya
08,022.021a saubalaṃ ca tathā tāta nītimān iti manyate
08,022.021b*0193_01 karṇaś ca rabhaso nityaṃ rājānaṃ cāpy anuvrataḥ
08,022.021b*0194_01 karṇaṃ cāpratimaṃ yuddhe devair api durutsaham
08,022.021b*0194_02 manyate 'bhyadhikaṃ pārthād daivaṃ cāsya hṛdi sthitam
08,022.022a yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya
08,022.022c aśrauṣaṃ nihatān putrān nityam eva ca nirjitān
08,022.023a na pāṇḍavānāṃ samare kaś cid asti nivārakaḥ
08,022.023c strīmadhyam iva gāhanti daivaṃ hi balavattaram
08,022.024 saṃjaya uvāca
08,022.024*0195_01 rājan pūrvanimittāni dharmiṣṭhāni vicintaya
08,022.024a atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca
08,022.024c tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati
08,022.025a tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā
08,022.025c na kṛtaṃ yat tvayā pūrvaṃ prāptāprāptavicāraṇe
08,022.026a ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ
08,022.026c gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate
08,022.027a tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu
08,022.027c tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ
08,022.028a tat tv idānīm atikramya mā śuco bharatarṣabha
08,022.028c śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta
08,022.029a prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt
08,022.029c sametya ca mahābāhur duryodhanam abhāṣata
08,022.030a adya rājan sameṣyāmi pāṇḍavena yaśasvinā
08,022.030c haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati
08,022.031a bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva
08,022.031c nābhūt samāgamo rājan mama caivārjunasya ca
08,022.032a idaṃ tu me yathāprajñaṃ śṛṇu vākyaṃ viśāṃ pate
08,022.032c anihatya raṇe pārthaṃ nāham eṣyāmi bhārata
08,022.033a hatapravīre sainye 'smin mayi caiva sthite yudhi
08,022.033c abhiyāsyati māṃ pārthaḥ śakraśaktyā vinākṛtam
08,022.034a tataḥ śreyaskaraṃ yat te tan nibodha janeśvara
08,022.034c āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca
08,022.035a kāyasya mahato bhede lāghave dūrapātane
08,022.035c sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ
08,022.035d*0196_01 prāṇe śaurye ca vijñāne vikrame cāpi bhārata
08,022.035d*0196_02 nimittajñānayoge ca savyasācī na matsamaḥ
08,022.036a sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ
08,022.036c indrārtham abhikāmena nirmitaṃ viśvakarmaṇā
08,022.037a yena daityagaṇān rājañ jitavān vai śatakratuḥ
08,022.037c yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa
08,022.037e tad bhārgavāya prāyacchac chakraḥ paramasaṃmatam
08,022.038a tad divyaṃ bhārgavo mahyam adadād dhanur uttamam
08,022.038c yena yotsye mahābāhum arjunaṃ jayatāṃ varam
08,022.038e yathendraḥ samare sarvān daiteyān vai samāgatān
08,022.038f*0197_01 nijaghāna tathā sarvāñ jeṣyāmi yudhi pāṇḍavān
08,022.039a dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate
08,022.039c triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā
08,022.040a dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ
08,022.040c tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam
08,022.041a adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam
08,022.041c nihatya samare vīram arjunaṃ jayatāṃ varam
08,022.042a saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā
08,022.042c putrapautrapratiṣṭhā te bhaviṣyaty adya pārthiva
08,022.043a nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ
08,022.043c samyag dharmānuraktasya siddhir ātmavato yathā
08,022.044a na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā
08,022.044c avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt
08,022.045a jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī
08,022.045b*0198_01 sārathis tasya govindo mama tādṛṅ na vidyate
08,022.045c tasya divyaṃ dhanuḥ śreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi
08,022.046a vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam
08,022.046c tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva
08,022.047a mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me
08,022.047c raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ
08,022.048a agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ
08,022.048c acchedyaḥ sarvato vīra vājinaś ca manojavāḥ
08,022.048e dhvajaś ca divyo dyutimān vānaro vismayaṃkaraḥ
08,022.049a kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati
08,022.049c ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam
08,022.050a ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ
08,022.050c sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet
08,022.051a tasya me sārathiḥ śalyo bhavatv asukaraḥ paraiḥ
08,022.051c nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me
08,022.052a rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ
08,022.052c āyāntu paścāt satataṃ mām eva bharatarṣabha
08,022.053a evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham
08,022.053c śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham
08,022.054a yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā
08,022.054c tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ
08,022.055a bāhuvīrye samo nāsti madrarājasya kaś cana
08,022.055c tathāstrair matsamo nāsti kaś cid eva dhanurdharaḥ
08,022.056a tathā śalyasamo nāsti hayayāne ha kaś cana
08,022.056b*0199_01 vīryataḥ sārataś caiva yogataḥ karmato 'rthataḥ
08,022.056c so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama
08,022.056d*0200_01 samudyātuṃ na śakṣyanti devā api savāsavāḥ
08,022.056d*0201_01 evaṃ kṛte rathastho 'haṃ guṇair abhyadhiko 'rjunāt
08,022.056d*0201_02 bhave yudhi jayeyaṃ ca phālgunaṃ kurusattama
08,022.056d*0202_01 vijayeyam ahaṃ saṃkhye phalgunaṃ kurunandana
08,022.057a etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa
08,022.057b*0203_01 kriyatām eṣa kāmo me mā vaḥ kālo 'tyagād ayam
08,022.057c evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati
08,022.058a tato draṣṭāsi samare yat kariṣyāmi bhārata
08,022.058c sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān
08,022.058d*0204_01 na hi me samare śaktāḥ samudyātuṃ surāsurāḥ
08,022.058d*0204_02 saṃjaya uvāca
08,022.058d*0204_02 kim u pāṇḍusutā rājan raṇe mānuṣayonayaḥ
08,022.058d*0204_03 evam uktas tava sutaḥ karṇenāhavaśobhinā
08,022.058d*0204_04 saṃpūjya saṃprahṛṣṭātmā tato rādheyam abravīt
08,022.059 duryodhana uvāca
08,022.059a sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase
08,022.059c sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja
08,022.060a nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te
08,022.060c anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ
08,022.061 saṃjaya uvāca
08,022.061a evam uktvā mahārāja tava putrāḥ pratāpavān
08,022.061c abhigamyābravīd rājā madrarājam idaṃ vacaḥ
08,023.001 saṃjaya uvāca
08,023.001a putras tava mahārāja madrarājam idaṃ vacaḥ
08,023.001b*0205_01 evam ukto mahārāja tava putraḥ pratāpavān
08,023.001b*0205_02 madreśvaraṃ prati raṇe parasainyabhayaṃkaram
08,023.001b*0205_03 sarvaṃ tathākarot tūrṇaṃ rādheyas tad yad abravīt
08,023.001b*0205_04 madrarājaṃ ca samare praṇamya ca mahāratham
08,023.001c vinayenopasaṃgamya praṇayād vākyam abravīt
08,023.002a satyavrata mahābhāga dviṣatām aghavardhana
08,023.002c madreśvara raṇe śūra parasainyabhayaṃkara
08,023.003a śrutavān asi karṇasya bruvato vadatāṃ vara
08,023.003c yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam
08,023.003d*0206_01 tat tvām aprativīryādya śatrupakṣakṣayāvaha
08,023.003d*0206_02 madreśvara prayāce 'haṃ śirasā vinayena ca
08,023.003d*0207_01 tvaṃ pāhi sarvataḥ karṇaṃ bhavaṃ brahmeva suvrata
08,023.004a tasmāt pārthavināśārthaṃ hitārthaṃ mama caiva hi
08,023.004c sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi
08,023.004d*0208_01 tvayi yantari rādheyo vidviṣo me vijeṣyate
08,023.004d*0208_02 abhīṣūṇāṃ hi karṇasya grahītānyo na vidyate
08,023.005a asyābhīśugraho loke nānyo 'sti bhavatā samaḥ
08,023.005b*0209_01 ṛte hi tvāṃ mahābhāga vāsudevasamaṃ yudhi
08,023.005c sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram
08,023.006a pārthasya sacivaḥ kṛṣṇo yathābhīśugraho varaḥ
08,023.006c tathā tvam api rādheyaṃ sarvataḥ paripālaya
08,023.006d*0210_01 yathā ca sarvathāpatsu vārṣṇeyaḥ pāti pāṇḍavam
08,023.006d*0210_02 tathā madreśvarādya tvaṃ rādheyaṃ pratipālaya
08,023.007a bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān
08,023.007c śakuniḥ saubalo drauṇir aham eva ca no balam
08,023.007e eṣām eva kṛto bhāgo navadhā pṛtanāpate
08,023.008a naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ
08,023.008c tābhyām atītya tau bhāgau nihatā mama śatravaḥ
08,023.009a vṛddhau hi tau naravyāghrau chalena nihatau ca tau
08,023.009c kṛtvā nasukaraṃ karma gatau svargam ito 'nagha
08,023.010a tathānye puruṣavyāghrāḥ parair vinihatā yudhi
08,023.010c asmadīyāś ca bahavaḥ svargāyopagatā raṇe
08,023.010e tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ
08,023.010f*0211_01 tad idaṃ hatabhūyiṣṭhaṃ balaṃ mama narādhipa
08,023.010f*0211_02 pūrvam apy alpakaiḥ pārthair hataṃ kim uta sāṃpratam
08,023.010f*0211_03 balavanto mahātmānaḥ kaunteyāḥ satyavikramāḥ
08,023.010f*0211_04 balaṃ śeṣaṃ na hanyur me yathā tat kuru pārthiva
08,023.010f*0212_01 hatavīram idaṃ sainyaṃ pāṇḍavaiḥ samare vibho
08,023.011a karṇo hy eko mahābāhur asmatpriyahite rataḥ
08,023.011c bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ
08,023.011d*0213_01 śalya karṇo 'rjunenādya yoddhum icchati saṃyuge
08,023.011e tasmiñ jayāśā vipulā mama madrajanādhipa
08,023.011f*0214_01 tasyābhīṣugrahavaro nānyo 'sti bhuvi kaś cana
08,023.011f*0215_01 tasmāj jayāya me vīra sārathyaṃ kartum arhasi
08,023.012a pārthasya samare kṛṣṇo yathābhīśuvaragrahaḥ
08,023.012b*0216_01 tathā karṇarathe rājaṃs tvam abhīṣugraho bhava
08,023.012c tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva
08,023.012e yāni karmāṇi kurute pratyakṣāṇi tathaiva te
08,023.013a pūrvaṃ na samare hy evam avadhīd arjuno ripūn
08,023.013b*0217_01 idānīṃ vikramo hy asya kṛṣṇena sahitasya ca
08,023.013b*0217_02 kṛṣṇena sahitaḥ pārtho dhārtarāṣṭrīṃ mahācamūm
08,023.013c ahany ahani madreśa drāvayan dṛśyate yudhi
08,023.014a bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute
08,023.014c taṃ bhāgaṃ saha karṇena yugapan nāśayāhave
08,023.014d*0218_01 aruṇena yathā sārdhaṃ tamaḥ sūryo vyapohati
08,023.014d*0218_02 tathā karṇena sahito jahi pārthaṃ mahāhave
08,023.014d*0219_01 udyantau ca yathā sūryau bālasūryasamaprabhau
08,023.014d*0219_02 karṇaśalyau raṇe dṛṣṭvā vidravantu mahārathāḥ
08,023.015a sūryāruṇau yathā dṛṣṭvā tamo naśyati māriṣa
08,023.015c tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ
08,023.016a rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān
08,023.016b*0220_01 saṃyogo yuvayor loke nābhūn na ca bhaviṣyati
08,023.016c saṃnipātaḥ samo loke bhavator nāsti kaś cana
08,023.017a yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam
08,023.017c tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe
08,023.017d*0221_01 sārathyaṃ kriyatāṃ tasya yudhyamānasya saṃyuge
08,023.017d*0221_02 yathā ca samare kṛṣṇo rakṣate sarvato 'rjunam
08,023.017d*0221_03 tathā tvam api rādheyaṃ rakṣasva ca mahāraṇe
08,023.018a tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati
08,023.018c devatānām api raṇe saśakrāṇāṃ mahīpate
08,023.018e kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama
08,023.019a duryodhanavacaḥ śrutvā śalyaḥ krodhasamanvitaḥ
08,023.019b*0222_01 dhārtarāṣṭram athovāca sṛkkiṇī parilelihan
08,023.019b*0222_02 evam uktas tu sa krodhāt padā spṛṣṭa ivoragaḥ
08,023.019c triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ
08,023.020a krodharakte mahānetre parivartya mahābhujaḥ
08,023.020c kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam
08,023.021a avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase
08,023.021c yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti
08,023.022a asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi
08,023.022c na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā
08,023.023a ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate
08,023.023c tam ahaṃ samare hatvā gamiṣyāmi yathāgatam
08,023.024a atha vāpy eka evāhaṃ yotsyāmi kurunandana
08,023.024c paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn
08,023.025a na cābhikāmān kauravya vidhāya hṛdaye pumān
08,023.025c asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ
08,023.026a yudhi cāpy avamāno me na kartavyaḥ kathaṃ cana
08,023.026c paśya hīmau mama bhujau vajrasaṃhananopamau
08,023.027a dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān
08,023.027c rathaṃ paśya ca me kḷptaṃ sadaśvair vātavegitaiḥ
08,023.027e gadāṃ ca paśya gāndhāre hemapaṭṭavibhūṣitām
08,023.028a dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān
08,023.028c śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva
08,023.029a tan mām evaṃvidhaṃ jānan samartham arinigrahe
08,023.029c kasmād yunakṣi sārathye nyūnasyādhirather nṛpa
08,023.029d*0223_01 na cāpi mama rādheyaḥ kalām arhati ṣoḍaśīm
08,023.029d*0223_02 sakarṇā ye trayo lokāḥ sārjunāḥ sajanārdanāḥ
08,023.029d*0223_03 nibaddhāṃs tān raṇe rājan na mucyeyaṃ kathaṃ cana
08,023.029d*0223_04 tathāpi śaktaṃ kauravya vihāya hṛdayena mām
08,023.029d*0223_05 na cāhaṃ prākṛtaḥ kaś cin na cāpy adhigataḥ svayam
08,023.029d*0224_01 ayaṃ cāpy avamāno me na kartavyaḥ kathaṃ cana
08,023.030a na nāma dhuri rājendra prayoktuṃ tvam ihārhasi
08,023.030c na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe
08,023.031a yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam
08,023.031c vaśe pāpīyaso dhatte tat pāpam adharottaram
08,023.032a brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ
08,023.032c ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ
08,023.032e tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ
08,023.033a athānyonyasya saṃyogāc cāturvarṇyasya bhārata
08,023.033c goptāraḥ saṃgrahītāro dātāraḥ kṣatriyāḥ smṛtāḥ
08,023.034a yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ
08,023.034c lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi
08,023.034d*0225_01 prajānāṃ rakṣaṇaṃ dānaṃ yuddhaṃ kṣatrasya nirmitam
08,023.035a kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ
08,023.035c brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ
08,023.036a brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ
08,023.036c na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha
08,023.037a so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ
08,023.037c mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām
08,023.038a so 'ham etādṛśo bhūtvā nehārikulamardana
08,023.038c sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe
08,023.039a avamānam ahaṃ prāpya na yotsyāmi kathaṃ cana
08,023.039c āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam
08,023.039d*0226_01 na cāhaṃ sūtaputrasya sārathyam upajagmivān
08,023.040a evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ
08,023.040c utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ
08,023.041a praṇayād bahumānāc ca taṃ nigṛhya sutas tava
08,023.041c abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam
08,023.042a yathā śalya tvam ātthedam evam etad asaṃśayam
08,023.042c abhiprāyas tu me kaś cit taṃ nibodha janeśvara
08,023.043a na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃ cana
08,023.043c na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet
08,023.044a ṛtam eva hi pūrvās te vahanti puruṣottamāḥ
08,023.044b*0227_01 jñātam eva hi pūrvaṃ te vartma rājarṣisattama
08,023.044c tasmād ārtāyaniḥ prokto bhavān iti matir mama
08,023.045a śalyabhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada
08,023.045c tasmāc chalyeti te nāma kathyate pṛthivīpate
08,023.046a yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa
08,023.046c tad eva kuru dharmajña madarthaṃ yad yad ucyase
08,023.047a na ca tvatto hi rādheyo na cāham api vīryavān
08,023.047c vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge
08,023.048a yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt
08,023.048c vāsudevād api tvāṃ ca loko 'yam iti manyate
08,023.049a karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha
08,023.049c bhavān apy adhikaḥ kṛṣṇād aśvayāne bale tathā
08,023.050a yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ
08,023.050c dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ
08,023.051 śalya uvāca
08,023.051a yan mā bravīṣi gāndhāre madhye sainyasya kaurava
08,023.051c viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi
08,023.052a eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ
08,023.052c yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase
08,023.053a samayaś ca hi me vīra kaś cid vaikartanaṃ prati
08,023.053c utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau
08,023.054 saṃjaya uvāca
08,023.054a tatheti rājan putras te saha karṇena bhārata
08,023.054c abravīn madrarājasya sutaṃ bharatasattama
08,024.001 duryodhana uvāca
08,024.001a bhūya eva tu madreśa yat te vakṣyāmi tac chṛṇu
08,024.001c yathā purā vṛttam idaṃ yuddhe devāsure vibho
08,024.002a yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ
08,024.002c tad aśeṣeṇa bruvato mama rājarṣisattama
08,024.002e tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā
08,024.002f*0228_01 samutpannā hi rājānaḥ pramoha iti niścayaḥ
08,024.002f*0228_02 kṛtvā caiva vyavasyanti sarve dharmārthaniścayān
08,024.003a devānām asurāṇāṃ ca mahān āsīt samāgamaḥ
08,024.003b*0229_01 saiṃhikeyās tadodvṛttā vibudhān avasūdayan
08,024.003b*0229_02 te nirastāḥ kṛtā devair dānavā balagarvitāḥ
08,024.003c babhūva prathamo rājan saṃgrāmas tārakāmayaḥ
08,024.003e nirjitāś ca tadā daityā daivatair iti naḥ śrutam
08,024.003f*0230_01 bhagnadarpā nirutsāhāḥ pātālaṃ viviśus tadā
08,024.004a nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ
08,024.004c tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva
08,024.004d*0231_01 kaś cit prajāpatir ghoras tena sārdhaṃ mahātmanā
08,024.004d*0231_02 yuddham āsīn mahāghoraṃ daivatair na iti śrutiḥ
08,024.004d*0231_03 parābabhūvur asurā dānavaiḥ saha saṃyuge
08,024.004d*0231_04 devair nirastā hy asurā niḥśvasyāmarṣitās tataḥ
08,024.005a tapa ugraṃ samāsthāya niyame parame sthitāḥ
08,024.005c tapasā karśayām āsur dehān svāñ śatrutāpana
08,024.006a damena tapasā caiva niyamena ca pārthiva
08,024.006c teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān
08,024.007a avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā
08,024.007c sahitā varayām āsuḥ sarvalokapitāmaham
08,024.008a tān abravīt tadā devo lokānāṃ prabhur īśvaraḥ
08,024.008c nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ
08,024.008e varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ saṃprarocate
08,024.009a tatas te sahitā rājan saṃpradhāryāsakṛd bahu
08,024.009c sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan
08,024.009d*0232_01 vayam icchāma nagaraṃ kartuṃ kāmagamaṃ śubham
08,024.009d*0232_02 sarvakāmasamṛddhārtham avadhyaṃ devadānavaiḥ
08,024.009d*0232_03 yakṣarakṣoragagaṇair nānājātibhir eva ca
08,024.009d*0232_04 na kṛtyābhir na śastraiś ca na śāpair brahmavādinām
08,024.009d*0232_05 vadhyeta tripuraṃ devaṃ prasanne tvayi sādaram
08,024.010a asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha
08,024.010c vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām
08,024.010e vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ
08,024.011a tato varṣasahasre tu sameṣyāmaḥ parasparam
08,024.011b*0233_00 brahmovāca
08,024.011b*0233_01 vilayaḥ samayasyānte maraṇaṃ jīvitasya ca
08,024.011b*0233_02 iti cintya vadhopāyaṃ kaṃ cid eva niśāmaya
08,024.011c ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha
08,024.012a samāgatāni caitāni yo hanyād bhagavaṃs tadā
08,024.012c ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati
08,024.012d*0234_01 teṣāṃ tad vacanaṃ śrutvā dānavānāṃ mahāyaśāḥ
08,024.012e evam astv iti tān devaḥ pratyuktvā prāviśad divam
08,024.013a te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam
08,024.013c puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram
08,024.013e viśvakarmāṇam ajaraṃ daityadānavapūjitam
08,024.014a tato mayaḥ svatapasā cakre dhīmān purāṇi ha
08,024.014c trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā
08,024.015a kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam
08,024.015c āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate
08,024.016a ekaikaṃ yojanaśataṃ vistārāyāmasaṃmitam
08,024.016c gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam
08,024.017a guṇaprasavasaṃbādham asaṃbādham anāmayam
08,024.017c prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam
08,024.018a pureṣu cābhavan rājan rājāno vai pṛthak pṛthak
08,024.018b*0235_01 divyamālyāmbaradharā daiteyā rājasattama
08,024.018c kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ
08,024.018e rājataṃ kamalākṣasya vidyunmālina āyasam
08,024.019a trayas te daityarājānas trīṃl lokān āśu tejasā
08,024.019c ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ
08,024.020a teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca
08,024.020c koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ
08,024.020d*0236_01 māṃsāśanāḥ sudṛptāś ca surair vinikṛtās tathā
08,024.020e mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ
08,024.021a sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ
08,024.021c tam āśritya hi te sarve avartantākutobhayāḥ
08,024.022a yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ
08,024.022c tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā
08,024.023a tārakākṣasutaś cāsīd dharir nāma mahābalaḥ
08,024.023c tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ
08,024.024a sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure
08,024.024c śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ
08,024.025a sa tu labdhvā varaṃ vīras tārakākṣasuto hariḥ
08,024.025c sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho
08,024.025d*0237_01 pūrṇāṃ divyasya toyasya pīyūṣapratimasya vai
08,024.026a yena rūpeṇa daityas tu yena veṣeṇa caiva ha
08,024.026c mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān
08,024.026d*0238_01 saṃpūrṇabalavīryas tu rājañ śauryasamanvitaḥ
08,024.026d*0238_02 evaṃ vīryeṇa saṃyuktāḥ kṛtās tena mahātmanā
08,024.027a tāṃ prāpya traipurasthās tu sarvāṃl lokān babādhire
08,024.027b*0239_01 varaloke 'vasat so 'pi hariḥ paramatejasā
08,024.027b*0239_02 vidhāya sarvalokānāṃ hitaṃ pathyaṃ vidhāya ca
08,024.027b*0239_03 tataḥ paramanirvigno hitakārī tāvakātmasu
08,024.027c mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ
08,024.027d*0240_01 ekasmin nihate daitye sṛjanti sma daśāsurān
08,024.027e na teṣām abhavad rājan kṣayo yuddhe kathaṃ cana
08,024.028a tatas te lobhamohābhyām abhibhūtā vicetasaḥ
08,024.028c nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan
08,024.029a vidrāvya sagaṇān devāṃs tatra tatra tadā tadā
08,024.029c viceruḥ svena kāmena varadānena darpitāḥ
08,024.030a devāraṇyāni sarvāṇi priyāṇi ca divaukasām
08,024.030c ṛṣīṇām āśramān puṇyān yūpāñ janapadāṃs tathā
08,024.030e vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ
08,024.030f*0241_01 nisthānāś ca kṛtā devā ṛṣayaḥ pitṛbhiḥ saha
08,024.030f*0241_02 daityais tribhis trayo lokā hy ākrāntās taiḥ suretaraiḥ
08,024.030f*0242_01 pīḍyamāneṣu lokeṣu tataḥ śakro marudvṛtaḥ
08,024.030f*0242_02 purāṇy āyodhayāṃ cakre vajrapātaiḥ samantataḥ
08,024.030f*0242_03 nāśakat tāny abhedyāni yadā bhettuṃ puraṃdaraḥ
08,024.030f*0242_04 purāṇi varadattāni dhātrā tena narādhipa
08,024.030f*0242_05 tadā bhītaḥ surapatir muktvā tāni purāṇy atha
08,024.031a te devāḥ sahitāḥ sarve pitāmaham ariṃdama
08,024.031c abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ
08,024.032a te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca
08,024.032c vadhopāyam apṛcchanta bhagavantaṃ pitāmaham
08,024.033a śrutvā tad bhagavān devo devān idam uvāca ha
08,024.033b*0243_01 mamāpi so 'parādhnoti yo yuṣmākam asaumyakṛt
08,024.033b*0244_01 śrūyatāṃ tridaśāḥ sarve yathedaṃ vākyagauravam
08,024.033c asurāś ca durātmānas te cāpi vibudhadviṣaḥ
08,024.033e aparādhyanti satataṃ ye yuṣmān pīḍayanty uta
08,024.033f*0245_01 na tvāstu tān ahaṃ manye ye vai yuṣmān apīḍayan
08,024.034a ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ
08,024.034c adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ
08,024.034d*0246_01 ekeṣuṇā vibhedyāni tāni durgāṇi nānyathā
08,024.034d*0246_02 na ca sthāṇumṛte śakto bhettum ekeṣuṇā puraḥ
08,024.035a te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam
08,024.035c yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān
08,024.036a iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ
08,024.036b*0247_01 te devās tena vākyena coditāḥ praṇatāḥ sthitāḥ
08,024.036b*0247_02 divyaṃ varṣasahasraṃ vai tapas taptvā surarṣabhāḥ
08,024.036b*0247_03 śubhātmāno mahātmāno jagmur vai vṛṣabhadhvajam
08,024.036c brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ
08,024.037a tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam
08,024.037c ṛṣibhiḥ saha dharmajñā bhavaṃ sarvātmanā gatāḥ
08,024.037d*0248_01 devadevaṃ paraṃ sthāṇuṃ varadaṃ tryambakaṃ śivam
08,024.037d*0248_02 śarvam īḍyam ajaṃ rudraṃ śaśāṅkāṅkitamūrdhajam
08,024.038a tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam
08,024.038c sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā
08,024.039a tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ
08,024.039c yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā
08,024.040a te taṃ dadṛśur īśānaṃ tejorāśim umāpatim
08,024.040b*0249_01 pareṇa yatnena bhavaṃ tridaśāḥ śarvam īśvaram
08,024.040c ananyasadṛśaṃ loke vratavantam akalmaṣam
08,024.041a ekaṃ ca bhagavantaṃ te nānārūpam akalpayan
08,024.041c ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani
08,024.041e parasparasya cāpaśyan sarve paramavismitāḥ
08,024.042a sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim
08,024.042c devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ
08,024.043a tān svastivākyenābhyarcya samutthāpya ca śaṃkaraḥ
08,024.043c brūta brūteti bhagavān smayamāno 'bhyabhāṣata
08,024.044a tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ
08,024.044c namo namas te 'stu vibho tata ity abruvan bhavam
08,024.045a namo devātidevāya dhanvine cātimanyave
08,024.045c prajāpatimakhaghnāya prajāpatibhir īḍyase
08,024.046a namaḥ stutāya stutyāya stūyamānāya mṛtyave
08,024.046c vilohitāya rudrāya nīlagrīvāya śūline
08,024.047a amoghāya mṛgākṣāya pravarāyudhayodhine
08,024.047b*0250_01 arhāya caiva śuddhāya kṣayāya krathanāya ca
08,024.047c durvāraṇāya śukrāya brahmaṇe brahmacāriṇe
08,024.048a īśānāyāprameyāya niyantre carmavāsase
08,024.048c taponityāya piṅgāya vratine kṛttivāsase
08,024.049a kumārapitre tryakṣāya pravarāyudhadhāriṇe
08,024.049c prapannārtivināśāya brahmadviṭsaṃghaghātine
08,024.050a vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ
08,024.050c gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ
08,024.051a namo 'stu te sasainyāya tryambakāyogratejase
08,024.051c manovākkarmabhir deva tvāṃ prapannān bhajasva naḥ
08,024.052a tataḥ prasanno bhagavān svāgatenābhinandya tān
08,024.052c provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ
08,024.052d*0251_01 devāḥ śarvasya vacanaṃ śrutvā harṣam upāgatāḥ
08,024.053a pitṛdevarṣisaṃghebhyo vare datte mahātmanā
08,024.053c satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ
08,024.053d*0252_01 imāny asuradurgāṇi lokāṃs trīn ākramanti ca
08,024.053d*0252_02 kaś ca prajāpatir ghorāṃs tān sarvāñ jahi māciram
08,024.054a tavātisargād deveśa prājāpatyam idaṃ padam
08,024.054c mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ
08,024.054d*0253_01 nāsty anyo yudhi teṣāṃ vai nihantā iti naḥ śrutam
08,024.055a tān atikrāntamaryādān nānyaḥ saṃhartum arhati
08,024.055c tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe
08,024.056a sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām
08,024.056c kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt
08,024.056d*0254_01 tvatprasāj jagat sarvaṃ sukham aidhata mānada
08,024.056d*0254_02 śaraṇyas tvaṃ hi lokeśa te vayaṃ śaraṇaṃ gatāḥ
08,024.057 śrībhagavān uvāca
08,024.057a hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ
08,024.057c na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām
08,024.058a te yūyaṃ sahitāḥ sarve madīyenāstratejasā
08,024.058c jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ
08,024.059 devā ūcuḥ
08,024.059a asmattejobalaṃ yāvat tāvad dviguṇam eva ca
08,024.059c teṣām iti ha manyāmo dṛṣṭatejobalā hi te
08,024.060 bhagavān uvāca
08,024.060a vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ
08,024.060c mama tejobalārdhena sarvāṃs tān ghnata śātravān
08,024.061 devā ūcuḥ
08,024.061a bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara
08,024.061c sarveṣāṃ no balārdhena tvam eva jahi śātravān
08,024.061d*0255_01 vayaṃ ca sarvathā deva rakṣaṇīyās tathaiva ca
08,024.061d*0255_02 sa no rakṣa mahādeva tvam eva jahi śātravān
08,024.061d*0256_00 śrībhagavān uvāca
08,024.061d*0256_01 yadi śaktir na vaḥ kā cid vibhartuṃ māmakaṃ balam
08,024.061d*0256_02 aham etān haniṣyāmi yuṣmat tejordhabṛṃhitaḥ
08,024.062 duryodhana uvāca
08,024.062a tatas tatheti deveśas tair ukto rājasattama
08,024.062c ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat
08,024.063a sa tu devo balenāsīt sarvebhyo balavattaraḥ
08,024.063c mahādeva iti khyātas tadāprabhṛti śaṃkaraḥ
08,024.064a tato 'bravīn mahādevo dhanur bāṇadharas tv aham
08,024.064c haniṣyāmi rathenājau tān ripūn vai divaukasaḥ
08,024.065a te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca
08,024.065c paśyadhvaṃ yāvad adyaitān pātayāmi mahītale
08,024.066 devā ūcuḥ
08,024.066a mūrtisarvasvam ādāya trailokyasya tatas tataḥ
08,024.066c rathaṃ te kalpayiṣyāma deveśvara mahaujasam
08,024.067a tathaiva buddhyā vihitaṃ viśvakarmakṛtaṃ śubham
08,024.067c tato vibudhaśārdūlās taṃ rathaṃ samakalpayan
08,024.067d*0257_01 viṣṇuṃ somaṃ hutāśaṃ ca tasyeṣuṃ samakalpayan
08,024.067d*0257_02 śṛṅgam agnir babhūvāsya bhallaḥ somo viśāṃ pate
08,024.067d*0257_03 kuḍmalaś cābhavad viṣṇus tasminn iṣuvare tadā
08,024.068a vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm
08,024.068c saparvatavanadvīpāṃ cakrur bhūtadharāṃ tadā
08,024.069a mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ
08,024.069c diśaś ca pradiśaś caiva parivāraṃ rathasya hi
08,024.069d*0258_01 īṣā nakṣatravaṃśaś ca yugaḥ kṛtayugo 'bhavat
08,024.069d*0258_02 kūbaraś ca rathasyāsīd vāsukir bhujagottamaḥ
08,024.069d*0258_03 apaskaram adhiṣṭhāne himavān vindhyaparvataḥ
08,024.069d*0258_04 udayāstāv adhiṣṭhāne girī cakruḥ surottamāḥ
08,024.069d*0258_05 samudram akṣam asṛjan dānavālayam uttamam
08,024.069d*0258_06 saptarṣimaṇḍalaṃ caiva rathasyāsīt pariṣkaraḥ
08,024.069d*0258_07 gaṅgā sarasvatī sindhur dhuram ākāśam eva ca
08,024.069d*0258_08 upaskaro rathasyāsann āpaḥ sarvāś ca nimnagāḥ
08,024.069d*0258_09 ahorātrāḥ kalāś caiva kāṣṭhāś ca ṛtavas tathā
08,024.070a anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ
08,024.070c dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram
08,024.070e oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ
08,024.071a sūryācandramasau kṛtvā cakre rathavarottame
08,024.071c pakṣau pūrvāparau tatra kṛte rātryahanī śubhe
08,024.072a daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām
08,024.072b*0259_01 yoktrāṇi cakrur nāgāṃś ca niḥśvasanto mahoragān
08,024.072c dyāṃ yugaṃ yugacarmāṇi saṃvartakabalāhakān
08,024.072d*0260_01 kālapṛṣṭho 'tha nahuṣaḥ karkoṭakadhanaṃjayau
08,024.072d*0260_02 itare cābhavan nāgā hayānāṃ vālabandhanāḥ
08,024.072d*0260_03 diśaś ca pradiśaś caiva raśmayo rathavājinām
08,024.072d*0261_01 aśvāś ca vedāś catvāraḥ purāṇāṅgavibhūṣitāḥ
08,024.073a śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca
08,024.073c grahanakṣatratārābhiś carma citraṃ nabhastalam
08,024.074a surāmbupretavittānāṃ patīṃl lokeśvarān hayān
08,024.074c sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām
08,024.074e yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam
08,024.075a karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ
08,024.075c adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī
08,024.076a nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ
08,024.076c vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat
08,024.076d*0262_01 vaṣaṭkāraḥ pratodo 'bhūd gāyatrī śīrṣabandhanā
08,024.076d*0262_02 yo yajñe vihitaḥ pūrvam īśānasya mahātmanaḥ
08,024.076d*0262_03 saṃvatsaro dhanus tad vai sāvitrī jyā mahāsvanā
08,024.076d*0262_04 divyaṃ ca varma vihitaṃ mahārhaṃ ratnabhūṣitam
08,024.076d*0262_05 abhedyaṃ virajaskaṃ vai kālacakrabahiṣkṛtam
08,024.076d*0262_06 dhvajayaṣṭir abhūn meruḥ śrīmān kanakaparvataḥ
08,024.076d*0262_07 patākāś cābhavan meghās taḍidbhiḥ samalaṃkṛtāḥ
08,024.076d*0262_08 rejur adhvaryumadhyasthā jvalanta iva pāvakāḥ
08,024.076d*0262_09 kḷptaṃ tu taṃ rathaṃ dṛṣṭvā vismitā devatābhavan
08,024.076d*0262_10 sarvalokasya tejāṃsi dṛṣṭvaikasthāni māriṣa
08,024.076d*0262_11 yuktaṃ nivedayām āsur devās tasmai mahātmane
08,024.077a evaṃ tasmin mahārāja kalpite rathasattame
08,024.077c devair manujaśārdūla dviṣatām abhimardane
08,024.078a svāny āyudhāni mukhyāni nyadadhāc chaṃkaro rathe
08,024.078c rathayaṣṭiṃ viyatkṛṣṭāṃ sthāpayām āsa govṛṣam
08,024.079a brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍas tathā jvaraḥ
08,024.079c pariskandā rathasyāsya sarvatodiśam udyatāḥ
08,024.080a atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ
08,024.080c ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ
08,024.081a itihāsayajurvedau pṛṣṭharakṣau babhūvatuḥ
08,024.081c divyā vācaś ca vidyāś ca paripārśvacarāḥ kṛtāḥ
08,024.082a tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca
08,024.082c oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat
08,024.083a vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ
08,024.083b*0263_01 chāyām evātmanaś cakre dhanur jyām akṣayāṃ raṇe
08,024.083b*0263_02 kālo hi bhagavān rudras tasya saṃvatsaro dhanuḥ
08,024.083c tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā
08,024.084a iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca
08,024.084b@002_0001 **** **** balārdhaṃ yadi me devā na dhārayitum āhave
08,024.084b@002_0002 **** **** śaktāḥ sarve hi saṃgamya yūyaṃ tat prabravīmi vaḥ
08,024.084b@002_0003 **** **** samā bhavanti me sarve dānavāś cāmarāś ca ye
08,024.084b@002_0004 **** **** śivo 'smi sarvabhūtānāṃ śivatvaṃ tena me surāḥ
08,024.084b@002_0005 **** **** kiṃ tv adharmeṇa vartante yasmāt te suraśatravaḥ
08,024.084b@002_0006 **** **** tasmād vadhyā mayāpy ete yuṣmākaṃ ca hitepsayā
08,024.084b@002_0007 **** **** śaraṇaṃ vaḥ prapannānāṃ dharmeṇa ca jigīṣatām
08,024.084b@002_0008 **** **** sāhāyyaṃ vaḥ kariṣyāmi nihaniṣyāmi vo ripūn
08,024.084b@002_0009 **** **** dīyatāṃ ca balārdhaṃ me sarvair api pṛthak pṛthak
08,024.084b@002_0010 **** **** paśutvaṃ caiva me lokāḥ sarve kalpantu pīḍitāḥ
08,024.084b@002_0011 **** **** paśūnāṃ tu patitvaṃ me bhavatv adya divaukasaḥ
08,024.084b@002_0012 **** **** evaṃ na pāpaṃ prāpsyāmi paśūn hatvā suradviṣaḥ
08,024.084b@002_0013 **** **** kalpayadhvaṃ ca me divyaṃ rathaṃ cāśvān manojavān
08,024.084b@002_0014 **** **** dhanuḥ śaraṃ sārathiṃ ca tato jeṣyāmi vo ripūn
08,024.084b@002_0015 **** **** iti śrutvā vaco devā devadevasya bhūpate
08,024.084b@002_0016 **** **** viṣādam agaman sarve paśutvaṃ prati śaṅkitāḥ
08,024.084b@002_0017 **** **** teṣāṃ bhāvaṃ tato jñātvā devas tān idam abravīt
08,024.084b@002_0018 **** **** mā vo 'stu paśubhāve 'smin bhayaṃ vibudhasattamāḥ
08,024.084b@002_0019 **** **** śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ
08,024.084b@002_0020 **** **** yo vaḥ paśupateś caryāṃ cariṣyati sa mokṣyate
08,024.084b@002_0021 **** **** paśutvād iti satyaṃ vaḥ pratijāne samāgame
08,024.084b@002_0022 **** **** ye cāpy anye cariṣyanti vrataṃ mokṣyanti te 'py uta
08,024.084b@002_0023 **** **** naiṣṭhikaṃ dvādaśābdaṃ vā yo 'bdam ardham ṛtutrayam
08,024.084b@002_0024 **** **** māsaṃ dvādaśarātraṃ vā sa paśutvād vimucyate
08,024.084b@002_0025 **** **** tasmāt param idaṃ guhyaṃ vrataṃ divyaṃ cariṣyatha
08,024.084b@002_0026 **** **** taṃ tathety abruvan devā devadevanamaskṛtam
08,024.084b@002_0027 **** **** ūcuś cedaṃ gṛhāṇedaṃ tejaso 'rdham iti prabhum
08,024.084b@002_0028 **** **** pratyuvāca tathety eva śūladhṛg rājasattama
08,024.084b@002_0029 **** **** tatas te pradaduḥ sarve tejaso 'rdhaṃ mahātmane
08,024.084b@002_0030 **** **** sarvam ādāya sarveṣāṃ tejaso 'rdhaṃ divaukasām
08,024.084b@002_0031 **** **** tejasāpy adhiko bhūtvā bhūyo 'py atibalo 'bhavat
08,024.084b@002_0032 **** **** tataḥ prabhṛti devānāṃ devadevo 'bhavad bhavaḥ
08,024.084b@002_0033 **** **** patiś ca sarvabhūtānāṃ paśūnāṃ cābhavat tadā
08,024.084b@002_0034 **** **** tasmāt paśupatiś cokto bhavatvāc ca bhaveti vai
08,024.084b@002_0035 **** **** ardham ādāya sarveṣāṃ tejasā prajvalann iva
08,024.084b@002_0036 **** **** bhāsayām āsa tān sarvān devadevo mahādyutiḥ
08,024.084b@002_0037 **** **** tato 'bhiṣiṣicuḥ sarve surā rudraṃ purāriṇam
08,024.084b@002_0038 **** **** duryodhanaḥ
08,024.084b@002_0038 (63cd) mahādeva iti hy āsīd devadevo maheśvaraḥ
08,024.084b@002_0039 **** **** tejaso 'rdhaṃ surā dattvā śaṃkarāya mahātmane
08,024.084b@002_0040 **** **** paśutvam api copetya viśvakarmāṇam avyayam
08,024.084b@002_0041 **** **** ūcuḥ sarve samābhāṣya rathaḥ saṃkalpyatām iti
08,024.084b@002_0042 **** **** viśvakarmāpi saṃcintya rathaṃ divyam akalpayat
08,024.084b@002_0043 (68ab) sametāṃ pṛthivīṃ devīṃ viśālāṃ puramālinīm
08,024.084b@002_0044 (68cd) saparvatavanadvīpāṃ cakre bhūtadharāṃ ratham
08,024.084b@002_0045 **** **** īṣāṃ nakṣatravaṃśaṃ ca chattraṃ meruṃ mahāgirim
08,024.084b@002_0046 **** **** anekadrumasaṃchannaṃ ratnākaram anuttamam
08,024.084b@002_0047 **** **** himavantaṃ ca vindhyaṃ ca nānādrumalatākulam
08,024.084b@002_0048 **** **** avaskaraṃ pratiṣṭhānaṃ kalpayām āsa vai tadā
08,024.084b@002_0049 **** **** astaṃ girim adhiṣṭhānaṃ nānādvijagaṇāyutam
08,024.084b@002_0050 **** **** cakāra bhagavāṃs tvaṣṭā udayaṃ rathakūbaram
08,024.084b@002_0051 **** **** mīnanakrajhaṣāvāsaṃ dānavālayam uttamam
08,024.084b@002_0052 **** **** samudram akṣaṃ vidadhe pattanākaraśobhitam
08,024.084b@002_0053 **** **** cakraṃ cakre candramasaṃ tārakāgaṇamaṇḍitam
08,024.084b@002_0054 **** **** divākaraṃ cāpy aparaṃ cakraṃ cakre 'ṃśumālinam
08,024.084b@002_0055 **** **** gaṅgāṃ sarasvatīṃ tūṇīṃ cakre viśvakṛd avyayaḥ
08,024.084b@002_0056 **** **** alaṃkārā rathasyāsann āpagāḥ saritas tathā
08,024.084b@002_0057 **** **** trīn agnīn mantravac cakre rathasyātha triveṇukam
08,024.084b@002_0058 (70ab) anukarṣān grahān dīptān varūthāṃś cāpi tārakāḥ
08,024.084b@002_0059 (70ef) oṣadhīr vīrudhaś caiva ghaṇṭājālaṃ ca bhānumat
08,024.084b@002_0060 **** **** alaṃcakāra ca rathaṃ māsapakṣartubhir vibhuḥ
08,024.084b@002_0061 **** **** ahorātraiḥ kalābhiś ca kāṣṭhābhir ayanais tathā
08,024.084b@002_0062 (72cd) dyāṃ yugaṃ yugaparvāṇi saṃvartakabalāhakān
08,024.084b@002_0063 (73ab) śamyāṃ dhṛtiṃ ca medhāṃ ca sthitiṃ saṃnatim eva ca
08,024.084b@002_0064 (80c) ṛgvedaṃ sāmavedaṃ ca dhuryāv aśvāv akalpayat
08,024.084b@002_0065 (81a) pṛṣṭhāśvau ca yajurvedaḥ kalpito 'tharvaṇas tathā
08,024.084b@002_0066 **** **** aśvānāṃ cāpy alaṃkāraṃ vidadhe padasaṃcayam
08,024.084b@002_0067 (74cd) sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suprabhām
08,024.084b@002_0068 (74ef) yoktrāṇi cakre cāśvānāṃ kūśmāṇḍāṃś cāpi pannagān
08,024.084b@002_0069 {259* } { kālapṛṣṭho 'tha nahuṣaḥ karkoṭakadhanaṃjayau
08,024.084b@002_0070 {ll. 1-2} { itare cābhavan nāgā hayānāṃ vālabandhanam
08,024.084b@002_0071 **** **** abhīṣavaḥ ṣaḍaṅgāni kalpitāni mahīpate
08,024.084b@002_0072 **** **** oṃkāraḥ kalpitas tasya pratodo viśvakarmaṇā
08,024.084b@002_0073 **** **** yajñāḥ sarve pṛthak kḷptā rathāṅgāni ca bhāgaśaḥ
08,024.084b@002_0074 (75cd) adhiṣṭhānaṃ manaś cāsīt parirathyā sarasvatī
08,024.084b@002_0075 (76ab) nānāvarṇāni cābhrāṇi patākāḥ pavaneritāḥ
08,024.084b@002_0076 (76cd) vidyud indradhanur yuktā rathaṃ dīptyā vyadīpayat
08,024.084b@002_0077 **** **** varma yoddhuś ca vihitaṃ nabho grahagaṇākulam
08,024.084b@002_0078 **** **** abhedyaṃ bhānumac citraṃ kālacakrapariṣkṛtam
08,024.084b@002_0079 **** **** kḷptaṃ tu taṃ rathaṃ dṛṣṭvā vismitā devatābhavan
08,024.084b@002_0080 **** **** sarvalokasya tejāṃsi dṛṣṭvaikasthāni māriṣa
08,024.084b@002_0081 **** **** yuktaṃ nivedayām āsuḥ devās tasmai mahātmane
08,024.084b@002_0082 (77ab) evaṃ tasmin mahārāja kalpite rathasattame
08,024.084b@002_0083 (77cd) tvaṣṭrā manujaśārdūla dviṣatāṃ bhayavardhanaḥ
08,024.084b@002_0084 (78ab) svāny āyudhāni divyāni nyadadhāc chaṃkaro rathe
08,024.084b@002_0085 (78cd) dhvajayaṣṭiṃ viyat kṛtvā sthāpayām āsa govṛṣam
08,024.084b@002_0086 (79ab) brahmadaṇḍaḥ kāladaṇḍo rudradaṇḍaś ca te jvarāḥ
08,024.084b@002_0087 (79cd) pariṣkārā rathasyāsan samantād diśam udyatāḥ
08,024.084b@002_0088 (83ab) vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ
08,024.084b@002_0089 (263*) { chāyām evātmanaś cakre dhanurjyām akṣayāṃ dhruvām
08,024.084b@002_0090 **** **** { kālo hi bhagavān rudras tac ca saṃvatsaraṃ dhanuḥ
08,024.084b@002_0091 (83cd) tasmād raudrā kālarātrir jyā kṛtā dhanuṣo 'jarā
08,024.084b@002_0092 **** **** tato rathe rathāśvāṃs tān ṛṣayaḥ samayojayan
08,024.084b@002_0093 **** **** ekaikaśaḥ susaṃhṛṣṭān ādāya sudhṛtavratāḥ
08,024.084b@002_0094 **** **** dakṣiṇasyāṃ dhuri kṛta ṛgvedo mantrapāragaiḥ
08,024.084b@002_0095 **** **** savyataḥ sāmavedaś ca yukto rājan maharṣibhiḥ
08,024.084b@002_0096 **** **** pārṣṭhidakṣiṇato yukto yajurvedaḥ suradvijaiḥ
08,024.084b@002_0097 **** **** itarasyāṃ tathā pārṣṭhyāṃ yukto rājann atharvaṇaḥ
08,024.084b@002_0098 **** **** evaṃ te vājino yuktā yajñavidbhis tadā rathe
08,024.084b@002_0099 **** **** aśobhanta tathā yuktā yathaivādhvaramadhyagāḥ
08,024.084b@002_0100 **** **** kalpayitvā rathaṃ divyaṃ tato bāṇam akalpayat
08,024.084b@002_0101 **** **** cintayitvā hariṃ viṣṇum avyayaṃ yajñavāhanam
08,024.084b@002_0102 **** **** śaraṃ saṃkalpayāṃ cakre viśvakarmā mahāmanāḥ
08,024.084b@002_0103 **** **** tasya vājāṃś ca puṅkhaṃ ca kalpayām āsa vai tadā
08,024.084b@002_0104 **** **** puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama
08,024.084b@002_0105 **** **** agnīṣomau śaramukhe kalpayām āsa vai tadā
08,024.084c agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat
08,024.085a viṣṇuś cātmā bhagavato bhavasyāmitatejasaḥ
08,024.085c tasmād dhanurjyāsaṃsparśaṃ na viṣehur harasya te
08,024.086a tasmiñ śare tigmamanyur mumocāviṣahaṃ prabhuḥ
08,024.086c bhṛgvaṅgiromanyubhavaṃ krodhāgnim atiduḥsaham
08,024.087a sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ
08,024.087c ādityāyutasaṃkāśas tejojvālāvṛto jvalan
08,024.088a duścyāvaś cyāvano jetā hantā brahmadviṣāṃ haraḥ
08,024.088c nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān
08,024.088d*0264_01 pramāthibhir balaṃ lebhe savegair damane dhṛtaḥ
08,024.089a pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ
08,024.089c vibhāti bhagavān sthāṇus tair evātmaguṇair vṛtaḥ
08,024.090a tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat
08,024.090c jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam
08,024.091a dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī
08,024.091c bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam
08,024.092a tasya vājāṃs tato devāḥ kalpayāṃ cakrire vibhoḥ
08,024.092c puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama
08,024.093a tam āsthāya mahādevas trāsayan daivatāny api
08,024.093c āruroha tadā yattaḥ kampayann iva rodasī
08,024.093d*0265_01 tam ārurukṣuṃ deveśaṃ tuṣṭuvuḥ paramarṣayaḥ
08,024.093d*0265_02 gandharvā devasaṃghāś ca tathaivāpsarasāṃ gaṇāḥ
08,024.093d*0266_01 maharṣibhiḥ stūyamāno vandyamānaś ca bandibhiḥ
08,024.093d*0266_02 upanṛttaś cāpsarasāṃ gaṇair nṛttaviśāradaiḥ
08,024.094a sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī
08,024.094c hasann ivābravīd devo sārathiḥ ko bhaviṣyati
08,024.095a tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate
08,024.095c sa bhaviṣyati deveśa sārathis te na saṃśayaḥ
08,024.096a tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ
08,024.096c taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram
08,024.097a etac chrutvā tato devā vākyam uktaṃ mahātmanā
08,024.097c gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan
08,024.098a deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam
08,024.098c tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ
08,024.099a rathaś ca vihito 'smābhir vicitrāyudhasaṃvṛtaḥ
08,024.099c sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame
08,024.100a tasmād vidhīyatāṃ kaś cit sārathir devasattama
08,024.100c saphalāṃ tāṃ giraṃ deva kartum arhasi no vibho
08,024.101a evam asmāsu hi purā bhagavann uktavān asi
08,024.101c hitaṃ kartāsmi bhavatām iti tat kartum arhasi
08,024.102a sa deva yukto rathasattamo no; durāvaro drāvaṇaḥ śātravāṇām
08,024.102c pinākapāṇir vihito 'tra yoddhā; vibhīṣayan dānavān udyato 'sau
08,024.103a tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman
08,024.103c nakṣatravaṃśo 'nugato varūthe; yasmin yoddhā sārathinābhirakṣyaḥ
08,024.104a tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān
08,024.104c tatpratiṣṭho ratho deva hayā yoddhā tathaiva ca
08,024.104e kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha
08,024.105a tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam
08,024.105c tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho
08,024.105d*0267_01 tvaṃ deva śakto loke 'smin niyantuṃ pradrutān imān
08,024.105d*0267_02 vedāśvān sopaniṣadaḥ sārathir bhava naḥ svayam
08,024.105d*0267_03 yoddhuṃ balena sattvena vayasā vinayena ca
08,024.105d*0267_04 adhikaḥ sārathiḥ kāryo nāsti cānyo 'dhiko bhavān
08,024.105d*0267_05 sa bhavāṃs tārayatv asmān kuru sārathyam avyaya
08,024.105d*0267_06 bhavān abhyadhikas tvatto nānyo 'sti bhavitā tv iha
08,024.105d*0267_07 tvaṃ hi deveśa sarvais tu viśiṣṭo vadatāṃ vara
08,024.105d*0267_08 taṃ rathaṃ tvaṃ samāruhya saṃyaccha paramān hayān
08,024.105d*0267_09 tava prasādād vadhyeyur deva daivatakaṇṭakāḥ
08,024.105d*0267_10 sa no rakṣa mahābāho daityebhyo mahato bhayāt
08,024.105d*0267_11 tvaṃ hi no gatir avyagra tvaṃ no goptā mahāvrata
08,024.105d*0267_12 tvatprasādāt surāḥ sarve pūjyante tridive prabho
08,024.105e sārathye tūrṇam āroha saṃyaccha paramān hayān
08,024.105f*0268_01 jayāya tridiveśānāṃ vadhāya tridaśadviṣām
08,024.106a iti te śirasā natvā trilokeśaṃ pitāmaham
08,024.106c devāḥ prasādayām āsuḥ sārathyāyeti naḥ śrutam
08,024.107 brahmovāca
08,024.107*0269_01 evam etat surās tathyaṃ nānyas tv abhyadhiko bhavān
08,024.107*0269_02 sārathitvaṃ kariṣyāmi śaṃkarasya mahātmanaḥ
08,024.107*0269_03 sarvathā rathinaḥ śreyān kartavyo rathasārathiḥ
08,024.107*0269_04 tasmād etad yathātattvaṃ jñātvā yuṣmāṃś ca saṃgatān
08,024.107*0269_05 saṃgacchāmi hayān eṣa vibudhāḥ kālamardine
08,024.107a nātra kiṃ cin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ
08,024.107c saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ
08,024.107d*0270_00 duryodhanaḥ
08,024.107d*0270_01 evam uktvā jaṭābhāraṃ saṃyamya prapitāmahaḥ
08,024.107d*0270_02 paridhāyājinaṃ gāḍhaṃ saṃnyasya ca kamaṇḍalum
08,024.107d*0270_03 pratodapāṇir bhagavān āruroha rathaṃ tadā
08,024.108a tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ
08,024.108c sārathye kalpito devair īśānasya mahātmanaḥ
08,024.109a tasminn ārohati kṣipraṃ syandanaṃ lokapūjite
08,024.109c śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ
08,024.109d*0271_01 āruhya bhagavān devo dīpyamānaḥ svatejasā
08,024.109d*0272_01 abhīṣūn hi pratodaṃ ca saṃjagrāha pitāmahaḥ
08,024.110a maheśvare tv āruhati jānubhyām agaman mahīm
08,024.110b*0273_01 ubhābhyāṃ lokanāthābhyām āsthitaṃ rathasattamam
08,024.110b*0273_02 voḍhuṃ na śaktā vedāśvā jānubhyām apatan mahīm
08,024.111a abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ
08,024.111c tān aśvāṃś codayām āsa manomārutaraṃhasaḥ
08,024.111d*0274_01 abhīśubhis tu bhagavān udyamya ca hayān vibhuḥ
08,024.111d*0274_02 astu vīryaṃ ca śauryaṃ ca vedāśvānām iti prabhuḥ
08,024.111d*0274_03 rathaṃ saṃcodayām āsa devānāṃ prabhur avyayaḥ
08,024.111d@003_0001 tata utthāpya bhagavāṃs tān hayān anilopamān
08,024.111d@003_0002 babhāṣe ca tadā sthāṇum āroheti surottamaḥ
08,024.111d@003_0003 tatas tam iṣum ādāya viṣṇusomāgnisaṃbhavam
08,024.111d@003_0004 āruroha tadā sthāṇur dhanuṣā kampayan parān
08,024.111d@003_0005 tam ārūḍhaṃ tu deveśaṃ tuṣṭuvuḥ paramarṣayaḥ
08,024.111d@003_0006 gandharvā devasaṃghāś ca tathaivāpsarasāṃ gaṇāḥ
08,024.111d@003_0007 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī
08,024.111d@003_0008 pradīpayan rathe tasthau trīṃl lokān svena tejasā
08,024.111d@003_0009 tato bhūyo 'bravīd devo devān indrapurogamān
08,024.111d@003_0010 na hanyād iti kartavyo na śoko vaḥ kathaṃ cana
08,024.111d@003_0011 hatān ity eva jānīta bāṇenānena cāsurān
08,024.111d@003_0012 te devāḥ satyam ity āhur nihatā iti cābruvan
08,024.111d@003_0013 na ca tad vacanaṃ mithyā yad āha bhagavān prabhuḥ
08,024.111d@003_0014 iti saṃcintya vai devāḥ parāṃ tuṣṭim avāpnuvan
08,024.111d@003_0015 tataḥ prayāto deveśaḥ sarvair devagaṇair vṛtaḥ
08,024.111d@003_0016 rathena mahatā rājann upamā nāsti yasya ha
08,024.111d@003_0017 svaiś ca pāriṣadair devaḥ pūjyamāno mahāyaśāḥ
08,024.111d@003_0018 nṛtyadbhir aparaiś caiva māṃsabhakṣair durāsadaiḥ
08,024.111d@003_0019 dhāvamānaiḥ samantāc ca tarjamānaiḥ parasparam
08,024.111d@003_0020 ṛṣayaś ca mahābhāgās tapoyuktā mahāguṇāḥ
08,024.111d@003_0021 āśaṃsur vai jayaṃ devā mahādevasya sarvaśaḥ
08,024.111d@003_0022 evaṃ prayāte deveśe lokānām abhayaṃkare
08,024.111d@003_0023 tuṣṭam āsīj jagat sarvaṃ devatāś ca narottama
08,024.111d@003_0024 ṛṣayas tatra deveśaṃ stuvanto bahubhiḥ stavaiḥ
08,024.111d@003_0025 tejaś cāsmai vardhayanto rājann āsan punaḥ punaḥ
08,024.111d@003_0026 gandharvāṇāṃ sahasrāṇi prayutāny arbudāni ca
08,024.111d@003_0027 vādayanti prayāṇe 'sya vādyāni vividhāni ca
08,024.112a tato 'dhirūḍhe varade prayāte cāsurān prati
08,024.112c sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata
08,024.113a yāhi deva yato daityāś codayāśvān atandritaḥ
08,024.113c paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe
08,024.114a tatas tāṃś codayām āsa vāyuvegasamāñ jave
08,024.114b*0275_01 purāṇy uddiśya khasthāni dānavānāṃ tarasvinām
08,024.114c yena tat tripuraṃ rājan daityadānavarakṣitam
08,024.114d*0276_01 tatas te sahasotpatya vedākhyā rathavājinaḥ
08,024.114d*0276_02 kṣaṇena tāni daityānāṃ purāṇi prāpayan prabhum
08,024.114d*0277_01 pibadbhir iva cākāśaṃ tair hayair lokapūjitaiḥ
08,024.114d*0277_02 jagāma bhagavān kṣipraṃ jayāya tridivaukasām
08,024.114d@004_0001 prayāte ratham āsthāya tripurābhimukhe bhave
08,024.114d@004_0002 nanāda sumahānādaṃ vṛṣabhaḥ pūrayan diśaḥ
08,024.114d@004_0003 vṛṣabhasyāsya ninadaṃ śrutvā bhayaṃkaraṃ mahat
08,024.114d@004_0004 vināśam agamaṃs tatra tārakāḥ suraśatravaḥ
08,024.114d@004_0005 apare 'vasthitās tatra yuddhāyābhimukhās tadā
08,024.114d@004_0006 tataḥ sthāṇur mahārāja śūladhṛk krodhamūrchitaḥ
08,024.114d@004_0007 trastāni sarvabhūtāni trailokyaṃ bhūḥ prakampate
08,024.114d@004_0008 nimittāni ca ghorāṇi tatra saṃdadhataḥ śaram
08,024.114d@004_0009 tasmin somāgniviṣṇūnāṃ kṣobheṇa brahmarudrayoḥ
08,024.114d@004_0010 sa ratho dhanuṣaḥ kṣobhād atīva hy avasīdati
08,024.114d@004_0011 tato nārāyaṇas tasmāc charabhāgād viniḥsṛtaḥ
08,024.114d@004_0012 vṛṣarūpaṃ samāsthāya ujjahāra mahāratham
08,024.114d@004_0013 sīdamāne rathe caiva nardamāneṣu śatruṣu
08,024.114d@004_0014 sa saṃbhramāt tu bhagavān nādaṃ cakre mahābalaḥ
08,024.114d@004_0015 vṛṣabhasya sthito mūrdhni hayapṛṣṭhe ca mānada
08,024.114d@004_0016 tadā sa bhagavān rudro niraikṣad dānavaṃ puram
08,024.114d@004_0017 vṛṣabhasyāsthito rudro hayasya ca narottama
08,024.114d@004_0018 stanāṃs tadāśātayata khurāṃś caiva dvidhākarot
08,024.114d@004_0019 tataḥ prabhṛti bhadraṃ te gavāṃ dvaidhīkṛtāḥ khurāḥ
08,024.114d@004_0020 hayānāṃ ca stanā rājaṃs tadā prabhṛti nābhavan
08,024.114d@004_0021 pīḍitānāṃ balavatā rudreṇādbhutakarmaṇā
08,024.115a athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram
08,024.115c yuktvā pāśupatāstreṇa tripuraṃ samacintayat
08,024.116a tasmin sthite tadā rājan kruddhe vidhṛtakārmuke
08,024.116c purāṇi tāni kālena jagmur ekatvatāṃ tadā
08,024.117a ekībhāvaṃ gate caiva tripure samupāgate
08,024.117c babhūva tumulo harṣo daivatānāṃ mahātmanām
08,024.118a tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ
08,024.118c jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ
08,024.119a tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān
08,024.119c anirdeśyogravapuṣo devasyāsahyatejasaḥ
08,024.119d*0278_01 trīṇi dṛṣṭvaikasaṃsthāni purāṇy atha pinākadhṛk
08,024.120a sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ
08,024.120c trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati
08,024.120d*0279_01 utsṛṣṭe vai mahābhāga tasminn iṣuvare tadā
08,024.120d*0279_02 mahān ārtasvaro hy āsīt purāṇāṃ patatāṃ bhuvi
08,024.120d*0280_01 ekabāṇena tad devas tripuraṃ parameśvaraḥ
08,024.120d*0280_02 nijaghne sāsuragaṇaṃ devadevo maheśvaraḥ
08,024.120d*0280_03 bāṇatejognidagdhe tat praviśīrṇaṃ sahasradhā
08,024.120d*0280_04 mahad ārtasvaraṃ kṛtvā nāvaśeṣam upāgatam
08,024.120e tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave
08,024.121a evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ
08,024.121c maheśvareṇa kruddhena trailokyasya hitaiṣiṇā
08,024.122a sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ
08,024.122b*0281_01 trailokyam avaśeṣeṇa punar dagdhuṃ pracakrame
08,024.122b*0281_02 kālāgnim iva nirdagdhum utthitaṃ taṃ punaḥ punaḥ
08,024.122c mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam
08,024.123a tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ
08,024.123c tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam
08,024.124a te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam
08,024.124c kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ
08,024.124d*0282_01 evaṃ sa bhagavān devo lokasraṣṭā maheśvaraḥ
08,024.124d*0282_02 devāsuragaṇādhyakṣo lokānāṃ vidadhe śivam
08,024.125a yathaiva bhagavān brahmā lokadhātā pitāmahaḥ
08,024.125b*0283_01 sārathyam akarot tatra rudrasya paramo 'vyayaḥ
08,024.125b*0283_02 tathā bhavān api kṣipraṃ rudrasyeva pitāmahaḥ
08,024.125b*0284_01 svayaṃ lokatrayaṃ sraṣṭā lokānāṃ hitakāmyayā
08,024.125c saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ
08,024.126a tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ
08,024.126b*0285_01 balato rūpato yogād astrasaṃpada eva ca
08,024.126b*0285_02 samāsaktaṃ mahīpāla kuru me hitam īpsitam
08,024.126c viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā
08,024.127a yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha
08,024.127c tasmāc chaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān
08,024.128a yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim
08,024.128c pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām
08,024.128d*0286_01 tvayi madreśa rājyāśā jīvitāśā tathaiva ca
08,024.128d*0286_02 vijayaś ca tathaivādya karṇasācivyakāritaḥ
08,024.128d*0287_01 tvayā rājyaṃ sukhaṃ caiva jīvitaṃ jayam eva ca
08,024.128d*0287_02 samāsaktaṃ mahīpāla kuru me hitam īpsitam
08,024.128d*0287_03 saṃyacchāsya hayān rājan matpriyārthaṃ paraṃtapa
08,024.128e tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ
08,024.128f*0288_01 vijayaś caiva saṃgrāme saṃyacchādya hayottamān
08,024.129a imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me
08,024.129c pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit
08,024.130a śrutvā caitad vacaś citraṃ hetukāryārthasaṃhitam
08,024.130c kuru śalya viniścitya mā bhūd atra vicāraṇā
08,024.131a bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ
08,024.131c tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ
08,024.132a sa tīvraṃ tapa āsthāya prasādayitavān bhavam
08,024.132c astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ
08,024.133a tasya tuṣṭo mahādevo bhaktyā ca praśamena ca
08,024.133c hṛdgataṃ cāsya vijñāya darśayām āsa śaṃkaraḥ
08,024.133d*0289_01 pratyakṣeṇa mahādevaḥ svāṃ tanuṃ sarvaśaṃkaraḥ
08,024.134 īśvara uvāca
08,024.134a rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam
08,024.134c kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi
08,024.135a dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi
08,024.135c apātram asamarthaṃ ca dahanty astrāṇi bhārgava
08,024.136a ity ukto jāmadagnyas tu devadevena śūlinā
08,024.136c pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum
08,024.137a yadā jānāsi deveśa pātraṃ mām astradhāraṇe
08,024.137c tadā śuśrūṣate 'strāṇi bhavān me dātum arhati
08,024.138 duryodhana uvāca
08,024.138a tataḥ sa tapasā caiva damena niyamena ca
08,024.138c pūjopahārabalibhir homamantrapuraskṛtaiḥ
08,024.139a ārādhayitavāñ śarvaṃ bahūn varṣagaṇāṃs tadā
08,024.139c prasannaś ca mahādevo bhārgavasya mahātmanaḥ
08,024.140a abravīt tasya bahuśo guṇān devyāḥ samīpataḥ
08,024.140c bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ
08,024.141a evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ
08,024.141c devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ
08,024.142a etasminn eva kāle tu daityā āsan mahābalāḥ
08,024.142c tais tadā darpamohāndhair abādhyanta divaukasaḥ
08,024.143a tataḥ saṃbhūya vibudhās tān hantuṃ kṛtaniścayāḥ
08,024.143c cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te
08,024.144a abhigamya tato devā maheśvaram athābruvan
08,024.144c prasādayantas taṃ bhaktyā jahi śatrugaṇān iti
08,024.145a pratijñāya tato devo devatānāṃ ripukṣayam
08,024.145c rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ
08,024.146a ripūn bhārgava devānāṃ jahi sarvān samāgatān
08,024.146c lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca
08,024.146d*0290_01 evam uktaḥ pratyuvāca tryambakaṃ varadaṃ prabhum
08,024.146d*0291_01 evam uktas tu devena bhārgavaḥ sumahāyaśāḥ
08,024.146d*0291_02 pratyuvācātha deveśaṃ śaṃkaraṃ sa kṛtāñjaliḥ
08,024.147 rāma uvāca
08,024.147a akṛtāstrasya deveśa kā śaktir me maheśvara
08,024.147c nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān
08,024.148 īśvara uvāca
08,024.148a gaccha tvaṃ madanudhyānān nihaniṣyasi dānavān
08,024.148c vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān
08,024.149 duryodhana uvāca
08,024.149a etac chrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ
08,024.149c rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati
08,024.150a avadhīd devaśatrūṃs tān madadarpabalānvitān
08,024.150b*0292_01 mama yuddhaṃ prayacchadhvaṃ daityā yuddhamadotkaṭāḥ
08,024.150b*0292_02 preṣito devadevena vo vijetuṃ mahāsurāḥ
08,024.150b*0292_03 ity uktā bhārgaveṇātha daityā yuddhaṃ pracakramuḥ
08,024.150b*0292_04 sa tān nihatya samare daityān bhārgavanandanaḥ
08,024.150c vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ
08,024.151a sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ
08,024.151c saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata
08,024.152a prītaś ca bhagavān devaḥ karmaṇā tena tasya vai
08,024.152c varān prādād brahmavide bhārgavāya mahātmane
08,024.153a uktaś ca devadevena prītiyuktena śūlinā
08,024.153c nipātāt tava śastrāṇāṃ śarīre yābhavad rujā
08,024.154a tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana
08,024.154c gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam
08,024.155a tato 'strāṇi samastāni varāṃś ca manasepsitān
08,024.155c labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam
08,024.156a anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ
08,024.156c evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ
08,024.157a bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane
08,024.157c karṇāya puruṣavyāghra suprītenāntarātmanā
08,024.158a vṛjinaṃ hi bhavet kiṃ cid yadi karṇasya pārthiva
08,024.158c nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ
08,024.158d*0293_01 sūtena vardhito nityaṃ na śūdro nṛpa eva saḥ
08,024.158d*0293_02 viśuddhayoniṃ vijñāya divyāny astrāṇy adāt prabhuḥ
08,024.159a nāpi sūtakule jātaṃ karṇaṃ manye kathaṃ cana
08,024.159c devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam
08,024.159d*0294_01 viśiṣṭam avabodhārthaṃ kulasyeti matir mama
08,024.159d*0294_02 sarvathā na hy ayaṃ śalya karṇaḥ sūtakulodbhavaḥ
08,024.160a sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham
08,024.160c katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati
08,024.161a paśya hy asya bhujau pīnau nāgarājakaropamau
08,024.161c vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam
08,024.161d*0295_01 na tv eṣa prākṛtaḥ kaś cit karṇo vaikartano vṛṣaḥ
08,024.161d*0295_02 mahātmā hy eṣa rājendra rāmaśiṣyaḥ pratāpavān
08,025.001 duryodhana uvāca
08,025.001a evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ
08,025.001c sārathyam akarot tatra yatra rudro 'bhavad rathī
08,025.002a rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ
08,025.002c tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi
08,025.002d@005_0001 yathā devagaṇais tatra vṛto yatnāt pitāmahaḥ
08,025.002d@005_0002 tathāsmābhir bhavān yatnāt karṇād abhyadhiko vṛtaḥ
08,025.002d@005_0003 yathā devair mahārāja īśvarād adhiko vṛtaḥ
08,025.002d@005_0004 tathā bhavān api kṣipraṃ rudrasyeva pitāmahaḥ
08,025.002d@005_0005 śalya uvāca
08,025.002d@005_0005 niyaccha turagān yuddhe rādheyasya mahādyute
08,025.002d@005_0006 mayāpy etan naraśreṣṭha bahuśo narasiṃhayoḥ
08,025.002d@005_0007 kathyamānaṃ śrutaṃ divyam ākhyānam atimānuṣam
08,025.002d@005_0008 yathā ca cakre sārathyaṃ bhavasya prapitāmahaḥ
08,025.002d@005_0009 yathāsurāś ca nihatā iṣuṇaikena bhārata
08,025.002d@005_0010 kṛṣṇasya cāpi viditaṃ sarvam etat purā hy abhūt
08,025.002d@005_0011 yathā pitāmaho jajñe bhagavān sārathis tadā
08,025.002d@005_0012 anāgatam atikrāntaṃ veda kṛṣṇo 'pi tattvataḥ
08,025.002d@005_0013 etadarthaṃ viditvāpi sārathyam upajagmivān
08,025.002d@005_0014 svayaṃbhūr iva rudrasya kṛṣṇaḥ pārthasya bhārata
08,025.002d@005_0015 yadi hanyāc ca kaunteyaṃ sūtaputraḥ kathaṃ cana
08,025.002d@005_0016 dṛṣṭvā pārthaṃ hi nihataṃ svayaṃ yotsyati keśavaḥ
08,025.002d@005_0017 śaṅkhacakragadāpāṇir dhakṣyate tava vāhinīm
08,025.002d@005_0018 na cāpi tasya kruddhasya vārṣṇeyasya mahātmanaḥ
08,025.002d@005_0019 saṃjaya uvāca
08,025.002d@005_0019 sthāsyate pratyanīkeṣu kaś cid atra nṛpas tava
08,025.002d@005_0020 taṃ tathā bhāṣamāṇaṃ tu madrarājam ariṃdamaḥ
08,025.002d@005_0021 pratyuvāca mahābāhur adīnātmā sutas tava
08,025.002d@005_0022 māvamaṃsthā mahābāho karṇaṃ vaikartanaṃ raṇe
08,025.002d@005_0023 sarvaśastrabhṛtāṃ śreṣṭhaṃ sarvaśāstrārthapāragam
08,025.002d@005_0024 yasya jyātalanirghoṣaṃ śrutvā bhayaṃkaraṃ mahat
08,025.002d@005_0025 pāṇḍaveyāni sainyāni vidravanti diśo daśa
08,025.002d@005_0026 pratyakṣaṃ te mahābāho yathā rātrau ghaṭotkacaḥ
08,025.002d@005_0027 māyāśatāni kurvāṇo hato māyāpuraskṛtaḥ
08,025.002d@005_0028 na cātiṣṭhata bībhatsuḥ pratyanīke kathaṃ cana
08,025.002d@005_0029 etāṃś ca divasān sarvān bhayena mahatā vṛtaḥ
08,025.002d@005_0030 bhīmasenaś ca balavān dhanuṣkoṭyābhicoditaḥ
08,025.002d@005_0031 uktaś ca saṃjñayā rājan mūḍha audariko yathā
08,025.002d@005_0032 mādrīputrau tathā śūrau yena jitvā mahāraṇe
08,025.002d@005_0033 kam apy arthaṃ puraskṛtya na hatau yudhi māriṣa
08,025.002d@005_0034 yena vṛṣṇipravīras tu sātyakiḥ sātvatāṃ varaḥ
08,025.002d@005_0035 nirjitya samare śūro virathaś ca balātkṛtaḥ
08,025.002d@005_0036 sṛñjayāś cetare sarve dhṛṣṭadyumnapurogamāḥ
08,025.002d@005_0037 asakṛn nirjitāḥ saṃkhye smayamānena saṃyuge
08,025.002d@005_0038 taṃ kathaṃ pāṇḍavā yuddhe vijeṣyanti mahāratham
08,025.002d@005_0039 yo hanyāt samare kruddho vajrahastaṃ puraṃdaram
08,025.002d@005_0040 tvaṃ ca sarvāstravid vīraḥ sarvavidyāstrapāragaḥ
08,025.002d@005_0041 bāhuvīryeṇa te tulyaḥ pṛthivyāṃ nāsti kaś cana
08,025.002d@005_0042 tvaṃ śalyabhūtaḥ śatrūṇām aviṣahyaḥ parākrame
08,025.002d@005_0043 tatas tvam ucyase rājañ śalya ity arisūdana
08,025.002d@005_0044 tava bāhubalaṃ prāpya na śekuḥ sarvasātvatāḥ
08,025.002d@005_0045 tava bāhubalād rājan kiṃ nu kṛṣṇo balādhikaḥ
08,025.002d@005_0046 yathā hi kṛṣṇena balaṃ dhāryaṃ vai phalgune hate
08,025.002d@005_0047 tathā karṇātyayībhāve tvayā dhāryaṃ mahad balam
08,025.002d@005_0048 kimarthaṃ samare sainyaṃ vāsudevo nyavārayat
08,025.002d@005_0049 kimarthaṃ ca bhavān sainyaṃ na haniṣyati māriṣa
08,025.002d@005_0050 tvatkṛte padavīṃ gantum iccheyaṃ yudhi māriṣa
08,025.002d@005_0051 śalya uvāca
08,025.002d@005_0051 sodarāṇāṃ ca vīrāṇāṃ sarveṣāṃ ca mahīkṣitām
08,025.002d@005_0052 yan māṃ bravīṣi gāndhāre agre sainyasya mānada
08,025.002d@005_0053 viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi
08,025.002d@005_0054 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ
08,025.002d@005_0055 yudhyataḥ pāṇḍavāgryeṇa yathā tvāṃ vīra manyase
08,025.002d@005_0056 samayaś ca hi me vīra kaś cid vaikartanaṃ prati
08,025.002d@005_0057 saṃjaya uvāca
08,025.002d@005_0057 utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau
08,025.002d@005_0058 tatheti rājan putras te saha karṇena māriṣa
08,025.002d@005_0059 abravīn madrarājānaṃ sarvakṣatrasya saṃnidhau
08,025.002d@005_0060 sārathyasyābhyupagamāc chalyenāśvāsitas tadā
08,025.002d@005_0061 duryodhanas tadā hṛṣṭaḥ karṇaṃ tam abhiṣasvaje
08,025.002d@005_0062 abravīc ca punaḥ karṇaṃ stūyamānaḥ sutas tava
08,025.002d@005_0063 jahi pārthān raṇe sarvān mahendro dānavān iva
08,025.002d@005_0064 sa śalyenābhyupagate hayānāṃ saṃniyacchane
08,025.002d@005_0065 karṇo hṛṣṭamanā bhūyo duryodhanam abhāṣata
08,025.002d@005_0066 nātihṛṣṭamanā hy eṣa madrarājo 'bhibhāṣate
08,025.002d@005_0067 rājan madhurayā vācā punar enaṃ bravīhi vai
08,025.002d@005_0068 tato rājā mahāprājñaḥ sarvāstrakuśalo balī
08,025.002d@005_0069 duryodhano 'bravīc chalyaṃ madrarājaṃ mahīpatim
08,025.002d@005_0070 pūrayann iva ghoṣeṇa meghagambhīrayā girā
08,025.002d@005_0071 śalya karṇo 'rjunenādya yoddhavyam iti manyate
08,025.002d@005_0072 tasya tvaṃ puruṣavyāghra niyaccha turagān yudhi
08,025.002d@005_0073 karṇo hatvetarān sarvān phalgunaṃ hantum icchati
08,025.002d@005_0074 tasyābhīṣugrahe rājan prayāce tvāṃ punaḥ punaḥ
08,025.002d@005_0075 pārthasya sacivaḥ kṛṣṇo yathābhīṣugraho varaḥ
08,025.002d@005_0076 tathā tvam api rādheyaṃ sarvataḥ paripālaya
08,025.003 saṃjaya uvāca
08,025.003a tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt
08,025.003c duryodhanam amitraghnaḥ prīto madrādhipas tadā
08,025.004a evaṃ cen manyase rājan gāndhāre priyadarśana
08,025.004c tasmāt te yat priyaṃ kiṃ cit tat sarvaṃ karavāṇy aham
08,025.005a yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhi cit
08,025.005c tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava
08,025.006a yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam
08,025.006c mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ
08,025.007 karṇa uvāca
08,025.007a īśānasya yathā brahmā yathā pārthasya keśavaḥ
08,025.007c tathā nityaṃ hite yukto madrarāja bhajasva naḥ
08,025.008 śalya uvāca
08,025.008a ātmanindātmapūjā ca paranindā parastavaḥ
08,025.008c anācaritam āryāṇāṃ vṛttam etac caturvidham
08,025.009a yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava
08,025.009c ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham
08,025.010a ahaṃ śakrasya sārathye yogyo mātalivat prabho
08,025.010c apramādaprayogāc ca jñānavidyācikitsitaiḥ
08,025.011a tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha
08,025.011c vāhayiṣyāmi turagān vijvaro bhava sūtaja
08,026.001 duryodhana uvāca
08,026.001a ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati
08,026.001c kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ
08,026.002a yathā harihayair yuktaṃ saṃgṛhṇāti sa mātaliḥ
08,026.002c śalyas tava tathādyāyaṃ saṃyantā rathavājinām
08,026.003a yodhe tvayi rathasthe ca madrarāje ca sārathau
08,026.003c rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati
08,026.004 saṃjaya uvāca
08,026.004a tato duryodhano bhūyo madrarājaṃ tarasvinam
08,026.004c uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān
08,026.004c*0296_01 **** **** 'dhyuṣite paryupasthite
08,026.004c*0296_02 karṇasya yaccha saṃgrāme
08,026.005a tvayābhigupto rādheyo vijeṣyati dhanaṃjayam
08,026.005c ity ukto ratham āsthāya tatheti prāha bhārata
08,026.006a śalye 'bhyupagate karṇaḥ sārathiṃ sumano 'bravīt
08,026.006c svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran
08,026.007a tato jaitraṃ rathavaraṃ gandharvanagaropamam
08,026.007c vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat
08,026.008a taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi
08,026.008c saṃpāditaṃ brahmavidā pūrvam eva purodhasā
08,026.009a kṛtvā pradakṣiṇaṃ yatnād upasthāya ca bhāskaram
08,026.009c samīpasthaṃ madrarājaṃ samāropayad agrataḥ
08,026.010a tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat
08,026.010c āruroha mahātejāḥ śalyaḥ siṃha ivācalam
08,026.011a tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam
08,026.011c adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ
08,026.012a tāv ekaratham ārūḍhāv ādityāgnisamatviṣau
08,026.012c vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi
08,026.013a saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau
08,026.013c ṛtvik sadasyair indrāgnī hūyamānāv ivādhvare
08,026.014a sa śalyasaṃgṛhītāśve rathe karṇaḥ sthito 'bhavat
08,026.014c dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ
08,026.015a āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān
08,026.015c prababhau puruṣavyāghro mandarastha ivāṃśumān
08,026.016a taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam
08,026.016c duryodhanaḥ sma rādheyam idaṃ vacanam abravīt
08,026.017a akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge
08,026.017c kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām
08,026.018a manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau
08,026.018c arjunaṃ bhīmasenaṃ ca nihantārāv iti dhruvam
08,026.019a tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe
08,026.019c tat karma kuru rādheya vajrapāṇir ivāparaḥ
08,026.020a gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam
08,026.020c bhīmasenaṃ ca rādheya mādrīputrau yamāv api
08,026.021a jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha
08,026.021c pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt
08,026.022a tatas tūryasahasrāṇi bherīṇām ayutāni ca
08,026.022c vādyamānāny arocanta meghaśabdā yathā divi
08,026.023a pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ
08,026.023c abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśāradam
08,026.024a codayāśvān mahābāho yāvad dhanmi dhanaṃjayam
08,026.024c bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram
08,026.025a adya paśyatu me śalya bāhuvīryaṃ dhanaṃjayaḥ
08,026.025c asyataḥ kaṅkapatrāṇāṃ sahasrāṇi śatāni ca
08,026.026a adya kṣepsyāmy ahaṃ śalya śarān paramatejanān
08,026.026a*0297_01 **** **** pāṇḍavān sajanārdanān
08,026.026a*0297_02 saṃyokṣyāmi raṇe śalya
08,026.026c pāṇḍavānāṃ vināśāya duryodhanajayāya ca
08,026.026d*0298_00 saṃjaya uvāca
08,026.026d*0298_01 etac chrutvā vacas tasya śalyaḥ karṇaṃ vaco 'bravīt
08,026.027 śalya uvāca
08,026.027a sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase
08,026.027c sarvāstrajñān maheṣvāsān sarvān eva mahārathān
08,026.028a anivartino mahābhāgān ajeyān satyavikramān
08,026.028c api saṃjanayeyur ye bhayaṃ sākṣāc chatakratoḥ
08,026.029a yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ
08,026.029c rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi
08,026.029d*0299_01 yadā drakṣyasi bhīmena kuñjarānīkam āhave
08,026.029d*0299_02 viśīrṇadantaṃ nihataṃ tadā naivaṃ vadiṣyasi
08,026.029d*0299_03 yadā drakṣyasi saṃgrāme dharmaputraṃ yamau tathā
08,026.029d*0299_04 śitaiḥ pṛṣatkaiḥ kurvāṇān abhracchāyām ivāmbare
08,026.029d*0299_05 asyataḥ kṣiṇvataś cārīn laghuhastān durāsadān
08,026.029d*0299_06 pārthivān api cānyāṃs tvaṃ tadā naivaṃ vadiṣyasi
08,026.030 saṃjaya uvāca
08,026.030a anādṛtya tu tad vākyaṃ madrarājena bhāṣitam
08,026.030c drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara
08,026.031a dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam
08,026.031c cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa
08,026.032a tato dundubhighoṣeṇa bherīṇāṃ ninadena ca
08,026.032c bāṇaśabdaiś ca vividhair garjitaiś ca tarasvinām
08,026.032e niryayus tāvakā yuddhe mṛtyuṃ kṛtvā nivartanam
08,026.033a prayāte tu tataḥ karṇe yodheṣu muditeṣu ca
08,026.033c cacāla pṛthivī rājan rarāsa ca suvisvaram
08,026.034a niścaranto vyadṛśyanta sūryāt sapta mahāgrahāḥ
08,026.034c ulkāpātaś ca saṃjajñe diśāṃ dāhas tathaiva ca
08,026.034e tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ
08,026.035a mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava
08,026.035c apasavyaṃ tadā cakrur vedayanto mahad bhayam
08,026.036a prasthitasya ca karṇasya nipetus turagā bhuvi
08,026.036c asthivarṣaṃ ca patitam antarikṣād bhayānakam
08,026.037a jajvaluś caiva śastrāṇi dhvajāś caiva cakampire
08,026.037c aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate
08,026.038a ete cānye ca bahava utpātās tatra māriṣa
08,026.038c samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ
08,026.039a na ca tān gaṇayām āsuḥ sarve te daivamohitāḥ
08,026.039c prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi
08,026.039d*0300_01 śalyena sahitaṃ dṛṣṭvā karṇam āhavaśobhinam
08,026.039e nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ
08,026.040a tato rathasthaḥ paravīrahantā; bhīṣmadroṇāv āttavīryau nirīkṣya
08,026.040c samajvalad bhārata pāvakābho; vaikartano 'sau rathakuñjaro vṛṣaḥ
08,026.041a sa śalyam ābhāṣya jagāda vākyaṃ; pārthasya karmāpratimaṃ ca dṛṣṭvā
08,026.041c mānena darpeṇa ca dahyamānaḥ; krodhena dīpyann iva niḥśvasitvā
08,026.042a nāhaṃ mahendrād api vajrapāṇeḥ; kruddhād bibhemy āttadhanū rathasthaḥ
08,026.042c dṛṣṭvā tu bhīṣmapramukhāñ śayānān; na tv eva māṃ sthiratā saṃjahāti
08,026.043a mahendraviṣṇupratimāv aninditau; rathāśvanāgapravarapramāthinau
08,026.043c avadhyakalpau nihatau yadā parais; tato mamādyāpi raṇe 'sti sādhvasam
08,026.044a samīkṣya saṃkhye 'tibalān narādhipair; narāśvamātaṅgarathāñ śarair hatān
08,026.044c kathaṃ na sarvān ahitān raṇe 'vadhīn; mahāstravid brāhmaṇapuṃgavo guruḥ
08,026.045a sa saṃsmaran droṇahavaṃ mahāhave; bravīmi satyaṃ kuravo nibodhata
08,026.045c na vo mad anyaḥ prasahed raṇe 'rjunaṃ; kramāgataṃ mṛtyum ivograrūpiṇam
08,026.046a śikṣā prasādaś ca balaṃ dhṛtiś ca; droṇe mahāstrāṇi ca saṃnatiś ca
08,026.046c sa ced agān mṛtyuvaśaṃ mahātmā; sarvān anyān āturān adya manye
08,026.047a neha dhruvaṃ kiṃ cid api pracintyaṃ; vidur loke karmaṇo 'nityayogāt
08,026.047c sūryodaye ko hi vimuktasaṃśayo; garvaṃ kurvītādya gurau nipātite
08,026.048a na nūnam astrāṇi balaṃ parākramaḥ; kriyā sunītaṃ paramāyudhāni vā
08,026.048c alaṃ manuṣyasya sukhāya vartituṃ; tathā hi yuddhe nihataḥ parair guruḥ
08,026.049a hutāśanādityasamānatejasaṃ; parākrame viṣṇupuraṃdaropamam
08,026.049c naye bṛhaspatyuśanaḥsamaṃ sadā; na cainam astraṃ tad apāt suduḥsaham
08,026.050a saṃprakruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre
08,026.050c mayā kṛtyam iti jānāmi śalya; prayāhi tasmād dviṣatām anīkam
08,026.051a yatra rājā pāṇḍavaḥ satyasaṃdho; vyavasthito bhīmasenārjunau ca
08,026.051c vāsudevaḥ sṛñjayāḥ sātyakiś ca; yamau ca kas tau viṣahen mad anyaḥ
08,026.052a tasmāt kṣipraṃ madrapate prayāhi; raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca
08,026.052c tān vā haniṣyāmi sametya saṃkhye; yāsyāmi vā droṇamukhāya manye
08,026.053a na tv evāhaṃ na gamiṣyāmi madhyaṃ; teṣāṃ śūrāṇām iti mā śalya viddhi
08,026.053c mitradroho marṣaṇīyo na me 'yaṃ; tyaktvā prāṇān anuyāsyāmi droṇam
08,026.054a prājñasya mūḍhasya ca jīvitānte; prāṇapramokṣo 'ntakavaktragasya
08,026.054c ato vidvann abhiyāsyāmi pārthaṃ; diṣṭaṃ na śakyaṃ vyativartituṃ vai
08,026.055a kalyāṇavṛttaḥ satataṃ hi rājan; vaicitravīryasya suto mamāsīt
08,026.055c tasyārthasiddhyartham ahaṃ tyajāmi; priyān bhogān dustyajaṃ jīvitaṃ ca
08,026.056a vaiyāghracarmāṇam akūjanākṣaṃ; haimatrikośaṃ rajatatriveṇum
08,026.056c rathaprabarhaṃ turagaprabarhair; yuktaṃ prādān mahyam idaṃ hi rāmaḥ
08,026.057a dhanūṃṣi citrāṇi nirīkṣya śalya; dhvajaṃ gadāṃ sāyakāṃś cograrūpān
08,026.057c asiṃ ca dīptaṃ paramāyudhaṃ ca; śaṅkhaṃ ca śubhraṃ svanavantam ugram
08,026.057d*0301_01 astrāṇi divyāny adadān mahātmā
08,026.058a patākinaṃ vajranipātanisvanaṃ; sitāśvayuktaṃ śubhatūṇaśobhitam
08,026.058b*0302_01 *********** rathaprabarhaṃ puruṣaprabarhaḥ
08,026.058c imaṃ samāsthāya rathaṃ ratharṣabhaṃ; raṇe haniṣyāmy aham arjunaṃ balāt
08,026.059a taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate; sadāpramattaḥ samare pāṇḍuputram
08,026.059c taṃ vā haniṣyāmi sametya yuddhe; yāsyāmi vā bhīṣmamukho yamāya
08,026.060a yamavaruṇakuberavāsavā vā; yadi yugapat sagaṇā mahāhave
08,026.060c jugupiṣava ihaitya pāṇḍavaṃ; kim u bahunā saha tair jayāmi tam
08,026.061a iti raṇarabhasasya katthatas; tad upaniśamya vacaḥ sa madrarāṭ
08,026.061c avahasad avamanya vīryavān; pratiṣiṣidhe ca jagāda cottaram
08,026.062a virama virama karṇa katthanād; atirabhaso 'syati cāpy ayuktavāk
08,026.062c kva ca hi naravaro dhanaṃjayaḥ; kva punar iha tvam upāramābudha
08,026.063a yadusadanam upendrapālitaṃ; tridivam ivāmararājarakṣitam
08,026.063c prasabham iha vilokya ko haret; puruṣavarāvarajām ṛte 'rjunāt
08,026.064a tribhuvanasṛjam īśvareśvaraṃ; ka iha pumān bhavam āhvayed yudhi
08,026.064c mṛgavadhakalahe ṛte 'rjunāt; surapativīryasamaprabhāvataḥ
08,026.065a asurasuramahoragān narān; garuḍapiśācasayakṣarākṣasān
08,026.065c iṣubhir ajayad agnigauravāt; svabhilaṣitaṃ ca havir dadau jayaḥ
08,026.066a smarasi nanu yadā parair hṛtaḥ; sa ca dhṛtarāṣṭrasuto vimokṣitaḥ
08,026.066c dinakaraja narottamair yadā; maruṣu bahūn vinihatya tān arīn
08,026.067a prathamam api palāyite tvayi; priyakalahā dhṛtarāṣṭrasūnavaḥ
08,026.067c smarasi nanu yadā pramocitāḥ; khacaragaṇān avajitya pāṇḍavaiḥ
08,026.068a samuditabalavāhanāḥ punaḥ; puruṣavareṇa jitāḥ stha gograhe
08,026.068c sagurugurusutāḥ sabhīṣmakāḥ; kim u na jitaḥ sa tadā tvayārjunaḥ
08,026.069a idam aparam upasthitaṃ punas; tava nidhanāya suyuddham adya vai
08,026.069c yadi na ripubhayāt palāyase; samaragato 'dya hato 'si sūtaja
08,026.070 saṃjaya uvāca
08,026.070a iti bahuparuṣaṃ prabhāṣati; pramanasi madrapatau ripustavam
08,026.070c bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ; kurupṛtanāpatir āha madrapam
08,026.071a bhavatu bhavatu kiṃ vikatthase; nanu mama tasya ca yuddham udyatam
08,026.071c yadi sa jayati māṃ mahāhave; tata idam astu sukatthitaṃ tava
08,026.072a evam astv iti madreśa uktvā nottaram uktavān
08,026.072c yāhi madreśa cāpy enaṃ karṇaḥ prāha yuyutsayā
08,026.073a sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalyasārathiḥ
08,026.073c nighnann amitrān samare tamo ghnan savitā yathā
08,026.074a tataḥ prāyāt prītimān vai rathena; vaiyāghreṇa śvetayujātha karṇaḥ
08,026.074c sa cālokya dhvajinīṃ pāṇḍavānāṃ; dhanaṃjayaṃ tvarayā paryapṛcchat
08,027.001 saṃjaya uvāca
08,027.001a prayān eva tadā karṇo harṣayan vāhinīṃ tava
08,027.001c ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata
08,027.002a yo mamādya mahātmānaṃ darśayec chvetavāhanam
08,027.002c tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati
08,027.003a sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ
08,027.003c śakaṭaṃ ratnasaṃpūrṇaṃ yo me brūyād dhanaṃjayam
08,027.003d*0303_01 atha vā śakaṭaṃ pūrṇaṃ ratnānāṃ ṣaḍgavāyutam
08,027.003d*0303_02 dhuri kṣamair bṛhadbhiś ca gobhir yuktam akālikam
08,027.004a sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.004b*0304_01 śataṃ dadyāṃ gavāṃ tasmai naityakaṃ kāṃsyadohanam
08,027.004b*0305_01 śataṃ grāmavarāṃś caiva dadyām arjunadarśine
08,027.004b*0306_01 tathā tasmai punar dadyāṃ śvetam aśvatarīratham
08,027.004b*0306_02 yuktam añjanakeśībhir yo me brūyād dhanaṃjayam
08,027.004b*0307_01 atha vāsmai punar dadyāṃ varam anyad yathepsitam
08,027.004b*0307_02 yuktaṃ hayavarair jaitraṃ kāmbojair abhiniṣṭhitam
08,027.004b*0308_01 sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.004c anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam
08,027.005a tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam
08,027.005c śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādyavipaścitām
08,027.005d*0309_01 sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.005d*0309_02 tasmai dadyāṃ śataṃ nāgāñ śataṃ grāmāñ śataṃ rathān
08,027.005d*0309_03 suvarṇasya ca mukhyasya hayāgryāṇāṃ śataṃ śatān
08,027.005d*0309_04 ṛddhyā guṇaiḥ sudāntāṃś ca dhuryavāhān suśikṣitān
08,027.005d*0309_05 tathā suvarṇaśṛṅgīṇāṃ godhenūnāṃ catuḥśatam
08,027.005d*0309_06 dadyāṃ tasmai savatsānāṃ yo me brūyād dhanaṃjayam
08,027.006a sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.006c anyaṃ tasmai varaṃ dadyāṃ śvetān pañcaśatān hayān
08,027.007a hemabhāṇḍaparicchannān sumṛṣṭamaṇikuṇḍalān
08,027.007c sudāntān api caivāhaṃ dadyām aṣṭaśatān parān
08,027.007d*0310_01 atha vāsmai vicitrāṅgān vicitramaṇimaṇḍitān
08,027.007d*0310_02 rathāñ jātyair hayair yuktān dadyām aṣṭādaśaiva tān
08,027.007d*0311_01 anyam asmai varaṃ dadyāṃ dhuryān dāntāś catuḥśatam
08,027.007d*0311_02 rohiṇī rūpasaṃpannā hemaśṛṅgīś catuḥśatam
08,027.007d*0311_03 dadyām asmai payasvinyo yo me brūyād dhanaṃjayam
08,027.008a rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam
08,027.008c yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam
08,027.008d*0312_01 sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.009a anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ
08,027.009c kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ
08,027.009e utpannān aparānteṣu vinītān hastiśikṣakaiḥ
08,027.010a sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.010b*0313_01 dadyāṃ varṇasya varṇasya hayāgryāṇāṃ śataṃ śatam
08,027.010b*0313_02 dhuryāṇāṃ sādhudāntānāṃ śikṣitānāṃ narottamaiḥ
08,027.010b*0313_03 sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.010b*0313_04 tasmai dadyāṃ grāmaśataṃ śataṃ hastīñ śataṃ hayān
08,027.010b*0313_05 sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.010b*0314_01 anyaṃ tasmai varaṃ dadyāṃ vaiśyagrāmāṃś caturdaśa
08,027.010b*0314_02 susphītān dhanasaṃyuktān pratyāsannavanodakān
08,027.010b*0314_03 akutobhayān susaṃpannān rājabhojyāṃś caturdaśa
08,027.010b*0314_04 dāsīnāṃ niṣkakaṇṭhīnāṃ māgadhīnāṃ śataṃ tathā
08,027.010b*0314_05 pratyagravayasāṃ dadyāṃ yo me brūyād dhanaṃjayam
08,027.010b*0314_06 sa cet tad abhimanyeta puruṣo 'rjunadarśivān
08,027.010c anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam
08,027.011a putradārān vihārāṃś ca yad anyad vittam asti me
08,027.011c tac ca tasmai punar dadyāṃ yad yat sa manasecchati
08,027.012a hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ
08,027.012c tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau
08,027.013a etā vācaḥ subahuśaḥ karṇa uccārayan yudhi
08,027.013c dadhmau sāgarasaṃbhūtaṃ susvanaṃ śaṅkham uttamam
08,027.014a tā vācaḥ sūtaputrasya tathā yuktā niśamya tu
08,027.014c duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat
08,027.015a tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ
08,027.015c siṃhanādaḥ savāditraḥ kuñjarāṇāṃ ca nisvanaḥ
08,027.016a prādurāsīt tadā rājaṃs tvatsainye bharatarṣabha
08,027.016c yodhānāṃ saṃprahṛṣṭānāṃ tathā samabhavat svanaḥ
08,027.017a tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham
08,027.017c vikatthamānaṃ samare rādheyam arikarśanam
08,027.017e madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata
08,027.018a mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam
08,027.018c prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam
08,027.019a bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā
08,027.019c ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam
08,027.020a parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat
08,027.020c apātradāne ye doṣās tān mohān nāvabudhyase
08,027.021a yat pravedayase vittaṃ bahutvena khalu tvayā
08,027.021c śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ
08,027.022a yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat
08,027.022c na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau
08,027.023a aprārthitaṃ prārthayase suhṛdo na hi santi te
08,027.023c ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane
08,027.024a kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam
08,027.024c bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ
08,027.025a samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām
08,027.025c giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam
08,027.026a sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ
08,027.026c dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi
08,027.027a hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā
08,027.027c śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā
08,027.028 karṇa uvāca
08,027.028a svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe
08,027.028c tvaṃ tu mitramukhaḥ śatrur māṃ bhīṣayitum icchasi
08,027.029a na mām asmād abhiprāyāt kaś cid adya nivartayet
08,027.029c apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati
08,027.030 saṃjaya uvāca
08,027.030a iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ
08,027.030c cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ
08,027.031a yadā vai tvāṃ phalgunaveganunnā; jyācoditā hastavatā visṛṣṭāḥ
08,027.031c anvetāraḥ kaṅkapatrāḥ śitāgrās; tadā tapsyasy arjunasyābhiyogāt
08,027.032a yadā divyaṃ dhanur ādāya pārthaḥ; prabhāsayan pṛtanāṃ savyasācī
08,027.032c tvām ardayeta niśitaiḥ pṛṣatkais; tadā paścāt tapsyase sūtaputra
08,027.033a bālaś candraṃ mātur aṅke śayāno; yathā kaś cit prārthayate 'pahartum
08,027.033c tadvan mohād yatamāno rathasthas; tvaṃ prārthayasy arjunam adya jetum
08,027.033d*0315_01 khanyād asiṃ tīkṣṇadhāraṃ yathājñaḥ
08,027.033d*0315_02 sutejanaṃ nihitaṃ vai pṛthivyām
08,027.033d*0315_03 tathā khanasy adya śitān pṛṣatkān
08,027.033d*0315_04 yaḥ prārthayasy arjuneneha yuddham
08,027.034a triśūlam āśliṣya sutīkṣṇadhāraṃ; sarvāṇi gātrāṇi nigharṣasi tvam
08,027.034c sutīkṣṇadhāropamakarmaṇā tvaṃ; yuyutsase yo 'rjunenādya karṇa
08,027.035a siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ; bālo mūḍhaḥ kṣudramṛgas tarasvī
08,027.035c samāhvayet tadvad etat tavādya; samāhvānaṃ sūtaputrārjunasya
08,027.036a mā sūtaputrāhvaya rājaputraṃ; mahāvīryaṃ kesariṇaṃ yathaiva
08,027.036c vane sṛgālaḥ piśitasya tṛpto; mā pārtham āsādya vinaṅkṣyasi tvam
08,027.037a īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham
08,027.037c śaśakāhvayase yuddhe karṇa pārthaṃ dhanaṃjayam
08,027.038a bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi
08,027.038c mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi
08,027.039a siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi
08,027.039c sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam
08,027.040a suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam
08,027.040c laṭvevāhvayase pāte karṇa pārthaṃ dhanaṃjayam
08,027.041a sarvāmbhonilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam
08,027.041c candrodaye vivartantam aplavaḥ saṃtitīrṣasi
08,027.042a ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam
08,027.042c vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam
08,027.042d*0316_01 yathā vatsataro bhūtvā jātaskandhena śuṣmiṇā
08,027.042d*0316_02 yuddham icched gopatinā tathecchasi kirīṭinā
08,027.043a mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi
08,027.043c kāmatoyapradaṃ loke naraparjanyam arjunam
08,027.044a yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet
08,027.044c tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam
08,027.045a sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan
08,027.045c manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati
08,027.046a tathā tvam api rādheya siṃham ātmānam icchasi
08,027.046c apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam
08,027.047a vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi
08,027.047c samāsthitāv ekarathe sūryācandramasāv iva
08,027.048a yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave
08,027.048c tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi
08,027.049a rathaśabdadhanuḥśabdair nādayantaṃ diśo daśa
08,027.049c nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi
08,027.050a nityam eva sṛgālas tvaṃ nityaṃ siṃho dhanaṃjayaḥ
08,027.050c vīrapradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase
08,027.051a yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale
08,027.051c yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau
08,027.052a yathānṛtaṃ ca satyaṃ ca yathā cāpi viṣāmṛte
08,027.052c tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ
08,027.053 saṃjaya uvāca
08,027.053a adhikṣiptas tu rādheyaḥ śalyenāmitatejasā
08,027.053c śalyam āha susaṃkruddho vākśalyam avadhārayan
08,027.054a guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ
08,027.054c tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān
08,027.055a arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān
08,027.055c ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā
08,027.055c*0317_01 **** **** vikramaṃ ca mahātmanaḥ
08,027.055c*0317_02 tathā kṛṣṇasya māhātmyam ṛṣabhasya mahīkṣitām
08,027.055c*0317_03 yathāhaṃ śalya jānāmi
08,027.056a evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave
08,027.056c jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat
08,027.057a asti cāyam iṣuḥ śalya supuṅkho raktabhojanaḥ
08,027.057c ekatūṇīśayaḥ patrī sudhautaḥ samalaṃkṛtaḥ
08,027.058a śete candanapūrṇena pūjito bahulāḥ samāḥ
08,027.058c āheyo viṣavān ugro narāśvadvipasaṃghahā
08,027.059a ekavīro mahāraudras tanutrāsthividāraṇaḥ
08,027.059c nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim
08,027.060a tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte
08,027.060c kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me
08,027.061a tenāham iṣuṇā śalya vāsudevadhanaṃjayau
08,027.061c yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama
08,027.062a sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā
08,027.062c sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ
08,027.062e ubhayaṃ tat samāsādya ko 'tivartitum arhati
08,027.063a tāv etau puruṣavyāghrau sametau syandane sthitau
08,027.063c mām ekam abhisaṃyātau sujātaṃ śalya paśya me
08,027.064a pitṛṣvasāmātulajau bhrātarāv aparājitau
08,027.064c maṇī sūtra iva protau draṣṭāsi nihatau mayā
08,027.065a arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣyakapidhvajau
08,027.065c bhīrūṇāṃ trāsajananau śalya harṣakarau mama
08,027.066a tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ
08,027.066c bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase
08,027.067a saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja
08,027.067c tau hatvā samare hantā tvām addhā sahabāndhavam
08,027.068a pāpadeśaja durbuddhe kṣudra kṣatriyapāṃsana
08,027.068c suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi
08,027.069a tau vā mamādya hantārau hantāsmi samare sthitau
08,027.069c nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam
08,027.070a vāsudevasahasraṃ vā phalgunānāṃ śatāni ca
08,027.070c aham eko haniṣyāmi joṣam āssva kudeśaja
08,027.071a striyo bālāś ca vṛddhāś ca prāyaḥ krīḍāgatā janāḥ
08,027.071c yā gāthāḥ saṃpragāyanti kurvanto 'dhyayanaṃ yathā
08,027.071e tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu
08,027.072a brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau
08,027.072c śrutvā caikamanā mūḍha kṣama vā brūhi vottaram
08,027.073a mitradhruṅ madrako nityaṃ yo no dveṣṭi sa madrakaḥ
08,027.073c madrake saṃgataṃ nāsti kṣudravākye narādhame
08,027.074a durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ
08,027.074c yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam
08,027.075a pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ
08,027.075c jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ
08,027.076a vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam
08,027.076c puṃbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā
08,027.077a yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā
08,027.077c pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca
08,027.078a yāni caivāpy abaddhāni pravartante ca kāmataḥ
08,027.078c kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet
08,027.079a madrakeṣu vilupteṣu prakhyātāśubhakarmasu
08,027.079c nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret
08,027.080a madrake saṃgataṃ nāsti madrako hi sacāpalaḥ
08,027.080c madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca
08,027.081a rājayājakayājyena naṣṭaṃ dattaṃ havir bhavet
08,027.082a śūdrasaṃskārako vipro yathā yāti parābhavam
08,027.082c tathā brahmadviṣo nityaṃ gacchantīha parābhavam
08,027.082d*0318_01 tathaiva saṃgataṃ kṛtvā naraḥ patati madrakaiḥ
08,027.082d*0319_01 na tathā saṃgataṃ cāpi madrakeṣv iha vidyate
08,027.083a madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam
08,027.083c ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet
08,027.084a iti vṛścikadaṣṭasya nānāviṣahatasya ca
08,027.084c kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate
08,027.084e evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ
08,027.085a vāsāṃsy utsṛjya nṛtyanti striyo yā madyamohitāḥ
08,027.085c mithune 'saṃyatāś cāpi yathākāmacarāś ca tāḥ
08,027.085e tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati
08,027.086a yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrīdaśerake
08,027.086c tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ
08,027.086e tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi
08,027.087a suvīrakaṃ yācyamānā madrakā kaṣati sphijau
08,027.087c adātukāmā vacanam idaṃ vadati dāruṇam
08,027.088a mā mā suvīrakaṃ kaś cid yācatāṃ dayito mama
08,027.088c putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam
08,027.089a nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ
08,027.089c ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma
08,027.089d*0320_01 pramehitvā sphijā bhūmiṃ karṣantyo hīnaśodhanāḥ
08,027.089d*0320_02 spṛṣṭvā vāgbhir na mṛdbhiś ca nityocchiṣṭā bhavanti hi
08,027.090a evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu
08,027.090c ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu
08,027.091a madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha
08,027.091c pāpadeśodbhavā mlecchā dharmāṇām avicakṣaṇāḥ
08,027.092a eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam
08,027.092c yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ
08,027.093a āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ
08,027.093c na me sa prathamaḥ kalpo nidhane svargam icchataḥ
08,027.094a so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ
08,027.094c tadarthe hi mama prāṇā yac ca me vidyate vasu
08,027.095a vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja
08,027.095c yathā hy amitravat sarvaṃ tvam asmāsu pravartase
08,027.096a kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api
08,027.096c saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ
08,027.097a sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca
08,027.097c nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ
08,027.098a tanutyajāṃ nṛsiṃhānām āhaveṣv anivartinām
08,027.098c yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara
08,027.099a sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api
08,027.099c viddhi mām āsthitaṃ vṛttaṃ paurūravasam uttamam
08,027.100a na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka
08,027.100c yo mām asmād abhiprāyād vārayed iti me matiḥ
08,027.101a evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase
08,027.101c mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama
08,027.102a mitrapratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ
08,027.102c apavādatitikṣābhis tribhir etair hi jīvasi
08,027.103a punaś ced īdṛśaṃ vākyaṃ madrarāja vadiṣyasi
08,027.103c śiras te pātayiṣyāmi gadayā vajrakalpayā
08,027.104a śrotāras tv idam adyeha draṣṭāro vā kudeśaja
08,027.104c karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau
08,027.105a evam uktvā tu rādheyaḥ punar eva viśāṃ pate
08,027.105c abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam
08,028.001 saṃjaya uvāca
08,028.001a māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ
08,028.001c śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan
08,028.001d*0321_01 jāto 'haṃ yajvanāṃ vaṃśe saṃgrāmeṣv anivartinām
08,028.001d*0321_02 rājñāṃ mūrdhābhiṣiktānāṃ svayaṃ dharmaparāyaṇaḥ
08,028.002a yathaiva matto madyena tvaṃ tathā na ca vā tathā
08,028.002c tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā
08,028.003a imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me
08,028.003c śrutvā yatheṣṭaṃ kuryās tvaṃ vihīna kulapāṃsana
08,028.004a nāham ātmani kiṃ cid vai kilbiṣaṃ karṇa saṃsmare
08,028.004c yena tvaṃ māṃ mahābāho hantum icchasy anāgasam
08,028.005a avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam
08,028.005c viśeṣato rathasthena rājñaś caiva hitaiṣiṇā
08,028.006a samaṃ ca viṣamaṃ caiva rathinaś ca balābalam
08,028.006c śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha
08,028.007a āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām
08,028.007c bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā
08,028.008a astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca
08,028.008c sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā
08,028.008e atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ
08,028.009a vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān
08,028.009c yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavac chuciḥ
08,028.010a bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ
08,028.010c rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ
08,028.011a putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām
08,028.011c kāko bahūnām abhavad ucciṣṭakṛtabhojanaḥ
08,028.012a tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ
08,028.012c māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī
08,028.013a sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ
08,028.013c sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate
08,028.014a atha haṃsāḥ samudrānte kadā cid abhipātinaḥ
08,028.014c garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ
08,028.015a kumārakās tato haṃsān dṛṣṭvā kākam athābruvan
08,028.015c bhavān eva viśiṣṭo hi patatribhyo vihaṃgama
08,028.015d*0322_01 ete nipātinaḥ paśya sahitān viyadāśritān
08,028.015d*0322_02 ebhis tvam abhiśaknoṣi kasmān na prāpitas tvayā
08,028.016a pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ
08,028.016c tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate
08,028.017a tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti
08,028.017c ucchiṣṭadarpitaḥ kāko bahūnāṃ dūrapātinām
08,028.018a teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām
08,028.018c tam āhvayata durbuddhiḥ patāma iti pakṣiṇam
08,028.019a tac chrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ
08,028.019c bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ
08,028.019e idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ
08,028.020a vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ
08,028.020c pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ
08,028.021a kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam
08,028.021c kāko bhūtvā nipatane samāhvayasi durmate
08,028.021e kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat
08,028.022a atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ
08,028.022c prajagādottaraṃ kākaḥ katthano jātilāghavāt
08,028.023a śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ
08,028.023c śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā
08,028.024a uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca
08,028.024c niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca
08,028.025a viḍīnaṃ pariḍīnaṃ ca parāḍīnaṃ suḍīnakam
08,028.025c atiḍīnaṃ mahāḍīnaṃ niḍīnaṃ pariḍīnakam
08,028.025d*0323_01 saṃpātaṃ samudīṣaṃ ca tatonyad vyatiriktakam
08,028.025d*0324_01 avaḍīnaṃ praḍīnaṃ ca saṃḍīnaṃ ḍīnaḍīnakam
08,028.025d*0325_01 saṃḍīnoḍḍīnaḍīnaṃ ca punar ḍīnaviḍīnakam
08,028.026a gatāgatapratigatā bahvīś ca nikuḍīnikāḥ
08,028.026c kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam
08,028.026d*0326_01 teṣām anyatamenāhaṃ patiṣyāmi vihāyasam
08,028.026d*0326_02 pradiśadhvaṃ yathānyāyaṃ kena haṃsāḥ patāmy aham
08,028.026d*0327_01 te vai dhruvaṃ viniścitya patadhvaṃ na mayā saha
08,028.026d*0327_02 pātair ebhiḥ khalu khagāḥ patituṃ khe nirāśraye
08,028.027a evam ukte tu kākena prahasyaiko vihaṃgamaḥ
08,028.027c uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me
08,028.028a śatam ekaṃ ca pātānāṃ tvaṃ kāka patitā dhruvam
08,028.028c ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ
08,028.029a tam ahaṃ patitā kāka nānyaṃ jānāmi kaṃ cana
08,028.029c pata tvam api raktākṣa yena vā tena manyase
08,028.030a atha kākāḥ prajahasur ye tatrāsan samāgatāḥ
08,028.030c katham ekena pātena haṃsaḥ pātaśataṃ jayet
08,028.031a ekenaiva śatasyaikaṃ pātenābhibhaviṣyati
08,028.031b*0328_00 kākaḥ
08,028.031b*0328_01 aham ekena pātena haṃsa pātaśataṃ jaye
08,028.031b*0328_02 ekenaiva ca haṃsa tvaṃ pāteneha patiṣyasi
08,028.031c haṃsasya patitaṃ kāko balavān āśuvikramaḥ
08,028.032a prapetatuḥ spardhayātha tatas tau haṃsavāyasau
08,028.032c ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca
08,028.032d*0329_01 spardhinau sahitau tūrṇaṃ kham āsthāya tarasvinau
08,028.032d*0330_01 pūrvam eva tu vai kākas tūrṇaṃ gantuṃ pracakrame
08,028.032d*0331_01 kāko 'tha haṃsaṃ cāpalyāc chīghratāṃ pratidarśayan
08,028.032d*0331_02 vegenātītya tarasā punar eti muhur muhuḥ
08,028.032d*0331_03 tuṇḍenābhyahanac caitaṃ kurvan nāmāpasavyataḥ
08,028.032d*0331_04 rorūyann iti cāpy etaṃ samāhvayati vai muhuḥ
08,028.033a petivān atha cakrāṅgaḥ petivān atha vāyasaḥ
08,028.033c visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām
08,028.034a atha kākasya citrāṇi patitānītarāṇi ca
08,028.034c dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ
08,028.035a haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca
08,028.035c utpatyotpatya ca prāhur muhūrtam iti ceti ca
08,028.036a vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca
08,028.036c kurvāṇā vividhān rāvān āśaṃsantas tadā jayam
08,028.037a haṃsas tu mṛdukenaiva vikrāntum upacakrame
08,028.037c pratyahīyata kākāc ca muhūrtam iva māriṣa
08,028.038a avamanya rayaṃ haṃsān idaṃ vacanam abravīt
08,028.038c yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate
08,028.039a atha haṃsaḥ sa tac chrutvā prāpatat paścimāṃ diśam
08,028.039a*0332_01 **** **** bhāṣitaṃ patatāṃ varaḥ
08,028.039a*0332_02 vigāhya haṃso vikṣobhya
08,028.039c upary upari vegena sāgaraṃ varuṇālayam
08,028.039d*0333_01 bahusattvasamākīrṇaṃ vīcībhir bhīmadarśanam
08,028.039d*0333_02 athācireṇa rādheya kāko vegād ahīyata
08,028.039d*0333_03 tato 'tīva pariśrāntaḥ kathaṃ cid dhaṃsam anvagāt
08,028.040a tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam
08,028.040c dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam
08,028.040d*0334_01 avekṣamāṇas taṃ kākaṃ vihvalaṃ taṃ muhur muhuḥ
08,028.040e nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave
08,028.041a aviṣahyaḥ samudro hi bahusattvagaṇālayaḥ
08,028.041c mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate
08,028.042a gāmbhīryād dhi samudrasya na viśeṣaḥ kulādhama
08,028.042c digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ
08,028.042e vidūrapātāt toyasya kiṃ punaḥ karṇa vāyasaḥ
08,028.043a atha haṃso 'bhyatikramya muhūrtam iti ceti ca
08,028.043c avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum
08,028.043e atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata
08,028.043f*0335_01 yāvad gatvā pataty eṣa kāko mām iti cintayan
08,028.043f*0335_02 tataḥ kāko bhṛśaṃ śrānto haṃsam abhyāgamat tadā
08,028.043f*0336_01 śanakaiḥ parihīyantaṃ pariśrāntam acetasam
08,028.043f*0336_02 taṃ prahasya ca cakrāṅgaḥ kākaṃ mandagatiṃ tadā
08,028.044a taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam
08,028.044c ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam
08,028.045a bahūni patanāni tvam ācakṣāṇo muhur muhuḥ
08,028.045c patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase
08,028.046a kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam
08,028.046c jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ
08,028.046d*0337_01 prabrūhi katame tatra pāte vartasi vāyasa
08,028.046d*0337_02 ehy ehi kāka śīghraṃ tvam eṣa tvāṃ pratipālaye
08,028.047a sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave
08,028.047b*0338_01 dṛṣṭo haṃsena duṣṭātmann idaṃ haṃsaṃ tato 'bravīt
08,028.047b*0338_02 apaśyann ambhasaḥ pāraṃ nipataṃś ca śramānvitaḥ
08,028.047b*0338_03 pātavegapramathito haṃsaṃ kāko 'bravīd idam
08,028.047b*0338_04 vayaṃ kākāḥ kuto nāma carāmaḥ kākapātikām
08,028.047b*0338_05 haṃsa prāṇaiḥ prapadye tvāṃ dvīpāntaṃ prāpayasva mām
08,028.047b*0339_01 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena ca mahārṇavam
08,028.047c kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha
08,028.047d*0340_01 sāgarāmbhasi taṃ dṛṣṭvā patitaṃ dīnacetasam
08,028.047d*0340_02 mriyamāṇam idaṃ kākaṃ haṃso vākyam uvāca ha
08,028.048 haṃsa uvāca
08,028.048a śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa
08,028.048b*0341_01 ślāghamānas tvam ātmānaṃ kāka bhāṣitavān asi
08,028.048b*0342_01 sa tvam ekaśataṃ pātaṃ patann abhyadhiko mayā
08,028.048b*0342_02 katham evaṃ pariśrāntaḥ patito 'si mahārṇave
08,028.048b*0342_03 pratyuvāca tataḥ kākaḥ sīdamāna idaṃ vacaḥ
08,028.048b*0342_04 upariṣṭhaṃ tadā haṃsam abhivīkṣya prasādayan
08,028.048c nānāvidhānīha purā tac cānṛtam ihādya te
08,028.049 kāka uvāca
08,028.049a ucchiṣṭadarpito haṃsa manye ''tmānaṃ suparṇavat
08,028.049c avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ
08,028.049e prāṇair haṃsa prapadye tvāṃ dvīpāntaṃ prāpayasva mām
08,028.049f*0343_01 ucchiṣṭānnena puṣṭo 'haṃ darpotsiktaḥ kuvāyasaḥ
08,028.049f*0343_02 suparṇa iti cātmānaṃ jñātavān buddhilāghavāt
08,028.049f*0343_03 śaraṇaṃ tvāṃ prapanno 'ham udakāntam avāpnuyām
08,028.049f*0344_01 haṃsedānīṃ pariśrāntam āpado māṃ samuddhara
08,028.050a yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ
08,028.050c na kaṃ cid avamanyeyam āpado māṃ samuddhara
08,028.050d*0345_01 yadi nāma punar jīvan gaccheyaṃ svaṃ niveśanam
08,028.050d*0345_02 naivaṃ punar hīnam api kṣeptāhaṃ khevicāriṇam
08,028.051a tam evaṃvādinaṃ dīnaṃ vilapantam acetanam
08,028.051c kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave
08,028.051d*0346_01 kṛpayābhiparīto vai kṛpāṃ cakre durātmani
08,028.052a tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam
08,028.052c padbhyām utkṣipya vepantaṃ pṛṣṭham āropayac chanaiḥ
08,028.053a āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam
08,028.053b*0347_01 avismayaṃs tadā karṇa punar enaṃ samānayat
08,028.053c ājagāma punar dvīpaṃ spardhayā petatur yataḥ
08,028.053d*0348_01 utsṛjaṃś cābravīn maivaṃ punaḥ kāryaṃ tvayeti ha
08,028.054a saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram
08,028.054c gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ
08,028.054d*0349_01 evam ucchiṣṭapuṣṭaḥ sa kāko haṃsaparājitaḥ
08,028.054d*0349_02 balaṃ vīryaṃ mahat karṇa tyaktvā kṣāntim upāgataḥ
08,028.055a ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ
08,028.055c evaṃ tvam ucchiṣṭabhṛto dhārtarāṣṭrair na saṃśayaḥ
08,028.055e sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase
08,028.056a droṇadrauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ
08,028.056c virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā
08,028.057a yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā
08,028.057c sṛgālā iva siṃhena kva te vīryam abhūt tadā
08,028.058a bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā
08,028.058c paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ
08,028.059a tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ
08,028.059c kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ
08,028.060a hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe
08,028.060c karṇa duryodhanaṃ pārthaḥ sabhāryaṃ samamocayat
08,028.061a punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca
08,028.061c kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi
08,028.062a satataṃ ca tad aśrauṣīr vacanaṃ droṇabhīṣmayoḥ
08,028.062c avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām
08,028.063a kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ
08,028.063c tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā
08,028.064a idānīm eva draṣṭāsi pradhane syandane sthitau
08,028.064c putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam
08,028.064d*0350_01 yathāśrayata cakrāṅgaṃ vāyaso buddhim āsthitaḥ
08,028.064d*0350_02 tathāśrayasva vārṣṇeyaṃ pāṇḍavaṃ ca dhanaṃjayam
08,028.064d*0351_01 yadā tvaṃ yudhi vikrāntau vāsudevadhanaṃjayau
08,028.064d*0351_02 draṣṭāsy ekarathe karṇaṃ tadā naivaṃ vadiṣyasi
08,028.064d*0351_03 yadā śaraśataiḥ pārtho darpaṃ tava vadhiṣyati
08,028.064d*0351_04 tadā tvam antaraṃ draṣṭā ātmanaś cārjunasya ca
08,028.064d*0352_01 tvaṃ śīghram eva vārṣṇeyaṃ pāṇḍavaṃ ca dhanaṃjayam
08,028.065a devāsuramanuṣyeṣu prakhyātau yau nararṣabhau
08,028.065b*0353_01 tau māvamaṃsthā maurkhyāt tvaṃ khadyota iva rocanau
08,028.065b*0354_01 sūryācandramasau yadvat tadvad arjunakeśavau
08,028.065c prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu
08,028.066a evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau
08,028.066c nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana
08,029.001 saṃjaya uvāca
08,029.001a madrādhipasyādhirathis tadaivaṃ; vaco niśamyāpriyam apratītaḥ
08,029.001c uvāca śalyaṃ viditaṃ mamaitad; yathāvidhāv arjunavāsudevau
08,029.002a śaure rathaṃ vāhayato 'rjunasya; balaṃ mahāstrāṇi ca pāṇḍavasya
08,029.002c ahaṃ vijānāmi yathāvad adya; parokṣabhūtaṃ tava tat tu śalya
08,029.003a tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau; vyapetabhīr yodhayiṣyāmi kṛṣṇau
08,029.003b*0355_01 purā mahendrādrivare samṛddhe
08,029.003b*0355_02 tapasvinaṃ rāmam upetya śalya
08,029.003b*0355_03 astrārthinaṃ mādya śiṣyaṃ gṛhāṇety
08,029.003b*0355_04 athābruvaṃ brāhmaṇacchadmanā ca
08,029.003b*0355_05 tatrāvasaṃ brāhmaṇa ity avipro
08,029.003b*0355_06 brahmāstralobhād anṛtena cāham
08,029.003b*0355_07 taj jāmadagnyena paraṃ mahāstraṃ
08,029.003b*0355_08 samantrayuktaṃ vihitaṃ mamāsīt
08,029.003b*0355_09 astraṃ yadā tad viditaṃ mamāsīt
08,029.003b*0355_10 tadābravīd brāhmaṇo māṃ maharṣiḥ
08,029.003b*0355_11 āpadgatenāstram idaṃ prayojyaṃ
08,029.003b*0355_12 tvayā raṇe gacchatā sādhayeti
08,029.003c saṃtāpayaty abhyadhikaṃ tu rāmāc; chāpo 'dya māṃ brāhmaṇasattamāc ca
08,029.004a avātsaṃ vai brāhmaṇacchadmanāhaṃ; rāme purā divyam astraṃ cikīrṣuḥ
08,029.004c tatrāpi me devarājena vighno; hitārthinā phalgunasyaiva śalya
08,029.005a kṛto 'vabhedena mamorum etya; praviśya kīṭasya tanuṃ virūpām
08,029.005b*0356_01 mamorum etya prabibheda kīṭaḥ
08,029.005b*0356_02 supte gurau tatra śiro nidhāya
08,029.005b*0356_03 ūruprabhedāc ca mahān babhūva
08,029.005b*0356_04 śarīrato me ghanaśoṇitaughaḥ
08,029.005c guror bhayāc cāpi na celivān ahaṃ; tac cāvabuddho dadṛśe sa vipraḥ
08,029.005d*0357_01 sa dhairyayuktaṃ prasamīkṣya māṃ vai
08,029.005d*0357_02 na tvaṃ vipraḥ ko 'si satyaṃ vadeti
08,029.005d*0357_03 tasmai tadātmānam ahaṃ yathāvad
08,029.005d*0357_04 ākhyātavān sūtavadetya śalya
08,029.006a pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ; sūto 'ham asmīti sa māṃ śaśāpa
08,029.006b*0358_01 sa māṃ niśamyātha mahātapasvī
08,029.006b*0358_02 saṃśaptavān roṣaparītacetāḥ
08,029.006c sūtopadhāv āptam idaṃ tvayāstraṃ; na karmakāle pratibhāsyati tvām
08,029.007a anyatra yasmāt tava mṛtyukālād; abrāhmaṇe brahma na hi dhruvaṃ syāt
08,029.007c tad adya paryāptam atīva śastram; asmin saṃgrāme tumule tāta bhīme
08,029.007d*0359_01 yo 'yaṃ śalya bharateṣūpapannaḥ
08,029.007d*0359_02 prakarṣaṇaḥ sarvaharo 'tibhīmaḥ
08,029.007d*0359_03 so 'bhimanye kṣatriyāṇāṃ pravīrān
08,029.007d*0359_04 pratāpitā balavān vai vimardaḥ
08,029.007d*0360_01 śalyogradhanvānam ahaṃ variṣṭhaṃ
08,029.007d*0360_02 tarasvinaṃ bhīmam asahyavīryam
08,029.007d*0360_03 satyapratijñaṃ yudhi pāṇḍaveyaṃ
08,029.007d*0360_04 dhanaṃjayaṃ mṛtyumukhaṃ nayiṣye
08,029.007d*0361_01 astraṃ hi me tat pratipannam adya
08,029.007d*0361_02 yena kṣepsye samare śatrupūgān
08,029.007d*0361_03 pratāpinaṃ balavantaṃ kṛtāstraṃ
08,029.007d*0361_04 tam ugradhanvānam amitaujasaṃ ca
08,029.007d*0361_05 krūraṃ śūraṃ raudram amitrasāhaṃ
08,029.007d*0361_06 dhanaṃjayaṃ saṃyuge 'haṃ haniṣye
08,029.007d*0362_01 dhruvaṃ kurūṇām ayam antakālo
08,029.007d*0362_02 mahābhayaḥ śoṇitaughapravāhī
08,029.007d*0362_03 dhruvaḥ kṣayaḥ kṣatriyapuṃgavānāṃ
08,029.007d*0362_04 mahābhayo 'yaṃ samupasthito 'dya
08,029.007d*0362_05 astraṃ hi me na pratibhām upaiti
08,029.007d*0362_06 yena kṣayaṃ śatrugaṇān nayiṣye
08,029.007d*0362_07 tasmāt tam āsādaya madrarāja
08,029.007d*0362_08 divyaṃ dhanur yasya maheṣavaś ca
08,029.007d*0362_09 astrāṇi divyāni ca santi yasmiṃs
08,029.007d*0362_10 tasmin rathaṃ prāpaya śīghram adya
08,029.007d*0362_11 śroṣyantīmaṃ kathyamānaṃ vicitraṃ
08,029.007d*0362_12 yāvad bhūmau bhavitāro manuṣyāḥ
08,029.007d*0363_01 karṇaḥ kṛṣṇau jaghnivān ekavīraḥ
08,029.007d*0363_02 kṛṣṇau karṇaṃ jaghnivantāv athāpi
08,029.008a apāṃ patir vegavān aprameyo; nimajjayiṣyan nivahān prajānām
08,029.008c mahānagaṃ yaḥ kurute samudraṃ; velaiva taṃ vārayaty aprameyam
08,029.009a pramuñcantaṃ bāṇasaṃghān amoghān; marmacchido vīrahaṇaḥ sapatrān
08,029.009c kuntīputraṃ pratiyotsyāmi yuddhe; jyākarṣiṇām uttamam adya loke
08,029.010a evaṃ balenātibalaṃ mahāstraṃ; samudrakalpaṃ sudurāpam ugram
08,029.010c śaraughiṇaṃ pārthivān majjayantaṃ; veleva pārtham iṣubhiḥ saṃsahiṣye
08,029.011a adyāhave yasya na tulyam anyaṃ; manye manuṣyaṃ dhanur ādadānam
08,029.011c surāsurān vai yudhi yo jayeta; tenādya me paśya yuddhaṃ sughoram
08,029.012a atimānī pāṇḍavo yuddhakāmo; amānuṣair eṣyati me mahāstraiḥ
08,029.012c tasyāstram astrair abhihatya saṃkhye; śarottamaiḥ pātayiṣyāmi pārtham
08,029.013a divākareṇāpi samaṃ tapantaṃ; samāptaraśmiṃ yaśasā jvalantam
08,029.013b*0364_01 sahasraraśmipratimaṃ jvalantaṃ
08,029.013b*0364_02 diśaś ca sarvāḥ pratapantam ugram
08,029.013c tamonudaṃ megha ivātimātro; dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ
08,029.014a vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ; tejasvinaṃ lokam imaṃ dahantam
08,029.014c megho bhūtvā śaravarṣair yathāgniṃ; tathā pārthaṃ śamayiṣyāmi yuddhe
08,029.014d*0365_01 āśīviṣaṃ durdharam aprameyaṃ
08,029.014d*0365_02 sutīkṣṇadaṃṣṭraṃ jvalanaprabhāvam
08,029.014d*0365_03 krodhapradīptaṃ tv ahitaṃ mahāntaṃ
08,029.014d*0365_04 kuntīputraṃ śamayiṣyāmi bhallaiḥ
08,029.015a pramāthinaṃ balavantaṃ prahāriṇaṃ; prabhañjanaṃ mātariśvānam ugram
08,029.015c yuddhe sahiṣye himavān ivācalo; dhanaṃjayaṃ kruddham amṛṣyamāṇam
08,029.016a viśāradaṃ rathamārgeṣv asaktaṃ; dhuryaṃ nityaṃ samareṣu pravīram
08,029.016c loke varaṃ sarvadhanurdharāṇāṃ; dhanaṃjayaṃ saṃyuge saṃsahiṣye
08,029.017a adyāhave yasya na tulyam anyaṃ; madhyemanuṣyaṃ dhanur ādadānam
08,029.017c sarvām imāṃ yaḥ pṛthivīṃ saheta; tathā vidvān yotsyamāno 'smi tena
08,029.018a yaḥ sarvabhūtāni sadevakāni; prasthe 'jayat khāṇḍave savyasācī
08,029.018c ko jīvitaṃ rakṣamāṇo hi tena; yuyutsate mām ṛte mānuṣo 'nyaḥ
08,029.018d*0366_01 mānī kṛtāstraḥ kṛtahastayogo
08,029.018d*0366_02 divyāstravic chvetahayaḥ pramāthī
08,029.018d*0366_03 tasyāham adyātirathasya kāyāc
08,029.018d*0366_04 chiro hariṣyāmi śitaiḥ pṛṣatkaiḥ
08,029.018d*0366_05 yotsyāmy enaṃ śalya dhanaṃjayaṃ vai
08,029.018d*0366_06 mṛtyuṃ puraskṛtya raṇe jayaṃ vā
08,029.018d*0366_07 anyo hi na hy ekarathena martyo
08,029.018d*0366_08 yudhyeta yaḥ pāṇḍavam indrakalpam
08,029.019a ahaṃ tasya pauruṣaṃ pāṇḍavasya; brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām
08,029.019c kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā; mām avocaḥ pauruṣam arjunasya
08,029.020a apriyo yaḥ paruṣo niṣṭhuro hi; kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān
08,029.020c hanyām ahaṃ tādṛśānāṃ śatāni; kṣamāmi tvāṃ kṣamayā kālayogāt
08,029.021a avocas tvaṃ pāṇḍavārthe 'priyāṇi; pradharṣayan māṃ mūḍhavat pāpakarman
08,029.021c mayy ārjave jihmagatir hatas tvaṃ; mitradrohī saptapadaṃ hi mitram
08,029.022a kālas tv ayaṃ mṛtyumayo 'tidāruṇo; duryodhano yuddham upāgamad yat
08,029.022c tasyārthasiddhim abhikāṅkṣamāṇas; tam abhyeṣye yatra naikāntyam asti
08,029.022d*0367_01 tathāpy ahaṃ pāṇḍavavāsudevau
08,029.022d*0367_02 yotsye raṇe madvidhasyaiva karma
08,029.022d*0367_03 na prākṛtaḥ sajjate vai kadā cid
08,029.022d*0367_04 yaḥ pratyudīyāt kṛṣṇadhanaṃjayau tau
08,029.023a mitraṃ mider nandateḥ prīyater vā; saṃtrāyater mānada modater vā
08,029.023b*0368_01 pramīyate bhajater yac ca mitraṃ
08,029.023b*0368_02 tac cāpi sarvaṃ mama duryodhane 'sti
08,029.023b*0369_01 mitraṃ mitrair nandyate prīyate vā
08,029.023b*0369_02 saṃtrāyate mānada modate vā
08,029.023c bravīti tac cāmuta viprapūrvāt; tac cāpi sarvaṃ mama duryodhane 'sti
08,029.024a śatruḥ śadeḥ śāsateḥ śāyater vā; śṛṇāter vā śvayater vāpi sarge
08,029.024c upasargād bahudhā sūdateś ca; prāyeṇa sarvaṃ tvayi tac ca mahyam
08,029.024d*0370_01 śānte śatrau śāsate kauravendro
08,029.024d*0370_02 bhūmiṃ sarvāṃ sarvasaṃpatsamṛddhām
08,029.024d*0370_03 prāyeṇa tvaṃ vetsi śalya prabhāvaṃ
08,029.024d*0370_04 duryodhanārthaṃ yudhyato me narendra
08,029.024d*0370_05 yaśortham arthārtham athetarārthaṃ
08,029.024d*0370_06 tasmād ahaṃ pāṇḍavavāsudevau
08,029.025a duryodhanārthaṃ tava cāpriyārthaṃ; yaśortham ātmārtham apīśvarārtham
08,029.025c tasmād ahaṃ pāṇḍavavāsudevau; yotsye yatnāt karma tat paśya me 'dya
08,029.025d*0371_01 yāhi tattvaṃ saṃgataḥ pāṇḍavena
08,029.025d*0371_02 dhanaṃjayaṃ mṛtyulokaṃ nayiṣye
08,029.025d*0371_03 tayā cāhaṃ mṛtyulokaṃ gamiṣye
08,029.025d*0371_04 yasmād upāttaṃ bhārgavād astravṛndam
08,029.025d*0371_05 tasmād astraṃ śatrusaṃghe pramāmi [?]
08,029.025d*0372_01 śalyādyāhaṃ saṃgataḥ pāṇḍavena
08,029.025d*0372_02 mucyeyaṃ cej jīvamānaḥ kathaṃ cit
08,029.025d*0372_03 śaśvan mṛtyoḥ syām anādhṛṣyarūpo
08,029.025d*0372_04 vyaktaṃ tasmāt saṃyugād vipramuktaḥ
08,029.026a astrāṇi paśyādya mamottamāni; brāhmāṇi divyāny atha mānuṣāṇi
08,029.026c āsādayiṣyāmy aham ugravīryaṃ; dvipottamaṃ mattam ivābhimattaḥ
08,029.027a astraṃ brāhmaṃ manasā tad dhy ajayyaṃ; kṣepsye pārthāyāpratimaṃ jayāya
08,029.027c tenāpi me naiva mucyeta yuddhe; na cet pated viṣame me 'dya cakram
08,029.028a vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ
08,029.028c sagadād vā dhanapateḥ savajrād vāpi vāsavāt
08,029.029a nānyasmād api kasmāc cid bibhimo hy ātatāyinaḥ
08,029.029c iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ
08,029.030a tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt
08,029.030c adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati
08,029.030d*0373_01 kadā cid vijayasyāham astrahetor aṭan nṛpa
08,029.030d*0373_02 ajñānād dhi kṣipan bāṇān ghorarūpān bhayānakān
08,029.031a śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat
08,029.031c yudhyamānasya saṃgrāme prāptasyaikāyane bhayam
08,029.032a tasmād bibhemi balavad brāhmaṇavyāhṛtād aham
08,029.032c ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
08,029.032d*0374_01 adāṃ tasmai gosahasraṃ balīvardāṃś ca ṣaṭśatān
08,029.032d*0374_02 prasādaṃ na lebhe śalya brāhmaṇān madrakeśvara
08,029.032d*0375_01 kadā cid brāhmaṇasyātha homadhenor ahaṃ nṛpa
08,029.032d*0375_02 ajānann akṣipaṃ bāṇaṃ ghorarūpaṃ bhayānakam
08,029.033a homadhenvā vatsam asya pramatta iṣuṇāhanam
08,029.033c carantam ajane śalya brāhmaṇāt tapaso nidheḥ
08,029.033d*0376_01 yasmāt tvayā pramattena homadhenvā hataḥ sutaḥ
08,029.033d*0377_01 yasmād vatsa tvayā cātra homadhenvā hataḥ sutaḥ
08,029.033d*0377_02 tasmāt tvam api rādheya vākśalyaṃ mahad āpnuhi
08,029.033d*0377_03 śvabhre te patitā cakraṃ
08,029.033d*0378_01 **** **** yudhyamānasya śatruṇā
08,029.033d*0378_02 prāpta ekāyane kāle mṛtyusādhāraṇe tvayi
08,029.033d*0378_03 spardhase yena saṃgrāme yadarthaṃ ghaṭase 'niśam
08,029.033d*0378_04 tata eva dhruvaṃ mṛtyuṃ sūta prāpsyasi saṃyuge
08,029.033d*0379_01 ahaṃ prasādayāṃ cakre brāhmaṇaṃ saṃśitavratam
08,029.033d*0379_02 gavāṃ daśaśataṃ vittaṃ balīvardāṃś ca ṣaṭśatam
08,029.033d*0379_03 prayacchann ālabhaṃ kāmaṃ brāhmaṇāt tam ahaṃ tadā
08,029.033d*0379_04 dāsīśataṃ niṣkakaṇṭhaṃ śatam aśvatarīrathān
08,029.033d*0379_05 kanyānāṃ niṣkakaṇṭhīnāṃ sahasraṃ samalaṃkṛtam
08,029.033d*0380_01 śalyam uddhartum āyāntaṃ
08,029.034a īṣādantān saptaśatān dāsīdāsaśatāni ca
08,029.034a*0381_01 **** **** kuñjarān ṣaṣṭihāyanān
08,029.034a*0381_02 aśvānāṃ ca sahasre dve
08,029.034c dadato dvijamukhyāya prasādaṃ na cakāra me
08,029.035a kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa
08,029.035c āharan na labhe tasmāt prasādaṃ dvijasattamāt
08,029.036a ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃ cana
08,029.036c tat sarvam asmai satkṛtya prayacchāmi na cecchati
08,029.036d*0382_01 yat kiṃ cin māmakaṃ vittaṃ tvadadhīnaṃ karomi tat
08,029.036d*0382_02 iti māṃ yācamānaṃ vai brāhmaṇaḥ pratyavārayat
08,029.036d*0382_03 krodhadīptekṣaṇaḥ śalya nirdahānn iva cakṣuṣā
08,029.037a tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ
08,029.037c vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā
08,029.038a anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt
08,029.038c tasmād dharmābhirakṣārthaṃ nānṛtaṃ vaktum utsahe
08,029.039a mā tvaṃ brahmagatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā
08,029.039b*0383_01 naitad avyāhṛtaṃ kuryāt sarvaloko 'pi sūtaja
08,029.039b*0383_02 yan mayoktaṃ saroṣeṇa gaccha sūtaja mā ciram
08,029.039b*0383_03 iti mām asakṛt kruddhaḥ sa uvāca dvijottamaḥ
08,029.039b*0383_04 ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ
08,029.039b*0383_05 nāhaṃ bibhemi bībhatsor na śalya madhusūdanāt
08,029.039b*0383_06 tasmād bibhemy ahaṃ śāpāt tena satyena te śape
08,029.039b*0383_07 saha yuddhaṃ sametābhyām adyedaṃ samupasthitam
08,029.039b*0383_08 yuddhe 'smiñ jīvitaṃ me 'dya śalya saṃśayam āgatam
08,029.039b*0383_09 śakro 'py amararāṭ tābhyām upagamyāhavaṃ saha
08,029.039b*0383_10 saṃśayaṃ paramaṃ gacchet kathaṃ vā manyate bhavān
08,029.039c madvākyaṃ nānṛtaṃ loke kaś cit kuryāt samāpnuhi
08,029.040a ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā
08,029.040c jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu
08,030.001 saṃjaya uvāca
08,030.001a tataḥ punar mahārāja madrarājam ariṃdamam
08,030.001c abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ
08,030.002a yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi
08,030.002c nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave
08,030.003a yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ
08,030.003b*0384_01 nānyasmād api kasmāc cid amitād ātatāyinaḥ
08,030.003c tathāpi me bhayaṃ na syāt kim u pārthāt sakeśavāt
08,030.004a nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa kathaṃ cana
08,030.004c anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe
08,030.004d*0385_01 dandahyamānās tīkṣṇena nīcāḥ parayaśogninā
08,030.004d*0385_02 aśaktās tat padaṃ gantuṃ tato nindāṃ pracakrire
08,030.005a nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām
08,030.005c aśakto 'smadguṇān prāptuṃ valgase bahu durmate
08,030.006a na hi karṇaḥ samudbhūto bhayārtham iha māriṣa
08,030.006c vikramārtham ahaṃ jāto yaśorthaṃ ca tathaiva ca
08,030.006d*0386_01 sakhibhāvena sauhārdān mitrabhāvena caiva hi
08,030.006d*0386_02 kāraṇais tribhir etais tvaṃ śalya jīvasi sāṃpratam
08,030.006d*0386_03 rājñaś ca dhārtarāṣṭrasya kāryaṃ sumahad udyatam
08,030.006d*0386_04 mayi tac cāhitaṃ śalya tena jīvasi me kṣaṇam
08,030.006d*0386_05 kṛtaś ca samayaḥ pūrvaṃ kṣantavyaṃ vipriyaṃ tava
08,030.006d*0386_06 samayaḥ paripālyo me tena jīvasi madraka
08,030.006d*0386_07 ṛte śalyasahasreṇa vijayeyam ahaṃ parān
08,030.006d*0386_08 mitradrohas tu pāpīyān iti jīvasi sāṃpratam
08,030.006d*0386_08 śalya uvāca
08,030.006d*0386_09 nanu pralāpāḥ karṇaite yān bravīṣi parān prati
08,030.006d*0386_10 saṃjaya uvāca
08,030.006d*0386_10 ṛte karṇasahasreṇa śakyā jetuṃ pare yudhi
08,030.006d*0386_11 tathā bruvantaṃ paruṣaṃ karṇo madrādhipaṃ tadā
08,030.006d*0386_12 paruṣaṃ dviguṇaṃ bhūyaḥ provācāpriyadarśanam
08,030.007a idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa
08,030.007c saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam
08,030.008a deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān
08,030.008c brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate
08,030.009a tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāś cid dvijottamaḥ
08,030.009c bāhlīkadeśaṃ madrāṃś ca kutsayan vākyam abravīt
08,030.010a bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ
08,030.010c sarasvatyā yamunayā kurukṣetreṇa cāpi ye
08,030.011a pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ
08,030.011c tān dharmabāhyān aśucīn bāhlīkān parivarjayet
08,030.012a govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram
08,030.012c etad rājakuladvāram ākumāraḥ smarāmy aham
08,030.013a kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā
08,030.013c tata eṣāṃ samācāraḥ saṃvāsād vidito mama
08,030.014a śākalaṃ nāma nagaram āpagā nāma nimnagā
08,030.014c jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam
08,030.015a dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha
08,030.015c apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ
08,030.016a hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ
08,030.016c nagarāgāravapreṣu bahir mālyānulepanāḥ
08,030.017a mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ
08,030.017b*0387_01 anāvṛtā maithune tāḥ kāmacārāś ca sarvaśaḥ
08,030.017c āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ
08,030.018a hā hate hā hatety eva svāmibhartṛhateti ca
08,030.018c ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ
08,030.019a teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale
08,030.019c kaś cid bāhlīkamukhyānāṃ nātihṛṣṭamanā jagau
08,030.020a sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī
08,030.020c mām anusmaratī śete bāhlīkaṃ kuruvāsinam
08,030.021a śatadrukanadīṃ tīrtvā tāṃ ca ramyām irāvatīm
08,030.021c gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ
08,030.022a manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ
08,030.022c kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ
08,030.023a mṛdaṅgānakaśaṅkhānāṃ mardalānāṃ ca nisvanaiḥ
08,030.023c kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham
08,030.024a śamīpīlukarīrāṇāṃ vaneṣu sukhavartmasu
08,030.024c apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ
08,030.025a pathiṣu prabalā bhūtvā kadāsamṛdite 'dhvani
08,030.025c khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ
08,030.026a evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu
08,030.026c kaś cetayāno nivasen muhūrtam api mānavaḥ
08,030.027a īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ
08,030.027c yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ
08,030.028a ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān
08,030.028c bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata
08,030.029a tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm
08,030.029c nagare śākale sphīte āhatya niśi dundubhim
08,030.030a kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale
08,030.030c gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam
08,030.031a gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ
08,030.031c palāṇḍugaṇḍūṣayutān khādante caiḍakān bahūn
08,030.032a vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam
08,030.032c aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam
08,030.033a iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ
08,030.033c sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet
08,030.033d*0388_01 yatra lokeśvaraḥ kṛṣṇo devadevo janārdanaḥ
08,030.033d*0388_02 vismṛtaḥ puruṣair ugrais teṣāṃ dharmaḥ kathaṃ bhavet
08,030.034a iti śalya vijānīhi hanta bhūyo bravīmi te
08,030.034c yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi
08,030.035a pañca nadyo vahanty etā yatra pīluvanāny api
08,030.035c śatadruś ca vipāśā ca tṛtīyerāvatī tathā
08,030.035e candrabhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ
08,030.036a āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet
08,030.036c vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām
08,030.037a na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā
08,030.037b*0389_01 śrāddhatarpaṇakarmeṣu te viprā yatra saṃsthitāḥ
08,030.037b*0389_02 tat sarvaṃ viphalībhūtam iti satyavatī śrutiḥ
08,030.037c teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ
08,030.038a brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi
08,030.038c kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate
08,030.038e saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ
08,030.039a āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca
08,030.039c tadvikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca
08,030.040a putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ
08,030.040c āraṭṭā nāma bāhlīkā varjanīyā vipaścitā
08,030.041a uta śalya vijānīhi hanta bhūyo bravīmi te
08,030.041c yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi
08,030.042a yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale
08,030.042c tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati
08,030.043a pañca nadyo vahanty etā yatra niḥsṛtya parvatāt
08,030.043c āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset
08,030.044a bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau
08,030.044c tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ
08,030.044d*0390_01 te kathaṃ vividhān dharmāñ jñāsyante hīnayonayaḥ
08,030.045a kāraskarān mahiṣakān kaliṅgān kīkaṭāṭavīn
08,030.045c karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet
08,030.046a iti tīrthānusartāraṃ rākṣasī kā cid abravīt
08,030.046c ekarātrā śamīgehe maholūkhalamekhalā
08,030.047a āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ
08,030.047b*0391_01 brāhmaṇāpasadā yatra tulyakālāḥ prajāpateḥ
08,030.047b*0391_02 vedā na teṣāṃ vedyaṃ ca yajñā yajanam eva ca
08,030.047b*0391_03 vrātyānāṃ dāśamīyānām annaṃ devā na bhuñjate
08,030.047b*0391_04 prasthalā madragāndhārā āraṭṭā nāmataḥ khaśāḥ
08,030.047c vasātisindhusauvīrā iti prāyo vikutsitāḥ
08,030.048a uta śalya vijānīhi hanta bhūyo bravīmi te
08,030.048c ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu
08,030.049a brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ
08,030.049c ācāraṃ tatra saṃprekṣya prītaḥ śilpinam abravīt
08,030.050a mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram
08,030.050c dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ
08,030.051a na ca kena ca dharmeṇa virudhyante prajā imāḥ
08,030.051c sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ
08,030.052a aṭatā tu sadā deśān nānādharmasamākulān
08,030.052c āgacchatā mahārāja bāhlīkeṣu niśāmitam
08,030.053a tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ
08,030.053c vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ
08,030.054a nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ
08,030.054c dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate
08,030.055a bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ
08,030.055c gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ
08,030.056a etan mayā śrutaṃ tatra dharmasaṃkarakārakam
08,030.056c kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ
08,030.057a uta śalya vijānīhi hanta bhūyo bravīmi te
08,030.057c yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam
08,030.058a satī purā hṛtā kā cid āraṭṭā kila dasyubhiḥ
08,030.058c adharmataś copayātā sā tān abhyaśapat tataḥ
08,030.059a bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha
08,030.059c tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ
08,030.059e na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ
08,030.059f*0392_01 tasmāt teṣāṃ bhāgaharā bhāgineyā na sūnavaḥ
08,030.060a kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ
08,030.060c kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā
08,030.061a cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam
08,030.061c nānādeśeṣu santaś ca prāyo bāhyā layād ṛte
08,030.062a ā matsyebhyaḥ kurupāñcāladeśyā; ā naimiṣāc cedayo ye viśiṣṭāḥ
08,030.062c dharmaṃ purāṇam upajīvanti santo; madrān ṛte pañcanadāṃś ca jihmān
08,030.063a evaṃ vidvan dharmakathāṃś ca rājaṃs; tūṣṇīṃbhūto jaḍavac chalya bhūyāḥ
08,030.063c tvaṃ tasya goptā ca janasya rājā; ṣaḍbhāgahartā śubhaduṣkṛtasya
08,030.064a atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā
08,030.064c rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk
08,030.065a pūjyamāne purā dharme sarvadeśeṣu śāśvate
08,030.065c dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ
08,030.066a vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubhakarmaṇām
08,030.066b*0393_01 brahmaṇā nindite dharme sa tvaṃ loke kim abravīḥ
08,030.066c iti pāñcanadaṃ dharmam avamene pitāmahaḥ
08,030.066e svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet
08,030.067a uta śalya vijānīhi hanta bhūyo bravīmi te
08,030.067c kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt
08,030.068a kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam
08,030.068c malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam
08,030.069a nimajjamānam uddhṛtya kaś cid rājā niśācaram
08,030.069c apṛcchat tena cākhyātaṃ proktavān yan nibodha tat
08,030.070a mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam
08,030.070c mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ
08,030.071a rājayājakayājyānāṃ madrakāṇāṃ ca yan malam
08,030.071c tad bhaved vai tava malaṃ yady asmān na vimuñcasi
08,030.072a iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca
08,030.072c rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram
08,030.073a brāhmaṃ pāñcālāḥ kauraveyāḥ svadharmaḥ; satyaṃ matsyāḥ śūrasenāś ca yajñaḥ
08,030.073c prācyā dāsā vṛṣalā dākṣiṇātyāḥ; stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ
08,030.074a kṛtaghnatā paravittāpahāraḥ; surāpānaṃ gurudārāvamarśaḥ
08,030.074b*0394_01 vākpāruṣyaṃ govadho rātricaryā
08,030.074b*0394_02 bahirgehaṃ paravastropabhogaḥ
08,030.074c yeṣāṃ dharmas tān prati nāsty adharma; āraṭṭakān pāñcanadān dhig astu
08,030.075a ā pāñcālebhyaḥ kuravo naimiṣāś ca; matsyāś caivāpy atha jānanti dharmam
08,030.075c kaliṅgakāś cāṅgakā māgadhāś ca; śiṣṭān dharmān upajīvanti vṛddhāḥ
08,030.076a prācīṃ diśaṃ śritā devā jātavedaḥpurogamāḥ
08,030.076c dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā
08,030.077a pratīcīṃ varuṇaḥ pāti pālayann asurān balī
08,030.077c udīcīṃ bhagavān somo brahmaṇyo brāhmaṇaiḥ saha
08,030.078a rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ
08,030.078b*0395_01 tathā rakṣaḥ piśācāś ca himavantaṃ nagottamam
08,030.078b*0395_02 guhyakāś ca mahārāja parvataṃ gandhamādanam
08,030.078c dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ
08,030.078d*0396_01 naiva pāñcanadān pāpān samadān pāti kaś cana
08,030.079a iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ
08,030.079c ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ
08,030.079e pārvatīyāś ca viṣamā yathaiva girayas tathā
08,030.080a sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ
08,030.080c mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ
08,030.081a pratirabdhās tu bāhlīkā na ca ke cana madrakāḥ
08,030.081c sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi
08,030.081d*0397_01 pṛthivyāṃ sarvadeśānāṃ madrako malam ucyate
08,030.081d*0398_01 tathā strīṇāṃ ca sarvāsāṃ madrikā mala ucyate
08,030.081d*0399_01 sīdhoḥ pānaṃ gurutalpāvamardo
08,030.081d*0399_02 bhrūṇahatyā paravittāpahāraḥ
08,030.082a etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ
08,030.082c sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau
08,030.082d*0400_01 evaṃ jñātvā joṣam āssva pratīpaṃ
08,030.082d*0400_02 mā sma krudhyaḥ pāpabhṛtāṃ variṣṭhaḥ
08,030.082d*0400_03 pūrvaṃ hatvā tvāṃ saputraṃ balaiś ca
08,030.082d*0400_04 paścād dhaṃsye vāsudevārjunau ca
08,030.083 śalya uvāca
08,030.083a āturāṇāṃ parityāgaḥ svadārasutavikrayaḥ
08,030.083c aṅgeṣu vartate karṇa yeṣām adhipatir bhavān
08,030.084a rathātirathasaṃkhyāyāṃ yat tvā bhīṣmas tadābravīt
08,030.084c tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ
08,030.085a sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ
08,030.085c vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ
08,030.086a ramante copahāsena puruṣāḥ puruṣaiḥ saha
08,030.086c anyonyam avatakṣanto deśe deśe samaithunāḥ
08,030.087a paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā
08,030.087c ātmavācyaṃ na jānīte jānann api vimuhyati
08,030.087d*0401_01 sarvatra santi rājānaḥ svaṃ svaṃ dharmam anuvratāḥ
08,030.087d*0401_02 durmanuṣyān nigṛhṇanti santi sarvatra dhārmikāḥ
08,030.087d*0401_03 na karṇa deśasāmānyāt sarvaḥ pāpaṃ niṣevate
08,030.087d*0401_04 saṃjaya uvāca
08,030.087d*0401_04 yādṛśāḥ svasvabhāvena devā api na tādṛśāḥ
08,030.087d*0401_05 tato duryodhano rājā karṇaśalyāv avārayat
08,030.087d*0401_06 sakhibhāvena rādheyaṃ śalyaṃ svāñjalyakena ca
08,030.087d*0401_07 tato nivāritaḥ karṇo dhārtarāṣṭreṇa māriṣa
08,030.088 saṃjaya uvāca
08,030.088a karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān
08,030.088c punaḥ prahasya rādheyaḥ punar yāhīty acodayat
08,030.088d*0402_01 idaṃ tava mayākhyātaṃ kṣiptena na tv asauhṛdāt
08,030.088d*0403_01 tataḥ prayāntaṃ rādheyaṃ madrarājaḥ smayann iva
08,030.088d*0403_02 avasphūrjya idaṃ vākyam abravīt kurusaṃnidhau
08,030.088d*0403_03 camūṃ tavemāṃ vipulāṃ samṛddhām
08,030.088d*0403_04 asaṃkhyeyām aśvanarākulāṃ ca
08,030.088d*0403_05 tathā praveṣṭā samare dhanaṃjayaḥ
08,030.088d*0403_06 kakṣaṃ dahan dīpta ivāśrayāśīḥ
08,030.088d*0403_07 rathe sthitau vīra raṇe vareṇyau
08,030.088d*0403_08 siṃhaskandhau lohitapadmanetrau
08,030.088d*0403_09 draṣṭā bhavān adya vinā prayatnāt
08,030.088d*0403_10 tathā hi me śakunā vedayanti
08,031.001 saṃjaya uvāca
08,031.001a tataḥ parānīkabhidaṃ vyūham apratimaṃ paraiḥ
08,031.001c samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam
08,031.002a prayayau rathaghoṣeṇa siṃhanādaraveṇa ca
08,031.002c vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm
08,031.003a vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ
08,031.003c pativyūhya mahātejā yathāvad bharatarṣabha
08,031.004a vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva
08,031.004c yudhiṣṭhiraṃ cābhibhavann asapavyaṃ cakāra ha
08,031.004d@006_0001 karṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca
08,031.004d@006_0002 saṃgraheṇa ca raśmīnāṃ samakampanta sṛñjayāḥ
08,031.004d@006_0003 tāni sarvāṇi sainyāni karṇaṃ dṛṣṭvā viśāṃ pate
08,031.004d@006_0004 babhūvuḥ saṃprahṛṣṭāni tāvakāni yuyutsayā
08,031.004d@006_0005 aśrūyanta tato vācas tāvakānāṃ viśāṃ pate
08,031.004d@006_0006 karṇārjunamahāyuddham etad adya bhaviṣyati
08,031.004d@006_0007 adya duryodhano rājā hatāmitro bhaviṣyati
08,031.004d@006_0008 adya karṇaṃ raṇe dṛṣṭvā phalguno vidraviṣyati
08,031.004d@006_0009 adya tāvad rathaṃ yuddhe karṇasyaivānugāminaḥ
08,031.004d@006_0010 karṇabāṇamayaṃ yuddhaṃ bhīmaṃ drakṣyāma saṃyuge
08,031.004d@006_0011 cirakālodyatam idam adyedānīṃ bhaviṣyati
08,031.004d@006_0012 adya drakṣyāma saṃgrāmaṃ ghoraṃ devāsuropamam
08,031.004d@006_0013 adyedānīṃ mahad yuddhaṃ bhaviṣyati bhayānakam
08,031.004d@006_0014 adyedānīṃ jayo nityam ekasyaikasya vā raṇe
08,031.004d@006_0015 arjunaṃ kila rādheyo vadhiṣyati mahāraṇe
08,031.004d@006_0016 atha vā kaṃ naraṃ loke na spṛśanti manorathāḥ
08,031.004d@006_0017 ity uktvā vividhā vācaḥ kuravaḥ kurunandana
08,031.004d@006_0018 ājaghnuḥ paṭahāṃś caiva tūryāṃś caiva sahasraśaḥ
08,031.004d@006_0019 bherīśaṅkhāṃś ca vividhān siṃhanādāṃś ca puṣkalān
08,031.004d@006_0020 murajānāṃ mahāśabdān ānakānāṃ śubhān ravān
08,031.004d@006_0021 nṛtyamānāś ca bahavas tarjamānāś ca māriṣa
08,031.004d@006_0022 anyonyam abhyayur yuddhe yuddharaṅgagatā narāḥ
08,031.005 dhṛtarāṣṭra uvāca
08,031.005a kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān
08,031.005c dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān
08,031.005d*0404_01 sarvān eva maheṣvāsān ajayyān amarair api
08,031.006a ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya
08,031.006c pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ
08,031.007a kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān
08,031.007c kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam
08,031.008a kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram
08,031.008c ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram
08,031.009a sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā
08,031.009c kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ
08,031.010 saṃjaya uvāca
08,031.010a śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ
08,031.010c paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā
08,031.011a kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ
08,031.011c sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ
08,031.012a teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ
08,031.012c sādibhir vimalaprāsais tavānīkam arakṣatām
08,031.013a gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ
08,031.013c śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ
08,031.014a catustriṃśat sahasrāṇi rathānām anivartinām
08,031.014c saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan
08,031.015a samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ
08,031.015c teṣāṃ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha
08,031.016a nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ
08,031.016c āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam
08,031.017a madhyesenāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ
08,031.017c citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham
08,031.018a rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ
08,031.018c vāhinīpramukhaṃ vīraḥ saṃprakarṣann aśobhata
08,031.019a ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ
08,031.019c mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ
08,031.019e duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ
08,031.020a tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ
08,031.020c citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ
08,031.021a rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ
08,031.021c aśobhata mahārāja devair iva śatakratuḥ
08,031.022a aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ
08,031.022c nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ
08,031.022d*0405_01 ārohaṇair mahāmātrais tomarāṅkuśapāṇibhiḥ
08,031.022e anvayus tad rathānīkaṃ kṣaranta iva toyadāḥ
08,031.023a te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ
08,031.023c sādibhiś cāsthitā rejur drumavanta ivācalāḥ
08,031.024a teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ
08,031.024c paṭṭiśāsidharāḥ śūrā babhūvur anivartinaḥ
08,031.024d*0406_01 bhiṇḍipāladharāś caiva śūlahastāḥ sucakriṇaḥ
08,031.024d*0406_02 teṣāṃ samāgamo ghoro devāsuraraṇopamaḥ
08,031.025a sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ
08,031.025c sa vyūharājo vibabhau devāsuracamūpamaḥ
08,031.026a bārhaspatyaḥ suvihito nāyakena vipaścitā
08,031.026c nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam
08,031.027a tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ
08,031.027c pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ
08,031.028a tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ
08,031.028c dhanaṃjayam amitraghnam ekavīram uvāca ha
08,031.029a paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe
08,031.029c yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate
08,031.030a tad etad vai samālokya pratyamitraṃ mahad balam
08,031.030c yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām
08,031.031a evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt
08,031.031c yathā bhavān āha tathā tat sarvaṃ na tad anyathā
08,031.032a yas tv asya vihito ghātas taṃ kariṣyāmi bhārata
08,031.032c pradhānavadha evāsya vināśas taṃ karomy aham
08,031.033 yudhiṣṭhira uvāca
08,031.033a tasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam
08,031.033c vṛṣasenaṃ ca nakulaḥ sahadevo 'pi saubalam
08,031.034a duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ
08,031.034c dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam
08,031.035a draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā
08,031.035c te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ
08,031.036 saṃjaya uvāca
08,031.036a ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ
08,031.036c vyādideśa svasainyāni svayaṃ cāgāc camūmukham
08,031.036d*0407_01 arkavaiśvānaraprakhyaṃ samucchritapatākinam
08,031.036d*0408_01 agnir vaiśvānaraḥ pūrvo brahmenduḥ saptitāṃ gataḥ
08,031.036d*0408_02 tasmād yaḥ prathamaṃ jātas taṃ devā brāhmaṇā viduḥ
08,031.036d*0409_01 tam ādyaṃ prathamaṃ sṛṣṭaṃ brahmaṇā lokakartṛṇā
08,031.036d*0410_01 brahmeśānendravaruṇān kramaśo yo 'vahat purā
08,031.036d*0410_02 tam ādyaṃ ratham āsthāya prayātau keśavārjunau
08,031.036d*0411_01 dhanaṃjayo mahārāja dakṣiṇaṃ pakṣam āsthitaḥ
08,031.036d*0411_02 bhīmaseno mahābāhur vāmaṃ pakṣam upāśritaḥ
08,031.036d*0411_03 sātyakir draupadeyāś ca svayaṃ rājā ca pāṇḍavaḥ
08,031.036d*0411_04 vyūhasya pramukhe tasthuḥ svenānīkena saṃvṛtāḥ
08,031.036d*0411_05 svabalenārisainyaṃ tat pratyavasthāpya pāṇḍavaḥ
08,031.036d*0411_06 pratyavyūhat puraskṛtya dhṛṣṭadyumnaśikhaṇḍinau
08,031.036d*0411_07 tat sādināgakalilaṃ padātirathasaṃkulam
08,031.036d*0411_08 dhṛṣṭadyumnamukhaṃ vyūham aśobhata mahābalam
08,031.037a atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhutadarśanam
08,031.037c uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam
08,031.037d*0412_01 avasthitam idaṃ vākyaṃ madrarājaḥ smayann iva
08,031.038a ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ
08,031.038b*0413_01 durvāraḥ sarvasainyānāṃ vipākaḥ karmaṇām iva
08,031.038c nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi
08,031.039a śrūyate tumulaḥ śabdo rathanemisvano mahān
08,031.039b*0414_01 dhruvam etau mahātmānau vāsudevadhanaṃjayau
08,031.039c eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati
08,031.040a cakranemipraṇunnā ca kampate karṇa medinī
08,031.040b*0415_01 camūṃ tavemāṃ vipulāṃ samṛddhām
08,031.040b*0415_02 asaṃkhyeyām aśrukulākulāṃ ca
08,031.040b*0415_03 dhruvaṃ pravekṣaty ajito dhanaṃjayaḥ
08,031.040b*0415_04 kathaṃ dahan dīpta ivāśrayāśaḥ
08,031.040b*0415_05 amī hayāś candramarīcivarṇāḥ
08,031.040b*0415_06 kṛṣṇapratodena pratudyamānāḥ
08,031.040b*0415_07 vahanti bībhatsum udārasattvāḥ
08,031.040b*0415_08 sitaprabhāḥ svabhram ivābhrasaṃghāḥ
08,031.040c pravāty eṣa mahāvāyur abhitas tava vāhinīm
08,031.040e kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam
08,031.041a paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam
08,031.041c kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam
08,031.042a paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam
08,031.042c balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate
08,031.042d*0416_01 rarāsa dīptalāṅgūlam ādityam abhitaḥ sthitam
08,031.043a paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ
08,031.043b*0417_01 ādityam abhivīkṣante hy aśivāḥ karṇa satvarāḥ
08,031.043c sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ
08,031.044a sitāś cāśvāḥ samāyuktās tava karṇa mahārathe
08,031.044c pradarāḥ prajvalanty ete dhvajaś caiva prakampate
08,031.045a udīryato hayān paśya mahākāyān mahājavān
08,031.045c plavamānān darśanīyān ākāśe garuḍān iva
08,031.046a dhruvam eṣu nimitteṣu bhūmim āvṛtya pārthivāḥ
08,031.046c svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ
08,031.047a śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ
08,031.047c ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ
08,031.048a bāṇaśabdān bahuvidhān narāśvarathanisvanān
08,031.048c jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām
08,031.049a hemarūpyapramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ
08,031.049c nānāvarṇā rathe bhānti śvasanena prakampitāḥ
08,031.050a sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ
08,031.050c paśya karṇārjunasyaitāḥ saudāminya ivāmbude
08,031.051a dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ
08,031.051b*0418_01 vibhrājanti raṇe karṇa vimāne devatā yathā
08,031.051c sapatākā rathāś cāpi pāñcālānāṃ mahātmanām
08,031.051d*0419_01 paśya kuntīsutaṃ vīraṃ bībhatsum aparājitam
08,031.051d*0419_02 pradharṣayitum āyāntaṃ kapipravaraketanam
08,031.051d@007_0001 eṣa dhvajāgre pārthasya prekṣamāṇaḥ samantataḥ
08,031.051d@007_0002 dṛśyate vānaro bhīmo dviṣatām aghavardhanaḥ
08,031.051d@007_0003 etac cakraṃ gadā śārṅgaṃ śaṅkhaḥ kṛṣṇasya dhīmataḥ
08,031.051d@007_0004 atyarthaṃ bhrājate kṛṣṇe kaustubhas tu maṇis tataḥ
08,031.051d@007_0005 eṣa śārṅgagadāpāṇir vāsudevo 'tivīryavān
08,031.051d@007_0006 vāhayann eti turagān pāṇḍurān vātaraṃhasaḥ
08,031.051d@007_0007 etat kūjati gāṇḍīvaṃ vikṛṣṭaṃ savyasācinā
08,031.051d@007_0008 ete hastavatā muktā ghnanty amitrāñ śitāḥ śarāḥ
08,031.051d@007_0009 viśālāyatatāmrākṣaiḥ pūrṇacandranibhānanaiḥ
08,031.051d@007_0010 eṣā bhūḥ kīryate rājñāṃ śirobhir apalāyinām
08,031.051d@007_0011 ete suparighākārāḥ puṇyagandhānulepanāḥ
08,031.051d@007_0012 udyatāyudhaśauṇḍānāṃ pātyante sāyudhā bhujāḥ
08,031.051d@007_0013 nirastanetrajihvāntā vājinaḥ saha sādibhiḥ
08,031.051d@007_0014 patitāḥ pātyamānāś ca kṣitau kṣīṇāś ca śerate
08,031.051d@007_0015 ete parvataśṛṅgāṇāṃ tulyarūpā hatā dvipāḥ
08,031.051d@007_0016 saṃchinnabhinnāḥ pārthena prapanty adrayo yathā
08,031.051d@007_0017 gandharvanagarākārā rathā hatanareśvarāḥ
08,031.051d@007_0018 vimānānīva puṇyāni svargiṇāṃ nipatanty amī
08,031.051d@007_0019 vyākulīkṛtam atyarthaṃ paśya sainyaṃ kirīṭinā
08,031.051d@007_0020 nānāmṛgasahasrāṇāṃ yūthaṃ kesariṇā yathā
08,031.051d@007_0021 ghnanty ete pārthivān vīrāḥ pāṇḍavāḥ samabhidrutāḥ
08,031.052a nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ
08,031.052c dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate
08,031.053a adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim
08,031.053c nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi
08,031.054a adya tau puruṣavyāghrau lohitākṣau paraṃtapau
08,031.054c vāsudevārjunau karṇa draṣṭāsy ekarathasthitau
08,031.054d*0420_01 yatra kṛṣṇo jagannātho yatra rājā yudhiṣṭhiraḥ
08,031.054d*0420_02 yatra gāṇḍīvadhṛk pārtho kathaṃ tvaṃ haṃsi tad balam
08,031.055a sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam
08,031.055c taṃ ced dhantāsi rādheya tvaṃ no rājā bhaviṣyasi
08,031.055d*0421_01 rathanemisvanaḥ saṃkhye meghasyevābhigarjitaḥ
08,031.055d*0421_02 śrūyate vai yathā vyaktam etau kṛṣṇadhanaṃjayau
08,031.056a eṣa saṃśaptakāhūtas tān evābhimukho gataḥ
08,031.056c karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī
08,031.056e iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān
08,031.057a paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ
08,031.057c eṣa sūrya ivāmbhodaiś channaḥ pārtho na dṛśyate
08,031.057e etad anto 'rjunaḥ śalya nimagnaḥ śokasāgare
08,031.058 śalya uvāca
08,031.058a varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam
08,031.058c ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam
08,031.059a īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham
08,031.059c na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ
08,031.060a athaivaṃ paritoṣas te vācoktvā sumanā bhava
08,031.060c na sa śakyo yudhā jetum anyaṃ kuru manoratham
08,031.061a bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ
08,031.061c pātayet tridivād devān yo 'rjunaṃ samare jayet
08,031.062a paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam
08,031.062c prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam
08,031.063a amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran
08,031.063c eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān
08,031.064a eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ
08,031.064c tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ
08,031.065a etau ca puruṣavyāghrāv aśvināv iva sodarau
08,031.065c nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau
08,031.066a dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva
08,031.066c vyavasthitā yotsyamānāḥ sarve 'rjunasamā yudhi
08,031.067a ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ
08,031.067c hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ
08,031.067d*0422_01 asāv indra ivāsahyaḥ sātyakiḥ sātvatāṃ varaḥ
08,031.067d*0422_02 yuyutsur upayāty asmān kruddhāntakasamaḥ puraḥ
08,031.067d*0423_01 yatra kṛṣṇārjunau vīrau yatra rājā yudhiṣṭhiraḥ
08,031.067d*0423_02 tatra dharmaś ca satyaṃ ca yato dharmas tato jayaḥ
08,031.068a iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ
08,031.068c te sene samasajjetāṃ gaṅgāyamunavad bhṛśam
08,031.068d*0424_01 tadāsthitam anājñāya pratyamitramahadbalam
08,031.068d*0424_02 avyūhatārjuno vyūhaṃ putrasya tava durjayam
08,032.001 dhṛtarāṣṭra uvāca
08,032.001a tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya
08,032.001c saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān
08,032.002a etad vistarato yuddhaṃ prabrūhi kuśalo hy asi
08,032.002c na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe
08,032.003 saṃjaya uvāca
08,032.003a tat sthāne samavasthāpya pratyamitraṃ mahābalam
08,032.003c avyūhatārjuno vyūhaṃ putrasya tava durnaye
08,032.004a tat sādināgakalilaṃ padātirathasaṃkulam
08,032.004c dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam
08,032.005a pārāvatasavarṇāśvaś candrādityasamadyutiḥ
08,032.005c pārṣataḥ prababhau dhanvī kālo vigrahavān iva
08,032.006a pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ
08,032.006b*0425_01 divyavarmāyudhabhṛtaḥ śārdūlasamavikramāḥ
08,032.006c sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva
08,032.007a atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe
08,032.007c kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ
08,032.008a atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ
08,032.008c vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam
08,032.009a tad aśvasaṃghabahulaṃ mattanāgarathākulam
08,032.009b*0426_01 udīryamāṇaṃ saṃrabdhaṃ dhanaṃjayam abhidravat
08,032.009b*0426_02 tad udyataṃ mahat sainyaṃ sāgaraughasamaṃ jave
08,032.009b*0426_03 pārthavelāṃ samāsādya viṣṭhitaṃ samadṛśyata
08,032.009c pattimac chūravīraughair drutam arjunam ādravat
08,032.010a sa saṃprahāras tumulas teṣām āsīt kirīṭinā
08,032.010c tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha
08,032.011a rathān aśvān dhvajān nāgān pattīn rathapatīn api
08,032.011c iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān
08,032.012a sāyudhān udyatān bāhūn udyatāny āyudhāni ca
08,032.012c ciccheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ
08,032.013a tasmin sainye mahāvarte pātālāvartasaṃnibhe
08,032.013c nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā
08,032.014a sa purastād arīn hatvā paścārdhenottareṇa ca
08,032.014c dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva
08,032.015a atha pāñcālacedīnāṃ sṛñjayānāṃ ca māriṣa
08,032.015c tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ
08,032.016a kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ
08,032.016c hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ
08,032.017a kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api
08,032.017c śūrasenaiḥ śūravīrair yuyudhur yuddhadurmadāḥ
08,032.018a teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam
08,032.018c śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram
08,032.019a duryodhano 'pi sahito bhrātṛbhir bharatarṣabha
08,032.019c guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ
08,032.020a pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca
08,032.020c yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat
08,032.021a karṇo 'pi niśitair bāṇair vinihatya mahācamūm
08,032.021c pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat
08,032.022a vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ
08,032.022c yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat
08,032.022d*0427_01 evaṃ māriṣa saṃgrāmo naravājigajakṣayaḥ
08,032.022d*0427_02 kurūṇāṃ sṛñjayānāṃ ca devāsurasamo 'bhavat
08,032.022d@008_0001 tad vigāhya rathānīkaṃ sūtaputro mahārathaḥ
08,032.022d@008_0002 nadīṃ pravartayām āsa śoṇitaughataraṅgiṇīm
08,032.022d@008_0003 śoṇitodāṃ kṣudramatsyāṃ nāganakrāṃ duratyayām
08,032.022d@008_0004 māṃsamajjākardaminīṃ cakrakūrmāṃ rathoḍupām
08,032.022d@008_0005 patitair meghasaṃkāśais tatra tatra mahādvipaiḥ
08,032.022d@008_0006 aśanībhir iva dhvastā mahī rājan virājate
08,032.022d@008_0007 tāṃ śarormimahāvartāṃ chattrahaṃsasamākulām
08,032.022d@008_0008 tanutroṣṇīṣasaṃghāṭāṃ hastipāṣāṇasaṃkulām
08,032.022d@008_0009 apārām anapārāṃ tāṃ śaṅkhadundubhighoṣiṇīm
08,032.022d@008_0010 raudrāṃ nadīṃ mahārāja rajasā sarvato vṛtām
08,032.022d@008_0011 atitīkṣṇāṃ nadākīrṇāṃ nadīm antakagāminīm
08,032.022d@008_0012 samaṃ ca viṣamaṃ caiva samāyāntīṃ mahābhayām
08,032.022d@008_0013 ā gulphāc cātra sīdantīṃ narāñ śoṇitakardame
08,032.022d@008_0014 narair abhiparikṣiptā yathā rājan mahādrumāḥ
08,032.022d@008_0015 tatas te tatra tatraiva prataranto mahānadīm
08,032.022d@008_0016 viceruḥ sarvato yodhā nauvāraṇamahāsanaiḥ
08,032.022d@008_0017 śoṇitena samaṃ rājan kṛtam āsīt samantataḥ
08,032.022d@008_0018 nadīvegair yathā bhūmis tadvad āsīd viśāṃ pate
08,032.023 dhṛtarāṣṭra uvāca
08,032.023a yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam
08,032.023c karṇo rājānam abhyarcchat tan mamācakṣva saṃjaya
08,032.024a ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan
08,032.024c kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat
08,032.025 saṃjaya uvāca
08,032.025a dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān
08,032.025c samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ
08,032.026a taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ
08,032.026c pratyudyayur mahārāja haṃsā iva mahārṇavam
08,032.027a tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ
08,032.027c prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ
08,032.028a nānāvāditranādaś ca dvipāśvarathanisvanaḥ
08,032.028c siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā
08,032.029a sādridrumārṇavā bhūmiḥ savātāmbudam ambaram
08,032.029c sārkendugrahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata
08,032.030a ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ
08,032.030c yāni cāplavasattvāni prāyas tāni mṛtāni ca
08,032.031a atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan
08,032.031c jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva
08,032.032a sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān
08,032.032c prabhadrakāṇāṃ pravarān ahanat saptasaptatim
08,032.033a tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ
08,032.033c avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim
08,032.034a suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ
08,032.034c cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ
08,032.035a taṃ tathā samare karma kurvāṇam atimānuṣam
08,032.035c parivavrur mahārāja pāñcālānāṃ rathavrajāḥ
08,032.036a tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān
08,032.036c pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ
08,032.037a bhānudevaṃ citrasenaṃ senābinduṃ ca bhārata
08,032.037c tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe
08,032.038a pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ
08,032.038c hāhākāro mahān āsīt pāñcālānāṃ mahāhave
08,032.038d*0428_01 parivavrur mahārāja pāñcālānāṃ rathā daśa
08,032.039a teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ
08,032.039c punar eva ca tān karṇo jaghānāśu patatribhiḥ
08,032.040a cakrarakṣau tu karṇasya putrau māriṣa durjayau
08,032.040c suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām
08,032.041a pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ
08,032.041c vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat
08,032.042a dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ
08,032.042b*0429_01 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
08,032.042c janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ
08,032.043a cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ
08,032.043c samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ
08,032.044a ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca
08,032.044c abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim
08,032.045a pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ
08,032.045c tvadīyāś cāpare rājan vīrā vīrān avārayan
08,032.046a suṣeṇo bhīmasenasya chittvā bhallena kārmukam
08,032.046c nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha
08,032.047a athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ
08,032.047c sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ
08,032.048a vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ
08,032.048c karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ
08,032.049a satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham
08,032.049c paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat
08,032.050a kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam
08,032.050c śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam
08,032.051a hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat
08,032.051c kṛpahārdikyayoś chittvā cāpe tāv apy athārdayat
08,032.052a duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ
08,032.052c ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau
08,032.053a he suṣeṇa hato 'sīti bruvann ādatta sāyakam
08,032.053c tam asya karṇaś ciccheda tribhiś cainam atāḍayat
08,032.054a athānyam api jagrāha suparvāṇaṃ sutejanam
08,032.054c suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ
08,032.055a punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ
08,032.055c putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā
08,032.056a suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam
08,032.056c nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat
08,032.057a nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ
08,032.057c nanāda balavan nādaṃ karṇasya bhayam ādadhat
08,032.058a taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ
08,032.058c ciccheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ
08,032.059a athānyad dhanur ādāya nakulaḥ krodhamūrcchitaḥ
08,032.059c suṣeṇaṃ bahubhir bāṇair vārayām āsa saṃyuge
08,032.060a sa tu bāṇair diśo rājann ācchādya paravīrahā
08,032.060c ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ
08,032.060e ciccheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā
08,032.061a athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ
08,032.061c avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ
08,032.062a tad yuddhaṃ sumahad ghoram āsīd devāsuropamam
08,032.062c nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati
08,032.062d*0430_01 sātyakir vṛṣasenaṃ tu viddhvā saptabhir āśugaiḥ
08,032.062d*0430_02 punar vivyādha saptatyā sārathiṃ ca tribhiḥ śaraiḥ
08,032.062d*0430_03 vṛṣasenas tu śaineyaṃ śareṇa nataparvaṇā
08,032.062d*0430_04 ājaghāna mahārāja śaṅkhadeśe mahāratham
08,032.062d*0430_05 śaineyo vṛṣasenena patriṇā paripīḍitaḥ
08,032.062d*0430_06 krodhaṃ cakre mahārāja kruddho vegaṃ ca dāruṇam
08,032.062d*0430_07 jagrāheṣuvarān vīraḥ śīghraṃ sa daśa pañca ca
08,032.063a sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ
08,032.063c dhanuś ciccheda bhallena jaghānāśvāṃś ca saptabhiḥ
08,032.063e dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat
08,032.064a athāvasannaḥ svarathe muhūrtāt punar utthitaḥ
08,032.064b*0431_01 sa raṇe yuyudhānena visūtāśvarathadhvajaḥ
08,032.064c atho jighāṃsuḥ śaineyaṃ khaḍgacarmabhṛd abhyayāt
08,032.065a tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ
08,032.065c varāhakarṇair daśabhir avidhyad asicarmaṇī
08,032.066a duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam
08,032.066c āropya svarathe tūrṇam apovāha rathāntaram
08,032.067a athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ
08,032.067b*0432_01 draupadeyāṃs trisaptatyā yuyudhānaṃ ca pañcabhiḥ
08,032.067b*0432_02 bhīmasenaṃ catuḥṣaṣṭyā sahadevaṃ ca pañcabhiḥ
08,032.067b*0432_03 nakulaṃ triṃśatā bāṇaiḥ śatānīkaṃ ca saptabhiḥ
08,032.067b*0432_04 śikhaṇḍinaṃ ca daśabhir dharmarājaṃ śatena ca
08,032.067b*0432_05 etāṃś cānyāṃś ca rājendra pravīrāñ jayagṛddhinaḥ
08,032.067b*0432_06 abhyardayan maheṣvāsaḥ karṇaputro viśāṃ pate
08,032.067c karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat
08,032.068a duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ
08,032.068c visūtāśvarathaṃ kṛtvā lalāṭe tribhir ārpayat
08,032.069a sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ
08,032.069c yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam
08,032.070a dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ
08,032.070c draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ
08,032.071a bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ
08,032.071c nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ
08,032.071e śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu
08,032.072a ete cānye ca rājendra pravīrā jayagṛddhinaḥ
08,032.072c abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe
08,032.073a tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ
08,032.073c rathe cāru caran vīraḥ pratyavidhyad ariṃdamaḥ
08,032.073d*0433_01 sātyakiṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ śikhaṇḍinam
08,032.073d*0433_02 draupadeyāṃś ca saṃrabdhān yatamānān mahārathān
08,032.073d*0433_03 paśyatāṃ sarvasainyānām athaitān sūtanandanaḥ
08,032.073d*0433_04 virathān rathinaḥ śreṣṭhān nimeṣārdhāc cakāra ha
08,032.073d*0433_05 amoghatvāc ca bāṇānāṃ bhūtasaṃghā visiṣmiyuḥ
08,032.074a tatrāstravīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ
08,032.074c apaśyāma mahārāja tad adbhutam ivābhavat
08,032.075a na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān
08,032.075c vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham
08,032.075d*0434_01 pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt
08,032.075d*0434_02 na tu paśyāma rājendra kva nu karṇo vyatiṣṭhata
08,032.075d*0434_03 iṣūn eva sma paśyāmo vikirantaṃ samantataḥ
08,032.075d*0434_04 chādayanto diśo rājañ śalabhānām iva vrajān
08,032.075d*0434_05 tasya tair iṣubhis tīkṣṇaiḥ saṃpatadbhiḥ sahasraśaḥ
08,032.075d*0434_06 marīcibhir ivoṣṇāṃśoḥ śitaiḥ saṃnataparvabhiḥ
08,032.075d*0434_07 vyāptāḥ sarvā diśo rājan yodhāś ca dadṛśus tadā
08,032.075d*0434_08 śaraiḥ saṃvṛtam ākāśaṃ tatrābhram iva cābhavat
08,032.076a dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ
08,032.076c aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat
08,032.076d*0435_01 tataḥ punar ameyātmā karṇo rājan mahārathaḥ
08,032.076d*0435_02 nyahanat samare yodhān yaudhavratam anuṣṭhitaḥ
08,032.077a nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān
08,032.077c yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ
08,032.078a daśabhir daśabhiś cainān punar viddhvā nanāda ha
08,032.078c sāśvasūtadhvajacchatrās tatas te vivaraṃ daduḥ
08,032.078d*0436_01 te hanyamānāḥ karṇena palāyante diśo daśa
08,032.078d*0436_02 nādayanto diśaḥ sarvāḥ karṇatrastā vicetasaḥ
08,032.079a tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ
08,032.079c rājānīkam asaṃbādhaṃ prāviśac chatrukarśanaḥ
08,032.080a sa rathāṃs triśatān hatvā cedīnām anivartinām
08,032.080c rādheyo niśitair bāṇais tato 'bhyārcchad yudhiṣṭhiram
08,032.080d*0437_01 tatas te virathāḥ śūrā rathān anyān samāsthitāḥ
08,032.080d*0437_02 parivavrur mahārāja dharmaputraṃ yudhiṣṭhiram
08,032.081a tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ
08,032.081c rādheyāt parirakṣanto rājānaṃ paryavārayan
08,032.081d*0438_01 muñcanto vividhān bāṇān svarṇapuṅkhāñ śilāśitān
08,032.082a tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe
08,032.082c yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ
08,032.083a nānāvāditraghoṣāś ca prādurāsan viśāṃ pate
08,032.083c siṃhanādaś ca saṃjajñe śūrāṇām anivartinām
08,032.084a tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ
08,032.084c yudhiṣṭhiramukhāḥ pārthāḥ sūtaputramukhā vayam
08,033.001 saṃjaya uvāca
08,033.001a vidārya karṇas tāṃ senāṃ dharmarājam upādravat
08,033.001c rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ
08,033.002a nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ
08,033.002c chittvā bāṇaśatair ugrais tān avidhyad asaṃbhramaḥ
08,033.003a nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ
08,033.003b*0439_01 prahartukāmān aparān saṃdhiteṣūṃs tathāparān
08,033.003b*0439_02 pragṛhītāyudhān bāhūn anyeṣāṃ ca pradhāvatām
08,033.003b*0439_03 nijaghāna raṇe karṇo nānāśastraniṣevitān
08,033.003c te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ
08,033.004a draviḍāndhraniṣādās tu punaḥ sātyakicoditāḥ
08,033.004c abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave
08,033.005a te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ
08,033.005c petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā
08,033.006a evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca
08,033.006c hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ
08,033.007a atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam
08,033.007c rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva
08,033.008a sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram
08,033.008c mantrauṣadhikriyātīto vyādhir atyulbaṇo yathā
08,033.009a sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ
08,033.009c nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā
08,033.010a tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam
08,033.010b*0440_01 tair yodhaiḥ pramukhe vīraṃ dṛṣṭvā vivyādha sāyakaiḥ
08,033.010b*0440_02 karṇaḥ pārthaśarair viddhas tottrārdita iva dvipaḥ
08,033.010b*0440_03 pramathya sahitān vīrān yudhiṣṭhiram apīḍayat
08,033.010b*0440_04 tato yudhiṣṭhiraḥ karṇam āsādya jayatāṃ varam
08,033.010c abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ
08,033.011a karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu
08,033.011c sadā spardhasi saṃgrāme phalgunena yaśasvinā
08,033.011e tathāsmān bādhase nityaṃ dhārtarāṣṭramate sthitaḥ
08,033.012a yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu
08,033.012c tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ
08,033.012e yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave
08,033.013a evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā
08,033.013c suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ
08,033.014a taṃ sūtaputro navabhiḥ pratyavidhyad ariṃdamaḥ
08,033.014c vatsadantair maheṣvāsaḥ prahasann iva bhārata
08,033.014d@009_0001 so 'vajñāya tu nirviddhaḥ sūtaputreṇa māriṣa
08,033.014d@009_0002 prajajvāla tataḥ krodhād dhaviṣeva hutāśanaḥ
08,033.014d@009_0003 tato visphārya sumahac cāpaṃ hemapariṣkṛtam
08,033.014d@009_0004 samādhatta śitaṃ bāṇaṃ girīṇām api dāraṇam
08,033.014d@009_0005 tataḥ pūrṇāyataṃ tīkṣṇaṃ yamadaṇḍanibhaṃ śaram
08,033.014d@009_0006 mumoca tvarito rājā sūtaputrajighāṃsayā
08,033.014d@009_0007 sa tu vegavatā mukto bāṇo vajrāśanisvanaḥ
08,033.014d@009_0008 viveśa sahasā karṇaṃ savye pārśve mahāratham
08,033.014d@009_0009 sa tu tena prahāreṇa pīḍitaḥ pramumoha vai
08,033.014d@009_0010 srastagātro mahābāhur dhanur utsṛjya syandane
08,033.014d@009_0011 tato hāhākṛtaṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat
08,033.014d@009_0012 vivarṇamukhabhūyiṣṭhaṃ karṇaṃ dṛṣṭvā tathāgatam
08,033.014d@009_0013 siṃhanādaś ca saṃjajñe kṣveḍāḥ kilakilās tathā
08,033.014d@009_0014 pāṇḍavānāṃ mahārāja dṛṣṭvā rājñaḥ parākramam
08,033.014d@009_0015 pratilabhya tu rādheyaḥ saṃjñāṃ nāticirād iva
08,033.014d@009_0016 dadhre rājavināśāya manaḥ krūraparākramaḥ
08,033.014d@009_0017 sa hemavikṛtaṃ cāpaṃ visphārya vijayaṃ mahat
08,033.014d@009_0018 avākirad ameyātmā pāṇḍavaṃ niśitaiḥ śaraiḥ
08,033.015a tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ
08,033.015c jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ
08,033.016a tāv ubhau dharmarājasya pravīrau paripārśvataḥ
08,033.016c rathābhyāśe cakāśete candrasyeva punarvasū
08,033.017a yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ
08,033.017c suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat
08,033.018a śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam
08,033.018c tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ
08,033.019a tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam
08,033.019c bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā
08,033.020a tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram
08,033.020c sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ
08,033.021a sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca
08,033.021b*0441_01 colaṃ ca cerakaṃ caiva siṃhaladvīpavāsinam
08,033.021b*0441_02 karṇo vivyādha saṃkruddho dākṣiṇātyān samantataḥ
08,033.021c dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ
08,033.022a yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ
08,033.022c kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ
08,033.022e ete ca tvaritā vīrā vasuṣeṇam avārayan
08,033.023a janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ
08,033.023c varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ
08,033.023e vatsadantair vipāṭhaiś ca kṣurapraiś caṭakāmukhaiḥ
08,033.024a nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ
08,033.024c sarvato 'bhyādravan karṇaṃ parivārya jighāṃsayā
08,033.025a sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ
08,033.025b*0442_01 chādyamānaiḥ śitair bāṇaiḥ svasvanāmāṅkitais tadā
08,033.025b*0442_02 na cacāla raṇe karṇo mahendro dānavair iva
08,033.025c udairayad brāhmam astraṃ śaraiḥ saṃpūrayan diśaḥ
08,033.025d*0443_01 saṃjayaḥ
08,033.025d*0443_01 nijaghāna maheṣvāsān pāñcālān ekaviṃśatim
08,033.025d*0443_02 tataḥ punar ameyātmā cedīnāṃ pravarān daśa
08,033.025d*0443_03 nyahanad bharataśreṣṭha karṇo vaikartanas tadā
08,033.025d*0443_04 tasya bāṇasahasrāṇi saṃprapannāni māriṣa
08,033.025d*0443_05 dṛśyante dikṣu sarvāsu śalabhānām iva vrajāḥ
08,033.025d*0443_06 karṇanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ sutejanāḥ
08,033.025d*0443_07 narāśvakāyān nirbhidya petur urvyāṃ samantataḥ
08,033.025d*0443_08 karṇenaikena samare cedīnāṃ pravarā rathāḥ
08,033.025d*0443_09 sṛñjayānāṃ ca sarveṣāṃ śataśo nihatā raṇe
08,033.025d*0443_10 karṇasya śarasaṃchannaṃ babhūva vipulaṃ tamaḥ
08,033.025d*0443_11 nājñāyata tataḥ kiṃ cit pareṣām ātmano 'pi vā
08,033.025d*0443_12 tasmiṃs tamasi bhūte ca kṣatriyāṇāṃ bhayaṃkare
08,033.025d*0443_13 vicacāra mahābāhur nirdahan kṣatriyān bahūn
08,033.026a tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ
08,033.026c nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe
08,033.026d*0444_01 tatas teṣāṃ mahārāja pāṇḍavānāṃ mahārathāḥ
08,033.026d*0444_02 sṛñjayānāṃ ca sarveṣāṃ śataśo 'tha sahasraśaḥ
08,033.026d*0444_03 astraiḥ karṇaṃ maheṣvāṃsa samantāt paryavāraya
08,033.027a sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām
08,033.027c prahasya puruṣendrasya śaraiś ciccheda kārmukam
08,033.028a tataḥ saṃdhāya navatiṃ nimeṣān nataparvaṇām
08,033.028c bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ
08,033.029a tad varma hemavikṛtaṃ rarāja nipatat tadā
08,033.029c savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā
08,033.030a tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata
08,033.030c ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ
08,033.031a sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ
08,033.031b*0445_01 babhāse puruṣaśreṣṭha udyann iva divākaraḥ
08,033.031b*0445_02 sa śarārpitasarvāṅgaś chinnavarmātha saṃyuge
08,033.031b*0445_03 kṣatradharmaṃ samāsthāya siṃhanādam athākarot
08,033.031b*0445_04 naditvā ca ciraṃ kālaṃ pāṇḍavo rabhaso raṇe
08,033.031c kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati
08,033.032a tāṃ jvalantīm ivākāśe śaraiś ciccheda saptabhiḥ
08,033.032c sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ
08,033.033a tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ
08,033.033c caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat
08,033.034a udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan
08,033.034b*0446_01 jaghāna sūtaṃ pārthasya pārṣṇiṃ ca navabhiḥ śaraiḥ
08,033.034c dhvajaṃ ciccheda bhallena tribhir vivyādha pāṇḍavam
08,033.034d*0447_01 hatvā sūtaṃ ca pārthasya pṛṣṭhagopaṃ ca sāyakaiḥ
08,033.034e iṣudhī cāsya ciccheda rathaṃ ca tilaśo 'cchinat
08,033.034f*0448_01 kālavālās tu ye pārthaṃ dantavarṇāvahan hayāḥ
08,033.034f*0448_02 tair yuktaṃ ratham āsthāya prāyād rājā parāṅmukhaḥ
08,033.034f@010_0001 etasminn antare śūrāḥ pāṇḍavānāṃ mahārathāḥ
08,033.034f@010_0002 vavarṣuḥ śaravarṣāṇi rādheyaṃ prati bhārata
08,033.034f@010_0003 sātyakiḥ pañcaviṃśatyā śikhaṇḍī navabhiḥ śaraiḥ
08,033.034f@010_0004 avarṣatāṃ mahārāja rādheyaṃ śatrukarśanam
08,033.034f@010_0005 śaineyaṃ tu tataḥ kruddhaḥ karṇaḥ pañcabhir āyasaiḥ
08,033.034f@010_0006 vivyādha samare rājaṃs tribhiś cānyaiḥ śilīmukhaiḥ
08,033.034f@010_0007 dakṣiṇaṃ tu bhujaṃ tasya tribhiḥ karṇo 'py avidhyata
08,033.034f@010_0008 savyaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ
08,033.034f@010_0009 athāsya caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
08,033.034f@010_0010 sūtaputro 'nayat kṣipraṃ yamasya sadanaṃ prati
08,033.034f@010_0011 apareṇātha bhallena dhanuś chittvā mahārathaḥ
08,033.034f@010_0012 sāratheḥ saśirastrāṇaṃ śiraḥ kāyād apāharat
08,033.034f@010_0013 hatāśvasūte tu rathe sthitaḥ sa śinipuṃgavaḥ
08,033.034f@010_0014 śaktiṃ cikṣepa karṇāya vaiḍūryamaṇibhūṣitām
08,033.034f@010_0015 tām āpatantīṃ sahasā dvidhā ciccheda bhārata
08,033.034f@010_0016 karṇo vai dhanvināṃ śreṣṭhas tāṃś ca sarvān avārayat
08,033.034f@010_0017 tatas tān niśitair bāṇaiḥ pāṇḍavānāṃ mahārathān
08,033.034f@010_0018 nyavārayad ameyātmā śikṣayā ca balena ca
08,033.034f@010_0019 ardayitvā śarais tāṃs tu siṃhaḥ kṣudramṛgān iva
08,033.034f@010_0020 pīḍayan dharmarājānaṃ śaraiḥ saṃnataparvabhiḥ
08,033.034f@010_0021 abhyadravata rādheyo dharmaputraṃ śitaiḥ śaraiḥ
08,033.035a evaṃ pārtho vyapāyāt sa nihataprārṣṭisārathiḥ
08,033.035c aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ
08,033.036a tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā
08,033.036b*0449_01 vajracchatrāṅkuśair matsyair dhvajakūrmāmbujādibhiḥ
08,033.036b*0449_02 lakṣaṇair upapannena pāṇinā pāṇḍunandanam
08,033.036b*0449_03 pavitrīkartum ātmānaṃ skandhopari samaspṛśat
08,033.036b*0449_04 grahītum icchan sa balāt kuntīvākyaṃ ca so 'smarat
08,033.036b*0449_05 taṃ śalyaḥ prāha mā karṇa gṛhṇīthāḥ pārthivottamam
08,033.036b*0449_06 gṛhītamātro hatvā tvāṃ mā kariṣyati bhasmasāt
08,033.036c abravīt prahasan rājan kutsayann iva pāṇḍavam
08,033.037a kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ
08,033.037c prajahyāt samare śatrūn prāṇān rakṣan mahāhave
08,033.038a na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ
08,033.038c brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi
08,033.039a mā sma yudhyasva kaunteya mā ca vīrān samāsadaḥ
08,033.039c mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam
08,033.039d*0450_01 vaktavyā māriṣānye tu na vaktavyās tu mādṛśāḥ
08,033.039d*0450_02 mādṛśān hi bruvan yuddhe etad anyac ca lapsyase
08,033.039d*0450_03 svagṛhaṃ gaccha kaunteya yatra vā keśavārjunau
08,033.039d*0450_04 na hi tvāṃ samare rājan hanyāt karṇaḥ kathaṃ cana
08,033.039d*0451_00 saṃjayaḥ
08,033.039d*0451_01 varapradānaṃ kuntyās tu karṇaḥ smṛtvā mahārathaḥ
08,033.039d*0451_02 vadhaprāptaṃ tu kaunteyaṃ nāvadhīt puruṣottamam
08,033.040a evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ
08,033.040c nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm
08,033.040e tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ
08,033.041a atha prayāntaṃ rājānam anvayus te tadācyutam
08,033.041c cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ
08,033.041e draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau
08,033.042a tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham
08,033.042c kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt
08,033.043a śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ
08,033.043c babhūva dhārtarāṣṭrāṇāṃ siṃhanādaravas tadā
08,033.044a yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ
08,033.044c śrutakīrter mahārāja dṛṣṭavān karṇavikramam
08,033.045a kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ
08,033.045c tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ
08,033.046a tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ
08,033.046c bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan
08,033.047a abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata
08,033.047c hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ
08,033.047d*0452_01 udgataḥ pratisṛṣṭānāṃ śastrāṇāṃ ca tatas tataḥ
08,033.048a uttiṣṭhata praharata praitābhipatateti ca
08,033.048c iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire
08,033.049a abhracchāyeva tatrāsīc charavṛṣṭibhir ambare
08,033.049c samāvṛttair naravarair nighnadbhir itaretaram
08,033.050a vipatākādhvajacchatrā vyaśvasūtāyudhā raṇe
08,033.050c vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ
08,033.051a pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ
08,033.051b*0453_01 pralutvā vīra śailānāṃ śikharāṇi dvipopamāḥ
08,033.051c sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ
08,033.052a chinnabhinnaviparyastair varmālaṃkāravigrahaiḥ
08,033.052c sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ
08,033.053a vipraviddhāyudhāṅgāś ca dviradāśvarathair hatāḥ
08,033.053c prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ
08,033.054a viśālāyatatāmrākṣaiḥ padmendusadṛśānanaiḥ
08,033.054c śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī
08,033.055a tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ
08,033.055c vimānair apsaraḥsaṃghair gītavāditranisvanaiḥ
08,033.056a hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ
08,033.056c āropyāropya gacchanti vimāneṣv apsarogaṇāḥ
08,033.056d*0454_01 tavāyaṃ na tavaivāyaṃ mamāyam iti vallabhaḥ
08,033.056d*0455_01 pariṣvakto vijānāti nārībhir uparisthitaḥ
08,033.056d*0455_02 iti bāhulatāpāśapāśino divyarūpiṇaḥ
08,033.056d*0455_03 samādhāyāpsaraḥsaṃghā nānāyānair divaṃ yayuḥ
08,033.057a tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā
08,033.057c prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam
08,033.058a rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave
08,033.058c pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ
08,033.059a evaṃ pravṛtte saṃgrāme gajavājijanakṣaye
08,033.059c sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān
08,033.060a kacākaci babhau yuddhaṃ dantādanti nakhānakhi
08,033.060c muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam
08,033.061a tathā vartati saṃgrāme gajavājijanakṣaye
08,033.061c narāśvagajadehebhyaḥ prasṛtā lohitāpagā
08,033.061e narāśvagajadehān sā vyuvāha patitān bahūn
08,033.062a narāśvagajasaṃbādhe narāśvagajasādinām
08,033.062c lohitodā mahāghorā nadī lohitakardamā
08,033.062e narāśvagajadehān sā vahantī bhīrubhīṣaṇī
08,033.063a tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ
08,033.063c gādhena ca plavantaś ca nimajjyonmajjya cāpare
08,033.064a te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ
08,033.064c sasnus tasyāṃ papuś cāsṛṅ mamluś ca bharatarṣabha
08,033.065a rathān aśvān narān nāgān āyudhābharaṇāni ca
08,033.065c vasanāny atha varmāṇi hanyamānān hatān api
08,033.065e bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam
08,033.066a lohitasya tu gandhena sparśena ca rasena ca
08,033.066c rūpeṇa cātiriktena śabdena ca visarpatā
08,033.066e viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata
08,033.067a tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava
08,033.067c bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ
08,033.068a teṣām āpatatāṃ vegam aviṣahya mahātmanām
08,033.068c putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham
08,033.069a tat prakīrṇarathāśvebhaṃ naravājisamākulam
08,033.069c vidhvastacarmakavacaṃ praviddhāyudhakārmukam
08,033.070a vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ
08,033.070c siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā
08,034.001 saṃjaya uvāca
08,034.001a tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam
08,034.001b*0456_01 duryodhano mahārāja vārayām āsa sarvaśaḥ
08,034.001b*0456_02 yodhāṃś ca svabalaṃ caiva samantād bharatarṣabha
08,034.001c krośatas tava putrasya na sma rājan nyavartata
08,034.002a tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt
08,034.002c udastaśastrāḥ kuravo bhīmam abhyadravan raṇe
08,034.003a karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān
08,034.003b*0457_01 madrarājam uvācedaṃ yāhi bhīmarathaṃ prati
08,034.003b*0457_02 evam uktaś ca karṇena śalyo madrādhipas tadā
08,034.003c haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram
08,034.004a te preṣitā mahārāja śalyenāhavaśobhinā
08,034.004c bhīmasenarathaṃ prāpya samasajjanta vājinaḥ
08,034.005a dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ
08,034.005c matiṃ dadhre vināśāya karṇasya bharatarṣabha
08,034.006a so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam
08,034.006c enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram
08,034.006e saṃśayān mahato muktaṃ kathaṃ cit prekṣato mama
08,034.007a agrato me kṛto rājā chinnasarvaparicchadaḥ
08,034.007c duryodhanasya prītyarthaṃ rādheyena durātmanā
08,034.008a antam adya kariṣyāmi tasya duḥkhasya pārṣata
08,034.008c hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati
08,034.008e saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ
08,034.009a rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai
08,034.009c asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ
08,034.010a evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati
08,034.010c siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ
08,034.011a dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam
08,034.011c sūtaputram athovāca madrāṇām īśvaro vibhuḥ
08,034.012a paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam
08,034.012c dīrghakālārjitaṃ krodhaṃ moktukāmaṃ tvayi dhruvam
08,034.013a īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadā cana
08,034.013c abhimanyau hate karṇa rākṣase vā ghaṭotkace
08,034.014a trailokyasya samastasya śaktaḥ kruddho nivāraṇe
08,034.014c bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham
08,034.015a iti bruvati rādheyaṃ madrāṇām īśvare nṛpa
08,034.015c abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ
08,034.016a tathāgataṃ tu saṃprekṣya bhīmaṃ yuddhābhinandinam
08,034.016c abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva
08,034.017a yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara
08,034.017c bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ
08,034.018a eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ
08,034.018c nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ
08,034.019a ajñātavāsaṃ vasatā virāṭanagare tadā
08,034.019c draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt
08,034.019e gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ
08,034.020a so 'dya saṃgrāmaśirasi saṃnaddhaḥ krodhamūrcchitaḥ
08,034.020c kiṃkarodyatadaṇḍena mṛtyunāpi vrajed raṇam
08,034.021a cirakālābhilaṣito mamāyaṃ tu manorathaḥ
08,034.021c arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ
08,034.021e sa me kadā cid adyaiva bhaved bhīmasamāgamāt
08,034.021f*0458_01 saṃśayaḥ sumahāñ śalya prāpya bhīmam ariṃdamam
08,034.022a nihate bhīmasene tu yadi vā virathīkṛte
08,034.022c abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati
08,034.022e atra yan manyase prāptaṃ tac chīghraṃ saṃpradhāraya
08,034.022f*0459_01 bhīmasenaṃ samāsādya mayā śakyaṃ nivartitum
08,034.022f*0459_02 mūrtimantam ahaṃ manye mārutiṃ marutāṃ patim
08,034.022f*0459_03 yudhiṣṭhiraṃ bhīmam ihātha śaknuyāṃ
08,034.022f*0459_04 yamau tathā daṇḍadharaṃ yamaprabham
08,034.022f*0459_05 tair eva naḥ sukhakaram āhavo 'stu
08,034.022f*0459_06 vrajāmi bībhatsum ahaṃ gadādharam
08,034.023a etac chrutvā tu vacanaṃ rādheyasya mahātmanaḥ
08,034.023c uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam
08,034.024a abhiyāsi mahābāho bhīmasenaṃ mahābalam
08,034.024c nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam
08,034.024d*0460_01 nirapekṣaś ca yudhyasva śaktiṃ svāṃ saṃpradarśayan
08,034.025a yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ
08,034.025c sa vai saṃpatsyate karṇa satyam etad bravīmi te
08,034.026a evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata
08,034.026c hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ
08,034.026d*0461_01 evam uktvā tato rājan rādheyo rathināṃ varaḥ
08,034.026e yuddhe manaḥ samādhāya yāhi yāhīty acodayat
08,034.027a tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate
08,034.027c yatra bhīmo maheṣvāso vyadrāvayata vāhinīm
08,034.028a tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ
08,034.028c udatiṣṭhata rājendra karṇabhīmasamāgame
08,034.029a bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam
08,034.029c nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī
08,034.030a sa saṃnipātas tumulo bhīmarūpo viśāṃ pate
08,034.030c āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe
08,034.030e tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat
08,034.030e*0462_01 **** **** nātikṛcchrād dhasann iva
08,034.030e*0462_02 bhīmaseno mahābāhuḥ
08,034.031a tam āpatantaṃ saṃprekṣya karṇo vaikartano vṛṣaḥ
08,034.031c ājaghānorasi kruddho nārācena stanāntare
08,034.031e punaś cainam ameyātmā śaravarṣair avākirat
08,034.032a sa viddhaḥ sūtaputreṇa chādayām āsa patribhiḥ
08,034.032c vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ
08,034.033a tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā
08,034.033c atha taṃ chinnadhanvānam abhyavidhyat stanāntare
08,034.033e nārācena sutīkṣṇena sarvāvaraṇabhedinā
08,034.034a so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ
08,034.034c rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ
08,034.034e nanāda balavan nādaṃ kampayann iva rodasī
08,034.035a taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat
08,034.035c madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram
08,034.036a tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ
08,034.036c saṃrambhāmarṣatāmrākṣaḥ sūtaputravadhecchayā
08,034.037a sa kārmuke mahāvegaṃ bhārasādhanam uttamam
08,034.037c girīṇām api bhettāraṃ sāyakaṃ samayojayat
08,034.038a vikṛṣya balavac cāpam ā karṇād atimārutiḥ
08,034.038c taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā
08,034.039a sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ
08,034.039c adārayad raṇe karṇaṃ vajravega ivācalam
08,034.040a sa bhīmasenābhihato sūtaputraḥ kurūdvaha
08,034.040c niṣasāda rathopasthe visaṃjñaḥ pṛtanāpatiḥ
08,034.040d*0463_01 rudhireṇāvasiktāṅgo gatāsuvad ariṃdamaḥ
08,034.040d@011_0001 etasminn antare dṛṣṭvā madrarājo vṛkodaram
08,034.040d@011_0002 jihvāṃ chettuṃ samāyāntaṃ sāntvayann idam abravīt
08,034.040d@011_0003 bhīmasena mahābāho yat tvā vakṣyāmi tac chṛṇu
08,034.040d@011_0004 vacanaṃ hetusaṃpannaṃ śrutvā caitat tathā kuru
08,034.040d@011_0005 arjunena pratijñāto vadhaḥ karṇasya śuṣmiṇaḥ
08,034.040d@011_0006 bhīma uvāca
08,034.040d@011_0006 tāṃ tathā kuru bhadraṃ te pratijñāṃ savyasācinaḥ
08,034.040d@011_0007 dṛḍhavratatvaṃ pārthasya jānāmi nṛpasattama
08,034.040d@011_0008 rājñas tu dharṣaṇaṃ pāpaḥ kṛtavān mama saṃnidhau
08,034.040d@011_0009 tataḥ krodhābhibhūtena śeṣaṃ na gaṇitaṃ mayā
08,034.040d@011_0010 patite cāpi rādheye na me manyuḥ śamaṃ gataḥ
08,034.040d@011_0011 jihvoddharaṇam evāsya prāptakālaṃ mataṃ mama
08,034.040d@011_0012 anena tu nṛśaṃsena samaveteṣu rājasu
08,034.040d@011_0013 asmākaṃ śṛṇvatāṃ kṛṣṇā yāni vākyāni mātula
08,034.040d@011_0014 asahyāni ca nīcena bahūni śrāvitāni bhoḥ
08,034.040d@011_0015 nūnaṃ te tat parijñātaṃ dūrasthasyāpi pārthiva
08,034.040d@011_0016 chedanaṃ cāsya jihvāyās tad evākāṅkṣitaṃ mayā
08,034.040d@011_0017 rājñas tu priyakāmena kālo 'yaṃ paripālitaḥ
08,034.040d@011_0018 bhavatā tu yad ukto 'smi vākyaṃ hetvarthasaṃhitam
08,034.040d@011_0019 tad gṛhītaṃ mahārāja kaṭukastham ivauṣadham
08,034.040d@011_0020 hīnapratijño bībhatsur na hi jīveta karhi cit
08,034.040d@011_0021 asmin vinaṣṭe naṣṭāḥ smaḥ sarva eva sakeśavāḥ
08,034.040d@011_0022 adya caiva nṛśaṃsātmā pāpaḥ pāpakṛtāṃ varaḥ
08,034.040d@011_0023 gamiṣyati parābhāvaṃ dṛṣṭamātraḥ kirīṭinā
08,034.040d@011_0024 yudhiṣṭhirasya kopena pūrvaṃ dagdho nṛśaṃsakṛt
08,034.040d@011_0025 tvayā saṃrakṣitas tv adya matsamīpād upāyataḥ
08,034.041a tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam
08,034.041c apovāha rathenājau karṇam āhavaśobhinam
08,034.042a tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm
08,034.042c vyadrāvayad bhīmaseno yathendro dānavīṃ camūm
08,035.001 dhṛtarāṣṭra uvāca
08,035.001a suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya
08,035.001c yena karṇo mahābāhū rathopasthe nipātitaḥ
08,035.002a karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha
08,035.002c iti duryodhanaḥ sūta prābravīn māṃ muhur muhuḥ
08,035.003a parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge
08,035.003c tataḥ paraṃ kim akarot putro duryodhano mama
08,035.004 saṃjaya uvāca
08,035.004a vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave
08,035.004c mahatyā senayā rājan sodaryān samabhāṣata
08,035.005a śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata
08,035.005c bhīmasenabhayāgādhe majjantaṃ vyasanārṇave
08,035.006a te tu rājñā samādiṣṭā bhīmasenajighāṃsavaḥ
08,035.006c abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam
08,035.007a śrutāyur durdharaḥ krātho vivitsur vikaṭaḥ samaḥ
08,035.007c niṣaṅgī kavacī pāśī tathā nandopanandakau
08,035.008a duṣpradharṣaḥ subāhuś ca vātavegasuvarcasau
08,035.008c dhanurgrāho durmadaś ca tathā sattvasamaḥ sahaḥ
08,035.009a ete rathaiḥ parivṛtā vīryavanto mahābalāḥ
08,035.009c bhīmasenaṃ samāsādya samantāt paryavārayan
08,035.009e te vyamuñcañ śaravrātān nānāliṅgān samantataḥ
08,035.010a sa tair abhyardyamānas tu bhīmaseno mahābalaḥ
08,035.010c teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa
08,035.010e rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān
08,035.011a vivitsos tu tataḥ kruddho bhallenāpāharac chiraḥ
08,035.011c sakuṇḍalaśirastrāṇaṃ pūrṇacandropamaṃ tadā
08,035.011d*0464_01 aśobhata mahārāja pūrṇacandra ivāmbare
08,035.011e bhīmena ca mahārāja sa papāta hato bhuvi
08,035.012a taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho
08,035.012c abhyadravanta samare bhīmaṃ bhīmaparākramam
08,035.013a tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave
08,035.013c jahāra samare prāṇān bhīmo bhīmaparākramaḥ
08,035.014a tau dharām anvapadyetāṃ vātarugṇāv iva drumau
08,035.014c vikaṭaś ca samaś cobhau devagarbhasamau nṛpa
08,035.015a tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam
08,035.015c nārācena sutīkṣṇena sa hato nyapatad bhuvi
08,035.016a hāhākāras tatas tīvraḥ saṃbabhūva janeśvara
08,035.016c vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu
08,035.017a teṣāṃ saṃlulite sainye bhīmaseno mahābalaḥ
08,035.017c nandopanandau samare prāpayad yamasādanam
08,035.018a tatas te prādravan bhītāḥ putrās te vihvalīkṛtāḥ
08,035.018c bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam
08,035.019a putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ
08,035.019c haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ
08,035.020a te preṣitā mahārāja madrarājena vājinaḥ
08,035.020c bhīmasenarathaṃ prāpya samasajjanta vegitāḥ
08,035.021a sa saṃnipātas tumulo ghorarūpo viśāṃ pate
08,035.021c āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe
08,035.022a dṛṣṭvā mama mahārāja tau sametau mahārathau
08,035.022c āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati
08,035.022d*0465_01 ājaghne bahubhir bāṇair dhvajam ekeṣuṇāhanat
08,035.022d*0465_02 sārathiṃ cāsya bhallena preṣayām āsa mṛtyave
08,035.022d*0466_01 chittvā ca kārmukaṃ tūrṇaṃ pāṇḍavasyāśu patriṇā
08,035.022d@012_0001 tato bhīmo raṇaślāghī chādayām āsa patribhiḥ
08,035.022d@012_0002 karṇaṃ raṇe mahārāja putrāṇāṃ tava paśyatām
08,035.022d@012_0003 tataḥ karṇo bhṛśaṃ kruddho bhīmaṃ navabhir āyasaiḥ
08,035.022d@012_0004 vivyādha paramāstrajño bhallaiḥ saṃnataparvabhiḥ
08,035.022d@012_0005 āhataḥ sa mahābāhur bhīmo bhīmaparākramaḥ
08,035.022d@012_0006 ākarṇapūrṇair viśikhaiḥ karṇaṃ vivyādha saptabhiḥ
08,035.022d@012_0007 tataḥ karṇo mahārāja āśīviṣa iva śvasan
08,035.022d@012_0008 śaravarṣeṇa mahatā chādayām āsa pāṇḍavam
08,035.022d@012_0009 bhīmo 'pi taṃ śaravrātaiś chādayitvā mahāratham
08,035.022d@012_0010 paśyatāṃ kauraveyāṇāṃ vinanarda mahābalaḥ
08,035.022d@012_0011 tataḥ karṇo bhṛśaṃ kruddho dṛḍham ādāya kārmukam
08,035.022d@012_0012 bhīmaṃ vivyādha daśabhiḥ kaṅkapatraiḥ śilāśitaiḥ
08,035.022d@012_0013 kārmukaṃ cāsya ciccheda bhallena niśitena ca
08,035.022d@012_0014 tato bhīmo mahābāhur hemapaṭṭavibhūṣitam
08,035.022d@012_0015 parighaṃ ghoram ādāya mṛtyudaṇḍam ivāparam
08,035.022d@012_0016 karṇasya nidhanākāṅkṣī cikṣepātibalo nadan
08,035.022d@012_0017 tam āpatantaṃ parighaṃ vajrāśanisamasvanam
08,035.022d@012_0018 ciccheda bahudhā karṇaḥ śarair āśīviṣopamaiḥ
08,035.022d@012_0019 tataḥ kārmukam ādāya bhīmo dṛḍhataraṃ tadā
08,035.022d@012_0020 chādayām āsa viśikhaiḥ karṇaṃ parabalārdanam
08,035.022d@012_0021 tato yuddham abhūd ghoraṃ karṇapāṇḍavayor mṛdhe
08,035.022d@012_0022 harīndrayor iva muhuḥ parasparavadhaiṣiṇoḥ
08,035.022d@012_0023 tataḥ karṇo mahārāja bhīmasenaṃ tribhiḥ śaraiḥ
08,035.022d@012_0024 ākarṇamūlaṃ vivyādha dṛḍham āyamya kārmukam
08,035.022d@012_0025 so 'tividdho maheṣvāsaḥ karṇena balināṃ varaḥ
08,035.022d@012_0026 ghoram ādatta viśikhaṃ karṇakāyāvadāraṇam
08,035.022d@012_0027 tasya bhittvā tanutrāṇaṃ bhittvā kāyaṃ ca sāyakaḥ
08,035.022d@012_0028 prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ
08,035.022d@012_0029 sa tenātiprahāreṇa vyathito vihvalann iva
08,035.022d@012_0030 saṃcacāla rathe karṇaḥ kṣitikampe yathācalaḥ
08,035.022d@012_0031 tataḥ karṇo mahārāja roṣāmarṣasamanvitaḥ
08,035.022d@012_0032 pāṇḍavaṃ pañcaviṃśatyā nārācānāṃ samārpayat
08,035.023a tato muhūrtād rājendra nātikṛcchrād dhasann iva
08,035.023c virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha
08,035.024a viratho bharataśreṣṭhaḥ prahasann anilopamaḥ
08,035.024b*0467_01 tato 'marṣī mahātejā viratho rathināṃ varaḥ
08,035.024c gadāhasto mahābāhur apatat syandanottamāt
08,035.024d*0468_01 avaplutya ca vegena tava sainyaṃ viśāṃ pate
08,035.024d*0468_02 vyadhamad gadayā bhīmaḥ śaran meghān ivānilaḥ
08,035.024d*0469_01 gadayā ca mahārāja karṇasya rathakūbaram
08,035.024d*0469_02 pothayām āsa saṃkruddhaḥ samare śatrutāpanaḥ
08,035.024d*0470_01 sa krodhavaśam āpannaḥ pāṇḍuputraḥ pratāpavān
08,035.024d*0470_02 vidrāvya gadayā vīras tava putrān mahāhave
08,035.024d*0471_01 karṇaṃ śalyaṃ ca yugapad gadayā prahasann iva
08,035.024d*0471_02 apātayad rathopasthe nihatya vinanāda ha
08,035.025a nāgān saptaśatān rājann īṣādantān prahāriṇaḥ
08,035.025c vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ
08,035.026a dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca
08,035.026c marmasv api ca marmajño ninadan vyadhamad bhṛśam
08,035.026d*0472_01 te 'bhyarditā mārutinā vinadanto bhṛśāturāḥ
08,035.027a tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ
08,035.027c mahāmātrais tam āvavrur meghā iva divākaram
08,035.028a tān sa saptaśatān nāgān sārohāyudhaketanān
08,035.028c bhūmiṣṭho gadayā jaghne śaranmeghān ivānilaḥ
08,035.029a tataḥ subalaputrasya nāgān atibalān punaḥ
08,035.029c pothayām āsa kaunteyo dvāpañcāśatam āhave
08,035.030a tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān
08,035.030c nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm
08,035.031a pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā
08,035.031c tava sainyaṃ saṃcukoca carma vahnigataṃ yathā
08,035.032a te bhīmabhayasaṃtrastās tāvakā bharatarṣabha
08,035.032c vihāya samare bhīmaṃ dudruvur vai diśo daśa
08,035.033a rathāḥ pañcaśatāś cānye hrādinaś carmavarmiṇaḥ
08,035.033c bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ
08,035.034a tān sasūtarathān sarvān sapatākādhvajāyudhān
08,035.034c pothayām āsa gadayā bhīmo viṣṇur ivāsurān
08,035.035a tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ
08,035.035c trisāhasrā yayur bhīmaṃ śaktyṛṣṭiprāsapāṇayaḥ
08,035.036a tān pratyudgamya yavanān aśvārohān varārihā
08,035.036c vicaran vividhān mārgān ghātayām āsa pothayan
08,035.037a teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sārvaśaḥ
08,035.037c asibhiś chidyamānānāṃ naḍānām iva bhārata
08,035.038a evaṃ subalaputrasya trisāhasrān hayottamān
08,035.038c hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt
08,035.039a karṇo 'pi samare rājan dharmaputram ariṃdamam
08,035.039c śaraiḥ pracchādayām āsa sārathiṃ cāpy apātayat
08,035.040a tataḥ saṃpradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ
08,035.040c anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ
08,035.041a rājānam abhi dhāvantaṃ śarair āvṛtya rodasī
08,035.041c kruddhaḥ pracchādayām āsa śarajālena mārutiḥ
08,035.042a saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ
08,035.042c bhīmaṃ pracchādayām āsa samantān niśitaiḥ śaraiḥ
08,035.043a bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ
08,035.043c abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt
08,035.043e abhyavartata karṇas tam ardito 'pi śarair bhṛśam
08,035.044a tāv anyonyaṃ samāsādya vṛṣabhau sarvadhanvinām
08,035.044c visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau
08,035.045a tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam
08,035.045c krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata
08,035.046a naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ
08,035.046c prājñāsiṣma vayaṃ tābhyāṃ śarair muktaiḥ sahasraśaḥ
08,035.047a madhyāhne tapato rājan bhāskarasya mahāprabhāḥ
08,035.047c hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā
08,035.048a saubalaṃ kṛtavarmāṇaṃ drauṇim ādhirathiṃ kṛpam
08,035.048c saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ
08,035.049a teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate
08,035.049c uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ
08,035.050a te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe
08,035.050c harṣeṇa mahatā yukte parigṛhya parasparam
08,035.051a tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare
08,035.051c yādṛśaṃ na kadā cid dhi dṛṣṭapūrvaṃ na ca śrutam
08,035.052a balaughas tu samāsādya balaughaṃ sahasā raṇe
08,035.052c upāsarpata vegena jalaugha iva sāgaram
08,035.053a āsīn ninādaḥ sumahān balaughānāṃ parasparam
08,035.053c garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān
08,035.054a te tu sene samāsādya vegavatyau parasparam
08,035.054b*0473_01 upāsarpata vegena anyonyena narādhipa
08,035.054c ekībhāvam anuprāpte nadyāv iva samāgame
08,035.055a tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate
08,035.055b*0474_01 harṣeṇa mahatā yuktaiḥ kurupāṇḍavasainikaiḥ
08,035.055c kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ
08,035.056a kurūṇāṃ garjatāṃ tatra avicchedakṛtā giraḥ
08,035.056c śrūyante vividhā rājan nāmāny uddiśya bhārata
08,035.057a yasya yad dhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā
08,035.057c karmataḥ śīlato vāpi sa tac chrāvayate yudhi
08,035.058a tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam
08,035.058c abhavan me matī rājan naiṣām astīti jīvitam
08,035.059a teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām
08,035.059c abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati
08,035.060a tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ
08,035.060c tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam
08,036.001 saṃjaya uvāca
08,036.001a kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ
08,036.001c anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam
08,036.002a rathaughāś ca hayaughāś ca naraughāś ca samantataḥ
08,036.002c gajaughāś ca mahārāja saṃsaktāḥ sma parasparam
08,036.003a gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām
08,036.003c prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ
08,036.004a saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe
08,036.004c śalabhā iva saṃpetuḥ samantāc charavṛṣṭayaḥ
08,036.005a nāgā nāgān samāsādya vyadhamanta parasparam
08,036.005c hayā hayāṃś ca samare rathino rathinas tathā
08,036.005e pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā
08,036.006a pattayo rathamātaṅgān rathā hastyaśvam eva ca
08,036.006b*0475_01 hastino 'śvān rathāṃś caiva
08,036.006c nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa
08,036.006d*0476_01 **** **** hayās tryaṅgaṃ ca māriṣa
08,036.006d*0477_01 narāś ca mamṛdus tryaṅgaṃ rathās tryaṅgaṃ ca māriṣa
08,036.006d*0478_01 śaratomaranārācair gadāśaktiparaśvadhaiḥ
08,036.007a patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam
08,036.007c ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā
08,036.008a rudhireṇa samāstīrṇā bhāti bhārata medinī
08,036.008c śakragopagaṇākīrṇā prāvṛṣīva yathā dharā
08,036.009a yathā vā vāsasī śukle mahārajanarañjite
08,036.009c bibhṛyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā
08,036.009d*0479_01 baddhacūḍāmaṇivaraiḥ śirobhiś cārukuṇḍalaiḥ
08,036.009d*0479_02 ujjhitair vṛṣabhākṣāṇāṃ bhrājate sma vasuṃdharā
08,036.009e māṃsaśoṇitacitreva śātakaumbhamayīva ca
08,036.009f*0480_01 bhūr babhau bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ
08,036.010a chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha
08,036.010c kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata
08,036.011a niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām
08,036.011c varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi
08,036.011d*0481_01 agamyakalpā pṛthivī sarvato bhṛśadurgamā
08,036.012a gajān gajāḥ samāsādya viṣāṇāgrair adārayan
08,036.012c viṣāṇābhihatās te ca bhrājante dviradā yathā
08,036.013a rudhireṇāvasiktāṅgā gairikaprasravā iva
08,036.013c yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ
08,036.013d*0482_01 tathā rejū raṇe nāgā rudhireṇa samāplutāḥ
08,036.014a tomarān gajibhir muktān pratīpān āsthitān bahūn
08,036.014c hastair vicerus te nāgā babhañjuś cāpare tathā
08,036.015a nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ
08,036.015c himāgame mahārāja vyabhrā iva mahīdharāḥ
08,036.016a śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ
08,036.016c ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa
08,036.017a ke cid abhyāhatā nāgā nāgair naganibhā bhuvi
08,036.017c nipetuḥ samare tasmin pakṣavanta ivādrayaḥ
08,036.018a apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ
08,036.018c pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave
08,036.019a niṣeduḥ siṃhavac cānye nadanto bhairavān ravān
08,036.019c mamluś ca bahavo rājaṃś cukūjuś cāpare tathā
08,036.020a hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ
08,036.020c niṣeduś caiva mamluś ca babhramuś ca diśo daśa
08,036.021a apare kṛṣyamāṇāś ca viveṣṭanto mahītale
08,036.021c bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ
08,036.022a narās tu nihatā bhūmau kūjantas tatra māriṣa
08,036.022c dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān
08,036.023a dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata
08,036.023c gotranāmāni khyātāni śaśaṃsur itaretaram
08,036.024a teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ
08,036.024c udveṣṭante viveṣṭante patante cotpatanti ca
08,036.025a nipatanti tathā bhūmau sphuranti ca sahasraśaḥ
08,036.025c vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ
08,036.026a te bhujā bhogibhogābhāś candanāktā viśāṃ pate
08,036.026c lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva
08,036.027a vartamāne tathā ghore saṃkule sarvatodiśam
08,036.027c avijñātāḥ sma yudhyante vinighnantaḥ parasparam
08,036.028a bhaumena rajasā kīrṇe śastrasaṃpātasaṃkule
08,036.028c naiva sve na pare rājan vyajñāyanta tamovṛte
08,036.029a tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam
08,036.029c śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt
08,036.030a śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ
08,036.030c asthisaṃghātasaṃkīrṇā dhanuḥśaravarottamāḥ
08,036.031a māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ
08,036.031c nadīḥ pravartayām āsur yamarāṣṭravivardhanīḥ
08,036.031d*0483_01 bhīruvitrāsakāriṇyaḥ śūrāṇāṃ harṣavardhanāḥ
08,036.032a tā nadyo ghorarūpāś ca nayantyo yamasādanam
08,036.032c avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam
08,036.033a kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha
08,036.033c ghoram āyodhanaṃ jajñe pretarājapuropamam
08,036.034a utthitāny agaṇeyāni kabandhāni samantataḥ
08,036.034c nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ
08,036.035a pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata
08,036.035c medomajjāvasātṛptās tṛptā māṃsasya caiva hi
08,036.035e dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā
08,036.036a śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam
08,036.036c yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat
08,036.037a śaraśaktisamākīrṇe kravyādagaṇasaṃkule
08,036.037c vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam
08,036.038a anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata
08,036.038c pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ
08,036.039a śrāvayanto hi bahavas tatra yodhā viśāṃ pate
08,036.039c anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ
08,036.040a vartamāne tadā yuddhe ghorarūpe sudāruṇe
08,036.040c vyaṣīdat kauravī senā bhinnā naur iva sāgare
08,037.001 saṃjaya uvāca
08,037.001a vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane
08,037.001c gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa
08,037.002a saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ
08,037.002c kosalānāṃ tathā rājan nārāyaṇabalasya ca
08,037.003a saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ
08,037.003c apātayan pārthamūrdhni jayagṛddhāḥ pramanyavaḥ
08,037.004a tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ
08,037.004c vyagāhata raṇe pārtho vinighnan rathināṃ varaḥ
08,037.005a nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ
08,037.005c āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham
08,037.006a sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ
08,037.006c tathā saṃśaptakāś caiva pārthasya samare sthitāḥ
08,037.007a suśarmā tu tataḥ pārthaṃ viddhvā navabhir āśugaiḥ
08,037.007c janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje
08,037.007e tato 'pareṇa bhallena ketuṃ vivyādha māriṣa
08,037.007f*0484_01 vivyādha samare rājan suśarmā krodhamūrcchitaḥ
08,037.008a sa vānaravaro rājan viśvakarmakṛto mahān
08,037.008c nanāda sumahan nādaṃ bhīṣayan vai nanarda ca
08,037.009a kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī
08,037.009c bhayaṃ vipulam ādāya niśceṣṭā samapadyata
08,037.010a tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa
08,037.010c nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam
08,037.011a pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama
08,037.011c arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva
08,037.011e parivavrus tadā sarve pāṇḍavasya mahāratham
08,037.011f*0485_01 nigṛhya taṃ pracukruśur vadhyamānāḥ śitaiḥ śaraiḥ
08,037.011f*0486_01 nigrahītum upākrāman krodhāviṣṭāḥ samantataḥ
08,037.011f*0486_02 nigṛhya taṃ rathaṃ tasya yodhās te tu sahasraśaḥ
08,037.011f*0487_01 rathabandhaṃ pracakrur hi pāṇḍavasyāmitaujasaḥ
08,037.011f*0487_02 ratham āruruhuḥ ke cit pārthakṛṣṇau jighṛkṣavaḥ
08,037.011f*0487_03 saṃśaptakānāṃ yodhās te siṃhanādāṃś ca nedire
08,037.011f*0487_04 sa rathas tair gṛhītas tu pāṇḍavasya mahātmanaḥ
08,037.011f*0487_05 syandamāno nāśakat tu tad adbhutam ivābhavat
08,037.011f*0488_01 tataḥ pārtho mahābāhuḥ saṃvṛtas tair mahārathaiḥ
08,037.011f*0488_02 nigṛhītaṃ rathaṃ dṛṣṭvā tāṃś cābhidravato bahūn
08,037.011f*0489_01 rathavadhaṃ pracukṣus te sarve tatra mahāhave
08,037.012a te hayān rathacakre ca ratheṣāś cāpi bhārata
08,037.012c nigṛhya balavat tūrṇaṃ siṃhanādam athānadan
08,037.013a apare jagṛhuś caiva keśavasya mahābhujau
08,037.013c pārtham anye mahārāja rathasthaṃ jagṛhur mudā
08,037.014a keśavas tu tadā bāhū vidhunvan raṇamūrdhani
08,037.014c pātayām āsa tān sarvān duṣṭahastīva hastinaḥ
08,037.015a tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ
08,037.015c nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam
08,037.015e rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat
08,037.016a āsannāṃś ca tato yodhāñ śarair āsannayodhibhiḥ
08,037.016b*0490_01 tāṃs tāpayitvā samare pārthaḥ parapuraṃjayaḥ
08,037.016c cyāvayām āsa samare keśavaṃ cedam abravīt
08,037.017a paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā
08,037.017c kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ
08,037.018a rathabandham imaṃ ghoraṃ pṛthivyāṃ nāsti kaś cana
08,037.018c yaḥ saheta pumāṃl loke mad anyo yadupuṃgava
08,037.018d*0491_01 paśya tān adya samare matprayuktaiḥ sutejanaiḥ
08,037.018d*0491_02 patyamānān raṇe kṛṣṇa śarair āśīviṣopamaiḥ
08,037.019a ity evam uktvā bībhatsur devadattam athādhamat
08,037.019b*0492_01 vyanādayad ameyātmā devadattaṃ mahāmṛdhe
08,037.019b*0492_02 devadattasvanaṃ śrutvā keśavo 'pi mahāyaśāḥ
08,037.019c pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī
08,037.020a taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptakavarūthinī
08,037.020c saṃcacāla mahārāja vitrastā cābhavad bhṛśam
08,037.021a padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā
08,037.021c nāgam astraṃ mahārāja saṃprodīrya muhur muhuḥ
08,037.021d*0493_01 nāgam astraṃ tataḥ pārthaḥ prāduś cakre hasann iva
08,037.021d*0493_02 pādabandhaṃ sa teṣāṃ vai cakre tena mahāstravit
08,037.022a yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha
08,037.022c te baddhāḥ padabandhena pāṇḍavena mahātmanā
08,037.022e niśceṣṭā abhavan rājann aśmasāramayā iva
08,037.023a niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ
08,037.023c yathendraḥ samare daityāṃs tārakasya vadhe purā
08,037.024a te vadhyamānāḥ samare mumucus taṃ rathottamam
08,037.024c āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ
08,037.024d*0494_01 te baddhāḥ pādabandhena na śekuś ceṣṭituṃ nṛpa
08,037.024d*0494_02 tatas tān avadhīt pārthaḥ śaraiḥ saṃnataparvabhiḥ
08,037.024d*0494_03 sarvayodhā hi samare bhujagair veṣṭitābhavan
08,037.025a tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm
08,037.025c sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ
08,037.026a tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān
08,037.026c te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa
08,037.027a babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate
08,037.027c meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ
08,037.028a vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati
08,037.028c sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa
08,037.028d*0495_01 vividhāni ca śastrāṇi pratyavidhyanta sarvaśaḥ
08,037.029a tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ
08,037.029c vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā
08,037.030a suśarmā tu tato rājan bāṇenānataparvaṇā
08,037.030c arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ
08,037.030d*0496_01 so 'tividdho maheṣvāsaḥ śarair āśīviṣopamaiḥ
08,037.030d*0497_01 suśarmāṇaṃ mahārāja krodhāviṣṭo mahārathaḥ
08,037.030d*0497_02 tataḥ śaraśataiḥ pārthaḥ saṃchādyainaṃ kṣaṇād raṇe
08,037.030d*0497_03 diśa āvārayām āsa bāṇais tatra mahāstravit
08,037.030d*0497_04 vimukhīkṛtya samare suśarmāṇaṃ dhanaṃjayaḥ
08,037.030e sa gāḍhaviddho vyathito rathopastha upāviśat
08,037.030f*0498_01 tata uccukruśuḥ sarve hataḥ pārtha iti sma ha
08,037.030f*0498_02 tataḥ śaṅkhaninādāś ca bherīśabdāś ca puṣkalāḥ
08,037.030f*0498_03 nānāvāditraninadāḥ siṃhanādāś ca jajñire
08,037.031a pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ
08,037.031c aindram astram ameyātmā prāduścakre tvarānvitaḥ
08,037.031e tato bāṇasahasrāṇi samutpannāni māriṣa
08,037.032a sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān
08,037.032c hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ
08,037.032d*0499_01 rarāja samare rājañ śakro nighnann ivāsurān
08,037.033a vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat
08,037.033c saṃśaptakagaṇānāṃ ca gopālānāṃ ca bhārata
08,037.033e na hi kaś cit pumāṃs tatra yo 'rjunaṃ pratyayudhyata
08,037.034a paśyatāṃ tatra vīrāṇām ahanyata mahad balam
08,037.034c hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame
08,037.035a ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe
08,037.035c vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan
08,037.036a caturdaśa sahasrāṇi yāni śiṣṭāni bhārata
08,037.036c rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ
08,037.037a tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam
08,037.037c martavyam iti niścitya jayaṃ vāpi nivartanam
08,037.038a tatra yuddhaṃ mahad dhy āsīt tāvakānāṃ viśāṃ pate
08,037.038c śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā
08,037.038d*0500_01 jitvā tān nyahanat pārthaḥ śatrūñ śakra ivāsurān
08,038.001 saṃjaya uvāca
08,038.001a kṛtavarmā kṛpo drauṇiḥ sūtaputraś ca māriṣa
08,038.001c ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ
08,038.002a sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām
08,038.002c samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave
08,038.003a tato yuddham atīvāsīn muhūrtam iva bhārata
08,038.003c bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam
08,038.003d*0501_01 bhīmasenaṃ sapāñcālaṃ cedikaikeyasaṃvṛtam
08,038.003d*0501_02 vaikartanaḥ svayaṃ yuddhvā vārayām āsa kārmukaiḥ
08,038.003d*0501_03 tataś cedikarūṣāṃś ca sṛñjayāṃś ca mahārathān
08,038.003d*0501_04 karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ
08,038.004a kṛpeṇa śaravarṣāṇi vipramuktāni saṃyuge
08,038.004c sṛñjayāḥ śātayām āsuḥ śalabhānāṃ vrajā iva
08,038.005a śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau
08,038.005c vavarṣa śaravarṣāṇi samantād eva brāhmaṇe
08,038.005d*0502_01 mahad āsīt tadā yuddhaṃ muhūrtād iva dāruṇam
08,038.005d*0502_02 kruddhayoḥ samare rājan rāmarāvaṇayor iva
08,038.006a kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit
08,038.006c śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ
08,038.007a tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave
08,038.007c kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ
08,038.008a tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ
08,038.008b*0503_01 tatas tu niśitais tīkṣṇaiḥ kṣuraprair hemabhūṣaṇaiḥ
08,038.008c vyaśvasūtarathaṃ cakre pārṣataṃ tu dvijottamaḥ
08,038.009a hatāśvāt tu tato yānād avaplutya mahārathaḥ
08,038.009c carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau
08,038.010a tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ
08,038.010c chādayām āsa samare tad adbhutam ivābhavat
08,038.011a tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā
08,038.011c niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata
08,038.012a kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam
08,038.012c pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ
08,038.013a dhṛṣṭadyumnaṃ tato yāntaṃ śāradvatarathaṃ prati
08,038.013c pratijagrāha vegena kṛtavarmā mahārathaḥ
08,038.014a yudhiṣṭhiram athāyāntaṃ śāradvatarathaṃ prati
08,038.014c saputraṃ sahasenaṃ ca droṇaputro nyavārayat
08,038.015a nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau
08,038.015c pratijagrāha te putraḥ śaravarṣeṇa vārayan
08,038.016a bhīmasenaṃ karūṣāṃś ca kekayān sahasṛñjayān
08,038.016c karṇo vaikartano yuddhe vārayām āsa bhārata
08,038.017a śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi
08,038.017c prāhiṇot tvarayā yukto didhakṣur iva māriṣa
08,038.018a tāñ śarān preṣitāṃs tena samantād dhemabhūṣaṇān
08,038.018c ciccheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ
08,038.019a śatacandraṃ tataś carma gautamaḥ pārṣatasya ha
08,038.019c vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ
08,038.020a sa vicarmā mahārāja khaḍgapāṇir upādravat
08,038.020c kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ
08,038.021a śāradvataśarair grastaṃ kliśyamānaṃ mahābalam
08,038.021c citraketusuto rājan suketus tvarito yayau
08,038.022a vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ
08,038.022c abhyāpatad ameyātmā gautamasya rathaṃ prati
08,038.023a dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam
08,038.023c apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama
08,038.024a suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ
08,038.024c viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ
08,038.025a athāsya saśaraṃ cāpaṃ punaś ciccheda māriṣa
08,038.025c sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat
08,038.026a gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham
08,038.026c suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat
08,038.027a sa vihvalitasarvāṅgaḥ pracacāla rathottame
08,038.027c bhūmicāle yathā vṛkṣaś calaty ākampito bhṛśam
08,038.028a calatas tasya kāyāt tu śiro jvalitakuṇḍalam
08,038.028c soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat
08,038.029a tac chiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam
08,038.029c tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ
08,038.030a tasmin hate mahārāja trastās tasya padānugāḥ
08,038.030c gautamaṃ samare tyaktvā dudruvus te diśo daśa
08,038.031a dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ
08,038.031c kṛtavarmābravīd dhṛṣṭas tiṣṭha tiṣṭheti pārṣatam
08,038.032a tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe
08,038.032c āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa
08,038.033a dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ
08,038.033c ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam
08,038.034a kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ
08,038.034c pārṣataṃ sarathaṃ sāśvaṃ chādayām āsa sāyakaiḥ
08,038.035a sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate
08,038.035c meghair iva paricchanno bhāskaro jaladāgame
08,038.036a vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ
08,038.036c vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ
08,038.037a tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām
08,038.037c kṛtavarmāṇam āsādya vyasṛjat pṛtanāpatiḥ
08,038.038a tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām
08,038.038c śarair anekasāhasrair hārdikyo vyadhamad yudhi
08,038.038d@013_0001 yathā rukmarathenājau vāhān vāhair amiśrayat
08,038.038d@013_0002 tathaiva sātvato rājan vāhān vāhair amiśrayat
08,038.038d@013_0003 gṛhītvā carma khaḍgaṃ ca rathaṃ tasyāvapupluve
08,038.038d@013_0004 miśriteṣv atha vāheṣu pratyāsanne ca pārṣate
08,038.038d@013_0005 dṛṣṭvāpadānaṃ tasyāśu gadāṃ jagrāha sātvataḥ
08,038.038d@013_0006 gadāpāṇis tato rājan rathāt tūrṇam avaplutaḥ
08,038.038d@013_0007 tam adṛṣṭvā rathopasthe sārathiṃ samatāḍayat
08,038.038d@013_0008 khaḍgena śitadhāreṇa sa hataḥ prāpatad rathāt
08,038.038d@013_0009 kṛtavarmā tato hṛṣṭas talaśabdaṃ cakāra ha
08,038.038d@013_0010 pārṣataṃ cābravīd rājann ehy ehīti punaḥ punaḥ
08,038.038d@013_0011 sa taṃ na mamṛṣe yuddhe talaśabdaṃ samīritam
08,038.038d@013_0012 yathā nāgaḥ sadā mattas talaśabdaṃ samīritam
08,038.038d@013_0013 avaplutya rathāt tasmāt svarathaṃ punar āsthitaḥ
08,038.038d@013_0014 abhyayāt sa tu taṃ tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
08,038.038d@013_0015 kṛtavarmā susaṃkruddho didhakṣur iva pāvakaḥ
08,038.038d@013_0016 dhṛṣṭadyumnamukhān sarvān pāṇḍavān paryavārayat
08,038.038d@013_0017 tato rājan maheṣvāsaḥ kṛtavarmāṇam āśu vai
08,038.038d@013_0018 gadāṃ gṛhya punar vegāt kṛtavarmāṇam āhanat
08,038.038d@013_0019 so 'tividdho balavatā nyapatan mūrchayā hataḥ
08,038.038d@013_0020 tato rājan maheṣvāsaṃ kṛtavarmāṇam āśu vai
08,038.038d@013_0021 śrutavān ratham āropya apovāha raṇājirāt
08,038.039a dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām
08,038.039c kṛtavarmāṇam abhyetya vārayām āsa pārṣataḥ
08,038.039d*0504_01 hārdikyaṃ chādayām āsa pārṣato niśitaiḥ śaraiḥ
08,038.040a sārathiṃ cāsya tarasā prāhiṇod yamasādanam
08,038.040c bhallena śitadhāreṇa sa hataḥ prāpatad rathāt
08,038.041a dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham
08,038.041c kauravān samare tūrṇaṃ vārayām āsa sāyakaiḥ
08,038.042a tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan
08,038.042c siṃhanādaravaṃ kṛtvā tato yuddham avartata
08,039.001 saṃjaya uvāca
08,039.001a drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam
08,039.001c draupadeyais tathā śūrair abhyavartata hṛṣṭavat
08,039.002a kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān
08,039.002c darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat
08,039.003a tataḥ khaṃ pūrayām āsa śarair divyāstramantritaiḥ
08,039.003c yudhiṣṭhiraṃ ca samare paryavārayad astravit
08,039.004a drauṇāyaniśaracchannaṃ na prājñāyata kiṃ cana
08,039.004c bāṇabhūtam abhūt sarvam āyodhanaśiro hi tat
08,039.005a bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam
08,039.005c śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam
08,039.006a tena channe raṇe rājan bāṇajālena bhāsvatā
08,039.006c abhracchāyeva saṃjajñe bāṇaruddhe nabhastale
08,039.007a tatrāścaryam apaśyāma bāṇabhūte tathāvidhe
08,039.007c na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam
08,039.008a lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ
08,039.008c vyasmayanta mahārāja na cainaṃ prativīkṣitum
08,039.008e śekus te sarvarājānas tapantam iva bhāskaram
08,039.009a sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ
08,039.009c tathetarāṇi sainyāni na sma cakruḥ parākramam
08,039.010a vadhyamāne tataḥ sainye draupadeyā mahārathāḥ
08,039.010c sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ
08,039.010e tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan
08,039.011a sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilāmukhaiḥ
08,039.011c punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ
08,039.012a yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ
08,039.012c śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ
08,039.013a sutasomaś ca navabhiḥ śatānīkaś ca saptabhiḥ
08,039.013c anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ
08,039.014a so 'tikruddhas tato rājann āśīviṣa iva śvasan
08,039.014c sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ
08,039.015a śrutakīrtiṃ ca navabhiḥ sutasomaṃ ca pañcabhiḥ
08,039.015c aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ
08,039.015e śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ
08,039.016a athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat
08,039.016c śrutakīrtes tathā cāpaṃ ciccheda niśitaiḥ śaraiḥ
08,039.017a athānyad dhanur ādāya śrutakīrtir mahārathaḥ
08,039.017c drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ
08,039.018a tato drauṇir mahārāja śaravarṣeṇa bhārata
08,039.018c chādayām āsa tat sainyaṃ samantāc ca śarair nṛpān
08,039.019a tataḥ punar ameyātmā dharmarājasya kārmukam
08,039.019c drauṇiś ciccheda vihasan vivyādha ca śarais tribhiḥ
08,039.020a tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ
08,039.020c drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat
08,039.021a sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe
08,039.021c ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam
08,039.022a chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ
08,039.022c sārathiṃ pātayām āsa śaineyasya rathād drutam
08,039.023a athānyad dhanur ādāya droṇaputraḥ pratāpavān
08,039.023c śaineyaṃ śaravarṣeṇa chādayām āsa bhārata
08,039.024a tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau
08,039.024c tatra tatraiva dhāvantaḥ samadṛśyanta bhārata
08,039.025a yudhiṣṭhirapurogās te drauṇiṃ śastrabhṛtāṃ varam
08,039.025c abhyavarṣanta vegena visṛjantaḥ śitāñ śarān
08,039.026a āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ
08,039.026c prahasan pratijagrāha droṇaputro mahāraṇe
08,039.027a tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ
08,039.027c drauṇir dadāha samare kakṣam agnir yathā vane
08,039.028a tad balaṃ pāṇḍuputrasya droṇaputrapratāpitam
08,039.028c cukṣubhe bharataśreṣṭha timineva nadīmukham
08,039.028c*0505_01 **** **** tasminn eva camūmukhe
08,039.028c*0505_02 tad balaṃ pāṇḍaveyasya droṇaputraśarārciṣā
08,039.028c*0505_03 tāpayan bharataśreṣṭha gabhastibhir ivāṃśumān
08,039.028c*0505_04 tat tāpyamānaṃ tīkṣṇāgrair brāhmaṇasya ca sāyakaiḥ
08,039.028c*0505_05 kṣubhyate pāṇḍavaṃ sainyaṃ
08,039.028c*0506_01 tad bhajyamānaṃ marṣeṇa brāhmaṇasya śarāhatam
08,039.029a dṛṣṭvā te ca mahārāja droṇaputraparākramam
08,039.029c nihatān menire sarvān pāṇḍūn droṇasutena vai
08,039.030a yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham
08,039.030c abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ
08,039.030d*0507_01 jānāmi tvāṃ yudhi śreṣṭhaṃ vīryavantaṃ balānvitam
08,039.030d*0507_02 kṛtāstraṃ kṛtinaṃ caiva tathā laghuparākramam
08,039.030d*0507_03 balam etad bhavān sarvaṃ pārṣate yadi darśayet
08,039.030d*0507_04 tatas tvāṃ balavantaṃ ca kṛtavīryaṃ ca vidmahe
08,039.030d*0507_05 sa hi vai pārṣataṃ dṛṣṭvā samare śatrusūdanam
08,039.030d*0507_06 bhavet tava balaṃ kiṃ cid bravīmi tvāṃ na tu dvija
08,039.031a naiva nāma tava prītir naiva nāma kṛtajñatā
08,039.031c yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi
08,039.032a brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā
08,039.032c kṣatriyeṇa dhanur nāmyaṃ sa bhavān brāhmaṇabruvaḥ
08,039.033a miṣatas te mahābāho jeṣyāmi yudhi kauravān
08,039.033c kuruṣva samare karma brahmabandhur asi dhruvam
08,039.034a evam ukto mahārāja droṇaputraḥ smayann iva
08,039.034c yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃ cid abravīt
08,039.035a anuktvā ca tataḥ kiṃ cic charavarṣeṇa pāṇḍavam
08,039.035c chādayām āsa samare kruddho 'ntaka iva prajāḥ
08,039.036a saṃchādyamānas tu tadā droṇaputreṇa māriṣa
08,039.036c pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm
08,039.037a apayāte tatas tasmin dharmaputre yudhiṣṭhire
08,039.037c droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ
08,039.038a tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave
08,039.038c prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe
08,040.001 saṃjaya uvāca
08,040.001a bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam
08,040.001c vaikartanaḥ svayaṃ ruddhvā vārayām āsa sāyakaiḥ
08,040.002a tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān
08,040.002c karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ
08,040.003a bhīmasenas tataḥ karṇaṃ vihāya rathasattamam
08,040.003c prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan
08,040.004a sūtaputro 'pi samare pāñcālān kekayāṃs tathā
08,040.004c sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ
08,040.005a saṃśaptakeṣu pārthaś ca kauraveṣu vṛkodaraḥ
08,040.005c pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ
08,040.006a te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ
08,040.006c jagmur vināśaṃ samare rājan durmantrite tava
08,040.007a tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ
08,040.007c vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ
08,040.008a tataḥ punar ameyātmā tava putro janādhipaḥ
08,040.008c kṣureṇa sahadevasya dhvajaṃ ciccheda kāñcanam
08,040.009a nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ
08,040.009c jaghāna samare rājan sahadevaś ca pañcabhiḥ
08,040.010a tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām
08,040.010c vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
08,040.011a tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata
08,040.011c yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ
08,040.012a tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe
08,040.012c pragṛhya rejatuḥ śūrau devaputrasamau yudhi
08,040.013a tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa
08,040.013c śarair vavarṣatur ghorair mahāmeghau yathācalam
08,040.014a tataḥ kruddho mahārāja tava putro mahārathaḥ
08,040.014c pāṇḍuputrau maheṣvāsau vārayām āsa patribhiḥ
08,040.015a dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata
08,040.015c sāyakāś caiva dṛśyante niścarantaḥ samantataḥ
08,040.016a tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau
08,040.016c meghacchannau yathā vyomni candrasūryau hataprabhau
08,040.017a te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ
08,040.017c ācchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā
08,040.018a bāṇabhūte tatas tasmin saṃchanne ca nabhastale
08,040.018b*0508_01 nakulaḥ sahadevaś ca krodhaṃ tīvraṃ samāsthitau
08,040.018b*0508_02 tāṃ bāṇavṛṣṭiṃ rājñas tu śaraiḥ śatasahasrabhiḥ (sic)
08,040.018b*0508_03 chādayām āsatur ubhau bāṇaughais tanayaṃ tava
08,040.018b*0508_04 tatas tayor mahārāja sṛjator aniśaṃ śarān
08,040.018c yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam
08,040.019a parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ
08,040.019b*0509_01 krodham āsthāya paramaṃ niḥśvasaṃś ca yathoragaḥ
08,040.019b*0509_02 bāṇāndhakāraṃ sasṛje tava putras tayos tadā
08,040.019c mṛtyor upāntikaṃ prāptau mādrīputrau sma menire
08,040.020a tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ
08,040.020c pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ
08,040.021a mādrīputrau tataḥ śūrau vyatikramya mahārathau
08,040.021c dhṛṣṭadyumnas tava sutaṃ tāḍayām āsa sāyakaiḥ
08,040.022a tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ
08,040.022c pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha
08,040.023a tataḥ punar ameyātmā putras te pṛthivīpate
08,040.023c viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca
08,040.024a athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa
08,040.024c kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge
08,040.025a tad apāsya dhanuś chinnaṃ pāñcālyaḥ śatrukarśanaḥ
08,040.025c anyad ādatta vegena dhanur bhārasahaṃ navam
08,040.026a prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ
08,040.026c aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ
08,040.027a sa pañcadaśa nārācāñ śvasataḥ pannagān iva
08,040.027c jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat
08,040.028a te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ
08,040.028c viviśur vasudhāṃ vegāt kaṅkabarhiṇavāsasaḥ
08,040.029a so 'tividdho mahārāja putras te 'tivyarājata
08,040.029c vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ
08,040.030a sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ
08,040.030c dhṛṣṭadyumnasya bhallena kruddhaś ciccheda kārmukam
08,040.031a athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ
08,040.031c sāyakair daśabhī rājan bhruvor madhye samārdayat
08,040.031d*0510_01 vivyādha vividhair bāṇaiḥ kālāntakayamopamaiḥ
08,040.032a tasya te 'śobhayan vaktraṃ karmāraparimārjitāḥ
08,040.032c praphullaṃ campakaṃ yadvad bhramarā madhulipsavaḥ
08,040.033a tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ
08,040.033c anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa
08,040.034a tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ
08,040.034c dhanuś ciccheda bhallena jātarūpapariṣkṛtam
08,040.035a rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam
08,040.035c bhallaiś ciccheda navabhiḥ putrasya tava pārṣataḥ
08,040.036a tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham
08,040.036c dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ
08,040.037a duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe
08,040.037c bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha
08,040.038a tam āropya rathe rājan daṇḍadhāro janādhipam
08,040.038c apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ
08,040.039a karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ
08,040.039c droṇahantāram ugreṣuṃ sasārābhimukhaṃ raṇe
08,040.040a taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ
08,040.040c vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ
08,040.041a sa bhārata mahān āsīd yodhānāṃ sumahātmanām
08,040.041c karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ
08,040.042a na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaś cit parāṅmukhaḥ
08,040.042c pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau
08,040.043a tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ
08,040.043c prādurāsīd ubhayato rājan madhyaṃgate 'hani
08,040.044a pāñcālās tu mahārāja tvaritā vijigīṣavaḥ
08,040.044c sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam
08,040.045a teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ
08,040.045c vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ
08,040.046a vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam
08,040.046c śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam
08,040.047a te vīrā rathavegena parivavrur narottamam
08,040.047c sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam
08,040.048a yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān
08,040.048c aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ
08,040.049a athāparān mahārāja sūtaputraḥ pratāpavān
08,040.049c jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ
08,040.050a viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca
08,040.050c daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim
08,040.051a siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham
08,040.051c nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān
08,040.052a teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ
08,040.052c śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat
08,040.053a tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ
08,040.053c sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam
08,040.054a nipetur urvyāṃ samare karṇasāyakapīḍitāḥ
08,040.054c kurvanto vividhān nādān vajranunnā ivācalāḥ
08,040.055a gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ
08,040.055c rathaiś cāvagatair mārge paryastīryata medinī
08,040.056a naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ
08,040.056c cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe
08,040.057a sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca
08,040.057c nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat
08,040.058a mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran
08,040.058c pāñcālānāṃ tathā madhye karṇo 'carad abhītavat
08,040.059a yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ
08,040.059c pāñcālānāṃ rathavrātān karṇo drāvayate tathā
08,040.060a siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kva cit
08,040.060c tathā karṇam anuprāpya na jīvanti mahārathāḥ
08,040.061a vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ
08,040.061c karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ
08,040.062a karṇena cediṣv ekena pāñcāleṣu ca bhārata
08,040.062c viśrāvya nāma nihatā bahavaḥ śūrasaṃmatāḥ
08,040.063a mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam
08,040.063c naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi
08,040.064a pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān
08,040.064b*0511_01 pāñcālān atha nighnantaṃ karṇaṃ dṛṣṭvā mahāraṇe
08,040.064c abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram
08,040.065a dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa
08,040.065c parivavrur amitraghnaṃ śataśaś cāpare janāḥ
08,040.066a śikhaṇḍī sahadevaś ca nakulo nākulis tathā
08,040.066c janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ
08,040.067a ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge
08,040.067c karṇam asyantam iṣvastrair vicerur amitaujasaḥ
08,040.068a tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān
08,040.068b*0512_01 sātyakiṃ ca mahārāja nātyavartata saṃyuge
08,040.068c eko bahūn abhyapatad garutman pannagān iva
08,040.068d*0513_01 taiḥ karṇasyābhavad yuddhaṃ ghorarūpaṃ viśāṃ pate
08,040.068d*0513_02 tādṛg yādṛk purā vṛttaṃ devānāṃ dānavaiḥ saha
08,040.068d*0513_03 tān sametān maheṣvāsāñ śaravarṣaughavarṣiṇaḥ
08,040.068d*0513_04 eko 'bhyabhavad avyagras tamāṃsīva divākaraḥ
08,040.069a bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān
08,040.069b*0514_01 sarvato 'bhyahanat kruddho yamadaṇḍanibhaiḥ śaraiḥ
08,040.069b*0514_02 bāhlīkān kekayān matsyān vāsātyān madrasaindhavān
08,040.069c ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata
08,040.070a tatra marmasu bhīmena nārācais tāḍitā gajāḥ
08,040.070c prapatanto hatārohāḥ kampayanti sma medinīm
08,040.071a vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ
08,040.071c śerate yudhi nirbhinnā vamanto rudhiraṃ bahu
08,040.071d*0515_01 tāḍitāḥ sahasā nāgā bhīmasenena māriṣa
08,040.071d*0515_02 nipatanti sma vegena vajrarugṇā ivācalāḥ
08,040.071d*0516_01 nihatais tair mahārāja vegavadbhir mahāgajaiḥ
08,040.071d*0516_02 śuśubhe vasudhā rājan vikīrṇair iva parvataiḥ
08,040.072a sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ
08,040.072c akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ
08,040.073a rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ
08,040.073c bhīmasenaśaracchinnair āstīrṇā vasudhābhavat
08,040.074a tat stambhitam ivātiṣṭhad bhīmasenabalārditam
08,040.074c duryodhanabalaṃ rājan nirutsāhaṃ kṛtavraṇam
08,040.075a niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe
08,040.075c prasannasalilaḥ kāle yathā syāt sāgaro nṛpa
08,040.075d*0517_01 tadvat tava balaṃ tad vai niścalaṃ samavasthitam
08,040.076a manyuvīryabalopetaṃ balāt paryavaropitam
08,040.076c abhavat tava putrasya tat sainyam iṣubhis tadā
08,040.076d*0518_01 tad balaṃ bharataśreṣṭha vadhyamānaṃ parasparam
08,040.076e rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha
08,040.076f*0519_01 jagāma bharataśreṣṭha vadhyamānaṃ parasparam
08,040.077a sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm
08,040.077c bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata
08,040.078a vartamāne tathā raudre saṃgrāme 'dbhutadarśane
08,040.078c nihatya pṛtanāmadhye saṃśaptakagaṇān bahūn
08,040.079a arjuno jayatāṃ śreṣṭho vāsudevam athābravīt
08,040.079c prabhagnaṃ balam etad dhi yotsyamānaṃ janārdana
08,040.080a ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ
08,040.080b*0520_01 durjayā hy eva samare devair api savāsavaiḥ
08,040.080c apārayanto madbāṇān siṃhaśabdān mṛgā iva
08,040.080d*0521_01 kuravaś cāpi dhāvanti bhīmasenabhayārditāḥ
08,040.081a dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe
08,040.081c hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ
08,040.081e dṛśyate rājasainyasya madhye vicarato muhuḥ
08,040.082a na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ
08,040.082b*0522_01 durjayā hy eṣa samare devadānavarākṣasaiḥ
08,040.082c jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame
08,040.083a tatra yāhi yataḥ karṇo drāvayaty eṣa no balam
08,040.084a varjayitvā raṇe yāhi sūtaputraṃ mahāratham
08,040.084c śramo mā bādhate kṛṣṇa yathā vā tava rocate
08,040.085a etac chrutvā mahārāja govindaḥ prahasann iva
08,040.085c abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava
08,040.086a tatas tava mahat sainyaṃ govindapreritā hayāḥ
08,040.086c haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau
08,040.087a keśavaprahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ
08,040.087c praviśadbhis tava balaṃ caturdiśam abhidyata
08,040.087d*0523_01 meghastanitanirhrādaḥ sa ratho vānaradhvajaḥ
08,040.087d*0523_02 calatpatākas tāṃ senāṃ vimānaṃ dyām ivāviśata
08,040.088a tau vidārya mahāsenāṃ praviṣṭau keśavārjunau
08,040.088c kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī
08,040.089a yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram
08,040.089c yajvabhir vidhināhūtau makhe devāv ivāśvinau
08,040.089d*0524_01 krodhatāmrekṣaṇau śūrau śuśubhāte mahābalau
08,040.089d*0524_02 madotkaṭau yathā nāgau dṛṣṭisaṃcāracāriṇau
08,040.090a kruddhau tau tu naravyāghrau vegavantau babhūvatuḥ
08,040.090c talaśabdena ruṣitau yathā nāgau mahāhave
08,040.091a vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ
08,040.091c vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ
08,040.092a taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata
08,040.092c saṃśaptakagaṇān bhūyaḥ putras te samacodayat
08,040.093a tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ
08,040.093c caturdaśasahasraiś ca turagāṇāṃ mahāhave
08,040.094a dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām
08,040.094c śūrāṇāṃ nāmalabdhānāṃ viditānāṃ samantataḥ
08,040.094d*0525_01 duryodhanena te sārdhaṃ jātavegāḥ samantataḥ
08,040.094e abhyavartanta tau vīrau chādayanto mahārathāḥ
08,040.094f*0526_01 śaravarṣair mahārāja sarvataḥ pāṇḍunandanam
08,040.095a sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ
08,040.095c darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ
08,040.095e nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat
08,040.096a tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ
08,040.096c nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā
08,040.097a kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ
08,040.097c samācchannaṃ babhau sarvaṃ kādraveyair iva prabho
08,040.098a rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ
08,040.098c adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ
08,040.098d*0527_01 mahī viyad diśaḥ sarvāḥ samudrā girayo 'pi vā
08,040.098d*0527_02 sphuṭantīti janā jajñuḥ pārthasya talanisvanāt
08,040.099a hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ
08,040.099c saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt
08,040.100a prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam
08,040.100c pramamātha balād bāṇair dānavān iva vāsavaḥ
08,040.101a pracicchedāśu bhallaiś ca dviṣatām ātatāyinām
08,040.101c śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta
08,040.102a aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau
08,040.102c viṣvagvātābhisaṃbhagnā bahuśākhā iva drumāḥ
08,040.102d*0528_01 kāmbojas tu tataḥ kruddho dṛṣṭvā pārthaṃ mahāratham
08,040.103a hastyaśvarathapattīnāṃ vrātān nighnantam arjunam
08,040.103b*0529_01 acodayata yantāram arjunāyaiva māṃ vaha
08,040.103b*0529_02 tatas taṃ rathināṃ śreṣṭhaṃ bahudakṣiṇam āhave
08,040.103b*0529_03 arjunasya rathaṃ kṣipraṃ prāpayām āsa sārathiḥ
08,040.103b*0529_04 tato 'rjunaṃ tribhir bāṇair viddhvā bhārasahair yudhi
08,040.103b*0529_05 keśavaṃ navabhī rājan bāhvor urasi cāparyat
08,040.103b*0529_06 tataḥ kruddho mahārāja pāṇḍavaḥ paravīrahā
08,040.103c sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat
08,040.104a asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau
08,040.104c pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanac chiraḥ
08,040.105a sa papāta tato vāhāt svalohitaparisravaḥ
08,040.105c manaḥśilāgireḥ śṛṅgaṃ vajreṇevāvadāritam
08,040.106a sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam
08,040.106c prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam
08,040.106e kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā
08,040.107a tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam
08,040.107c nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām
08,040.108a eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ
08,040.108c śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate
08,040.109a rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ
08,040.109c dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ
08,040.109e anyonyena mahārāja kṛto ghoro janakṣayaḥ
08,040.110a tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā
08,040.110c arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau
08,040.111a vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam
08,040.111c ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ
08,040.111d*0530_01 krodhāmarṣavivṛttāsyo lohitākṣo babhau balī
08,040.111d*0530_02 antakāle yathā kruddho mṛtyuḥ kiṃkaradaṇḍabhṛt
08,040.111d*0530_03 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi saṃghaśaḥ
08,040.111d*0530_04 tair visṛṣṭair mahārāja vyadravat pāṇḍavī camūḥ
08,040.111d*0530_05 sa dṛṣṭvaiva tu dāśārhaṃ syandanasthaṃ viśāṃ pate
08,040.111d*0530_06 punaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa
08,040.111d*0531_01 tayor āsīn mahad yuddhaṃ dharmabhrātror anaiṣṭhikam
08,040.111d*0531_02 visiṣmāpayiṣor lokaṃ yaśaś cottamam icchatoḥ
08,040.111d*0531_03 saṃśaptakāṃs tu kaunteyaḥ kurūṃś cāpi vṛkodaraḥ
08,040.111d*0531_04 sūtaputras tu pāñcālān bhūyo 'ghnaṃs tvaritāḥ śaraiḥ
08,040.111d*0531_05 evam eṣa mahārāja vināśaḥ pṛthivīkṣitām
08,040.111d*0531_06 āsīt kruddhe 'rjune karṇe bhīmasene ca dāruṇe
08,040.111d*0532_01 yuddhaṃ ghoraṃ tathā tv āsīt tridhābhūte camūmukhe
08,040.112a taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ
08,040.112c saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau
08,040.113a tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāpavān
08,040.113c niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau
08,040.114a hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā
08,040.114c carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ
08,040.115a siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ
08,040.115c cintayanto bhaved adya lokānāṃ svasty apīty aha
08,040.116a na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ
08,040.116c saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ
08,040.117a drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe
08,040.117c aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā
08,040.118a jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ
08,040.118c vidyud ambudamadhyasthā bhrājamāneva sābhavat
08,040.119a sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ
08,040.119c saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ
08,040.120a sa vikramaṃ hṛtaṃ mene ātmanaḥ sumahātmanā
08,040.120c tathāsya samare rājan vapur āsīt sudurdṛśam
08,040.121a drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe
08,040.121c vardhamāne ca rājendra droṇaputre mahābale
08,040.121e hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt
08,040.122a sa roṣān niḥśvasan rājan nirdahann iva cakṣuṣā
08,040.122c drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ
08,040.123a tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā
08,040.123c atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge
08,040.123e atiśete hi yatra tvā droṇaputro 'dya bhārata
08,040.123f*0533_01 kaccid vīryaṃ yathāpūrvaṃ bhujayor vā balaṃ tava
08,040.124a kaccit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna
08,040.124c kaccit kuśalinau bāhū kaccid vīryaṃ tad eva te
08,040.124d*0534_01 udīryamāṇaṃ hi raṇe paśyāmi drauṇim āhave
08,040.124d*0534_02 guruputra iti hy enaṃ mānayan bharatarṣabha
08,040.124d*0534_03 upekṣāṃ kuru mā pārtha nāyaṃ kāla upekṣitum
08,040.125a evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa
08,040.125c tvaramāṇas tvarākāle drauṇer dhanur athācchinat
08,040.125e dhvajaṃ chatraṃ patākāṃ ca rathaṃ śaktiṃ gadāṃ tathā
08,040.126a jatrudeśe ca subhṛśaṃ vatsadantair atāḍayat
08,040.126c sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ
08,040.127a taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam
08,040.127c apovāha raṇāt sūto rakṣamāṇo dhanaṃjayāt
08,040.128a etasminn eva kāle tu vijayaḥ śatrutāpanaḥ
08,040.128c nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ
08,040.128e paśyatas tava putrasya tasya vīrasya bhārata
08,040.129a evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha
08,040.129c krūro viśasano ghoro rājan durmantrite tava
08,040.130a saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ
08,040.130c vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe
08,040.130d*0535_01 vartamāne tathā raudre rājan vīravarakṣaye
08,040.130d*0535_02 utthitāny agaṇeyāni kabandhāni samantataḥ
08,040.130d*0535_03 yudhiṣṭhiro 'pi saṃgrāme prahārair gāḍhavedanaḥ
08,040.130d*0535_04 krośamātram apakramya tasthau bharatasattama
08,040.130d@014_0000 saṃjayaḥ
08,040.130d@014_0001 duryodhanas tataḥ karṇam upetya bharatarṣabha
08,040.130d@014_0002 abravīn madrarājaṃ ca tathaivānyān mahārathān
08,040.130d@014_0003 yadṛcchayopasaṃprāptaṃ svargadvāram apāvṛtam
08,040.130d@014_0004 sukhinaḥ kṣatriyāḥ karṇa labhante yuddham īdṛśam
08,040.130d@014_0005 sadṛśaiḥ kṣatriyaiḥ śūraiḥ śūrāṇāṃ yudhyatāṃ yudhi
08,040.130d@014_0006 iṣṭaṃ bhavati rādheya tad idaṃ samupasthitam
08,040.130d@014_0007 hatvā vā pāṇḍavān yuddhe sphītām urvīm avāpsyatha
08,040.130d@014_0008 nihatā vā parair yuddhe vīralokam avāpsyatha
08,040.130d@014_0009 duryodhanasya tac chrutvā vacanaṃ kṣatriyarṣabhāḥ
08,040.130d@014_0010 hṛṣṭā nādān udakrośan vāditrāṇi ca sarvaśaḥ
08,040.130d@014_0011 tataḥ pramudite tasmin duryodhanabale tadā
08,040.130d@014_0012 harṣayaṃs tāvakān yodhān drauṇir vacanam abravīt
08,040.130d@014_0013 pratyakṣaṃ sarvasainyānāṃ bhavatāṃ cāpi paśyatām
08,040.130d@014_0014 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ
08,040.130d@014_0015 sa tenāham amarṣeṇa mitrārthe cāpi pārthivāḥ
08,040.130d@014_0016 satyaṃ vaḥ pratijānāmi tad vākyaṃ me nibodhata
08,040.130d@014_0017 dhṛṣṭadyumnam ahatvāhaṃ na vimokṣyāmi daṃśanam
08,040.130d@014_0018 anṛtāyāṃ pratijñāyāṃ nāhaṃ svargam avāpnuyām
08,040.130d@014_0019 arjuno bhīmasenaś ca yaś ca māṃ pratyudeṣyati
08,040.130d@014_0020 sarvāṃs tān pramathiṣye 'ham iti me nāsti saṃśayaḥ
08,040.130d@014_0021 evam ukte tataḥ sarvā sahitā bhāratī camūḥ
08,040.130d@014_0022 abhyadravata kaunteyāṃs tathā te cāpi pāṇḍavāḥ
08,040.130d@014_0023 sa saṃnipāto rathayūthapānāṃ
08,040.130d@014_0024 mahātmanāṃ bhārata mohanīyaḥ
08,040.130d@014_0025 janakṣayaḥ kālayugāntakalpaḥ
08,040.130d@014_0026 prāvartatāgre kurusṛñjayānām
08,040.130d@014_0027 tataḥ pravṛtte yudhi saṃprahāre
08,040.130d@014_0028 bhūtāni sarvāṇi sadaivatāni
08,040.130d@014_0029 āsan sametāni sahāpsarobhir
08,040.130d@014_0030 didṛkṣamāṇāni narapravīrān
08,040.130d@014_0031 divyaiś ca mālyair vividhaiś ca gandhair
08,040.130d@014_0032 divyaiś ca ratnair vividhair narāgryān
08,040.130d@014_0033 raṇe svakarmodvahataḥ pravīrān
08,040.130d@014_0034 avākirann apsarasaḥ prahṛṣṭāḥ
08,040.130d@014_0035 samīraṇas tāṃś ca niṣevya gandhān
08,040.130d@014_0036 siṣeva sarvān api yodhamukhyān
08,040.130d@014_0037 niṣevyamāṇās tv anilena yodhāḥ
08,040.130d@014_0038 parasparaghnā dharaṇīṃ nipetuḥ
08,040.130d@014_0039 sā divyapuṣpair avakīryamāṇā
08,040.130d@014_0040 suvarṇapuṅkhaiś ca śarair vicitraiḥ
08,040.130d@014_0041 nakṣatrasaṃghair iva citritā dyauḥ
08,040.130d@014_0042 kṣitair babhau yodhavarair vicitrā
08,040.130d@014_0043 tato 'ntarikṣād api sādhuvādair
08,040.130d@014_0044 vāditraghoṣaiḥ samudīryamāṇaḥ
08,040.130d@014_0045 jyāghoṣanemisvananādacitraḥ
08,040.130d@014_0046 samākulaḥ so 'bhavat saṃprahāraḥ
08,040.130d@015_0001 tathā tu tasmiṃs tumule pravṛtte
08,040.130d@015_0002 duryodhanaḥ krodham amṛṣyamāṇaḥ
08,040.130d@015_0003 abhyetya bhīmaṃ balinaṃ baliṣṭhaḥ
08,040.130d@015_0004 samarpayat kṣudrakāṇāṃ śatena
08,040.130d@015_0005 duḥśāsanaś citrasenaś ca vīras
08,040.130d@015_0006 tathā caivaṃ kitavaḥ saubalaś ca
08,040.130d@015_0007 gajānīkaiḥ sarvato bhīmasenaṃ
08,040.130d@015_0008 tathā viṣaktaṃ sahasaivābhyagacchan
08,040.130d@015_0009 tam āpatantaṃ saṃprekṣya gajānīkaṃ vṛkodaraḥ
08,040.130d@015_0010 duryodhanaṃ mahābāhuḥ śaravarṣair avākirat
08,040.130d@015_0011 duryodhanaṃ tathā bhīmaḥ sāyakaiḥ śataśaḥ śitaiḥ
08,040.130d@015_0012 pāṇḍavo vimukhīkṛtya gajān abhyadravad balī
08,040.130d@015_0013 tataḥ pāvakasaṃkāśair bhīmo bāṇair avakragaiḥ
08,040.130d@015_0014 śalabhair iva nāgāṃs tān ardayām āsa pāṇḍavaḥ
08,040.130d@015_0015 tataḥ kuñjarayūthāni bhīmaseno mahābalaḥ
08,040.130d@015_0016 vyadhaman niśitair bāṇair mahābhrāṇīva mārutaḥ
08,040.130d@015_0017 anvayus tad rathānīkaṃ maṇijālaiś ca kuñjarāḥ
08,040.130d@015_0018 rūpyajāmbūnadābhāsāḥ kṣuramālyābhyalaṃkṛtāḥ
08,040.130d@015_0019 vadhyamānāḥ śarai rājan bhīmasenena te gajāḥ
08,040.130d@015_0020 vibhinnahṛdayāḥ ke cit tatraivābhyapatan bhuvi
08,040.130d@015_0021 nipatadbhir mahāvegair hemabhāṇḍavibhūṣitaiḥ
08,040.130d@015_0022 aśobhata mahārāja dhātucitrair ivācalaiḥ
08,040.130d@015_0023 dīptābharaṇavadbhiś ca gajapṛṣṭhān nipātitaiḥ
08,040.130d@015_0024 sa raṇaḥ śuśubhe rājan kṣīṇapuṇyair ivāmaraiḥ
08,040.130d@015_0025 mahāparighasaṃkāśau candanāgarurūṣitau
08,040.130d@015_0026 apaśyan bhīmasenasya dhanur vikṣipato bhujau
08,040.130d@015_0027 tasya jyātalanirghoṣam asyataḥ savyadakṣiṇam
08,040.130d@015_0028 śrutvā hy abhyadravan nāgā bhīmasenaṃ bhayārditāḥ
08,040.130d@015_0029 tasya bhīmasya tat karma rājann ekasya dhīmataḥ
08,040.130d@015_0030 apaśyāma mahārāja tad adbhutam ivābhavat
08,040.130d@016_0000 saṃjaya uvāca
08,040.130d@016_0001 evam eṣa mahān āsīt saṃgrāmaḥ pṛthivīkṣitām
08,040.130d@016_0002 kruddhe 'rjune tathā karṇe bhīmasene ca pāṇḍave
08,040.130d@016_0003 droṇaputraṃ parājitya jitvā cānyān mahārathān
08,040.130d@016_0004 abravīd arjuno rājan vāsudevam idaṃ vacaḥ
08,040.130d@016_0005 paśya kṛṣṇa mahābāho dravantīṃ pāṇḍavīṃ camūm
08,040.130d@016_0006 karṇaṃ paśya ca saṃgrāme kālayantaṃ mahārathān
08,040.130d@016_0007 na ca paśyāmi dāśārha dharmarājaṃ yudhiṣṭhiram
08,040.130d@016_0008 nāpi ketur yudhāṃ śreṣṭha dharmarājasya dṛśyate
08,040.130d@016_0009 tribhāgaś cāvaśiṣṭo 'yaṃ divasasya janārdana
08,040.130d@016_0010 na ca māṃ dhārtarāṣṭreṣu kaś cid yudhyati saṃyuge
08,040.130d@016_0011 tasmāt tvaṃ matpriyaṃ kurvan yāhi yatra yudhiṣṭhiraḥ
08,040.130d@016_0012 dṛṣṭvā kuśalinaṃ yuddhe dharmaputraṃ sahānujam
08,040.130d@016_0013 punar yoddhāsmi vārṣṇeya śatrubhiḥ saha saṃyuge
08,040.130d@016_0014 tataḥ prāyād rathenāśu bībhatsor vacanād dhariḥ
08,040.130d@016_0015 yato yudhiṣṭhiro rājā sṛñjayāś ca mahārathāḥ
08,040.130d@016_0016 ayudhyaṃs tāvakaiḥ sārdhaṃ mṛtyuṃ kṛtvā nivartanam
08,041.001 saṃjaya uvāca
08,041.001a tvaramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadac chanaiḥ
08,041.001c paśya kauravya rājānam apayātāṃś ca pāṇḍavān
08,041.002a karṇaṃ paśya mahāraṅge jvalantam iva pāvakam
08,041.002c asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati
08,041.003a tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ
08,041.003c pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham
08,041.003e nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat
08,041.004a kauravān dravato hy eṣa karṇo dhārayate 'rjuna
08,041.004c antakapratimo vege śakratulyaparākramaḥ
08,041.005a asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ
08,041.005c tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ
08,041.005d*0536_01 anuprayāti saṃgrāme hatān paśya ca sṛñjayān
08,041.006a sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine
08,041.006c tato rājan prādurāsīn mahāghoro mahāraṇaḥ
08,041.007a siṃhanādaravāś cātra prādurāsan samāgame
08,041.007c ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam
08,041.007d*0537_01 evam eṣa kṣayo vṛttaḥ pṛthivyāṃ pṛthivīpate
08,041.007d*0537_02 tāvakānāṃ pareṣāṃ ca rājan durmantrite tava
08,042.001 saṃjaya uvāca
08,042.001a tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ
08,042.001c yudhiṣṭhiramukhāḥ pārthā vaikartanamukhā vayam
08,042.002a tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ
08,042.002c karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ
08,042.003a tasmin pravṛtte saṃgrāme tumule śoṇitodake
08,042.003c saṃśaptakeṣu śūreṣu kiṃcicchiṣṭeṣu bhārata
08,042.004a dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ
08,042.004c karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ
08,042.005a āgacchamānāṃs tān saṃkhye prahṛṣṭān vijayaiṣiṇaḥ
08,042.005c dadhāraiko raṇe karṇo jalaughān iva parvataḥ
08,042.006a tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ
08,042.006c yathācalaṃ samāsādya jalaughāḥ sarvatodiśam
08,042.006e tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ
08,042.006f*0538_01 prayudhyator mahāraṅge balinor vijigīṣatoḥ
08,042.007a dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā
08,042.007c tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt
08,042.008a vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ
08,042.008b*0539_01 vavarṣa śaravarṣāṇi toyavarṣān ivāmbudaḥ
08,042.008c pārṣatasya dhanuś chittvā śarān āśīviṣopamān
08,042.008e tāḍayām āsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ
08,042.009a te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ
08,042.009c śoṇitāktā vyarājanta śakragopā ivānagha
08,042.010a tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ
08,042.010c anyad dhanur upādāya śarāṃś cāśīviṣopamān
08,042.010e karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ
08,042.011a tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam
08,042.011b*0540_01 chādayām āsa samare śarair āśīviṣopamaiḥ
08,042.011c droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ
08,042.012a tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam
08,042.012c preṣayām āsa saṃkruddho mṛtyudaṇḍam ivāparam
08,042.013a tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate
08,042.013c ciccheda saptadhā rājañ śaineyaḥ kṛtahastavat
08,042.014a dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate
08,042.014c sātyakiṃ śaravarṣeṇa samantāt paryavārayat
08,042.015a vivyādha cainaṃ samare nārācais tatra saptabhiḥ
08,042.015c taṃ pratyavidhyac chaineyaḥ śarair hemavibhūṣitaiḥ
08,042.016a tato yuddham atīvāsīc cakṣuḥśrotrabhayāvaham
08,042.016c rājan ghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ
08,042.017a sarveṣāṃ tatra bhūtānāṃ lomaharṣo vyajāyata
08,042.017c tad dṛṣṭvā samare karma karṇaśaineyayor nṛpa
08,042.018a etasminn antare drauṇir abhyayāt sumahābalam
08,042.018c pārṣataṃ śatrudamanaṃ śatruvīryāsunāśanam
08,042.018d*0541_01 sa dṛṣṭvā samare karṇaṃ pārṣataṃ ca mahāratham
08,042.019a abhyabhāṣata saṃkruddho drauṇir dūre dhanaṃjaye
08,042.019b*0542_01 rathaṃ rathena saṃpīḍya śatruvīryapraṇāśanaḥ
08,042.019c tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase
08,042.020a ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ
08,042.020c pārṣataṃ chādayām āsa ghorarūpaiḥ sutejanaiḥ
08,042.020e yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ
08,042.020f*0543_01 chādayām āsa samare yatamāno mahārathaḥ
08,042.020f*0543_02 yatnataḥ parayā śaktyā dhṛṣṭadyumnaṃ mahāraṇe
08,042.020f*0544_01 yodhayām āsa samare kruddharūpo viśāṃ pate
08,042.021a yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa
08,042.021c tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā
08,042.021e nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ
08,042.021f*0545_01 sa jñātvā samare ''tmānaṃ śastreṇāvadhyam eva tu
08,042.021f*0545_02 javenābhiyayau drauṇiṃ kālaḥ kālam iva kṣaye
08,042.022a drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam
08,042.022c krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat
08,042.022e tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param
08,042.022f*0546_01 tato roṣaparītātmā dhṛṣṭadyumno 'py amarṣaṇaḥ
08,042.022f*0546_02 provāca cainaṃ saṃrabdho droṇaputraṃ paraṃtapaḥ
08,042.022f*0547_01 pragṛhya mahatī cāpe śarāsanavirājite
08,042.023a athābravīn mahārāja droṇaputraḥ pratāpavān
08,042.023c dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate
08,042.023e pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave
08,042.024a pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam
08,042.024c adya tvā patsyate tad vai yathā hy akuśalaṃ tathā
08,042.024d*0548_01 pataṅgadarśanenādya darśanena vyapohyate
08,042.024d*0548_02 śaśismaraṇatanmātrān vaṃśān kṛtam apohyate
08,042.024d*0548_03 mayā mārayitavyas tvaṃ paśumāreṇa pārṣata
08,042.024d*0548_04 adya śvo vā paraśvo vā satyam etad bhaviṣyati
08,042.025a arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge
08,042.025c nāpakramasi vā mūḍha satyam etad bravīmi te
08,042.026a evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān
08,042.026c prativākyaṃ sa evāsir māmako dāsyate tava
08,042.026e yenaiva te pitur dattaṃ yatamānasya saṃyuge
08,042.026f*0549_01 eṣa te prativākyaṃ vai asir dāsyati māmakaḥ
08,042.026f*0549_02 yena kṛttaṃ tava pitur yatamānasya tac chiraḥ
08,042.027a yadi tāvan mayā droṇo nihato brāhmaṇabruvaḥ
08,042.027c tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt
08,042.028a evam uktvā mahārāja senāpatir amarṣaṇaḥ
08,042.028c niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ
08,042.029a tato drauṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
08,042.029c prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge
08,042.030a naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ
08,042.030c dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ
08,042.031a tathaiva pārṣato rājan drauṇim āhavaśobhinam
08,042.031c śaraiḥ saṃchādayām āsa sūtaputrasya paśyataḥ
08,042.032a rādheyo 'pi mahārāja pāñcālān saha pāṇḍavaiḥ
08,042.032c draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham
08,042.032e ekaḥ sa vārayām āsa prekṣaṇīyaḥ samantataḥ
08,042.032f*0550_01 sātyakiṃ ca mahārāja yodhāṃś cānyān sahasraśaḥ
08,042.033a dhṛṣṭadyumno 'pi samare drauṇeś ciccheda kārmukam
08,042.033b*0551_01 kṣurapreṇa sutīkṣṇena paśyatāṃ sarvayodhinām
08,042.033c tad apāsya dhanuś chinnam anyad ādatta kārmukam
08,042.033e vegavat samare ghoraṃ śarāṃś cāśīviṣopamān
08,042.034a sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam
08,042.034b*0552_01 sa śaktiṃ prāhiṇot tasmai tāṃ drauṇir vyadhamac charaiḥ
08,042.034b*0552_02 tāṃ nikṛttāṃ raṇe dṛṣṭvā drauṇinā pārṣato balī
08,042.034b*0552_03 parighaṃ ghoram ādāya kārtasvaravibhūṣitam
08,042.034b*0552_04 cikṣepa bhujavīryeṇa pārṣato vai purā nadan
08,042.034b*0552_05 tam āpatantaṃ parighaṃ droṇaputrasya lāghavāt
08,042.034b*0552_06 ciccheda bahudhā rājañ śarair atiratho raṇe
08,042.034c hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamac charaiḥ
08,042.034d*0553_01 pārṣatasya tataḥ kruddho droṇaputraḥ paraṃtapaḥ
08,042.035a sa chinnadhanvā viratho hatāśvo hatasārathiḥ
08,042.035c khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat
08,042.036a drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ
08,042.036c ciccheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ
08,042.036e rathād anavarūḍhasya tad adbhutam ivābhavat
08,042.036e*0554_01 **** **** dhanvino bāhuśālinaḥ
08,042.036e*0554_02 paśyatāṃ sarvasainyānāṃ
08,042.037a dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam
08,042.037c śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam
08,042.037e nātarad bharataśreṣṭha yatamāno mahārathaḥ
08,042.038a tasyāntam iṣubhī rājan yadā drauṇir na jagmivān
08,042.038c atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt
08,042.038d*0555_01 pragṛhya vipulaṃ khaḍgaṃ jātarūpapariṣkṛtam
08,042.039a āsīd ādravato rājan vegas tasya mahātmanaḥ
08,042.039c garuḍasyeva patato jighṛkṣoḥ pannagottamam
08,042.040a etasminn eva kāle tu mādhavo 'rjunam abravīt
08,042.040c paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati
08,042.040d*0556_01 etasminn eva kāle tu keśavaḥ paravīrahā
08,042.040d*0556_02 abravīd bharataśreṣṭham arjunaṃ jayatāṃ varam
08,042.040d*0556_03 paśya drauṇiṃ pārṣatasya yatamānaṃ vadhaṃ prati
08,042.040e yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam
08,042.041a taṃ mocaya mahābāho pārṣataṃ śatrutāpanam
08,042.041c drauṇer āsyam anuprāptaṃ mṛtyor āsyagataṃ yathā
08,042.042a evam uktvā mahārāja vāsudevaḥ pratāpavān
08,042.042c praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ
08,042.043a te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ
08,042.043c pibanta iva tad vyoma jagmur drauṇirathaṃ prati
08,042.044a dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau
08,042.044c dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ
08,042.045a vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara
08,042.045c śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ
08,042.046a te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam
08,042.046c drauṇim āsādya viviśur valmīkam iva pannagāḥ
08,042.047a sa vidhvastaiḥ śarair ghorair droṇaputraḥ pratāpavān
08,042.047b*0557_01 utsṛjya samare rājan pāñcālyam amitaujasam
08,042.047c ratham āruruhe vīro dhanaṃjayaśarārditaḥ
08,042.047e pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ
08,042.048a etasminn antare vīraḥ sahadevo janādhipa
08,042.048c apovāha rathenājau pārṣataṃ śatrutāpanam
08,042.049a arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ
08,042.049c taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat
08,042.050a krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam
08,042.050c droṇaputrāya cikṣepa kāladaṇḍam ivāparam
08,042.050e sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ
08,042.051a sa vihvalo mahārāja śaravegena saṃyuge
08,042.051c niṣasāda rathopasthe vaiklavyaṃ ca paraṃ yayau
08,042.052a tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ
08,042.052c arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ
08,042.052e dvairathaṃ cāpi pārthena kāmayāno mahāraṇe
08,042.053a taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam
08,042.053c apovāha rathenājau tvaramāṇo raṇājirāt
08,042.054a athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ
08,042.054c mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam
08,042.055a vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ
08,042.055c siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam
08,042.056a evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ
08,042.056c yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama
08,042.057a tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam
08,042.057c rathenātipatākena manomārutaraṃhasā
08,043.001 saṃjaya uvāca
08,043.001*0558_01 teṣāṃ pravṛtte saṃgrāme vipule śoṇitodake
08,043.001*0558_02 rarāja lohitenorvī saṃraktā bahudhā bhṛśam
08,043.001*0558_03 tato rajasi saṃśānte rudhireṇa samantataḥ
08,043.001*0559_01 tadā vilokya pārthaṃ ca kṛṣṇo vacanam abravīt
08,043.001a etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt
08,043.001c darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram
08,043.002a eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ
08,043.002c jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate
08,043.003a tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ
08,043.003c yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ
08,043.004a eṣa duryodhanaḥ pārtha rathānīkena daṃśitaḥ
08,043.004c rājā sarvasya lokasya rājānam anudhāvati
08,043.005a jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī
08,043.005c āśīviṣasamasparśaiḥ sarvayuddhaviśāradaiḥ
08,043.006a ete jighṛkṣavo yānti dvipāśvarathapattayaḥ
08,043.006c yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ
08,043.007a paśya sātvatabhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ
08,043.007c jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ
08,043.008a ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam
08,043.008c samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ
08,043.009a nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān
08,043.009c balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca
08,043.010a mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭhiram
08,043.010c hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam
08,043.011a yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava
08,043.011c nāsya śakro 'pi mucyeta saṃprāpto bāṇagocaram
08,043.012a duryodhanasya śūrasya drauṇeḥ śāradvatasya ca
08,043.012c karṇasya ceṣuvego vai parvatān api dārayet
08,043.013a duryodhanasya śūrasya śaraughāñ śīghram asyataḥ
08,043.013c saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe
08,043.014a karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ
08,043.014c balavāṃl laghuhastaś ca kṛtī yuddhaviśāradaḥ
08,043.015a rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe
08,043.015c sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ
08,043.016a tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ
08,043.016c anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ
08,043.017a upavāsakṛśo rājā bhṛśaṃ bharatasattama
08,043.017c brāhme bale sthito hy eṣa na kṣatre 'tibale vibho
08,043.017d*0560_01 karme sute kṛtaṃ rāṣṭraṃ jīvitaṃ śatrutāpanaḥ
08,043.017d*0561_01 nityānaśanasaṃgrāme samāptavrataniścayaḥ
08,043.017d*0561_02 yo vatsodayikaṃ śrāddhe viśeṣeṇa mahībhujā
08,043.017d*0562_01 karṇena cābhiyukto 'yaṃ bhūpatiḥ śatrutāpanaḥ
08,043.017d*0562_02 saṃśayaṃ samanuprāptaḥ pāṇḍavo vai yudhiṣṭhiraḥ
08,043.018a na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ
08,043.018c yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ
08,043.019a nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama
08,043.019c dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakāśinām
08,043.020a yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha
08,043.020c saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān
08,043.020d*0563_01 astrair nānāvidhaiś citraiḥ kauravāḥ pārtha saṃyuge
08,043.021a sthūṇākarṇendrajālena pārtha pāśupatena ca
08,043.021c pracchādayanto rājānam anuyānti mahārathāḥ
08,043.021e āturo me mato rājā saṃniṣevyaś ca bhārata
08,043.022a yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ
08,043.022c tvaramāṇās tvarākāle sarvaśastrabhṛtāṃ varāḥ
08,043.022e majjantam iva pātāle balino 'py ujjihīrṣavaḥ
08,043.023a na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ
08,043.023c paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ
08,043.024a dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho
08,043.024c pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata
08,043.025a eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm
08,043.025c śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ
08,043.026a ete dravanti rathinas tvadīyāḥ pāṇḍunandana
08,043.026b*0564_01 drāvyamāṇā raṇe pārtha karṇenāmitatejasā
08,043.026c paśya paśya yathā pārtha gacchanty ete mahārathāḥ
08,043.027a ete bhārata mātaṅgāḥ karṇenābhihatā raṇe
08,043.027c ārtanādān vikurvāṇā vidravanti diśo daśa
08,043.028a rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ
08,043.028c drāvyamāṇaṃ raṇe caiva karṇenāmitrakarśinā
08,043.029a hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha
08,043.029c rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara
08,043.030a asau dhāvati rādheyo bhīmasenarathaṃ prati
08,043.030c kirañ śaraśatānīva vinighnaṃs tava vāhinīm
08,043.031a etān paśya ca pāñcālān drāvyamāṇān mahātmanā
08,043.031c śakreṇeva yathā daityān hanyamānān mahāhave
08,043.032a eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān
08,043.032c diśo viprekṣate sarvās tvadartham iti me matiḥ
08,043.033a paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate
08,043.033c śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ
08,043.034a ete nadanti kauravyā dṛṣṭvā karṇasya vikramam
08,043.034c trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ
08,043.035a eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe
08,043.035b*0565_01 trāsayitvā raṇe pārtha rādheyo rathināṃ varaḥ
08,043.035c abhibhāṣati rādheyaḥ sarvasainyāni mānadaḥ
08,043.036a abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ
08,043.036c yathā jīvan na vaḥ kaś cin mucyate yudhi sṛñjayaḥ
08,043.037a tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ
08,043.037c evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ
08,043.037d*0566_01 rādheyaḥ kauravīṃ senāṃ rakṣamāṇaḥ samantataḥ
08,043.038a paśya karṇaṃ raṇe pārtha śvetacchavivirājitam
08,043.038c udayaṃ parvataṃ yadvac chobhayan vai divākaraḥ
08,043.039a pūrṇacandranikāśena mūrdhni chatreṇa bhārata
08,043.039c dhriyamāṇena samare tathā śataśalākinā
08,043.040a eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate
08,043.040c uttamaṃ yatnam āsthāya dhruvam eṣyati saṃyuge
08,043.041a paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ
08,043.041c śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam
08,043.042a asau nivṛtto rādheyo dṛśyate vānaradhvaja
08,043.042b*0567_01 prārthayan samaraṃ pārtha tvayā saha paraṃtapa
08,043.042c vadhāya cātmano 'bhyeti dīpasya śalabho yathā
08,043.042d*0568_01 eṣa hy amarṣī śūraś ca dhārtarāṣṭrahite rataḥ
08,043.042d*0568_02 tvāṃ na marṣayate pārtha nityam eva sumandadhīḥ
08,043.042d*0569_01 ekākinaṃ ca dṛṣṭvainaṃ dhārtarāṣṭro raṇājire
08,043.042d*0570_01 tvāṃ ca pārthābhisaṃrabdhaṃ karṇaṃ prati mahāratham
08,043.043a karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata
08,043.043b*0571_01 asau duryodhanaḥ kruddho rathānīkena daṃśitaḥ
08,043.043c rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate
08,043.044a sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ
08,043.044b*0572_01 adīnayor viśrutayor yuvayor yotsyamānayoḥ
08,043.044b*0572_02 devāsure pārtha mṛdhe devadānavayor iva
08,043.044b*0573_01 paśyantu kauravāḥ sarve tava pārtha parākramam
08,043.044b*0574_01 tvāṃ ca dṛṣṭvātisaṃrabdhaṃ karṇaṃ ca bharatarṣabha
08,043.044b*0574_02 asau duryodhanaḥ kruddho nottaraṃ pratipadyate
08,043.044c tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā
08,043.045a ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha
08,043.045c kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire
08,043.045d*0575_01 sahitaḥ sa tu duṣṭātmā dhārtarāṣṭro 'bhyavartate
08,043.045d*0575_02 eṣa eva nihantavyo mūlaṃ vairasya bhārata
08,043.045d*0575_03 mūle chinne yathā nāśaḥ śākhānāṃ jāyate dhruvam
08,043.045d*0575_04 tathā duryodhane pārtha hate syur akhilā hatāḥ
08,043.045d*0575_05 dhārtarāṣṭrā mahābāho sabhṛtyāmātyabāndhavāḥ
08,043.045d*0575_06 paśya sarve yathā yodhā yānti bhīmarathaṃ prati
08,043.045d*0575_07 bhīmo 'pi śe[ro]ṣatāmrākṣo hanti śatrūn aśeṣataḥ
08,043.045d*0575_08 eṣa dharmasuto rājā yamābhyāṃ paripālitaḥ
08,043.045d*0575_09 duryodhano 'pi karṇena rakṣyate sasutena ca
08,043.045d*0575_10 kṛtavarmā kṛpo drauṇī rakṣanto 'nyonyam uttamāḥ
08,043.045d*0575_11 kulūkaḥ śakuniś caiva kṛtvā rakṣāṃ sthitāv ubhau
08,043.046a pratipadyasva rādheyaṃ prāptakālam anantaram
08,043.046c āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam
08,043.047a pañca hy etāni mukhyānāṃ rathānāṃ rathasattama
08,043.047c śatāny āyānti vegena balināṃ bhīmatejasām
08,043.048a pañca nāgasahasrāṇi dviguṇā vājinas tathā
08,043.048c abhisaṃhatya kaunteya padātiprayutāni ca
08,043.048e anyonyarakṣitaṃ vīra balaṃ tvām abhivartate
08,043.048f*0576_01 droṇaputraṃ puraskṛtya tataḥ śīghraṃ ca sūdaya
08,043.048f*0576_02 nikṛtyaitad rathānīkaṃ balinaṃ lokaviśrutam
08,043.049a sūtaputre maheṣvāse darśayātmānam ātmanā
08,043.049c uttamaṃ yatnam āsthāya pratyehi bharatarṣabha
08,043.049d*0577_01 bhūtāni caiva sarvāṇi kurupāñcālasṛñjayāḥ
08,043.050a asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati
08,043.050c ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati
08,043.050e samucchetsyati pāñcālān iti manye paraṃtapa
08,043.051a ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha
08,043.051c rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ
08,043.052a asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe
08,043.052c vṛtaḥ sṛñjayasainyena sātyakena ca bhārata
08,043.053a vadhyanta ete samare kauravā niśitaiḥ śaraiḥ
08,043.053c bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ
08,043.054a senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt
08,043.054c vipradhāvati vegena bhīmasya nihatā śaraiḥ
08,043.055a vipannasasyeva mahī rudhireṇa samukṣitā
08,043.055c bhāratī bharataśreṣṭha senā kṛpaṇadarśanā
08,043.056a nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim
08,043.056c āśīviṣam iva kruddhaṃ tasmād dravati vāhinī
08,043.057a pītaraktāsitasitās tārācandrārkamaṇḍitāḥ
08,043.057c patākā viprakīryante chatrāṇy etāni cārjuna
08,043.058a sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ
08,043.058c ketavo vinipātyante hastyaśvaṃ viprakīryate
08,043.059a rathebhyaḥ prapatanty ete rathino vigatāsavaḥ
08,043.059c nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ
08,043.060a nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya
08,043.060c samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ
08,043.061a mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt
08,043.061c balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama
08,043.062a ete nadanti pāñcālā dhamanty api ca vārijān
08,043.062c abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān
08,043.063a paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa
08,043.063c dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān
08,043.063d*0578_01 śastram ācchidya śatrūṇāṃ sāyudhānāṃ nirāyudhāḥ
08,043.063d*0578_02 tenaivaitān amoghāstrā nighnanti ca nadanti ca
08,043.063d*0578_03 śirāṃsy etāni pātyante śatrūṇāṃ bāhavo 'pi ca
08,043.063d*0578_04 rathanāgahayā vīrā yaśasyāḥ sarva eva ca
08,043.064a sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ
08,043.064b*0579_01 pāñcālair māgadhaiś caiva yodhā nītā yamakṣayam
08,043.064b*0580_01 tyaktvā prāṇān maheṣvāsaiḥ pāñcālaiḥ paripātyate
08,043.064c pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ
08,043.065a subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe
08,043.065c kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ
08,043.065d*0581_01 suhṛdaś ca parākrāntāḥ kṛpakarṇādayo vibho
08,043.065d*0581_02 nivāraṇe maheṣvāsāḥ pāñcālānāṃ paraṃtapa
08,043.066a sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān
08,043.066c dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ
08,043.066d*0582_01 pāñcāleṣv abhibhūteṣu dviṣadbhir apabhīr nadan
08,043.066d*0582_02 śatrupakṣam avaskandya śarān asyati mārutiḥ
08,043.066d*0583_01 rathāś ca vimukhāḥ sarve nivṛtte bharatarṣabhe
08,043.066e viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ
08,043.066f*0584_01 rathāś caite suvitrastā bhīmasenabhayārditāḥ
08,043.067a paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī
08,043.067b*0585_01 nānā nāgā hatā bāṇair bhīmena prapatanty amī
08,043.067c vajrivajrāhatānīva śikharāṇi mahībhṛtām
08,043.067d*0586_01 bhīmasenena mātaṅgāḥ prāpitā yamasādanam
08,043.067d*0586_02 girīṇāṃ śikharāṇīva nipatanti nararṣabha
08,043.068a bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ
08,043.068c svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ
08,043.068d*0587_01 ete dravanti kuravo bhīmasenabhayārditāḥ
08,043.068d*0587_02 tyaktvā rathān gajāṃś caiva hayāṃś caiva sahasraśaḥ
08,043.068d*0587_03 hastyaśvarathapattīnaṃ dravatāṃ nisvanaṃ śṛṇu
08,043.068d*0587_04 bhīmasenasya ninadaṃ drāvayāṇasya kauravān
08,043.069a nābhijānāsi bhīmasya siṃhanādaṃ durutsaham
08,043.069c nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ
08,043.070a eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam
08,043.070c jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ
08,043.071a satomarāv asya bhujau chinnau bhīmena garjataḥ
08,043.071c tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ
08,043.072a hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ
08,043.072c paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān
08,043.072e śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram
08,043.073a sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ
08,043.073c nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te
08,043.073e daśabhir daśabhiś caiko nārācair nihato gajaḥ
08,043.074a na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā
08,043.074c puraṃdarasame kruddhe nivṛtte bharatarṣabhe
08,043.075a akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ
08,043.075c kruddhena narasiṃhena bhīmasenena vāritāḥ
08,043.075d*0588_01 na śaknuvanti vai pārthaṃ pārthivāḥ samudīkṣitum
08,043.075d*0588_02 madhyaṃdinagataṃ sūryaṃ yathā durbalacakṣuṣaḥ
08,043.075d*0588_03 ete bhīmasya saṃtrastāḥ siṃhasyevetare mṛgāḥ
08,043.075d*0588_04 śaraiḥ saṃtrāsitāḥ saṃkhye na labhante sukhaṃ kva cit
08,043.075d*0589_01 rājānaṃ ca mahābāhuṃ pīḍayanty āttamanyavaḥ
08,043.075d*0589_02 rādheyo bahubhiḥ sārdham asau gacchati vegitaḥ
08,043.075d*0589_03 varjayitvā tu bhīruṃ taṃ pārśvato hy ānayad dhanuḥ
08,043.075d*0589_04 taṃ pālayan mahārājaṃ dhārtarāṣṭro balānvitaḥ
08,043.076 saṃjaya uvāca
08,043.076*0590_01 etac chrutvā mahābāhur vāsudevād dhanaṃjayaḥ
08,043.076a bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram
08,043.076c arjuno vyadhamac chiṣṭān ahitān niśitaiḥ śaraiḥ
08,043.077a te vadhyamānāḥ samare saṃśaptakagaṇāḥ prabho
08,043.077b*0591_01 prabhagnāḥ samare bhītāḥ diśo daśa mahābalāḥ
08,043.077c śakrasyātithitāṃ gatvā viśokā hy abhavan mudā
08,043.077d*0592_01 śakrasyātithitāṃ prāptāḥ samapadyanta vijvarāḥ
08,043.077d*0593_01 viśokāḥ samapadyanta śakrasyāntikatāṃ gatāḥ
08,043.077d*0594_01 nārāyaṇāṃs tu gopālān vyadhamat pāṇḍunandanaḥ
08,043.077d*0594_02 uttamaṃ vegam āsthāya caṇḍavāyur ghanān iva
08,043.077d*0594_03 anvakīryanta bhītās te tatra tatraiva bhārata
08,043.077d*0594_04 lulitāṃś ca tataḥ śūrān ahanat puruṣottamaḥ
08,043.078a pārthaś ca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ
08,043.078c jaghāna dhārtarāṣṭrasya caturvidhabalāṃ camūm
08,044.001 dhṛtarāṣṭra uvāca
08,044.001a nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire
08,044.001c vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ
08,044.002a dravamāṇe balaughe ca nirākrande muhur muhuḥ
08,044.002b*0595_01 avaśeṣaṃ na paśyāmi mama sainyeṣu saṃjaya
08,044.002b*0595_02 aho bata daśāṃ prāpto na hi śakṣyāmi jīvitum
08,044.002b*0595_03 jayakāṅkṣī kathaṃ sūta putrāṇām anivartinām
08,044.002b*0595_04 kathaṃ jīvāmi nihatāñ śrutvā ca mama sainikān
08,044.002b*0595_05 bahunādya kim uktena daivaṃ teṣāṃ parāyaṇam
08,044.002c kim akurvanta kuravas tan mamācakṣva saṃjaya
08,044.003 saṃjaya uvāca
08,044.003*0596_01 kṣayas teṣāṃ mahāñ jāto rājan durmantrite tava
08,044.003a dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān
08,044.003c krodharaktekṣaṇo rājan bhīmasenam upādravat
08,044.003d*0597_01 tiṣṭha tiṣṭha pṛthāputra paśya me 'dya parākramam
08,044.003d*0597_02 adya tvāṃ preṣayiṣyāmi yamasya sadanaṃ prati
08,044.003d*0597_03 ity uktvā prayayau tūrṇaṃ yatra bhīmo vyavasthitaḥ
08,044.004a tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham
08,044.004c yatnena mahatā rājan paryavasthāpayad balī
08,044.005a vyavasthāpya mahābāhus tava putrasya vāhinīm
08,044.005c pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān
08,044.006a pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ
08,044.006c dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān
08,044.007a bhīmasenaḥ śiner naptā śikhaṇḍī janamejayaḥ
08,044.007c dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ
08,044.008a pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm
08,044.008c abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ
08,044.009a tathaiva tāvakā rājan pāṇḍavānām anīkinīm
08,044.009c abhyadravanta tvaritā jighāṃsanto mahārathāḥ
08,044.010a rathanāgāśvakalilaṃ pattidhvajasamākulam
08,044.010c babhūva puruṣavyāghra sainyam adbhutadarśanam
08,044.011a śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava
08,044.011c duḥśāsanaṃ mahārāja mahatyā senayā vṛtam
08,044.012a nakulo vṛṣasenaṃ ca citrasenaṃ yudhiṣṭhiraḥ
08,044.012c ulūkaṃ samare rājan sahadevaḥ samabhyayāt
08,044.013a sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān
08,044.013c arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ
08,044.014a yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe
08,044.014c kṛtavarmā ca balavān uttamaujasam ādravat
08,044.014d*0598_01 yudhāmanyuṃ kṛpo rājann uttamaujasam āhave
08,044.014d*0598_02 kṛtavarmā maheṣvāsaḥ paryavārayad āhave
08,044.015a bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa
08,044.015c sahānīkān mahābāhur eka evābhyavārayat
08,044.016a śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat
08,044.016c bhīṣmahantā mahārāja vārayām āsa patribhiḥ
08,044.017a pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ
08,044.017c śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat
08,044.018a dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata
08,044.018c rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ
08,044.019a so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge
08,044.019c karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ
08,044.020a tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ
08,044.020c unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ
08,044.021a hatāśvāt tu tato yānād avaplutya mahārathaḥ
08,044.021b*0599_01 saṃchinnakārmuko rājan sūtaputreṇa saṃyuge
08,044.021c śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ
08,044.022a tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ
08,044.022c śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ
08,044.023a karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ
08,044.023c apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ
08,044.024a tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat
08,044.024c tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ
08,044.025a dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ
08,044.025c duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare
08,044.026a tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa
08,044.026c śitena rukmapuṅkhena bhallena nataparvaṇā
08,044.027a dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ
08,044.027c duḥśāsanāya saṃkruddhaḥ preṣayām āsa bhārata
08,044.027d*0600_01 āśīviṣasamaṃ bāṇam āśu mārutaraṃhasam
08,044.028a āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam
08,044.028c śaraiś ciccheda putras te tribhir eva viśāṃ pate
08,044.029a athāparaiḥ saptadaśair bhallaiḥ kanakabhūṣaṇaiḥ
08,044.029c dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat
08,044.030a tataḥ sa pārṣataḥ kruddho dhanuś ciccheda māriṣa
08,044.030c kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ
08,044.031a athānyad dhanur ādāya putras te bharatarṣabha
08,044.031c dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat
08,044.032a tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ
08,044.032c vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ
08,044.032d*0601_01 dhṛṣṭadyumnaṃ na paśyāma ghaṭamānaṃ mahābalam
08,044.032d*0601_02 duḥśāsanena saṃruddhaṃ siṃheneva mahāgajam
08,044.032d*0601_03 tataḥ sarathanāgāśvāḥ pāñcālāḥ pāṇḍupūrvaja
08,044.032d*0601_04 senāpatiṃ parīpsanto rurudhus tanayaṃ tava
08,044.033a tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha
08,044.033c ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa
08,044.034a nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ
08,044.034c pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata
08,044.035a nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva
08,044.035c nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham
08,044.036a so 'tividdho balavatā śatruṇā śatrukarśanaḥ
08,044.036c śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ
08,044.037a tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau
08,044.037c anyonyam ācchādayatām athābhajyata vāhinī
08,044.038a dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ
08,044.038c nivārayām āsa balād anupatya viśāṃ pate
08,044.038d*0602_01 etasminn antare kaṣṭaṃ yuddham āsīd viśāṃ pate
08,044.038e nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau
08,044.038f*0603_01 vṛṣasenas tu pāñcālān pitrā sārdhaṃ viśāṃ pate
08,044.039a karṇaputras tu samare hitvā nakulam eva tu
08,044.039c jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa
08,044.040a ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ
08,044.040b*0604_01 nivāritaḥ śaraśataiḥ kruddhena raṇamūrdhani
08,044.040c tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān
08,044.040e sārathiṃ preṣayām āsa yamasya sadanaṃ prati
08,044.041a ulūkas tu tato yānād avaplutya viśāṃ pate
08,044.041b*0605_01 apayātas tatas tūrṇam ulūko raṇamūrdhani
08,044.041c trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ
08,044.041d*0606_01 ratham anyaṃ samāsthāya jagāma pitur antikam
08,044.042a sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ
08,044.042c dhvajaṃ ciccheda bhallena saubalasya hasann iva
08,044.043a saubalas tasya samare kruddho rājan pratāpavān
08,044.043b*0607_01 sārathiṃ preṣayām āsa yamasya sadanaṃ prati
08,044.043c vidārya kavacaṃ bhūyo dhvajaṃ ciccheda kāñcanam
08,044.044a athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata
08,044.044c sārathiṃ ca mahārāja tribhir eva samārdayat
08,044.044e athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam
08,044.045a tato 'vaplutya sahasā śakunir bharatarṣabha
08,044.045c āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ
08,044.045e apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ
08,044.045f*0608_01 apovāha rathasthaṃ taṃ sātyakasyājisāgarāt
08,044.046a sātyakis tu raṇe rājaṃs tāvakānām anīkinīm
08,044.046c abhidudrāva vegena tato 'nīkam abhidyata
08,044.047a śaineyaśaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate
08,044.047c bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat
08,044.048a bhīmasenaṃ tava suto vārayām āsa saṃyuge
08,044.048c taṃ tu bhīmo muhūrtena vyaśvasūtarathadhvajam
08,044.048e cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ
08,044.048f*0609_01 śatruṇā vijitaṃ jñātvā bhayāt supuruṣarṣabha
08,044.049a tato 'pāyān nṛpas tatra bhīmasenasya gocarāt
08,044.049c kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat
08,044.049e tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām
08,044.050a yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide
08,044.050c athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ
08,044.051a yudhāmanyor dhvajaṃ sūtaṃ chatraṃ cāpātayat kṣitau
08,044.051c tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ
08,044.052a uttamaujās tu hārdikyaṃ śarair bhīmaparākramam
08,044.052c chādayām āsa sahasā megho vṛṣṭyā yathācalam
08,044.053a tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa
08,044.053c yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate
08,044.054a kṛtavarmā tato rājann uttamaujasam āhave
08,044.054c hṛdi vivyādha sa tadā rathopastha upāviśat
08,044.055a sārathis tam apovāha rathena rathināṃ varam
08,044.055c tatas tu satvaraṃ rājan pāṇḍusainyam upādravat
08,044.055d*0610_01 kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat
08,044.055d*0611_01 yudhiṣṭhiraś citrasenaṃ śaravarṣair avākirat
08,044.055d*0611_02 citraseno 'pi kaunteyaṃ saṃkruddhaḥ samavārayat
08,044.055d*0611_03 muhūrtād vimukhīkṛtya citrasenaṃ sa dharmarāṭ
08,044.055d*0611_04 tāvakaṃ sainyam abhyaghnat samantān niśitaiḥ śaraiḥ
08,044.055d*0612_01 tasmin pravṛtte tumule naravīrajanakṣaye
08,044.055d*0612_02 duryodhanaḥ krodham upetya tīvraṃ
08,044.055d*0612_03 krodhāgnināsau paridahyamānaḥ
08,044.055d*0612_04 anyaṃ rathaṃ samupetyāśu caiva
08,044.055d*0612_05 bhīmaṃ pravivyādha sucitrapuṅkhaiḥ
08,044.055d*0612_06 duḥśāsano 'dyāpi ca citraseno
08,044.055d*0612_07 durdyūtasevī kitavaḥ saubalaś ca
08,044.055d*0613_01 gajānīkaiḥ sarvato bhīmasenaṃ
08,044.055d*0613_02 tathābhyarditaṃ sahasābhyadhāvat
08,044.055d*0614_01 tāvakāś ca mahābāho duryodhanapurogamāḥ
08,044.055d*0615_01 yudhiṣṭhiraṃ jighṛkṣantaḥ sarvasainyam avākṣipan
08,044.055d@017_0001 duḥśāsanaḥ saubalaś ca gajānīkena pāṇḍavam
08,044.055d@017_0002 mahatā parivāryaiva kṣudrakair abhyatāḍayat
08,044.055d@017_0003 tato bhīmaḥ śaraśatair duryodhanam amarṣaṇam
08,044.055d@017_0004 vimukhīkṛtya tarasā gajānīkam upādravat
08,044.055d@017_0005 tam āpatantaṃ sahasā gajānīkaṃ vṛkodaraḥ
08,044.055d@017_0006 dṛṣṭvaiva subhṛśaṃ kruddho divyam astram udairayat
08,044.055d@017_0007 gajair gajān abhyahanad vajreṇendra ivāsurān
08,044.055d@017_0008 tato 'ntarikṣaṃ bāṇaughaiḥ śalabhair iva pādapam
08,044.055d@017_0009 chādayām āsa samare gajān nighnan vṛkodaraḥ
08,044.055d@017_0010 tataḥ kuñjarayūthāni sametāni sahasraśaḥ
08,044.055d@017_0011 vyadhamat tarasā bhīmo meghasaṃghān ivānilaḥ
08,044.055d@017_0012 suvarṇajālāpihitā maṇijālaiś ca kuñjarāḥ
08,044.055d@017_0013 rejur abhyadhikaṃ saṃkhye vidyutvanta ivāmbudāḥ
08,044.055d@017_0014 te vadhyamānā bhīmena gajā rājan vidudruvuḥ
08,044.055d@017_0015 ke cid vibhinnahṛdayāḥ kuñjarā nyapatan bhuvi
08,044.055d@017_0016 patitair nipatadbhiś ca gajair hemavibhūṣitaiḥ
08,044.055d@017_0017 aśobhata mahī tatra viśīrṇair iva parvataiḥ
08,044.055d@017_0018 dīptābhai ratnavadbhiś ca patitair gajayodhibhiḥ
08,044.055d@017_0019 rarāja bhūmiḥ patitaiḥ kṣīṇapuṇyair iva grahaiḥ
08,044.055d@017_0020 tato bhinnakaṭā nāgā bhinnakumbhakarās tathā
08,044.055d@017_0021 dudruvuḥ śataśaḥ saṃkhye bhīmasenaśarāhatāḥ
08,044.055d@017_0022 ke cid vamanto rudhiraṃ bhayārtāḥ parvatopamāḥ
08,044.055d@017_0023 vyadravañ śaraviddhāṅgā dhātucitrā ivācalāḥ
08,044.055d@017_0024 mahābhujagasaṃkāśau candanāgarurūṣitau
08,044.055d@017_0025 apaśyaṃ bhīmasenasya dhanur vikṣipato bhujau
08,044.055d@017_0026 tasya jyātalanirghoṣaṃ śrutvāśanisamasvanam
08,044.055d@017_0027 vimuñcantaḥ śakṛnmūtraṃ gajāḥ prādudruvur bhṛśam
08,044.055d@017_0028 bhīmasenasya tat karma rājann ekasya dhīmataḥ
08,044.055d@017_0029 nighnataḥ sarvabhūtāni rudrasyeva ca nirbabhau
08,044.055d@018_0000 saṃjaya uvāca
08,044.055d@018_0001 tataḥ śvetāśvasaṃyukte nārāyaṇasamāhite
08,044.055d@018_0002 tiṣṭhan rathavare śrīmān arjunaḥ samapadyata
08,044.055d@018_0003 tad balaṃ nṛpatiśreṣṭha tāvakaṃ vijayo raṇe
08,044.055d@018_0004 vyakṣobhayad udīrṇāśvaṃ mahodadhim ivānalaḥ
08,044.055d@018_0005 duryodhanas tava sutaḥ pramatte śvetavāhane
08,044.055d@018_0006 abhyetya sahasā kruddhaḥ sainyārdhenābhisaṃvṛtaḥ
08,044.055d@018_0007 paryavārayad āyāntaṃ yudhiṣṭhiram amarṣaṇam
08,044.055d@018_0008 kṣuraprāṇāṃ trisaptatyā tato 'vidhyata pāṇḍavam
08,044.055d@018_0009 akrudhyata bhṛśaṃ tatra kuntīputro yudhiṣṭhiraḥ
08,044.055d@018_0010 sa bhallāṃs triṃśatas tūrṇaṃ tava putre nyaveśayat
08,044.055d@018_0011 tato 'dhāvanta kauravyā jighṛkṣanto yudhiṣṭhiram
08,044.055d@018_0012 duṣṭabhāvān parāñ jñātvā samavetā mahārathāḥ
08,044.055d@018_0013 ājagmus taṃ parīpsaṃtaḥ kuntīputraṃ yudhiṣṭhiram
08,044.055d@018_0014 nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ
08,044.055d@018_0015 akṣauhiṇyā parivṛtās te 'bhyadhāvan yudhiṣṭhiram
08,044.055d@018_0016 bhīmasenaś ca samare mṛdnaṃs tava mahārathān
08,044.055d@018_0017 abhyadhāvad abhiprepsū rājānaṃ śatrubhir vṛtam
08,044.055d@018_0018 tāṃs tu sarvān maheṣvāsān karṇo vaikartano nṛpa
08,044.055d@018_0019 śaravarṣeṇa mahatā pratyavārayad āgatān
08,044.055d@018_0020 śaraughān visṛjantas te prerayantaś ca tomarān
08,044.055d@018_0021 na śekur yatnavanto 'pi rādheyaṃ prativīkṣitum
08,044.055d@018_0022 tāṃś ca sarvān maheṣvāsān sarvaśastrāstrapāragaḥ
08,044.055d@018_0023 mahatā śaravarṣeṇa rādheyaḥ pratyavārayat
08,044.055d@018_0024 duryodhanaṃ tu viṃśatyā śīghram astram udīrayan
08,044.055d@018_0025 avidhyat tūrṇam abhyetya sahadevo mahāmanāḥ
08,044.055d@018_0026 sa viddhaḥ sahadevena rarājācalasaṃnibhaḥ
08,044.055d@018_0027 prabhinna iva mātaṅgo rudhireṇa pariplutaḥ
08,044.055d@018_0028 dṛṣṭvā tava sutaṃ tatra gāḍhaviddhaṃ sutejanaiḥ
08,044.055d@018_0029 abhyadhāvad dṛḍhaṃ kruddho rādheyo rathināṃ varaḥ
08,044.055d@018_0030 duryodhanaṃ tathā dṛṣṭvā śīghram astram udīrya saḥ
08,044.055d@018_0031 tena yaudhiṣṭhiraṃ sainyam avadhīt pārṣataṃ tathā
08,044.055d@018_0032 tato yaudhiṣṭhiraṃ sainyaṃ vadhyamānaṃ mahātmanā
08,044.055d@018_0033 sahasā prādravad rājan sūtaputraśarārditam
08,044.055d@018_0034 vividhā viśikhās tatra saṃpatantaḥ parasparam
08,044.055d@018_0035 phalaiḥ puṅkhān samājaghnuḥ sūtaputradhanuścyutāḥ
08,044.055d@018_0036 antarikṣe śaraughāṇāṃ patatāṃ ca parasparam
08,044.055d@018_0037 saṃgharṣeṇa mahārāja pāvakaḥ samajāyata
08,044.055d@018_0038 tato daśa diśaḥ karṇaḥ śalabhair iva yāyibhiḥ
08,044.055d@018_0039 abhyaghnaṃs tarasā rājañ śaraiḥ paraśarīragaiḥ
08,044.055d@018_0040 raktacandanasaṃdigdhau maṇihemavibhūṣitau
08,044.055d@018_0041 bāhū vyatyakṣipat karṇaḥ paramāstraṃ vidarśayan
08,044.055d@018_0042 tataḥ sarvā diśo rājan sāyakair vipramohayan
08,044.055d@018_0043 apīḍayad bhṛśaṃ karṇo dharmarājaṃ yudhiṣṭhiram
08,044.055d@018_0044 tataḥ kruddho mahārāja dharmaputro yudhiṣṭhiraḥ
08,044.055d@018_0045 niśitair iṣubhiḥ karṇaṃ pañcāśadbhiḥ samārpayat
08,044.055d@018_0046 bāṇāndhakāram abhavat tad yuddhaṃ ghoradarśanam
08,044.055d@018_0047 hāhākāro mahān āsīt tāvakānāṃ viśāṃ pate
08,044.055d@018_0048 vadhyamāne tadā sainye dharmaputreṇa māriṣa
08,044.055d@018_0049 sāyakair vividhais tīkṣṇaiḥ kaṅkapatraiḥ śilāśitaiḥ
08,044.055d@018_0050 bhallair anekair vividhaiḥ śaktyṛṣṭimusalair api
08,044.055d@018_0051 yatra yatra sa dharmātmā duṣṭāṃ dṛṣṭiṃ vyasarjayat
08,044.055d@018_0052 tatra tatra vyaśīryanta tāvakā bharatarṣabha
08,044.055d@018_0053 karṇo 'pi bhṛśasaṃkruddho dharmarājaṃ yudhiṣṭhiram
08,044.055d@018_0054 nārācair ardhacandraiś ca vatsadantaiś ca saṃyuge
08,044.055d@018_0055 amarṣī krodhanaś caiva roṣaprasphuritānanaḥ
08,044.055d@018_0056 sāyakair aprameyātmā yudhiṣṭhiram abhidravat
08,044.055d@018_0057 yudhiṣṭhiraś cāpi śataṃ svarṇapuṅkhaiḥ śitaiḥ śaraiḥ
08,044.055d@018_0058 prahasann iva taṃ karṇaḥ kaṅkapatraiḥ śilāśitaiḥ
08,044.055d@018_0059 urasy avidhyad rājānaṃ tribhir bhallaiś ca pāṇḍavam
08,044.055d@018_0060 sa pīḍito bhṛśaṃ tena dharmarājo yudhiṣṭhiraḥ
08,044.055d@018_0061 upaviśya rathopasthe sūtaṃ yāhīty acodayat
08,044.055d@018_0062 prākrośanta tataḥ sarve dhārtarāṣṭrāḥ sarājakāḥ
08,044.055d@018_0063 gṛhīdhvam iti rājānam abhyadhāvanta sarvaśaḥ
08,044.055d@018_0064 tataḥ śatāḥ saptadaśa kekayānāṃ prahāriṇām
08,044.055d@018_0065 pāñcālaiḥ sahitā rājan dhārtarāṣṭrān nyavārayan
08,044.055d@018_0066 tasmin sutumule yuddhe vartamāne janakṣaye
08,044.055d@018_0067 duryodhanaś ca bhīmaś ca sameyātāṃ mahābalau
08,044.055d@018_0068 karṇo 'tha śarajālena kekayānāṃ mahārathān
08,044.055d@018_0069 vyadhamat parameṣvāsān agrataḥ paryavasthitān
08,044.055d@018_0070 teṣāṃ prayatamānānāṃ rādheyasya nivāraṇe
08,044.055d@018_0071 rathān pañcaśatān karṇaḥ prāhiṇod yamasādanam
08,044.055d@018_0072 aviṣahyaṃ tato dṛṣṭvā rādheyaṃ yudhi yodhinaḥ
08,044.055d@018_0073 bhīmasenam upāgacchan karṇabāṇaprapīḍitāḥ
08,044.055d@018_0074 rathānīkaṃ vidāryaiva śarajālair anekadhā
08,044.055d@018_0075 karṇa ekarathenaiva yudhiṣṭhiram upādravat
08,044.055d@018_0076 senāniveśam ārchantaṃ mārgaṇaiḥ kṣatavikṣatam
08,044.055d@018_0077 yamayor madhyagaṃ vīraṃ śanair yāntaṃ vicetasam
08,044.055d@018_0078 samāsādya tu rājānaṃ duryodhanahitepsayā
08,044.055d@018_0079 sūtaputras tribhis tīkṣṇair vivyādha parameṣubhiḥ
08,044.055d@018_0080 tathaiva rājā rādheyaṃ pratyavidhyat stanāntare
08,044.055d@018_0081 śarais tribhiś ca yantāraṃ caturbhiś caturo hayān
08,044.055d@018_0082 cakrarakṣau tu pārthasya mādrīputrau paraṃtapau
08,044.055d@018_0083 tāv apy adhāvatāṃ karṇaṃ rājānaṃ mā vadhīr iti
08,044.055d@018_0084 tau pṛthak śaravarṣābhyāṃ rādheyam abhyavarṣatām
08,044.055d@018_0085 nakulaḥ sahadevaś ca paramaṃ yatnam āsthitau
08,044.055d@018_0086 tathaiva tau pratyavidhyat sūtaputraḥ pratāpavān
08,044.055d@018_0087 bhallābhyāṃ śitadhārābhyāṃ mahātmānāv ariṃdamau
08,044.055d@018_0088 dantavarṇāṃs tu rādheyo nijaghāna manojavān
08,044.055d@018_0089 yudhiṣṭhirasya saṃgrāme kālavālān hayottamān
08,044.055d@018_0090 tato 'pareṇa bhallena śirastrāṇam apātayat
08,044.055d@018_0091 kaunteyasya maheṣvāsaḥ prahasann iva sūtajaḥ
08,044.055d@018_0092 tathaiva nakulasyāpi hayān hatvā pratāpavān
08,044.055d@018_0093 īṣāṃ dhanuś ca ciccheda mādrīputrasya dhīmataḥ
08,044.055d@018_0094 tau hatāśvau hatarathau pāṇḍavau bhṛśavikṣatau
08,044.055d@018_0095 bhrātarāv āruruhatuḥ sahadevarathaṃ tadā
08,044.055d@018_0096 tau dṛṣṭvā mātulas tatra virathau paravīrahā
08,044.055d@018_0097 abhyabhāṣata rādheyaṃ madrarājo 'nukampayā
08,044.055d@018_0098 yoddhavyam adya pārthena phalgunena tvayā saha
08,044.055d@018_0099 kimarthaṃ dharmarājena yudhayse bhṛśaroṣitaḥ
08,044.055d@018_0100 kṣīṇaśastrāstrakavacaḥ kṣīṇabāṇo vibāṇadhiḥ
08,044.055d@018_0101 śrāntasārathivāhaś ca channo 'strair aribhis tathā
08,044.055d@018_0102 pārtham āsādya rādheya upahāsyo bhaviṣyasi
08,044.055d@018_0103 evam ukto 'pi karṇas tu madrarājena saṃyuge
08,044.055d@018_0104 tathaiva karṇaḥ saṃrabdho yudhiṣṭhiram atāḍayat
08,044.055d@018_0105 śarais tīkṣṇaiḥ parāvidhya mādrīputrau ca pāṇḍavau
08,044.055d@018_0106 prahasya samare karṇaś cakāra vimukhaṃ śaraiḥ
08,044.055d@018_0107 tataḥ śalyaḥ prahasyedaṃ karṇaṃ punar uvāca ha
08,044.055d@018_0108 rathastham atisaṃrabdhaṃ yudhiṣṭhiravadhe dhṛtam
08,044.055d@018_0109 yadarthaṃ dhārtarāṣṭreṇa satataṃ mānito bhavān
08,044.055d@018_0110 taṃ pārthaṃ jahi rādheya kiṃ te hatvā yudhiṣṭhiram
08,044.055d@018_0111 śaṅkhayor dhmāyatoḥ śabdaḥ sumahān eṣa kṛṣṇayoḥ
08,044.055d@018_0112 śrūyate cāpaghoṣo 'yaṃ prāvṛṣīvāmbudasya ha
08,044.055d@018_0113 asau nighnan rathodārān arjunaḥ śaravṛṣṭibhiḥ
08,044.055d@018_0114 sarvāṃ grasati naḥ senāṃ karṇa paśyainam āhave
08,044.055d@018_0115 pṛṣṭharakṣau ca śūrasya yudhāmanyūttamaujasau
08,044.055d@018_0116 uttaraṃ cāsya vai śūraś cakraṃ rakṣati sātyakiḥ
08,044.055d@018_0117 dhṛṣṭadyumnas tathā cāsya cakraṃ rakṣati dakṣiṇam
08,044.055d@018_0118 bhīmasenaś ca vai rājñā dhārtarāṣṭreṇa yudhyate
08,044.055d@018_0119 yathā na hanyāt taṃ bhīmaḥ sarveṣāṃ no 'dya paśyatām
08,044.055d@018_0120 tathā rādheya kriyatāṃ rājā mucyeta no yathā
08,044.055d@018_0121 paśyainaṃ bhīmasenena grastam āhavaśobhinam
08,044.055d@018_0122 yadi tv āsādya mucyeta vismayaḥ sumahān bhavet
08,044.055d@018_0123 paritrāhy enam abhyetya saṃśayaṃ paramaṃ gatam
08,044.055d@018_0124 kiṃ nu mādrīsutau hatvā rājānaṃ ca yudhiṣṭhiram
08,044.055d@018_0125 iti śalyavacaḥ śrutvā rādheyaḥ pṛthivīpate
08,044.055d@018_0126 dṛṣṭvā duryodhanaṃ caiva bhīmagrastaṃ mahāhave
08,044.055d@018_0127 rājagṛddhī bhṛśaṃ caiva śalyavākyapracoditaḥ
08,044.055d@018_0128 ajātaśatrum utsṛjya mādrīputrau ca pāṇḍavau
08,044.055d@018_0129 tava putraṃ paritrātum abhyadhāvata vīryavān
08,044.055d@018_0130 madrarājapraṇuditair aśvair ākāśagair iva
08,044.055d@018_0131 gate karṇe tu kaunteyaḥ pāṇḍuputro yudhiṣṭhiraḥ
08,044.055d@018_0132 apāyāj javanair aśvaiḥ sahadevasya māriṣa
08,044.055d@018_0133 tābhyāṃ sa sahitas tūrṇaṃ vrīḍann iva nareśvaraḥ
08,044.055d@018_0134 prāpya senāniveśaṃ ca mārgaṇaiḥ kṣatavikṣataḥ
08,044.055d@018_0135 avatīrṇo rathāt tūrṇam āviśac chayanaṃ śubham
08,044.055d@018_0136 apanītaśalyaḥ subhṛśaṃ hṛcchalyābhinipīḍitaḥ
08,044.055d@018_0137 so 'bravīd bhrātarau rājā mādrīputrau mahārathau
08,044.055d@018_0138 anīkaṃ bhīmasenasya pāṇḍavāv āśu gacchatām
08,044.055d@018_0139 jīmūta iva nardaṃs tu yudhyate sa vṛkodaraḥ
08,044.055d@018_0140 tato 'nyaṃ ratham āsthāya nakulo rathapuṃgavaḥ
08,044.055d@018_0141 sahadevaś ca tejasvī bhrātarau śatrukarśanau
08,044.055d@018_0142 turagair agryaraṃhobhir yātvā bhīmasya śuṣmiṇau
08,044.055d@018_0143 anīkaṃ sahitau tatra bhrātarau paryavasthitau
08,045.001 saṃjaya uvāca
08,045.001a drauṇis tu rathavaṃśena mahatā parivāritaḥ
08,045.001c āpatat sahasā rājan yatra rājā vyavasthitaḥ
08,045.002a tam āpatantaṃ sahasā śūraḥ śaurisahāyavān
08,045.002c dadhāra sahasā pārtho veleva makarālayam
08,045.003a tataḥ kruddho mahārāja droṇaputraḥ pratāpavān
08,045.003c arjunaṃ vāsudevaṃ ca chādayām āsa patribhiḥ
08,045.004a avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ
08,045.004c vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā
08,045.005a arjunas tu tato divyam astraṃ cakre hasann iva
08,045.005c tad astraṃ brāhmaṇo yuddhe vārayām āsa bhārata
08,045.006a yad yad dhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā
08,045.006c tat tad astraṃ maheṣvāso droṇaputro vyaśātayat
08,045.007a astrayuddhe tato rājan vartamāne bhayāvahe
08,045.007c apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam
08,045.008a sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ
08,045.008c vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje
08,045.009a tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ
08,045.009c cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm
08,045.009d*0616_01 sarvalokavahāṃ raudrāṃ paralokavahāṃ nadīm
08,045.009d*0617_01 sarathān rathinaḥ sarvān pārthacāpacyutaiḥ śaraiḥ
08,045.009d*0617_02 drauṇer apahatān saṃkhye dadṛśuḥ sa ca tāṃ tathā
08,045.009d*0617_03 prāvartayan mahāghorāṃ nadīṃ paravahāṃ tathā
08,045.009d*0617_04 tayos tu vyākule yuddhe drauṇeḥ pārthasya dāruṇe
08,045.009d*0617_05 amaryādaṃ yodhayantaḥ paryadhāvann itas tataḥ
08,045.009d*0617_06 rathair hatāśvasūtaiś ca hatārohaiś ca vājibhiḥ
08,045.009d*0617_07 dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ
08,045.009d*0617_08 pārthena samare rājan kṛto ghoro janakṣayaḥ
08,045.010a nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ
08,045.010c hayāś ca paryadhāvanta muktayoktrās tatas tataḥ
08,045.011a tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ
08,045.011b*0618_01 arjunaṃ jayatāṃ śreṣṭhaṃ tvarito 'bhyetya vīryavān
08,045.011b*0618_02 vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam
08,045.011c avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ
08,045.012a tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā
08,045.012c vakṣodeśe samāsādya tāḍayām āsa saṃyuge
08,045.013a so 'tividdho raṇe tena droṇaputreṇa bhārata
08,045.013b*0619_01 gāṇḍīvadhanvā prasabhaṃ śaravarṣair udāradhīḥ
08,045.013b*0619_02 saṃchādya samare drauṇiṃ cicchedāsya ca cārmukam
08,045.013b*0619_03 sa chinnadhanvā parighaṃ vajrasparśasamaṃ yudhi
08,045.013c ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat
08,045.013d*0620_01 ādāya cikṣepa tadā droṇaputraḥ kirīṭine
08,045.014a tam āpatantaṃ parighaṃ kārtasvaravibhūṣitam
08,045.014a*0621_01 **** **** jāmbūnadapariṣkṛtam
08,045.014a*0621_02 ciccheda sahasā rājan prahasann iva pāṇḍavaḥ
08,045.014c drauṇiś ciccheda sahasā tata uccukruśur janāḥ
08,045.015a so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ
08,045.015c viśīrṇaḥ parvato rājan yathā syān mātariśvanā
08,045.015d*0622_01 tataḥ kruddho mahārāja droṇaputro mahārathaḥ
08,045.015d*0622_02 aindreṇa cāstravegena bībhatsuṃ samavākirat
08,045.015d*0622_03 tasyendrajālāvatataṃ samīkṣya
08,045.015d*0622_04 pārtho rājan gāṇḍivam ādade saḥ
08,045.015d*0622_05 aindraṃ jālaṃ pratyahanat tarasvī
08,045.015d*0622_06 varāstram ādāya mahendrasṛṣṭam
08,045.015d*0622_07 vidārya taj jālam athendramuktaṃ
08,045.015d*0622_08 pārthas tato drauṇirathaṃ kṣaṇena
08,045.015d*0622_09 pracchādayām āsa tathābhyupetya
08,045.015d*0622_10 drauṇis tadā pārthaśarābhibhūtaḥ
08,045.015d*0622_11 vigāhya tāṃ pāṇḍavabāṇavṛṣṭiṃ
08,045.015d*0622_12 śaraiḥ paraṃ nāma tataḥ prakāśya
08,045.015d*0622_13 śatena kṛṣṇaṃ sahasābhyavidhyat
08,045.015d*0622_14 tribhiḥ śatair arjunaṃ kṣudrakāṇām
08,045.015d*0622_15 tato 'rjunaḥ sāyakānāṃ śatena
08,045.015d*0622_16 guroḥ sutaṃ marmasu nirbibheda
08,045.015d*0622_17 aśvāṃś ca sūtaṃ ca tathā dhanur jyām
08,045.015d*0622_18 avākirat paśyatāṃ tāvakānām
08,045.016a tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ
08,045.016b*0623_01 sa viddhvā marmasu drauṇiṃ pāṇḍavaḥ paravīrahā
08,045.016c sārathiṃ cāsya bhallena rathanīḍād apāharat
08,045.017a sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayac charaiḥ
08,045.017c tatrādbhutam apaśyāma drauṇer āśu parākramam
08,045.018a ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat
08,045.018c tad asya samare rājan sarve yodhā apūjayan
08,045.018d*0624_01 tenāsya samare rājaṃs tuṣṭuvuḥ sarvasainikāḥ
08,045.018d*0625_01 tataḥ prahasya bībhatsur droṇaputrasya saṃyuge
08,045.019a yadā tv agrasyata raṇe droṇaputreṇa phalgunaḥ
08,045.019c tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ
08,045.020a prādravaṃs turagās te tu śaravegaprabādhitāḥ
08,045.020c tato 'bhūn ninado bhūyas tava sainyasya bhārata
08,045.021a pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan
08,045.021c samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ
08,045.022a pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ
08,045.022c punaḥ punar atho vīrair abhajyata jayoddhataiḥ
08,045.023a paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām
08,045.023c śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ
08,045.024a vāryamāṇā mahāsenā putrais tava janeśvara
08,045.024c nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ
08,045.025a tato yodhair mahārāja palāyadbhis tatas tataḥ
08,045.025c abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam
08,045.026a tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ
08,045.026c nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ
08,045.027a athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ
08,045.027c dhārtarāṣṭrabalaṃ dṛṣṭvā dravamāṇaṃ samantataḥ
08,045.028a tato duryodhanaḥ karṇam abravīt praṇayād iva
08,045.028c paśya karṇa yathā senā pāṇḍavair arditā bhṛśam
08,045.029a tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ
08,045.029c etaj jñātvā mahābāho kuru prāptam ariṃdama
08,045.030a sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha
08,045.030c krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ
08,045.031a etac chrutvā tu rādheyo duryodhanavaco mahat
08,045.031c madrarājam idaṃ vākyam abravīt sūtanandanaḥ
08,045.032a paśya me bhujayor vīryam astrāṇāṃ ca janeśvara
08,045.032c adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha
08,045.032e vāhayāśvān naravyāghra bhadreṇaiva janeśvara
08,045.033a evam uktvā mahārāja sūtaputraḥ pratāpavān
08,045.033c pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam
08,045.033e sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ
08,045.034a saṃnivārya ca yodhān svān satyena śapathena ca
08,045.034c prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ
08,045.035a tato rājan sahasrāṇi prayutāny arbudāni ca
08,045.035c koṭiśaś ca śarās tīkṣṇā niragacchan mahāmṛdhe
08,045.036a jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ
08,045.036c saṃchannā pāṇḍavī senā na prājñāyata kiṃ cana
08,045.037a hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate
08,045.037c pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge
08,045.038a nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ
08,045.038c rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ
08,045.039a prākampata mahī rājan nihatais tais tatas tataḥ
08,045.039c vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam
08,045.040a karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ
08,045.040c dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ
08,045.041a te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha
08,045.041c tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ
08,045.041e cukruśus te naravyāghra yathāprāg vā narottamāḥ
08,045.042a teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani
08,045.042c dhāvatāṃ ca diśo rājan vitrastānāṃ samantataḥ
08,045.042e ārtanādo mahāṃs tatra pretānām iva saṃplave
08,045.043a vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa
08,045.043c vitresuḥ sarvabhūtāni tiryagyonigatāny api
08,045.044a te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ
08,045.044c arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ
08,045.044d*0626_01 śrutvā tu ninadaṃ teṣāṃ vadhyatāṃ karṇasāyakaiḥ
08,045.044e pretarājapure yadvat pretarājaṃ vicetasaḥ
08,045.044f*0627_01 athārjuno mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ
08,045.044f*0627_02 duḥsaho vajriṇāpy ājau parājitya guroḥ sutam
08,045.045a athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ
08,045.045c bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam
08,045.046a paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam
08,045.046c naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃ cana
08,045.047a sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe
08,045.047c antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam
08,045.048a sutīkṣṇaṃ codayann aśvān prekṣate māṃ muhur muhuḥ
08,045.048c na ca paśyāmi samare karṇasya prapalāyitam
08,045.049a jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau
08,045.049c jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ
08,045.049d*0628_01 evam uktas tu pārthena kṛṣṇo matimatāṃ varam
08,045.049d*0628_02 dhanaṃjayam uvācedaṃ prāptakālam ariṃdamam
08,045.049d*0629_01 karṇena hi dṛḍhaṃ rājā kuntīputraḥ parikṣataḥ
08,045.049d*0629_02 taṃ dṛṣṭvāśvāsya ca punaḥ karṇaṃ pārtha vadhiṣyasi
08,045.049d*0630_01 pratipadyasva kaunteya prāptakālam anantaram
08,045.049d*0630_02 karṇam ekākinaṃ hatvā rathānīkena bhārata
08,045.049d*0631_01 eṣa karṇo raṇe bhāti madhyāhna iva bhāskaraḥ
08,045.049d*0631_02 nivartaya rathaṃ kṛṣṇa jīvan bhadrāṇi paśyati
08,045.050a tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram
08,045.050b*0632_00 saṃjaya uvāca
08,045.050b*0632_01 tato janārdanaḥ śrutvā tasya vākyaṃ viśāṃ pate
08,045.050b*0633_01 rathenāpayayau kṣipraṃ saṃgrāmād iti bhārata
08,045.050b*0633_02 pratyanīkam avasthāpya bhīmaṃ bhīmaparākramam
08,045.050b*0633_03 alaṃ viṣahituṃ hy eṣa kurūṇāṃ saṃprapadyatām
08,045.050c śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa
08,045.050d*0634_01 karṇaṃ ca samare rājan grāhayiṣyañ śramaṃ prati
08,045.050d*0635_01 viśramārthaṃ ca kauravya pāṇḍavasya mahātmanaḥ
08,045.050d*0635_02 apayāto raṇād vīro rājānaṃ draṣṭum eva ca
08,045.051a arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ
08,045.051c tam āśvāsya kuruśreṣṭha tataḥ karṇaṃ haniṣyasi
08,045.052a tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam
08,045.052b*0636_01 yāhi yāhīti bahuśo vāsudevam acodayat
08,045.052b*0636_02 rājānaṃ prati vārṣṇeya dūyate me dṛḍhaṃ manaḥ
08,045.052b*0636_03 sa codyamānaḥ pārthena keśighno vṛṣṇinandanaḥ
08,045.052c rathena prayayau kṣipraṃ saṃgrāme keśavājñayā
08,045.053a gacchann eva tu kaunteyo dharmarājadidṛkṣayā
08,045.053c sainyam ālokayām āsa nāpaśyat tatra cāgrajam
08,045.054a yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata
08,045.054c duḥsahaṃ vajriṇā saṃkhye parājigye bhṛgoḥ sutam
08,045.055a drauṇiṃ parājitya tatogradhanvā; kṛtvā mahad duṣkaram āryakarma
08,045.055c ālokayām āsa tataḥ svasainyaṃ; dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ
08,045.056a sa yudhyamānaḥ pṛtanāmukhasthāñ; śūrāñ śūro harṣayan savyasācī
08,045.056c pūrvāpadānaiḥ prathitaiḥ praśaṃsan; sthirāṃś cakārātmarathān anīke
08,045.057a apaśyamānas tu kirīṭamālī; yudhi jyeṣṭhaṃ bhrātaram ājamīḍham
08,045.057c uvāca bhīmaṃ tarasābhyupetya; rājñaḥ pravṛttis tv iha keti rājan
08,045.058 bhīma uvāca
08,045.058a apayāta ito rājā dharmaputro yudhiṣṭhiraḥ
08,045.058c karṇabāṇavibhugnāṅgo yadi jīvet kathaṃ cana
08,045.059 arjuna uvāca
08,045.059a tasmād bhavāñ śīghram itaḥ prayātu; rājñaḥ pravṛttyai kurusattamasya
08,045.059c nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ; karṇena rājā śibiraṃ gato 'sau
08,045.060a yaḥ saṃprahāre niśi saṃpravṛtte; droṇena viddho 'tibhṛśaṃ tarasvī
08,045.060c tasthau ca tatrāpi jayapratīkṣo; droṇena yāvan na hataḥ kilāsīt
08,045.061a sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ; saṃkhye 'dya karṇena mahānubhāvaḥ
08,045.061c jñātuṃ prayāhy āśu tam adya bhīma; sthāsyāmy ahaṃ śatrugaṇān nirudhya
08,045.062 bhīma uvāca
08,045.062a tvam eva jānīhi mahānubhāva; rājñaḥ pravṛttiṃ bharatarṣabhasya
08,045.062c ahaṃ hi yady arjuna yāmi tatra; vakṣyanti māṃ bhīta iti pravīrāḥ
08,045.063a tato 'bravīd arjuno bhīmasenaṃ; saṃśaptakāḥ pratyanīkaṃ sthitā me
08,045.063c etān ahatvā na mayā tu śakyam; ito 'payātuṃ ripusaṃghagoṣṭhāt
08,045.064a athābravīd arjunaṃ bhīmasenaḥ; svavīryam āśritya kurupravīra
08,045.064c saṃśaptakān pratiyotsyāmi saṃkhye; sarvān ahaṃ yāhi dhanaṃjayeti
08,045.065a tad bhīmasenasya vaco niśamya; sudurvacaṃ bhrātur amitramadhye
08,045.065b*0637_01 saṃśaptakānīkam asahyam ekaḥ
08,045.065b*0637_02 suduṣkaraṃ dhārayāmīti pārthaḥ
08,045.065b*0637_03 uvāca nārāyaṇam aprameyaṃ
08,045.065b*0637_04 kapidhvajaḥ satyaparākramasya
08,045.065b*0637_05 śrutvā vaco bhrātur adīnasattvas
08,045.065b*0637_06 tadāhave satyavaco mahātmā
08,045.065c draṣṭuṃ kuruśreṣṭham abhiprayātuṃ; provāca vṛṣṇipravaraṃ tadānīm
08,045.065d*0638_01 rājānaṃ prati vārṣṇeya dūyate me dṛḍhaṃ manaḥ
08,045.066a codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam
08,045.066c ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava
08,045.066d*0639_01 taṃ rathaṃ codayām āsa bībhatsor vacanād dhariḥ
08,045.067a tato hayān sarvadāśārhamukhyaḥ; prācodayad bhīmam uvāca cedam
08,045.067c naitac citraṃ tava karmādya vīra; yāsyāmahe jahi bhīmārisaṃghān
08,045.068a tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ
08,045.068c śīghrāc chīghrataraṃ rājan vājibhir garuḍopamaiḥ
08,045.069a pratyanīke vyavasthāpya bhīmasenam ariṃdamam
08,045.069c saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram
08,045.069d*0640_01 kṣaṇenaiva tu rājānam āsedatur ariṃdamau
08,045.070a tatas tu gatvā puruṣapravīrau; rājānam āsādya śayānam ekam
08,045.070c rathād ubhau pratyavaruhya tasmād; vavandatur dharmarājasya pādau
08,045.070d*0641_01 javena gatvā tu dāśārhamukhyaḥ
08,045.070d*0641_02 śayānam ekaṃ kururājaṃ dadarśa
08,045.070d*0641_03 praharṣavegeritamānasāv ubhau
08,045.070d*0641_04 rājānam āsādya parisravad vraṇam
08,045.070d*0642_01 ity evam abhisaṃgṛhya ubhau tu prāñjalī sthitau
08,045.070d*0642_02 śastrakṣatau mahārāja rudhireṇa samukṣitau
08,045.070d*0642_03 nihatya vāhinīṃ tubhyam apayātau raṇājirāt
08,045.071a tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha
08,045.071c mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam
08,045.072a tāv abhyanandad rājā hi vivasvān aśvināv iva
08,045.072c hate mahāsure jambhe śakraviṣṇū yathā guruḥ
08,045.073a manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ
08,045.073a*0643_01 **** **** prītaḥ parapuraṃjayaḥ
08,045.073a*0643_02 sa bhūtvā puruṣavyāghrau
08,045.073c harṣagadgadayā vācā prītaḥ prāha paraṃtapau
08,046.001 saṃjaya uvāca
08,046.001*0644_01 athopayātau pṛthulohitākṣau
08,046.001*0644_02 śarācitāṅgau rudhirapradigdhau
08,046.001*0645_01 yudhiṣṭhirasya prativedayantau
08,046.001*0645_02 priyaṃ tadānīṃ puruṣapravīrau
08,046.001*0645_03 tāv āgatau prekṣya mahendrakalpau
08,046.001*0645_04 yudhiṣṭhiro duḥkhaparītacetāḥ
08,046.001*0645_05 kṛcchreṇa rājā pratilabhya saṃjñāṃ
08,046.001*0645_06 tataḥ punaḥ prītamanā babhūva
08,046.001*0646_01 samīkṣya senāgranarapravīrau
08,046.001*0646_02 yudhiṣṭhiro vākyam idaṃ babhāṣe
08,046.001a mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau
08,046.001c hatam ādhirathiṃ mene saṃkhye gāṇḍīvadhanvanā
08,046.002a tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā
08,046.002c smitapūrvam amitraghnaḥ pūjayan bharatarṣabha
08,046.003 yudhiṣṭhira uvāca
08,046.003a svāgataṃ devakīputra svāgataṃ te dhanaṃjaya
08,046.003c priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau
08,046.004a akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham
08,046.004c āśīviṣasamaṃ yuddhe sarvaśastraviśāradam
08,046.005a agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca
08,046.005c rakṣitaṃ vṛṣasenena suṣeṇena ca dhanvinā
08,046.006a anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam
08,046.006b*0647_01 rāmeṇa jāmadagnyena anujñātaṃ yaśasvinā
08,046.006b*0648_01 mukhyaṃ sarvasya lokasya rathinaṃ lokaviśrutam
08,046.006c trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe
08,046.007a hantāram arisainyānām amitragaṇamardanam
08,046.007c duryodhanahite yuktam asmadyuddhāya codyatam
08,046.008a apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ
08,046.008c analānilayos tulyaṃ tejasā ca balena ca
08,046.009a pātālam iva gambhīraṃ suhṛdānandavardhanam
08,046.009c antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave
08,046.009e diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau
08,046.010a tena yuddham adīnena mayā hy adyācyutārjunau
08,046.010b*0649_01 kṛtaṃ ghoraṃ mahābāho dhṛṣṭadyumnasya paśyataḥ
08,046.010c kupitenāntakeneva prajāḥ sarvā jighāṃsatā
08,046.011a tena ketuś ca me chinno hatau ca pārṣṇisārathī
08,046.011c hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ
08,046.012a dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ
08,046.012c paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ
08,046.013a etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn
08,046.013c jitavān māṃ mahābāho yatamānaṃ mahāraṇe
08,046.014a anusṛtya ca māṃ yuddhe paruṣāṇy uktavān bahu
08,046.014c tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ
08,046.015a bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya
08,046.015c bahunātra kim uktena nāhaṃ tat soḍhum utsahe
08,046.016a trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya
08,046.016c na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kva cit
08,046.017a tasya dveṣeṇa saṃyuktaḥ paridahye dhanaṃjaya
08,046.017c ātmano maraṇaṃ jānan vādhrīṇasa iva dvipaḥ
08,046.017d*0650_01 kṛṣṇagrīvo raktaśirāḥ śvetapakṣo vihaṃgamaḥ
08,046.017d*0650_02 sa vai vādhrīṇasaḥ prokto yājñikaiḥ pitṛkarmasu
08,046.018a yasyāyam agamat kālaś cintayānasya me vibho
08,046.018c kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet
08,046.019a jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham
08,046.019c paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat
08,046.020a yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya
08,046.020c tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam
08,046.021a so 'haṃ tenaiva vīreṇa samareṣv apalāyinā
08,046.021c sahayaḥ sarathaḥ pārtha jitvā jīvan visarjitaḥ
08,046.022a ko nu me jīvitenārtho rājyenārtho 'tha vā punaḥ
08,046.022c mamaivaṃ dhikkṛtasyeha karṇenāhavaśobhinā
08,046.023a na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge
08,046.023c tat prāptam adya me yuddhe sūtaputrān mahārathāt
08,046.024a tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā
08,046.024c tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ
08,046.025a śakravīryasamo yuddhe yamatulyaparākramaḥ
08,046.025c rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ
08,046.026a mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ
08,046.026c dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ
08,046.027a pūjito dhṛtarāṣṭreṇa saputreṇa viśāṃ pate
08,046.027c sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā
08,046.028a dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna
08,046.028c tava mṛtyuṃ raṇe karṇaṃ manyate puruṣarṣabhaḥ
08,046.029a sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ
08,046.029c taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā
08,046.030a sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam
08,046.030c tvayā puruṣaśārdūla śārdūlena yathā ruroḥ
08,046.031a yaḥ paryupāsīt pradiśo diśaś ca; tvāṃ sūtaputraḥ samare parīpsan
08,046.031c ditsuḥ karṇaḥ samare hastipūgaṃ; sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ
08,046.031d*0651_01 ditsan nṛṇāṃ śakaṭaṃ ratnapūrṇaṃ
08,046.031d*0651_02 kathaṃ tvayāsau nihato 'dya karṇaḥ
08,046.032a tvayā raṇe nihataḥ sūtaputraḥ; kaccic chete bhūmitale durātmā
08,046.032c kaccit priyaṃ me paramaṃ tvayādya; kṛtaṃ raṇe sūtaputraṃ nihatya
08,046.033a yaḥ sarvataḥ paryapatat tvadarthe; madānvito garvitaḥ sūtaputraḥ
08,046.033c sa śūramānī samare sametya; kaccit tvayā nihataḥ saṃyuge 'dya
08,046.034a raukmaṃ rathaṃ hastivaraiś ca yuktaṃ; rathaṃ ditsur yaḥ parebhyas tvadarthe
08,046.034c sadā raṇe spardhate yaḥ sa pāpaḥ; kaccit tvayā nihatas tāta yuddhe
08,046.035a yo 'sau nityaṃ śūramadena matto; vikatthate saṃsadi kauravāṇām
08,046.035c priyo 'tyarthaṃ tasya suyodhanasya; kaccit sa pāpo nihatas tvayādya
08,046.036a kaccit samāgamya dhanuḥpramuktais; tvatpreṣitair lohitārthair vihaṃgaiḥ
08,046.036c śete 'dya pāpaḥ sa vibhinnagātraḥ; kaccid bhagno dhārtarāṣṭrasya bāhuḥ
08,046.037a yo 'sau sadā ślāghate rājamadhye; duryodhanaṃ harṣayan darpapūrṇaḥ
08,046.037c ahaṃ hantā phalgunasyeti mohāt; kaccid dhatas tasya na vai tathā rathaḥ
08,046.037d*0652_01 kaccid vaco 'sya vitathaṃ tvayā kṛtaṃ
08,046.037d*0652_02 yat tat priyām avadat tāta karṇaḥ
08,046.037d*0652_03 sabhāmadhye rūkṣam anekarūpaṃ
08,046.037d*0652_04 dhik pāṇḍavān apatis tvaṃ hi kṛṣṇe
08,046.037d*0652_05 kaccid dhruvaṃ śatrur ayaṃ mahātmā
08,046.037d*0652_06 hy adhārayad dvādaśa yaḥ samāstu
08,046.037d*0652_07 karṇo vrataṃ ghoram amitrasāho
08,046.037d*0652_08 duryodhanasyārthaniviṣṭabuddhiḥ
08,046.038a nāhaṃ pādau dhāvayiṣye kadā cid; yāvat sthitaḥ pārtha ity alpabuddhiḥ
08,046.038c vrataṃ tasyaitat sarvadā śakrasūno; kaccit tvayā nihataḥ so 'dya karṇaḥ
08,046.038d*0653_01 pādau na dhāve yāvad ahaṃ na hanmi
08,046.038d*0653_02 dhanaṃjayaṃ samareṣūgravegam
08,046.038d*0653_03 kaccid raṇe phalguna taṃ nihatya
08,046.038d*0653_04 kaccid vrataṃ tasya bhagnaṃ tvayādya
08,046.039a yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ; karṇaḥ sabhāyāṃ kuruvīramadhye
08,046.039c kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe; sudurbalān patitān hīnasattvān
08,046.040a yat tat karṇaḥ pratyajānāt tvadarthe; nāhatvāhaṃ saha kṛṣṇena pārtham
08,046.040a*0654_01 mahābalaḥ saṃyuge śatruhantā
08,046.040c ihopayāteti sa pāpabuddhiḥ; kaccic chete śarasaṃbhinnagātraḥ
08,046.041a kaccit saṃgrāme vidito vā tadāyaṃ; samāgamaḥ sṛñjayakauravāṇām
08,046.041c yatrāvasthām īdṛśīṃ prāpito 'haṃ; kaccit tvayā so 'dya hataḥ sametya
08,046.042a kaccit tvayā tasya sumandabuddher; gāṇḍīvamuktair viśikhair jvaladbhiḥ
08,046.042c sakuṇḍalaṃ bhānumad uttamāṅgaṃ; kāyāt prakṛttaṃ yudhi savyasācin
08,046.043a yat tan mayā bāṇasamarpitena; dhyāto 'si karṇasya vadhāya vīra
08,046.043c tan me tvayā kaccid amogham adya; dhyātaṃ kṛtaṃ karṇanipātanena
08,046.044a yad darpapūrṇaḥ sa suyodhano 'smān; avekṣate karṇasamāśrayeṇa
08,046.044c kaccit tvayā so 'dya samāśrayo 'sya; bhagnaḥ parākramya suyodhanasya
08,046.045a yo naḥ purā ṣaṇḍhatilān avocat; sabhāmadhye pārthivānāṃ samakṣam
08,046.045c sa durmatiḥ kaccid upetya saṃkhye; tvayā hataḥ sūtaputro 'tyamarṣī
08,046.046a yaḥ sūtaputraḥ prahasan durātmā; purābravīn nirjitāṃ saubalena
08,046.046c svayaṃ prasahyānaya yājñasenīm; apīha kaccit sa hatas tvayādya
08,046.046d*0655_01 yaḥ prāhiṇot sūtaputro durātmā
08,046.046d*0655_02 kṛṣṇāṃ jitāṃ saubalenānayeti
08,046.046d*0655_03 sa mandabuddhir nihataḥ prasahya
08,046.046d*0655_04 vaikartanas tv adya kaccin mahātman
08,046.046d*0656_01 anavāpyāṃ prāptum icchann acintyaṃ
08,046.046d*0656_02 śiśur yathā candramasaṃ grahītum
08,046.046d*0656_03 sa pāpātmā sa tu no vidviṣāṇaḥ
08,046.046d*0656_04 kaccit karṇo nihato vā tvayā dhik
08,046.046d*0656_05 asmin saṃgrāme bhīmarūpe tvayādya
08,046.046d*0656_06 vrataṃ tu bhagnaṃ sūtaputrasya pārtha
08,046.046d*0656_07 kaccit pāpaṃ vacanaṃ dyūtakāle
08,046.046d*0656_08 yac cāpy asau samitau vāsudevam
08,046.046d*0656_09 tadoktavān paruṣaṃ so 'tikāmam
08,046.046d*0656_10 hitaṃ caran yaḥ satataṃ kurūṇām
08,046.046d*0656_11 kaccit sa karṇo nihato 'dya saṃkhe
08,046.046d*0656_12 yo dhārtarāṣṭraṃ paripālayan raṇe
08,046.046d*0656_13 ekaḥ sadā śoṣayan māmakaṃ balaṃ
08,046.046d*0656_14 sa pāñcālān kekayāṃś caiva sarvān
08,046.046d*0656_15 śriyaṃ diditsan dhārtarāṣṭrīṃ sa karṇaḥ
08,046.046d*0656_16 kaccin mahyaṃ pratyavadhīs tvam adya
08,046.046d*0656_17 atho bhāsāś ca sṛgālāś ca gṛdhrā
08,046.046d*0656_18 hatasya māṃsāny uddharanti sma kāyāt
08,046.047a yaḥ śastrabhṛc chreṣṭhatamaṃ pṛthivyāṃ; pitāmahaṃ vyākṣipad alpacetāḥ
08,046.047c saṃkhyāyamāno 'rdharathaḥ sa kaccit; tvayā hato 'dyādhirathir durātmā
08,046.047d*0657_01 yat tat tvayā saṃśrutaṃ me kirīṭin
08,046.047d*0657_02 sabhāmadhye dvairatheneha bhūyaḥ
08,046.047d*0657_03 ahaṃ karṇaṃ sūdayiṣye saputraṃ
08,046.047d*0657_04 tat karma kṛtvā hy anṛṇo 'si kaccit
08,046.048a amarṣaṇaṃ nikṛtisamīraṇeritaṃ; hṛdi śritaṃ jvalanam imaṃ sadā mama
08,046.048c hato mayā so 'dya sametya pāpadhīr; iti bruvan praśamaya me 'dya phalguna
08,046.048d*0658_01 bravīhi me durlabham etad adya
08,046.048d*0658_02 kathaṃ tvayā nihataḥ sūtaputraḥ
08,046.048d*0658_03 anudhyāye tvāṃ satataṃ pravīra
08,046.048d*0658_04 vṛtre hate 'sau bhagavān ivendraḥ
08,047.001 saṃjaya uvāca
08,047.001a tad dharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā
08,047.001c uvāca durdharṣam adīnasattvaṃ; yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ
08,047.001d*0659_01 droṇaṃ hataṃ pārtha karṇo viditvā
08,047.001d*0659_02 bhinnāṃ nāvam ivātyagādhe kurūṇām
08,047.001d*0659_03 saṃmuhyamānān dhārtarāṣṭrān viditvā
08,047.001d*0659_04 nirutsāhāṃś ca vijaye pareṣām
08,047.001d*0659_05 sodaryavat tvarito 'mitaujā
08,047.001d*0659_06 uttārayiṣyan dhṛtarāṣṭrasya putrān
08,047.001d*0659_07 raṇe rathenādhirathir mahātmā
08,047.001d*0659_08 tato hi māṃ tvaritaḥ so 'bhyadhāvat
08,047.002a saṃśaptakair yudhyamānasya me 'dya; senāgrayāyī kurusainyasya rājan
08,047.002c āśīviṣābhān khagamān pramuñcan; drauṇiḥ purastāt sahasā vyatiṣṭhat
08,047.003a dṛṣṭvā rathaṃ meghanibhaṃ mamemam; ambaṣṭhasenā maraṇe vyatiṣṭhat
08,047.003c teṣām ahaṃ pañca śatāni hatvā; tato drauṇim agamaṃ pārthivāgrya
08,047.003d*0660_01 sa me dṛṣṭvā śūratamo dhvajāgraṃ
08,047.003d*0660_02 samādiśad rathasaṃghān anekān
08,047.003d*0660_03 teṣām ahaṃ pañcaśatān nihatya
08,047.003d*0660_04 āsādayaṃ droṇaputraṃ nadantam
08,047.003d*0661_01 sa droṇaputraḥ sadṛśaṃ mahātmā
08,047.003d*0661_02 mām apy arautsīt tadanīkamadhye
08,047.003d*0661_03 kirañ śaraughān bahurūpān vicitrāṃś
08,047.003d*0661_04 citrāṃ gataḥ śukra ivātivarṣan
08,047.003d*0661_05 sa me śarān sarvataḥ kaṅkapatrān
08,047.003d*0661_06 avāsṛjad vai pṛthivīprakāśān
08,047.003d*0661_07 nivārya tūrṇaṃ paramājimadhye
08,047.003d*0661_08 tato hi māṃ bāṇagaṇaiḥ samarpayat
08,047.003d*0661_09 ākarṣaṇaṃ vāpi vikṛṣya muktaṃ
08,047.003d*0661_10 na dṛśyate tasya mahārathasya
08,047.003d*0662_01 sa māṃ samāsādya narendra yattaḥ
08,047.003d*0662_02 samabhyayāt siṃha iva dvipendraḥ
08,047.003d*0662_03 akārṣīc ca rathinām ujjihīrṣāṃ
08,047.003d*0662_04 mahārāja vadhyatāṃ kauravāṇām
08,047.003d*0662_05 tato raṇe bhārata duṣprakampya
08,047.003d*0662_06 ācāryaputraḥ pravaraḥ kurūṇām
08,047.003d*0662_07 mām ardayām āsa śitaiḥ pṛṣatkair
08,047.003d*0662_08 janārdanaṃ caiva viṣāgnikalpaiḥ
08,047.003d*0662_09 aṣṭau gavām aṣṭaśatāni bāṇān
08,047.003d*0662_10 mayā prayuddhasya vahanti tasya
08,047.003d*0662_11 tāṃs tena muktān aham asya bāṇair
08,047.003d*0662_12 vyanāśayaṃ vāyur ivābhrajālam
08,047.004a tato 'parān bāṇasaṃghān anekān; ākarṇapūrṇāyatavipramuktān
08,047.004c sasarja śikṣāstrabalaprayatnais; tathā yathā prāvṛṣi kālameghaḥ
08,047.005a naivādadānaṃ na ca saṃdadhānaṃ; jānīmahe katareṇāsyatīti
08,047.005c vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat
08,047.005d*0663_01 na saṃdadhānaḥ kuta ādadhāno
08,047.005d*0663_02 na vyākṣipann āvikarṣan vimuñcan
08,047.005d*0663_03 savyena vā yadi vā dakṣiṇena
08,047.005d*0663_04 na jñāyate katareṇāsyatīti
08,047.005d*0664_01 ācāryavat samare paryavartan
08,047.005d*0664_02 mahac citraṃ dṛśyate sarvataḥ sma
08,047.005d*0664_03 dṛṣṭir viṣaṃ cāsukaraṃ pareṣāṃ
08,047.005d*0664_04 sarvā diśaḥ pūrayānaṃ śaraughaiḥ
08,047.005d*0664_05 alātacakrapratimaṃ mahātmanaḥ
08,047.005d*0664_06 sadā nataṃ kārmukaṃ brahmabandhoḥ
08,047.005d*0665_01 tasyātataṃ maṇḍalam eva sajyaṃ
08,047.005d*0665_02 pradṛśyate kārmukaṃ droṇasūnoḥ
08,047.006a avidhyan māṃ pañcabhir droṇaputraḥ; śitaiḥ śaraiḥ pañcabhir vāsudevam
08,047.006c ahaṃ tu taṃ triṃśatā vajrakalpaiḥ; samārdayaṃ nimiṣasyāntareṇa
08,047.006d*0666_01 abhyaghnaṃ bāṇais tam ahaṃ sudhārair
08,047.006d*0666_02 nimeṣamātreṇa suvarṇapuṅkhaiḥ
08,047.006d*0667_01 kṣaṇāc chvāvitsamarūpo babhūva
08,047.006d*0667_02 samārdito madvisṛṣṭaiḥ pṛṣatkaiḥ
08,047.007a sa vikṣaran rudhiraṃ sarvagātrai; rathānīkaṃ sūtasūnor viveśa
08,047.007c mayābhibhūtaḥ sainikānāṃ prabarhān; asāv apaśyan rudhireṇa pradigdhān
08,047.007d*0668_01 sa nirviddho vikṣaran droṇaputro
08,047.007d*0668_02 rathānīkaṃ cātirather viveśa
08,047.007d*0668_03 mayābhibhūtān svarathaprabarhān
08,047.007d*0668_04 astraṃ ca paśyan rudhirapradigdham
08,047.008a tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ; vidhvastayodhaṃ drutavājināgam
08,047.008c pañcāśatā rathamukhyaiḥ sametaḥ; karṇas tvaran mām upāyāt pramāthī
08,047.009a tān sūdayitvāham apāsya karṇaṃ; draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ
08,047.009c sarve pāñcālā hy udvijante sma karṇād; gandhād gāvaḥ kesariṇo yathaiva
08,047.010a mahājhaṣasyeva mukhaṃ prapannāḥ; prabhadrakāḥ karṇam abhi dravanti
08,047.010c mṛtyor āsyaṃ vyāttam ivānvapadyan; prabhadrakāḥ karṇam āsādya rājan
08,047.010d*0669_01 yāsyāmi tāṃs tārayiṣyan balaughān
08,047.010d*0669_02 diṣṭyā bhavān svastimān pārtha dṛṣṭaḥ
08,047.010d@019_0001 rathāṃs tu tān saptaśatān nimagnāṃs
08,047.010d@019_0002 tadā karṇaḥ prāhiṇon mṛtyusadma
08,047.010d@019_0003 na cāpy abhūt klāntamanāḥ sa rājan
08,047.010d@019_0004 yāvan nāsmān dṛṣṭavān sūtaputraḥ
08,047.010d@019_0005 śrutvā tu tvāṃ tena dṛṣṭaṃ sametam
08,047.010d@019_0006 aśvatthāmnā pūrvataraṃ kṣataṃ ca
08,047.010d@019_0007 manye kālam apayānasya rājan
08,047.010d@019_0008 krūrāt karṇāt te 'ham acintyakarman
08,047.010d@019_0009 na me karṇasyāstram idaṃ purastād
08,047.010d@019_0010 yuddhe dṛṣṭaṃ pāṇḍava citrarūpam
08,047.010d@019_0011 na hy anyayoddhā vidyate sṛñjayānāṃ
08,047.010d@019_0012 mahārathaṃ yo 'dya saheta karṇam
08,047.010d@019_0013 śaineyo me sātyakiś cakrarakṣau
08,047.010d@019_0014 dhṛṣṭadyumnaś cāpi tathaiva rājan
08,047.010d@019_0015 yudhāmanyuś cottamaujāś ca śūrau
08,047.010d@019_0016 pṛṣṭhato māṃ rakṣatāṃ rājaputrau
08,047.010d@019_0017 rathapravīreṇa mahānubhāva
08,047.010d@019_0018 dviṣatsainye vartatā dustareṇa
08,047.011a āyāhi paśyādya yuyutsamānaṃ; māṃ sūtaputraṃ ca vṛtau jayāya
08,047.011c ṣaṭsāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ
08,047.011d*0670_01 tān adya yāsyāmi raṇād vimoktuṃ
08,047.011d*0670_02 sarvātmanā sūtaputraṃ ca hantum
08,047.011d*0670_03 rathapravīreṇa mahānubhāva
08,047.011d*0670_04 dviṣat sainyaṃ nirdahan vistareṇa
08,047.012a sametyāhaṃ sūtaputreṇa saṃkhye; vṛtreṇa vajrīva narendramukhya
08,047.012b*0671_01 evaṃ gate kiṃ ca mayādya śakyaṃ
08,047.012b*0671_02 kāryaṃ kartuṃ nigrahe sūtajasya
08,047.012b*0671_03 tathaiva rājñaś ca suyodhanasya
08,047.012b*0671_04 ye cāpi māṃ yoddhukāmāḥ sametāḥ
08,047.012c yotsye bhṛśaṃ bhārata sūtaputram; asmin saṃgrāme yadi vai dṛśyate 'dya
08,047.013a karṇaṃ na ced adya nihanmi rājan; sabāndhavaṃ yudhyamānaṃ prasahya
08,047.013c pratiśrutyākurvatāṃ vai gatir yā; kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha
08,047.014a āmantraye tvāṃ brūhi jayaṃ raṇe me; purā bhīmaṃ dhārtarāṣṭrā grasante
08,047.014c sautiṃ haniṣyāmi narendrasiṃha; sainyaṃ tathā śatrugaṇāṃś ca sarvān
08,048.001 saṃjaya uvāca
08,048.001a śrutvā karṇaṃ kalyam udāravīryaṃ; kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ
08,048.001c dhanaṃjayaṃ vākyam uvāca cedaṃ; yudhiṣṭhiraḥ karṇaśarābhitaptaḥ
08,048.001d*0672_01 vipradrutā tāta camūs tvadīyā
08,048.001d*0672_02 tiraskṛtā cādya yathā na sādhu
08,048.001d*0673_01 bhīto bhīmaṃ tyajya cāyās tathā tvaṃ
08,048.001d*0673_02 yan nāśakaḥ karṇam atho nihantum
08,048.001d*0673_03 steyaṃ tvayā pārtha kṛtaṃ pṛthāyā
08,048.001d*0673_04 garbhaṃ samāviśya yathā na sādhu
08,048.001d*0674_01 raudraṃ raṇe duṣprativāryavīryaḥ
08,048.001d*0674_02 sautis tvayā nādya śakyo nihantum
08,048.001d*0675_01 tyaktvā raṇe yad apāyāḥ sa bhīmaṃ
08,048.001d*0675_02 yan nāśakaḥ sūtaputraṃ nihantum
08,048.001d*0676_01 yat tad vākyaṃ dvaitavane tvayoktaṃ
08,048.001d*0676_02 hantā karṇam ekarathena satyam
08,048.001d*0676_03 tyaktvā taṃ vai katham adyāpayātaḥ
08,048.001d*0676_04 karṇād bhīto bhīmasenaṃ vihāya
08,048.001d*0677_01 imāṃ ca vasatiṃ prāpto bhayāt karṇena bādhitaḥ
08,048.001d*0677_02 ahaṃ tvaṃ bhīmasenaś ca mādrīputrau ca pāṇḍavau
08,048.001d*0677_03 vāsudevena sahitā vayaṃ karṇena nirjitāḥ
08,048.001d*0677_04 punar eva vanaṃ prāpya tapaścaryāṃ carāmahe
08,048.001d*0677_05 atha vā dhārtarāṣṭrāṇāṃ paricaryāṃ carāmahe
08,048.001d*0677_06 ity evam uktvā bībhatsuṃ roṣāt saṃraktalocanaḥ
08,048.001d*0677_07 abravīt punar evātra dharmarājo yudhiṣṭhiraḥ
08,048.002a idaṃ yadi dvaitavane hy avakṣyaḥ; karṇaṃ yoddhuṃ na prasahe nṛpeti
08,048.002c vayaṃ tadā prāptakālāni sarve; vṛttāny upaiṣyāma tadaiva pārtha
08,048.003a mayi pratiśrutya vadhaṃ hi tasya; balasya cāptasya tathaiva vīra
08,048.003c ānīya naḥ śatrumadhyaṃ sa kasmāt; samutkṣipya sthaṇḍile pratyapiṃṣṭhāḥ
08,048.004a anvāśiṣma vayam arjuna tvayi; yiyāsavo bahu kalyāṇam iṣṭam
08,048.004c tan naḥ sarvaṃ viphalaṃ rājaputra; phalārthināṃ nicula ivātipuṣpaḥ
08,048.004d*0678_01 anvāsya satyena yad āttha pārtha
08,048.004d*0678_02 satyaṃ śapan vāsudevena sārdham
08,048.004d*0678_03 taṃ naḥ satyam aphalam akārṣīs tvaṃ
08,048.004d*0678_04 phalakāle puṣpavṛkṣaṃ nikṛntaḥ
08,048.005a pracchāditaṃ baḍiśam ivāmiṣeṇa; pracchādito gavaya ivāpavācā
08,048.005c anarthakaṃ me darśitavān asi tvaṃ; rājyārthino rājyarūpaṃ vināśam
08,048.005d*0679_01 pracchāditas tvaṃ bāliśa duryaśenā-
08,048.005d*0679_02 narthavākyo 'syarjuna naiva sādhuḥ
08,048.005d*0679_03 tyaktvā bhīmaṃ sarvabhīmeṣu bhīmaṃ
08,048.005d*0679_04 saṃyojitas tvaṃ sūtaputraṃ nihantum
08,048.005d*0680_01 trayodaśemā hi samāḥ sadā vayaṃ
08,048.005d*0680_02 tvām anvajīviṣma dhanaṃjayāśayā
08,048.005d*0680_03 kāle varṣaṃ devam ivoptabījaṃ
08,048.005d*0680_04 tan naḥ sarvān narake tvaṃ nyamajjayaḥ
08,048.006a yat tat pṛthāṃ vāg uvācāntarikṣe; saptāhajāte tvayi mandabuddhau
08,048.006c jātaḥ putro vāsavavikramo 'yaṃ; sarvāñ śūrāñ śātravāñ jeṣyatīti
08,048.006d*0681_01 apāpīyān vāsavāt kuntijāto
08,048.006d*0681_02 bahūn saṃgrāmān ayam eva jetā
08,048.007a ayaṃ jetā khāṇḍave devasaṃghān; sarvāṇi bhūtāny api cottamaujāḥ
08,048.007c ayaṃ jetā madrakaliṅgakekayān; ayaṃ kurūn hanti ca rājamadhye
08,048.007c*0682_01 daityāṃś ca rakṣāṃsi samāgatāni
08,048.007c*0682_02 bhūmiṃ ca sarvān nikhilena jetā
08,048.008a asmāt paro na bhavitā dhanurdharo; na vai bhūtaḥ kaś cana jātu jetā
08,048.008c icchann āryaḥ sarvabhūtāni kuryād; vaśe vaśī sarvasamāptavidyaḥ
08,048.009a kāntyā śaśāṅkasya javena vāyoḥ; sthairyeṇa meroḥ kṣamayā pṛthivyāḥ
08,048.009c sūryasya bhāsā dhanadasya lakṣmyā; śauryeṇa śakrasya balena viṣṇoḥ
08,048.010a tulyo mahātmā tava kunti putro; jāto 'diter viṣṇur ivārihantā
08,048.010c sveṣāṃ jayāya dviṣatāṃ vadhāya; khyāto 'mitaujāḥ kulatantukartā
08,048.011a ity antarikṣe śataśṛṅgamūrdhni; tapasvināṃ śṛṇvatāṃ vāg uvāca
08,048.011c evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya; devā hi nūnam anṛtaṃ vadanti
08,048.012a tathāpareṣām ṛṣisattamānāṃ; śrutvā giraṃ pūjayatāṃ sadaiva
08,048.012c na saṃnatiṃ praimi suyodhanasya; na tvā jānāmy ādhirather bhayārtam
08,048.013a tvaṣṭrā kṛtaṃ vāham akūjanākṣaṃ; śubhaṃ samāsthāya kapidhvajaṃ tvam
08,048.013c khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ; dhanuś cedaṃ gāṇḍivaṃ tālamātram
08,048.013e sa keśavenohyamānaḥ kathaṃ nu; karṇād bhīto vyapayāto 'si pārtha
08,048.013f@020_0001 pūrvaṃ yad uktaṃ hi suyodhanena
08,048.013f@020_0002 na phalgunaḥ pramukhe sthāsyatīti
08,048.013f@020_0003 karṇasya yuddhe hi mahābalasya
08,048.013f@020_0004 maurkhyāt tu tan nāvabuddhaṃ mayāsīt
08,048.013f@020_0005 tenādya tapsye bhṛśam aprameyaṃ
08,048.013f@020_0006 yan mitravargo narakaṃ praviṣṭaḥ
08,048.013f@020_0007 tadaiva vācyo 'smi nanu tvayāhaṃ
08,048.013f@020_0008 na yotsye 'haṃ sūtaputraṃ kathaṃ cit
08,048.013f@020_0009 tato nāhaṃ sṛñjayān kekayāṃś ca
08,048.013f@020_0010 samānayeyaṃ suhṛdo raṇāya
08,048.013f@020_0011 evaṃ gate kiṃ ca mayādya śakyaṃ
08,048.013f@020_0012 kāryaṃ kartuṃ nigrahe sūtajasya
08,048.013f@020_0013 tathaiva rājñaś ca suyodhanasya
08,048.013f@020_0014 ye cāpi māṃ yoddhukāmāḥ sametāḥ
08,048.013f@020_0015 dhig astu majjīvitam adya kṛṣṇa
08,048.013f@020_0016 yo 'haṃ vaśaṃ sūtaputrasya yātaḥ
08,048.013f@020_0017 madhye kurūṇāṃ sasuyodhanānāṃ
08,048.013f@020_0018 ye cāpy anye yoddhukāmāḥ sametāḥ
08,048.013f@020_0019 ekas tu me bhīmaseno 'dya nātho
08,048.013f@020_0020 yenābhipanno 'smi raṇe mahābhaye
08,048.013f@020_0021 vimocya māṃ cāpi ruṣānvitas tataḥ
08,048.013f@020_0022 śareṇa tīkṣṇena bibheda karṇam
08,048.013f@020_0023 tyaktvā prāṇān samare bhīmasenaś
08,048.013f@020_0024 cakre yuddhaṃ kurumukhyaiḥ sametaiḥ
08,048.013f@020_0025 gadāgrahasto rudhirokṣitāṅgaś
08,048.013f@020_0026 caran raṇe kāla ivāntakāle
08,048.013f@020_0027 asau hi bhīmasya mahān ninādo
08,048.013f@020_0028 muhur muhuḥ śrūyate dhārtarāṣṭraiḥ
08,048.013f@020_0029 yadi sma jīvet samare nihantā
08,048.013f@020_0030 mahārathānāṃ pravaro narottamaḥ
08,048.013f@020_0031 tavābhimanyus tanayo 'dya pārtha
08,048.013f@020_0032 na cāsmi gantā samare parābhavam
08,048.013f@020_0033 athāpi jīvet samare ghaṭotkacas
08,048.013f@020_0034 tathāpi nāhaṃ samare parāṅmukhaḥ
08,048.013f@020_0035 bhīmasya putraḥ samarāgrayāyī
08,048.013f@020_0036 mahāstravic cāpi tavānurūpaḥ
08,048.013f@020_0037 yatnaṃ samāsādya ripor balaṃ no
08,048.013f@020_0038 nimīlitākṣaṃ bhayaviplutaṃ bhavet
08,048.013f@020_0039 cakāra yo 'sau niśi yuddham ekas
08,048.013f@020_0040 tyaktvā raṇaṃ yasya bhayād dravante
08,048.013f@020_0041 sa cet samāsādya mahānubhāvaḥ
08,048.013f@020_0042 karṇaṃ raṇe bāṇagaṇaiḥ pramohya
08,048.013f@020_0043 dhairye sthitenāpi ca sūtajena
08,048.013f@020_0044 śaktyā hato vāsavadattayā tayā
08,048.013f@020_0045 mamaiva bhāgyāni purā kṛtāni
08,048.013f@020_0046 pāpāni nūnaṃ phalavanti yuddhe
08,048.013f@020_0047 tṛṇaṃ ca kṛtvā samare bhavantaṃ
08,048.013f@020_0048 tato 'ham evaṃ nikṛto durātmanā
08,048.013f@020_0049 vaikartaneneha tathā kṛto 'haṃ
08,048.013f@020_0050 yathā hy aśaktaḥ kriyate hy abāndhavaḥ
08,048.013f@020_0051 āpadgataṃ yaś ca naraṃ vimokṣayet
08,048.013f@020_0052 sa bāndhavaḥ snehayutaḥ suhṛd vai
08,048.013f@020_0053 evaṃ purāṇā ṛṣayo vadanti
08,048.013f@020_0054 dharmaḥ sadā sadbhir anuṣṭhitaś ca
08,048.014a dhanuś caitat keśavāya pradāya; yantābhaviṣyas tvaṃ raṇe ced durātman
08,048.014c tato 'haniṣyat keśavaḥ karṇam ugraṃ; marutpatir vṛtram ivāttavajraḥ
08,048.014d*0683_01 rādheyam evaṃ yadi cāpy aśaktaś
08,048.014d*0683_02 carantam ugraṃ pratibodhanāya
08,048.014d*0683_03 yacchānyasmai gāṇḍivam etad adya
08,048.014d*0683_04 tvatto yo 'strair abhyadhiko narendraḥ
08,048.014d*0684_01 tasmān naivaṃ putradārair vihīnān
08,048.014d*0684_02 sukhād bhraṣṭān rājyanāśāc ca bhūyaḥ
08,048.014d*0684_03 draṣṭā lokaḥ patitān apy agādhe
08,048.014d*0684_04 pāpair juṣṭe narake pāṇḍaveya
08,048.014d*0685_01 rathe sthitaḥ phālguna keśavas te
08,048.014d*0685_02 raśmī samādāya raṇe prayātu
08,048.014d*0685_03 jahi tvam adyaiva sametya karṇaṃ
08,048.014d*0685_04 caidyaṃ yathā keśavo rājamadhye
08,048.015a māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre; na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ
08,048.015c tat te śramo rājaputrābhaviṣyan; na saṃgrāmād apayātuṃ durātman
08,048.015d*0686_01 dhig gāṇḍivaṃ dhik ca te bāhuvīryam
08,048.015d*0686_02 asaṃkhyeyān bāṇagaṇāṃś ca dhik te
08,048.015d*0686_03 dhik te ketuḥ kesariṇaḥ sutasya
08,048.015d*0686_04 kṛśānudattaṃ ca rathaṃ ca te dhik
08,049.001 saṃjaya uvāca
08,049.001a yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ
08,049.001c asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham
08,049.002a tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā
08,049.002c uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta
08,049.003a neha paśyāmi yoddhavyaṃ tava kiṃ cid dhanaṃjaya
08,049.003c te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā
08,049.004a apayāto 'si kaunteya rājā draṣṭavya ity api
08,049.004c sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ
08,049.005a taṃ dṛṣṭvā nṛpaśārdūlaṃ śārdūlasamavikramam
08,049.005c harṣakāle tu saṃprāpte kasmāt tvā manyur āviśat
08,049.006a na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha
08,049.006b*0687_01 prahartum icchase kasmāt kiṃ vā te cittavibhramaḥ
08,049.006c kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram
08,049.007a tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam
08,049.007c parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama
08,049.008a evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram
08,049.008c arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan
08,049.009a dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet
08,049.009c chindyām ahaṃ śiras tasya ity upāṃśuvrataṃ mama
08,049.009d*0688_01 yudhiṣṭhireṇa tenāham uktaś cāsmi janārdana
08,049.010a tad ukto 'ham adīnātman rājñāmitaparākrama
08,049.010c samakṣaṃ tava govinda na tat kṣantum ihotsahe
08,049.011a tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam
08,049.011c pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam
08,049.011e etadarthaṃ mayā khaḍgo gṛhīto yadunandana
08,049.012a so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ
08,049.012c viśoko vijvaraś cāpi bhaviṣyāmi janārdana
08,049.013a kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite
08,049.013c tvam asya jagatas tāta vettha sarvaṃ gatāgatam
08,049.013d*0689_01 jātas tvatto hi dharmaś cādharmaś ceti parā śrutiḥ
08,049.013e tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān
08,049.013f*0690_00 saṃjaya uvāca
08,049.013f*0690_01 dhig dhig ity eva govindaḥ pārtham uktvābravīt punaḥ
08,049.014 kṛṣṇa uvāca
08,049.014a idānīṃ pārtha jānāmi na vṛddhāḥ sevitās tvayā
08,049.014c akāle puruṣavyāghra saṃrambhakriyayānayā
08,049.014e na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya
08,049.014f*0691_01 yathā tvaṃ pāṇḍavādyeha dharmabhīrur apaṇḍitaḥ
08,049.015a akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai
08,049.015c kāryāṇām akriyāṇāṃ ca sa pārtha puruṣādhamaḥ
08,049.016a anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ
08,049.016c samāsavistaravidāṃ na teṣāṃ vettha niścayam
08,049.017a aniścayajño hi naraḥ kāryākāryaviniścaye
08,049.017c avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu
08,049.018a na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃ cana
08,049.018c śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase
08,049.019a avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit
08,049.019c prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate
08,049.020a prāṇinām avadhas tāta sarvajyāyān mato mama
08,049.020c anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃ cana
08,049.021a sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam
08,049.021c hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva
08,049.022a ayudhyamānasya vadhas tathāśastrasya bhārata
08,049.022c parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ
08,049.022e kṛtāñjaleḥ prapannasya na vadhaḥ pūjyate budhaiḥ
08,049.022e*0692_01 **** **** pramattasya tathaiva ca
08,049.022e*0692_02 na vadhaḥ pūjyate sadbhis tac ca sarvaṃ gurau tava
08,049.023a tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā
08,049.023c tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi
08,049.024a sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran
08,049.024c asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām
08,049.025a idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha
08,049.025c yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ
08,049.026a viduro vā tathā kṣattā kuntī vāpi yaśasvinī
08,049.026b*0693_01 kuntī vā bharataśreṣṭha draupadī vā yaśasvinī
08,049.026c tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya
08,049.027a satyasya vacanaṃ sādhu na satyād vidyate param
08,049.027c tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam
08,049.028a bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet
08,049.028c sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet
08,049.029a prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet
08,049.029c yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet
08,049.029d*0694_01 vivāhakāle ratisaṃprayoge
08,049.029d*0694_02 prāṇātyaye sarvadhanāpahāre
08,049.029d*0694_03 viprasya cārthe hy anṛtaṃ vadeta
08,049.029d*0694_04 pañcānṛtāny āhur apātakāni
08,049.030a tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam
08,049.030b*0695_01 bhavet satyam avaktavyaṃ na vaktavyam anuṣṭhitam
08,049.030c satyānṛte viniścitya tato bhavati dharmavit
08,049.031a kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ
08,049.031c sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva
08,049.032a kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ
08,049.032c sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ
08,049.033 arjuna uvāca
08,049.033a ācakṣva bhagavann etad yathā vidyām ahaṃ tathā
08,049.033c balākāndhābhisaṃbaddhaṃ nadīnāṃ kauśikasya ca
08,049.034 kṛṣṇa uvāca
08,049.034a mṛgavyādho 'bhavat kaś cid balāko nāma bhārata
08,049.034c yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ
08,049.035a so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān
08,049.035c svadharmanirato nityaṃ satyavāg anasūyakaḥ
08,049.036a sa kadā cin mṛgāṃl lipsur nānvavindat prayatnavān
08,049.036c athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam
08,049.037a adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā
08,049.037c anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat
08,049.038a apsarogītavāditrair nāditaṃ ca manoramam
08,049.038c vimānam āgamat svargān mṛgavyādhaninīṣayā
08,049.039a tad bhūtaṃ sarvabhūtānām abhāvāya kilārjuna
08,049.039c tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃbhuvā
08,049.040a tad dhatvā sarvabhūtānām abhāvakṛtaniścayam
08,049.040c tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ
08,049.041a kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ
08,049.041c nadīnāṃ saṃgame grāmād adūre sa kilāvasat
08,049.042a satyaṃ mayā sadā vācyam iti tasyābhavad vratam
08,049.042c satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya
08,049.043a atha dasyubhayāt ke cit tadā tad vanam āviśan
08,049.043c dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ
08,049.044a atha kauśikam abhyetya prāhus taṃ satyavādinam
08,049.044c katamena pathā yātā bhagavan bahavo janāḥ
08,049.044e satyena pṛṣṭaḥ prabrūhi yadi tān vettha śaṃsa naḥ
08,049.045a sa pṛṣṭaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha
08,049.045b*0696_01 satyasya tv avibhāgajñaḥ satyaṃ tebhyaḥ śaśaṃsa saḥ
08,049.045c bahuvṛkṣalatāgulmam etad vanam upāśritāḥ
08,049.045d*0697_01 iti tān khyāpayām āsa sa tebhyaḥ pārtha kauśikaḥ
08,049.045e tatas te tān samāsādya krūrā jaghnur iti śrutiḥ
08,049.046a tenādharmeṇa mahatā vāgduruktena kauśikaḥ
08,049.046c gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ
08,049.046e aprabhūtaśruto mūḍho dharmāṇām avibhāgavit
08,049.047a vṛddhān apṛṣṭvā saṃdehaṃ mahac chvabhram ito 'rhati
08,049.047c tatra te lakṣaṇoddeśaḥ kaś cid eva bhaviṣyati
08,049.048a duṣkaraṃ paramajñānaṃ tarkeṇātra vyavasyati
08,049.048c śrutir dharma iti hy eke vadanti bahavo janāḥ
08,049.049a na tv etat pratisūyāmi na hi sarvaṃ vidhīyate
08,049.049b*0698_01 śrutir dhāryeyam ity eke vadanti bahavo janāḥ
08,049.049b*0698_02 na tān pārthābhyasūyāmi na ca sarvatra śiṣyati
08,049.049b*0698_03 smṛtir dhāryā iti tv eke vadanti bahavo janāḥ
08,049.049b*0698_04 na tu tān pratyasūyāmi nātra sarvaṃ vidhīyate
08,049.049c prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam
08,049.049d*0699_01 evaṃvidhā gatir vīra dharmasyātīva durdṛśā
08,049.049d*0699_02 vidyāśīlavayovṛddhān anupāsyānadhītya vā
08,049.049d*0699_03 manvādīnāṃ tu kṛtsnaṃ vai ko dharmaṃ vaktum arhati
08,049.049d*0699_04 adharmād eva bhavati dharme 'pi ca mahān yathā
08,049.049d*0699_05 vyādhakauśikayor yadvad dharmādharmaviruddhayoḥ
08,049.049d*0699_06 vedo mūlaṃ hi dharmāṇām iti santo yad abruvan
08,049.049d*0699_07 jijñāsate hi vidyānāṃ sādhanāny eva tattvavit
08,049.049d*0699_08 vedaṃ brāhmaṇam āsādya puṇyapāpe paraṃtapa
08,049.049d*0699_09 sa tu vetti paraṃ dharmam ahiṃsāṃ vetti bhārata
08,049.049d*0700_01 yat syād ahiṃsāsaṃyuktaṃ sa dharma iti niścayaḥ
08,049.049d*0700_02 ahiṃsārthāya bhūtānāṃ dharmapravacanaṃ kṛtam
08,049.050a dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ
08,049.050c yaḥ syād dhāraṇasaṃyuktaḥ sa dharma iti niścayaḥ
08,049.051a ye 'nyāyena jihīrṣanto janā icchanti karhi cit
08,049.051c akūjanena cen mokṣo nātra kūjet kathaṃ cana
08,049.052a avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ
08,049.052c śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam
08,049.052d*0701_01 yaḥ kāryebhyo vrataṃ kṛtvā karmaṇā nopapādayet
08,049.052d*0701_02 na tat phalam avāpnoti evam āhur manīṣiṇaḥ
08,049.052d*0702_01 satye sati na pāpebhyo dhanaṃ deyaṃ kadā cana
08,049.053a prāṇātyaye vivāhe vā sarvajñātidhanakṣaye
08,049.053c narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet
08,049.053e adharmaṃ nātra paśyanti dharmatattvārthadarśinaḥ
08,049.053f*0703_01 sarvadā hi vadet tat tu nānṛtaḥ syād vicakṣaṇaḥ
08,049.054a yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api
08,049.054c śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam
08,049.055a na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana
08,049.055c pāpebhyo hi dhanaṃ dattaṃ dātāram api pīḍayet
08,049.055e tasmād dharmārtham anṛtam uktvā nānṛtavāg bhavet
08,049.056a eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi
08,049.056b*0704_01 yathādharmaṃ yathābuddhi mayā pārthārthitas tava
08,049.056c etac chrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ
08,049.057 arjuna uvāca
08,049.057a yathā brūyān mahāprājño yathā brūyān mahāmatiḥ
08,049.057c hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava
08,049.058a bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca
08,049.058c gatiś ca paramā kṛṣṇa tena te vākyam adbhutam
08,049.059a na hi te triṣu lokeṣu vidyate 'viditaṃ kva cit
08,049.059c tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham
08,049.060a avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram
08,049.060c tasmin samayasaṃyoge brūhi kiṃ cid anugraham
08,049.060e idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam
08,049.061a jānāsi dāśārha mama vrataṃ tvaṃ; yo māṃ brūyāt kaś cana mānuṣeṣu
08,049.061c anyasmai tvaṃ gāṇḍivaṃ dehi pārtha; yas tvatto 'strair bhavitā vā viśiṣṭaḥ
08,049.062a hanyām ahaṃ keśava taṃ prasahya; bhīmo hanyāt tūbaraketi coktaḥ
08,049.062c tan me rājā proktavāṃs te samakṣaṃ; dhanur dehīty asakṛd vṛṣṇisiṃha
08,049.063a taṃ hatvā cet keśava jīvaloke; sthātā kālaṃ nāham apy alpamātram
08,049.063b*0705_01 evaṃ tvaṃ māṃ kṛṣṇa jānāsi sarvaṃ
08,049.063b*0705_02 kālaṃ loke hīnadharmo hi jīvan
08,049.063b*0705_03 satyāc cyuto lokam imaṃ tyajeyaṃ
08,049.063b*0705_04 tasmāt krodhāt pratikṣapeyaṃ dharmaputram
08,049.063b*0706_01 dhyātvā nūnaṃ hy enasā cāpi mukto
08,049.063b*0706_02 vadhaṃ rājño bhraṣṭavīryo vicetāḥ
08,049.063c sā ca pratijñā mama lokaprabuddhā; bhavet satyā dharmabhṛtāṃ variṣṭha
08,049.063e yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa; tathā buddhiṃ dātum adyārhasi tvam
08,049.063f*0707_01 evaṃ jñātvā yad dhitaṃ me sadaiva
08,049.063f*0707_02 tathārhasi tvaṃ tu nibodhituṃ ca
08,049.064 vāsudeva uvāca
08,049.064a rājā śrānto jagato vikṣataś ca; karṇena saṃkhye niśitair bāṇasaṃghaiḥ
08,049.064a*0708_01 śarārditaḥ sūtaputreṇa caiva
08,049.064b*0709_01 yaś cāniśaṃ sūtaputreṇa vīra
08,049.064b*0709_02 śarair bhṛśaṃ tāḍito yudhyamānaḥ
08,049.064b*0709_03 atas tvam etena saroṣamukto
08,049.064b*0709_04 duḥkhānvite nedam ayuktarūpam
08,049.064b*0709_05 akopito hy eṣa yadi sma saṃkhye
08,049.064b*0709_06 karṇaṃ na hanyād iti cābravīc ca
08,049.064b*0709_07 jānāti taṃ pāṇḍava eṣa cāpi
08,049.064b*0709_08 pāpaṃ loke karṇam asahyam anyaiḥ
08,049.064b*0709_09 tatas tvam ukto bhṛśaroṣitena
08,049.064b*0709_10 rājñā samakṣaṃ paruṣāṇi pārtha
08,049.064b*0710_01 bhṛśārditaś cāpi mahāmanasvī
08,049.064c tasmāt pārtha tvāṃ paruṣāṇy avocat; karṇe dyūtaṃ hy adya raṇe nibaddham
08,049.065a tasmin hate kuravo nirjitāḥ syur; evaṃbuddhiḥ pārthivo dharmaputraḥ
08,049.065b*0711_01 tato vadhaṃ nārhati dharmaputras
08,049.065b*0711_02 tvayā pratijñārjuna pālanīyā
08,049.065b*0711_03 jīvann ayaṃ yena mṛto bhaved dhi
08,049.065b*0711_04 tan me nibodheha tavānurūpam
08,049.065b*0712_01 yadā mānaṃ labhate mānanārhas
08,049.065b*0712_02 tadā sa vai jīvati jīvaloke
08,049.065c yadāvamānaṃ labhate mahāntaṃ; tadā jīvan mṛta ity ucyate saḥ
08,049.066a tan mānitaḥ pārthivo 'yaṃ sadaiva; tvayā sabhīmena tathā yamābhyām
08,049.066c vṛddhaiś ca loke puruṣapravīrais; tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva
08,049.066d*0713_01 yad idaṃ dharmaśāstrārthaṃ vedeṣu ca nidarśanam
08,049.066d*0714_01 śṛṇu pārtha yathā nityo hataḥ syād bhavatā guruḥ
08,049.066d*0714_02 hato bhavety evam ukto guruḥ śastrabhṛtāṃ varaḥ
08,049.067a tvam ity atrabhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram
08,049.067c tvam ity ukto hi nihato gurur bhavati bhārata
08,049.068a evam ācara kaunteya dharmarāje yudhiṣṭhire
08,049.068c adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha
08,049.069a atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ
08,049.069c avicāryaiva kāryaiṣā śreyaḥkāmair naraiḥ sadā
08,049.069d*0715_01 avadhena vadhaḥ prokto yad gurus tvam iti prabhuḥ
08,049.069d*0715_02 tad brūhi tvaṃ yan mayoktaṃ dharmarājasya dharmavit
08,049.070a vadho hy ayaṃ pāṇḍava dharmarājñas; tvatto yukto vetsyate caivam eṣaḥ
08,049.070c tato 'sya pādāv abhivādya paścāc; chamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham
08,049.071a bhrātā prājñas tava kopaṃ na jātu; kuryād rājā kaṃ cana pāṇḍaveyaḥ
08,049.071c mukto 'nṛtād bhrātṛvadhāc ca pārtha; hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram
08,049.072 saṃjaya uvāca
08,049.072a ity evam uktas tu janārdanena; pārthaḥ praśasyātha suhṛdvadhaṃ tam
08,049.072c tato 'bravīd arjuno dharmarājam; anuktapūrvaṃ paruṣaṃ prasahya
08,049.073a mā tvaṃ rājan vyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe
08,049.073b*0716_01 mā vocas tvaṃ kiṃ cid ihādya rājaṃs
08,049.073b*0716_02 tyaktvā yuddhaṃ ya iha vyavasthitas tvam
08,049.073c bhīmas tu mām arhati garhaṇāya; yo yudhyate sarvayodhapravīraḥ
08,049.074a kāle hi śatrūn pratipīḍya saṃkhye; hatvā ca śūrān pṛthivīpatīṃs tān
08,049.074b*0717_01 rathapradhānottamanāgamukhyān
08,049.074b*0717_02 sādipravekān amitāṃś ca śūrān
08,049.074c yaḥ kuñjarāṇām adhikaṃ sahasraṃ; hatvānadat tumulaṃ siṃhanādam
08,049.074d*0718_01 kāmbojānām ayuta pārvatīyān
08,049.074d*0718_02 mṛgān siṃho vinihatyeva cājau
08,049.075a suduṣkaraṃ karma karoti vīraḥ; kartuṃ yathā nārhasi tvaṃ kadā cit
08,049.075c rathād avaplutya gadāṃ parāmṛśaṃs; tayā nihanty aśvanaradvipān raṇe
08,049.076a varāsinā vājirathāśvakuñjarāṃs; tathā rathāṅgair dhanuṣā ca hanty arīn
08,049.076c pramṛdya padbhyām ahitān nihanti yaḥ; punaś ca dorbhyāṃ śatamanyuvikramaḥ
08,049.077a mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṃ yathārham
08,049.077c sa bhīmaseno 'rhati garhaṇāṃ me; na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ
08,049.078a mahārathān nāgavarān hayāṃś ca; padātimukhyān api ca pramathya
08,049.078c eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa mām upālabdhum ariṃdamo 'rhati
08,049.079a kaliṅgavaṅgāṅganiṣādamāgadhān; sadāmadān nīlabalāhakopamān
08,049.079c nihanti yaḥ śatrugaṇān anekaśaḥ; sa mābhivaktuṃ prabhavaty anāgasam
08,049.080a suyuktam āsthāya rathaṃ hi kāle; dhanur vikarṣañ śarapūrṇamuṣṭiḥ
08,049.080c sṛjaty asau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ
08,049.080d*0719_01 śatāny aṣṭau vāraṇānām apaśyaṃ
08,049.080d*0719_02 viśātitaiḥ kumbhakarāgrahastaiḥ
08,049.080d*0720_01 bhīmenājau nihatāny adya bāṇaiḥ
08,049.080d*0720_02 sa māṃ krūraṃ vaktum arhaty arighnaḥ
08,049.080d*0721_01 mahārathānām ayutaṃ supūrṇam
08,049.080d*0721_02 athāśvānām ayutāni ṣaṭ ca
08,049.080d*0721_03 padātisaṃghān bahuśo vimṛdya
08,049.080d*0721_04 vīrān hatvā śataśo 'thāpramādī
08,049.080d*0721_05 prāṇāṃs tyaktvā dustyajān ājimadhye
08,049.080d*0721_06 saṃyuddhe yo vairibhir bhīmasenaḥ
08,049.080d*0722_01 yo bhīmaseno nihatārisaṃghaḥ
08,049.080d*0722_02 sa mām upālabdhum ariṃdamo 'rhati
08,049.080d@021_0001 rathāś ca nāgāś ca hayāś ca rājan
08,049.080d@021_0002 bhīmenājau nihatāḥ saṃghaśo 'dya
08,049.080d@021_0003 rājānaś ca bahavo mahābalāḥ
08,049.080d@021_0004 sa mām upālabdhum ariṃdamo 'rhati
08,049.080d@021_0005 dhṛtarāṣṭraputrā balinaś ca yena
08,049.080d@021_0006 mahābalā nihatāḥ prāyaśo vai
08,049.080d@021_0007 śūro yuddheṣv aprativāryavīryaḥ
08,049.080d@021_0008 sa mām upālabdhum ariṃdamo 'rhati
08,049.080d@021_0009 pratāpayaṃs tad balam ugrarūpaṃ
08,049.080d@021_0010 yo 'sau raṇe dhārtarāṣṭrasya vīraḥ
08,049.080d@021_0011 ekaḥ sahetāpratisahyapauruṣas
08,049.080d@021_0012 tenāsmi vācyo na tvayā vai kadā cit
08,049.080d@021_0013 mahārathā yatra yatraiva yuddhe
08,049.080d@021_0014 bhindanti sainyaṃ tava kāmato 'dya
08,049.080d@021_0015 tatraiva tatraiva raṇe mahātmā
08,049.080d@021_0016 dṛḍhaṃ bhīmaḥ parasaṃghān amṛdnāt
08,049.080d@021_0017 tenāsmi vācyo na tvayāhaṃ kadā cit
08,049.080d@021_0018 mā mā vocaḥ krūram ihādya pārtha
08,049.080d@021_0019 nāsmadvidho vai bhavatā tu vācyo
08,049.080d@021_0020 yathā bhavān sarvalokasya vācyaḥ
08,049.080d@021_0021 evaṃ hi mā te bruvato narendra
08,049.080d@021_0022 kathaṃ na dīryec chatadhādya jihvā
08,049.080d@021_0023 aho batedaṃ sunṛśaṃsarūpaṃ
08,049.080d@021_0024 bhavān api hy atra karṇād bibheti
08,049.081a balaṃ tu vāci dvijasattamānāṃ; kṣātraṃ budhā bāhubalaṃ vadanti
08,049.081c tvaṃ vāgbalo bhārata niṣṭhuraś ca; tvam eva māṃ vetsi yathāvidho 'ham
08,049.081d@022_0001 nakulena rājan gajavājiyodhā
08,049.081d@022_0002 hatāś ca śūrāḥ sahasā sametya
08,049.081d@022_0003 tyaktvā prāṇān samare yuddhakāṅkṣī
08,049.081d@022_0004 sa mām upālabdhum ariṃdamo 'rhati
08,049.081d@022_0005 kṛtaṃ karma sahadevena duṣkaraṃ
08,049.081d@022_0006 yo yudhyate parasainyāvamardī
08,049.081d@022_0007 na cābravīt kiṃ cid ihāgato balī
08,049.081d@022_0008 paśyāntaraṃ tasya caivātmanaś ca
08,049.081d@022_0009 dhṛṣṭadyumnaḥ sātyakir draupadeyā
08,049.081d@022_0010 yudhāmanyuś cottamaujāḥ śikhaṇḍī
08,049.081d@022_0011 ete 'dya sarve yudhi saṃprapīḍitās
08,049.081d@022_0012 te mām upālabdhum arhanti na tvam
08,049.081d@022_0013 tvanmūlam asmābhir idaṃ hi vairaṃ
08,049.081d@022_0014 prāptaṃ tathā vyasanaṃ cātighoram
08,049.081d@022_0015 dyūte pramattena kṛtaṃ tvayāsakṛt
08,049.081d@022_0016 kasmād upālabdhum ihārhasi tvam
08,049.081d@022_0017 tvam eva rājan satataṃ pramattas
08,049.081d@022_0018 tvam eva mūḍho bhāratānām asādhuḥ
08,049.081d@022_0019 tvāṃ prāpya rājyaṃ ca vinaṣṭam etat
08,049.081d@022_0020 prāptā mahat pāṇḍavāś caiva dāsyam
08,049.081d@022_0021 tvattaḥ kṛte syād vanavāsaduḥkhaṃ
08,049.081d@022_0022 rājyasya nāśo hy abhimanyoś ca ghoraḥ
08,049.081d@022_0023 ātmānam evaṃ sunṛśaṃsarūpaṃ
08,049.081d@022_0024 jñātvā kimarthaṃ garhase mādya vīra
08,049.081d@022_0025 lajjasva rājan yadi te 'sti lajjā
08,049.081d@022_0026 tūṣṇīṃ bhūtaḥ paśya sarvaṃ kṛtaṃ naḥ
08,049.081d@022_0027 bhīmo nityaṃ samarasya kartā
08,049.081d@022_0028 darpasya bhettā punar eva nityam
08,049.081d@022_0029 svayaṃ hy aśaktena narendra yuddhe
08,049.081d@022_0030 nareṇa kāryā satataṃ kṣamaiva
08,049.082a yatāmi nityaṃ tava kartum iṣṭaṃ; dāraiḥ sutair jīvitenātmanā ca
08,049.082c evaṃ ca māṃ vāgviśikhair nihaṃsi; tvattaḥ sukhaṃ na vayaṃ vidma kiṃ cit
08,049.083a avāmaṃsthā māṃ draupadītalpasaṃstho; mahārathān pratihanmi tvadarthe
08,049.083c tenātiśaṅkī bhārata niṣṭhuro 'si; tvattaḥ sukhaṃ nābhijānāmi kiṃ cit
08,049.084a proktaḥ svayaṃ satyasaṃdhena mṛtyus; tava priyārthaṃ naradeva yuddhe
08,049.084c vīraḥ śikhaṇḍī draupado 'sau mahātmā; mayābhiguptena hataś ca tena
08,049.084d*0723_01 droṇo hato yaḥ satatopakārī
08,049.084d*0723_02 dhṛṣṭadyumnena syandanād viprakṛṣya
08,049.084d*0723_03 drauṇiś ca kruddho sagaṇo mahātmā
08,049.084d*0723_04 tathāpi te vai vacanaṃ nṛśaṃsavat
08,049.084d*0724_01 duḥkhaṃ priyaṃ te naradeva kartuṃ
08,049.084d*0724_02 yasya priyaṃ te na karomy ahaṃ vai
08,049.084d*0724_03 na mucyate vai divi ceha vā pumān
08,049.084d*0724_04 yas te mad anyo 'priyam ārabheta
08,049.085a na cābhinandāmi tavādhirājyaṃ; yatas tvam akṣeṣv ahitāya saktaḥ
08,049.085c svayaṃ kṛtvā pāpam anāryajuṣṭam; ebhir yuddhe tartum icchasy arīṃs tu
08,049.086a akṣeṣu doṣā bahavo vidharmāḥ; śrutās tvayā sahadevo 'bravīd yān
08,049.086c tān naiṣi saṃtartum asādhujuṣṭān; yena sma sarve nirayaṃ prapannāḥ
08,049.086d*0725_01 sukhaṃ tvatto nābhijānīma kiṃ cid
08,049.086d*0725_02 yatas tvam akṣair devituṃ saṃpravṛttaḥ
08,049.086d*0725_03 svayaṃ kṛtvā paruṣaṃ pāṇḍava tvaṃ
08,049.086d*0725_04 bhūyas tīkṣṇāḥ śrāvayasy adya vācaḥ
08,049.086d*0725_05 śete 'smābhir nihatā śatrusenā
08,049.086d*0725_06 chinnair gātrair bhūmitale nadantī
08,049.086d*0725_07 tvayā hi tat karma kṛtaṃ nṛśaṃsaṃ
08,049.086d*0725_08 yasmād doṣaḥ kauravāṇāṃ vadhaś ca
08,049.086d*0725_09 hatā udīcyā nihatāḥ pratīcyā
08,049.086d*0725_10 naṣṭāḥ prācyā dākṣiṇātyā viśastāḥ
08,049.086d*0725_11 kṛtaṃ karmāpratirūpaṃ mahadbhis
08,049.086d*0725_12 teṣāṃ yodhair asmadīyaiś ca yuddhe
08,049.087a tvaṃ devitā tvatkṛte rājyanāśas; tvat saṃbhavaṃ vyasanaṃ no narendra
08,049.087c māsmān krūrair vākpratodais tuda tvaṃ; bhūyo rājan kopayann alpabhāgyān
08,049.088a etā vācaḥ paruṣāḥ savyasācī; sthiraprajñaṃ śrāvayitvā tatakṣa
08,049.088b*0726_01 babhūvāsau vimanā dharmabhīruḥ
08,049.088b*0726_02 kṛtvā prājñaḥ pātakaṃ kiṃ cid evam
08,049.088b*0727_01 viniśvasañ jyeṣṭham aniṣṭam uktvā
08,049.088b*0727_02 tatas tu kośād asim udbabarha
08,049.088b*0728_01 samuddadhārāsim udārakarmā
08,049.088b*0728_02 nihantum ātmānam amitrasāham
08,049.088c tadānutepe surarājaputro; viniḥśvasaṃś cāpy asim udbabarha
08,049.089a tam āha kṛṣṇaḥ kim idaṃ punar bhavān; vikośam ākāśanibhaṃ karoty asim
08,049.089c prabrūhi satyaṃ punar uttaraṃ vidher; vacaḥ pravakṣyāmy aham arthasiddhaye
08,049.090a ity eva pṛṣṭaḥ puruṣottamena; suduḥkhitaḥ keśavam āha vākyam
08,049.090c ahaṃ haniṣye svaśarīram eva; prasahya yenāhitam ācaraṃ vai
08,049.091a niśamya tat pārthavaco 'bravīd idaṃ; dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ
08,049.091b*0729_01 rājānam enaṃ tvam itīdam uktvā
08,049.091b*0729_02 kiṃ kaśmalaṃ prāviśaḥ pārtha ghoram
08,049.091b*0729_03 tvaṃ cātmānaṃ hantum icchasy arighna
08,049.091b*0729_04 nedaṃ sadbhiḥ sevitaṃ vai kirīṭin
08,049.091b*0729_05 dharmātmānaṃ bhrātaraṃ jyeṣṭham adya
08,049.091b*0729_06 khaḍgena cainaṃ yadi hanyā nṛvīra
08,049.091b*0729_07 dharmād bhītas tat kathaṃ nāma te syāt
08,049.091b*0729_08 kiṃ cottaraṃ vākariṣyas tvam eva
08,049.091b*0729_09 sūkṣmo dharmo durvidaś cāpi pārtha
08,049.091b*0729_10 viśeṣato 'jñaiḥ procyamānaṃ nibodha
08,049.091b*0729_11 hatvātmānam ātmanā prāpnuyās tvaṃ
08,049.091b*0729_12 vadhād bhrātur narakaṃ cātighoram
08,049.091c prabrūhi pārtha svaguṇān ihātmanas; tathā svahārdaṃ bhavatīha sadyaḥ
08,049.092a tathāstu kṛṣṇety abhinandya vākyaṃ; dhanaṃjayaḥ prāha dhanur vināmya
08,049.092c yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ; śṛṇuṣva rājann iti śakrasūnuḥ
08,049.093a na mādṛśo 'nyo naradeva vidyate; dhanurdharo devam ṛte pinākinam
08,049.093c ahaṃ hi tenānumato mahātmanā; kṣaṇena hanyāṃ sacarācaraṃ jagat
08,049.094a mayā hi rājan sadigīśvarā diśo; vijitya sarvā bhavataḥ kṛtā vaśe
08,049.094c sa rājasūyaś ca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā
08,049.095a pāṇau pṛṣatkā likhitā mameme; dhanuś ca saṃkhye vitataṃ sabāṇam
08,049.095c pādau ca me saśarau sahadhvajau; na mādṛśaṃ yuddhagataṃ jayanti
08,049.096a hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ
08,049.096c saṃśaptakānāṃ kiṃ cid evāvaśiṣṭaṃ; sarvasya sainyasya hataṃ mayārdham
08,049.097a śete mayā nihatā bhāratī ca; camū rājan devacamūprakāśā
08,049.097c ye nāstrajñās tān ahaṃ hanmi śastrais; tasmāl lokaṃ neha karomi bhasmasāt
08,049.097d*0730_01 jaitraṃ rathaṃ bhīmam āsthāya kṛṣṇa
08,049.097d*0730_02 prayāva śīghraṃ sūtaputraṃ nihantum
08,049.097d*0730_03 rājā bhavatv adya sunirvṛto 'yaṃ
08,049.097d*0730_04 karṇaṃ raṇe nāśayitāsmi bāṇaiḥ
08,049.098a ity evam uktvā punar āha pārtho; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham
08,049.098b*0731_01 vimuktaśastrāstradhanur visṛjya
08,049.098b*0731_02 kośe ca khaḍgaṃ vinidhāya tūrṇam
08,049.098b*0731_03 sa vrīḍayā namraśirāḥ kirīṭī
08,049.098b*0731_04 yudhiṣṭhiraṃ prāñjalir abhyuvāca
08,049.098c apy aputrā tena rādhā bhavitrī; kuntī mayā vā tad ṛtaṃ viddhi rājan
08,049.098d*0732_01 satyaṃ vadāmy adya na karṇam ājau
08,049.098d*0732_02 śarair ahatvā kavacaṃ vimokṣye
08,049.098e prasīda rājan kṣama yan mayoktaṃ; kāle bhavān vetsyati tan namas te
08,049.099a prasādya rājānam amitrasāhaṃ; sthito 'bravīc cainam abhiprapannaḥ
08,049.099c yāmy eṣa bhīmaṃ samarāt pramoktuṃ; sarvātmanā sūtaputraṃ ca hantum
08,049.100a tava priyārthaṃ mama jīvitaṃ hi; bravīmi satyaṃ tad avehi rājan
08,049.100c iti prāyād upasaṃgṛhya pādau; samutthito dīptatejāḥ kirīṭī
08,049.100e nedaṃ cirāt kṣipram idaṃ bhaviṣyaty; āvartate 'sāv abhiyāmi cainam
08,049.101a etac chrutvā pāṇḍavo dharmarājo; bhrātur vākyaṃ paruṣaṃ phalgunasya
08,049.101c utthāya tasmāc chayanād uvāca; pārthaṃ tato duḥkhaparītacetāḥ
08,049.102a kṛtaṃ mayā pārtha yathā na sādhu; yena prāptaṃ vyasanaṃ vaḥ sughoram
08,049.102c tasmāc chiraś chinddhi mamedam adya; kulāntakasyādhamapūruṣasya
08,049.103a pāpasya pāpavyasanānvitasya; vimūḍhabuddher alasasya bhīroḥ
08,049.103c vṛddhāvamantuḥ paruṣasya caiva; kiṃ te ciraṃ mām anuvṛtya rūkṣam
08,049.104a gacchāmy ahaṃ vanam evādya pāpaḥ; sukhaṃ bhavān vartatāṃ madvihīnaḥ
08,049.104c yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṃ rājyakṛtyam
08,049.105a na cāsmi śaktaḥ paruṣāṇi soḍhuṃ; punas tavemāni ruṣānvitasya
08,049.105c bhīmo 'stu rājā mama jīvitena; kiṃ kāryam adyāvamatasya vīra
08,049.106a ity evam uktvā sahasotpapāta; rājā tatas tac chayanaṃ vihāya
08,049.106c iyeṣa nirgantum atho vanāya; taṃ vāsudevaḥ praṇato 'bhyuvāca
08,049.107a rājan viditam etat te yathā gāṇḍīvadhanvanaḥ
08,049.107c pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā
08,049.108a brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta
08,049.108c sa vadhyo 'sya pumāṃl loke tvayā cokto 'yam īdṛśam
08,049.109a ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā
08,049.109c macchandād avamāno 'yaṃ kṛtas tava mahīpate
08,049.109e gurūṇām avamāno hi vadha ity abhidhīyate
08,049.110a tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ
08,049.110c vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati
08,049.111a śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api
08,049.111c kṣantum arhasi me rājan praṇatasyābhiyācataḥ
08,049.112a rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam
08,049.112c satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam
08,049.112e yasyecchasi vadhaṃ tasya gatam evādya jīvitam
08,049.113a iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
08,049.113c sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā
08,049.113e kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ
08,049.114a evam etad yathāttha tvam asty eṣo 'tikramo mama
08,049.114c anunīto 'smi govinda tāritaś cādya mādhava
08,049.114e mokṣitā vyasanād ghorād vayam adya tvayācyuta
08,049.115a bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt
08,049.115c ghorād adya samuttīrṇāv ubhāv ajñānamohitau
08,049.116a tvadbuddhiplavam āsādya duḥkhaśokārṇavād vayam
08,049.116c samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta
08,050.001 saṃjaya uvāca
08,050.001*0733_01 dharmarājasya tac chrutvā prītiyuktaṃ vacas tataḥ
08,050.001*0733_02 pārthaṃ provāca dharmātmā govindo yadunandanaḥ
08,050.001a iti sma kṛṣṇavacanāt pratyuccārya yudhiṣṭhiram
08,050.001c babhūva vimanāḥ pārthaḥ kiṃ cit kṛtveva pātakam
08,050.002a tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam
08,050.002c kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam
08,050.002e asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam
08,050.003a tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ
08,050.003c hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram
08,050.003e evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ
08,050.004a sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ
08,050.004c narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt
08,050.005a sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam
08,050.005c prasādaya kuruśreṣṭham etad atra mataṃ mama
08,050.006a prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram
08,050.006c prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati
08,050.007a hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ
08,050.007c vipulāṃ prītim ādhatsva dharmaputrasya mānada
08,050.008a etad atra mahābāho prāptakālaṃ mataṃ mama
08,050.008c evaṃ kṛte kṛtaṃ caiva tava kāryaṃ bhaviṣyati
08,050.009a tato 'rjuno mahārāja lajjayā vai samanvitaḥ
08,050.009c dharmarājasya caraṇau prapede śirasānagha
08,050.010a uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ
08,050.010c kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā
08,050.011a pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ
08,050.011c dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha
08,050.012a utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam
08,050.012c samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ
08,050.013a ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī
08,050.013c kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ
08,050.014a tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam
08,050.014c prītyā paramayā yuktaḥ prasmayaṃś cābravīj jayam
08,050.014d*0734_01 abravīt taṃ maheṣvāsaṃ dharmarājo dhanaṃjayam
08,050.015a karṇena me mahābāho sarvasainyasya paśyataḥ
08,050.015c kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā
08,050.015d*0735_01 hataḥ sūto dhanuś caiva rathaḥ śaktir dhvajaḥ śarāḥ
08,050.015e śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge
08,050.016a so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna
08,050.016c vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam
08,050.017a tam adya yadi vai vīra na haniṣyasi sūtajam
08,050.017c prāṇān eva parityakṣye jīvitārtho hi ko mama
08,050.018a evam uktaḥ pratyuvāca vijayo bharatarṣabha
08,050.018c satyena te śape rājan prasādena tavaiva ca
08,050.018e bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate
08,050.018f*0736_01 aham enaṃ naraśreṣṭha sāmātyaṃ ca mahīpate
08,050.019a yathādya samare karṇaṃ haniṣyāmi hato 'tha vā
08,050.019c mahītale patiṣyāmi satyenāyudham ālabhe
08,050.020a evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ
08,050.020c adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ
08,050.020e tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ
08,050.021a evam ukto 'bravīt pārthaṃ keśavo rājasattama
08,050.021c śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam
08,050.022a evaṃ cāpi hi me kāmo nityam eva mahāratha
08,050.022c kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ
08,050.022d*0737_01 evam uktas tato rājan pārtho vacanam abravīt
08,050.023a bhūyaś covāca matimān mādhavo dharmanandanam
08,050.023c yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi
08,050.023e anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ
08,050.024a śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam
08,050.024c pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana
08,050.025a diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ
08,050.025c parisāntvaya bībhatsuṃ jayam āśādhi cānagha
08,050.026 yudhiṣṭhira uvāca
08,050.026a ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava
08,050.026c vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā
08,050.027a ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya
08,050.027c manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam
08,050.028 saṃjaya uvāca
08,050.028a tato dhanaṃjayo rājañ śirasā praṇatas tadā
08,050.028c pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa
08,050.029a samutthāpya tato rājā pariṣvajya ca pīḍitam
08,050.029c mūrdhny upāghrāya caivainam idaṃ punar uvāca ha
08,050.030a dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā
08,050.030c māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam
08,050.031 arjuna uvāca
08,050.031a adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ
08,050.031c nayāmy antaṃ samāsādya rādheyaṃ balagarvitam
08,050.032a yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam
08,050.032c tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam
08,050.033a adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate
08,050.033c sabhājayitum ākrandād iti satyaṃ bravīmi te
08,050.034a nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt
08,050.034c iti satyena te pādau spṛśāmi jagatīpate
08,050.034d*0738_00 saṃjaya uvāca
08,050.034d*0738_01 iti bruvāṇaṃ sumanāḥ kirīṭinaṃ
08,050.034d*0738_02 yudhiṣṭhiraḥ prāha vaco bṛhattaram
08,050.034d*0738_03 yaśo 'kṣayaṃ jīvitam īpsitaṃ te
08,050.034d*0738_04 jayaṃ sadā vīryam arikṣayaṃ tadā
08,050.034d*0738_05 prayāhi vṛddhiṃ ca diśantu devatā
08,050.034d*0738_06 yathāham icchāmi tavāstu tat tathā
08,050.034d*0738_07 prayāhi śīghraṃ jahi karṇam āhave
08,050.034d*0738_08 puraṃdaro vṛtra ivātmavṛddhaye
08,050.034d*0739_01 rathe sthitaḥ phālguna keśavas te
08,050.034d*0739_02 raśmīn samādāya raṇe prayātu
08,050.034d*0739_03 jahi tvam adyaiva sametya karṇaṃ
08,050.034d*0739_04 daityaṃ yathā keśavo rājamadhye
08,050.035 saṃjaya uvāca
08,050.035a prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā
08,050.035c pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ
08,050.036a kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ
08,050.036c āyudhāni ca sarvāṇi sajjyantāṃ vai mahārathe
08,050.037a upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ
08,050.037c rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ
08,050.037d*0740_01 prayātau svo 'dya govinda sūtaputrajighāṃsayā
08,050.038a evam ukte mahārāja phalgunena mahātmanā
08,050.038c uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt
08,050.038e arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
08,050.039a ājñaptas tv atha kṛṣṇena dāruko rājasattama
08,050.039c yojayām āsa sa rathaṃ vaiyāghraṃ śatrutāpanam
08,050.039d*0741_01 sajjaṃ nivedayām āsa pāṇḍavasya mahātmanaḥ
08,050.040a yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā
08,050.040b*0742_01 upasthitaṃ rathaṃ dṛṣṭvā padmanābho raṇāntakṛt
08,050.040c āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca
08,050.040e samaṅgalasvastyayanam āruroha rathottamam
08,050.041a tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ
08,050.041c āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati
08,050.042a taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata
08,050.042c nihataṃ menire karṇaṃ pāṇḍavena mahātmanā
08,050.043a babhūvur vimalāḥ sarvā diśo rājan samantataḥ
08,050.043c cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara
08,050.043e pradakṣiṇam akurvanta tadā vai pāṇḍunandanam
08,050.044a bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ
08,050.044c tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire
08,050.045a kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate
08,050.045c agratas tasya gacchanti bhakṣyahetor bhayānakāḥ
08,050.046a nimittāni ca dhanyāni pārthasya praśaśaṃsire
08,050.046c vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā
08,050.046d*0743_01 nimittāni ca śubhrāṇi rutaṃ ca mṛgapakṣiṇām
08,050.047a prayātasyātha pārthasya mahān svedo vyajāyata
08,050.047c cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati
08,050.047d*0744_01 viṣaṇṇaṃ tu tato jñātvā savyasācinam acyutaḥ
08,050.047d*0744_02 saṃcodayati tejasvī madhuhā vānaradhvajam
08,050.048a tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ
08,050.048c dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā
08,050.049a gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ
08,050.049c na teṣāṃ mānuṣo jetā tvad anya iha vidyate
08,050.050a dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ
08,050.050c tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim
08,050.051a ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa
08,050.051c vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam
08,050.052a śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca
08,050.052c pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī
08,050.053a tava hy astrāṇi divyāni lāghavaṃ balam eva ca
08,050.053c vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna
08,050.053e asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ
08,050.054a bhavān devāsurān sarvān hanyāt sahacarācarān
08,050.054c pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān
08,050.054d*0745_01 na cābhimukhato vācyo bhavān etad vaco mayā
08,050.054d*0745_02 mānitasya mahādarpo bhaviṣyati raṇe 'rjuna
08,050.054d*0745_03 avaśyam eva vaktavyam atas tvāṃ prabravīmy aham
08,050.054d*0746_01 atimānāc ca tenātmā mantavyo vai kathaṃ cana
08,050.054d*0746_02 jīvamāne raṇe karṇe sūtaputre mahārathe
08,050.054d*0747_01 bahunātra kim uktena saṃkṣepāc chṛṇu pāṇḍava
08,050.054d*0747_02 tvatsamaṃ tvadviśiṣṭaṃ vā karṇaṃ manye mahāratham
08,050.054d*0747_03 paramaṃ yatnam āsthāya tvayā vadhyo mahāhave
08,050.054d*0748_01 na hi karṇaṃ raṇe prāpya śakto hi syāt puraṃdaraḥ
08,050.054d*0748_02 kṣemī pratyāgamet pārtha tādṛśo 'sya parākramaḥ
08,050.054d*0748_03 tvāṃ tu prāpya mahāraṅge yatnavān api bhārata
08,050.054d*0748_04 nivarteta raṇāt karṇa iti me dhīyate matiḥ
08,050.055a dhanurgrahā hi ye ke cit kṣatriyā yuddhadurmadāḥ
08,050.055c ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā
08,050.056a brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam
08,050.056c yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ
08,050.057a avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava
08,050.057c māvamaṃsthā mahābāho karṇam āhavaśobhinam
08,050.058a karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ
08,050.058c kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ
08,050.059a tejasā vahnisadṛśo vāyuvegasamo jave
08,050.059c antakapratimaḥ krodhe siṃhasaṃhanano balī
08,050.060a ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ
08,050.060c atimānī ca śūraś ca pravīraḥ priyadarśanaḥ
08,050.061a sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ
08,050.061c satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ
08,050.061d*0749_01 na bhīṣaye tvāṃ pārthāhaṃ harṣaṃ saṃjanayāmi te
08,050.062a sarvair avadhyo rādheyo devair api savāsavaiḥ
08,050.062c ṛte tvām iti me buddhis tvam adya jahi sūtajam
08,050.063a devair api hi saṃyattair bibhradbhir māṃsaśoṇitam
08,050.063c aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ
08,050.063d*0750_01 devair api hi saṃrabdhaiḥ sarvalokeśvarair api
08,050.063d*0750_02 aśakyaṃ taṃ raṇe manye sarvair api yuyutsubhiḥ
08,050.064a durātmānaṃ pāpamatiṃ nṛśaṃsaṃ; duṣṭaprajñaṃ pāṇḍaveyeṣu nityam
08,050.064c hīnasvārthaṃ pāṇḍaveyair virodhe; hatvā karṇaṃ dhiṣṭhitārtho bhavādya
08,050.064d*0751_01 taṃ sūtaputraṃ rathināṃ variṣṭhaṃ
08,050.064d*0751_02 niṣkālikaṃ kālavaśaṃ nayādya
08,050.064d*0752_01 taṃ sūtaputraṃ rathināṃ variṣṭhaṃ
08,050.064d*0752_02 hatvā prītiṃ dharmarāje kuruṣva
08,050.064d*0752_03 jānāmi te pārtha vīryaṃ yathāvad
08,050.064d*0752_04 durvāraṇīyaṃ ca surāsuraiś ca
08,050.064d*0753_01 sadāvajānāti hi pāṇḍuputrān
08,050.064d*0753_02 asau darpāt sūtaputro durātmā
08,050.065a vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ
08,050.065c tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya
08,050.065d*0754_01 khaḍgajihvaṃ dhanurāsyaṃ śaradaṃṣṭraṃ tarasvinam
08,050.065d*0754_02 dṛptaṃ puruṣaśārdūlaṃ jahi karṇaṃ dhanaṃjaya
08,050.065d*0754_03 ahaṃ tvām anujānāmi vīryeṇa ca balena ca
08,050.065d*0754_04 jahi karṇaṃ raṇe śūraṃ mātaṅgam iva kesarī
08,050.065d*0754_05 yasya vīryeṇa vīryaṃ te dhārtarāṣṭro 'vamanyate
08,050.065d*0754_06 tam adya pārtha saṃgrāme karṇaṃ vaikartanaṃ jahi
08,051.001 saṃjaya uvāca
08,051.001a tataḥ punar ameyātmā keśavo 'rjunam abravīt
08,051.001c kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ
08,051.002a adya saptadaśāhāni vartamānasya bhārata
08,051.002c vināśasyātighorasya naravāraṇavājinām
08,051.003a bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha
08,051.003c anyonyaṃ samare prāpya kiṃciccheṣā viśāṃ pate
08,051.004a bhūtvā hi kauravāḥ pārtha prabhūtagajavājinaḥ
08,051.004c tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani
08,051.005a ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ
08,051.005c tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ
08,051.006a pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ
08,051.006b*0755_01 māgadhaiḥ pārijātaiś ca dākṣiṇātyaiś ca keralaiḥ
08,051.006c tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ
08,051.007a ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān
08,051.007c anyatra pāṇḍavān yuddhe tvayā guptān mahārathān
08,051.008a tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān
08,051.008c trīṃl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam
08,051.009a bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā
08,051.009c jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ
08,051.010a tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha
08,051.010c na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum
08,051.011a tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe
08,051.011b*0756_01 hatvā tu balaniṣpiṣṭau bhīṣmadroṇau mahāraṇe
08,051.011c dhṛṣṭadyumnaśikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau
08,051.012a ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau
08,051.012c bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau
08,051.013a ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam
08,051.013c drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca
08,051.013e saindhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam
08,051.014a vīrān kṛtāstrān samare sarvān evānuvartinaḥ
08,051.014c akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān
08,051.014d*0757_01 tvām ṛte puruṣavyāghra jetuṃ śaktaḥ pumān iha
08,051.015a śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ
08,051.015c nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām
08,051.016a govāsadāsamīyānāṃ vasātīnāṃ ca bhārata
08,051.016b*0758_01 nānādeśasamutthāś ca nānādeśasamudbhavāḥ
08,051.016b*0758_02 tvāṃ samāsādya bībhatso hatā nāgāś ca saṃyuge
08,051.016c vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām
08,051.017a udīrṇāś ca mahāsenā brahmakṣatrasya bhārata
08,051.017c tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ
08,051.018a ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ
08,051.018c dārvābhisārā daradāḥ śakā ramaṭhataṅgaṇāḥ
08,051.019a andhrakāś ca pulindāś ca kirātāś cogravikramāḥ
08,051.019c mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ
08,051.019e saṃrambhiṇo yuddhaśauṇḍā balino dṛbdhapāṇayaḥ
08,051.020a ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha
08,051.020c na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa
08,051.021a dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam
08,051.021c yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ
08,051.022a tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam
08,051.022c vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho
08,051.023a māgadhānām adhipatir jayatseno mahābalaḥ
08,051.023c adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā
08,051.024a tato daśa sahasrāṇi gajānāṃ bhīmakarmaṇām
08,051.024c jaghāna gadayā bhīmas tasya rājñaḥ paricchadam
08,051.024e tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt
08,051.025a tad evaṃ samare tāta vartamāne mahābhaye
08,051.025c bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ
08,051.025e savājirathanāgāś ca mṛtyulokam ito gatāḥ
08,051.026a tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ
08,051.026c bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa
08,051.027a sa cedikāśipāñcālān karūṣān matsyakekayān
08,051.027c śaraiḥ pracchādya nidhanam anayat paruṣāstravit
08,051.028a tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ
08,051.028c pūrṇam ākāśam abhavad rukmapuṅkhair ajihmagaiḥ
08,051.028d*0759_01 hanyād rathasahasrāṇi ekenaiva tu muṣṭinā
08,051.028d*0759_02 lakṣaṃ naradvipān hatvā sametān sa mahābalān
08,051.028d*0760_01 hatvā daśasahasrāṇi saṃnāhaṃ svaśarīrataḥ
08,051.028d*0760_02 protsārayati gāṃgeya iti tasyābhavad vratam
08,051.028d*0760_03 nihatya nānānṛpatīn āyudhāny āhave tyajet
08,051.028d*0761_01 tena śūreṇa balinā muktās tv ayutaśaḥ śarāḥ
08,051.029a gatyā daśamyā te gatvā jaghnur vājirathadvipān
08,051.029c hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat
08,051.030a dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam
08,051.030c śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ
08,051.030d*0761A_01 daśame 'hani saṃprāpte kṛtvā ghoraṃ parākramam
08,051.031a darśayitvātmano rūpaṃ rudropendrasamaṃ yudhi
08,051.031c pāṇḍavānām anīkāni pravigāhya vyaśātayat
08,051.032a vinighnan pṛthivīpālāṃś cedipāñcālakekayān
08,051.032c vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām
08,051.033a majjantam aplave mandam ujjihīrṣuḥ suyodhanam
08,051.033c tathā carantaṃ samare tapantam iva bhāskaram
08,051.033d*0762_01 padātikoṭisāhasrāḥ pravarāyudhapāṇayaḥ
08,051.033e na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ
08,051.034a vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam
08,051.034c sarvodyogena sahasā pāṇḍavāḥ samupādravan
08,051.035a sa tu vidrāvya samare pāṇḍavān sṛñjayān api
08,051.035c eka eva raṇe bhīṣma ekavīratvam āgataḥ
08,051.036a taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham
08,051.036c jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ
08,051.036d*0763_01 mṛtyur jāto 'vadhīd bhīṣmaṃ śaraughaiḥ pātayan rathāt
08,051.037a sa eṣa patitaḥ śete śaratalpe pitāmahaḥ
08,051.037c tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam
08,051.038a droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ
08,051.038c kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān
08,051.039a jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ
08,051.039c antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ
08,051.040a adyeti dve dine vīro bhāradvājaḥ pratāpavān
08,051.040c dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim
08,051.041a yadi caiva parān yuddhe sūtaputramukhān rathān
08,051.041c nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata
08,051.042a bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam
08,051.042c tato droṇo hato yuddhe pārṣatena dhanaṃjaya
08,051.043a ka ivānyo raṇe kuryāt tvad anyaḥ kṣatriyo yudhi
08,051.043b*0764_01 kaś ca śakto raṇe kartuṃ tvad anyaḥ puruṣabruvaḥ
08,051.043c yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati
08,051.044a nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān
08,051.044c nihataḥ saindhavo rājā tvayāstrabalatejasā
08,051.045a āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ
08,051.045c anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ
08,051.046a tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata
08,051.046c tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ
08,051.047a seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge
08,051.047c hatā sasarvavīrā hi bhīṣmadroṇau yadā hatau
08,051.048a śīrṇapravarayodhādya hatavājinaradvipā
08,051.048c hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī
08,051.049a vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt
08,051.049c āsurīva purā senā śakrasyeva parākramaiḥ
08,051.050a teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ
08,051.050c aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ
08,051.051a tāṃs tvam adya naravyāghra hatvā pañca mahārathān
08,051.051c hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām
08,051.051d*0765_01 droṇaputraṃ kṛpaṃ śalyaṃ bhojam ādhirathiṃ tathā
08,051.051d*0765_02 etāṃs tu vai naravyāghra hatvā vīrān mahārathān
08,051.052a sākāśajalapātālāṃ saparvatamahāvanām
08,051.052c prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām
08,051.053a etāṃ purā viṣṇur iva hatvā daiteyadānavān
08,051.053c prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ
08,051.054a adya modantu pāñcālā nihateṣv ariṣu tvayā
08,051.054c viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ
08,051.055a yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum
08,051.055c aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt
08,051.056a atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān
08,051.056c kṛtavarmāṇam āsādya na neṣyasi yamakṣayam
08,051.056d*0766_01 yuddhvā yāmy adya tau pārtha saṃrabdhāv ātatāyinau
08,051.057a bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam
08,051.057c yadi tvam aravindākṣa dayāvān na jighāṃsasi
08,051.058a imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati
08,051.058c karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ
08,051.059a etat te sukṛtaṃ karma nātra kiṃ cin na yujyate
08,051.059c vayam apy atra jānīmo nātra doṣo 'sti kaś cana
08,051.060a dahane yat saputrāyā niśi mātus tavānagha
08,051.060c dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ
08,051.060e tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna
08,051.061a karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ
08,051.061c tato mām api saṃrabdho nigrahītuṃ pracakrame
08,051.061d*0767_01 vyanāśeya ca yuṣmāsu acarmitaḥ suyodhanaḥ (sic)
08,051.062a sthirā buddhir narendrasya dhārtarāṣṭrasya mānada
08,051.062c karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ
08,051.063a karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ
08,051.063c rocito bhavatā sārdhaṃ jānatāpi balaṃ tava
08,051.064a karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān
08,051.064c vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe
08,051.065a protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ
08,051.065c samitau garjate karṇas tam adya jahi bhārata
08,051.066a yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān
08,051.066b*0768_01 sarvatrānṛjur aprājñaḥ karṇam āśritya vai purā
08,051.066c tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham
08,051.067a yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ
08,051.067c apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam
08,051.068a droṇadrauṇikṛpān vīrān kampayanto mahārathān
08,051.068c nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān
08,051.068d*0769_01 prādravanti sma samare diśo bhītābhimanyave
08,051.069a vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān
08,051.069c kurvantam ṛṣabhaskandhaṃ kuruvṛṣṇiyaśaskaram
08,051.070a vidhamantam anīkāni vyathayantaṃ mahārathān
08,051.070c manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam
08,051.071a śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm
08,051.071c tan me dahati gātrāṇi sakhe satyena te śape
08,051.072a yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho
08,051.072c aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ
08,051.073a saubhadraśaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ
08,051.073c niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ
08,051.074a apayānakṛtotsāho nirāśaś cāpi jīvite
08,051.074b*0770_01 duryodhanaṃ raṇe dṛṣṭvā lajjamāno muhur muhuḥ
08,051.074b*0770_02 nāpayāsīt tataḥ pārthaḥ so 'bhimanyor mahāraṇe
08,051.074b*0770_03 dṛṣṭvā droṇaṃ vadhopāyam abhimanyos tu pṛṣṭavān
08,051.074c tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ
08,051.075a atha droṇasya samare tat kālasadṛśaṃ tadā
08,051.075c śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam
08,051.076a tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ
08,051.076c sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ
08,051.076d*0771_01 tasmin vinihate vīre sarveṣāṃ duḥkham āviśat
08,051.076d*0772_01 prāhasat sa tu duṣṭātmā karṇaḥ sa ca suyodhanaḥ
08,051.077a yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
08,051.077c pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat
08,051.078a vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
08,051.078c patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi
08,051.079a lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam
08,051.079c praviśārālapakṣmākṣi na santi patayas tava
08,051.079d*0773_01 na pāṇḍavāḥ prabhavanti tava kṛṣṇe kathaṃ cana
08,051.079d*0773_02 dāsabhāryāsi pāñcāli svayaṃ dāsī ca śobhane
08,051.079d*0773_03 adya duryodhano hy ekaḥ pṛthivyāṃ nṛpatiḥ smṛtaḥ
08,051.079d*0773_04 sarve cāsya mahīpālā yogakṣemam upāsate
08,051.079d*0773_05 paśyedānīṃ yathā bhadre vinaṣṭāḥ pāṇḍavāḥ samam
08,051.079d*0773_06 anyonyaṃ samudīkṣante dhārtarāṣṭrasya tejasā
08,051.079d*0773_07 vyaktaṃ ṣaṇḍhatilā hy ete narake ca nimajjitāḥ
08,051.079d*0773_08 preṣyavac cāpi rājānam upasthāsyanti kauravam
08,051.080a ity uktavān adharmajñas tadā paramadurmatiḥ
08,051.080c pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata
08,051.081a tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ
08,051.081c śamayantu śilādhautās tvayāstā jīvitacchidaḥ
08,051.081d@023_0001 adya karṇaṃ raṇe grastaṃ paśyantu kuravas tvayā
08,051.081d@023_0002 pratapantam ivādityaṃ svargadvāragataṃ yathā
08,051.081d@023_0003 adya te samare vīryaṃ paśyantu kuruyodhinaḥ
08,051.081d@023_0004 sūtaputre hate pārtha jānantu tvāṃ mahāratham
08,051.081d@023_0005 adya kaṅkā valā gṛdhrā vāyasā jambukās tathā
08,051.081d@023_0006 viprakarṣantu gātrāṇi sūtaputrasya bhārata
08,051.081d@023_0007 adyātirathir ākṣipto nihataś ca tvayā raṇe
08,051.081d@023_0008 kurūṇāṃ śokam ādhattāṃ pāṇḍavānāṃ mudaṃ tathā
08,051.081d@023_0009 adya tvāṃ pratinandantu pāñcālāḥ pāṇḍavaiḥ saha
08,051.081d@023_0010 yathā vṛtravadhe vṛtte devāḥ sarve śatakratum
08,051.081d@023_0011 adya karṇaṃ raṇe hatvā prāpya caivottamaṃ yaśaḥ
08,051.081d@023_0012 viśoko vijvaraḥ pārtha bhava bandhupuraskṛtaḥ
08,051.081d@023_0013 nārasiṃhavapuḥ kṛtvā yathā śasto mahāsuraḥ
08,051.081d@023_0014 hiraṇyakaśipur daityo viṣṇunā prabhaviṣṇunā
08,051.081d@023_0015 tathā tvam api rādheyaṃ ghoraṃ kṛtvā mahad vapuḥ
08,051.081d@023_0016 jahi yuddhe mahābāho trāyasva ca bhayāt svakān
08,051.082a yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi
08,051.082c tāny adya jīvitaṃ cāsya śamayantu śarās tava
08,051.082d*0774_01 śāntaṃ kuru parikleśaṃ kṛṣṇāyāḥ śatrutāpana
08,051.082d*0774_02 hatvā śatruṃ raṇe 'ślāghyaṃ garjantam atipauruṣam
08,051.082d*0774_03 adya cādhirathir viddhas tava bāṇaiḥ samantataḥ
08,051.082d*0774_04 manyatāṃ tvāṃ naravyāghra pravaraṃ sarvadhanvinām
08,051.082d*0774_05 gāṇḍīvaprasṛtān ghorān adya gātraiḥ spṛśañ śarān
08,051.082d*0774_06 etu karṇo raṇe pārthaḥ śvāvicchalalito yathā
08,051.083a gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān
08,051.083c karṇaḥ smaratu duṣṭātmā vacanaṃ droṇabhīṣmayoḥ
08,051.084a suvarṇapuṅkhā nārācāḥ śatrughnā vaidyutaprabhāḥ
08,051.084c tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam
08,051.085a ugrās tvadbhujanirmuktā marma bhittvā śitāḥ śarāḥ
08,051.085c adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam
08,051.085d*0775_01 gāṇḍīvapreṣitair bhallaiḥ śitaiś chinnatanucchadaḥ
08,051.085d*0775_02 na cet smarati rādheyo vacanaṃ droṇabhīṣmayoḥ
08,051.085d*0775_03 suvarṇapuṅkhāḥ śatrughnā nārācā vaidyutaprabhāḥ
08,051.085d*0775_04 na ced ādhirather varma bhittvā pāsyanti śoṇitam
08,051.085d*0775_05 ugrās tvadbāhunirmuktā na cen marmacchidaḥ śarāḥ
08,051.085d*0775_06 adya karṇaṃ mahāvegāḥ prahiṇvanti yamakṣayam
08,051.086a adya hāhākṛtā dīnā viṣaṇṇās tvaccharārditāḥ
08,051.086b*0776_01 taṃ ca hāhākṛtaṃ dīnaṃ viṣaṇṇaṃ śarapīḍitam
08,051.086c prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ
08,051.087a adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi
08,051.087c apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ
08,051.087d*0777_01 tac caivādya mahad varma gāṇḍīvapreṣitaiḥ śaraiḥ
08,051.087d*0777_02 rathopasthe viśīryeta tārājālam ivāmbarāt
08,051.087d*0777_03 āśu cādya śarās tasya saṃpatanto mahāhave
08,051.087d*0777_04 tvaccharaiḥ saṃnikṛttāgrā viśīryantāṃ mahītale
08,051.087d*0777_05 tvayā cādya hate tasya vikrame bharatarṣabha
08,051.087d*0777_06 vimukhāḥ sarvarājāno bhavantu gatajīvitāḥ
08,051.087d*0777_07 tathā cādhirathau yāte prayāntu kuravo diśaḥ
08,051.087d*0777_08 manvānās tvāṃ rathaśreṣṭhaṃ sarvalokeṣu dhanvinam
08,051.087d*0777_09 sa caivādya bhayāt tyaktvā dhārtarāṣṭro mahācamūm
08,051.087d*0777_10 duryodhano bhayodvigno dravatu svapuraṃ prati
08,051.087d*0777_11 tathādya taṃ hataṃ śrutvā dhārtarāṣṭro janeśvaraḥ
08,051.087d*0777_12 mohena nipated bhūmau niḥsaṃjño vai mahīpatiḥ
08,051.087d*0777_13 adya jānantu te pārtha vikramaṃ sarvadhanvinaḥ
08,051.087d*0777_14 yān avocat sabhāmadhye paruṣān bhārata tvayi
08,051.088a hastikakṣyo mahān asya bhallenonmathitas tvayā
08,051.088c prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ
08,051.089a tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam
08,051.089c hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām
08,051.089d*0778_01 na cet karṇasutaṃ pārtha sūtaputrasya paśyataḥ
08,051.089d*0778_02 pratijñāpālanārthāya nihaniṣyasi sāyakaiḥ
08,051.089d*0779_01 hataṃ karṇaḥ sutaṃ dṛṣṭvā priyaṃ putraṃ durātmavān
08,051.089d*0779_02 smaratāṃ droṇabhīṣmābhyāṃ vacaḥ kṣattuś ca mānada
08,051.090a tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā
08,051.090c nirāśo jīvite tv adya rājye caiva dhanaṃjaya
08,051.090d*0780_01 asau hi tāvakān pārtha karṇo nighnati saṃyuge
08,051.090d*0780_02 śakratulyabalo vīryāc chaṃkarapratimo 'pi vā
08,051.091a ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ
08,051.091c karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ
08,051.092a pāñcālān draupadeyāṃś ca dhṛṣṭadyumnaśikhaṇḍinau
08,051.092c dhṛṣṭadyumnatanūjāṃś ca śatānīkaṃ ca nākulim
08,051.093a nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam
08,051.093c suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān
08,051.094a abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe
08,051.094c śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa
08,051.095a na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ
08,051.095c na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ
08,051.096a ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat
08,051.096c taṃ samāsādya pāñcālā bhīṣmaṃ nāsan parāṅmukhāḥ
08,051.096d*0781_01 te kathaṃ karṇam āsādya vidraveyur mahābalāḥ
08,051.096d*0781_02 yas tv ekaḥ sarvapāñcālān ahany ahani nāśayan
08,051.096d*0781_03 kālavac carate vīraḥ pāñcālānāṃ rathavraje
08,051.096d*0781_04 tam apy āsādya samare mitrārthe mitravatsalāḥ
08,051.097a tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām
08,051.097c nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā
08,051.098a te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ
08,051.098c na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ
08,051.099a teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām
08,051.099c ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ
08,051.099d*0782_01 ete dravanti pāñcālā drāvyante yodhibhir drutam
08,051.099d*0782_02 karṇena bharataśreṣṭha paśya paśya tathākṛtān
08,051.100a tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān
08,051.100c kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe
08,051.100d*0783_01 nistāraya mahābāho karṇāstrāt pāvakopamāt
08,051.100d*0784_01 tad bhārata maheṣvāsān agādhe majjato 'plave
08,051.100d*0784_02 karṇārṇave plavo bhūtvā pāñcālāṃs trātum arhasi
08,051.101a astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt
08,051.101c yad upāttaṃ purā ghoraṃ tasya rūpam udīryate
08,051.102a tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam
08,051.102c samāvṛtya mahāsenāṃ jvalati svena tejasā
08,051.103a ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ
08,051.103c bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān
08,051.103d*0785_01 bhramarā iva śatrūṇāṃ pātayānā janān prabho
08,051.104a ete caranti pāñcālā dikṣu sarvāsu bhārata
08,051.104c karṇāstraṃ samare prāpya durnivāram anātmabhiḥ
08,051.105a eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ
08,051.105c sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ
08,051.106a pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata
08,051.106c hanyād upekṣitaḥ karṇo rogo deham ivātataḥ
08,051.107a nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale
08,051.107c yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham
08,051.108a tam adya niśitair bāṇair nihatya bharatarṣabha
08,051.108c yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi
08,051.109a tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān
08,051.109c nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te
08,051.110a etat kṛtvā mahat karma hatvā karṇaṃ mahāratham
08,051.110c kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama
08,052.001 saṃjaya uvāca
08,052.001a sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam
08,052.001c viśokaḥ saṃprahṛṣṭaś ca kṣaṇena samapadyata
08,052.002a tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ
08,052.002c dadhre karṇavināśāya keśavaṃ cābhyabhāṣata
08,052.003a tvayā nāthena govinda dhruva eṣa jayo mama
08,052.003c prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ
08,052.004a tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān
08,052.004c prāpayeyaṃ paraṃ lokaṃ kim u karṇaṃ mahāraṇe
08,052.005a paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana
08,052.005c paśyāmi karṇaṃ samare vicarantam abhītavat
08,052.006a bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ
08,052.006c sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim
08,052.007a ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam
08,052.007b*0786_01 nirjitā bahuśo yodhāḥ palāyanaparāyaṇāḥ
08,052.007c kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati
08,052.008a adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave
08,052.008c gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ
08,052.009a adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate
08,052.009c duryodhanam arājyārhaṃ yayā rājye 'bhyaṣecayat
08,052.009d*0787_01 guṇavantaṃ hi yo hitvā nirguṇaṃ kurute prabhum
08,052.009d*0787_02 sa śocati nṛpaḥ kṛṣṇa kṣipram evāgate kṣaye
08,052.009d*0787_03 yathā hi puruṣaḥ kaś cic chittvā cāmravaṇaṃ mahat
08,052.009d*0787_04 palāśasecane buddhiṃ kṛtvā śocati mandadhīḥ
08,052.009d*0787_05 dṛṣṭvā puṣpaṃ phale gṛdhnuḥ phalaṃ dṛṣṭvānuśocati
08,052.009d*0787_06 tathedaṃ dhṛtarāṣṭrasya puṣpalubdhasya mānada
08,052.009d*0787_07 phalaṃ dṛṣṭvā bhṛśaṃ duḥkhaṃ bhaviṣyati janārdana
08,052.009d*0787_08 sūtaputre hate tv adya nirāśo bhavitā prabhuḥ
08,052.010a adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt
08,052.010c putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate
08,052.010d*0788_01 adya rājyāc ca putrāc ca śriyaś caiva nirāśavān
08,052.010d*0788_02 sukhāc ca vipulāt kṛṣṇa dhṛtarāṣṭro viyokṣyati
08,052.011a adya duryodhano rājā jīvitāc ca nirāśakaḥ
08,052.011c bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te
08,052.012a adya dṛṣṭvā mayā karṇaṃ śarair viśakalīkṛtam
08,052.012b*0789_01 purā devāsure yuddhe vṛtraṃ balabhidā yathā
08,052.012c smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ
08,052.013a adyāsau saubalaḥ kṛṣṇa glahaṃ jānātu vai śarān
08,052.013c durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama
08,052.013d*0790_01 adya kuntīsutasyāhaṃ dṛḍhaṃ rājñaḥ prajāgaram
08,052.013d*0790_02 vyapaneṣyāmi govinda hatvā karṇaṃ śitaiḥ śaraiḥ
08,052.013d*0791_01 adya kuntīsuto rājā hate sūtasute mayā
08,052.013d*0791_02 suprahṛṣṭamanāḥ prītaś ciraṃ sukham avāpsyati
08,052.013d*0791_03 adya cāham anādhṛṣyaṃ keśavāpratimaṃ śaram
08,052.013d*0791_04 utsrakṣyāmīha yaḥ karṇaṃ jīvitād bhraṃśayiṣyati
08,052.013d*0791_05 yasya caitad vrataṃ mahyaṃ vadhe kila durātmanaḥ
08,052.013d*0791_06 pādau na dhāvaye tāvad yāvad dhanyāṃ na phalgunam
08,052.013d*0791_07 mṛṣā kṛtvā vrataṃ tasya pāpasya madhusūdana
08,052.013d*0791_08 pātayiṣye rathāt kāyaṃ śaraiḥ saṃnataparvabhiḥ
08,052.014a yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate
08,052.014c tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam
08,052.014d*0792_01 apatir hy asi kṛṣṇeti sūtaputro yad abravīt
08,052.014d*0793_01 dhṛtarāṣṭramate karṇaḥ ślāghamānaḥ svakān guṇān
08,052.014d*0794_01 anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ
08,052.014d*0795_01 āśīviṣā iva kruddhās tasya pāsyanti śoṇitam
08,052.014d*0796_01 mayā hastavatā muktā nārācā vaidyutatviṣaḥ
08,052.014e gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim
08,052.015a adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt
08,052.015c sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati
08,052.016a ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ
08,052.016c hate vaikartane karṇe sūtaputre durātmani
08,052.017a ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt
08,052.017b*0797_01 dhṛtarāṣṭrasutān karṇaḥ ślāghamāno ''tmano guṇān
08,052.017c anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ
08,052.017d*0798_01 adyāgaḥ pāṇḍuputrāṇāṃ samāptim upayāsyati
08,052.018a hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt
08,052.018c tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām
08,052.019a yasya vīrye samāśvasya dhārtarāṣṭro bṛhanmanāḥ
08,052.019c avāmanyata durbuddhir nityam asmān durātmavān
08,052.019d*0799_01 hatvāhaṃ karṇam ājau hi toṣayiṣyāmi bhrātaram
08,052.019d*0799_02 śarān nānāvidhān muktvā trāsayiṣyāmi śātravān
08,052.019d*0799_03 ākarṇamuktair iṣubhir yamarāṣṭravivardhanaiḥ
08,052.019d*0799_04 bhūmiśobhāṃ kariṣyāmi pātitai rathakuñjaraiḥ
08,052.019d*0799_05 tatrāhave mahatsaṃkhye saṃyate yuddhadurmade
08,052.019d*0800_01 haniṣye tasya sainyaṃ tu rathebhāśvapadātimat
08,052.019e tam adya karṇaṃ rādheyaṃ hantāsmi madhusūdana
08,052.020a adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ
08,052.020c vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva
08,052.021a adya duryodhano rājā pṛthivīm anvavekṣatām
08,052.021c hate karṇe mayā saṃkhye saputre sasuhṛjjane
08,052.022a adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ
08,052.022c jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām
08,052.022d*0801_01 saputraputrau sāmātyaṃ sabhṛtyaṃ ca nirāśiṣam
08,052.022d*0802_01 pitrye rājye nirāśaś ca dhārtarāṣṭro janādhipaḥ
08,052.022d@024_0001 adya rājye kariṣyāmi dhṛtarāṣṭraṃ janeśvaram
08,052.022d@024_0002 adya karṇasya cakrāṅgāḥ kravyādāś ca pṛthagvidhāḥ
08,052.022d@024_0003 śaraiś chinnāni gātrāṇi vicariṣyanti keśava
08,052.022d@024_0004 adya rādhāsutasyāhaṃ saṃgrāme madhusūdana
08,052.022d@024_0005 śiraś chetsyāmi karṇasya miṣatāṃ sarvadhanvinām
08,052.022d@024_0006 adya tīkṣṇair vipāṭhaiś ca kṣuraiś ca madhusūdana
08,052.022d@024_0007 raṇe chetsyāmi gātrāṇi rādheyasya durātmanaḥ
08,052.022d@024_0008 adya rājā mahat kṛcchraṃ saṃtyakṣyati yudhiṣṭhiraḥ
08,052.022d@024_0009 saṃtāpaṃ mānasaṃ vīraś cirasaṃbhṛtam ātmanaḥ
08,052.022d@024_0010 adya keśava rādheyam ahaṃ hatvā sabāndhavam
08,052.022d@024_0011 nandayiṣyāmi rājānaṃ dharmaputraṃ yudhiṣṭhiram
08,052.022d@024_0012 adyāham anugān kṛṣṇa karṇasya kṛpaṇān yudhi
08,052.022d@024_0013 hantā jvalanasaṃkāśaiḥ śaraiḥ sarpaviṣopamaiḥ
08,052.022d@024_0014 adyāhaṃ hemakavacair ābaddhamaṇikuṇḍalaiḥ
08,052.022d@024_0015 saṃstariṣyāmi govinda vasudhāṃ vasudhādhipaiḥ
08,052.022d@024_0016 adyābhimanyoḥ śatrūṇāṃ sarveṣāṃ madhusūdana
08,052.022d@024_0017 pramathiṣyāmi gātrāṇi śirāṃsi ca śitaiḥ śaraiḥ
08,052.022d@024_0018 adya nirdhārtarāṣṭrāṃ ca bhrātre dāsyāmi medinīm
08,052.022d@024_0019 nirarjunāṃ vā pṛthivīṃ keśavānucariṣyasi
08,052.022d@025_0001 adya rājā dharmaputro hatāmitro bhaviṣyati
08,052.022d@025_0002 adya duryodhano dīptāṃ śriyaṃ rājyaṃ ca hāsyati
08,052.022d@025_0003 hate vaikartane karṇe bhīṣme droṇe ca saṃyuge
08,052.022d@025_0004 katarat tad balaṃ kṛṣṇa praviṣṭaṃ mokṣyate tu yat
08,052.022d@025_0005 adyaprabhṛti rājānaṃ dharmaśīlaṃ yudhiṣṭhiram
08,052.022d@025_0006 anumodantu suhṛdo jñātapūrvāś ca brāhmaṇāḥ
08,052.022d@025_0007 adya taṃ nihataṃ śrutvā karṇaṃ vaikartanaṃ mayā
08,052.022d@025_0008 karotu paṭahonmiśraṃ devatāsthānapūjanam
08,052.022d@025_0009 adya kṛṣṇa hate karṇe kurutāṃ cirasaṃbhṛtam
08,052.022d@025_0010 yājanaṃ vai mahābāho devatānāṃ yathāvidhi
08,052.022d@025_0011 adya tv ambā ca kṛṣṇā ca tvaramāṇe parasparam
08,052.022d@025_0012 sasvajetāṃ hṛṣīkeśa saṃpūrṇe 'smin manorathe
08,052.022d@025_0013 adya tvāṃ pāṇḍavo jyeṣṭhas tathāryaś ca vṛkodaraḥ
08,052.022d@025_0014 udīkṣetāṃ hate karṇe kṛṣṇa saumyena cakṣuṣā
08,052.022d@025_0015 abhivādya gurūn adya kaniṣṭhaiś cābhivāditaḥ
08,052.022d@025_0016 sasvajāno hy ahaṃ dorbhyāṃ prāpsyāmi vipulaṃ yaśaḥ
08,052.022d@025_0017 adya karṇe hate kṛṣṇa praśaṃsanto 'rjunaṃ surāḥ
08,052.022d@025_0018 tridivaṃ yāntu saṃhṛṣṭāḥ saṃgatāś ca tapodhanāḥ
08,052.022d@025_0019 adya lokās trayaḥ kṛṣṇa jānantu mama pauruṣam
08,052.022d@025_0020 dṛṣṭvā karṇaṃ hataṃ yuddhe dvairathe savyasācinā
08,052.023a adyāham anṛṇaḥ kṛṣṇa bhaviṣyāmi dhanurbhṛtām
08,052.023c krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca
08,052.024a adya duḥkham ahaṃ mokṣye trayodaśasamārjitam
08,052.024c hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva
08,052.025a adya karṇe hate yuddhe somakānāṃ mahārathāḥ
08,052.025c kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi
08,052.026a na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava
08,052.026c bhaviṣyati hate karṇe mayi cāpi jayādhike
08,052.027a ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham
08,052.027c prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api
08,052.028a dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava
08,052.028b*0803_01 dhṛṣṭadyumnasya vīrasya tathaiva ca śikhaṇḍinaḥ
08,052.028c adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe
08,052.028d*0804_01 dharmarājasya vārṣṇeya saṃśrutya śapathaṃ mithaḥ
08,052.029a adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam
08,052.029c yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam
08,052.029e bhavatsakāśe vakṣye ca punar evātmasaṃstavam
08,052.029f*0805_01 ity apy amitrapravaram adyāhaṃ hanmi sūtajam
08,052.030a dhanurvede matsamo nāsti loke; parākrame vā mama ko 'sti tulyaḥ
08,052.030c ko vāpy anyo matsamo 'sti kṣamāyāṃ; tathā krodhe sadṛśo 'nyo na me 'sti
08,052.031a ahaṃ dhanuṣmān asurān surāṃś ca; sarvāṇi bhūtāni ca saṃgatāni
08,052.031c svabāhuvīryād gamaye parābhavaṃ; matpauruṣaṃ viddhi paraḥ parebhyaḥ
08,052.032a śarārciṣā gāṇḍivenāham ekaḥ; sarvān kurūn bāhlikāṃś cābhipatya
08,052.032c himātyaye kakṣagato yathāgnis; tahā daheyaṃ sagaṇān prasahya
08,052.033a pāṇau pṛṣatkā likhitā mamaite; dhanuś ca savye nihitaṃ sabāṇam
08,052.033c pādau ca me sarathau sadhvajau ca; na mādṛśaṃ yuddhagataṃ jayanti
08,052.033d*0806_01 ity evam uktvācyutam ekavīraḥ
08,052.033d*0806_02 kṣipraṃ ripukṣit kṣatajopamākṣaḥ
08,052.033d*0806_03 bhīmaṃ mumukṣuḥ samare prayātaḥ
08,052.033d*0806_04 karṇasya kāyāc ca śiro jihīrṣuḥ
08,053.000*0807_00 dhṛtarāṣṭra uvāca
08,053.000*0807_01 mahābhaye pāṇḍavasṛñjayānāṃ
08,053.000*0807_02 mahābhaye māmakānām agādhe
08,053.000*0807_03 dhanaṃjaye tāta raṇāya yāte
08,053.000*0807_04 babhūva tad yuddham atho nu kīdṛk
08,053.001 saṃjaya uvāca
08,053.001a teṣām anīkāni bṛhaddhvajāni; raṇe samṛddhāni samāgatāni
08,053.001c garjanti bherīninadonmukhāni; meghair yathā meghagaṇās tapānte
08,053.001d*0808_01 bherīninādair mukharāṇy agarjan
08,053.001d*0808_02 meghā yathā prāvṛṣi mārutās tāḥ
08,053.002a mahāgajābhrākulam astratoyaṃ; vāditranemītalaśabdavac ca
08,053.002c hiraṇyacitrāyudhavaidyutaṃ ca; mahārathair āvṛtaśabdavac ca
08,053.003a tad bhīmavegaṃ rudhiraughavāhi; khaḍgākulaṃ kṣatriyajīvavāhi
08,053.003c anārtavaṃ krūram aniṣṭavarṣaṃ; babhūva tat saṃharaṇaṃ prajānām
08,053.003d*0809_01 ekaṃ rathaṃ saṃparivārya mṛtyuṃ
08,053.003d*0809_02 nayanty aneke ca rathāḥ sametāḥ
08,053.003d*0809_03 ekas tathaikaṃ rathinaṃ rathāgryāṃs
08,053.003d*0809_04 tathā rathaś cāpi rathān anekān
08,053.003d*0809_05 rathaṃ sasūtaṃ sahayaṃ ca kaṃ cit
08,053.003d*0809_06 kaś cid rathī mṛtyuvaśaṃ nināya
08,053.003d*0809_07 nināya cāpy ekagajena kaś cid
08,053.003d*0809_08 rathān bahūn mṛtyuvaśe tathāśvān
08,053.004a rathān sasūtān sahayān gajāṃś ca; sarvān arīn mṛtyuvaśaṃ śaraughaiḥ
08,053.004c ninye hayāṃś caiva tathā sasādīn; padātisaṃghāṃś ca tathaiva pārthaḥ
08,053.004d*0810_01 nināya pārtho balagarvitākṣo
08,053.004d*0810_02 yathāntakaḥ sarvaharo mahaujāḥ
08,053.005a kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṃ sātyakir abhyagacchata
08,053.005c śrutaśravā droṇasutena sārdhaṃ; yudhāmanyuś citrasenena cāpi
08,053.006a karṇasya putras tu rathī suṣeṇaṃ; samāgataḥ sṛñjayāṃś cottamaujāḥ
08,053.006c gāndhārarājaṃ sahadevaḥ kṣudhārto; maharṣabhaṃ siṃha ivābhyadhāvat
08,053.007a śatānīko nākuliḥ karṇaputraṃ; yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ
08,053.007c samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṃ śaravarṣair anekaiḥ
08,053.008a ratharṣabhaḥ kṛtavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī
08,053.008c pāñcālānām adhipo yājñaseniḥ; senāpatiṃ karṇam ārcchat sasainyam
08,053.009a duḥśāsano bhārata bhāratī ca; saṃśaptakānāṃ pṛtanā samṛddhā
08,053.009c bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ; tadā samārcchat tam asahyavegam
08,053.009d*0811_01 vyāttānanaḥ krūra ivāntakābhaḥ
08,053.009d*0811_02 samāsadad bhārata bhīmasenam
08,053.010a karṇātmajaṃ tatra jaghāna śūras; tathācchinac cottamaujāḥ prasahya
08,053.010c tasyottamāṅgaṃ nipapāta bhūmau; ninādayad gāṃ ninadena khaṃ ca
08,053.011a suṣeṇaśīrṣaṃ patitaṃ pṛthivyāṃ; vilokya karṇo 'tha tadārtarūpaḥ
08,053.011c krodhād dhayāṃs tasya rathaṃ dhvajaṃ ca; bāṇaiḥ sudhārair niśitair nyakṛntat
08,053.012a sa tūttamaujā niśitaiḥ pṛṣatkair; vivyādha khaḍgena ca bhāsvareṇa
08,053.012c pārṣṇiṃ hayāṃś caiva kṛpasya hatvā; śikhaṇḍivāhaṃ sa tato 'bhyarohat
08,053.012d*0812_01 pāñcālarājasya sutas tarasvī
08,053.012d*0812_02 cakre śikhaṇḍī virathaṃ kṛpaṃ vai
08,053.013a kṛpaṃ tu dṛṣṭvā virathaṃ rathastho; naicchac charais tāḍayituṃ śikhaṇḍī
08,053.013c taṃ drauṇir āvārya rathaṃ kṛpaṃ sma; samujjahre paṅkagatāṃ yathā gām
08,053.014a hiraṇyavarmā niśitaiḥ pṛṣatkais; tavātmajānām anilātmajo vai
08,053.014c atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ
08,054.001 saṃjaya uvāca
08,054.001a atha tv idānīṃ tumule vimarde; dviṣadbhir eko bahubhiḥ samāvṛtaḥ
08,054.001c mahābhaye sārathim ity uvāca; bhīmaś camūṃ vārayan dhārtarāṣṭrīm
08,054.001e tvaṃ sārathe yāhi javena vāhair; nayāmy etān dhārtarāṣṭrān yamāya
08,054.002a saṃcodito bhīmasenena caivaṃ; sa sārathiḥ putrabalaṃ tvadīyam
08,054.002c prāyāt tataḥ sārathir ugravego; yato bhīmas tad balaṃ gantum aicchat
08,054.003a tato 'pare nāgarathāśvapattibhiḥ; pratyudyayuḥ kuravas taṃ samantāt
08,054.003c bhīmasya vāhāgryam udāravegaṃ; samantato bāṇagaṇair nijaghnuḥ
08,054.004a tataḥ śarān āpatato mahātmā; ciccheda bāṇais tapanīyapuṅkhaiḥ
08,054.004c te vai nipetus tapanīyapuṅkhā; dvidhā tridhā bhīmaśarair nikṛttāḥ
08,054.005a tato rājan nāgarathāśvayūnāṃ; bhīmāhatānāṃ tava rājamadhye
08,054.005c ghoro ninādaḥ prababhau narendra; vajrāhatānām iva parvatānām
08,054.006a te vadhyamānāś ca narendramukhyā; nirbhinnā vai bhīmasenapravekaiḥ
08,054.006c bhīmaṃ samantāt samare 'dhyarohan; vṛkṣaṃ śakuntā iva puṣpahetoḥ
08,054.007a tato 'bhipātaṃ tava sainyamadhye; prāduścakre vegam ivāttavegaḥ
08,054.007c yathāntakāle kṣapayan didhakṣur; bhūtāntakṛtkāla ivāttadaṇḍaḥ
08,054.008a tasyātivegasya raṇe 'tivegaṃ; nāśaknuvan dhārayituṃ tvadīyāḥ
08,054.008c vyāttānanasyāpatato yathaiva; kālasya kāle harataḥ prajā vai
08,054.009a tato balaṃ bhārata bhāratānāṃ; pradahyamānaṃ samare mahātman
08,054.009c bhītaṃ diśo 'kīryata bhīmanunnaṃ; mahānilenābhragaṇo yathaiva
08,054.009d*0813_01 tad viprakīrṇaṃ tv atha bhārataṃ balaṃ
08,054.009d*0813_02 punaś ca bhīmaṃ parivārayad raṇe
08,054.010a tato dhīmān sārathim abravīd balī; sa bhīmasenaḥ punar eva hṛṣṭaḥ
08,054.010b*0814_01 tvara tvara hy adya viśoka śīghram
08,054.010b*0814_02 etān dhvajāgrāṃś ca rathāṃś ca paśya
08,054.010c sūtābhijānīhi parān svakān vā; rathān dhvajāṃś cāpatataḥ sametān
08,054.010e yudhyann ahaṃ nābhijānāmi kiṃ cin; mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ
08,054.011a arīn viśokābhinirīkṣya sarvato; manas tu cintā pradunoti me bhṛśam
08,054.011c rājāturo nāgamad yat kirīṭī; bahūni duḥkhāny abhijāto 'smi sūta
08,054.012a etad duḥkhaṃ sārathe dharmarājo; yan māṃ hitvā yātavāñ śatrumadhye
08,054.012c nainaṃ jīvan nāpi jānāmy ajīvan; bībhatsuṃ vā tan mamādyātiduḥkham
08,054.013a so 'haṃ dviṣatsainyam udagrakalpaṃ; vināśayiṣye paramapratītaḥ
08,054.013c etān nihatyājimadhye sametān; prīto bhaviṣyāmi saha tvayādya
08,054.014a sarvāṃs tūṇīrān mārgaṇān vānvavekṣya; kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me
08,054.014b*0815_01 kiyanto me iṣavaḥ sadya eva
08,054.014b*0816_01 avekṣasva me iṣudhī viśoka
08,054.014b*0816_02 kiyanto vā iṣavo me 'vaśiṣṭāḥ
08,054.014c kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ; jñātvā vyaktaṃ tan mamācakṣva sūta
08,054.014d*0817_01 kati vā sahasrāṇi kati vā śatāni
08,054.014d*0817_02 viśoka uvāca
08,054.014d*0817_02 hy ācakṣva me sārathe kṣipram eva
08,054.014d*0817_03 sarvaṃ viditvaivam ahaṃ vadāmi
08,054.014d*0817_04 tavārthasiddhipradam adya vīra
08,054.014d*0817_05 kaikeyakāmbhojasurāṣṭrabāhlikā
08,054.014d*0817_06 mlecchāś ca suhmāḥ parataṅkaṇāś ca
08,054.014d*0817_07 madrāś ca vaṅgā magadhāḥ kuṇindā
08,054.014d*0817_08 ānartakāvartakāḥ pārvatīyāḥ
08,054.014d*0817_09 sarve gṛhītapravarāyudhās tvāṃ
08,054.014d*0817_10 saṃveṣṭya saṃveṣṭya tato vineduḥ
08,054.014d*0817_11 rathe tavāsmin niśitāḥ supītās
08,054.014d*0817_12 tato bhallā dvādaśa vai sahasrāḥ
08,054.015 viśoka uvāca
08,054.015a ṣaṇmārgaṇānām ayutāni vīra; kṣurāś ca bhallāś ca tathāyutākhyāḥ
08,054.015c nārācānāṃ dve sahasre tu vīra; trīṇy eva ca pradarāṇāṃ ca pārtha
08,054.015c*0818_01 vatsadantānāṃ daśa karṇināṃ ca
08,054.015c*0818_02 ardhacandrā dvādaśa ṣaṭśataṃ ca
08,054.015c*0818_03 vipāṭhānāṃ pravarāṇāṃ ca sapta
08,054.015c*0818_04 śilīmukhānāṃ daśa ca triṃśataṃ ca
08,054.015c*0818_05 ayomukhānāṃ kṣudrakāṇāṃ ca triṃśat
08,054.016a asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ; na yad vahec chakaṭaṃ ṣaḍgavīyam
08,054.016b*0819_01 astrāyutaṃ pāṇḍava te 'vaśiṣṭam
08,054.016b*0819_02 etad vahec chakaṭaṃ ṣaḍgavaṃ yat
08,054.016b*0821_01 prāsāś ca mudgarāḥ śaktayas tomarāś ca
08,054.016b*0821_02 mā bhaiṣīs tvaṃ saṃkṣayād āyudhānām
08,054.016c etad vidvan muñca sahasraśo 'pi; gadāsibāhudraviṇaṃ ca te 'sti
08,054.016c*0820_01 śatrūñ jayasvāśusahasravīra
08,054.017 bhīma uvāca
08,054.017*0822_01 adyaiva nūnaṃ kathayantu siddhāṃ
08,054.017*0822_02 mama pratijñāṃ sarvaloke viśoka
08,054.017*0822_03 na mokṣyate vā samare bhīmasena
08,054.017*0822_04 ekaḥ śatrūn samare vāpy ajaiṣīt
08,054.017*0822_05 āśaṃsitānām idam ekam astu
08,054.017*0822_06 tan me devāḥ sakalaṃ sādhayantu
08,054.017a sūtādyemaṃ paśya bhīmapramuktaiḥ; saṃbhindadbhiḥ pārthivān āśuvegaiḥ
08,054.017c ugrair bāṇair āhavaṃ ghorarūpaṃ; naṣṭādityaṃ mṛtyulokena tulyam
08,054.018a adyaiva tad viditaṃ pārthivānāṃ; bhaviṣyati ākumāraṃ ca sūta
08,054.018c nimagno vā samare bhīmasena; ekaḥ kurūn vā samare vijetā
08,054.019a sarve saṃkhye kuravo niṣpatantu; māṃ vā lokāḥ kīrtayantv ākumāram
08,054.019c sarvān ekas tān ahaṃ pātayiṣye; te vā sarve bhīmasenaṃ tudantu
08,054.020a āśāstāraḥ karma cāpy uttamaṃ vā; tan me devāḥ kevalaṃ sādhayantu
08,054.020c āyātv ihādyārjunaḥ śatrughātī; śakras tūrṇaṃ yajña ivopahūtaḥ
08,054.020d*0823_01 āyātīha keśavasārathī ratha
08,054.020d*0823_02 indro yajñe sahasaivopahūtaḥ
08,054.020d*0824_01 paśyasva paśyasva viśoka me balaṃ
08,054.020d*0824_02 balaṃ pareṣām abhitaś ca bhinnam
08,054.020d*0824_03 nānāsvarān paśya vimucya sarve
08,054.020d*0824_04 tathā dravante balino dhārtarāṣṭrāḥ
08,054.021a īkṣasvaitāṃ bhāratīṃ dīryamāṇām; ete kasmād vidravante narendrāḥ
08,054.021c vyaktaṃ dhīmān savyasācī narāgryaḥ; sainyaṃ hy etac chādayaty āśu bāṇaiḥ
08,054.021d*0825_01 dhanaṃjayo nūnam āyāti sūta
08,054.021d*0825_02 tasmād eṣā dīryate bhāratī camūḥ
08,054.022a paśya dhvajāṃś ca dravato viśoka; nāgān hayān pattisaṃghāṃś ca saṃkhye
08,054.022c rathān viśīrṇāñ śaraśaktitāḍitān; paśyasvaitān rathinaś caiva sūta
08,054.023a āpūryate kauravī cāpy abhīkṣṇaṃ; senā hy asau subhṛśaṃ hanyamānā
08,054.023c dhanaṃjayasyāśanitulyavegair; grastā śarair barhisuvarṇavājaiḥ
08,054.024a ete dravanti sma rathāśvanāgāḥ; padātisaṃghān avamardayantaḥ
08,054.024c saṃmuhyamānāḥ kauravāḥ sarva eva; dravanti nāgā iva dāvabhītāḥ
08,054.024e hāhākṛtāś caiva raṇe viśoka; muñcanti nādān vipulān gajendrāḥ
08,054.025 viśoka uvāca
08,054.025*0826_01 kiṃ bhīma nainaṃ tvam ihāśṛṇoṣi
08,054.025*0826_02 visphāritaṃ gāṇḍivasyātighoram
08,054.025*0826_03 kruddhena pārthena vikṛṣyato 'dya
08,054.025*0826_04 kaccin nemau tava karṇau vinaṣṭau
08,054.025a sarve kāmāḥ pāṇḍava te samṛddhāḥ; kapidhvajo dṛśyate hastisainye
08,054.025c nīlād dhanād vidyutam uccarantīṃ; tathāpaśyaṃ visphurad vai dhanus tat
08,054.025d*0827_01 dodhūyamānasya dhanaṃjayena
08,054.026a kapir hy asau vīkṣyate sarvato vai; dhvajāgram āruhya dhanaṃjayasya
08,054.026b*0828_01 vitrāsayan dvipasaṃghān vimarde
08,054.026b*0828_02 bibhemy asmād ātmanaivābhivīkṣya
08,054.026b*0828_03 vibhrājate cātimātraṃ kirīṭaṃ
08,054.026b*0828_04 vicitram etac ca dhanaṃjayasya
08,054.026c divākarābho maṇir eṣa divyo; vibhrājate caiva kirīṭasaṃsthaḥ
08,054.027a pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ; paśyemaṃ tvaṃ devadattaṃ sughoṣam
08,054.027b*0829_01 mahābalaṃ bhīma virājamānaṃ
08,054.027b*0829_02 paśyasva saṃkhye dviṣatāṃ nihantuḥ
08,054.027b*0830_01 pārśve sthitaṃ pārtha dhanaṃjayasya
08,054.027b*0830_02 divyaṃ śaṅkhaṃ pāñcajanyaṃ ca paśya
08,054.027c abhīśuhastasya janārdanasya; vigāhamānasya camūṃ pareṣām
08,054.028a raviprabhaṃ vajranābhaṃ kṣurāntaṃ; pārśve sthitaṃ paśya janārdanasya
08,054.028b*0831_01 cakraṃ ca paśya jvalanaprakāśaṃ
08,054.028b*0831_02 pārśve sthitaṃ pārtha dhanaṃjayasya
08,054.028c cakraṃ yaśo vardhayat keśavasya; sadārcitaṃ yadubhiḥ paśya vīra
08,054.028d*0832_01 tathaiva kṛṣṇasya ca pāñcajanyaṃ
08,054.028d*0832_02 mahārham etad vijamājavarṇam (?)
08,054.028d*0832_03 kaunteya paśyorasi kaustubhaṃ ca
08,054.028d*0832_04 jājvalyamānāṃ vijayasrajaṃ ca
08,054.028d*0832_05 kṛṣṇasyemāṃ paśya ca bhīmasena
08,054.028d*0833_01 savidyutaś caiva ghanasya śabdaṃ
08,054.028d*0833_02 viṣphāryato dhanuṣo gāṇḍivasya
08,054.028d*0833_03 dhanaṃjayenābhipannasya kāle
08,054.028d*0833_04 śabdo ghoraḥ śrūyate tasya nāsmin
08,054.028d*0833_05 kaccic chrotāho badhiro 'si pārtha
08,054.028d@026_0001 mahādvipānāṃ saraladrumopamāḥ
08,054.028d@026_0002 karā nikṛttāḥ prapatanty amī kṣuraiḥ
08,054.028d@026_0003 kirīṭinā tena punaḥ sasādinaḥ
08,054.028d@026_0004 śarair nikṛttāḥ kuliśair ivādrayaḥ
08,054.028d@026_0005 tathaiva kṛṣṇasya ca pāñcajanyaṃ
08,054.028d@026_0006 mahārham etad dvijarājavarṇam
08,054.028d@026_0007 kaunteya paśyorasi kaustubhaṃ ca
08,054.028d@026_0008 jājvalyamānaṃ vijayāṃ srajaṃ ca
08,054.028d@026_0009 dhruvaṃ rathāgryaḥ samupaiti pārtho
08,054.028d@026_0010 vidrāvayan sainyam idaṃ pareṣām
08,054.028d@026_0011 sitābhravarṇair asitaprayuktaiḥ
08,054.028d@026_0012 hayair mahārhai rathināṃ variṣṭhaḥ
08,054.028d@026_0013 rathān hayān pattigaṇāṃś ca sāyakair
08,054.028d@026_0014 vidāritān paśya patanty amī yathā
08,054.028d@026_0015 tavānujenāmararājatejasā
08,054.028d@026_0016 mahāvanānīva suparṇavāyunā
08,054.028d@026_0017 catuḥśatān paśya rathān imān hatān
08,054.028d@026_0018 savājisūtān samare kirīṭinā
08,054.028d@026_0019 maheṣubhiḥ sapta śatāni dantināṃ
08,054.028d@026_0020 padātisādīṃś ca rathān anekaśaḥ
08,054.028d@026_0021 ayaṃ samabhyeti tavāntikaṃ balī
08,054.028d@026_0022 nighnan kurūṃś citra iva graho 'rjunaḥ
08,054.028d@026_0023 samṛddhakāmo 'si hatās tavāhitā
08,054.028d@026_0024 balaṃ tavāyuś ca cirāya vardhatām
08,054.029 bhīma uvāca
08,054.029a dadāmi te grāmavarāṃś caturdaśa; priyākhyāne sārathe suprasannaḥ
08,054.029c dasīśataṃ cāpi rathāṃś ca viṃśatiṃ; yad arjunaṃ vedayase viśoka
08,055.001 saṃjaya uvāca
08,055.001a śrutvā ca rathanirghoṣaṃ siṃhanādaṃ ca saṃyuge
08,055.001c arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ
08,055.001d*0834_01 jayatu bhuvanabhartā dharmavid dharmarājo
08,055.001d*0834_02 diśatu śivam idānīṃ keśavaḥ pāṇḍavebhyaḥ
08,055.001d*0834_03 vipulavijayavājī jṛmbhatāṃ vai kirīṭī
08,055.001d*0834_04 ripukulavanadāhau mādriputrau bhavetām
08,055.002a arjunasya vacaḥ śrutvā govindo 'rjunam abravīt
08,055.002c eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ
08,055.003a āyāntam aśvair himaśaṅkhavarṇaiḥ; suvarṇamuktāmaṇijālanaddhaiḥ
08,055.003c jambhaṃ jighāṃsuṃ pragṛhītavajraṃ; jayāya devendram ivogramanyum
08,055.004a rathāśvamātaṅgapadātisaṃghā; bāṇasvanair nemikhurasvanaiś ca
08,055.004c saṃnādayanto vasudhāṃ diśaś ca; kruddhā nṛsiṃhā jayam abhyudīyuḥ
08,055.005a teṣāṃ ca pārthasya mahat tadāsīd; dehāsupāpmakṣapaṇaṃ suyuddham
08,055.005c trailokyahetor asurair yathāsīd; devasya viṣṇor jayatāṃ varasya
08,055.005d*0835_01 trailokanāthasya ca cakrapāṇeḥ
08,055.006a tair astam uccāvacam āyudhaugham; ekaḥ praciccheda kirīṭamālī
08,055.006c kṣurārdhacandrair niśitaiś ca bāṇaiḥ; śirāṃsi teṣāṃ bahudhā ca bāhūn
08,055.007a chatrāṇi vālavyajanāni ketūn; aśvān rathān pattigaṇān dvipāṃś ca
08,055.007c te petur urvyāṃ bahudhā virūpā; vātaprabhagnāni yathā vanāni
08,055.008a suvarṇajālāvatatā mahāgajāḥ; savaijayantīdhvajayodhakalpitāḥ
08,055.008c suvarṇapuṅkhair iṣubhiḥ samācitāś; cakāśire prajvalitā yathācalāḥ
08,055.008d*0836_01 vidīryamāṇā valinātra nāgāḥ
08,055.008d*0837_01 davāgnidagdhair iva vaṃśadagdhaiḥ
08,055.009a vidārya nāgāṃś ca rathāṃś ca vājinaḥ; śarottamair vāsavavajrasaṃnibhaiḥ
08,055.009c drutaṃ yayau karṇajighāṃsayā tathā; yathā marutvān balabhedane purā
08,055.010a tataḥ sa puruṣavyāghraḥ sūtasainyam ariṃdama
08,055.010c praviveśa mahābāhur makaraḥ sāgaraṃ yathā
08,055.011a taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ
08,055.011c gajāśvasādibahulāḥ pāṇḍavaṃ samupādravan
08,055.012a tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt
08,055.012c sāgarasyeva mattasya yathā syāt salilasvanaḥ
08,055.013a te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ
08,055.013c abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam
08,055.014a teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām
08,055.014c arjuno vyadhamat sainyaṃ mahāvāto ghanān iva
08,055.015a te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ
08,055.015c abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ
08,055.015d*0838_01 śaktibhis tomarair bāṇaiḥ kuṇapaiḥ kuramudgaraiḥ
08,055.015d*0838_02 śūlais trimūlaiḥ parighair bhiṇḍipālaiḥ paraśvadhaiḥ
08,055.015d*0838_03 karanālair gaḍaiḥ khaḍgair iṣṭibhir muśalais tathā
08,055.015d*0838_04 parighaiḥ paṭṭiśaiś caiva gadābhiś ca paraśvadhaiḥ
08,055.015d*0838_05 mahāyodhanaraiḥ kṣiptaiḥ saśarkarajapāṃśubhiḥ
08,055.015d*0838_06 saśakrāśanisaṃpātaṃ jālaiḥ pāśaiḥ kaḍaṃgaraiḥ
08,055.015d*0838_07 pradīptaśikharāvarṣaiḥ śilābhiḥ kāṣṭhaśaṃkubhiḥ
08,055.015d*0838_08 mahārṣṭikābhiḥ kāntābhir ayaskāntair vināśinaiḥ
08,055.015d*0838_09 praduṣṭacakrebhahayaiḥ sasaṃghair gūḍham āyudhaiḥ
08,055.015d*0838_10 śibirād ekam āyāntam arjunaṃ sahakeśavam
08,055.015d*0838_11 nānādeśyā nṛpavarā mlecchāś cāyutaśo 'bhyayuḥ
08,055.016a tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām
08,055.016c preṣayām āsa viśikhair yamasya sadanaṃ prati
08,055.017a te vadhyamānāḥ samare pārthacāpacyutaiḥ śaraiḥ
08,055.017c tatra tatra sma līyante bhaye jāte mahārathāḥ
08,055.018a teṣāṃ catuḥśatān vīrān yatamānān mahārathān
08,055.018c arjuno niśitair bāṇair anayad yamasādanam
08,055.019a te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ
08,055.019c arjunaṃ samabhityajya dudruvur vai diśo bhayāt
08,055.020a teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe
08,055.020c mahaughasyeva bhadraṃ te girim āsādya dīryataḥ
08,055.021a tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ
08,055.021c prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa
08,055.022a tasya śabdo mahān āsīt parān abhimukhasya vai
08,055.022b*0839_01 tasyābhidravataḥ karṇaṃ rathaghoṣo mahān abhūt
08,055.022c garuḍasyeva patataḥ pannagārthe yathā purā
08,055.023a taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ
08,055.023c babhūva paramaprītaḥ pārthadarśanalālasaḥ
08,055.024a śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān
08,055.024c tyaktvā prāṇān mahārāja senāṃ tava mamarda ha
08,055.025a sa vāyuvegapratimo vāyuvegasamo jave
08,055.025c vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān
08,055.026a tenārdyamānā rājendra senā tava viśāṃ pate
08,055.026c vyabhrāmyata mahārāja bhinnā naur iva sāgare
08,055.027a tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam
08,055.027b*0840_01 rathaṃ rathenābhyahanat turagāṃs turagais tathā
08,055.027b*0840_02 gajān gajair naravarān narair evānayat kṣayam
08,055.027b*0840_03 kaṃ cid gajaṃ samutkṣipya gajaṃ bhīmo 'bhyadhāvata
08,055.027b*0840_04 mahauṣadhisamāyuktaṃ hanumān iva parvatam
08,055.027b*0840_05 sa tu tenāhanat kruddho giriṇeva mahāgirim
08,055.027b*0840_06 kasya cid dantam utpāṭya dantenaivāhanad gajam
08,055.027b*0840_07 yathairāvatam āsādya kumbhakarṇaḥ purā raṇe
08,055.027b*0840_08 gajau saṃgṛhya pāṇibhyāṃ saṃnipātair amārayat
08,055.027b*0840_09 rathān hayān nṛpavarān āviṣṭa iva pāṇḍavaḥ
08,055.027c śarair avacakartograiḥ preṣayiṣyan yamakṣayam
08,055.028a tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam
08,055.028c vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye
08,055.029a tathārditān bhīmabalān bhīmasenena bhārata
08,055.029c dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt
08,055.030a sainikān sa maheṣvāso yodhāṃś ca bharatarṣabha
08,055.030c samādiśad raṇe sarvān hata bhīmam iti sma ha
08,055.030e tasmin hate hataṃ manye sarvasainyam aśeṣataḥ
08,055.031a pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ
08,055.031c bhīmaṃ pracchādayām āsuḥ śaravarṣaiḥ samantataḥ
08,055.031d*0841_01 tasmin raṇe mahārāja maheṣvāsā narās tathā
08,055.032a gajāś ca bahulā rājan narāś ca jayagṛddhinaḥ
08,055.032c rathā hayāś ca rājendra parivavrur vṛkodaram
08,055.033a sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ
08,055.033c śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ
08,055.033d*0842_01 pariveṣī yathā somaḥ paripūrṇo virājate
08,055.034a sa rarāja tathā saṃkhye darśanīyo narottamaḥ
08,055.034c nirviśeṣaṃ mahārāja yathā hi vijayas tathā
08,055.035a tatra te pārthivāḥ sarve śaravṛṣṭīḥ samāsṛjan
08,055.035c krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram
08,055.036a sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ
08,055.036c niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi
08,055.037a hatvā daśa sahasrāṇi gajānām anivartinām
08,055.037c nṛṇāṃ śatasahasre dve dve śate caiva bhārata
08,055.038a pañca cāśvasahasrāṇi rathānāṃ śatam eva ca
08,055.038c hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamām
08,055.039a śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām
08,055.039c naramīnām aśvanakrāṃ keśaśaivalaśādvalām
08,055.040a saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm
08,055.040c ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām
08,055.041a dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām
08,055.041b*0843_01 haṃsacchatradhvajopetām uṣṇīṣavaraphenilām
08,055.041b*0843_02 hārapadmākarāṃ caiva bhūmireṇūrmimālinīm
08,055.041b*0843_03 āryavṛttavatīṃ saṃkhye sutarāṃ bhīrudustarām
08,055.041c yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam
08,055.042a kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām
08,055.042c yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ
08,055.042d*0844_01 tathā dustaraṇīṃ ghorāṃ bhīrūṇāṃ bhayavardhanīm
08,055.042d*0845_01 tathā prāvartayad bhīmo vīrayodhāpahāriṇīm
08,055.043a yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ
08,055.043c tatas tato 'pātayata yodhāñ śatasahasraśaḥ
08,055.044a evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge
08,055.044c duryodhano mahārāja śakuniṃ vākyam abravīt
08,055.045a jaya mātula saṃgrāme bhīmasenaṃ mahābalam
08,055.045c asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam
08,055.046a tataḥ prāyān mahārāja saubaleyaḥ pratāpavān
08,055.046c raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ
08,055.047a sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam
08,055.047c vārayām āsa taṃ vīro veleva makarālayam
08,055.047e sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ
08,055.047f*0846_01 bhāgineyavacaḥ śrutvā śakuniḥ śaṭhakṛttamaḥ
08,055.048a śakunis tasya rājendra vāme pārśve stanāntare
08,055.048c preṣayām āsa nārācān rukmapuṅkhāñ śilāśitān
08,055.049a varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ
08,055.049c nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ
08,055.050a so 'tividdho raṇe bhīmaḥ śaraṃ hemavibhūṣitam
08,055.050c preṣayām āsa sahasā saubalaṃ prati bhārata
08,055.051a tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ
08,055.051c ciccheda śatadhā rājan kṛtahasto mahābalaḥ
08,055.052a tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate
08,055.052c dhanuś ciccheda bhallena saubalasya hasann iva
08,055.053a tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān
08,055.053c anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa
08,055.054a tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ
08,055.054c caturbhiḥ sārathiṃ hy ārcchad bhīmaṃ pañcabhir eva ca
08,055.055a dhvajam ekena ciccheda chatraṃ dvābhyāṃ viśāṃ pate
08,055.055c caturbhiś caturo vāhān vivyādha subalātmajaḥ
08,055.055d*0847_01 tato hṛṣṭo mahārāja tava putro mahīpatiḥ
08,055.055d*0847_02 sādhu sādhu mahābāho jahi bhīmaṃ śitaiḥ śaraiḥ
08,055.055d*0847_03 ayam eva suduṣṭātmā sarvadāsmān prabādhate
08,055.055d*0847_04 mardayainaṃ mahābāho vinihatya sukhī bhava
08,055.056a tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān
08,055.056c śaktiṃ cikṣepa samare rukmadaṇḍām ayasmayīm
08,055.057a sā bhīmabhujanirmuktā nāgajihveva cañcalā
08,055.057c nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ
08,055.058a tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām
08,055.058c bhīmasenāya cikṣepa kruddharūpo viśāṃ pate
08,055.058d*0848_01 bhīmo 'pi paramāmarṣī tāṃ śaktiṃ saṃnivārya ca
08,055.058d*0848_02 mumoca śaravarṣāṇi śakuneḥ sarvamarmasu
08,055.058d*0848_03 saubalaḥ so 'pi duṣṭātmā bhīmasenaśarārditaḥ
08,055.058d*0848_04 papāta ca rathopasthe paśyatāṃ sarvabhūbhṛtām
08,055.059a sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ
08,055.059c papāta ca tato bhūmau yathā vidyun nabhaścyutā
08,055.060a athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ
08,055.060c na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām
08,055.061a sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ
08,055.061c muhūrtād iva rājendra chādayām āsa sāyakaiḥ
08,055.061e saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ
08,055.062a tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate
08,055.062c dhvajaṃ ciccheda bhallena tvaramāṇaḥ parākramī
08,055.063a hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ
08,055.063c tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan
08,055.063e śaraiś ca bahudhā rājan bhīmam ārcchat samantataḥ
08,055.064a pratihatya tu vegena bhīmasenaḥ pratāpavān
08,055.064c dhanuś ciccheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ
08,055.065a so 'tividdho balavatā śatruṇā śatrukarśanaḥ
08,055.065c nipapāta tato bhūmau kiṃ cit prāṇo narādhipa
08,055.066a tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate
08,055.066c apovāha rathenājau bhīmasenasya paśyataḥ
08,055.067a rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ
08,055.067c pradudruvur diśo bhītā bhīmāj jāte mahābhaye
08,055.068a saubale nirjite rājan bhīmasenena dhanvinā
08,055.068c bhayena mahatā bhagnaḥ putro duryodhanas tava
08,055.068e apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati
08,055.069a parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata
08,055.069c viprajagmuḥ samutsṛjya dvairathāni samantataḥ
08,055.070a tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān
08,055.070c javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn
08,055.071a te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ
08,055.071c karṇam āsādya samare sthitā rājan samantataḥ
08,055.071e sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ
08,055.072a bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ
08,055.072c bhavanti puruṣavyāghra nāvikāḥ kālaparyaye
08,055.073a tathā karṇaṃ samāsādya tāvakā bharatarṣabha
08,055.073b*0849_01 agādhe majjatāṃ teṣāṃ karṇo dvīpo 'bhavat tadā
08,055.073c samāśvastāḥ sthitā rājan saṃprahṛṣṭāḥ parasparam
08,055.073e samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam
08,056.001 dhṛtarāṣṭra uvāca
08,056.001a tato bhagneṣu sainyeṣu bhīmasenena saṃyuge
08,056.001c duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya
08,056.002a karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi
08,056.002c kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā
08,056.003a atyadbhutam idaṃ manye pāṇḍaveyasya vikramam
08,056.003b*0850_01 yad ekaḥ samare sarvān yodhamāyāsa māmakān
08,056.003c yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavān api
08,056.004a kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ
08,056.004b*0851_01 sarveṣāṃ kuruyaudhānāṃ karṇo vai śatrusūdanaḥ
08,056.004c śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya
08,056.005a tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā
08,056.005c rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi
08,056.006a putrā vā mama durdharṣā rājāno vā mahārathāḥ
08,056.006c etan me sarvam ācakṣva kuśalo hy asi saṃjaya
08,056.007 saṃjaya uvāca
08,056.007a aparāhṇe mahārāja sūtaputraḥ pratāpavān
08,056.007c jaghāna somakān sarvān bhīmasenasya paśyataḥ
08,056.007e bhīmo 'py atibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat
08,056.007f*0852_01 atha karṇo 'bravīc chalyaṃ pāñcālān prāpayasva mām
08,056.008a drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā
08,056.008c yantāram abravīt karṇaḥ pāñcālān eva mā vaha
08,056.009a madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān
08,056.009c prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ
08,056.010a praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ
08,056.010c nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ
08,056.011a taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam
08,056.011c saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate
08,056.012a tato rathasya ninadaḥ prādurāsīn mahāraṇe
08,056.012c parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ
08,056.013a tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ
08,056.013c jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ
08,056.014a taṃ tathā samare karma kurvāṇam atimānuṣam
08,056.014c parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ
08,056.015a taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ
08,056.015c nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ
08,056.015e parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ
08,056.016a sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ
08,056.016c atāḍayad raṇe śūro jatrudeśe narottamaḥ
08,056.017a śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ
08,056.017c draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ
08,056.017e nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ
08,056.018a bhīmasenas tu rādheyaṃ navatyā nataparvaṇām
08,056.018c vivyādha samare kruddho jatrudeśe mahābalaḥ
08,056.019a tataḥ prahasyādhirathir vikṣipan dhanur uttamam
08,056.019c mumoca niśitān bāṇān pīḍayan sumahābalaḥ
08,056.019e tān pratyavidhyad rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ
08,056.020a sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ
08,056.020c athainaṃ navabhir bāṇair ājaghāna stanāntare
08,056.021a bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ
08,056.021b*0853_01 sahadevasya bhallena dhvajaṃ ciccheda māriṣa
08,056.021c sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ
08,056.022a virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ
08,056.022c akṣṇor nimeṣamātreṇa tad adbhutam ivābhavat
08,056.023a vimukhīkṛtya tān sarvāñ śaraiḥ saṃnataparvabhiḥ
08,056.023c pāñcālān ahanac chūraś cedīnāṃ ca mahārathān
08,056.024a te vadhyamānāḥ samare cedimatsyā viśāṃ pate
08,056.024c karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan
08,056.024e tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ
08,056.024f*0854_01 prādravanta raṇe bhītāḥ siṃhatrastā mṛgā iva
08,056.024f*0855_01 tatas tān prahasan vīro vijigye pāṇḍavān raṇe
08,056.025a etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata
08,056.025c yad ekaḥ samare śūrān sūtaputraḥ pratāpavān
08,056.025c*0856_01 **** **** yatamānān mahārathān
08,056.025c*0856_02 yodhayām āsa samare
08,056.026a yatamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ
08,056.026c pāṇḍaveyān mahārāja śarair vāritavān raṇe
08,056.027a tatra bhārata karṇasya lāghavena mahātmanaḥ
08,056.027c tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ
08,056.028a apūjayan maheṣvāsā dhārtarāṣṭrā narottamam
08,056.028c karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām
08,056.029a tataḥ karṇo mahārāja dadāha ripuvāhinīm
08,056.029b*0857_01 ekavīro maheṣvāso vighnastāparivāhiṇam (sic)
08,056.029b*0858_01 samardayañ charais tīkṣṇaiḥ pāñcālānāṃ pravāhinīm
08,056.029c kakṣam iddho yathā vahnir nidāghe jvalito mahān
08,056.030a te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ
08,056.030c prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam
08,056.031a tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe
08,056.031c vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ
08,056.032a tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ
08,056.032c karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ
08,056.033a tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ
08,056.033c yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum
08,056.034a yathaughaḥ parvataśreṣṭham āsādyābhipradīryate
08,056.034c tathā tat pāṇḍavaṃ sainyaṃ karṇam āsādya dīryate
08,056.035a karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan
08,056.035c dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm
08,056.036a śirāṃsi ca mahārāja karṇāṃś cañcalakuṇḍalān
08,056.036c bāhūṃś ca vīro vīrāṇāṃ ciccheda laghu ceṣubhiḥ
08,056.037a hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān
08,056.037c rathāṃś ca vividhān rājan patākā vyajanāni ca
08,056.038a akṣeṣāyugayoktrāṇi cakrāṇi vividhāni ca
08,056.038c ciccheda śatadhā karṇo yodhavratam anuṣṭhitaḥ
08,056.039a tatra bhārata karṇena nihatair gajavājibhiḥ
08,056.039c agamyarūpā pṛthivī māṃsaśoṇitakardamā
08,056.040a viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ
08,056.040c rathaiś ca kuñjaraiś caiva na prājñāyata kiṃ cana
08,056.041a nāpi sve na pare yodhāḥ prājñāyanta parasparam
08,056.041c ghore śarāndhakāre tu karṇāstre ca vijṛmbhite
08,056.042a rādheyacāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ
08,056.042c saṃchāditā mahārāja yatamānā mahārathāḥ
08,056.043a te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ
08,056.043c abhajyanta mahārāja yatamānā mahārathāḥ
08,056.044a mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane
08,056.044b*0859_01 pāñcālānāṃ rathaśreṣṭhān drāvayañ chātravāṃs tathā
08,056.044c karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ
08,056.044e kālayām āsa tat sainyaṃ yathā paśugaṇān vṛkaḥ
08,056.045a dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm
08,056.045c abhijagmur maheṣvāsā ruvanto bhairavān ravān
08,056.046a duryodhano hi rājendra mudā paramayā yutaḥ
08,056.046c vādayām āsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ
08,056.047a pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ
08,056.047c nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam
08,056.048a tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ
08,056.048c anekaśo mahārāja babhañja puruṣarṣabhaḥ
08,056.049a tatra bhārata karṇena pāñcālā viṃśatī rathāḥ
08,056.049c nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ
08,056.050a kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata
08,056.050c nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān
08,056.051a āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ
08,056.051c kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha
08,056.052a evam etān mahārāja naravājirathadvipān
08,056.052c hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ
08,056.053a yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ
08,056.053c tathā sa somakān hatvā tasthāv eko mahārathaḥ
08,056.054a tatrādbhutam apaśyāma pāñcālānāṃ parākramam
08,056.054c vadhyamānāpi karṇena nājahū raṇamūrdhani
08,056.055a rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā
08,056.055c aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ
08,056.055e nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ
08,056.056a karṇaputrau ca rājendra bhrātarau satyavikramau
08,056.056c anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ
08,056.056e tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat
08,056.057a tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau
08,056.057c draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam
08,056.058a evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ
08,056.058c tāvakānām api raṇe bhīmaṃ prāpya mahābalam
08,057.001 saṃjaya uvāca
08,057.001a arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham
08,057.001c sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe
08,057.001d*0860_01 hatvā tu phalgunaḥ sainyaṃ kauravāṇāṃ pṛthak pṛthak
08,057.001d*0860_02 sūtaputrasya saṃrambhaṃ dṛṣṭvā cāpi mahāhave
08,057.002a śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm
08,057.002b*0861_01 manuṣyaśīrṣapāṣāṇāṃ hastyaśvakṛtarodhasam
08,057.002b*0861_02 śūrāsthicayasaṃkīrṇāṃ kākagṛdhrānunāditām
08,057.002b*0861_03 chatrahaṃsaplavopetāṃ vīravṛkṣāpahāriṇīm
08,057.002b*0861_04 hārapadmākaravatīm uṣṇīṣavaraphenilām
08,057.002b*0861_05 dhanuḥśaradhvajopetāṃ narakṣudrakapālinīm
08,057.002b*0861_06 carmavarmabhramopetāṃ rathoḍupasamākulām
08,057.002b*0861_07 jayaiṣiṇāṃ ca sutarāṃ bhīrūṇāṃ ca sudustarām
08,057.002b*0861_08 tāṃ nadīṃ prāpayitvā tu bībhatsuḥ paravīrahā
08,057.002c vāsudevam idaṃ vākyam abravīt puruṣarṣabha
08,057.003a eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate
08,057.003c bhīmasenādayaś caite yodhayanti mahārathān
08,057.003e ete dravanti pāñcālāḥ karṇāt trastā janārdana
08,057.004a eṣa duryodhano rājā śvetacchatreṇa bhāsvatā
08,057.004c karṇena bhagnān pāñcālān drāvayan bahu śobhate
08,057.005a kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ
08,057.005c ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ
08,057.005e avadhyamānās te 'smābhir ghātayiṣyanti somakān
08,057.006a eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ
08,057.006c sūtaputrarathaṃ kṛṣṇa vāhayan bahu śobhate
08,057.007a tatra me buddhir utpannā vāhayātra mahāratham
08,057.007c nāhatvā samare karṇaṃ nivartiṣye kathaṃ cana
08,057.008a rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān
08,057.008c niḥśeṣān samare kuryāt paśyator nau janārdana
08,057.008d*0862_01 evam uktas tu pārthena kṛṣṇo rājaṃs tvarānvitaḥ
08,057.009a tataḥ prāyād rathenāśu keśavas tava vāhinīm
08,057.009c karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā
08,057.010a prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ
08,057.010b*0863_01 sa prayāto rathenāśu kṛṣṇo rājan mahāhave
08,057.010c āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ
08,057.011a rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau
08,057.011c vāsavāśanitulyasya mahaughasyeva māriṣa
08,057.011d*0864_01 rathaghoṣas tatas tasya pāṇḍavasya babhūva ha
08,057.011d*0864_02 vāsavāstranipātena parvateṣv iva māriṣa
08,057.012a mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ
08,057.012c abhyayād aprameyātmā vijayas tava vāhinīm
08,057.013a tam āyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim
08,057.013c madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ
08,057.014a ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ
08,057.014c nighnann amitrān samare yaṃ karṇa paripṛcchasi
08,057.015a eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ
08,057.015c taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati
08,057.015d*0865_01 tvām abhiprepsur āyāti karṇa nighnan varān rathān
08,057.015d*0865_02 asajjamāno rādheya taṃ yāhi prati bhāratam
08,057.015d*0866_01 ghṛṇāṃ tyaktvā prasādaṃ ca bhṛgor astraṃ ca saṃsmaran
08,057.015d*0866_02 dṛṣṭiṃ muṣṭiṃ ca saṃdhānaṃ smṛtvā rāmopadeśajam
08,057.015d*0866_03 dhanaṃjayaṃ jaye prepsuḥ pratyudgamya mahārathān
08,057.015d*0866_04 vājividyāparijñāne na me yuddhe bale hariḥ
08,057.015d*0866_05 na māṃ vijeṣyate karṇa gadāyuddhe viśeṣataḥ
08,057.015d@027_0001 dhanurjyā candratārārkapatākā kiṅkiṇīyutā
08,057.015d@027_0002 paśya karṇārjunasyaiṣā saudāminy ambare yathā
08,057.015d@027_0003 eṣa dhvajāgre pārthasya prekṣamāṇaḥ samantataḥ
08,057.015d@027_0004 dṛśyate vānaro bhīmo vīkṣatāṃ bhayavardhanaḥ
08,057.015d@027_0005 etac cakraṃ gadā śaṅkhaḥ śārṅgaṃ kṛṣṇasya ca prabho
08,057.015d@027_0006 dṛśyate pāṇḍavarathe vāhayānasya vājinaḥ
08,057.015d@027_0007 etat kūjati gāṇḍīvaṃ vikṛṣṭaṃ savyasācinā
08,057.015d@027_0008 ete hastavatā muktā ghnanty amitrāñ śitāḥ śarāḥ
08,057.015d@027_0009 viśālāyatatāmrākṣaiḥ pūrṇacandranibhānanaiḥ
08,057.015d@027_0010 eṣā bhūḥ kīryate rājñāṃ śirobhir apalāyinām
08,057.015d@027_0011 ete parighasaṃkāśāḥ puṇyagandhānulepanāḥ
08,057.015d@027_0012 udyatā raṇaśauṇḍānāṃ pātyante sāyudhā bhujāḥ
08,057.015d@027_0013 nirastajihvānetrāntā vājinaḥ sahasādibhiḥ
08,057.015d@027_0014 patitāḥ pātyamānāś ca kṣitau kṣīṇā viśerate
08,057.015d@027_0015 ete parvataśṛṅgāṇāṃ tulyā haimavatā gajāḥ
08,057.015d@027_0016 saṃchinnahastāḥ pārthena prapatanty adrayo yathā
08,057.015d@027_0017 gandharvanagarākārā rathā hatanareśvarāḥ
08,057.015d@027_0018 vimānānīva puṇyānte svargiṇāṃ nipatanty amī
08,057.015d@027_0019 vyākulīkṛtam atyarthaṃ paśya sainyaṃ kirīṭinā
08,057.015d@027_0020 nānāmṛgasahasrāṇāṃ yūthaṃ kesariṇā yathā
08,057.016a eṣā vidīryate senā dhārtarāṣṭrī samantataḥ
08,057.016c arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn
08,057.017a varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ
08,057.017c tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ
08,057.018a na hy avasthāpyate pārtho yuyutsuḥ kena cit saha
08,057.018c tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare
08,057.019a virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍhavikṣatam
08,057.019c śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam
08,057.020a draupadeyān yudhāmanyum uttamaujasam eva ca
08,057.020c nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca
08,057.021a sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa
08,057.021c krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām
08,057.022a tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam
08,057.022c tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ
08,057.023a na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam
08,057.023c arjunaṃ samare kruddhaṃ yo velām iva dhārayet
08,057.023d*0867_01 yo 'rjunaṃ sāgaraughābhaṃ kruddhaṃ veleva vārayet
08,057.024a na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ
08,057.024c eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ
08,057.025a tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave
08,057.025c tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam
08,057.026a tvaṃ kṛto hy eva bhīṣmeṇa droṇadrauṇikṛpair api
08,057.026c savyasācipratirathas taṃ nivartaya pāṇḍavam
08,057.026d*0868_01 savyasācinam āyāntaṃ nivāraya mahāraṇe
08,057.027a lelihānaṃ yathā sarpaṃ garjantam ṛṣabhaṃ yathā
08,057.027c layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam
08,057.028a ete dravanti samare dhārtarāṣṭrā mahārathāḥ
08,057.028c arjunasya bhayāt tūrṇaṃ nirapekṣā janādhipāḥ
08,057.029a dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ
08,057.029c bhayahā yo bhaved vīra tvām ṛte sūtanandana
08,057.030a ete tvāṃ kuravaḥ sarve dvīpam āsādya saṃyuge
08,057.030c viṣṭhitāḥ puruṣavyāghra tvattaḥ śaraṇakāṅkṣiṇaḥ
08,057.031a vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā
08,057.031c gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ
08,057.032a tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam
08,057.032c vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā
08,057.032d*0869_01 pratyudyāhi mahābāho pauruṣe mahati sthitaḥ
08,057.032d*0870_01 yathaikena tvayā pūrvaṃ kṛto digvijayo mahān
08,057.032d*0870_02 kaliṅgādhipatiṃ jitvā tavānītā tadantare
08,057.032d*0870_03 duryodhanasya mahiṣī jarāsaṃdhaṃ vijitya ca
08,057.032d*0870_04 tad eva sattvam ālambya jahi pārthaṃ dhanaṃjayam
08,057.033 karṇa uvāca
08,057.033a prakṛtistho hi me śalya idānīṃ saṃmatas tathā
08,057.033c pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt
08,057.034a paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me
08,057.034c eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm
08,057.035a kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te
08,057.035c nāhatvā yudhi tau vīrāv apayāsye kathaṃ cana
08,057.036a svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ
08,057.036c kṛtārtho vā bhaviṣyāmi hatvā tāv atha vā hataḥ
08,057.036d*0871_01 nihato vā gamiṣyāmi naikānto 'sti raṇe jayaḥ
08,057.036d*0871_02 kṛtārtho vā gamiṣyāmi hato vā svagam āpnuyām
08,057.036d*0872_00 śalya uvāca
08,057.036d*0872_01 ajayyam enaṃ pravadanti yuddhe
08,057.036d*0872_02 mahārathāḥ karṇa rathapravīram
08,057.036d*0872_03 ekākinaṃ kim u kṛṣṇābhiguptaṃ
08,057.036d*0872_04 vijetum enaṃ ka ihotsaheta
08,057.037a naitādṛśo jātu babhūva loke; rathottamo yāvad anuśrutaṃ naḥ
08,057.037b*0873_01 adyāhaṃ taṃ nihaniṣyāmi saṃkhye
08,057.037b*0873_02 dhanaṃjayaṃ paśyatas te samṛddham
08,057.037c tam īdṛśaṃ pratiyotsyāmi pārthaṃ; mahāhave paśya ca pauruṣaṃ me
08,057.038a rathe caraty eṣa rathapravīraḥ; śīghrair hayaiḥ kauravarājaputraḥ
08,057.038c sa vādya māṃ neṣyati kṛcchram etat; karṇasyāntād etad antāḥ stha sarve
08,057.038d*0874_01 rathān varān eti rathapravīraḥ
08,057.038d*0874_02 śīghrair hayaiḥ kauravarājaputraḥ
08,057.038d*0874_03 sa cādya māṃ neṣyati kṣipram antaṃ
08,057.038d*0874_04 karṇo 'syānte 'py atra bhavet samarthaḥ
08,057.039a asvedinau rājaputrasya hastāv; avepinau jātakiṇau bṛhantau
08,057.039c dṛḍhāyudhaḥ kṛtimān kṣiprahasto; na pāṇḍaveyena samo 'sti yodhaḥ
08,057.040a gṛhṇāty anekān api kaṅkapatrān; ekaṃ yathā tān kṣitipān pramathya
08,057.040c te krośamātraṃ nipatanty amoghāḥ; kas tena yodho 'sti samaḥ pṛthivyām
08,057.040d*0875_01 gṛhṇan vimuñcan sa nimeṣamātrāt
08,057.040d*0875_02 puraṃdarasyeva ca tulyavīryaḥ
08,057.040d*0875_03 te krośamātre nipatanty amoghā
08,057.040d*0875_04 na pāṇḍavasya sadṛśo 'sti kaś cit
08,057.040d*0876_01 atīvānyān dhanuṣā rājaputras
08,057.040d*0876_02 tv atīvānyān keśavaś cakrayuddhe
08,057.041a atoṣayat pāṇḍaveyo hutāśaṃ; kṛṣṇadvitīyo 'tirathas tarasvī
08,057.041c lebhe cakraṃ yatra kṛṣṇo mahātmā; dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī
08,057.042a śvetāśvayuktaṃ ca sughoṣam agryaṃ; rathaṃ mahābāhur adīnasattvaḥ
08,057.042c maheṣudhī cākṣayau divyarūpau; śastrāṇi divyāni ca havyavāhāt
08,057.043a tathendraloke nijaghāna daityān; asaṃkhyeyān kālakeyāṃś ca sarvān
08,057.043c lebhe śaṅkhaṃ devadattaṃ sma tatra; ko nāma tenābhyadhikaḥ pṛthivyām
08,057.044a mahādevaṃ toṣayām āsa caiva; sākṣāt suyuddhena mahānubhāvaḥ
08,057.044c lebhe tataḥ pāśupataṃ sughoraṃ; trailokyasaṃhārakaraṃ mahāstram
08,057.045a pṛthak pṛthag lokapālāḥ sametā; dadur hy astrāṇy aprameyāṇi yasya
08,057.045c yais tāñ jaghānāśu raṇe nṛsiṃhān; sa kālakhañjān asurān sametān
08,057.046a tathā virāṭasya pure sametān; sarvān asmān ekarathena jitvā
08,057.046c jahāra tad godhanam ājimadhye; vastrāṇi cādatta mahārathebhyaḥ
08,057.047a tam īdṛśaṃ vīryaguṇopapannaṃ; kṛṣṇadvitīyaṃ varaye raṇāya
08,057.047b*0877_01 tam āhvayan sāhasam uttamaṃ vai
08,057.047b*0877_02 jāne svayaṃ sarvalokasya śalya
08,057.047c anantavīryeṇa ca keśavena; nārāyaṇenāpratimena guptam
08,057.048a varṣāyutair yasya guṇā na śakyā; vaktuṃ sametair api sarvalokaiḥ
08,057.048c mahātmanaḥ śaṅkhacakrāsipāṇer; viṣṇor jiṣṇor vasudevātmajasya
08,057.048e bhayaṃ me vai jāyate sādhvasaṃ ca; dṛṣṭvā kṛṣṇāv ekarathe sametau
08,057.048f*0878_01 atīva pārtho yudhi kārmukibhyo
08,057.048f*0878_02 nārāyaṇaś cāprati cakrayuddhe
08,057.048f*0879_01 evaṃvidhau pāṇḍavavāsudevau
08,057.048f*0879_02 calet svadeśād dhi bhavān na kṛṣṇau
08,057.048f*0880_00 karṇaḥ
08,057.048f*0880_01 kiṃ madrarājārjunavarṇanena
08,057.048f*0880_02 māṃ bhīṣayasy adya raṇe 'pramattam
08,057.048f*0880_03 nāhaṃ tvayā bhīṣayituṃ hi śakyo
08,057.048f*0880_04 bandīva tasyaiva guṇāṃś ca stauṣi
08,057.048f*0880_05 vīryeṇa yukto yudhi phalguno 'sau
08,057.048f*0880_06 gupto yathā keśavenādya saṃkhye
08,057.048f*0880_07 tathāpi te paśyatas taṃ nihanmi
08,057.048f*0880_08 tūṣṇīṃ sthitaś codaya tāvad aśvān
08,057.048f*0880_09 dṛṣṭvā kṛṣṇāv ekarathe sametāv
08,057.048f*0880_10 atīva harṣo mama jāyate 'dya
08,057.049a ubhau hi śūrau kṛtinau dṛḍhāstrau; mahārathau saṃhananopapannau
08,057.049b*0881_01 etādṛśau naravīrau sametau
08,057.049b*0881_02 sthānāc cyutau devakumārarūpau
08,057.049b*0881_03 agnyanilāv indrabṛhaspatī vā
08,057.049b*0881_04 yamāntakau vā śaśipūṣaṇau vā
08,057.049b*0881_05 bhagāṃśamitrāvaruṇāśvinau vā
08,057.049b*0881_06 marudgaṇā vā vasavaḥ sahendrāḥ
08,057.049b*0881_07 vyastāḥ samastāś ca yudhā na śaktā
08,057.049b*0881_08 jetuṃ prasahyārjunam acyutaṃ ca
08,057.049c etādṛśau phalgunavāsudevau; ko 'nyaḥ pratīyān mad ṛte nu śalya
08,057.049d*0882_01 manoratho yas tu mamādya śalya
08,057.049d*0882_02 madreśa yuddhaṃ prati pāṇḍavasya
08,057.049d*0882_03 nedaṃ cirād āśu bhaviṣyatīdam
08,057.049d*0882_04 atyadbhutaṃ citram atulyarūpam
08,057.049d*0883_01 sarveṣāṃ vṛṣṇivīrāṇāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā
08,057.049d*0883_02 sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ
08,057.049d*0883_03 tāv ubhau puruṣavyāghrau samāne syandane sthitau
08,057.049d*0883_04 mām ekam abhiyoddhārau sujātaṃ bata śalya me
08,057.049d*0884_01 naitac cirāt kṣipram imaṃ rathaṃ me
08,057.049d*0884_02 pravartayaitāv abhiyāmi caiva
08,057.049d*0885_01 asmin muhūrte nihatau paśya kṛṣṇau
08,057.049d*0885_02 tābhyāṃ hataṃ vā yudhi māṃ ripubhyām
08,057.050a etāv ahaṃ yudhi vā pātayiṣye; māṃ vā kṛṣṇau nihaniṣyato 'dya
08,057.050c iti bruvañ śalyam amitrahantā; karṇo raṇe megha ivonnanāda
08,057.050d*0886_01 asmin muhūrte nihatau paśya kṛṣṇau
08,057.050d*0886_02 mayā hataṃ vā yudhi mām aribhyām
08,057.050d*0886_03 evaṃ bruvāṇaḥ sahasā mahārathas
08,057.050d*0886_04 tv abhyadravat pāṇḍavaṃ sūtaputraḥ
08,057.051a abhyetya putreṇa tavābhinanditaḥ; sametya covāca kurupravīrān
08,057.051c kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau; tathaiva gāndhāranṛpaṃ sahānujam
08,057.051e guroḥ sutaṃ cāvarajaṃ tathātmanaḥ; padātino 'tha dvipasādino 'nyān
08,057.051f*0887_01 guroḥ sutas tatra tavātmajas tathā
08,057.051f*0887_02 padātisādidviradā rathās tathā
08,057.052a nirundhatābhidravatācyutārjunau; śrameṇa saṃyojayatāśu sarvataḥ
08,057.052c yathā bhavadbhir bhṛśavikṣatāv ubhau; sukhena hanyām aham adya bhūmipāḥ
08,057.053a tatheti coktvā tvaritāḥ sma te 'rjunaṃ; jighāṃsavo vīratamāḥ samabhyayuḥ
08,057.053b*0888_01 śaraiś ca jaghnur yudhi taṃ mahārathā
08,057.053b*0888_02 dhanaṃjayaṃ karṇanideśakāriṇaḥ
08,057.053c nadīnadān bhūrijalo mahārṇavo; yathā tathā tān samare 'rjuno 'grasat
08,057.054a na saṃdadhāno na tathā śarottamān; pramuñcamāno ripubhiḥ pradṛśyate
08,057.054b*0889_01 na saṃdadhan naiva samuddharañ śarān
08,057.054b*0889_02 na cābhimuñcann aribhiḥ sa dṛśyate
08,057.054c dhanaṃjayas tasya śaraiś ca dāritā; hatāś ca petur naravājikuñjarāḥ
08,057.055a śarārciṣaṃ gāṇḍivacārumaṇḍalaṃ; yugāntasūryapratimānatejasam
08,057.055c na kauravāḥ śekur udīkṣituṃ jayaṃ; yathā raviṃ vyādhitacakṣuṣo janāḥ
08,057.055d*0890_01 śarottamān sa prahitān mahārathaiś
08,057.055d*0890_02 ciccheda pārthaḥ prahasañ śaraughaiḥ
08,057.055d*0890_03 bhūyaś ca tān ahanad bāṇasaṃghān
08,057.055d*0890_04 gāṇḍīvadhanvāyatapūrṇamaṇḍalam
08,057.055d*0890_05 yathograraśmiḥ śuciśukramadhyagaḥ
08,057.055d*0890_06 sukhaṃ vivasvān harate jalaughān
08,057.055d*0890_07 tathārjuno bāṇagaṇān nirasya
08,057.055d*0890_08 dadāha senāṃ tava pārthivendra
08,057.056a tam abhyadhāvad visṛjañ śarān kṛpas; tathaiva bhojas tava cātmajaḥ svayam
08,057.056b*0891_01 mahāratho droṇasutaś ca sāyakair
08,057.056b*0891_02 avākiraṃs toyadharā yathācalam
08,057.056b*0892_01 jighāṃsavaḥ pātham asahyavikramaṃ
08,057.056b*0892_02 yathaiva vahniṃ śalabhā mahārciṣam
08,057.056c jighāṃsubhis tān kuśalaiḥ śarottamān; mahāhave saṃjavitān prayatnataḥ
08,057.056e śaraiḥ praciccheda ca pāṇḍavas tvaran; parābhinad vakṣasi ca tribhis tribhiḥ
08,057.057a sa gāṇḍivābhyāyatapūrṇamaṇḍalas; tapan ripūn arjunabhāskaro babhau
08,057.057c śarograraśmiḥ śuciśukramadhyago; yathaiva sūryaḥ pariveṣagas tathā
08,057.058a athāgryabāṇair daśabhir dhanaṃjayaṃ; parābhinad droṇasuto 'cyutaṃ tribhiḥ
08,057.058c caturbhir aśvāṃś caturaḥ kapiṃ tathā; śaraiḥ sa nārācavarair avākirat
08,057.059a tathā tu tat tat sphurad āttakārmukaṃ; tribhiḥ śarair yantṛśiraḥ kṣureṇa
08,057.059c hayāṃś caturbhiś caturas tribhir dhvajaṃ; dhanaṃjayo drauṇirathān nyapātayat
08,057.059d*0893_01 sa droṇaputrasya śarāsanaṃ balī
08,057.059d*0893_02 bhallena saṃchidya ca tad vyapātayat
08,057.060a sa roṣapūrṇo 'śanivajrahāṭakair; alaṃkṛtaṃ takṣakabhogavarcasam
08,057.060c subandhanaṃ kārmukam anyad ādade; yathā mahāhipravaraṃ gires tathā
08,057.061a svam āyudhaṃ copavikīrya bhūtale; dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ
08,057.061c samānayānāv ajitau narottamau; śarottamair drauṇir avidhyad antikāt
08,057.062a kṛpaś ca bhojaś ca tathātmajaś ca te; tamonudaṃ vāridharā ivāpatan
08,057.062b*0894_01 śarair anekair yudhi pāṇḍavarṣabham
08,057.062b*0894_02 mahārathāḥ saṃyugamūrdhani sthitāḥ
08,057.062b*0895_01 mahābalā vītabhayā raṇājire
08,057.062c kṛpasya pārthaḥ saśaraṃ śarāsanaṃ; hayān dhvajaṃ sārathim eva patribhiḥ
08,057.062d*0896_01 samārpayad bāhusahasravikramas
08,057.062d*0896_02 tathā yathā vajradharaḥ purā baleḥ
08,057.062d*0896_03 sa pārthabāṇair vinipātitāyudho
08,057.062d*0896_04 dhvajāvamarde ca kṛte mahāhave
08,057.062d*0896_05 kṛtaḥ kṛpo bāṇasahasrayantrito
08,057.062d*0896_06 yathāpageyaḥ prathamaṃ kirīṭinā
08,057.063a śaraiḥ praciccheda tavātmajasya; dhvajaṃ dhanuś ca pracakarta nardataḥ
08,057.063c jaghāna cāśvān kṛtavarmaṇaḥ śubhān; dhvajaṃ ca ciccheda tataḥ pratāpavān
08,057.064a savājisūteṣv asanān saketanāñ; jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ
08,057.064c tataḥ prakīrṇaṃ sumahad balaṃ tava; pradāritaṃ setur ivāmbhasā yathā
08,057.064e tato 'rjunasyāśu rathena keśavaś; cakāra śatrūn apasavyam āturān
08,057.065a tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ; śatakratuṃ vṛtranijaghnuṣaṃ yathā
08,057.065c samanvadhāvan punar ucchritair dhvajai; rathaiḥ suyuktair apare yuyutsavaḥ
08,057.066a athābhisṛtya prativārya tān arīn; dhanaṃjayasyābhi rathaṃ mahārathāḥ
08,057.066c śikhaṇḍiśaineyayamāḥ śitaiḥ śarair; vidārayanto vyanadan subhairavam
08,057.067a tato 'bhijaghnuḥ kupitāḥ parasparaṃ; śarais tadāñjogatibhiḥ sutejanaiḥ
08,057.067c kurupravīrāḥ saha sṛñjayair yathā;surāḥ purā devavarair ayodhayan
08,057.068a jayepsavaḥ svargamanāya cotsukāḥ; patanti nāgāśvarathāḥ paraṃtapa
08,057.068c jagarjur uccair balavac ca vivyadhuḥ; śaraiḥ sumuktair itaretaraṃ pṛthak
08,057.069a śarāndhakāre tu mahātmabhiḥ kṛte; mahāmṛdhe yodhavaraiḥ parasparam
08,057.069c babhur daśāśā na divaṃ ca pārthiva; prabhā ca sūryasya tamovṛtābhavat
08,057.069d*0897_01 śarāndhakāraṃ ca kṛtaṃ mahātmabhis
08,057.069d*0897_02 tadā diśo na prababhuḥ śarārditāḥ
08,058.001 saṃjaya uvāca
08,058.001a rājan kurūṇāṃ pravarair balair bhīmam abhidrutam
08,058.001c majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ
08,058.002a vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ
08,058.002c prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ
08,058.003a tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ
08,058.003c adṛśyanta tathānye ca nighnantas tava vāhinīm
08,058.004a sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ
08,058.004c dhanaṃjayo mahārāja kurūṇām antako 'bhavat
08,058.005a tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api
08,058.005c gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha
08,058.006a chinnagātrair vikavacair viśiraskaiḥ samantataḥ
08,058.006c patitaiś ca patadbhiś ca yodhair āsīt samāvṛtam
08,058.007a dhanaṃjayaśarābhyastaiḥ syandanāśvanaradvipaiḥ
08,058.007b*0898_01 saṃchinnabhinnavidhvastair vyaṅgāṅgāvayavaiḥ stṛtā
08,058.007b*0898_02 sudurgamā suviṣamā ghorātyarthaṃ sudurdṛśā
08,058.007c raṇabhūmir abhūd rājan mahāvaitaraṇī yathā
08,058.007f*0899_01 gatasattvaiḥ sasattvaiś ca saṃvṛtāsīd vasuṃdharā
08,058.008a īṣācakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām
08,058.008c sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī
08,058.008d*0900_01 sasūtair hatasūtaiś ca sādihīnaiś ca vājibhiḥ
08,058.008d*0900_02 īṣācakrākṣabhagnaiś ca rathaiḥ stīrṇā vasuṃdharā
08,058.009a suvarṇavarmasaṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ
08,058.009c āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ
08,058.009e kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ
08,058.010a catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā
08,058.010c paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ
08,058.011a dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ
08,058.011b*0901_01 samantāj jaladaprakhyān vāraṇān madavarṣiṇaḥ
08,058.011c abhipede 'rjunaratho ghanān bhindann ivāṃśumān
08,058.012a hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ
08,058.012c viśastrapatrakavacair yuddhaśauṇḍair gatāsubhiḥ
08,058.012e apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai
08,058.013a vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam
08,058.013c ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare
08,058.014a tataḥ prādīryata camūr dhanaṃjayaśarāhatā
08,058.014c mahāvātasamāviddhā mahānaur iva sāgare
08,058.015a nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ
08,058.015c alātolkāśaniprakhyās tava sainyaṃ vinirdahan
08,058.016a mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā
08,058.016c tathā tava mahat sainyaṃ prāsphurac charapīḍitam
08,058.017a saṃpiṣṭadagdhavidhvastaṃ tava sainyaṃ kirīṭinā
08,058.017c hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ
08,058.018a mahāvane mṛgagaṇā dāvāgnigrasitā yathā
08,058.018c kuravaḥ paryavartanta nirdagdhāḥ savyasācinā
08,058.019a utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe
08,058.019c balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham
08,058.020a tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ
08,058.020c bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata
08,058.021a samāgamya sa bhīmena mantrayitvā ca phalgunaḥ
08,058.021c viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram
08,058.022a bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ
08,058.022c nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata
08,058.023a tataḥ parivṛto bhīmair daśabhiḥ śatrupuṃgavaiḥ
08,058.023c duḥśāsanād avarajais tava putrair dhanaṃjayaḥ
08,058.024a te tam abhyardayan bāṇair ulkābhir iva kuñjaram
08,058.024c ātateṣv asanāḥ krūrā nṛtyanta iva bhārata
08,058.025a apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ
08,058.025b*0902_01 niyuktān hi sa tān mene yamāyāśu kirīṭinā
08,058.025c tatas te prādravañ śūrāḥ parāṅmukharathe 'rjune
08,058.026a teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān
08,058.026c nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat
08,058.027a athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat
08,058.027c roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale
08,058.027e tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva
08,058.028a tāṃs tu bhallair mahāvegair daśabhir daśa kauravān
08,058.028c rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā
08,059.001 saṃjaya uvāca
08,059.001a taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam
08,059.001c yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ
08,059.001d*0903_01 kṛtvā saṃśaptakā ghorāñ śapathān brāhmalaukikān
08,059.001e parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam
08,059.002a kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān
08,059.002c muktājālapraticchannān praiṣīt karṇarathaṃ prati
08,059.003a tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam
08,059.003c bāṇavarṣair abhighnantaḥ saṃśaptakarathā yayuḥ
08,059.004a tvaramāṇāṃs tu tān sarvān sasūteṣvasanadhvajān
08,059.004c jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ
08,059.005a te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā
08,059.005c savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā
08,059.006a tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama
08,059.006b*0904_01 kṣipram evābhisaṃkruddhāḥ samare 'rijighāṃsayā
08,059.006c nirbhayā bharataśreṣṭham abhyavartanta phalgunam
08,059.007a tad āyastam amuktāstram udīrṇavaravāraṇam
08,059.007c putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ
08,059.008a śaktyṛṣṭitomaraprāsair gadānistriṃśasāyakaiḥ
08,059.008c prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam
08,059.009a tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām
08,059.009c vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ
08,059.010a tato mlecchāḥ sthitair mattais trayodaśaśatair gajaiḥ
08,059.010c pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt
08,059.011a karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ
08,059.011c kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan
08,059.012a tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan
08,059.012c ciccheda niśitair bhallair ardhacandraiś ca phalgunaḥ
08,059.013a atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ
08,059.013c sapatākān sahārohān girīn vajrair ivābhinat
08,059.014a te hemapuṅkhair iṣubhir ācitā hemamālinaḥ
08,059.014c hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ
08,059.015a tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate
08,059.015c stanatāṃ kūjatāṃ caiva manuṣyagajavājinām
08,059.016a kuñjarāś ca hatā rājan prādravaṃs te samantataḥ
08,059.016c aśvāś ca paryadhāvanta hatārohā diśo daśa
08,059.017a rathā hīnā mahārāja rathibhir vājibhis tathā
08,059.017c gandharvanagarākārā dṛśyante sma sahasraśaḥ
08,059.018a aśvārohā mahārāja dhāvamānās tatas tataḥ
08,059.018b*0905_01 nardantaḥ kūjamānāś ca manuṣyagajavājinaḥ
08,059.018c tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ
08,059.019a tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata
08,059.019c yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi
08,059.019d*0906_01 asaṃyuktāś ca te rājan parivṛttā raṇaṃ prati
08,059.019d*0906_02 narā nāgā rathāś caiva nadanto 'rjunam abhyayuḥ
08,059.020a tatas tryaṅgeṇa mahatā balena bharatarṣabha
08,059.020c dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam
08,059.021a hatāvaśeṣān utsṛjya tvadīyān kati cid rathān
08,059.021c javenābhyadravad rājan dhanaṃjayarathaṃ prati
08,059.022a tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam
08,059.022c dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati
08,059.023a hatāvaśiṣṭāṃs turagān arjunena mahājavān
08,059.023c bhīmo vyadhamad abhrānto gadāpāṇir mahāhave
08,059.023d*0907_01 gadāpāṇiṃ tadā bhīmaṃ dṛṣṭvā bhārata bhāratāḥ
08,059.023d*0907_02 menire tam anuprāptaṃ daṇḍahastam ivāntakam
08,059.024a kālarātrim ivātyugrāṃ naranāgāśvabhojanām
08,059.024c prākārāṭṭapuradvāradāraṇīm atidāruṇām
08,059.025a tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat
08,059.025b*0908_01 gajān aśvān hayārohān uddiśyoddiśya bhārata
08,059.025c sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa
08,059.026a kāṃsyāyasatanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ
08,059.026c pothayām āsa gadayā saśabdaṃ te 'patan hatāḥ
08,059.026d*0909_01 kṣaṇena bhīmaḥ saṃkruddhas tān ninye vai yamakṣayam
08,059.026f*0910_01 tataḥ sa samaraślāghī gajānīkam apātayat
08,059.026f*0910_02 gadayā vyadhamat saṃkhye daṇḍapāṇir ivāntakaḥ
08,059.026f*0910_03 gajān sakaṅkaṭān mattān sārohān sapatākinaḥ
08,059.026f*0910_04 nyahanal līlayā rājañ śikṣayā ca balena ca
08,059.026f*0910_05 te gajā bahvaśobhanta hanyamānā mahāraṇe
08,059.026f*0910_06 vinadanto yathā tūrṇaṃ pakṣavanta ivādrayaḥ
08,059.026f*0910_07 nipetur urvyāṃ samare bhīmasenena pīḍitāḥ
08,059.026f*0910_08 chinnapakṣā yathā kāle vajrarugṇā ivādrayaḥ
08,059.026f*0911_01 dantair daśanto vasudhāṃ śerate kṣatajokṣitāḥ
08,059.026f*0911_02 bhagnamūrdhāsthicaraṇāḥ kravyādagaṇabhojanāḥ
08,059.026f*0911_03 asṛṅmāṃsavasābhiś ca tṛptā māṃsavasāśanāḥ
08,059.026f*0911_04 asthīny apy aśnatī tasthau kālarātrīva durdṛśā
08,059.026f*0911_05 sahasrāṇi daśāśvānāṃ hatvā pattīṃś ca bhūyasā
08,059.026f*0911_06 bhīmo 'bhyadhāvat saṃkruddho gadāpāṇir itas tataḥ
08,059.026f*0911_07 gadāpāṇiṃ tato bhīmaṃ dṛṣṭvā bhārata tāvakāḥ
08,059.026f*0911_08 menire samanuprāptaṃ kālaṃ daṇḍodyataṃ yathā
08,059.026f*0911_09 sa matta iva mātaṅgaḥ saṃkruddhaḥ pāṇḍunandanaḥ
08,059.026f*0911_10 praviveśa gajānīkaṃ makaraḥ sāgaraṃ yathā
08,059.026f*0911_11 vigāhya ca gajānīkaṃ pragṛhya mahatīṃ gadām
08,059.026f*0911_12 kṣaṇena bhīmaḥ saṃkruddhas tān ninye yamasādanam
08,059.026f*0911_13 gajān sakaṅkaṭān mattān sarohān sapatākinaḥ
08,059.026f*0911_14 patataḥ samapaśyāma sapakṣān parvatān iva
08,059.027a hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ
08,059.027c punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt
08,059.028a hataṃ parāṅmukhaprāyaṃ nirutsāhaṃ paraṃ balam
08,059.028c vyālambata mahārāja prāyaśaḥ śastraveṣṭitam
08,059.029a vilambamānaṃ tat sainyam apragalbham avasthitam
08,059.029c dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ
08,059.029d*0912_01 narāśvarathamātaṅgā yudhi gāṇḍīvadhanvanā
08,059.029d*0912_02 śaravrātaiś citā rejuḥ kadambā iva kesaraiḥ
08,059.030a tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe
08,059.030b*0913_01 śataśo vadhyamānānāṃ niśitair arjuneṣubhiḥ
08,059.030c rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ
08,059.030d*0914_01 kurūṇāṃ tu mahārāja āsīd ārtasvaro mahān
08,059.030d*0914_02 narāśvanāgāsuharān dṛṣṭvā bāṇān kirīṭinaḥ
08,059.031a hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam
08,059.031c alātacakravat sainyaṃ tadābhramata tāvakam
08,059.031d*0915_01 tatas tad yuddham abhavat kurūṇāṃ sumahad balam
08,059.031d*0915_02 na hy atrāsīd anirbhinno rathaḥ sādī hayo gajaḥ
08,059.031d*0916_01 tataḥ śaradhvastam abhūt kurūṇāṃ sumahad balam
08,059.031d*0916_02 na tatrāsīd anirbhinno ratho vājī naro gajaḥ
08,059.032a ādīptaṃ tava tat sainyaṃ śaraiś chinnatanucchadam
08,059.032c āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā
08,059.032d*0917_01 tat sainyaṃ bharataśreṣṭha vadhyamānaṃ śitaiḥ śaraiḥ
08,059.032d*0917_02 na jahau samaraṃ prāpya phalgunaṃ śatrutāpanam
08,059.032d*0917_03 tatrādbhutam apaśyāma kauravāṇāṃ parākramam
08,059.032d*0917_04 vadhyamānāpi yat pārthaṃ na jahuḥ samare prabho
08,059.033a tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ
08,059.033c nirāśāḥ samapadyanta sarve karṇasya jīvite
08,059.034a aviṣahyaṃ tu pārthasya śarasaṃpātam āhave
08,059.034c matvā nyavartan kuravo jitā gāṇḍīvadhanvanā
08,059.035a te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ
08,059.035c pradudruvur diśo bhītāś cukruśuś cāpi sūtajam
08,059.036a abhyadravata tān pārthaḥ kirañ śaraśatān bahūn
08,059.036c harṣayan pāṇḍavān yodhān bhīmasenapurogamān
08,059.037a putrās tu te mahārāja jagmuḥ karṇarathaṃ prati
08,059.037c agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā
08,059.038a kuravo hi mahārāja nirviṣāḥ pannagā iva
08,059.038c karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ
08,059.039a yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata
08,059.039c dharmam evopalīyante karmavanti hi yāni ca
08,059.040a tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa
08,059.040c upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ
08,059.041a tāñ śoṇitapariklinnān viṣamasthāñ śarāturān
08,059.041c mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca
08,059.042a saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam
08,059.042c dhanur visphārayan karṇas tasthau śatrujighāṃsayā
08,059.042d*0918_01 viṣphārayitvā durdharṣaś cāpam ādhirathir mahat
08,059.042d*0919_01 tān vidrutān kurūn dṛṣṭvā karṇaḥ śastrabhṛtāṃ varaḥ
08,059.042d*0920_01 saṃcintayitvā pārthasya vadhe dadhre manaḥ śvasan
08,059.042d*0920_02 visphārya sumahac cāpaṃ tataś cādhirathir vṛṣaḥ
08,059.042e pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ
08,059.043a tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ
08,059.043c karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam
08,059.043d*0921_01 śaraughaiś chādayām āsa mahāmegha ivācalam
08,059.044a tataḥ śarasahasrāṇi karṇamuktāni māriṣa
08,059.044c vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara
08,059.044d*0922_01 pāñcālānāṃ harat prāṇāṃs tamāṃsīva tamonudaḥ
08,059.045a tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate
08,059.045c vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām
08,060.001 saṃjaya uvāca
08,060.001a tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan
08,060.001c pāñcālaputrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṃghān
08,060.002a sūtaṃ rathād añjalikena pātya; jaghāna cāśvāñ janamejayasya
08,060.002c śatānīkaṃ sutasomaṃ ca bhallair; avākirad dhanuṣī cāpy akṛntat
08,060.003a dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye
08,060.003c hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeyaputraṃ nyavadhīd viśokam
08,060.004a tam abhyadhāvan nihate kumāre; kaikeyasenāpatir ugradhanvā
08,060.004c śarair vibhinnaṃ bhṛśam ugravegaiḥ; karṇātmajaṃ so 'bhyahanat suṣeṇam
08,060.005a tasyārdhacandrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ
08,060.005c sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ
08,060.006a hatāśvam añjogatibhiḥ suṣeṇaḥ; śinipravīraṃ niśitaiḥ pṛṣatkaiḥ
08,060.006c pracchādya nṛtyann iva sautiputraḥ; śaineyabāṇābhihataḥ papāta
08,060.007a putre hate krodhaparītacetāḥ; karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ
08,060.007c hato 'si śaineya iti bruvan sa; vyavāsṛjad bāṇam amitrasāham
08,060.008a sa tasya ciccheda śaraṃ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam
08,060.008c śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca; cchittvā śarābhyām ahanat sujātam
08,060.009a śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro; dānto dhārṣṭadyumnaśiraś cakarta
08,060.009c athābhinat sutasomaṃ śareṇa; sa saṃśitenādhirathir mahātmā
08,060.009d*0923_01 tato 'pare bhārata duṣprakampyāḥ
08,060.009d*0923_02 pāñcālānāṃ rathasaṃghāḥ sametāḥ
08,060.009d*0923_03 pratiśrutā hy antarikṣe gatābhā
08,060.009d*0923_04 dhanuḥpravīrās tu rathapravīrāḥ
08,060.010a athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ
08,060.010c apāñcālyaṃ kriyate yāhi pārtha; karṇaṃ jahīty abravīd rājasiṃha
08,060.011a tataḥ prahasyāśu narapravīro; rathaṃ rathenādhirather jagāma
08,060.011c bhaye teṣāṃ trāṇam icchan subāhur; abhyāhatānāṃ rathayūthapena
08,060.012a visphārya gāṇḍīvam athograghoṣaṃ; jyayā samāhatya tale bhṛśaṃ ca
08,060.012c bāṇāndhakāraṃ sahasaiva kṛtvā; jaghāna nāgāśvarathān narāṃś ca
08,060.012d*0924_01 prītāḥ śukāḥ prādravann antarikṣe
08,060.012d*0924_02 guhā girīṇām apatan vayāṃsi
08,060.012d*0924_03 yan maṇḍalajyena vijṛmbhamāṇo
08,060.012d*0924_04 raudre muhūrte 'bhyapatat kirīṭī
08,060.013a taṃ bhīmaseno 'nu yayau rathena; pṛṣṭhe rakṣan pāṇḍavam ekavīram
08,060.013c tau rājaputrau tvaritau rathābhyāṃ; karṇāya yātāv aribhir vimuktau
08,060.014a atrāntare sumahat sūtaputraś; cakre yuddhaṃ somakān saṃpramṛdnan
08,060.014c rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca
08,060.015a tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca
08,060.015c karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ; saṃmardamānāḥ saha pārṣatena
08,060.016a te pañca pāñcālarathāḥ surūpair; vaikartanaṃ karṇam abhidravantaḥ
08,060.016c tasmād rathāc cyāvayituṃ na śekur; dhairyāt kṛtātmānam ivendriyāṇi
08,060.017a teṣāṃ dhanūṃṣi dhvajavājisūtāṃs; tūṇaṃ patākāś ca nikṛtya bāṇaiḥ
08,060.017b*0925_01 teṣāṃ dhvajān vājisūtān patākās
08,060.017b*0925_02 tūṇīr dhanūṃṣi pracakarta bāṇaiḥ
08,060.017c tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ; karṇas tataḥ siṃha ivonnanāda
08,060.018a tasyāsyatas tān abhinighnataś ca; jyābāṇahastasya dhanuḥsvanena
08,060.018c sādridrumā syāt pṛthivī viśīrṇā; ity eva matvā janatā vyaṣīdat
08,060.019a sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarān sṛjan
08,060.019c babhau raṇe dīptamarīcimaṇḍalo; yathāṃśumālī pariveṣavāṃs tathā
08,060.020a śikhaṇḍinaṃ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam
08,060.020c tribhir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somakapārṣatātmajau
08,060.021a parājitāḥ pañca mahārathās tu te; mahāhave sūtasutena māriṣa
08,060.021c nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ
08,060.022a nimajjatas tān atha karṇasāgare; vipannanāvo vaṇijo yathārṇave
08,060.022c uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān
08,060.023a tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair; nikṛtya karṇaprahitān iṣūn bahūn
08,060.023c vidārya karṇaṃ niśitair ayasmayais; tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ
08,060.024a kṛpo 'tha bhojaś ca tavātmajas tathā; svayaṃ ca karṇo niśitair atāḍayat
08,060.024c sa taiś caturbhir yuyudhe yadūttamo; digīśvarair daityapatir yathā tathā
08,060.025a samānateneṣvasanena kūjatā; bhṛśātatenāmitabāṇavarṣiṇā
08,060.025c babhūva durdharṣataraḥ sa sātyakiḥ; śaran nabhomadhyagato yathā raviḥ
08,060.026a punaḥ samāsādya rathān sudaṃśitāḥ; śinipravīraṃ jugupuḥ paraṃtapāḥ
08,060.026c sametya pāñcālarathā mahāraṇe; marudgaṇāḥ śakram ivārinigrahe
08,060.027a tato 'bhavad yuddham atīva dāruṇaṃ; tavāhitānāṃ tava sainikaiḥ saha
08,060.027c rathāśvamātaṅgavināśanaṃ tathā; yathā surāṇām asuraiḥ purābhavat
08,060.028a rathadvipā vājipadātayo 'pi vā; bhramanti nānāvidhaśastraveṣṭitāḥ
08,060.028c paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo 'patanta ca
08,060.029a tathā gate bhīmam abhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ
08,060.029c tam abhyadhāvat tvarito vṛkodaro; mahāruruṃ siṃha ivābhipetivān
08,060.030a tatas tayor yuddham atītamānuṣaṃ; pradīvyatoḥ prāṇadurodare 'bhavat
08,060.030c paraspareṇābhiniviṣṭaroṣayor; udagrayoḥ śambaraśakrayor yathā
08,060.031a śaraiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṃ bhṛśam
08,060.031c sakṛtprabhinnāv iva vāśitāntare; mahāgajau manmathasaktacetasau
08,060.031d@028_0001 ālokya tau caiva parasparaṃ tataḥ
08,060.031d@028_0002 samaṃ ca śūrau ca sasārathī tadā
08,060.031d@028_0003 bhīmo 'bravīd yāhi duḥśāsanāya
08,060.031d@028_0004 duḥśāsano yāhi vṛkodarāya
08,060.031d@028_0005 tayo rathau sārathibhyāṃ pracoditau
08,060.031d@028_0006 samaṃ rathau tau sahasā samīyatuḥ
08,060.031d@028_0007 nānāyudhau citrapatākinadhvajau
08,060.031d@028_0008 bhīmaḥ
08,060.031d@028_0008 divīva pūrvaṃ balaśakrayo raṇe
08,060.031d@028_0009 diṣṭyāsi duḥśāsana adya dṛṣṭa
08,060.031d@028_0010 ṛṇaṃ pratīccheḥ sahavṛddhimūlam
08,060.031d@028_0011 ciroditaṃ taṃ yan mayā te sabhāyāṃ
08,060.031d@028_0012 kṛṣṇābhimarśena gṛhāṇa mattaḥ
08,060.031d@028_0013 sa evam uktas tu tato mahātmā
08,060.031d@028_0014 duḥśāsano vākyam uvāca vīraḥ
08,060.031d@028_0015 sarvaṃ smare naiva ca vismarāmi
08,060.031d@028_0016 udīryamāṇaṃ śṛṇu bhīmasena
08,060.031d@028_0017 smarāmi cātmaprabhavaṃ cirāya
08,060.031d@028_0018 yaj jātuṣe veśmani rātry ahāni
08,060.031d@028_0019 viśvāsahīnā mṛgayāṃ caranto
08,060.031d@028_0020 vasanti sarvatra nirākṛtās tu
08,060.031d@028_0021 mahad bhayād rātry ahani smarantas
08,060.031d@028_0022 tathopabhogāc ca sukhāc ca hīnāḥ
08,060.031d@028_0023 vaneṣv aṭanto girigahvarāṇi
08,060.031d@028_0024 pāñcālarājasya puraṃ praviṣṭāḥ
08,060.031d@028_0025 māyāṃ yūyaṃ kām api saṃpraviṣṭā
08,060.031d@028_0026 yato vṛtaḥ kṛṣṇayā phalguno vaḥ
08,060.031d@028_0027 saṃbhūya pāpais tad anāryavṛttaṃ
08,060.031d@028_0028 kṛtaṃ tadā mātṛkṛtānurūpam
08,060.031d@028_0029 eko vṛtaḥ pañcabhiḥ sābhipannā
08,060.031d@028_0030 hy alajjamānaiś ca parasparasya
08,060.031d@028_0031 smare sabhāyāṃ subalātmajena
08,060.031d@028_0032 saṃjayaḥ
08,060.031d@028_0032 dāsīkṛtāḥ stha saha kṛṣṇayā tu
08,060.031d@028_0033 tenaivam uktas tu tavātmajena
08,060.031d@028_0034 subālacittena vṛkodaro 'pi
08,060.031d@028_0035 pragṛhya cāpaṃ bhṛkuṭīṃ lalāṭe
08,060.031d@028_0036 kṛtvā tu roṣojjvalatāmranetraḥ
08,060.032a tavātmajasyātha vṛkodaras tvaran; dhanuḥ kṣurābhyāṃ dhvajam eva cācchinat
08,060.032c lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sāratheḥ
08,060.033a sa rājaputro 'nyad avāpya kārmukaṃ; vṛkodaraṃ dvādaśabhiḥ parābhinat
08,060.033c svayaṃ niyacchaṃs turagān ajihmagaiḥ; śaraiś ca bhīmaṃ punar abhyavīvṛṣat
08,060.033d*0926_01 tataḥ śaraṃ sūryamarīcisaprabhaṃ
08,060.033d*0926_02 suvarṇavajrottamaratnabhūṣitam
08,060.033d*0926_03 mahendravajrāśanipātaduḥsahaṃ
08,060.033d*0926_04 mumoca bhīmāṅgavidāraṇakṣamam
08,060.033d*0927_01 sa tena nirbhinnatanur vṛkodaro
08,060.033d*0927_02 nipātitaḥ srastatanur gatāsuvat
08,060.033d*0927_03 prasārya bāhū rathavaryam āśritaḥ
08,060.033d*0927_04 punaś ca saṃjñām upalabhya cānadat
08,061.001 saṃjaya uvāca
08,061.001*0928_01 sa rājaputreṇa samārcchad ugraṃ
08,061.001*0928_02 duḥśāsanena nikṛto nikṛtyā
08,061.001a tatrākarod duṣkaraṃ rājaputro; duḥśāsanas tumule yudhyamānaḥ
08,061.001b*0929_01 yad bhīmasenaṃ pratiyodhayad raṇe
08,061.001b*0929_02 jambho yathā śakram udāravīryam
08,061.001c ciccheda bhīmasya dhanuḥ kṣureṇa; ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat
08,061.001d*0930_01 sa tat kṛtvā rājaputras tarasvī
08,061.001d*0930_02 vivyādha bhīmaṃ navabhiḥ pṛṣatkaiḥ
08,061.002a tato 'bhinad bahubhiḥ kṣipram eva; vareṣubhir bhīmasenaṃ mahātmā
08,061.002b@029_0001 tataḥ kruddho bhīmasenas tarasvī
08,061.002b@029_0002 śaktiṃ cogrāṃ prāhiṇot te sutāya
08,061.002b@029_0003 tām āpatantīṃ sahasātighorāṃ
08,061.002b@029_0004 dṛṣṭvā sutas te jvalitām ivolkām
08,061.002b@029_0005 ākarṇapūrṇair iṣubhir mahātmā
08,061.002b@029_0006 ciccheda putro daśabhiḥ pṛṣatkaiḥ
08,061.002b@029_0007 dṛṣṭvā tu tat karma kṛtaṃ suduṣkaraṃ
08,061.002b@029_0008 prāpūjayan sarvayodhāḥ prahṛṣṭāḥ
08,061.002b@029_0009 athāśu bhīmaṃ ca śareṇa bhūyo
08,061.002b@029_0010 gāḍhaṃ sa vivyādha sutas tvadīyaḥ
08,061.002b@029_0011 cukrodha bhīmaḥ punar āśu tasmai
08,061.002b@029_0012 bhṛśaṃ prajajvāla ruṣābhivīkṣya
08,061.002b@029_0013 viddho 'smi vīrāśu bhṛśaṃ tvayādya
08,061.002b@029_0014 sahasva bhūyo 'pi gadāprahāram
08,061.002b@029_0015 uktvaivam uccaiḥ kupito 'tha bhīmo
08,061.002b@029_0016 jagrāha tāṃ bhīmagadāṃ vadhāya
08,061.002b@029_0017 uvāca cādyāham ahaṃ durātman
08,061.002b@029_0018 pāsyāmi te śoṇitam ājimadhye
08,061.002b@029_0019 athaivam uktas tanayas tavogrāṃ
08,061.002b@029_0020 śaktiṃ vegāt prāhiṇon mṛtyurūpām
08,061.002b@029_0021 āvidhya bhīmo 'pi gadāṃ sughorāṃ
08,061.002b@029_0022 vicikṣipe roṣaparītamūrtiḥ
08,061.002b@029_0023 sā tasya śaktiṃ sahasā virujya
08,061.002b@029_0024 putraṃ tavājau tāḍayām āsa mūrdhni
08,061.002b@030_0001 sa kārmukaṃ gṛhya tu bhārasādhanaṃ
08,061.002b@030_0002 bhīmas tadā rājaputraṃ hy avidhyat
08,061.002b@030_0003 pañcāśatā bāṇagaṇaiḥ stanāntare
08,061.002b@030_0004 tottrair yathātīva bhinad dvipendram
08,061.002b@030_0005 tato 'tividdho virathaṃ mahātmā
08,061.002b@030_0006 duḥśāsano bhīmasenaṃ cakāra
08,061.002b@030_0007 nihatya saṃkhye caturo 'sya vāhāñ
08,061.002b@030_0008 chittvā ratheṣāṃ punar eva cākṣipat
08,061.002b@030_0009 tataḥ kṣitistho hy avaruhya yānād
08,061.002b@030_0010 vṛkodaro gadayā tasya vāhān
08,061.002b@030_0011 yamakṣayaṃ preṣayitvā mahātmā
08,061.002b@030_0012 rathaṃ samākarṣata rājasūnoḥ
08,061.002b@030_0013 tasmād avaplutya rathāt sasarja
08,061.002b@030_0014 duḥśāsanas tomaram ugravegam
08,061.002b@030_0015 sa tena viddho hy urasi hy aprameyo
08,061.002b@030_0016 gadāṃ tasmai visasarjāprameyām
08,061.002b@030_0017 tataḥ krodhād bhīmasenaḥ kṛtāni
08,061.002b@030_0018 sarvāṇi duḥkhāny anusaṃsmaran vai
08,061.002b@030_0019 saṃsmṛtya saṃsmṛtya tathā pratijñām
08,061.002b@030_0020 ugrām atho rājaputro nyaṣīdat
08,061.002b@030_0021 saṃcintayan roṣam atīva kopāt
08,061.002b@030_0022 trayodaśābdaṃ puruṣapravīraḥ
08,061.002b@030_0023 pragṛhya vajrāśanitulyavegāṃ
08,061.002b@030_0024 gadāṃ kareṇātha vṛkodaro ruṣā
08,061.002b@030_0025 nipātayitvā pṛthivītale bhṛśaṃ
08,061.002b@030_0026 saṃtāḍayām āsa balī vṛkodaraḥ
08,061.002b@030_0027 atīva saṃtāḍitabhinnagātro
08,061.002b@030_0028 duḥśāsano vai nipapāta bhūmau
08,061.002b@030_0029 ākramya kaṇṭhe yudhi rājaputraṃ
08,061.002b@030_0030 saṃraktanetro hy abravīd dhārtarāṣṭram
08,061.002b@030_0031 tad brūhi kiṃ tvaṃ parimārgamāṇo
08,061.002b@030_0032 hy asmān parābhūya ihāgatān punaḥ
08,061.002b@030_0033 tad idam adya bhṛśasaṃbhṛtaṃ me
08,061.002b@030_0034 cirārjitaṃ roṣam atipradīptam
08,061.002b@030_0035 madhu prapāsye tava koṣṭhabhājanād
08,061.002b@030_0036 ity abravīd bhīmasenas tarasvī
08,061.002b@030_0037 duḥśāsanaṃ kaṇṭhadeśe pramṛdnaṃs
08,061.002b@030_0038 tataḥ krūraṃ bhīmasenaś cakāra
08,061.002b@030_0039 taṃ vyaṃsayitvā sahasā sasāra
08,061.002b@030_0040 balād asau dhārtarāṣṭras tarasvī
08,061.002b@030_0041 sapatnatāṃ darśayan dhārtarāṣṭre
08,061.002b@030_0042 bhīmo 'bhidudrāva sutaṃ tvadīyam
08,061.002b@030_0043 mṛgaṃ muhuḥ siṃhaśiśur yathā vane
08,061.002b@030_0044 tathāśv abhidrutya mahābalaṃ balī
08,061.002b@030_0045 nigṛhya cainaṃ parameṇa karmaṇā
08,061.002b@030_0046 utkṣipya cotkṣipya ca tūrṇam enam
08,061.002b@030_0047 bhūmau tadā niṣpipeṣātha vīraḥ
08,061.002b@030_0048 asiṃ vikośaṃ vimalaṃ cakāra
08,061.002b@030_0049 kaṇṭhe samākrāmya ca vepamānaṃ
08,061.002b@030_0050 kṛtvā tu rūpaṃ paramaṃ sughoram
08,061.002b@030_0051 kālāntakābhyāṃ pratimaṃ tadānīṃ
08,061.002b@030_0052 vidārya vakṣaḥ sa mahārathasya
08,061.002b@030_0053 duḥśāsanasya ripuśāsanasya
08,061.002c sa vikṣaran nāga iva prabhinno; gadām asmai tumule prāhiṇod vai
08,061.003a tayāharad daśa dhanvantarāṇi; duḥśāsanaṃ bhīmasenaḥ prasahya
08,061.003c tayā hataḥ patito vepamāno; duḥśāsano gadayā vegavatyā
08,061.004a hayāḥ sasūtāś ca hatā narendra; cūrṇīkṛtaś cāsya rathaḥ patantyā
08,061.004c vidhvastavarmābharaṇāmbarasrag; viceṣṭamāno bhṛśavedanārtaḥ
08,061.004d*0931_01 duḥśāsanaṃ pāṇḍavāḥ prekṣya sarve
08,061.004d*0931_02 hṛṣṭāḥ pāñcālāḥ siṃhanādān amuñcan
08,061.004d*0932_01 taṃ pātayitvātha vṛkodaro 'yaṃ
08,061.004d*0932_02 jagarja harṣeṇa vinādayan diśaḥ
08,061.004d*0932_03 nādena tenākhilapārśvavartino
08,061.004d*0932_04 mūrchākulāḥ patitās tv ājamīḍha
08,061.004d*0932_05 sa samīpasthito bhīmo visajñaṃ vīkṣya te sutam
08,061.004d*0932_06 cakāra khedaṃ manasā cintāṃ ca paramāṃ yayau
08,061.004d*0932_07 acetanasya rudhiraṃ kathaṃ pāsyāmy ahaṃ ripoḥ
08,061.004d*0932_08 ajānato 'sya pāpasya durmater mitraghātinaḥ
08,061.004d*0932_09 evaṃ vicintayad bhīmo dadarśātha vicetanam
08,061.004d*0932_10 vastreṇāvījayac cainaṃ tena saṃjñām avāpa ha
08,061.004d*0932_11 dṛṣṭvā sasaṃjñaṃ sāvajñaṃ pādenākramya vakṣasi
08,061.004d*0932_12 prahṛṣṭarūpo bhīmas tu sāsīḥ provāca taṃ tadā
08,061.004d*0933_01 bhīmo 'pi vegād avatīrya yānād
08,061.004d*0933_02 duḥśāsanaṃ vegavān abhyadhāvat
08,061.005a tataḥ smṛtvā bhīmasenas tarasvī; sāpatnakaṃ yat prayuktaṃ sutais te
08,061.005b@031_0001 tasmin sughore tumule vartamāne
08,061.005b@031_0002 pradhānabhūyiṣṭhataraiḥ samantāt
08,061.005b@031_0003 duḥśāsanaṃ tatra samīkṣya rājan
08,061.005b@031_0004 bhīmo mahābāhur acintyakarmā
08,061.005b@031_0005 smṛtvātha keśagrahaṇaṃ ca devyā
08,061.005b@031_0006 vastrāpahāraṃ ca rajasvalāyāḥ
08,061.005b@031_0007 anāgaso bhartṛparāṅmukhāyā
08,061.005b@031_0008 duḥkhāni dattāny api vipracintya
08,061.005b@031_0009 jajvāla krodhāmarṣeṇa bhīma
08,061.005b@031_0010 ājyaprasikto hi yathā hutāśaḥ
08,061.005b@031_0011 tatrāha karṇaṃ ca suyodhanaṃ ca
08,061.005b@031_0012 kṛpaṃ drauṇiṃ kṛtavarmāṇam eva
08,061.005b@031_0013 nihanmi duḥśāsanam adya pāpaṃ
08,061.005b@031_0014 saṃrakṣyatām adya samastayodhāḥ
08,061.005b@031_0015 ity evam uktvā sahasābhyadhāvan
08,061.005b@031_0016 nihantukāmo 'tibalas tarasvī
08,061.005b@031_0017 tathā tu vikramya raṇe vṛkodaro
08,061.005b@031_0018 mahāgajaṃ kesariṇo yathaiva
08,061.005b@031_0019 nigṛhya duḥśāsanam ekavīraḥ
08,061.005b@031_0020 suyodhanasyādhiratheḥ samakṣam
08,061.005c rathād avaplutya gataḥ sa bhūmau; yatnena tasmin praṇidhāya cakṣuḥ
08,061.005d*0934_01 tato bhīmas tam abravīn mahātmā
08,061.005d*0934_02 kathaṃ draupadīṃ keśapakṣe pradharṣīḥ
08,061.005d*0934_03 vadāśu yad gaur iti tad bruvāṇo
08,061.005d*0934_04 hṛṣṭaḥ samaṃ karṇasuyodhanābhyām
08,061.005d*0934_05 teṣāṃ samīkṣyāpavite (sic) durātman
08,061.005d*0934_06 gacchāmi yenādya kulapradhānaḥ
08,061.005d*0934_07 śrutvā tu tad bhīmavacaḥ sughoraṃ
08,061.005d*0934_08 duḥśāsano bhīmam idaṃ nirīkṣya
08,061.005d*0934_09 uvāca bhīmaṃ sa tadā smitena
08,061.005d*0934_10 saṃpaśyatāṃ kauravasomakānām
08,061.005d*0934_11 sa eṣa me bāhuvaro 'stu bhūya
08,061.005d*0934_12 eṣa tvayā rājyaharaḥ samīkṣya
08,061.005d*0934_13 dyūtacchalād vañcayitā sametāṃ
08,061.005d*0934_14 kliṣṭām āryāṃ paśyatas te tv anena
08,061.005d*0934_15 asau karo godhanavān samartho
08,061.005d*0934_16 viṣasya dātā bhujagendrakalpaḥ
08,061.005d*0934_17 bhikṣābhujo yena kṛtāḥ samastā
08,061.005d*0934_18 aṣṭādaśa dvā ca kuruṣva yatnam
08,061.005d*0935_00 bhīmaḥ
08,061.005d*0935_01 draupadyās tu kacagrāhe yaḥ prayuktas tvayā karaḥ
08,061.005d*0935_02 duḥśāsanaḥ
08,061.005d*0935_02 diśyatāṃ ca sa me pāpin kaṃ tam utpāṭayāmy aham
08,061.005d*0935_03 ayaṃ karikarākāraḥ kāminīkucamardanaḥ
08,061.005d*0935_04 saṃjayaḥ
08,061.005d*0935_04 gosahasrapradātā ca kṣatriyāntakaraḥ karaḥ
08,061.005d*0935_05 etac chrutvā tu vacanaṃ bhīmaseno 'tyamarṣaṇaḥ
08,061.005d*0935_06 utpāṭayām āsa bhujaṃ vāmetaram ariṃdama
08,061.006a asiṃ samuddhṛtya śitaṃ sudhāraṃ; kaṇṭhe samākramya ca vepamānam
08,061.006b@032_0001 ye rājasūyāvabhṛthe pavitrā
08,061.006b@032_0002 jātāḥ kacā yājñasenyā durātman
08,061.006b@032_0003 te pāṇinā katareṇāvakṛṣṭāḥ
08,061.006b@032_0004 prabrūhi tvāṃ pṛcchate bhīmasenaḥ
08,061.006b@032_0005 uktas tathājau sa tadā saroṣaṃ
08,061.006b@032_0006 jagāda bhīmaṃ parivṛtya netre
08,061.006b@032_0007 ayaṃ karikarākāraḥ pīnastanavimardanaḥ
08,061.006b@032_0008 gosahasrapradātā ca kṣatriyāntakaraḥ karaḥ
08,061.006b@032_0009 anena yājñasenyā me bhīma keśā vikarṣitāḥ
08,061.006b@032_0010 paśyatāṃ kurumukhyānāṃ yuṣmākaṃ ca sabhāsadām
08,061.006b@032_0011 evaṃ tv asau rājasutaṃ niśamya
08,061.006b@032_0012 bruvantam ājau vinipīḍya vakṣaḥ
08,061.006b@032_0013 bhīmo balād bāhum udhṛtya dorbhyām
08,061.006b@032_0014 uccair nanādātha samastayodhān
08,061.006b@032_0015 uvāca yasyāsti balaṃ kulaṃ ca
08,061.006b@032_0016 rakṣatv asau me 'dya nirastabāhuḥ
08,061.006b@032_0017 duḥśāsanaṃ jīvitam utsṛjantam
08,061.006b@032_0018 ākṣipya yodhās tarasā mahābalam
08,061.006b@032_0019 kruddho raṇe 'tīva karaṃ kareṇa
08,061.006b@032_0020 utpāṭya vīraḥ sahasaiva rājan
08,061.006b@032_0021 duḥśāsanaṃ tena tu vīramadhye
08,061.006b@032_0022 jaghāna vajrāśanisaṃnibhena
08,061.006c utkṛtya vakṣaḥ patitasya bhūmāv; athāpibac choṇitam asya koṣṇam
08,061.006d*0936_01 tato nipātyāsya śiro 'pahṛtya
08,061.006d*0936_02 tenāsinā tava putrasya rājan
08,061.006d*0936_03 satyāṃ cikīrṣur matiman pratijñāṃ
08,061.006d*0936_04 bhīmo 'pibac choṇitam asya koṣṇam
08,061.006e āsvādya cāsvādya ca vīkṣamāṇaḥ; kruddho 'tivelaṃ prajagāda vākyam
08,061.007a stanyasya mātur madhusarpiṣo vā; mādhvīkapānasya ca satkṛtasya
08,061.007c divyasya vā toyarasasya pānāt; payodadhibhyāṃ mathitāc ca mukhyāt
08,061.007d*0937_01 anyāni pānāni ca yāni loke
08,061.007d*0937_02 sudhāmṛtasvādurasāni tebhyaḥ
08,061.007d*0938_01 tathekṣusārasya manoharasya
08,061.007e sarvebhya evābhyadhiko raso 'yaṃ; mato mamādyāhitalohitasya
08,061.007f*0939_01 athāha bhīmaḥ punar ugrakarmā
08,061.007f*0939_02 duḥśāsanaṃ krodhaparītacetāḥ
08,061.007f*0939_03 gatāsum ālokya vihasya susvaraṃ
08,061.007f*0939_04 kiṃ vā kuryāṃ mṛtyunā rakṣito 'si
08,061.008a evaṃ bruvāṇaṃ punar ādravantam; āsvādya valgantam atiprahṛṣṭam
08,061.008c ye bhīmasenaṃ dadṛśus tadānīṃ; bhayena te 'pi vyathitā nipetuḥ
08,061.009a ye cāpi tatrāpatitā manuṣyās; teṣāṃ karebhyaḥ patitaṃ ca śastram
08,061.009c bhayāc ca saṃcukruśur uccakais te; nimīlitākṣā dadṛśuś ca tan na
08,061.010a ye tatra bhīmaṃ dadṛśuḥ samantād; dauḥśāsanaṃ tadrudhiraṃ pibantam
08,061.010c sarve palāyanta bhayābhipannā; nāyaṃ manuṣya iti bhāṣamāṇāḥ
08,061.010d*0940_00 saṃjayaḥ
08,061.010d*0940_01 sa pītvā rudhiraṃ tasya caraṇau gṛhya bhārata
08,061.010d@033_0001 tasmin kṛte bhīmasenena rūpe
08,061.010d@033_0002 dṛṣṭvā ca tac cchoṇitaṃ pīyamānam
08,061.010d@033_0003 saṃprādravaṃś citrasenena sārdhaṃ
08,061.010d@033_0004 bhīmaṃ rakṣo bhāṣamāṇā bhayārtāḥ
08,061.010d@033_0005 yudhāmanyuḥ pradrutaṃ citrasenaṃ
08,061.010d@033_0006 mahānīkaṃ smābhyayād rājaputraḥ
08,061.010d@033_0007 vivyādha cainaṃ niśitaiḥ pṛṣatkair
08,061.010d@033_0008 vyapetabhīḥ saptabhir āśumuktaiḥ
08,061.010d@033_0009 padākrāntaḥ sarpaval lelihāno
08,061.010d@033_0010 mahoragaḥ krodhaviṣaṃ sisṛkṣuḥ
08,061.010d@033_0011 nivṛtya pāñcālajam abhyavidhyat
08,061.010d@033_0012 tribhiḥ śaraiḥ sārathiṃ cāpy avidhyat
08,061.010d@033_0013 tataḥ supuṅkhena supatritena
08,061.010d@033_0014 susaṃśitāgreṇa śareṇa śūraḥ
08,061.010d@033_0015 ākarṇamuktena samāhitena
08,061.010d@033_0016 yudhāmanyus tasya śiro jahāra
08,061.010d@033_0017 tasmin hate bhrātari citrasene
08,061.010d@033_0018 kruddhaḥ karṇaḥ pauruṣaṃ darśayānaḥ
08,061.010d@033_0019 dudrāva tat pāṇḍavānām anīkaṃ
08,061.010d@033_0020 pratyudyāto nakulenāmitaujāḥ
08,061.010d@033_0021 bhīmo 'pi hatvā tatraiva duḥśāsanam amarṣaṇam
08,061.010d@033_0022 pūrayitvāñjaliṃ bhūyo rudhirasyogranisvanaḥ
08,061.011a śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt
08,061.011b*0941_01 ity uccair vacanaṃ prāha pratinṛtya vṛkodaraḥ
08,061.011c eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama
08,061.011e brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti
08,061.011f*0942_01 ye tadāsmān pranṛtyanti punar gaur iti gaur iti
08,061.011f*0942_02 tān vayaṃ pratinṛtyāmaḥ punar gaur iti gaur iti
08,061.012a pramāṇakoṭyāṃ śayanaṃ kālakūṭasya bhojanam
08,061.012c daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatuveśmani
08,061.013a dyūtena rājyaharaṇam araṇye vasatiś ca yā
08,061.013b*0943_01 draupadyāḥ keśapakṣasya grahaṇaṃ ca sudāruṇam
08,061.013c iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani
08,061.013d*0944_01 virāṭabhavane yaś ca kleśo 'smākaṃ pṛthagvidhaḥ
08,061.013d*0945_01 śakuner dhārtarāṣṭrasya rādheyasya ca mantrite
08,061.013d*0945_02 anubhūtāni duḥkhāni teṣāṃ hetus tvam eva hi
08,061.014a duḥkhāny etāni jānīmo na sukhāni kadā cana
08,061.014c dhṛtarāṣṭrasya daurātmyāt saputrasya sadā vayam
08,061.014d*0946_01 sukhāny etāni jānīmo labdhavanto na saṃśayaḥ
08,061.015a ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ
08,061.015c punar āha mahārāja smayaṃs tau keśavārjunau
08,061.015d*0947_01 asṛgdigdho visravallohitāsyaḥ
08,061.015d*0947_02 kruddho 'tyarthaṃ bhīmasenas tarasvī
08,061.015d*0948_01 raktārdragātras tu tato mahātmā
08,061.015d*0948_02 gadāpāṇiḥ kāla ivāntakāle
08,061.015d*0948_03 vibhīṣayānas tava putrasainyam
08,061.015d*0948_04 itas tato dhāvati vāhinīṃ te
08,061.015d*0948_05 tataḥ kṣaṇād bhārata śūnyam āsīd
08,061.015d*0948_06 āyodhanaṃ ghorataraṃ kurūṇām
08,061.015d*0948_07 yatrājimadhye prāpibad bhīmaseno
08,061.015d*0948_08 duḥśāsanasya rudhiraṃ krodhadīptaḥ
08,061.015d*0948_09 sa hatvā samare rājan rājaputraṃ mahābalam
08,061.015d*0948_10 pūrṇakāmo madodagraḥ siṃho rurum ivotkaṭam
08,061.015d*0948_11 rudhirārdro mahārāja hy aśobhata paraṃtapaḥ
08,061.015d*0948_12 sapuṣpaḥ kiṃśuka iva raktād raktataro babhau
08,061.015d*0948_13 rudhirārdravapur ghoraḥ kruddho rājan vaco 'bravīt
08,061.015d*0949_01 brūhīdānīṃ pāpamate nṛśaṃsa patito hy asi
08,061.015d*0950_01 brūhīdānīṃ pāpamate nṛśaṃsa
08,061.015d*0950_02 apatir hy asi drupadasyātmajā tvam
08,061.016a duḥśāsane yad raṇe saṃśrutaṃ me; tad vai sarvaṃ kṛtam adyeha vīrau
08,061.016c adyaiva dāsyāmy aparaṃ dvitīyaṃ; duryodhanaṃ yajñapaśuṃ viśasya
08,061.016e śiro mṛditvā ca padā durātmanaḥ; śāntiṃ lapsye kauravāṇāṃ samakṣam
08,061.016f*0951_01 yā cāpatiḥ sā sapatir hi jātā
08,061.016f*0951_02 yās tāḥ sapatayo 'patayas tu jātāḥ
08,061.016f*0951_03 paśyantu citraṃ vividhaṃ hi loke
08,061.016f*0951_04 ye vai tilāḥ ṣaṇḍatilā babhūvuḥ
08,061.016f*0951_05 te cet siddhā nidhanaṃ gatāḥ pare
08,061.016f*0951_06 kiṃ citrarūpaṃ bata jīvaloke
08,061.017a etāvad uktvā vacanaṃ prahṛṣṭo; nanāda coccai rudhirārdragātraḥ
08,061.017c nanarta caivātibalo mahātmā; vṛtraṃ nihatyeva sahasranetraḥ
08,061.017d*0952_01 dṛṣṭvā tu nṛtyantam udagrarūpaṃ
08,061.017d*0952_02 kālaṃ yathā tv antakāle prajānām
08,061.017d*0952_03 mahad bhayaṃ cādhirathiṃ viveśa
08,061.017d*0952_04 jaye nirāśāś ca sutās tvadīyāḥ
08,062.001 saṃjaya uvāca
08,062.001a duḥśāsane tu nihate putrās tava mahārathāḥ
08,062.001c mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ
08,062.001e daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ
08,062.002a kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ
08,062.002c alolupaḥ śalaḥ saṃdho vātavegasuvarcasau
08,062.003a ete sametya sahitā bhrātṛvyasanakarśitāḥ
08,062.003c bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan
08,062.004a sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ
08,062.004c bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau
08,062.004d*0953_01 tataḥ parivṛto rājan navabhiḥ śatrutāpanaiḥ
08,062.004d*0953_02 duḥśāsanād avarajaiḥ putrais tava vṛkodaraḥ
08,062.005a tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ
08,062.005c rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam
08,062.006a hateṣu teṣu vīreṣu pradudrāva balaṃ tava
08,062.006c paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam
08,062.007a tataḥ karṇo mahārāja praviveśa mahāraṇam
08,062.007c dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva
08,062.008a tasya tv ākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ
08,062.008c uvāca vacanaṃ karṇaṃ prāptakālam ariṃdama
08,062.008e mā vyathāṃ kuru rādheya naitat tvayy upapadyate
08,062.009a ete dravanti rājāno bhīmasenabhayārditāḥ
08,062.009c duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ
08,062.010a duḥśāsanasya rudhire pīyamāne mahātmanā
08,062.010c vyāpannacetasaś caiva śokopahatamanyavaḥ
08,062.011a duryodhanam upāsante parivārya samantataḥ
08,062.011c kṛpaprabhṛtayaḥ karṇa hataśeṣāś ca sodarāḥ
08,062.012a pāṇḍavā labdhalakṣāś ca dhanaṃjayapurogamāḥ
08,062.012c tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ
08,062.013a sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ
08,062.013c kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam
08,062.014a bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ
08,062.014c tam udvaha mahābāho yathāśakti yathābalam
08,062.014e jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye
08,062.015a vṛṣasenaś ca rādheya saṃkruddhas tanayas tava
08,062.015c tvayi mohasamāpanne pāṇḍavān abhidhāvati
08,062.016a etac chrutvā tu vacanaṃ śalyasyāmitatejasaḥ
08,062.016c hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram
08,062.017a tataḥ kruddho vṛṣaseno 'bhyadhāvad; ātasthivāṃsaṃ svarathaṃ hatārim
08,062.017c vṛkodaraṃ kālam ivāttadaṇḍaṃ; gadāhastaṃ pothamānaṃ tvadīyān
08,062.017d*0954_01 bhīmaṃ samāyāntam amitrasāham
08,062.017d*0954_02 bāṇaiḥ kirantaṃ pratiyātya cograṃ
08,062.017d*0954_03 vyāttānanaṃ kālam ivāpatantam
08,062.018a tam abhyadhāvan nakulaḥ pravīro; roṣād amitraṃ pratudan pṛṣatkaiḥ
08,062.018c karṇasya putraṃ samare prahṛṣṭaṃ; jiṣṇur jighāṃsur maghaveva jambham
08,062.019a tato dhvajaṃ sphāṭikacitrakambuṃ; ciccheda vīro nakulaḥ kṣureṇa
08,062.019c karṇātmajasyeṣvasanaṃ ca citraṃ; bhallena jāmbūnadapaṭṭanaddham
08,062.020a athānyad ādāya dhanuḥ suśīghraṃ; karṇātmajaḥ pāṇḍavam abhyavidhyat
08,062.020c divyair mahāstrair nakulaṃ mahāstro; duḥśāsanasyāpacitiṃ yiyāsuḥ
08,062.021a tataḥ kruddho nakulas taṃ mahātmā; śarair maholkāpratimair avidhyat
08,062.021c divyair astrair abhyavidhyac ca so 'pi; karṇasya putro nakulaṃ kṛtāstraḥ
08,062.021d*0955_01 śarābhighātāc ca ruṣā ca rājan
08,062.021d*0955_02 svayaṃ ca bhāsāstrasamīraṇāc ca
08,062.021d*0955_03 jajvāla karṇasya suto 'timātram
08,062.021d*0955_04 iddho yathā jyāhutibhir hutāśaḥ
08,062.022a karṇasya putro nakulasya rājan; sarvān aśvān akṣiṇod uttamāstraiḥ
08,062.022b*0956_01 āsīt sughoraṃ bharatapravīra
08,062.022b*0956_02 yuddhaṃ tadā karṇajapāṇḍavābhyām
08,062.022c vanāyujān sukumārasya śubhrān; alaṃkṛtāñ jātarūpeṇa śīghrān
08,062.022d*0957_01 jaghāna cāśvān nakulasya vīro
08,062.022d*0957_02 raṇājire sūtaputrasya putraḥ
08,062.023a tato hatāśvād avaruhya yānād; ādāya carma ruciraṃ cāṣṭacandram
08,062.023c ākāśasaṃkāśam asiṃ gṛhītvā; poplūyamānaḥ khagavac cacāra
08,062.024a tato 'ntarikṣe nṛvarāśvanāgāṃś; ciccheda mārgān vicaran vicitrān
08,062.024b*0958_01 tato 'sya pakṣān anayad yamāya
08,062.024b*0958_02 dvisāhasrān nakulaḥ kṣiprakārī
08,062.024c te prāpatann asinā gāṃ viśastā; yathāśvamedhe paśavaḥ śamitrā
08,062.025a dvisāhasrā viditā yuddhaśauṇḍā; nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ
08,062.025c ekena śīghraṃ nakulena kṛttāḥ; sārepsunevottamacandanās te
08,062.026a tam āpatantaṃ nakulaṃ so 'bhipatya; samantataḥ sāyakair abhyavidhyat
08,062.026a*0959_01 karṇasya putraḥ sahasābhipatya ca
08,062.026a*0959_02 raṇe jighāṃsuṃ niśitair anekaiḥ
08,062.026b*0960_01 bhūmau carantaṃ nakulaṃ rathasthāḥ
08,062.026b*0960_02 samantataḥ sāyakaiḥ pratyagṛhṇan
08,062.026c sa tudyamāno nakulaḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ
08,062.026d*0961_01 mahābhaye rakṣyamāṇo mahātmā
08,062.026d*0961_02 bhrātrā bhīmenākarot tatra bhīmam
08,062.027a taṃ karṇaputro vidhamantam ekaṃ; narāśvamātaṅgarathapravekān
08,062.027c krīḍantam aṣṭādaśabhiḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ
08,062.027d*0962_01 sa tena viddho 'tibhṛśaṃ tarasvī
08,062.027d*0962_02 mahāhave vṛṣasenena rājan
08,062.028a tato 'bhyadhāvat samare jighāṃsuḥ; karṇātmajaṃ pāṇḍusuto nṛvīraḥ
08,062.028b*0963_01 vitatya pakṣau sahasā patantaṃ
08,062.028b*0963_02 śyenaṃ yathaivāmiṣalubdham ājau
08,062.028b*0963_03 avākirad vṛṣasenas tatas taṃ
08,062.028b*0963_04 śitaiḥ śarair nakulam udāravīryam
08,062.028b*0963_05 sa tān moghāṃs tasya kurvañ śaraughāṃś
08,062.028b*0963_06 cacāra mārgān nakulaś citrarūpān
08,062.028b*0963_07 athāsya tūrṇaṃ carato narendra
08,062.028b*0963_08 khaḍgena citraṃ nakulasya tasya
08,062.028c tasyeṣubhir vyadhamat karṇaputro; mahāraṇe carma sahasratāram
08,062.029a tasyāyasaṃ niśitaṃ tīkṣṇadhāram; asiṃ vikośaṃ gurubhārasāham
08,062.029c dviṣaccharīrāpaharaṃ sughoram; ādhunvataḥ sarpam ivograrūpam
08,062.030a kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś; cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ
08,062.030c punaś ca pītair niśitaiḥ pṛṣatkaiḥ; stanāntare gāḍham athābhyavidhyat
08,062.030d*0964_01 kṛtvā tu tad duṣkaram āryajuṣṭaṃ
08,062.030d*0964_02 narair anyaiḥ karma raṇe mahātmā
08,062.030d*0964_03 yayau rathaṃ bhīmasenasya rājañ
08,062.030d*0964_04 śarābhitapto nakulo mahātmā
08,062.031a sa bhīmasenasya rathaṃ hatāśvo; mādrīsutaḥ karṇasutābhitaptaḥ
08,062.031c āpupluve siṃha ivācalāgraṃ; saṃprekṣamāṇasya dhanaṃjayasya
08,062.031d*0965_01 sa bhīmasenasya rathaṃ ca hatvā
08,062.031d*0965_02 vavarṣa vai śaravarṣaṃ sughoram
08,062.031d@034_0001 tataḥ kruddho vṛṣaseno mahātmā
08,062.031d@034_0002 vavarṣa tāv iṣujālena vīraḥ
08,062.031d@034_0003 mahārathāv ekarathe sametau
08,062.031d@034_0004 śaraiḥ prabhindann iva pāṇḍaveyau
08,062.031d@034_0005 tasmin rathe nihate pāṇḍavasya
08,062.031d@034_0006 kṣipraṃ ca khaḍge viśikhair nikṛtte
08,062.031d@034_0007 bhīmārjunau vṛṣasenāya kruddhau
08,062.031d@034_0008 vavarṣatuḥ śaravarṣaṃ sughoram
08,062.031d@034_0009 athābravīn mārutiḥ phalgunaṃ tu
08,062.031d@034_0010 paśyasvainaṃ nakulaṃ pīḍayantam
08,062.031d@034_0011 ayaṃ ca no bādhate karṇaputras
08,062.031d@034_0012 tasmād bhavān pratyupayātu kārṇim
08,062.031d@034_0013 sa tan niśamyaiva vacaḥ kirīṭī
08,062.031d@034_0014 rathaṃ samāsādya vṛkodarasya
08,062.031d@034_0015 kapidhvajaṃ keśavasaṃgṛhītaṃ
08,062.031d@034_0016 praiṣīd ugro vṛṣasenāya vāham
08,062.032a nakulam atha viditvā chinnabāṇāsanāsiṃ; viratham ariśarārtaṃ karṇaputrāstrabhagnam
08,062.032c pavanadhutapatākā hrādino valgitāśvā; varapuruṣaniyattās te rathāḥ śīghram īyuḥ
08,062.033a drupadasutavariṣṭhāḥ pañca śaineyaṣaṣṭhā; drupadaduhitṛputrāḥ pañca cāmitrasāhāḥ
08,062.033c dviradarathanarāśvān sūdayantas tvadīyān; bhujagapatinikāśair mārgaṇair āttaśastrāḥ
08,062.034a atha tava rathamukhyās tān pratīyus tvaranto; hṛdikasutakṛpau ca drauṇiduryodhanau ca
08,062.034c śakuniśukavṛkāś ca krāthadevāvṛdhau ca; dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca
08,062.035a tava naravaravaryās tān daśaikaṃ ca vīrān; pravaraśaravarāgryais tāḍayanto 'bhyarundhan
08,062.035c navajaladasavarṇair hastibhis tān udīyur; giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ
08,062.036a sukalpitā haimavatā madotkaṭā; raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ
08,062.036c suvarṇajālāvatatā babhur gajās; tathā yathā vai jaladāḥ savidyutaḥ
08,062.037a kuṇindaputro daśabhir mahāyasaiḥ; kṛpaṃ sasūtāśvam apīḍayad bhṛśam
08,062.037c tataḥ śaradvatsutasāyakair hataḥ; sahaiva nāgena papāta bhūtale
08,062.038a kuṇindaputrāvarajas tu tomarair; divākarāṃśupratimair ayasmayaiḥ
08,062.038c rathaṃ ca vikṣobhya nanāda nardatas; tato 'sya gāndhārapatiḥ śiro 'harat
08,062.039a tataḥ kuṇindeṣu hateṣu teṣv atha; prahṛṣṭarūpās tava te mahārathāḥ
08,062.039c bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān; parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ
08,062.040a athābhavad yuddham atīva dāruṇaṃ; punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ
08,062.040c śarāsiśaktyṛṣṭigadāparaśvadhair; narāśvanāgāsuharaṃ bhṛśākulam
08,062.041a rathāśvamātaṅgapadātibhis tataḥ; parasparaṃ viprahatāpatan kṣitau
08,062.041c yathā savidyutstanitā balāhakāḥ; samāsthitā digbhya ivogramārutaiḥ
08,062.042a tataḥ śatānīkahatān mahāgajāṃs; tathā rathān pattigaṇāṃś ca tāvakān
08,062.042c jaghāna bhojaś ca hayān athāpatan; viśastrakṛttāḥ kṛtavarmaṇā dvipāḥ
08,062.043a athāpare drauṇiśarāhatā dvipās; trayaḥ sasarvāyudhayodhaketavaḥ
08,062.043c nipetur urvyāṃ vyasavaḥ prapātitās; tathā yathā vajrahatā mahācalāḥ
08,062.044a kuṇindarājāvarajād anantaraḥ; stanāntare patrivarair atāḍayat
08,062.044c tavātmajaṃ tasya tavātmajaḥ śaraiḥ; śitaiḥ śarīraṃ bibhide dvipaṃ ca tam
08,062.045a sa nāgarājaḥ saha rājasūnunā; papāta raktaṃ bahu sarvataḥ kṣaran
08,062.045c śacīśavajraprahato 'mbudāgame; yathā jalaṃ gairikaparvatas tathā
08,062.046a kuṇindaputraprahito 'paradvipaḥ; śukaṃ sasūtāśvarathaṃ vyapothayat
08,062.046c tato 'patat krāthaśarābhidāritaḥ; saheśvaro vajrahato yathā giriḥ
08,062.047a rathī dvipasthena hato 'patac charaiḥ; krāthādhipaḥ parvatajena durjayaḥ
08,062.047c savājisūteṣvasanas tathāpatad; yathā mahāvātahato mahādrumaḥ
08,062.048a vṛko dvipasthaṃ girirājavāsinaṃ; bhṛśaṃ śarair dvādaśabhiḥ parābhinat
08,062.048c tato vṛkaṃ sāśvarathaṃ mahājavaṃ; tvaraṃś caturbhiś caraṇe vyapothayat
08,062.049a sa nāgarājaḥ saniyantṛko 'patat; parāhato babhrusuteṣubhir bhṛśam
08,062.049a*0966_01 samāgato yatra vṛko mahābalaḥ
08,062.049b*0967_01 sa pothito nāgavareṇa vīryavān
08,062.049b*0967_02 parābhinad dvādaśabhiḥ śilīmukhaiḥ
08,062.049b*0967_03 vṛkeṇa bāṇābhihato 'patat kṣitau
08,062.049b*0967_04 sa vāraṇo babhrusutena sārdham
08,062.049b*0968_01 kuṇindarājasya suto 'paras tadā
08,062.049b*0968_02 dvipena devāpṛthu[daivāvṛdha?]m abhyapīḍayat
08,062.049c sa cāpi devāvṛdhasūnur arditaḥ; papāta nunnaḥ sahadevasūnunā
08,062.050a viṣāṇapotrāparagātraghātinā; gajena hantuṃ śakuneḥ kuṇindajaḥ
08,062.050b*0969_01 nināya vaivasvatamandiraṃ raṇe
08,062.050c jagāma vegena bhṛśārdayaṃś ca taṃ; tato 'sya gāndhārapatiḥ śiro 'harat
08,062.051a tataḥ śatānīkahatā mahāgajā; hayā rathāḥ pattigaṇāś ca tāvakāḥ
08,062.051c suparṇavātaprahatā yathā nagās; tathā gatā gām avaśā vicūrṇitāḥ
08,062.052a tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ; kuṇindaputro nakulātmajaṃ smayan
08,062.052c tato 'sya kāyān nicakarta nākuliḥ; śiraḥ kṣureṇāmbujasaṃnibhānanam
08,062.053a tataḥ śatānīkam avidhyad āśugais; tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ
08,062.053c tribhiś ca bhīmaṃ nakulaṃ ca saptabhir; janārdanaṃ dvādaśabhiś ca sāyakaiḥ
08,062.054a tad asya karmātimanuṣyakarmaṇaḥ; samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan
08,062.054c parākramajñās tu dhanaṃjayasya te; huto 'yam agnāv iti taṃ tu menire
08,062.055a tataḥ kirīṭī paravīraghātī; hatāśvam ālokya narapravīram
08,062.055b*0970_01 mādrīsutaṃ nakulaṃ lokamadhye
08,062.055b*0970_02 samīkṣya kṛṣṇaṃ bhṛśavikṣataṃ ca
08,062.055c tam abhyadhāvad vṛṣasenam āhave; sa sūtajasya pramukhe sthitaṃ tadā
08,062.056a tam āpatantaṃ naravīram ugraṃ; mahāhave bāṇasahasradhāriṇam
08,062.056b*0971_01 tam āpatantaṃ tarasograrūpaṃ
08,062.056b*0971_02 kurūttamaṃ bāṇasahasradhāram
08,062.056c abhyāpatat karṇasuto mahāratho; yathaiva cendraṃ namuciḥ purātane
08,062.056d*0972_01 tau tatra śūrau rathakuñjarau raṇe
08,062.056d*0972_02 parasparasyābhimukhau mahārathau
08,062.056d*0972_03 sasarjatuḥ śarasaṃghān anekān
08,062.056d*0972_04 saṃbhrāntarūpau subhṛśaṃ tadānīm
08,062.057a tato 'dbhutenaikaśatena pārthaṃ; śarair viddhvā sūtaputrasya putraḥ
08,062.057c nanāda nādaṃ sumahānubhāvo; viddhveva śakraṃ namuciḥ purā vai
08,062.058a punaḥ sa pārthaṃ vṛṣasena ugrair; bāṇair avidhyad bhujamūlamadhye
08,062.058c tathaiva kṛṣṇaṃ navabhiḥ samārdayat; punaś ca pārthaṃ daśabhiḥ śitāgraiḥ
08,062.058d*0973_01 pūrvaṃ tathā vṛṣasenena viddho
08,062.058d*0973_02 mahājavaiḥ śvetahayaḥ śarais taiḥ
08,062.058d*0973_03 saṃrambham īṣad gamito vadhāya
08,062.058d*0973_04 karṇātmajasyātha manaḥ pradadhre
08,062.059a tataḥ kirīṭī raṇamūrdhni kopāt; kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe
08,062.059b@035_0001 mumoca tūrṇaṃ viśikhān mahātmā
08,062.059b@035_0002 vadhe dhṛtaḥ karṇasutasya saṃkhye
08,062.059b@035_0003 āraktanetro 'ntakaśatruhantā
08,062.059b@035_0004 uvāca karṇaṃ bhṛśam utsmayaṃs tadā
08,062.059b@035_0005 duryodhanaṃ drauṇimukhāṃś ca sarvān
08,062.059b@035_0006 ahaṃ raṇe vṛṣasenaṃ tam ugram
08,062.059b@035_0007 saṃpaśyataḥ karṇa tavādya saṃkhye
08,062.059b@035_0008 nayāmi lokaṃ niśitaiḥ pṛṣatkaiḥ
08,062.059b@035_0009 yamasya yāvad dhi janā vadanti
08,062.059b@035_0010 bhavadbhiḥ sarvair mama sūnur hato 'sau
08,062.059b@035_0011 eko ratho madvihīnas tarasvī
08,062.059b@035_0012 ahaṃ haniṣye bhavatāṃ samakṣam
08,062.059b@035_0013 saṃrakṣyatāṃ rathasaṃsthāḥ suto 'yam
08,062.059b@035_0014 ahaṃ haniṣye vṛṣasenam enam
08,062.059b@035_0015 paścād vadhiṣye tvām api saṃpramūḍham
08,062.059b@035_0016 ahaṃ haniṣye 'rjuna ājimadhye
08,062.059b@035_0017 tam adya mūlaṃ kalahasya saṃkhye
08,062.059b@035_0018 duryodhanāpāśrayajātadarpam
08,062.059b@035_0019 tvām adya hantāsmi raṇe prasahya
08,062.059b@035_0020 asyaiva hantā yudhi bhīmasenaḥ
08,062.059b@035_0021 duryodhanasyādhamapūruṣasya
08,062.059b@035_0022 yasyānayād eṣa mahān kṣayo 'bhavat
08,062.059b@035_0023 sa evam uktvā vinimṛjya cāpaṃ
08,062.059b@035_0024 lakṣyaṃ hi kṛtvā vṛṣasenam ājau
08,062.059c mumoca bāṇān viśikhān mahātmā; vadhāya rājan sūtaputrasya saṃkhye
08,062.060a vivyādha cainaṃ daśabhiḥ pṛṣatkair; marmasv asaktaṃ prasabhaṃ kirīṭī
08,062.060c ciccheda cāsyeṣvasanaṃ bhujau ca; kṣuraiś caturbhiḥ śira eva cograiḥ
08,062.061a sa pārthabāṇābhihataḥ papāta; rathād vibāhur viśirā dharāyām
08,062.061c supuṣpitaḥ parṇadharo 'tikāyo; vāteritaḥ śāla ivādriśṛṅgāt
08,062.062a taṃ prekṣya bāṇābhihataṃ patantaṃ; rathāt sutaṃ sūtajaḥ kṣiprakārī
08,062.062c rathaṃ rathenāśu jagāma vegāt; kirīṭinaḥ putravadhābhitaptaḥ
08,062.062d@036_0000 saṃjayaḥ
08,062.062d@036_0001 tam āyāntam abhiprekṣya velodvṛttam ivārṇavam
08,062.062d@036_0002 garjantaṃ sumahākāyaṃ durnivāraṃ surair api
08,062.062d@036_0003 arjunaṃ prāha dāśārhaḥ prahasya puruṣarṣabhaḥ
08,062.062d@036_0004 ayaṃ sa ratha āyāti śvetāśvaḥ śalyasārathiḥ
08,062.062d@036_0005 yena te saha yoddhavyaṃ sthiro bhava dhanaṃjaya
08,062.062d@036_0006 paśya cainaṃ samāyuktaṃ rathaṃ karṇasya pāṇḍava
08,062.062d@036_0007 śvetavājisamāyuktaṃ yuktaṃ rādhāsutena ca
08,062.062d@036_0008 nānāpatākākalilaṃ kiṅkiṇījālamālinam
08,062.062d@036_0009 uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ
08,062.062d@036_0010 dhvajaṃ ca paśya karṇasya nāgakakṣaṃ mahātmanaḥ
08,062.062d@036_0011 ākhaṇḍaladhanuḥprakhyam ullikhantam ivāmbaram
08,062.062d@036_0012 paśya karṇaṃ samāyāntaṃ dhārtarāṣṭrapriyaiṣiṇam
08,062.062d@036_0013 śaradhārā vimuñcantaṃ dhārāsāram ivāmbudam
08,062.062d@036_0014 eṣa madreśvaro rājā rathāgre paryavasthitaḥ
08,062.062d@036_0015 niyacchati hayān asya rādheyasyāmitaujasaḥ
08,062.062d@036_0016 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdaṃ ca dāruṇam
08,062.062d@036_0017 siṃhanādāṃś ca vividhāñ śṛṇu pāṇḍava sarvaśaḥ
08,062.062d@036_0018 antardhāya mahāśabdān karṇenāmitatejasā
08,062.062d@036_0019 dodhūyamānasya bhṛśaṃ dhanuṣaḥ śṛṇu nisvanam
08,062.062d@036_0020 ete dīryanti sagaṇāḥ pāñcālānāṃ mahārathāḥ
08,062.062d@036_0021 dṛṣṭvā kesariṇaṃ kruddhaṃ mṛgā iva mahāvane
08,062.062d@036_0022 sarvayatnena kaunteya hantum arhasi sūtajam
08,062.062d@036_0023 na hi karṇaśarān anyaḥ soḍhum utsahate 'nagha
08,062.062d@036_0024 sadevāsuragandharvāṃs trīṃl lokān sacarācarān
08,062.062d@036_0025 tvaṃ hi jetuṃ raṇe śaktas tathaiva viditaṃ mama
08,062.062d@036_0026 bhīmam ugraṃ mahādevaṃ tryakṣaṃ śarvaṃ kapardinam
08,062.062d@036_0027 na śaktā draṣṭum īśānaṃ kiṃ punar yodhituṃ prabhum
08,062.062d@036_0028 tvayā sākṣān mahādevaḥ sarvabhūtaśivaḥ śivaḥ
08,062.062d@036_0029 yuddhenārādhitaḥ sthāṇur devāś ca varadās tava
08,062.062d@036_0030 tasya pārtha prasādena devadevasya śūlinaḥ
08,062.062d@036_0031 jahi karṇaṃ mahābāho namuciṃ vṛtrahā yathā
08,062.062d@036_0032 arjuna uvāca
08,062.062d@036_0032 śreyas te 'stu sadā pārtha yuddhe jayam avāpnuhi
08,062.062d@036_0033 dhruva eva jayaḥ kṛṣṇa mama nāsty atra saṃśayaḥ
08,062.062d@036_0034 sarvalokagurur yas tvaṃ tuṣṭo 'si madhusūdana
08,062.062d@036_0035 codayāśvān hṛṣīkeśa rathaṃ mama mahāratha
08,062.062d@036_0036 nāhatvā samare śatruṃ nivartiṣyati phalgunaḥ
08,062.062d@036_0037 adya karṇaṃ hataṃ paśya maccharaiḥ śakalīkṛtam
08,062.062d@036_0038 māṃ vā drakṣyasi govinda karṇena nihataṃ śaraiḥ
08,062.062d@036_0039 upasthitam idaṃ ghoraṃ yuddhaṃ trailokyamohanam
08,062.062d@036_0040 yaj janāḥ kathayiṣyanti yāvad bhūmir dhariṣyati
08,062.062d@036_0041 evaṃ bruvaṃs tadā pārthaḥ kṛṣṇam akliṣṭakāriṇam
08,062.062d@036_0042 pratyudyayau rathenāśu gajaṃ pratigajo yathā
08,062.062d@036_0043 punaś cāha mahātejāḥ pārthaḥ kṛṣṇam ariṃdamam
08,062.062d@036_0044 codayāśvān hṛṣīkeśa kālo 'yam ativartate
08,062.062d@036_0045 evam uktas tadā tena pāṇḍavena mahātmanā
08,062.062d@036_0046 jayena saṃpūjya sa pāṇḍavaṃ tadā
08,062.062d@036_0047 pracodayām āsa hayān manojavān
08,062.062d@036_0048 sa pāṇḍuputrasya ratho manojavaḥ
08,062.062d@036_0049 kṣaṇena karṇasya rathāgrato 'bhavat
08,062.062d*0974_01 tataḥ samakṣaṃ svasutaṃ vilokya
08,062.062d*0974_02 karṇo hataṃ śvetahayena saṃkhye
08,062.062d*0974_03 saṃrambham āgamya paraṃ mahātmā
08,062.062d*0974_04 kṛṣṇārjunau sahasaivābhyadhāvat
08,062.062d*0975_01 śiraḥ karau caiva dhanuś ca pārtha
08,062.062d*0975_02 ekeṣuṇā vṛṣasenasya saṃkhye
08,062.062d*0975_03 ciccheda pārtho hy aṅgarājasya sainyaṃ
08,062.062d*0975_04 kopāgninā caturaṅgaṃ dadāha
08,063.001 saṃjaya uvāca
08,063.001a vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣasamanvitaḥ
08,063.001c muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ
08,063.002a rathena karṇas tejasvī jagāmābhimukho ripūn
08,063.002c yuddhāyāmarṣatāmrākṣaḥ samāhūya dhanaṃjayam
08,063.003a tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau
08,063.003c sametau dadṛśus tatra dvāv ivārkau samāgatau
08,063.004a śvetāśvau puruṣādityāv āsthitāv arimardanau
08,063.004b*0976_01 rathau caturbhir jaladair bhagamitrāv ivāmbare
08,063.004c śuśubhāte mahātmānau candrādityau yathā divi
08,063.005a tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa
08,063.005c trailokyavijaye yattāv indravairocanāv iva
08,063.006a rathajyātalanirhrādair bāṇaśaṅkharavair api
08,063.006c tau rathāv abhidhāvantau samālokya mahīkṣitām
08,063.007a dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata
08,063.007c hastikakṣyāṃ ca karṇasya vānaraṃ ca kirīṭinaḥ
08,063.008a tau rathau saṃprasaktau ca dṛṣṭvā bhārata pārthivāḥ
08,063.008c siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān
08,063.009a śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ
08,063.009c cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat
08,063.010a ājagmuḥ kuravas tatra vāditrānugatās tadā
08,063.010c karṇaṃ praharṣayantaś ca śaṅkhān dadhmuś ca puṣkalān
08,063.010d*0977_01 rādheyam abhito dadhmuḥ śaṅkhāñ śatasahasraśaḥ
08,063.011a tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam
08,063.011c tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan
08,063.012a kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat
08,063.012c bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame
08,063.013a tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau
08,063.013c pragṛhītamahācāpau śaraśaktigadāyudhau
08,063.014a varmiṇau baddhanistriṃśau śvetāśvau śaṅkhaśobhinau
08,063.014b*0978_01 kṛṣṇaśalyarathopetau tulyarūpau mahārathau
08,063.014b*0978_02 siṃhaskandhau siṃhabhujau raktākṣau hemamālinau
08,063.014b*0978_03 cāpavidyuddhvajopetau śastrasaṃpattiśobhinau
08,063.014b*0978_04 camaravyajanopetau śvetacchattrābhiśobhinau
08,063.014c tūṇīravarasaṃpannau dvāv api sma sudarśanau
08,063.015a raktacandanadigdhāṅgau samadau vṛṣabhāv iva
08,063.015b*0979_01 siṃhaskandhapratīkāśau vyūḍhoraskau mahābalau
08,063.015b*0979_02 anyonyaspardhinau rājann anyonyasya vadhaiṣiṇau
08,063.015b*0979_03 anyonyam abhidhāvantau goṣṭheṣv iva maharṣabhau
08,063.015b*0979_04 prabhinnāv iva mātaṅgau saṃrabdhāv iva cācalau
08,063.015c āśīviṣasamaprakhyau yamakālāntakopamau
08,063.016a indravṛtrāv iva kruddhau sūryācandramasaprabhau
08,063.016c mahāgrahāv iva krūrau yugānte samupasthitau
08,063.017a devagarbhau devasamau devatulyau ca rūpataḥ
08,063.017b*0980_01 yadṛcchayā sameyātāṃ sūryācandramasāv iva
08,063.017b*0980_02 balinau samare dṛptau nānāśastradharau yudhi
08,063.017b*0981_01 tau dṛṣṭvā puruṣavyāghrau śārdūlāv iva vegitau
08,063.017b*0981_02 babhūva paramo harṣas tāvakānāṃ viśāṃ pate
08,063.017b*0981_03 saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata
08,063.017c sametau puruṣavyāghrau prekṣya karṇadhanaṃjayau
08,063.018a ubhau varāyudhadharāv ubhau raṇakṛtaśramau
08,063.018b*0982_01 ubhāv astrabhṛtāṃ śreṣṭhāv ubhau siṃhaparākramau
08,063.018c ubhau ca bāhuśabdena nādayantau nabhastalam
08,063.019a ubhau viśrutakarmāṇau pauruṣeṇa balena ca
08,063.019c ubhau ca sadṛśau yuddhe śambarāmararājayoḥ
08,063.020a kārtavīryasamau yuddhe tathā dāśaratheḥ samau
08,063.020c viṣṇuvīryasamau vīrye tathā bhavasamau yudhi
08,063.021a ubhau śvetahayau rājan rathapravaravāhinau
08,063.021c sārathī pravarau caiva tayor āstāṃ mahābalau
08,063.022a tau tu dṛṣṭvā mahārāja rājamānau mahārathau
08,063.022c siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata
08,063.023a dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha
08,063.023c parivavrur mahātmānaṃ kṣipram āhavaśobhinam
08,063.024a tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ
08,063.024b*0983_01 yamau ca cekitānaś ca prahṛṣṭāś ca prabhadrakāḥ
08,063.024b*0983_02 nānādeśyāś ca ye śūrāḥ śiṣṭā yuddhābhinandinaḥ
08,063.024b*0983_03 te sarve sahitā hṛṣṭāḥ parivavrur dhanaṃjayam
08,063.024b*0983_04 rirakṣiṣantaḥ śatrughnāḥ patyaśvarathakuñjaraiḥ
08,063.024b*0983_05 dhanaṃjayasya vijaye dhṛtāḥ karṇavadhe 'pi ca
08,063.024b*0983_06 tathaiva tāvakāḥ sarve yattāḥ senāprahāriṇaḥ
08,063.024b*0983_07 duryodhanamukhā rājan karṇaṃ jugupur āhave
08,063.024c parivavrur mahātmānaṃ pārtham apratimaṃ yudhi
08,063.025a tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate
08,063.025c tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi
08,063.026a ta eva sabhyās tatrāsan prekṣakāś cābhavan sma te
08,063.026c tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau
08,063.027a tābhyāṃ dyūtaṃ samāyattaṃ vijayāyetarāya vā
08,063.027c asmākaṃ paṇḍavānāṃ ca sthitānāṃ raṇamūrdhani
08,063.028a tau tu sthitau mahārāja samare yuddhaśālinau
08,063.028c anyonyaṃ pratisaṃrabdhāv anyonyasya jayaiṣiṇau
08,063.029a tāv ubhau prajihīrṣetām indravṛtrāv ivābhitaḥ
08,063.029c bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau
08,063.030a tato 'ntarikṣe sākṣepā vivādā bharatarṣabha
08,063.030c mitho bhedāś ca bhūtānām āsan karṇārjunāntare
08,063.030e vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa
08,063.031a devadānavagandharvāḥ piśācoragarākṣasāḥ
08,063.031c pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame
08,063.032a dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate
08,063.032c bhūmir viśālā pārthasya mātā putrasya bhārata
08,063.033a saritaḥ sāgarāś caiva girayaś ca narottama
08,063.033c vṛkṣāś cauṣadhayas tatra vyāśrayanta kirīṭinam
08,063.034a asurā yātudhānāś ca guhyakāś ca paraṃtapa
08,063.034c karṇataḥ samapadyanta khecarāṇi vayāṃsi ca
08,063.034c*0984_01 **** **** hṛṣṭarūpāḥ samantataḥ
08,063.034c*0984_02 munayaś cāraṇāḥ siddhāḥ
08,063.035a ratnāni nidhayaḥ sarve vedāś cākhyānapañcamāḥ
08,063.035c sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ
08,063.036a vāsukiś citrasenaś ca takṣakaś copatakṣakaḥ
08,063.036c parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ
08,063.036e viṣavanto mahāroṣā nāgāś cārjunato 'bhavan
08,063.037a airāvatāḥ saurabheyā vaiśāleyāś ca bhoginaḥ
08,063.037c ete 'bhavann arjunataḥ kṣudrasarpās tu karṇataḥ
08,063.038a īhāmṛgā vyāḍamṛgā maṅgalyāś ca mṛgadvijāḥ
08,063.038b*0985_01 maṅgaḷyāḥ paśavaś caiva siṃhavyāghrās tathaiva ca
08,063.038c pārthasya vijayaṃ rājan sarva evābhisaṃśritāḥ
08,063.039a vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā
08,063.039b*0986_01 arjunasya jaye cāstām aśvināv api sapriyau
08,063.039c agnir indraś ca somaś ca pavanaś ca diśo daśa
08,063.039d*0987_01 karṇataḥ samapadyanta śvasṛgālavayāṃsi ca
08,063.039d*0987_02 mṛgāś ca paśavaś caiva siṃhavyāghrās tathaiva ca
08,063.039d*0987_03 vasavaś ca mahendreṇa marutaś ca sahāgninā
08,063.039d*0988_01 agni(gnī ?) rudraś ca somaś ca yamo vaiśravaṇas tadā
08,063.039e dhanaṃjayam upājagmur ādityāḥ karṇato 'bhavan
08,063.039f*0989_01 viśaḥ śūdrāś ca sūtāś ca varṇasaṃkarajāś ca ye
08,063.039f*0989_02 sarvasattveṣu te rājan rādheyam abhajaṃs tadā
08,063.040a devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan
08,063.040c yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ
08,063.040d*0990_01 brahma kṣatraṃ ca yajñāś ca dakṣiṇāś cārjunaṃ śritāḥ
08,063.040d*0990_02 asurā yātudhānāś ca kravyādāś ca mṛgāṇḍajāḥ
08,063.040d*0990_03 rākṣasāḥ saha yādobhiḥ śvasṛgālāś ca karṇataḥ
08,063.041a devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan
08,063.041b*0991_01 devarṣibrahmarṣigaṇāḥ sarve ca khacarāś ca ye
08,063.041c tumburupramukhā rājan gandharvāś ca yato 'rjunaḥ
08,063.042a prāveyāḥ saha mauneyair gandharvāpsarasāṃ gaṇāḥ
08,063.042b@037_0001 sahāpsarobhiḥ śubhrābhir devadūtāś ca guhyakāḥ
08,063.042b@037_0002 kirīṭinaṃ saṃśritāḥ sma puṇyagandhā manoramāḥ
08,063.042b@037_0003 amanojñāś ca ye gandhās te sarve karṇam āśritāḥ
08,063.042b@037_0004 viparītāny aniṣṭāni bhavanti vinaśiṣyatām
08,063.042b@037_0005 yāny antakāle puruṣaṃ viparītam upadrutam
08,063.042b@037_0006 praviśanti naraṃ kṣipraṃ mṛtyukāle 'bhyupāgate
08,063.042b@037_0007 te bhāvāḥ sahitāḥ karṇaṃ praviṣṭāḥ sūtanandanam
08,063.042b@037_0008 ojas tejaś ca siddhiś ca praharṣaḥ satyavikramau
08,063.042b@037_0009 manastuṣṭir jayaś cāpi tathānando nṛpottama
08,063.042b@037_0010 īdṛśāś ca naravyāghra tasmin saṃgrāmasāgare
08,063.042b@037_0011 nimittāni ca śubhrāṇi viviśur jiṣṇum āhave
08,063.042b@037_0012 ṛṣayo brāhmaṇaiḥ sārdham abhajanta kirīṭinam
08,063.042b@037_0013 tato devagaṇaiḥ sārdhaṃ siddhāś ca saha cāraṇaiḥ
08,063.042b@037_0014 dvidhā bhūtā mahārāja vyāśrayanta narottamau
08,063.042b@037_0015 vimānāni vicitrāṇi guṇavanti ca sarvataḥ
08,063.042b@037_0016 samāruhya samājagmur dvairathaṃ karṇapārthayoḥ
08,063.042b@037_0017 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam
08,063.042b@037_0018 antarikṣe mahārāja devagandharvarākṣasāḥ
08,063.042b@037_0019 evaṃ sarveṣu bhūteṣu dvidhābhūteṣu bhārata
08,063.042b@037_0020 āśaṃsamāneṣu jayaṃ rādheyasyārjunasya ca
08,063.042b@037_0021 vimānāyutasaṃbādham ākāśam abhavat tadā
08,063.042c īhāmṛgavyāḍamṛgair dvipāś ca rathapattibhiḥ
08,063.043a uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ
08,063.043c didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam
08,063.044a devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ
08,063.044c maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ
08,063.045a tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ
08,063.045c antarikṣe mahārāja vinadanto 'vatasthire
08,063.046a brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca
08,063.046c bhavenāvasthito yānaṃ divyaṃ taṃ deśam abhyayāt
08,063.046d*0992_01 sametau tau mahātmānau dṛṣṭvā karṇadhanaṃjayau
08,063.046d*0992_02 arjuno jayatāṃ karṇam iti śakro 'bravīt svayam
08,063.046d*0992_03 jayatām arjunaṃ karṇa iti sūryo 'bhyabhāṣata
08,063.046d*0992_04 hatvārjunaṃ mama sutaḥ karṇo jayatu saṃyuge
08,063.046d*0992_05 hatvā karṇaṃ jayatv adya mama putro dhanaṃjayaḥ
08,063.046d*0992_06 iti sūryasya caivāsīd vivādo vāsavasya ca
08,063.046d*0992_07 pakṣasaṃsthitayos tatra tayoḥ puruṣasiṃhayoḥ
08,063.046d*0992_08 dvaipakṣam āsīd devānām asurāṇāṃ tathaiva ca
08,063.046d*0992_09 sametau tau mahātmānau dṛṣṭvā karṇadhanaṃjayau
08,063.046d*0992_10 akampanta trayo lokāḥ sahadevarṣicāraṇāḥ
08,063.046d*0992_11 sarve devagaṇāś caiva sarvabhūtāni yāni ca
08,063.046d*0992_12 yataḥ pārthas tato devā yataḥ karṇas tato 'surāḥ
08,063.046d*0992_13 rathayūthapayoḥ pakṣau kurupāṇḍavavīrayoḥ
08,063.046d*0993_01 tataḥ prajāpatis tūrṇam ājagāma mahīpate
08,063.046d*0993_02 dvairathaṃ yudhi taṃ draṣṭuṃ karṇapāṇḍavayos tadā
08,063.046d*0993_03 vijitya karṇaḥ svid imāṃ vasuṃdharām
08,063.046d*0993_04 athārjunaḥ svit pratipadyate 'khilām
08,063.046d*0993_05 itīśvarasyāpi babhūva saṃśayaḥ
08,063.046d*0993_06 saṃjayaḥ
08,063.046d*0993_06 prajāpateḥ prekṣya tayor mahad balam
08,063.046d*0993_07 prajāpatis tu taṃ dṛṣṭvā devabhāgaṃ samāgatam
08,063.046d*0993_08 abravīt tu tato rājan paśyato vai svayaṃbhuvaḥ
08,063.046d*0993_09 ubhāv atirathau śūrāv ubhau dṛḍhaparākramau
08,063.046d*0993_10 ubhau sadṛśakarmāṇau vajricakrāyudhopamau
08,063.046d*0993_11 aho bata mahad yuddhaṃ karṇārjunasamāgame
08,063.046d*0993_12 bhaviṣyati mahāghoraṃ vṛtravāsavayor iva
08,063.047a dṛṣṭvā prajāpatiṃ devāḥ svayaṃbhuvam upāgaman
08,063.047b*0994_01 ko 'nayor vijayī deva kurupāṇḍavayodhayoḥ
08,063.047c samo 'stu deva vijaya etayor narasiṃhayoḥ
08,063.048a tad upaśrutya maghavā praṇipatya pitāmaham
08,063.048c karṇārjunavināśena mā naśyatv akhilaṃ jagat
08,063.048d*0995_01 svayaṃbho brūhi nas tathyam etayor vijayaṃ prabho
08,063.049a svayaṃbho brūhi tad vākyaṃ samo 'stu vijayo 'nayoḥ
08,063.049b*0996_01 vyajñāpayata deveśam idaṃ matimatāṃ varaḥ
08,063.049b*0996_02 pūrvaṃ bhagavatā proktaṃ kṛṣṇayor vijayo dhruvaḥ
08,063.049b*0997_01 evam uktas tu bhagavāñ jaye tābhyām aniścite
08,063.049b*0997_02 ity abravīn mahārāja mahān brahmā prajāpatiḥ
08,063.049b*0997_03 dvāv apy etau hi kṛtinau dvāv apy atibalotkaṭau
08,063.049b*0997_04 bhaviṣyaty anayor yuddhaṃ trailokyasya bhayāvaham
08,063.049b*0997_05 tataḥ prajāpatiṃ tatra sahasrākṣo 'bhyacodayat
08,063.049c tat tathāstu namas te 'stu prasīda bhagavan mama
08,063.050a brahmeśānāv atho vākyam ūcatus tridaśeśvaram
08,063.050c vijayo dhruva evāstu vijayasya mahātmanaḥ
08,063.050d*0998_01 khāṇḍave yena hutabhuktoṣitaḥ savyasācinā
08,063.050d*0998_02 svargaṃ ca samanuprāpya sāhāyyaṃ śakra te kṛtam
08,063.050d*0998_03 karṇaś ca dānavaḥ pakṣa ataḥ kāryaḥ parājayaḥ
08,063.050d*0998_04 evaṃ kṛte bhavet kāryaṃ devānām eva niścitam
08,063.050d*0998_05 ātmakāryaṃ ca sarveṣāṃ garīyas tridaśeśvara
08,063.050d*0998_06 mahātmā phalgunaś cāpi satyadharmarataḥ sadā
08,063.050d*0998_07 vijayas tasya niyataṃ jāyate nātra saṃśayaḥ
08,063.050d*0998_08 toṣito bhagavān yena mahātmā vṛṣabhadhvajaḥ
08,063.050d*0998_09 kathaṃ vā tasya na jayo jāyate śatalocana
08,063.050d*0999_01 yasya cakre svayaṃ viṣṇuḥ sārathyaṃ jagataḥ prabhuḥ
08,063.051a manasvī balavāñ śūraḥ kṛtāstraś ca tapodhanaḥ
08,063.051c bibharti ca mahātejā dhanurvedam aśeṣataḥ
08,063.051d*1000_01 pārthaḥ sarvaguṇopeto devakāryam idaṃ yataḥ
08,063.051d*1000_02 kliśyante pāṇḍavā nityaṃ vanavāsādibhir bhṛśam
08,063.051d*1000_03 saṃpannas tapasā caiva paryāptaḥ puruṣarṣabhaḥ
08,063.052a atikramec ca māhātmyād diṣṭam etasya paryayāt
08,063.052c atikrānte ca lokānām abhāvo niyato bhavet
08,063.053a na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kva cit
08,063.053c sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau
08,063.054a naranārāyaṇāv etau purāṇāv ṛṣisattamau
08,063.054c aniyattau niyantārāv abhītau sma paraṃtapau
08,063.054d*1001_01 naitayos tu samaḥ kaś cid divi vā mānuṣeṣu vā
08,063.054d*1001_02 anugamya trayo lokāḥ saha devarṣicāraṇaiḥ
08,063.054d*1001_03 sarvadevagaṇāś cāpi sarvabhūtāni yāni ca
08,063.054d*1001_04 anayos tu prabhāvena vartate nikhilaṃ jagat
08,063.055a karṇo lokān ayaṃ mukhyān prāpnotu puruṣarṣabhaḥ
08,063.055c vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ
08,063.056a vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt
08,063.056c sahito droṇabhīṣmābhyāṃ nākaloke mahīyatām
08,063.056d*1002_01 kleśito hi vane pārtho dīrghakālaṃ pitāmaha
08,063.056d*1002_02 tasmād eṣa jayed yuddhe tapasābhyadhiko 'rjunaḥ
08,063.056d*1002_03 pūrvaṃ bhagavatā proktaḥ kṛṣṇayor vijayo dhruvaḥ
08,063.056d*1002_04 tat tathāstu namaste 'stu prabho brūhi pitāmaha
08,063.056d*1002_05 tat sahasrākṣavacanaṃ niśamya bhagavān prabhuḥ
08,063.056d*1002_06 novāca taj jayaṃ tulyaṃ tayoḥ karṇakirīṭinoḥ
08,063.056d*1002_07 tasmād āśāṃ gataḥ śakras tūṣṇīṃbhūte pitāmahe
08,063.056d*1002_08 vijayaṃ pāṇḍaveyasya vadhaṃ karṇasya cāhave
08,063.057a ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ
08,063.057c āmantrya sarvabhūtāni brahmeśānānuśāsanāt
08,063.058a śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam
08,063.058c tat tathā nānyathā tad dhi tiṣṭhadhvaṃ gatamanyavaḥ
08,063.059a iti śrutvendravacanaṃ sarvabhūtāni māriṣa
08,063.059c vismitāny abhavan rājan pūjayāṃ cakrire ca tat
08,063.059d*1003_01 nocus tadā jayaṃ tulyaṃ tayoḥ puruṣasiṃhayoḥ
08,063.060a vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā
08,063.060c puṣpavarṣāṇi vibudhā devatūryāṇy avādayan
08,063.061a didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ
08,063.061c devadānavagandharvāḥ sarva evāvatasthire
08,063.061d*1004_01 vismayotphullanayanā nānyā bubudhire kriyāḥ
08,063.061e rathau ca tau śvetahayau yuktaketū mahāsvanau
08,063.061f*1005_01 yau tau karṇārjunau rājan prahṛṣṭāv abhyatiṣṭhatām
08,063.062a samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pṛthak pṛthak
08,063.062c vāsudevārjunau vīrau karṇaśalyau ca bhārata
08,063.063a tad bhīrusaṃtrāsakaraṃ yuddhaṃ samabhavat tadā
08,063.063c anyonyaspardhinor vīrye śakraśambarayor iva
08,063.064a tayor dhvajau vītamālau śuśubhāte rathasthitau
08,063.064b*1006_01 rāhuketū yathākāśe uditau jagataḥ kṣaye
08,063.064c pṛthagrūpau samārchantau krodhaṃ yuddhe parasparam
08,063.065a karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā
08,063.065c puraṃdaradhanuḥprakhyā hastikakṣyā vyarājata
08,063.066a kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ
08,063.066c bhīṣayann eva daṃṣṭrābhir durnirīkṣyo ravir yathā
08,063.067a yuddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ
08,063.067c karṇadhvajam upātiṣṭhat so 'vadīd abhinardayan
08,063.068a utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ
08,063.068c nakhaiś ca daśanaiś caiva garuḍaḥ pannagaṃ yathā
08,063.069a sukiṅkiṇīkābharaṇā kālapāśopamāyasī
08,063.069c abhyadravat susaṃkruddhā nāgakakṣyā mahākapim
08,063.070a ubhayor uttame yuddhe dvairathe dyūta āhṛte
08,063.070c prakurvāte dhvajau yuddhaṃ pratyaheṣan hayān hayāḥ
08,063.070d*1007_01 hayā hayān abhyaheṣan spardhamānāḥ parasparam
08,063.071a avidhyat puṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ
08,063.071c sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata
08,063.072a tatrājayad vāsudevaḥ śalyaṃ nayanasāyakaiḥ
08,063.072c karṇaṃ cāpy ajayad dṛṣṭyā kuntīputro dhanaṃjayaḥ
08,063.073a athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam
08,063.073b*1008_01 uvāca praṇayād rājan sāmapūrvam idaṃ vacaḥ
08,063.073c yadi pārtho raṇe hanyād adya mām iha karhi cit
08,063.073e kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me
08,063.074 śalya uvāca
08,063.074*1009_01 hate tvayi hy ahaṃ hanyām ubhau kṛṣṇadhanaṃjayau
08,063.074a yadi karṇa raṇe hanyād adya tvāṃ śvetavāhanaḥ
08,063.074c ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau
08,063.075 saṃjaya uvāca
08,063.075a evam eva tu goviṃdam arjunaḥ pratyabhāṣata
08,063.075c taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ
08,063.076a pated divākaraḥ sthānāc chīryetānekadhā kṣitiḥ
08,063.076c śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam
08,063.077a yadi tv evaṃ kathaṃ cit syāl lokaparyasanaṃ yathā
08,063.077c hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge
08,063.078a iti kṛṣṇavacaḥ śrutvā prahasan kapiketanaḥ
08,063.078c arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam
08,063.078e mamāpy etāv aparyāptau karṇaśalyau janārdana
08,063.079a sapatākādhvajaṃ karṇaṃ saśalyarathavājinam
08,063.079c sacchatrakavacaṃ caiva saśaktiśarakārmukam
08,063.080a draṣṭāsy adya śaraiḥ karṇaṃ raṇe kṛttam anekadhā
08,063.080c adyainaṃ sarathaṃ sāśvaṃ saśaktikavacāyudham
08,063.080d*1010_01 saṃcūrṇitam ivāmarde pādapaṃ paśya dantinā
08,063.080d*1010_02 adya rādheyabhāryāṇāṃ vaidhavyaṃ samupasthitam
08,063.080d*1010_03 dhruvaṃ svapneṣv aniṣṭāni tābhir dṛṣṭāni mādhava
08,063.080d*1010_04 dhruvam adyaiva draṣṭāsi vidhavāḥ karṇayoṣitaḥ
08,063.080e na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā
08,063.080f*1011_01 kṛṣṇāṃ sabhāgatāṃ dṛṣṭvā mūḍhenādīrghadarśinā
08,063.080f*1011_02 asmāṃs tathāvahasatā kṣipatā ca punaḥ punaḥ
08,063.081a adya draṣṭāsi govinda karṇam unmathitaṃ mayā
08,063.081c vāraṇeneva mattena puṣpitaṃ jagatīruham
08,063.082a adya tā madhurā vācaḥ śrotāsi madhusūdana
08,063.082b*1012_01 diṣṭyā jayasi vārṣṇeya iti karṇe nipātite
08,063.082c adyābhimanyujananīm anṛṇaḥ sāntvayiṣyasi
08,063.082e kuntīṃ pitṛṣvasāraṃ ca saṃprahṛṣṭo janārdana
08,063.083a adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava
08,063.083c vāgbhiś cāmṛtakalpābhir dharmarājaṃ yudhiṣṭhiram
08,064.001 saṃjaya uvāca
08,064.001a tad devanāgāsurasiddhasaṃghair; gandharvayakṣāpsarasāṃ ca saṃghaiḥ
08,064.001c brahmarṣirājarṣisuparṇajuṣṭaṃ; babhau viyad vismayanīyarūpam
08,064.002a nānadyamānaṃ ninadair manojñair; vāditragītastutibhiś ca nṛttaiḥ
08,064.002c sarve 'ntarikṣe dadṛśur manuṣyāḥ; khasthāṃś ca tān vismayanīyarūpān
08,064.003a tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā; vāditrapatrāyudhasiṃhanādaiḥ
08,064.003c ninādayanto vasudhāṃ diśaś ca; svanena sarve dviṣato nijaghnuḥ
08,064.004a nānāśvamātaṅgarathāyutākulaṃ; varāsiśaktyṛṣṭinipātaduḥsaham
08,064.004c abhīrujuṣṭaṃ hatadehasaṃkulaṃ; raṇājiraṃ lohitaraktam ābabhau
08,064.004d*1013_01 babhūva yuddhaṃ kurupāṇḍavānāṃ
08,064.004d*1013_02 yathā surāṇām asuraiḥ sahābhavat
08,064.005a tathā pravṛtte 'strabhṛtāṃ parābhave; dhanaṃjayaś cādhirathiś ca sāyakaiḥ
08,064.005c diśaś ca sainyaṃ ca śitair ajihmagaiḥ; parasparaṃ prorṇuvatuḥ sma daṃśitau
08,064.006a tatas tvadīyāś ca pare ca sāyakaiḥ; kṛte 'ndhakāre vividur na kiṃ cana
08,064.006c bhayāt tu tāv eva rathau samāśrayaṃs; tamonudau khe prasṛtā ivāṃśavaḥ
08,064.007a tato 'stram astreṇa parasparasya tau; vidhūya vātāv iva pūrvapaścimau
08,064.007c ghanāndhakāre vitate tamonudau; yathoditau tadvad atīva rejatuḥ
08,064.008a na cābhimantavyam iti pracoditāḥ; pare tvadīyāś ca tadāvatasthire
08,064.008c mahārathau tau parivārya sarvataḥ; surāsurā vāsavaśambarāv iva
08,064.009a mṛdaṅgabherīpaṇavānakasvanair; ninādite bhārata śaṅkhanisvanaiḥ
08,064.009c sasiṃhanādau babhatur narottamau; śaśāṅkasūryāv iva meghasaṃplave
08,064.009d*1014_01 virejatus tau puruṣarṣabhau tadā
08,064.010a mahādhanurmaṇḍalamadhyagāv ubhau; suvarcasau bāṇasahasraraśminau
08,064.010c didhakṣamāṇau sacarācaraṃ jagad; yugāstasūryāv iva duḥsahau raṇe
08,064.011a ubhāv ajeyāv ahitāntakāv ubhau; jighāṃsatus tau kṛtinau parasparam
08,064.011c mahāhave vīravarau samīyatur; yathendrajambhāv iva karṇapāṇḍavau
08,064.012a tato mahāstrāṇi mahādhanurdharau; vimuñcamānāv iṣubhir bhayānakaiḥ
08,064.012c narāśvanāgān amitau nijaghnatuḥ; parasparaṃ jaghnatur uttameṣubhiḥ
08,064.013a tato visasruḥ punar arditāḥ śarair; narottamābhyāṃ kurupāṇḍavāśrayāḥ
08,064.013c sanāgapattyaśvarathā diśo gatās; tathā yathā siṃhabhayād vanaukasaḥ
08,064.014a tatas tu duryodhanabhojasaubalāḥ; kṛpaś ca śāradvatasūnunā saha
08,064.014c mahārathāḥ pañca dhanaṃjayācyutau; śaraiḥ śarīrāntakarair atāḍayan
08,064.015a dhanūṃṣi teṣām iṣudhīn hayān dhvajān; rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ
08,064.015c samaṃ ca ciccheda parābhinac ca tāñ; śarottamair dvādaśabhiś ca sūtajam
08,064.015d*1015_01 te pañca vīrāḥ satataṃ hatā[yā]rathāḥ
08,064.015d*1015_02 nikṛttadehārjunabāṇavegaiḥ
08,064.015d*1015_03 pradudruvus tatra padātayo bhṛśaṃ
08,064.015d*1015_04 ruruha[hū] rathānyeṣu punar yayuś ca tam
08,064.016a athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ; śataṃ ca nāgārjunam ātatāyinaḥ
08,064.016c śakās tukhārā yavanāś ca sādinaḥ; sahaiva kāmbojavarair jighāṃsavaḥ
08,064.017a varāyudhān pāṇigatān karaiḥ saha; kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca
08,064.017c hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ; dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot
08,064.017d*1016_01 tadā sa teṣāṃ yudhi savyasācī
08,064.017d*1016_02 kṣuraiḥ praciccheda dhanaṃjayaś ca
08,064.017d*1016_03 nāgān hayān rathasūtāṃś ca tatra
08,064.017d*1016_04 śirāṃsi teṣām iṣubhiḥ kirīṭī
08,064.017d*1016_05 dhanaṃjaye yudhyamāne ca tatra
08,064.017d*1016_06 kṣaṇena sarvaṃ kṣayam āviveśa
08,064.018a tato 'ntarikṣe suratūryanisvanāḥ; sasādhuvādā hṛṣitaiḥ samīritāḥ
08,064.018c nipetur apy uttamapuṣpavṛṣṭayaḥ; surūpagandhāḥ pavaneritāḥ śivāḥ
08,064.019a tad adbhutaṃ devamanuṣyasākṣikaṃ; samīkṣya bhūtāni visiṣmiyur nṛpa
08,064.019b*1017_01 aho 'rjunenaiva kṛtaṃ mahattaraṃ
08,064.019b*1017_02 yad ekavīro yuyudhe mahārathān
08,064.019b*1017_03 samīkṣya devāś ca nṛrājamukhyā[ḥ]
08,064.019b*1017_04 śaśaṃsu[ḥ] kṛṣṇārjunayor mahad yaśaḥ
08,064.019c tavātmajaḥ sūtasutaś ca na vyathāṃ; na vismayaṃ jagmatur ekaniścayau
08,064.020a athābravīd droṇasutas tavātmajaṃ; karaṃ kareṇa pratipīḍya sāntvayan
08,064.020c prasīda duryodhana śāmya pāṇḍavair; alaṃ virodhena dhig astu vigraham
08,064.021a hato gurur brahmasamo mahāstravit; tathaiva bhīṣmapramukhā nararṣabhāḥ
08,064.021c ahaṃ tv avadhyo mama cāpi mātulaḥ; praśādhi rājyaṃ saha pāṇḍavaiś ciram
08,064.022a dhanaṃjayaḥ sthāsyati vārito mayā; janārdano naiva virodham icchati
08,064.022c yudhiṣṭhiro bhūtahite sadā rato; vṛkodaras tadvaśagas tathā yamau
08,064.023a tvayā ca pārthaiś ca paraspareṇa; prajāḥ śivaṃ prāpnuyur icchati tvayi
08,064.023c vrajantu śeṣāḥ svapurāṇi pārthivā; nivṛttavairāś ca bhavantu sainikāḥ
08,064.023d*1018_01 na ced dhataṃ śroṣyasi caiva karṇaṃ
08,064.023d*1018_02 mahābalaṃ pārthiva sūtaputram
08,064.023d*1018_03 vihāya rājyaṃ tv akhilaṃ samastaṃ
08,064.023d*1018_04 gantāsi karṇasya pathaṃ vicitram
08,064.024a na ced vacaḥ śroṣyasi me narādhipa; dhruvaṃ prataptāsi hato 'ribhir yudhi
08,064.024c idaṃ ca dṛṣṭaṃ jagatā saha tvayā; kṛtaṃ yad ekena kirīṭamālinā
08,064.024e yathā na kuryād balabhinna cāntako; na ca pracetā bhagavān na yakṣarāṭ
08,064.024f@038_0001 vṛddhaṃ pitaram ālokya gāndhārīṃ ca yaśasvinīm
08,064.024f@038_0002 kṛpālur dharmarājo hi yācitaḥ śamam eṣyati
08,064.024f@038_0003 yathocitaṃ ca vai rājyam anujñāsyati te prabhuḥ
08,064.024f@038_0004 vipaścit sumatir vīraḥ sarvaśāstrārthatattvavit
08,064.024f@038_0005 vairaṃ neṣyati dharmātmā svajane nāsty atikramaḥ
08,064.024f@038_0006 na vigrahamatiḥ kṛṣṇaḥ svajane pratinandati
08,064.024f@038_0007 bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau
08,064.024f@038_0008 vāsudevamate caiva pāṇḍavasya ca dhīmataḥ
08,064.024f@038_0009 sthāsyanti puruṣavyāghrās tayor vacanagauravāt
08,064.024f@038_0010 rakṣa duryodhanātmānam ātmā sarvasya bhājanam
08,064.024f@038_0011 jīvite yatnam ātiṣṭha jīvan bhadrāṇi paśyati
08,064.024f@038_0012 rājyaṃ śrīś caiva bhadraṃ te jīvamāne tu kalpyate
08,064.024f@038_0013 mṛtasya khalu kauravya naiva rājyaṃ kutaḥ sukham
08,064.024f@038_0014 lokavṛttam idaṃ vṛttaṃ pravṛttaṃ paśya bhārata
08,064.024f@038_0015 śāmya tvaṃ pāṇḍavaiḥ sārdhaṃ rakṣa śeṣaṃ kulasya ca
08,064.024f@038_0016 mā bhūt sa kālaḥ kauravya yadāham ahitaṃ vacaḥ
08,064.024f@038_0017 brūyāṃ kāmaṃ mahābāho māvamaṃsthā vaco mama
08,064.024f@038_0018 dharmiṣṭhaṃ hitam atyantaṃ rājñaś caiva kulasya ca
08,064.024f@038_0019 etad dhi paramaṃ śreyaḥ kuruvaṃśasya vṛddhaye
08,064.024f@038_0020 prajāhitaṃ ca gāndhāre kulasya ca sukhāvaham
08,064.024f@038_0021 pathyam āyatisaṃyuktaṃ karṇo hy arjunam āhave
08,064.024f@038_0022 na jeṣyati naravyāghram iti me dhīyate matiḥ
08,064.024f@038_0023 rocatāṃ te naraśreṣṭha mamaitad vacanaṃ śubham
08,064.024f@038_0024 ato 'nyathā hi rājendra vināśaḥ sumahān bhavet
08,064.025a ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ; sa cābhipatsyaty akhilaṃ vaco mama
08,064.025c tavānuyātrāṃ ca tathā kariṣyati; prasīda rājañ jagataḥ śamāya vai
08,064.025d*1019_01 na cātitīvraṃ pitṛvairam udyataṃ
08,064.025d*1019_02 nihantum ugre ripum ulbaṇaṃ yudhi
08,064.025d*1019_03 tathāpi tat pathyahitaṃ na cecchataḥ
08,064.025d*1019_04 prakāśitaṃ sādhur ihādya pāṇḍavaiḥ
08,064.026a mamāpi mānaḥ paramaḥ sadā tvayi; bravīmy atas tvāṃ paramāc ca sauhṛdāt
08,064.026c nivārayiṣyāmi hi karṇam apy ahaṃ; yadā bhavān sapraṇayo bhaviṣyati
08,064.027a vadanti mitraṃ sahajaṃ vicakṣaṇās; tathaiva sāmnā ca dhanena cārjitam
08,064.027b*1020_01 mayā hi pūrvaṃ kathitaṃ kṛpādibhis
08,064.027b*1020_02 tathā hi rājā tava dehadehajaḥ
08,064.027b*1020_03 anyaiś ca sarvair guṇabhāvavistaraiḥ
08,064.027b*1020_04 dhanaṃjayān nāsti samo dhanurdharaḥ
08,064.027b*1020_05 babhūva loke paramāstrasaṃgrahī
08,064.027b*1020_06 viṣṇuḥ sakhā yasya sakhā na vigrahaḥ
08,064.027b*1020_07 karmāṇi yasyākhilāny adbhutāni
08,064.027b*1020_08 sarvāṇi vaḥ saṃsmara tāni pūrvam
08,064.027b*1020_09 yuddhāntam ācchādya suyodhanādya
08,064.027b*1020_10 karṇasya putrāvadhi mā vyanīnaśaḥ
08,064.027b*1020_11 na śroṣyasi tvaṃ yadi me mahāratha
08,064.027b*1020_12 tathā hataṃ drakṣyasi pāṇḍavair balam
08,064.027b*1020_13 athārjunaṃ kālasamaprabhāvaṃ
08,064.027b*1020_14 kathaṃ na draṣṭāsi raṇe carantam
08,064.027b*1020_15 tejasvinām adya raviṃ mahāprabhaṃ
08,064.027b*1020_16 kathaṃ varāstraṃ samare na paśyasi
08,064.027b*1020_17 tvayi pranaṣṭe naravīrasatkṛto
08,064.027b*1020_18 bhoktā hi rājyaṃ bhuvi dharmasūnuḥ
08,064.027b*1021_01 ity evam ukto gurusūnunā kathaṃ
08,064.027b*1021_02 sa me sthitaś caiva tathaiva durmanāḥ
08,064.027b*1021_03 sakhe tvam evādya kathaṃ pravaktā
08,064.027b*1021_04 pārthasya pakṣād yudhi jātaharṣāt
08,064.027b*1021_05 vimuktabāhuḥ prahasan sudurbalo
08,064.027b*1021_06 duryodhano durgatikālacoditaḥ
08,064.027b*1021_07 vṛkodaraṃ hanmi sabāndhavaṃ raṇe
08,064.027b*1021_08 kathaṃ bibhemi prayato mahāmṛdhe
08,064.027c pratāpataś copanataṃ caturvidhaṃ; tad asti sarvaṃ tvayi pāṇḍaveṣu ca
08,064.028a nisargatas te tava vīra bāndhavāḥ; punaś ca sāmnā ca samāpnuhi sthiram
08,064.028c tvayi prasanne yadi mitratām iyur; dhruvaṃ narendrendra tathā tvam ācara
08,064.029a sa evam uktaḥ suhṛdā vaco hitaṃ; vicintya niḥśvasya ca durmanābravīt
08,064.029c yathā bhavān āha sakhe tathaiva tan; mamāpi ca jñāpayato vacaḥ śṛṇu
08,064.029d*1022_01 ko 'nyo 'sti me duḥkhasakhaḥ sadaiva
08,064.029d*1022_02 muktvā bhavantaṃ mama caikavīram
08,064.030a nihatya duḥśāsanam uktavān bahu; prasahya śārdūlavad eṣa durmatiḥ
08,064.030c vṛkodaras tad dhṛdaye mama sthitaṃ; na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ
08,064.030d*1023_01 na cāpi karṇaṃ prasahed raṇe 'rjuno
08,064.030d*1023_02 mahāgiriṃ merum ivogramārutaḥ
08,064.030d*1023_03 na cāśvasiṣyanti pṛthātmajā mayi
08,064.030d*1023_04 prasahya vairaṃ bahuśo vicintya
08,064.031a na cāpi karṇaṃ guruputra saṃstavād; upāramety arhasi vaktum acyuta
08,064.031c śrameṇa yukto mahatādya phalgunas; tam eṣa karṇaḥ prasabhaṃ haniṣyati
08,064.031d*1024_01 vasuṃdharāyāḥ parivartanaṃ bhaved
08,064.031d*1024_02 vrajec ca śoṣaṃ makarālayo 'rṇavaḥ
08,064.031d*1024_03 plaveyur apy adrivarā mahāmbudhau
08,064.031d*1024_04 na cārjuno jeṣyati karṇam āhave
08,064.031d*1024_05 apāṃ pṛthivyā nabhaso nabhasvataḥ
08,064.031d*1024_06 sutigmadīpteś ca hiraṇyaretasaḥ
08,064.031d*1024_07 abhāva eṣām api sarvato bhaven
08,064.031d*1024_08 na cārjuno jeṣyati karṇam āhave
08,064.032a tam evam uktvābhyanunīya cāsakṛt; tavātmajaḥ svān anuśāsti sainikān
08,064.032c samāghnatābhidravatāhitān imān; sabāṇaśabdān kim u joṣam āsyate
08,065.001 saṃjaya uvāca
08,065.001a tau śaṅkhabherīninade samṛddhe; samīyatuḥ śvetahayau narāgryau
08,065.001c vaikartanaḥ sūtaputro 'rjunaś ca; durmantrite tava putrasya rājan
08,065.001d*1025_01 āśīviṣāv agnim ivotsṛjantau
08,065.001d*1025_02 vairaṃ mukhābhyām abhiniśvasantau
08,065.001d*1025_03 yaśasvinau jajvalatur mṛdhe tadā
08,065.001d*1025_04 ghṛtāvasiktāv iva havyavāhau
08,065.002a yathā gajau haimavatau prabhinnau; pragṛhya dantāv iva vāśitārthe
08,065.002c tathā samājagmatur ugravegau; dhanaṃjayaś cādhirathiś ca vīrau
08,065.003a balāhakeneva yathā balāhako; yadṛcchayā vā giriṇā girir yathā
08,065.003c tathā dhanurjyātalaneminisvanau; samīyatus tāv iṣuvarṣavarṣiṇau
08,065.003d*1026_01 śarāstraśaktyṛṣṭigadāsisarpau
08,065.003d*1026_02 roṣānilodbhūtamahormimālau
08,065.003d*1026_03 yathācalau cācalatas tathā tau
08,065.003d*1026_04 yathārṇavau cāyayatur yugānte
08,065.004a pravṛddhaśṛṅgadrumavīrudoṣadhī; pravṛddhanānāvidhaparvataukasau
08,065.004b*1027_01 mahāmahīdhrāv iva pakṣavantau
08,065.004c yathācalau vā galitau mahābalau; tathā mahāstrair itaretaraṃ ghnataḥ
08,065.005a sa saṃnipātas tu tayor mahān abhūt; sureśavairocanayor yathā purā
08,065.005c śarair vibhugnāṅganiyantṛvāhanaḥ; suduḥsaho 'nyaiḥ paṭuśoṇitodakaḥ
08,065.006a prabhūtapadmotpalamatsyakacchapau; mahāhradau pakṣigaṇānunāditau
08,065.006c susaṃnikṛṣṭāv aniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ
08,065.007a ubhau mahendrasya samānavikramāv; ubhau mahendrapratimau mahārathau
08,065.007c mahendravajrapratimaiś ca sāyakair; mahendravṛtrāv iva saṃprajahratuḥ
08,065.008a sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbarasraje
08,065.008c cakampatuś connamataḥ sma vismayād; viyadgatāś cārjunakarṇasaṃyuge
08,065.009a bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṃhanādā hṛṣitair didṛkṣubhiḥ
08,065.009c yadārjunaṃ mattam iva dvipo dvipaṃ; samabhyayād ādhirathir jighāṃsayā
08,065.009d*1028_01 tataḥ kurūṇām atha somakānāṃ
08,065.009d*1028_02 śabdo mahān prādurabhūt samantāt
08,065.009d*1028_03 yadārjunaṃ sūtaputro 'parāhṇe
08,065.009d*1028_04 mahāhave śailam ivāmbudo 'rchat
08,065.009d*1028_05 tathaiva cāsīd rathayoḥ samāgamo
08,065.009d*1028_06 mahāraṇe śoṇitamāṃsakardame
08,065.010a abhyakrośan somakās tatra pārthaṃ; tvarasva yāhy arjuna vidhya karṇam
08,065.010c chindhy asya mūrdhānam alaṃ cireṇa; śraddhāṃ ca rājyād dhṛtarāṣṭrasūnoḥ
08,065.011a tathāsmākaṃ bahavas tatra yodhāḥ; karṇaṃ tadā yāhi yāhīty avocan
08,065.011c jahy arjunaṃ karṇa tataḥ sacīrāḥ; punar vanaṃ yāntu cirāya pārthāḥ
08,065.012a tataḥ karṇaḥ prathamaṃ tatra pārthaṃ; maheṣubhir daśabhiḥ paryavidhyat
08,065.012c tam arjunaḥ pratyavidhyac chitāgraiḥ; kakṣāntare daśabhir atīva kruddhaḥ
08,065.012d*1029_01 karṇo 'tha pūrvaṃ daśabhiḥ pṛṣatkair
08,065.012d*1029_02 gāṇḍīvadhanvānam avidhyad āśu
08,065.012d*1029_03 jaghāna taṃ cāpi tataḥ kirīṭī
08,065.012d*1029_04 śarais tathāṣṭādaśabhiḥ sumuktaiḥ
08,065.012d*1030_01 punaś ca karṇas tvarito 'tha pārthaṃ
08,065.012d*1030_02 ratheṣubhis taṃ daśabhir jaghāna
08,065.012d*1030_03 taṃ cāpi pārtho daśabhiḥ śitāgraiḥ
08,065.012d*1030_04 kakṣyāntare tīkṣṇamukhair avidhyat
08,065.012d*1030_05 karṇas tato bhārata sāṃparāye
08,065.012d*1030_06 ghore 'tivelaṃ raṇasaṃvimardī
08,065.012d*1030_07 jaghāna pārthaṃ navabhiḥ śitāgraiḥ
08,065.012d*1030_08 kakṣyāntare nāgam iva prabhinnam
08,065.012d*1030_09 tato 'parābhyāṃ yudhi sūtaputro
08,065.012d*1030_10 dvābhyāṃ kṣurābhyāṃ harim āśukārī
08,065.012d*1030_11 samājaghāna tvarayā mahātmā
08,065.012d*1030_12 yathā surendraṃ namuciḥ prasahya
08,065.012d*1030_13 taṃ pāṇḍavaḥ pañcabhir āyasāgrair
08,065.012d*1030_14 ākarṇapūrṇair nijaghāna karṇam
08,065.012d*1030_15 te śoṇitaṃ tasya papus tadānīṃ
08,065.012d*1030_16 kālasya dūtā iva pārthabāṇāḥ
08,065.012d*1030_17 karṇo 'pi pārthaṃ sahavāsudevaṃ
08,065.012d*1030_18 samācinod bhārata vatsadantaiḥ
08,065.013a parasparaṃ tau viśikhaiḥ sutīkṣṇais; tatakṣatuḥ sūtaputro 'rjunaś ca
08,065.013c parasparasyāntarepsū vimarde; subhīmam abhyāyayatuḥ prahṛṣṭau
08,065.013d*1031_01 tato 'rjunaḥ prāsṛjad ugradhanvā
08,065.013d*1031_02 bhujāv ubhau gāṇḍivaṃ cānumṛjya
08,065.013d*1031_03 nārācanālīkavarāhakarṇān
08,065.013d*1031_04 kṣurāṃs tathā sāñjalikārdhacandrān
08,065.013d*1031_05 te sarvataḥ samakīryanta rājan
08,065.013d*1031_06 pārtheṣavaḥ karṇarathaṃ viśantaḥ
08,065.013d*1031_07 avāṅmukhāḥ pakṣigaṇā dinānte
08,065.013d*1031_08 viśanti ketārtham ivāśu vṛkṣam
08,065.013d*1031_09 yān arjunaḥ sabhrukuṭīkaṭākṣaḥ
08,065.013d*1031_10 karṇāya rājann asṛjaj jitāriḥ
08,065.013d*1031_11 tān sāyakair grasate sūtaputraḥ
08,065.013d*1031_12 kṣiptān kṣiptān pāṇḍavasyeṣusaṃghān
08,065.013d*1032_01 tataḥ karṇo bhārgaveṇābhisṛṣṭaṃ
08,065.013d*1032_02 prāduścakre brāhmam astraṃ mahātmā
08,065.013d*1032_03 tataḥ prajajvāla tad astram ugraṃ
08,065.013d*1032_04 yugāntasūryajvalanaprakāśam
08,065.013d*1033_01 pātālam astreṇa nihatya tena
08,065.013d*1033_02 jaghāna karṇo naranāgasaṃghān
08,065.013d*1034_01 tato 'stram āgneyam amitratāpanaṃ
08,065.013d*1034_02 mumoca karṇāya sureśvarātmajaḥ
08,065.013d*1035_01 dhanaṃjayaḥ saṃyugamūrdhani jvalann
08,065.013d*1035_02 atha prajajvāla tad astram uttamam
08,065.013d*1036_01 jvālābhir atyarthaviniḥsṛtābhir
08,065.013d*1036_02 astrasya sūrasya mahendrasūnoḥ
08,065.013d*1037_01 bhūmy antarikṣe ca diśo 'rkamārgaṃ
08,065.013d*1037_02 prāvṛtya deho 'sya babhūva dīptaḥ
08,065.013d*1038_01 yodhāś ca sarve jvalitāntarārtāḥ
08,065.013d*1038_02 pradudruvus tatra vidagdhavastrāḥ
08,065.013d*1038_03 śabdaś ca ghoro 'ti babhūva tatra
08,065.013d*1038_04 yathā vane veṇuvanasya dahyataḥ
08,065.013d*1039_01 samīkṣya karṇo jvalanāstram udyataṃ
08,065.013d*1039_02 sa vāruṇaṃ tat praśamārtham āhave
08,065.013d*1039_03 samutsṛjan sūtasutaḥ pratāpavān
08,065.013d*1039_04 sa tena vahniṃ śamayāṃ babhūva
08,065.013d*1039_05 balāhakāstreṇa diśas tarasvī
08,065.013d*1039_06 cakāra sarvāṃs timireṇa saṃvṛtāḥ
08,065.013d*1040_01 tato dharitrīdharatulyarodhasaḥ
08,065.013d*1040_02 samantato vai parivārya vāriṇā
08,065.013d*1040_03 taiś cātivegāt sa tathāvidho 'pi
08,065.013d*1040_04 nītaḥ śamaṃ vahnir atipracaṇḍaḥ
08,065.013d*1040_05 balāhakaiś caiva digantarāṇi
08,065.013d*1040_06 vyāptāni sarvāṇi yathā nabhaś ca
08,065.013d*1041_01 tathā ca sarvās timireṇa vai diśo
08,065.013d*1041_02 meghair vṛtā na pradṛśyeta kiṃ cit
08,065.013d*1042_01 apāvahan meghagaṇāṃs tatas tān
08,065.013d*1042_02 samīraṇāstreṇa samīritena saḥ
08,065.013d*1042_03 tataḥ so 'straṃ dayitaṃ devarājñaḥ
08,065.013d*1042_04 prāduścakre vajram amitratāpanaḥ
08,065.013d*1042_05 gāṇḍīvajyāṃ vimṛśaṃś cātimanyur
08,065.013d*1042_06 dhanaṃjayaḥ śatrusaṃghapramāthī
08,065.013d*1042_07 tataḥ kṣuraprāñjalikārdhacandrā
08,065.013d*1042_08 nārācanāḷīkavarāhakarṇāḥ
08,065.013d*1042_09 gāṇḍīvataḥ prādurāsan sutīkṣṇāḥ
08,065.013d*1042_10 sahasraśo vajrasamānavegāḥ
08,065.013d*1043_01 te sarvataḥ paryadhāvanta ghorāḥ
08,065.013d*1043_02 pārtheṣavaḥ karṇarathaṃ vihaṃgāḥ
08,065.013d*1043_03 adhomukhāḥ pakṣigaṇā dinānte
08,065.013d*1043_04 niśāniketārtham ivāśu vṛkṣam
08,065.013d*1043_05 jagrāha tān sūtaputraḥ pṛṣatkaiḥ
08,065.013d*1043_06 kṣiptāṃs tathā pāṇḍavabāṇasaṃghān
08,065.013d*1043_07 amṛṣyamāṇasya dhanaṃjayasya
08,065.013d*1043_08 raṇājire tv antakatulyakarmā
08,065.013d*1043_09 vaikartano roṣaparītacetā
08,065.013d*1043_10 jyotiṣprabhāṃ yadvad udāgataḥ san
08,065.013d*1043_11 divākaro nāśayate kṣaṇena
08,065.013d*1043_12 pārthasya tān bāṇagaṇān samagrān
08,065.013d*1043_13 vyanāśayad yudhyata eva karṇaḥ
08,065.013d*1044_01 te karṇam āsādya mahāprabhāvāḥ
08,065.013d*1044_02 sutejanā gārdhrapatrāḥ suvegāḥ
08,065.013d*1044_03 gātreṣu sarveṣu hayeṣu cāpi
08,065.013d*1044_04 śarāsane yugacakre dhvaje ca
08,065.013d*1044_05 nirbhidya tūrṇaṃ viviśuḥ sutīkṣṇās
08,065.013d*1044_06 tārkṣyatrastā bhūmim ivoragās te
08,065.013d*1044_07 śarācitāṅgo rudhirārdragātraḥ
08,065.013d*1044_08 karṇas tadā roṣavivṛttanetraḥ
08,065.013d*1045_01 dṛḍhajyamānāmya samudraghoṣaṃ
08,065.013d*1045_02 prāduścakre bhārgavāstraṃ mahātmā
08,065.013d*1045_03 mahendraśastrābhimukhān vimuktāṃś
08,065.013d*1045_04 chittvā karṇaḥ pāṇḍavasyeṣusaṃghān
08,065.013d*1046_01 pārthāstram astreṇa nihatya tena
08,065.013d*1046_02 jaghāna karṇo nṛgajāśvasaṃghān
08,065.013d*1046_03 amṛṣyamāṇas tu mahāvimarde
08,065.013d*1046_04 mahāratho bhārgavāstraprabhāvāt
08,065.013d*1046_05 pāñcālānāṃ pravarāṃś cāpi yodhān
08,065.013d*1046_06 krodhāviṣṭaḥ sūtaputras tarasvī
08,065.013d*1046_07 bāṇair vivyādhāhave supramuktaiḥ
08,065.013d*1046_08 prahasya kṛṣṇau tu narapravīraḥ
08,065.013d*1046_09 tataḥ pāñcālāḥ somakāś cāpi rājan
08,065.013d*1046_10 karṇenājau pīḍyamānāḥ śaraughaiḥ
08,065.013d*1046_11 krodhāviṣṭā vivyadhus taṃ samantāt
08,065.013d*1046_12 tīkṣṇair bāṇaiḥ sūtaputraṃ sametāḥ
08,065.013d*1046_13 tān astāṃs taiḥ sa nikṛtyāśu bāṇān
08,065.013d*1046_14 pāñcālānāṃ rathanāgāśvasaṃghān
08,065.013d*1046_15 abhyardayad bāṇagaṇaiḥ prasahya
08,065.013d*1046_16 vikṣobhayan samare sūtaputraḥ
08,065.013d*1046_17 te bhinnadehā vyasavo nipetuḥ
08,065.013d*1046_18 karṇeṣubhir bhūmitale svanantaḥ
08,065.013d*1046_19 kruddhena siṃhena yathaiva nāgā
08,065.013d*1046_20 mahābalā bhīmabalena tadvat
08,065.013d*1046_21 pāñcālānāṃ pravarān saṃnihatya
08,065.013d*1046_22 praspardhamānān balino yodhamukhyān
08,065.013d*1046_23 tataḥ sa rājan virarāja karṇaḥ
08,065.013d*1046_24 śarān vaman megha ivāmbudhārāḥ
08,065.013d*1046_25 karṇasya matvā tu jayaṃ tvadīyāḥ
08,065.013d*1046_26 parāṃ mudaṃ siṃhanādāṃś ca cakruḥ
08,065.013d*1046_27 sarve hy amanyanta vaśe kṛtau tau
08,065.013d*1046_28 karṇena kṛṣṇāv iti kauravendra
08,065.013d*1046_29 tat tādṛśaṃ prekṣya mahārathasya
08,065.013d*1046_30 karṇasya vīryaṃ ca parair asahyam
08,065.013d*1046_31 dṛṣṭvā tu karṇena dhanaṃjayasya
08,065.013d*1046_32 saṃgrāmamadhye nihataṃ tad astram
08,065.014a amṛṣyamāṇaś ca mahāvimarde; tatrākrudhyad bhīmaseno mahātmā
08,065.014c athābravīt pāṇinā pāṇim āghnan; saṃdaṣṭauṣṭho nṛtyati vādayann iva
08,065.014d*1047_01 tatas tv amarṣī krodhasaṃdīptanetro
08,065.014d*1047_02 vātātmajaḥ pāṇinā pāṇim ārchat
08,065.014d*1047_03 bhīmo 'bravīd arjunaṃ satyasaṃdham
08,065.014d*1047_04 amarṣito niḥśvasañ jātamanyuḥ
08,065.014d*1048_01 roṣāt pradīptaḥ sumahān vimarde
08,065.014d*1048_02 bhīmas tato 'krudhyad adīnasattvaḥ
08,065.014d*1048_03 pāṇiṃ sa pāṇau vinipiṣya roṣād
08,065.014d*1048_04 amarṣito vākyam uvāca pārtham
08,065.014d*1049_01 kathaṃ nu pāpo 'yam apetadharmaḥ
08,065.014d*1049_02 sūtātmajaḥ samare 'dya prasahya
08,065.014d*1049_03 pāñcālānāṃ yodhamukhyān anekān
08,065.014d*1049_04 nijaghnivāṃs tava jiṣṇo samakṣam
08,065.014d*1050_01 pūrvaṃ daityair ajitaṃ kālakeyaiḥ
08,065.014d*1050_02 sākṣāt sthāṇor bāhusaṃsparśam etya
08,065.014e kathaṃ nu tvāṃ sūtaputraḥ kirīṭin; maheṣubhir daśabhir avidhyad agre
08,065.014f*1051_01 tvayā kṣiptāṃś cāgrasadbāṇasaṃghānn
08,065.014f*1051_02 āścaryam etat pratibhāti me 'dya
08,065.014f*1051_03 kṛṣṇāparikleśam anusmara tvaṃ
08,065.014f*1051_04 yathābravīt ṣaṇḍhatilān sma vācaḥ
08,065.014f*1051_05 vācaḥ sutīkṣṇāsthibhido 'manojñāḥ
08,065.014f*1051_06 sūtātmajo 'yaṃ gatabhīr durātmā
08,065.014f*1051_07 saṃsmṛtya sarvaṃ tad ihādya pāpaṃ
08,065.014f*1051_08 jahy āśu karṇaṃ yudhi savyasācin
08,065.014f*1051_09 kasmād upekṣāṃ kuruṣe kirīṭinn
08,065.014f*1051_10 upekṣituṃ nāyam ihādya kālaḥ
08,065.015a yayā dhṛtyā sarvabhūtāny ajaiṣīr; grāsaṃ dadad vahnaye khāṇḍave tvam
08,065.015c tayā dhṛtyā sūtaputraṃ jahi tvam; ahaṃ vainaṃ gadayā pothayiṣye
08,065.015d*1052_01 sametya pārthaṃ sa nṛśaṃsavādī
08,065.015d*1052_02 jīvan nāyaṃ yāsyati kālapakvaḥ
08,065.016a athābravīd vāsudevo 'pi pārthaṃ; dṛṣṭvā ratheṣūn pratihanyamānān
08,065.016c amīmṛdat sarvathā te 'dya karṇo; hy astrair astrāṇi kim idaṃ kirīṭin
08,065.017a sa vīra kiṃ muhyasi nāvadhīyase; nadanty ete kuravaḥ saṃprahṛṣṭāḥ
08,065.017c karṇaṃ puraskṛtya vidur hi sarve; tvadastram astrair vinipātyamānam
08,065.018a yayā dhṛtyā nihataṃ tāmasāstraṃ; yuge yuge rākṣasāś cāpi ghorāḥ
08,065.018c dambhodbhavāś cāsurāś cāhaveṣu; tayā dhṛtyā tvaṃ jahi sūtaputram
08,065.018c*1053_01 darpotsiktaṃ vīryamantaṃ kirīṭin
08,065.018d*1054_01 karṇaṃ samāsādya ripupramāthin
08,065.018d*1055_01 pārthāhave vyaktam astraṃ samartham
08,065.019a anena vāsya kṣuraneminādya; saṃchinddhi mūrdhānam areḥ prasahya
08,065.019c mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucer ivāreḥ
08,065.020a kirātarūpī bhagavān yayā ca; tvayā mahatyā paritoṣito 'bhūt
08,065.020c tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā; sahānubandhaṃ jahi sūtaputram
08,065.021a tato mahīṃ sāgaramekhalāṃ tvaṃ; sapattanāṃ grāmavatīṃ samṛddhām
08,065.021c prayaccha rājñe nihatārisaṃghāṃ; yaśaś ca pārthātulam āpnuhi tvam
08,065.021d*1056_01 sa evam ukto 'tibalo mahātmā
08,065.021d*1056_02 cakāra buddhiṃ hi vadhāya sauteḥ
08,065.021d*1057_01 karṇaṃ puraskṛtya nadanti sarve
08,065.021d*1057_02 tavāstram urvyāṃ pratihatya vīrāḥ
08,065.021d*1057_03 kuru prayatnaṃ bharatapravīra
08,065.021d*1057_04 dravanty amī sṛñjayasomakāś ca
08,065.021d*1057_05 dṛṣṭvā ca karṇaṃ samare prahṛṣṭaṃ
08,065.021d*1057_06 tvāṃ cāpi dṛṣṭvā parihīyamānam
08,065.022a saṃcodito bhīmajanārdanābhyāṃ; smṛtvā tadātmānam avekṣya sattvam
08,065.022c mahātmanaś cāgamane viditvā; prayojanaṃ keśavam ity uvāca
08,065.023a prāduṣkaromy eṣa mahāstram ugraṃ; śivāya lokasya vadhāya sauteḥ
08,065.023c tan me 'nujānātu bhavān surāś ca; brahmā bhavo brahmavidaś ca sarve
08,065.023d*1058_01 iti smoktvā pāṇḍavaḥ savyasācī
08,065.023d*1058_02 namaskṛtvā brahmaṇe so 'mitātmā
08,065.024a ity ūcivān brāhmam asahyam astraṃ; prāduścakre manasā saṃvidheyam
08,065.024b*1059_01 tad asya hatvā virarāja karṇo
08,065.024b*1059_02 muktvā śarān megha ivāmbudhārāḥ
08,065.024b*1059_03 samīkṣya karṇena kirīṭinas tu
08,065.024b*1059_04 tathājimadhye vihitaṃ tad astram
08,065.024b*1059_05 tato 'marṣī balavān krodhadīpto
08,065.024b*1059_06 bhīmo 'bravīd arjunaṃ satyasaṃdham
08,065.024b*1059_07 nanu tv āhur veditāraṃ mahāstraṃ
08,065.024b*1059_08 brāhmaṃ vidheyaṃ paramaṃ janās tat
08,065.024b*1059_09 punar yuktāstram abhitaḥ kirīṭinn
08,065.024b*1059_10 iti smokto 'yojayat savyasācī
08,065.024c tato diśaś ca pradiśaś ca sarvāḥ; samāvṛṇot sāyakair bhūritejāḥ
08,065.024d*1060_01 gāṇḍīvamuktair bhujagair ivograir
08,065.024d*1060_02 divākarāṃśupratimair jvaladbhiḥ
08,065.024e sasarja bāṇān bharatarṣabho 'pi; śataṃśatān ekavad āśuvegān
08,065.024f*1061_01 prācchādayan karṇarathaṃ kṣaṇena
08,065.024f*1061_02 yugāntavahnyarkakaraprakāśāḥ
08,065.024f*1062_01 tataś ca śūlāni parasvadhāni
08,065.024f*1062_02 cakrāṇi nārācaśatāni caiva
08,065.024f*1062_03 niścakramur ghoratarāṇi yodhās
08,065.024f*1062_04 tato nyahanyanta samantato 'pi
08,065.024f*1062_05 chinnaṃ śiraḥ kasya cid ājimadhye
08,065.024f*1062_06 papāta yodhasya parasya kāyāt
08,065.024f*1062_07 bhayena so 'py āśu papāta bhūmāv
08,065.024f*1062_08 anyaḥ pranaṣṭaḥ patitaṃ vilokya
08,065.024f*1062_09 anyasya sāsir nipapāta kṛtto
08,065.024f*1062_10 yodhasya bāhuḥ karihastatulyaḥ
08,065.024f*1062_11 anyasya savyaḥ saha carmaṇā ca
08,065.024f*1062_12 kṣuraprakṛttaḥ patito dharaṇyām
08,065.024f*1062_13 evaṃ samastān api yodhamukhyān
08,065.024f*1062_14 vidhvaṃsayām āsa kirīṭamālī
08,065.024f*1062_15 śaraiḥ śarīrāntakaraiḥ sughorair
08,065.024f*1062_16 dauryodhanaṃ sainyam aśeṣam eva
08,065.025a vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visṛṣṭāḥ
08,065.025c te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ; parjanyamuktā iva vāridhārāḥ
08,065.026a sa bhīmasenaṃ ca janārdanaṃ ca; kirīṭinaṃ cāpy amanuṣyakarmā
08,065.026c tribhis tribhir bhīmabalo nihatya; nanāda ghoraṃ mahatā svareṇa
08,065.027a sa karṇabāṇābhihataḥ kirīṭī; bhīmaṃ tathā prekṣya janārdanaṃ ca
08,065.027c amṛṣyamāṇaḥ punar eva pārthaḥ; śarān daśāṣṭau ca samudbabarha
08,065.028a suṣeṇam ekena śareṇa viddhvā; śalyaṃ caturbhis tribhir eva karṇam
08,065.028c tataḥ sumuktair daśabhir jaghāna; sabhāpatiṃ kāñcanavarmanaddham
08,065.029a sa rājaputro viśirā vibāhur; vivājisūto vidhanur viketuḥ
08,065.029c tato rathāgrād apatat prabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛttaḥ
08,065.030a punaś ca karṇaṃ tribhir aṣṭabhiś ca; dvābhyāṃ caturbhir daśabhiś ca viddhvā
08,065.030c catuḥśatān dviradān sāyudhīyān; hatvā rathān aṣṭaśataṃ jaghāna
08,065.030e sahasram aśvāṃś ca punaś ca sādīn; aṣṭau sahasrāṇi ca pattivīrān
08,065.030f*1063_01 karṇaṃ sasūtaṃ sarathāśvaketum
08,065.030f*1063_02 adṛśyam añjogatibhiś ca cakre
08,065.030f*1063_03 tato 'krośan kuravo vadhyamānā
08,065.030f*1063_04 dhanaṃjayenādhirathiṃ samantāt
08,065.030f*1063_05 muñcābhividdhyārjunam āśu karṇa
08,065.030f*1063_06 bāṇaiḥ purā hanti kurūn samagrān
08,065.030f*1063_07 sa coditaḥ sarvayatnena karṇo
08,065.030f*1063_08 mumoca bāṇān subahūn abhīkṣṇam
08,065.030f*1063_09 te pāṇḍupāñcālagaṇān nijaghnur
08,065.030f*1063_10 marmacchidaḥ śoṇitamāṃsadigdhāḥ
08,065.030f*1063_11 tāv uttamau sarvadhanurdharāṇāṃ
08,065.030f*1063_12 mahābalau sarvasapatnasāhau
08,065.030f*1063_13 nijaghnatuś cāhitasainyam ugrāv
08,065.030f*1063_14 anyonyam apy astravidau mahāstraiḥ
08,065.030f*1063_15 athopayātas tvarito didṛkṣur
08,065.030f*1063_16 mantrauṣadhābhyāṃ virujo viśalyaḥ
08,065.030f*1063_17 kṛtaḥ suhṛdbhir bhiṣajāṃ variṣṭhair
08,065.030f*1063_18 yudhiṣṭhiras tatra suvarṇavarmā
08,065.030f*1063_19 tatropayātaṃ yudhi dharmarājaṃ
08,065.030f*1063_20 dṛṣṭvā mudā sarvabhūtāny anandan
08,065.030f*1063_21 rāhor vimuktaṃ vimalaṃ samagraṃ
08,065.030f*1063_22 candraṃ yathaivābhyuditaṃ tathaiva
08,065.030f*1064_01 nāsatyadasrātrisutodbhavādyair
08,065.030f*1064_02 aṣṭāṅgavidyāśramam udvahadbhiḥ
08,065.030f*1064_03 ābaddhapaṭṭo vraṇalāghavena
08,065.030f*1064_04 yathā sureśo ditijaiḥ kṣatāṅgaḥ
08,065.031a dṛṣṭvājimukhyāv atha yudhyamānau; didṛkṣavaḥ śūravarāv arighnau
08,065.031c karṇaṃ ca pārthaṃ ca niyamya vāhān; khasthā mahīsthāś ca janāvatasthuḥ
08,065.031d*1065_01 sa kārmukajyātalasaṃnipātaḥ
08,065.031d*1065_02 sumuktabāṇas tumulo babhūva
08,065.031d*1065_03 ghnatos tathānyonyam iṣupravaikair
08,065.031d*1065_04 dhanaṃjayasyādhiratheś ca rājan
08,065.032a tato dhanurjyā sahasātikṛṣṭā; sughoṣam ācchidyata pāṇḍavasya
08,065.032c tasmin kṣaṇe sūtaputras tu pārthaṃ; samācinot kṣudrakāṇāṃ śatena
08,065.033a nirmuktasarpapratimaiś ca tīkṣṇais; tailapradhautaiḥ khagapatravājaiḥ
08,065.033c ṣaṣṭyā nārācair vāsudevaṃ bibheda; tadantaraṃ somakāḥ prādravanta
08,065.033d*1066_01 pūṣātmajo marmasu nirbibheda
08,065.033d*1066_02 marutsutaṃ cāyutaśaḥ śarāgraiḥ
08,065.033d*1066_03 kṛṣṇaṃ ca pārthaṃ ca tathā dhvajaṃ ca
08,065.033d*1066_04 pārthānujān somakān pātayaṃś ca
08,065.033d*1067_01 prācchādayaṃs te niśitaiḥ pṛṣatkair
08,065.033d*1067_02 jīmūtasaṃghā nabhasīva sūryam
08,065.033d*1067_03 āgacchatas tān viśikhair anekair
08,065.033d*1067_04 vyaṣṭambhayat sūtaputraḥ kṛtāstraḥ
08,065.033d*1067_05 tair astam astraṃ vinihatya sarvaṃ
08,065.033d*1067_06 jaghāna teṣāṃ rathavājināgān
08,065.033d*1067_07 tathā tu sainyapravarāṃś ca rājann
08,065.033d*1067_08 abhyardayan mārgaṇaiḥ sūtaputraḥ
08,065.033d*1067_09 te bhinnadehā vyasavo nipetuḥ
08,065.033d*1067_10 karṇeṣubhir bhūmitale stanantaḥ
08,065.033d*1067_11 kruddhena siṃhena yathāśvayūthyā
08,065.033d*1067_12 mahābalā bhīmabalena tadvat
08,065.033d*1067_13 punaś ca pāñcālavarās tathānye
08,065.033d*1067_14 tadantaraṃ karṇadhanaṃjayābhyām
08,065.033d*1067_15 praskandanto balinaḥ sādhumuktaiḥ
08,065.033d*1067_16 karṇena bāṇair nihatāḥ prasahya
08,065.033d*1067_17 jayaṃ tu matvā vipulaṃ tvadīyās
08,065.033d*1067_18 talān nijaghnuḥ siṃhanādāṃś ca neduḥ
08,065.033d*1067_19 sarve hy amanyanta vaśe kṛtau tau
08,065.033d*1067_20 karṇena kṛṣṇāv iti te vineduḥ
08,065.033d*1068_01 tato navajyāṃ sudṛḍhāṃ kirīṭī
08,065.033d*1068_02 svabāhuvikṣepaṇajāṃ pragṛhya
08,065.033d*1068_03 samādade gāṇḍive kṣiprakārī
08,065.033d*1068_04 nimeṣamātreṇa mahādhanuṣmān
08,065.033d*1068_05 jyācchedanaṃ jyāvidhānaṃ ca tasya
08,065.033d*1068_06 naivāvabudhyat sūtaputro laghutvāt
08,065.033d*1068_07 pārthasya saṃkhye dviṣatāṃ nihantus
08,065.033d*1068_08 tad adbhūtaṃ tatra babhūva rājan
08,065.034a tato dhanurjyām avadhamya śīghraṃ; śarān astān ādhirather vidhamya
08,065.034b*1069_01 pārtho 'pi tāṃ jyām avadhāya tūrṇaṃ
08,065.034b*1069_02 śarāsanajyām ādhirather vidhamya
08,065.034c susaṃrabdhaḥ karṇaśarakṣatāṅgo; raṇe pārthaḥ somakān pratyagṛhṇāt
08,065.034d*1070_01 jyāṃ cānumṛjyābhyahanat talatre
08,065.034d*1070_02 bāṇāndhakāraṃ tv akarot kṣaṇena
08,065.034d*1070_03 śalyaṃ ca karṇaṃ ca kurūṃś ca sarvān
08,065.034d*1070_04 bāṇair avidhyad yugapat kirīṭī
08,065.034e na pakṣiṇaḥ saṃpatanty antarikṣe; kṣepīyasāstreṇa kṛte 'ndhakāre
08,065.034f*1071_01 vāyur viyatsthair amaraiḥ sametya
08,065.034f*1071_02 vyuvāha bāṇān avalokayadbhiḥ
08,065.035a śalyaṃ ca pārtho daśabhiḥ pṛṣatkair; bhṛśaṃ tanutre prahasann avidhyat
08,065.035c tataḥ karṇaṃ dvādaśabhiḥ sumuktair; viddhvā punaḥ saptabhir abhyavidhyat
08,065.036a sa pārthabāṇāsanaveganunnair; dṛḍhāhataḥ patribhir ugravegaiḥ
08,065.036c vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ
08,065.036d*1072_01 prakrīḍamāno 'tha śmaśānamadhye
08,065.036d*1072_02 raudre muhūrte rudhirārdragātraḥ
08,065.037a tatas tribhiś ca tridaśādhipopamaṃ; śarair bibhedādhirathir dhanaṃjayam
08,065.037c śarāṃs tu pañca jvalitān ivoragān; pravīrayām āsa jighāṃsur acyute
08,065.038a te varma bhittvā puruṣottamasya; suvarṇacitraṃ nyapatan sumuktāḥ
08,065.038c vegena gām āviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ
08,065.039a tān pañcabhallais tvaritaiḥ sumuktais; tridhā tridhaikaikam athoccakarta
08,065.039c dhanaṃjayas te nyapatan pṛthivyāṃ; mahāhayas takṣakaputrapakṣāḥ
08,065.040a tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṃ pradahann ivāgniḥ
08,065.040b*1073_01 tathā vinunnāṅgam avekṣya kṛṣṇaṃ
08,065.040b*1073_02 sarpeṣubhiḥ karṇabhujaprasṛṣṭaiḥ
08,065.040c sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarair jvaladbhiḥ
08,065.040e marmasv avidhyat sa cacāla duḥkhād; dhairyāt tu tasthāv atimātradhairyaḥ
08,065.040f*1074_01 prāduścakārātha śarān mahātmā
08,065.040f*1074_02 dehaṃ vicinvann iva sūtajasya
08,065.040f*1074_03 śarās tu te kāñcanacitrapuṅkhāḥ
08,065.040f*1074_04 saṃpetur urvyāṃ śataśo mahāntaḥ
08,065.041a tataḥ śaraughaiḥ pradiśo diśaś ca; raviprabhā karṇarathaś ca rājan
08,065.041c adṛśya āsīt kupite dhanaṃjaye; tuṣāranīhāravṛtaṃ yathā nabhaḥ
08,065.042a sa cakrarakṣān atha pādarakṣān; puraḥsarān pṛṣṭhagopāṃś ca sarvān
08,065.042b*1075_01 bhītā dravanti sma nihanyamānā
08,065.042b*1075_02 maheṣubhiḥ pārthakarapraṇunnaiḥ
08,065.042b*1075_03 tato 'rjuno vai bharatapravīro
08,065.042b*1075_04 mahānubhāvaḥ samare nihantā
08,065.042c duryodhanenānumatān arighnān; samuccitān surathān sārabhūtān
08,065.043a dvisāhasrān samare savyasācī; kurupravīrān ṛṣabhaḥ kurūṇām
08,065.043c kṣaṇena sarvān sarathāśvasūtān; nināya rājan kṣayam ekavīraḥ
08,065.044a athāpalāyanta vihāya karṇaṃ; tavātmajāḥ kuravaś cāvaśiṣṭāḥ
08,065.044c hatān avākīrya śarakṣatāṃś ca; lālapyamānāṃs tanayān pitṝṃś ca
08,065.044d*1076_01 sarve praṇeśuḥ kuravo vihīnāḥ
08,065.044d*1076_02 pārtheṣubhiḥ saṃparitapyamānāḥ
08,065.044d*1076_03 suyodhanenātha punar variṣṭhāḥ
08,065.044d*1076_04 pracoditāḥ karṇarathānuyāne
08,065.044d*1076_05 bhoḥ kṣatriyāḥ śūratamāś ca sarve
08,065.044d*1076_06 kṣātre ca dharme niratāḥ stha yūyam
08,065.044d*1076_07 na yuktarūpaṃ bhavatāṃ samīpāt
08,065.044d*1076_08 palāyanaṃ karṇam abhiprahāya
08,065.044d*1076_09 tavātmajenāpi tathocyamānāḥ
08,065.044d*1076_10 pārtheṣubhiḥ saṃparitapyamānāḥ
08,065.044d*1076_11 naivāvatiṣṭhanta bhayād vivarṇāḥ
08,065.044d*1076_12 kṣaṇena naṣṭāḥ pradiśo diśaś ca
08,065.045a sa sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhir vihīnaḥ
08,065.045c na vivyathe bhārata tatra karṇaḥ; pratīpam evārjunam abhyadhāvat
08,065.045c*1077_01 mahārathaḥ sūtaputras tathāpi
08,066.001 saṃjaya uvāca
08,066.001a tato 'payātāḥ śarapātamātram; avasthitāḥ kuravo bhinnasenāḥ
08,066.001c vidyutprakāśaṃ dadṛśuḥ samantād; dhanaṃjayāstraṃ samudīryamāṇam
08,066.002a tad arjunāstraṃ grasate sma vīrān; viyat tathākāśam anantaghoṣam
08,066.002c kruddhena pārthena tadāśu sṛṣṭaṃ; vadhāya karṇasya mahāvimarde
08,066.002d*1078_01 karṇaḥ sughoreṣvasanaṃ dṛḍhajyaṃ
08,066.002d*1078_02 visphārayitvā visṛjañ charaughān
08,066.002d*1078_03 udīryamāṇaṃ sma kurūn dahantaṃ
08,066.002d*1078_04 suvarṇapuṅkhair iṣubhir mahātmā
08,066.003a rāmād upāttena mahāmahimnā; ātharvaṇenārivināśanena
08,066.003c tad arjunāstraṃ vyadhamad dahantaṃ; pārthaṃ ca bāṇair niśitair nijaghne
08,066.004a tato vimardaḥ sumahān babhūva; tasyārjunasyādhiratheś ca rājan
08,066.004c anyonyam āsādayatoḥ pṛṣatkair; viṣāṇaghātair dvipayor ivograiḥ
08,066.004d*1079_01 tato 'strasaṃghātasamāvṛtaṃ tadā
08,066.004d*1079_02 babhūva rājaṃs tumulaṃ raṇājiram
08,066.004d*1079_03 tat karṇapārthau śaravṛṣṭisaṃghair
08,066.004d*1079_04 nirantaraṃ cakratur ambaraṃ tadā
08,066.004d*1079_05 tad bāṇajālaikamayaṃ mahāstraṃ
08,066.004d*1079_06 sarve 'drākṣuḥ kuravaḥ somakāś ca
08,066.004d*1079_07 nānyaṃ ca bhūtaṃ dadṛśus tadā te
08,066.004d*1079_08 bāṇāndhakāre tumule ca tasmin
08,066.004d*1080_01 tatas tu tau vai puruṣapravīrau
08,066.004d*1080_02 rājan varau sarvadhanurdharāṇām
08,066.004d*1080_03 tyaktvātmadehau samare 'tighore
08,066.004d*1080_04 prāptaśramau śatrudurāsadau hi
08,066.004d*1080_05 dṛṣṭvā tu tau saṃprati saṃprayuktau
08,066.004d*1080_06 parasparaṃ chidraniviṣṭadṛṣṭī
08,066.004d*1080_07 devarṣigandharvagaṇāḥ sayakṣāḥ
08,066.004d*1080_08 saṃtuṣṭuvus tau pitaraś ca hṛṣṭāḥ
08,066.004d@039_0001 tau saṃdadhānāv aniśaṃ sma rājan
08,066.004d@039_0002 samasyantau cāpi śarān anekān
08,066.004d@039_0003 saṃdarśayantau yudhi mārgān vicitrān
08,066.004d@039_0004 dhanurdharāṇāṃ pravarau kṛtāstrau
08,066.004d@039_0005 tayor evaṃ yudhyator ājimadhye
08,066.004d@039_0006 sūtātmajo 'bhūd adhikaḥ kadā cit
08,066.004d@039_0007 pārthaḥ kadā cit tv adhikaḥ kirīṭī
08,066.004d@039_0008 vīryāstrasamyagbalalāghavais tu
08,066.004d@039_0009 dṛṣṭvā tatas taṃ yudhi saṃprahāraṃ
08,066.004d@039_0010 parasparasyāntaraprekṣiṇo ye
08,066.004d@039_0011 ghoraṃ tadā durviṣahaṃ raṇe 'nyair
08,066.004d@039_0012 yodhāḥ sarve vismayam abhyagacchan
08,066.004d@039_0013 tato 'tha bhūtāny antarikṣe sthitāni
08,066.004d@039_0014 karṇārjunau tau praśaśaṃsur narendra
08,066.004d@039_0015 bhoḥ karṇa sādhv arjuna sādhu ceti
08,066.004d@039_0016 hṛṣṭāḥ procuḥ saṃghaśaḥ prītimantaḥ
08,066.004d@040_0001 tasmin vimarde rathavājināgāḥ
08,066.004d@040_0002 padātisaṃghā vasudhāṃ vyakampayan
08,066.004d@040_0003 tatas tu pātālatale śayāno
08,066.004d@040_0004 nāgo 'śvasenaḥ kṛtavairo 'rjunena
08,066.004d@040_0005 rājaṃs tadā khāṇḍavadāhamukto
08,066.004d@040_0006 kṛtvā suvegaṃ vasudhātalasthaḥ
08,066.004d@040_0007 athotpapātordhvagatir javena
08,066.004d@040_0008 saṃdṛśya karṇārjunayor vimardam
08,066.004d@040_0009 ayaṃ hi kālo 'sya durātmano vai
08,066.004d@040_0010 pārthasya vairapratiyātanāya
08,066.004d@040_0011 saṃcintya tūṇaṃ praviveśa caiva
08,066.004d@040_0012 karṇasya rājañ śararūpadhārī
08,066.004d@040_0013 tato 'strasaṃghātasamākulaṃ tadā
08,066.004d@040_0014 babhūva jālaṃ vitatāṃśujālam
08,066.004d@040_0015 tat karṇapārthau śarasaṃghavṛṣṭibhir
08,066.004d@040_0016 nirantaraṃ cakratur ambaraṃ tadā
08,066.004d@040_0017 tadbāṇajālaikamayaṃ mahāntaṃ
08,066.004d@040_0018 sarve 'trasan kuravaḥ somakāś ca
08,066.004d@040_0019 nānyat kiṃ cid dadṛśuḥ saṃpatad vai
08,066.004d@040_0020 bāṇāndhakāre tumule 'timātram
08,066.004d@040_0021 tatas tau puruṣavyāghrau sarvalokadhanurdharau
08,066.004d@040_0022 tyaktaprāṇau raṇe vīrau yuddhaśramam upāgatau
08,066.004d@040_0023 samutkṣepair vīkṣamāṇau siktau candanavāriṇā
08,066.004d@040_0024 satālavyajanair divyair divisthair apsarogaṇaiḥ
08,066.004d@040_0025 śakrasūryakarābjābhyāṃ pramārjitamukhāv ubhau
08,066.004d@040_0026 karṇas tu pārthaṃ na viśeṣayad yadā
08,066.004d@040_0027 dṛḍhaṃ ca pārthena śarair nipīḍitaḥ
08,066.004d@040_0028 tataḥ sa karṇaḥ śaravikṣatāṅgo
08,066.004d@040_0029 mano dadhe hy ekaśayasya tasya
08,066.005a tato ripughnaṃ samadhatta karṇaḥ; susaṃśitaṃ sarpamukhaṃ jvalantam
08,066.005c raudraṃ śaraṃ saṃyati supradhautaṃ; pārthārtham atyarthacirāya guptam
08,066.006a sadārcitaṃ candanacūrṇaśāyinaṃ; suvarṇanālīśayanaṃ mahāviṣam
08,066.006b*1081_01 ākarṇapūrṇaṃ pravikṛṣya karṇaḥ
08,066.006b*1081_02 pārthonmukhaṃ saṃdadhe tigmamanyum
08,066.006c pradīptam airāvatavaṃśasaṃbhavaṃ; śiro jihīrṣur yudhi phalgunasya
08,066.006c*1082_01 mumoca śīghraṃ sa ripupramāthī
08,066.006d*1083_01 tataḥ prajajvāla diśo nabhaś ca
08,066.006d*1083_02 ulkāś ca ghorāḥ sahasā nipetuḥ
08,066.006d*1083_03 tasmiṃs tu nāge dhanuṣi prayukte
08,066.006d*1083_04 hāhākṛtāḥ sarvalokāḥ saśakrāḥ
08,066.006d*1084_01 na cāpi taṃ bubudhe sūtaputro
08,066.006d*1084_02 bāṇe praviṣṭaṃ yogabalena nāgam
08,066.006d*1085_01 daśaśatanayano 'hiṃ dṛśya bāṇe praviṣṭaṃ
08,066.006d*1085_02 nihata iti suto me srastagātro babhūva
08,066.006d*1085_03 jalajakusumayoniḥ śreṣṭhabhāvo 'jitātmā
08,066.006d*1085_04 tridaśapatim avocan mā vyadhiṣṭhā jaye śrīḥ
08,066.006d*1086_01 sa sūtaputras tam apāṅgadeśe
08,066.006d*1086_02 avāṅmukhaṃ saṃdhayati sma roṣāt
08,066.006d*1086_03 na taṃ sma jānāti mahānubhāvam
08,066.006d*1086_04 apāṅgadeśābhiniviṣṭam ājau
08,066.007a tam abravīn madrarājo mahātmā; vaikartanaṃ prekṣya hi saṃhiteṣum
08,066.007c na karṇa grīvām iṣur eṣa prāpsyate; saṃlakṣya saṃdhatsva śaraṃ śiroghnam
08,066.008a athābravīt krodhasaṃraktanetraḥ; karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya
08,066.008c na saṃdhatte dviḥ śaraṃ śalya karṇo; na mādṛśāḥ śāṭhyayuktā bhavanti
08,066.008d*1087_01 prāptasya pārthaḥ praṇatāḥ sva svāhāḥ
08,066.008d*1087_02 saṃsthāpya kṛṣṇena punas tadīyam (sic)
08,066.009a tathaivam uktvā visasarja taṃ śaraṃ; balāhakaṃ varṣaghanābhipūjitam
08,066.009c hato 'si vai phalguna ity avocat; tatas tvarann ūrjitam utsasarja
08,066.010a saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ
08,066.010c ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ
08,066.011a avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ
08,066.011c tataḥ śaraḥ so 'bhyahanat kirīṭaṃ tasya dhīmataḥ
08,066.011d*1088_01 sa sāyakaḥ karṇabhujābhisṛṣṭo
08,066.011d*1088_02 hutāśanārkapratimaḥ sughoraḥ
08,066.011d*1088_03 guṇacyutaḥ prājvalad antarikṣe
08,066.011d*1088_04 kurvan sīmantaṃ nabhaso bhīmarūpaḥ
08,066.011d*1088_05 taṃ prekṣya dīptaṃ yudhi mādhavas tu
08,066.011d*1088_06 tvarānvitaḥ kaṃsaripuḥ salīlam
08,066.011d*1088_07 padā viniṣpiṣya rathottamaṃ taṃ
08,066.011d*1088_08 prāveśayaj jagatīṃ kiṣkumātram
08,066.011d*1088_09 kṣitiṃ gatā jānubhis te tu vāhās
08,066.011d*1088_10 tataḥ śaraḥ so 'bhyahanat kirīṭam
08,066.011d*1089_01 tam āpatantaṃ jvalitaṃ nirīkṣya
08,066.011d*1089_02 viyadgataṃ vṛṣṇikulapravīraḥ
08,066.011d*1089_03 rathasya cakraṃ sahasā nipīḍya
08,066.011d*1089_04 pañcāṅgulaṃ majjayati sma vīraḥ
08,066.011d*1090_01 tato 'ntarikṣe sumahān ninādaḥ
08,066.011d*1090_02 saṃpūjanārthaṃ madhusūdanasya
08,066.011d*1090_03 divyāś ca vācaḥ sahasā babhūvur
08,066.011d*1090_04 divyāni puṣpāṇy atha siṃhanādāḥ
08,066.011d*1090_05 tasmiṃs tathā vai dharaṇīṃ nimagne
08,066.011d*1090_06 rathe prayogān madhusūdanasya
08,066.011d*1090A_01 tataḥ śaraḥ so 'bhyahanat kirīṭaṃ
08,066.011d*1090A_02 tasyendradattaṃ sudṛḍhaṃ ca dhīmataḥ
08,066.012a athārjunasyottamagātrabhūṣaṇaṃ; dharāviyaddyosalileṣu viśrutam
08,066.012c balāstrasargottamayatnamanyubhiḥ; śareṇa mūrdhnaḥ sa jahāra sūtajaḥ
08,066.013a divākarendujvalanagrahatviṣaṃ; suvarṇamuktāmaṇijālabhūṣitam
08,066.013c puraṃdarārthaṃ tapasā prayatnataḥ; svayaṃ kṛtaṃ yad bhuvanasya sūnunā
08,066.014a mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ; vibhāti cātyarthasukhaṃ sugandhi tat
08,066.014c nijaghnuṣe devaripūn sureśvaraḥ; svayaṃ dadau yat sumanāḥ kirīṭine
08,066.015a harāmbupākhaṇḍalavittagoptṛbhiḥ; pinākapāśāśanisāyakottamaiḥ
08,066.015b*1091_01 kṣataṃ nayad rudragaṇaiḥ pinākinā
08,066.015b*1091_02 sahāyavān pāvakasaṃnibhaiḥ śaraiḥ
08,066.015c surottamair apy aviṣahyam ardituṃ; prasahya nāgena jahāra yad vṛṣaḥ
08,066.015c*1092_01 ciraṃ dhṛtenāditineha rājan
08,066.015d*1093_01 sa duṣṭabhāvo vitathapratijñaḥ
08,066.015d*1093_02 kirīṭam abhyāhanad arjunasya
08,066.015d*1094_01 viśuddhajāmbūnadaratnabhūṣitaṃ
08,066.015d*1094_02 pārthottamāṅgād aharat tarasvī
08,066.015d*1094_03 tad dhemajālāvatataṃ sughoṣaṃ
08,066.015d*1094_04 jājvalyamānaṃ nipapāta bhūmau
08,066.016a tad uttameṣūn mathitaṃ viṣāgninā; pradīptam arciṣmad abhikṣiti priyam
08,066.016c papāta pārthasya kirīṭam uttamaṃ; divākaro 'stād iva parvatāj jvalan
08,066.017a tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ; jahāra nāgo 'rjunamūrdhato balāt
08,066.017c gireḥ sujātāṅkurapuṣpitadrumaṃ; mahendravajraḥ śikharaṃ yathottamam
08,066.018a mahī viyad dyauḥ salilāni vāyunā; yathā vibhinnāni vibhānti bhārata
08,066.018c tathaiva śabdo bhuvaneṣv abhūt tadā; janā vyavasyan vyathitāś ca caskhaluḥ
08,066.019a tataḥ samudgrathya sitena vāsasā; svamūrdhajānavyathitaḥ sthito 'rjunaḥ
08,066.019b*1095_01 vinā kirīṭaṃ śuśubhe sa pārthaḥ
08,066.019b*1095_02 śyāmo yuvā śaila ivāstaśṛṅgaḥ
08,066.019c vibhāti saṃpūrṇamarīcibhāsvatā; śirogatenodayaparvato yathā
08,066.019d@041_0001 tato 'rjunaḥ karṇam avakragair navaiḥ
08,066.019d@041_0002 suvarṇapuṅkhaiḥ sudṛḍhair ayasmayaiḥ
08,066.019d@041_0003 yamāgnidaṇḍapratimaiḥ stanāntare
08,066.019d@041_0004 parābhinat krauñcam ivādrim agnijaḥ
08,066.019d@041_0005 tataḥ śarāvāpam apāsya sūtajo
08,066.019d@041_0006 dhanuś ca tac chakraśarāsanopamam
08,066.019d@041_0007 tatāpa tasthau na mumoha caskhale
08,066.019d@041_0008 dṛḍhāhataḥ saṃś ca punas tatas tataḥ
08,066.019d@041_0009 na hy arjunas taṃ vyasane tadeyivān
08,066.019d@041_0010 nihantum āryaḥ puruṣavrate sthitaḥ
08,066.019d@041_0011 tatas tam indrāvarajo 'pi saṃbhramād
08,066.019d@041_0012 uvāca kiṃ pāṇḍava he pramādyasi
08,066.019d@041_0013 naivāhitānāṃ satataṃ vipaścitaḥ
08,066.019d@041_0014 kṣaṇaṃ pratīkṣanty api durbalīyasām
08,066.019d@041_0015 viśeṣato 'rīn vyasaneṣu paṇḍito
08,066.019d@041_0016 nihatya dharmaṃ ca yaśaś ca vindati
08,066.019d@041_0017 tam ekavīraṃ tava cāhitaṃ sadā
08,066.019d@041_0018 tvarasva karṇaṃ sahasābhimarditum
08,066.019d@041_0019 purā samarthaḥ samupaiti sūtajo
08,066.019d@041_0020 vidhya tvam enaṃ namuciṃ yathā hariḥ
08,066.019d@041_0021 tathāstu devety abhipūjya satvaraṃ
08,066.019d@041_0022 janārdanaṃ karṇam avidhyad arjunaḥ
08,066.019d@041_0023 śarottamaiḥ sarvakurūttamas tvaraṃs
08,066.019d@041_0024 tathā yathā śambaram ambarādhipaḥ
08,066.019d*1096_01 gokarṇā sumukhī kṛtena iṣuṇā goputrasaṃpreṣitā
08,066.019d*1096_02 gośabdātmajabhūṣaṇaṃ suvihitaṃ suvyaktago 'suprabham
08,066.019d*1096_03 dṛṣṭvā gogatakaṃ jahāra mukuṭaṃ gośabdagopūri vai
08,066.019d*1096_04 gokarṇāsanamardanaś ca na yayāv aprāpya mṛtyor vaśam
08,066.020a balāhakaḥ karṇabhujeritas tato; hutāśanārkapratimadyutir mahān
08,066.020c mahoragaḥ kṛtavairo 'rjunena; kirīṭam āsādya samutpapāta
08,066.020d*1097_01 kirīṭam ākṛṣya tathārjunasya
08,066.020d*1097_02 mahoragaḥ kṛtavairaḥ sa tūrṇam
08,066.020d*1098_01 yathāsṛjat pārthavadhāya karṇaḥ
08,066.020d*1098_02 samīkṣya sarpaḥ punar eti karṇam
08,066.020d*1098_03 vyāvṛtya tasmāc ca tataḥ kirīṭāt
08,066.020d*1099_01 tam utpatantaṃ sa kirīṭam īkṣya
08,066.020d*1099_02 pārtho 'bravīd vāsudevaṃ mahātmā
08,066.020d*1100_01 taṃ cāpi dagdhvā tapanīyacitraṃ
08,066.020d*1100_02 kirīṭam ākṛṣya tad arjunasya
08,066.020d*1100_03 punaḥ sa matvā praviveśa tūṇaṃ
08,066.020d*1100_04 pṛṣṭaś ca karṇena tato 'bravīd idam
08,066.020d*1100_05 muktas tvayāhaṃ na samīkṣya karṇa
08,066.020d*1100_06 śiro hṛtaṃ yan na mayārjunasya
08,066.020d*1100_07 samīkṣya māṃ muñca raṇe tvam āśu
08,066.020d*1100_08 hantāsmi śatruṃ tava cātmanaś ca
08,066.020d*1100_09 ity evam ukto yudhi sūtaputras
08,066.020d*1100_10 tam abravīt ko bhavān ugrarūpaḥ
08,066.020d*1101_01 tataḥ sa nāgaḥ prahasann ivāhitaṃ
08,066.020d*1101_02 papāta cāvekṣya tam arjunas tvaran
08,066.021a tam abravīd viddhi kṛtāgasaṃ me; kṛṣṇādya mātur vadhajātavairam
08,066.021b*1102_00 nāgaḥ
08,066.021b*1102_01 nāgo 'smi śvetaḥ kṛtavairo 'rjunena
08,066.021b*1102_02 mātā purā hy utpatitā nabhastaḥ
08,066.021b*1103_01 yadi svayaṃ vajradharo 'sya goptā
08,066.021b*1103_02 tathāpi yātā pitṛrājaveśmani
08,066.021b*1104_00 karṇaḥ
08,066.021b*1104_01 na nāga karṇo 'dya raṇe parasya
08,066.021b*1104_02 balaṃ samāsthāya jayaṃ bubhūṣet
08,066.021b*1104_03 na saṃdadhe dviḥ śaram eva nāga
08,066.021b*1104_04 yady arjunānāṃ śatam eva hanyāt
08,066.021b*1105_01 tam āha karṇaḥ punar eva nāgaṃ
08,066.021b*1105_02 tadājimadhye ravisūnusattamaḥ
08,066.021b*1106_01 vyālāstrasargottamayatnamanyubhir
08,066.021b*1106_02 hantāsmi pārthaṃ susukhī vraja tvam
08,066.021b*1106_03 sa evam ukto yudhi nāgarājaḥ
08,066.021b*1106_04 karṇena dīno hy asahaṃs tu vākyam
08,066.021b*1106_05 svayaṃ prāyāt pārthavadhāya rājan
08,066.021b*1106_06 kṛtveṣurūpaṃ vijighāṃsur arjunam
08,066.021b*1107_01 tato 'bravīd vāsudevaṃ sa pārthaḥ
08,066.021b*1107_02 dāśārha ko hy eṣa mahān hi nāgaḥ
08,066.021b*1108_01 tvaṃ māvamaṃsthāḥ kuru me vaco 'dya
08,066.021b*1108_02 nihanmi śatruṃ tava muñca māṃ tvam
08,066.021b*1109_01 tvayā na saṃdhānavatāhaṃ muktas
08,066.021b*1109_02 tenāpi kṛṣṇena ca vañcito 'si
08,066.021b*1110_01 mamaiva bāhvos tu balena śakto
08,066.021b*1110_02 yuddhe 'rjunānāṃ śatam eva hantum
08,066.021b*1110_03 vrataṃ yad atrāpi na vetsi me bhavān
08,066.021b*1110_04 vadāmi kṛṣṇasya samakṣam eva
08,066.021b*1110_05 eṣo 'dya hatvā yudhi pāṇḍavānāṃ
08,066.021b*1110_06 hantāsmi yuddhe hi svati[vi]krameṇa
08,066.021b*1110_07 etad vrataṃ jānamānaḥ prayātu
08,066.021b*1110_08 nāgaḥ
08,066.021b*1110_08 kiṃ vai kṛtā pāṇḍave te pratijñā
08,066.021b*1110_09 jitvā ahaṃ yuddhagataṃ yamāya
08,066.021b*1110_10 karṇaḥ
08,066.021b*1110_10 pravartituṃ śvo bhavanaṃ prayātum
08,066.021b*1110_11 mitrārtham etan mama jānato 'pi
08,066.021b*1110_12 yatnaḥ śarīre yad apāti vīra
08,066.021b*1110_13 hantā yadi tvaṃ raṇamūrdhni pārthaṃ
08,066.021b*1110_14 nāgaḥ
08,066.021b*1110_14 kiṃ vābhiśakto 'smi ha kauraveyaiḥ
08,066.021b*1110_15 sakṛd eva hi vai karṇa vāsudevaṃ mahābalam
08,066.021b*1110_16 aham eva haniṣyāmi pārthaṃ caiva na saṃśayaḥ
08,066.021c tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye; mahoragaṃ kṛtavairaṃ jahi tvam
08,066.021c*1111_01 tavājimadhye ravisūnusattamo
08,066.021c*1111_02 nāgāstram aṅge sudṛḍhaṃ vimuktam
08,066.021d*1112_01 tam utpatantaṃ dvipadāṃ variṣṭho
08,066.021d*1112_02 dṛṣṭvā vacaḥ pārtham uvāca kṛṣṇaḥ
08,066.021d*1112_03 mahoragaṃ pāṇḍava paśya paśya
08,066.021d*1112_04 prayojitaṃ tvan nidhanārtham ugram
08,066.022a sa evam ukto madhusūdanena; gāṇḍīvadhanvā ripuṣūgradhanvā
08,066.022c uvāca ko nv eṣa mamādya nāgaḥ; svayaṃ ya āgād garuḍasya vaktram
08,066.022d*1113_01 tato 'bravīd vāsudevaṃ mahātmā
08,066.022d*1113_02 dāśārha ko nv eṣa mamādya nāgaḥ
08,066.022d*1113_03 dhanuścyutaḥ śara iva śīghravegaḥ
08,066.022d*1113_04 svayaṃ ya āyād garuḍasyeva vaktram
08,066.023 kṛṣṇa uvāca
08,066.023a yo 'sau tvayā khāṇḍave citrabhānuṃ; saṃtarpayānena dhanurdhareṇa
08,066.023c viyadgato bāṇanikṛttadeho; hy anekarūpo nihatāsya mātā
08,066.023d*1114_01 sa eṣa te vairam anusmaran vai
08,066.023d*1114_02 tvām adya cāyāti vadhāya pārtha
08,066.023d*1114_03 nabhaścyutāṃ prajvalitāṃ maholkāṃ
08,066.023d*1114_04 paśyainam āyāntam amitrasāha
08,066.024a tatas tu jiṣṇuḥ parihṛtya śeṣāṃś; ciccheda ṣaḍbhir niśitaiḥ sudhāraiḥ
08,066.024c nāgaṃ viyat tiryag ivotpatantaṃ; sa chinnagātro nipapāta bhūmau
08,066.024d*1115_01 hate tu tasmin bhujage kirīṭinā
08,066.024d*1115_02 svayaṃ vibhuḥ pārthivabhūtalād atha
08,066.024d*1115_03 samujjahārāśu mahābhujaḥ sa taṃ
08,066.024d*1115_04 rathaṃ bhujābhyāṃ puruṣottamaḥ punaḥ
08,066.025a tasmin muhūrte daśabhiḥ pṛṣatkaiḥ; śilāśitair barhiṇavājitaiś ca
08,066.025c vivyādha karṇaḥ puruṣapravīraṃ; dhanaṃjayaṃ tiryag avekṣamāṇam
08,066.026a tato 'rjuno dvādaśabhir vimuktair; ākarṇamuktair niśitaiḥ samarpya
08,066.026c nārācam āśīviṣatulyavegam; ākarṇapūrṇāyatam utsasarja
08,066.027a sa citravarmeṣuvaro vidārya; prāṇān nirasyann iva sādhu muktaḥ
08,066.027c karṇasya pītvā rudhiraṃ viveśa; vasuṃdharāṃ śoṇitavājadigdhaḥ
08,066.028a tato vṛṣo bāṇanipātakopito; mahorago daṇḍavighaṭṭito yathā
08,066.028c tathāśukārī vyasṛjac charottamān; mahāviṣaḥ sarpa ivottamaṃ viṣam
08,066.029a janārdanaṃ dvādaśabhiḥ parābhinan; navair navatyā ca śarais tathārjunam
08,066.029b*1116_01 saṃchādya bāṇaiḥ sa tu gārdhrapatraiḥ
08,066.029c śareṇa ghoreṇa punaś ca pāṇḍavaṃ; vibhidya karṇo 'bhyanadaj jahāsa ca
08,066.029d*1117_01 jagarja cājīvarhi (?) harṣayan kurun
08,066.030a tam asya harṣaṃ mamṛṣe na pāṇḍavo; bibheda marmāṇi tato 'sya marmavit
08,066.030c paraṃ śaraiḥ patribhir indravikramas; tathā yathendro balam ojasāhanat
08,066.031a tataḥ śarāṇāṃ navatīr navārjunaḥ; sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ
08,066.031c śarair bhṛśāyastatanuḥ pravivyathe; tathā yathā vajravidārito 'calaḥ
08,066.031c*1118_01 purā ruṣā gotrasamūhabhidyatā
08,066.032a maṇipravekottamavajrahāṭakair; alaṃkṛtaṃ cāsya varāṅgabhūṣaṇam
08,066.032c praviddham urvyāṃ nipapāta patribhir; dhanaṃjayenottamakuṇḍale 'pi ca
08,066.033a mahādhanaṃ śilpivaraiḥ prayatnataḥ; kṛtaṃ yad asyottamavarma bhāsvaram
08,066.033c sudīrghakālena tad asya pāṇḍavaḥ; kṣaṇena bāṇair bahudhā vyaśātayat
08,066.033d*1119_01 tasyeṣubhiḥ khaṇḍitakuṇḍalāntaḥ
08,066.033d*1119_02 parikṣataś cābhyadhikaṃ tadānīm
08,066.033d*1119_03 sa lohitāṅgaśravaṇaś cakāśe
08,066.033d*1119_04 salohitāṅgaśravaṇo yathā divi
08,066.034a sa taṃ vivarmāṇam athottameṣubhiḥ; śaraiś caturbhiḥ kupitaḥ parābhinat
08,066.034c sa vivyathe 'tyartham ariprahārito; yathāturaḥ pittakaphānilavraṇaiḥ
08,066.035a mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ; kriyāprayatnaprahitair balena ca
08,066.035c tatakṣa karṇaṃ bahubhiḥ śarottamair; bibheda marmasv api cārjunas tvaran
08,066.036a dṛḍhāhataḥ patribhir ugravegaiḥ; pārthena karṇo vividhaiḥ śitāgraiḥ
08,066.036c babhau girir gairikadhāturaktaḥ; kṣaran prapātair iva raktam ambhaḥ
08,066.037a sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī; samācinod bhārata vatsadantaiḥ
08,066.037c pracchādayām āsa diśaś ca bāṇaiḥ; sarvaprayatnāt tapanīyapuṅkhaiḥ
08,066.038a sa vatsadantaiḥ pṛthupīnavakṣāḥ; samācitaḥ smādhirathir vibhāti
08,066.038c supuṣpitāśokapalāśaśālmalir; yathācalaḥ spandanacandanāyutaḥ
08,066.039a śaraiḥ śarīre bahudhā samarpitair; vibhāti karṇaḥ samare viśāṃ pate
08,066.039c mahīruhair ācitasānukandaro; yathā mahendraḥ śubhakarṇikāravān
08,066.040a sa bāṇasaṃghān dhanuṣā vyavāsṛjan; vibhāti karṇaḥ śarajālaraśmivān
08,066.040c salohito raktagabhastimaṇḍalo; divākaro 'stābhimukho yathā tathā
08,066.041a bāhvantarād ādhirather vimuktān; bāṇān mahāhīn iva dīpyamānān
08,066.041c vyadhvaṃsayann arjunabāhumuktāḥ; śarāḥ samāsādya diśaḥ śitāgrāḥ
08,066.041d*1120_01 tataḥ sa karṇaḥ samavāpya dhairyaṃ
08,066.041d*1120_02 bāṇān vimuñcan kupitāhikalpān
08,066.041d*1120_03 vivyādha pārthaṃ daśabhiḥ pṛṣatkaiḥ
08,066.041d*1120_04 kṛṣṇaṃ ca ṣaḍbhiḥ kupitāhikalpaiḥ
08,066.041d*1121_01 tato mahendrāśanitulyanisvanaṃ
08,066.041d*1121_02 mahāśaraṃ sarpaviṣānalopamam
08,066.041d*1121_03 ayasmayaṃ raudramahāstrasaṃmitaṃ
08,066.041d*1121_04 mahāhave kṣeptumanā dhanaṃjayaḥ
08,066.041d*1122_01 kālo hy adṛśyo nṛpa vipraśāpān
08,066.041d*1122_02 nidarśayan karṇavadhaṃ bruvāṇaḥ
08,066.041d*1122_03 bhūmis tu cakraṃ grasatīty avocat
08,066.041d*1122_04 karṇasya tasmin vadhakāle 'bhyupete
08,066.041d*1123_01 brāhmaṃ mahāstraṃ manasi pranaṣṭaṃ
08,066.041d*1123_02 yad bhārgavo 'py asya dadau mahātmā
08,066.041d*1123_03 vāmaṃ cakraṃ grasate medinī sma
08,066.041d*1123_04 prāpte tasmin vadhakāle nṛvīra
08,066.041d*1123_05 tato ratho ghūrṇitavān narendra
08,066.041d*1123_06 śāpāt tadā brāhmaṇasattamasya
08,066.041d*1124_01 na cāsya ghoraṃ pratibhāti cāstraṃ
08,066.041d*1124_02 yad bhārgavo hy abhyavadan mahātmā
08,066.041d*1124_03 cakraṃ tu vāmaṃ grasate 'sya bhūmir
08,066.041d*1124_04 yathāsya kālo mṛtyupatir vyatiṣṭhat
08,066.041d*1124_05 tato ratho bhārata ghūrṇate sma
08,066.041d*1124_06 śāpāt tadā brāhmaṇasattamasya
08,066.041d*1124_07 prāptaṃ vadhaṃ śaṃsati cāpy athāstraṃ
08,066.041d*1124_08 praṇaśyamānaṃ dvijamukhyaśāpāt
08,066.042a tataś cakramapatat tasya bhūmau; sa vihvalaḥ samare sūtaputraḥ
08,066.042b*1125_01 savedikaś caitya ivātimātraḥ
08,066.042b*1125_02 supuṣpito bhūmitale nimagnaḥ
08,066.042c ghūrṇe rathe brāhmaṇasyābhiśāpād; rāmād upātte 'pratibhāti cāstre
08,066.042d*1126_01 chinne śare sarpamukhe ca ghore
08,066.042d*1126_02 pārthena tasmin viṣasāda karṇaḥ
08,066.043a amṛṣyamāṇo vyasanāni tāni; hastau vidhunvan sa vigarhamāṇaḥ
08,066.043c dharmapradhānān abhipāti dharma; ity abruvan dharmavidaḥ sadaiva
08,066.043d*1127_01 vayaṃ ca nityaṃ prayatāma dharmaṃ
08,066.043d*1127_02 cartuṃ yathāśakti yathāśrutaṃ ca
08,066.043e mamāpi nimno 'dya na pāti bhaktān; manye na nityaṃ paripāti dharmaḥ
08,066.044a evaṃ bruvan praskhalitāśvasūto; vicālyamāno 'rjunaśastrapātaiḥ
08,066.044c marmābhighātāc calitaḥ kriyāsu; punaḥ punar dharmam agarhad ājau
08,066.045a tataḥ śarair bhīmatarair avidhyat tribhir āhave
08,066.045c haste karṇas tadā pārtham abhyavidhyac ca saptabhiḥ
08,066.045d*1128_01 tataḥ śarair bhīmatarair avidhyat
08,066.045d*1128_02 stanāntare kṛṣṇadhanaṃjayau saḥ
08,066.046a tato 'rjunaḥ saptadaśa tigmatejān ajihmagān
08,066.046c indrāśanisamān ghorān asṛjat pāvakopamān
08,066.047a nirbhidya te bhīmavegā nyapatan pṛthivītale
08,066.047c kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat
08,066.048a balenātha sa saṃstabhya brahmāstraṃ samudairayat
08,066.048c aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat
08,066.049a gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ
08,066.049c asṛjac charavarṣāṇi varṣāṇīva puraṃdaraḥ
08,066.050a tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ
08,066.050c prādurāsan mahāvīryāḥ karṇasya ratham antikāt
08,066.051a tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ
08,066.051c tato 'bravīd vṛṣṇivīras tasminn astre vināśite
08,066.052a visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān
08,066.052c brahmāstram arjunaś cāpi saṃmantryātha prayojayat
08,066.053a chādayitvā tato bāṇaiḥ karṇaṃ prabhrāmya cārjunaḥ
08,066.053c tasya karṇaḥ śaraiḥ kruddhaś ciccheda jyāṃ sutejanaiḥ
08,066.053d*1129_01 dvitīyāṃ ca tṛtīyāṃ ca caturthīṃ pañcamīṃ tathā
08,066.053d*1129_02 ṣaṣṭhīm athāsya ciccheda saptamīṃ ca tathāṣṭamīm
08,066.053d*1129_03 navamīṃ daśamīṃ cāsya tathā caikādaśīṃ vṛṣaḥ
08,066.053d*1129_04 jyāśataṃ śatasaṃdhānaḥ sa karṇo nāvabudhyate
08,066.054a tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ
08,066.054c śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ
08,066.055a tasya jyācchedanaṃ karṇo jyāvadhānaṃ ca saṃyuge
08,066.055c nānvabudhyata śīghratvāt tad adbhutam ivābhavat
08,066.056a astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ
08,066.056c cakre cābhyadhikaṃ pārthāt svavīryaṃ pratidarśayan
08,066.057a tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam
08,066.057c abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam
08,066.058a tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam
08,066.058c aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ
08,066.059a raudram astraṃ samādāya kṣeptukāmaḥ kirīṭavān
08,066.059c tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe
08,066.059d*1130_01 tato 'vatīrya rādheyo rathād āśu samudyataḥ
08,066.059d*1130_02 cakraṃ bhujābhyām ālambya samutkṣeptum iyeṣa saḥ
08,066.059d*1130_03 saptadvīpā vasumatī saśailavanakānanā
08,066.059d*1130_04 gīrṇacakrā samutkṣiptā karṇena caturaṅgulam
08,066.060a grastacakras tu rādheyaḥ kopād aśrūṇy avartayat
08,066.060b*1131_01 arjunaṃ vīkṣya saṃrabdham idaṃ vacanam abravīt
08,066.060b*1131_02 bho bho pārtha maheṣvāsa muhūrtaṃ paripālaya
08,066.060c so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava
08,066.060d*1132_01 yāvac cakram idaṃ grastam uddharāmi mahītalāt
08,066.060d*1133_01 kṣatradharmam avekṣasva kartum arhasi pāṇḍava
08,066.061a madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama
08,066.061c pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya
08,066.061d*1134_01 na tvaṃ kāpuruṣācīrṇaṃ mārgam āsthātum arhasi
08,066.061d*1134_02 khyātas tvam asi kaunteya viśiṣṭo raṇakarmasu
08,066.061d*1134_03 viśiṣṭataram eva tvaṃ kartum arhasi pāṇḍava
08,066.062a prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau
08,066.062c śaraṇāgate nyastaśastre tathā vyasanage 'rjuna
08,066.063a abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā
08,066.063c na śūrāḥ praharanty ājau na rājñe pārthivās tathā
08,066.063e tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam
08,066.063f*1135_01 na vimuñcanti śastrāṇi śūrāḥ sādhuvrate sthitāḥ
08,066.063f*1135_02 tvaṃ ca śūratamo loke sādhuvṛttaś ca pāṇḍava
08,066.063f*1136_01 abhijño yuddhadharmāṇāṃ tasmāt kṣama mama kṣaṇam
08,066.063f*1137_01 divyāstravid ameyātmā kārtavīryasamo yudhi
08,066.064a yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya
08,066.064c na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi
08,066.064e na vāsudevāt tvatto vā pāṇḍaveya bibhemy aham
08,066.064f*1138_01 smṛtvā tu dharmaṃ śūrāṇāṃ muhūrtaṃ pratipālaya
08,066.065a tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ
08,066.065c smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava
08,066.065d*1139_01 yāvat karomi dhanuṣaṃ sajjaṃ matimatāṃ vara
08,067.001 saṃjaya uvāca
08,067.001a athābravīd vāsudevo rathastho; rādheya diṣṭyā smarasīha dharmam
08,067.001b*1140_01 dharme hi gṛddhāḥ satataṃ hi pārthās
08,067.001b*1140_02 tebhyas tato vṛddhim asau dadāti
08,067.001b*1140_03 dharmād apetāḥ paribaddhalobhās
08,067.001b*1140_04 tasmād gatā vai kuravo vināśam
08,067.001c prāyeṇa nīcā vyasaneṣu magnā; nindanti daivaṃ kukṛtaṃ na tat tat
08,067.002a yad draupadīm ekavastrāṃ sabhāyām; ānāyya tvaṃ caiva suyodhanaś ca
08,067.002c duḥśāsanaḥ śakuniḥ saubalaś ca; na te karṇa pratyabhāt tatra dharmaḥ
08,067.003a yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram
08,067.003b*1141_01 kaitavāt sauvalo 'jaiṣīd dayāluṃ sarvajantuṣu
08,067.003c akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ
08,067.003d*1142_01 yad bhīmasenaṃ sarpaiś ca viṣayuktaiś ca bhojanaiḥ
08,067.003d*1142_02 ācarat tvanmate rājā kva te dharmas tadā gataḥ
08,067.003d*1143_01 yad vāraṇāvate pārthān suptāñ jatugṛhe tadā
08,067.003d*1143_02 ādīpayas tvaṃ rādheya kva te dharmas tadā gataḥ
08,067.003d*1144_01 vanavāse vyatīte ca karṇa varṣe trayodaśe
08,067.003d*1144_02 na prayacchasi yad rājyaṃ kva te dharmas tadā gataḥ
08,067.004a yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām
08,067.004c sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ
08,067.004d*1145_01 yad anāryaiḥ purā kṛṣṇāṃ kliśyamānām anāgasam
08,067.004d*1145_02 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
08,067.004d*1145_03 patim anyaṃ vṛṇīṣveti vadaṃs tvaṃ gajagāminīm
08,067.004d*1145_04 upaprekṣasi rādheya kva te dharmas tadā gataḥ
08,067.005a rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam
08,067.005c gāndhārarājam āśritya kva te dharmas tadā gataḥ
08,067.005d*1146_01 yadābhimanyuṃ bahavo yuddhe jaghnur mahārathāḥ
08,067.005d*1146_02 parivārya raṇe bālaṃ kva te dharmas tadā gataḥ
08,067.005d*1147_01 yady eṣa dharmas tatra na vidyate hi
08,067.005d*1147_02 kiṃ sarvathā tāluviśoṣaṇena
08,067.005d*1147_03 adyaiva dharmāṇi vidhatsva sūta
08,067.005d*1147_04 tathāpi naivādya vimokṣyase tvam
08,067.005d*1147_05 nalo hy akṣair nirjitaḥ puṣkareṇa
08,067.005d*1147_06 punar yathā rājyam avāpa vīryāt
08,067.005d*1147_07 prāptās tathā pāṇḍavā bāhuvīryāt
08,067.005d*1147_08 sarve samastāḥ parivṛttalobhāḥ
08,067.005d*1147_09 nihatya śatrūn samare pravṛddhān
08,067.005d*1147_10 sasomakā rājyam avāpnuyus te
08,067.005d*1147_11 tathā gatā dhārtarāṣṭrā vināśaṃ
08,067.005d*1147_12 dharmābhiguptaiḥ satataṃ nṛsiṃhaiḥ
08,067.005d*1148_00 saṃjaya uvāca
08,067.005d*1148_01 evam uktas tadā karṇo vāsudevena bhārata
08,067.005d*1148_02 lajjayāvanato bhūtvā nottaraṃ kiṃ cid uktavān
08,067.005d*1148_03 krodhāt prasphuramāṇauṣṭho dhanur udyamya bhārata
08,067.005d*1148_04 yodhayām āsa vai pārthaṃ mahāvegaparākramaḥ
08,067.005d*1148_05 tato 'bravīd vāsudevaḥ phalgunaṃ puruṣarṣabham
08,067.005d*1148_06 divyāstreṇaiva nirbhidya pātayasva mahābala
08,067.006a evam ukte tu rādheye vāsudevena pāṇḍavam
08,067.006c manyur abhyāviśat tīvraḥ smṛtvā tat tad dhanaṃjayam
08,067.007a tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ
08,067.007c prādurāsan mahārāja tad adbhutam ivābhavat
08,067.008a taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam
08,067.008c abhyavarṣat punar yatnam akarod rathasarjane
08,067.008d*1149_01 brahmāstreṇaiva taṃ pārtho vavarṣa śaravṛṣṭibhiḥ
08,067.008d*1150_01 karṇaś cāpi tato rājan krodharaktāntalocanaḥ
08,067.008e tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ
08,067.009a tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ
08,067.009c mumoca karṇam uddiśya tat prajajvāla vai bhṛśam
08,067.010a vāruṇena tataḥ karṇaḥ śamayām āsa pāvakam
08,067.010c jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ
08,067.011a pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān
08,067.011c apovāha tadābhrāṇi rādheyasya prapaśyataḥ
08,067.011d*1151_01 tatrādbhutaṃ bhārata sūtaputraś
08,067.011d*1151_02 cakre cakre bhūmim anupraviṣṭe
08,067.011d*1151_03 yad yodhayat pāṇḍavam ugravegaṃ
08,067.011d*1151_04 vivyādha cainaṃ daśabhiḥ pṛṣatkaiḥ
08,067.011d*1151_05 tato 'tividdho bharatapravīraḥ
08,067.011d*1151_06 karṇena rājan samare 'rjunas tu
08,067.011d*1151_07 babhūva kopena bhṛśaṃ pradīpto
08,067.011d*1151_08 ghṛtāvasiktaḥ sadasīva vahniḥ
08,067.011d@042_0001 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam
08,067.011d@042_0002 ādade pāṇḍuputrasya sūtaputro jighāṃsayā
08,067.011d@042_0003 yojyamāne tatas tasmin bāṇe dhanuṣi pūjite
08,067.011d@042_0004 cacāla pṛthivī rājan saśailavanakānanā
08,067.011d@042_0005 vavau saśarkaro vāyur diśaś ca rajasā vṛtāḥ
08,067.011d@042_0006 hāhākāraś ca saṃjajñe surāṇāṃ divi bhārata
08,067.011d@042_0007 tam iṣuṃ saṃdhitaṃ dṛṣṭvā sūtaputreṇa māriṣa
08,067.011d@042_0008 viṣādaṃ paramaṃ jagmuḥ pāṇḍavā dīnacetasaḥ
08,067.011d@042_0009 sa sāyakaḥ karṇabhujapramuktaḥ
08,067.011d@042_0010 śakrāśaniprakhyaruciḥ śitāgraḥ
08,067.011d@042_0011 bhujāntaraṃ prāpya dhanaṃjayasya
08,067.011d@042_0012 viveśa valmīkam ivoragottamaḥ
08,067.011d@042_0013 sa gāḍhaviddhaḥ samare mahātmā
08,067.011d@042_0014 vighūrṇamānaḥ ślathahastagāṇḍivaḥ
08,067.011d@042_0015 cacāla bībhatsur amitramardanaḥ
08,067.011d@042_0016 kṣiteḥ prakampe ca yathācalottamaḥ
08,067.011d@042_0017 tadantaraṃ prāpya vṛṣo mahāratho
08,067.011d@042_0018 rathāṅgam urvīgatam ujjihīrṣuḥ
08,067.011d@042_0019 rathād avaplutya nigṛhya dorbhyāṃ
08,067.011d@042_0020 śaśāka daivān na mahābalo 'pi
08,067.011d@042_0021 tataḥ kirīṭī pratilabhya saṃjñāṃ
08,067.011d@042_0022 jagrāha bāṇaṃ yamadaṇḍakalpam
08,067.011d@042_0023 dīpto 'rjunaḥ prāñjalikaṃ mahātmā
08,067.011d@042_0024 tato 'bravīd vāsudevo 'pi pārtham
08,067.011d@042_0025 chindhy asya mūrdhānam areḥ śareṇa
08,067.011d@042_0026 na yāvad ārohati vai rathaṃ vṛṣaḥ
08,067.011d@042_0027 tathaiva saṃpūjya sa tad vacaḥ prabhos
08,067.011d@042_0028 tataḥ kṣuraṃ prajvalitaṃ pragṛhya
08,067.011d@042_0029 jaghāna kakṣām amalārkavarṇāṃ
08,067.011d@042_0030 mahārathe rathacakre vimagne
08,067.012a taṃ hastikakṣyāpravaraṃ ca bāṇaiḥ; suvarṇamuktāmaṇivajramṛṣṭam
08,067.012c kālaprayatnottamaśilpiyatnaiḥ; kṛtaṃ surūpaṃ vitamaskam uccaiḥ
08,067.013a ūrjaskaraṃ tava sainyasya nityam; amitravitrāsanam īḍyarūpam
08,067.013c vikhyātam ādityasamasya loke; tviṣā samaṃ pāvakabhānucandraiḥ
08,067.014a tataḥ kṣureṇādhiratheḥ kirīṭī; suvarṇapuṅkhena śitena yattaḥ
08,067.014c śriyā jvalantaṃ dhvajam unmamātha; mahārathasyādhirather mahātmā
08,067.015a yaśaś ca dharmaś ca jayaś ca māriṣa; priyāṇi sarvāṇi ca tena ketunā
08,067.015c tadā kurūṇāṃ hṛdayāni cāpatan; babhūva hāheti ca nisvano mahān
08,067.015d*1152_01 dṛṣṭvā dhvajaṃ taṃ patitaṃ pṛthivyāṃ
08,067.015d*1152_02 kurupravīreṇa nikṛttam āśu
08,067.015d*1152_03 nāśaṃsire sūtaputrasya sarve
08,067.015d*1152_04 jayaṃ janā bhārata ye tvadīyāḥ
08,067.016a atha tvaran karṇavadhāya pāṇḍavo; mahendravajrānaladaṇḍasaṃnibham
08,067.016c ādatta pārtho 'ñjalikaṃ niṣaṅgāt; sahasraraśmer iva raśmim uttamam
08,067.017a marmacchidaṃ śoṇitamāṃsadigdhaṃ; vaiśvānarārkapratimaṃ mahārham
08,067.017c narāśvanāgāsuharaṃ tryaratniṃ; ṣaḍvājam añjogatim ugravegam
08,067.018a sahasranetrāśanitulyatejasaṃ; samānakravyādam ivātiduḥsaham
08,067.018c pinākanārāyaṇacakrasaṃnibhaṃ; bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam
08,067.018d*1153_01 surendrasenāpatiśaktisaṃnibham
08,067.018d*1154_01 jagrāha pārthas tam atiprahṛṣṭo
08,067.018d*1154_02 yo devasaṃghair api durnivāryaḥ
08,067.018d*1154_03 saṃpūjito yaḥ satataṃ mahātmā
08,067.018d*1154_04 devāsurān yo vijayen maheṣuḥ
08,067.018d*1154_05 yaṃ vai prakṛṣṭaṃ prasamīkṣya yuddhe
08,067.018d*1154_06 cacāla sarvaṃ sacarācaraṃ jagat
08,067.018d*1154_07 svasti jagat syād ṛṣayaḥ pracukruśus
08,067.018d*1154_08 tam udyataṃ prekṣya mahāhaveṣum
08,067.018d*1154_09 tatas tu taṃ vai śaram aprameyaṃ
08,067.018d*1154_10 gāṇḍīvadhanvā dhanuṣi nyayojayat
08,067.019a yuktvā mahāstreṇa pareṇa mantravid; vikṛṣya gāṇḍīvam uvāca sasvanam
08,067.019c ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ; śarīrabhic cāsuharaś ca durhṛdaḥ
08,067.020a tapo 'sti taptaṃ guravaś ca toṣitā; mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam
08,067.020c anena satyena nihantv ayaṃ śaraḥ; sudaṃśitaḥ karṇam ariṃ mamājitaḥ
08,067.020d*1155_01 dharmātmā satyasaṃdhaś ca dharmarājo dayāparaḥ
08,067.020d*1155_02 jitendriyaḥ satyavādī tathainaṃ jahi sūtajam
08,067.021a ity ūcivāṃs taṃ sa mumoca bāṇaṃ; dhanaṃjayaḥ karṇavadhāya ghoram
08,067.021c kṛtyām atharvāṅgirasīm ivogrāṃ; dīptām asahyāṃ yudhi mṛtyunāpi
08,067.022a bruvan kirīṭī tam atiprahṛṣṭo; ayaṃ śaro me vijayāvaho 'stu
08,067.022c jighāṃsur arkendusamaprabhāvaḥ; karṇaṃ samāptiṃ nayatāṃ yamāya
08,067.022d*1156_01 tato vimukto balinā maheṣuḥ
08,067.022d*1156_02 prajvālayām āsa diśo nabhaś ca
08,067.023a teneṣuvaryeṇa kirīṭamālī; prahṛṣṭarūpo vijayāvahena
08,067.023c jighāṃsur arkendusamaprabheṇa; cakre viṣaktaṃ ripum ātatāyī
08,067.023d*1157_01 sainyāny anekāni ca vipramohya
08,067.023d*1157_02 gāṇḍīvamuktair vijayena bhallaiḥ
08,067.023d*1157_03 tenārjunaḥ sannahanīyamadhyāc
08,067.023d*1157_04 chiro 'harat sūtaputrasya rājan
08,067.023d*1158_01 chinnaṃ papātāñjalikena tūrṇaṃ
08,067.023d*1158_02 kāyo 'sya paścād dharaṇīṃ jagāma
08,067.023d*1159_01 tato 'rjunas tasya śiro jahāra
08,067.023d*1159_02 vṛtrasya vajreṇa yathā mahendraḥ
08,067.023d*1159_03 śarottamenāñjalikena rājaṃs
08,067.023d*1159_04 tadā mahāstrapratimantritena
08,067.023d*1159_05 pārtho 'parāhṇe śira uccakarta
08,067.023d*1159_06 vaikartanasyātha mahendrasūnuḥ
08,067.023d*1159_07 tat prāpatac cāñjalikena chinnam
08,067.023d*1159_08 athāsya kāyo nipapāta paścāt
08,067.024a tad udyatādityasamānavarcasaṃ; śarannabhomadhyagabhāskaropamam
08,067.024b*1160_01 śareṇa karṇasya śiro jahāra
08,067.024c varāṅgam urvyām apatac camūpater; divākaro 'stād iva raktamaṇḍalaḥ
08,067.025a tad asya dehī satataṃ sukhoditaṃ; svarūpam atyartham udārakarmaṇaḥ
08,067.025c pareṇa kṛcchreṇa śarīram atyajad; gṛhaṃ maharddhīva sasaṅgam īśvaraḥ
08,067.026a śarair vibhugnaṃ vyasu tad vivarmaṇaḥ; papāta karṇasya śarīram ucchritam
08,067.026c sravadvraṇaṃ gairikatoyavisravaṃ; girer yathā vajrahataṃ śiras tathā
08,067.027a dehāt tu karṇasya nipātitasya; tejo dīptaṃ khaṃ vigāhyācireṇa
08,067.027c tad adbhutaṃ sarvamanuṣyayodhāḥ; paśyanti rājan nihate sma karṇe
08,067.027d*1161_01 tataḥ śaṅkhān pāṇḍavā dadhmur uccair
08,067.027d*1161_02 dṛṣṭvā karṇaṃ pātitaṃ phālgunena
08,067.027d*1161_03 tathaiva kṛṣṇaś ca dhanaṃjayaś ca
08,067.027d*1161_04 hṛṣṭau tadā dadhmatur āśu śaṅkhau
08,067.027d*1162_01 athāntarikṣe 'pi vigāhya sūryaṃ
08,067.027d*1162_02 viveśa tejo jvalitaṃ hi tasya
08,067.027d*1162_03 hṛtottamāṅgaṃ ca śarīram ājau
08,067.027d*1162_04 papāta karṇasya śarāvakīrṇam
08,067.028a taṃ somakāḥ prekṣya hataṃ śayānaṃ; prītā nādaṃ saha sainyair akurvan
08,067.028c tūryāṇi cājaghnur atīva hṛṣṭā; vāsāṃsi caivādudhuvur bhujāṃś ca
08,067.028d*1163_01 saṃvardhayantaś ca narendrayodhāḥ
08,067.028d*1163_02 pārthaṃ samājagmur atīva hṛṣṭāḥ
08,067.028e balānvitāś cāpy apare hy anṛtyann; anyonyam āśliṣya nadanta ūcuḥ
08,067.029a dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ; hataṃ rathāt sāyakenāvabhinnam
08,067.029c mahānilenāgnim ivāpaviddhaṃ; yajñāvasāne śayane niśānte
08,067.029d*1164_01 rarāja karṇasya śiro nikṛttam
08,067.029d*1164_02 astaṃ gataṃ bhāskarasyeva bimbam
08,067.029d*1165_01 hatottamāṅgaś ca sa tasya dehaḥ
08,067.029d*1165_02 pariplutaḥ śoṇitaughaprasekaiḥ
08,067.029d*1165_03 rarāja karṇasya śarāvakīrṇaḥ
08,067.029d*1165_04 svaraśmijātāvatato yathārkaḥ
08,067.029d*1166_01 pratāpya senāṃ khalu pāṇḍavīṃ raṇe
08,067.029d*1166_02 śarāṃśubhiḥ pāvakatulyadīptibhiḥ
08,067.029d*1166_03 kirīṭikālena tu karṇabhāskaro
08,067.029d*1166_04 vyanīyatāstaṃ divasāvasāne
08,067.029d*1167_01 tad ānanaṃ sūtapurasya rājan
08,067.029d*1167_02 vibhrājate padmam ivāpanālam
08,067.030a śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ
08,067.030c vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān
08,067.031a pratāpya senām āmitrīṃ dīptaiḥ śaragabhastibhiḥ
08,067.031c balinārjunakālena nīto 'staṃ karṇabhāskaraḥ
08,067.032a astaṃ gacchan yathādityaḥ prabhām ādāya gacchati
08,067.032c evaṃ jīvitam ādāya karṇasyeṣur jagāma ha
08,067.033a aparāhṇe parāhṇasya sūtaputrasya māriṣa
08,067.033c chinnam añjalikenājau sotsedham apatac chiraḥ
08,067.034a upary upari sainyānāṃ tasya śatros tad añjasā
08,067.034c śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam
08,067.034d*1168_01 tac chiro bharataśreṣṭha śobhayām āsa medinīm
08,067.034d*1168_02 yadṛcchayā mahārāja āditya iva gāṃ gataḥ
08,067.034d*1168_03 taṃ dṛṣṭvā samaravimardalabdhanidraṃ
08,067.034d*1168_04 daṣṭoṣṭhaṃ rudhiraparītakātarākṣam
08,067.034d*1168_05 rādheyaṃ rathavarapṛṣṭhasaṃniṣaṇṇaṃ
08,067.034d*1168_06 hīnāṃśur divasakaro muhūrtam āsīt
08,067.034d*1168_07 niḥśabdatūryaṃ hatayaudhamukhyaṃ
08,067.034d*1168_08 praśāntadarpaṃ dhṛtarāṣṭrasainyam
08,067.034d*1168_09 na śobhate sūryasutena hīnaṃ
08,067.034d*1168_10 vṛndaṃ grahāṇām iva candrahīnam
08,067.035 saṃjaya uvāca
08,067.035a karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdhagātram
08,067.035c dṛṣṭvā śayānaṃ bhuvi madrarājaś; chinnadhvajenāpayayau rathena
08,067.036a karṇe hate kuravaḥ prādravanta; bhayārditā gāḍhaviddhāś ca saṃkhye
08,067.036c avekṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ vapuṣā jvalantam
08,067.036d*1169_01 hate tu karṇe kuravaḥ prādravanta bhayārditāḥ
08,067.036d*1169_02 gāḍhaviddhāś ca saṃkhye te bāṇair gāṇḍīvadhanvanā
08,067.036d*1169_03 avekṣamāṇāḥ pārthasya dhvajaṃ bhīṣaṇavānaram
08,067.036d*1169_04 pratīpasainyahantāraṃ prādravaṃs te diśo daśa
08,067.036d*1170_01 karṇe hate pārthabhayāt pradudruvur
08,067.036d*1170_02 vaikartane dhārtarāṣṭrāḥ saśalyāḥ
08,067.036d*1170_03 avekṣamāṇā muhur arjunasya
08,067.036d*1170_04 ketuṃ mahāntaṃ yaśasā jvalantam
08,067.037a sahasranetrapratimānakarmaṇaḥ; sahasrapatrapratimānanaṃ śubham
08,067.037c sahasraraśmir dinasaṃkṣaye yathā; tathāpatat tasya śiro vasuṃdharām
08,067.037d*1171_01 vyūḍhoraskaṃ kamalanayanaṃ taptahemāvabhāsaṃ
08,067.037d*1171_02 karṇaṃ dṛṣṭvā bhuvi nipatitaṃ pārthabāṇābhitaptam
08,067.037d*1171_03 pāṃsugrastaṃ malinam asakṛt putram anvīkṣamāṇo
08,067.037d*1171_04 mandaṃ mandaṃ vrajati savitā mandiraṃ mandaraśmiḥ
08,068.001 saṃjaya uvāca
08,068.001a śalyas tu karṇārjunayor vimarde; balāni dṛṣṭvā mṛditāni bāṇaiḥ
08,068.001c duryodhanaṃ yāntam avekṣamāṇo; saṃdarśayad bhārata yuddhabhūmim
08,068.001d*1172_01 nipātite cādhirathau mahārathe
08,068.001d*1172_02 dhvaja* ye somakapāṇḍavaiś ca
08,068.001d*1173_01 yayau sa tenaiva rathena tūrṇaṃ
08,068.001d*1173_02 helīkṛtaḥ sṛñjayasomakaiś ca
08,068.001d*1174_01 śalyas tu karṇe nihate kirīṭinā
08,068.001d*1174_02 trastaṃ balaṃ prasamīkṣyārtarūpam
08,068.001d*1174_03 yayau hate cādhirathau padānuge
08,068.001d*1174_04 rathena saṃcchinnaparicchadena
08,068.002a nipātitasyandanavājināgaṃ; dṛṣṭvā balaṃ tad dhatasūtaputram
08,068.002c duryodhano 'śrupratipūrṇanetro; muhur muhur nyaśvasad ārtarūpaḥ
08,068.002d*1175_00 dhṛtarāṣṭra uvāca
08,068.002d*1175_01 kathaṃ nu karṇārjunayor vimarde
08,068.002d*1175_02 dagdhasya raudre 'hani vidrutasya
08,068.002d*1175_03 babhūva rūpaṃ kurusṛñjayānāṃ
08,068.002d*1175_04 balasya bāṇonmathitasya saṃkhye
08,068.003a karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdhagātram
08,068.003c yadṛcchayā sūryam ivāvanisthaṃ; didṛkṣavaḥ saṃparivārya tasthuḥ
08,068.004a prahṛṣṭavitrastaviṣaṇṇavismṛtās; tathāpare śokagatā ivābhavan
08,068.004c pare tvadīyāś ca paraspareṇa; yathā yathaiṣāṃ prakṛtis tathābhavan
08,068.005a praviddhavarmābharaṇāmbarāyudhaṃ; dhanaṃjayenābhihataṃ hataujasam
08,068.005c niśamya karṇaṃ kuravaḥ pradudruvur; hatarṣabhā gāva ivākulākulāḥ
08,068.005d*1176_01 bhīmaś ca bhīmena mahāsvanena
08,068.005d*1176_02 nādaṃ kṛtvā rodasī kampayānaḥ
08,068.005d*1176_03 āsphoṭayan valgate nṛtyate ca
08,068.005d*1176_04 hate karṇe trāsayan dhārtarāṣṭrān
08,068.005d*1176_05 tathaiva rājan somakāḥ sṛñjayāś ca
08,068.005d*1176_06 śaṅkhān dadhmuḥ sasvajuś cāpi sarve
08,068.005d*1176_07 parasparaṃ kṣatriyā hṛṣṭarūpāḥ
08,068.005d*1176_08 sūtātmaje nihate vai tadānīm
08,068.006a kṛtvā vimardaṃ bhṛśam arjunena; karṇaṃ hataṃ kesariṇeva nāgam
08,068.006b*1177_01 tīrṇā pratijñā puruṣarṣabheṇa
08,068.006b*1177_02 vairasyāntaṃ gatavāṃś cāpi pārthaḥ
08,068.006c dṛṣṭvā śayānaṃ bhuvi madrarājo; bhīto 'pasarpat sarathaḥ suśīghram
08,068.007a madrādhipaś cāpi vimūḍhacetās; tūrṇaṃ rathenāpahṛtadhvajena
08,068.007c duryodhanasyāntikam etya śīghraṃ; saṃbhāṣya duḥkhārtam uvāca vākyam
08,068.008a viśīrṇanāgāśvarathapravīraṃ; balaṃ tvadiyaṃ yamarāṣṭrakalpam
08,068.008c anyonyam āsādya hataṃ mahadbhir; narāśvanāgair girikūṭakalpaiḥ
08,068.009a naitādṛśaṃ bhārata yuddham āsīd; yathādya karṇārjunayor babhūva
08,068.009c grastau hi karṇena sametya kṛṣṇāv; anye ca sarve tava śatravo ye
08,068.010a daivaṃ tu yat tat svavaśaṃ pravṛttaṃ; tat pāṇḍavān pāti hinasti cāsmān
08,068.010c tavārthasiddhyarthakarā hi sarve; prasahya vīrā nihatā dviṣadbhiḥ
08,068.011a kuberavaivasvatavāsavānāṃ; tulyaprabhāvāmbupateś ca vīrāḥ
08,068.011c vīryeṇa śauryeṇa balena caiva; tais taiś ca yuktā vipulair guṇaughaiḥ
08,068.012a avadhyakalpā nihatā narendrās; tavārthakāmā yudhi pāṇḍaveyaiḥ
08,068.012c tan mā śuco bhārata diṣṭam etat; paryāyasiddhir na sadāsti siddhiḥ
08,068.013a etad vaco madrapater niśamya; svaṃ cāpanītaṃ manasā nirīkṣya
08,068.013c duryodhano dīnamanā visaṃjñaḥ; punaḥ punar nyaśvasad ārtarūpaḥ
08,068.013d*1178_00 saṃjaya uvāca
08,068.013d*1178_01 dṛṣṭvā tu sainyaṃ vinivartyamānaṃ
08,068.013d*1178_02 putreṇa te madrapatis tadānīm
08,068.013d*1178_03 saṃtrastarūpaḥ parimūḍhacetā
08,068.013d*1178_04 duryodhanaṃ vākyam idaṃ babhāṣe
08,068.013d@043_0000 dhṛtarāṣṭra uvāca
08,068.013d@043_0001 tasmiṃs tu karṇārjunayor vimarde
08,068.013d@043_0002 dagdhasya raudre 'hani vidrutasya
08,068.013d@043_0003 babhūva rūpaṃ kurusṛñjayānāṃ
08,068.013d@043_0004 saṃjaya uvāca
08,068.013d@043_0004 balasya bāṇonmathitasya kīdṛk
08,068.013d@043_0005 śṛṇu rājann avahito yathā vṛtto mahākṣayaḥ
08,068.013d@043_0006 ghoro manuṣyadehānām ājau naravarakṣayaḥ
08,068.013d@043_0007 yatra karṇe hate pārthaḥ siṃhanādam athākarot
08,068.013d@043_0008 tadā tava sutān rājann āviveśa mahad bhayam
08,068.013d@043_0009 na saṃdhātum anīkāni na caivātha parākrame
08,068.013d@043_0010 āsīd buddhir hate karṇe tava yodhasya kasya cit
08,068.013d@043_0011 vaṇijo nāvi bhinnāyām agādhe hy aplavā yathā
08,068.013d@043_0012 apāre pāram icchanto hate dvīpe kirīṭinā
08,068.013d@043_0013 sūtaputre hate rājan vitrastāḥ śaravikṣatāḥ
08,068.013d@043_0014 anāthā nātham icchanto mṛgāḥ siṃhair ivārditāḥ
08,068.013d@043_0015 bhagnaśṛṅgā iva vṛṣā bhagnadaṣṭrā ivoragāḥ
08,068.013d@043_0016 pratyapāyāma sāyāhne nirjitāḥ savyasācinā
08,068.013d@043_0017 hatapravīrā vidhvastā nikṛttā niśitaiḥ śaraiḥ
08,068.013d@043_0018 sūtaputre hate rājan putrās te vyadravan bhayāt
08,068.013d@043_0019 viśastrakavacāḥ sarve kāṃdiśīkā vicetasaḥ
08,068.013d@043_0020 anyonyam avamṛdnanto vīkṣyamāṇā bhayārditāḥ
08,068.013d@043_0021 mām eva tūrṇaṃ bībhatsur mām eva ca vṛkodaraḥ
08,068.013d@043_0022 abhiyātīti manvānāḥ petur mamluś ca saṃbhramāt
08,068.013d@043_0023 hayān anye rathān anye gajān anye mahārathāḥ
08,068.013d@043_0024 āhatya javasaṃpannāḥ pādātāḥ prādravan bhayāt
08,068.013d@043_0025 kuñjaraiḥ syandanāḥ kṣuṇṇāḥ sādinaś ca mahārathaiḥ
08,068.013d@043_0026 padātisaṃghāś cāśvaughaiḥ palāyadbhir bhayārditāḥ
08,068.013d@043_0027 vyālataskarasaṃkīrṇe sārthahīnā yathā vane
08,068.013d@043_0028 tathā tvadīyā nihate sūtaputre tadābhavan
08,068.013d@043_0029 hatārohās tathā nāgāś chinnahastās tathā narāḥ
08,068.013d@043_0030 sarvaṃ pārthamayaṃ lokaṃ saṃpaśyanto bhayāturāḥ
08,068.013d@043_0031 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān
08,068.013d@043_0032 duryodhano 'tha svaṃ sūtaṃ vāhety uktvedam abravīt
08,068.013d@043_0033 nātikramiṣyate pārtho dhanuṣpāṇir vyavasthitaḥ
08,068.013d@043_0034 jaghanya eva sainyānāṃ śanair aśvān acodayat
08,068.013d@043_0035 jaghanye yudhyamānaṃ hi kaunteyo māṃ na saṃśayaḥ
08,068.013d@043_0036 notsaheta vyatikrāntuṃ velām iva mahodadhiḥ
08,068.013d@043_0037 adyārjunaṃ sagovindaṃ māninaṃ ca vṛkodaram
08,068.013d@043_0038 nihatya śiṣṭāñ śatrūṃś ca karṇasyānṛṇyam āpnuyām
08,068.013d@043_0039 tac chrutvā kururājasya śūrārthasadṛśaṃ vacaḥ
08,068.013d@043_0040 sūto hemaparicchannāñ śanair aśvān acodayat
08,068.013d@043_0041 rathāśvagajahīnās tu pādātās tava māriṣa
08,068.013d@043_0042 pañcaviṃśatisāhasrā yuddhāyaiva vyavasthitāḥ
08,068.013d@043_0043 tān bhīmasenaḥ saṃkruddho dhṛṣṭadyumnaś ca pārṣataḥ
08,068.013d@043_0044 balena caturaṅgeṇa parikṣipya nijaghnatuḥ
08,068.013d@043_0045 pratyayudhyanta te sarve bhīmasenaṃ sapārṣatam
08,068.013d@043_0046 pārthapārṣatayoś cānye jagṛhus tatra nāmanī
08,068.013d@043_0047 akrudhyata tadā bhīmas tai raṇe pratyupasthitaiḥ
08,068.013d@043_0048 so 'vatīrya rathāt tūrṇaṃ gadāpāṇir ayudhyata
08,068.013d@043_0049 na tān rathastho bhūmiṣṭhān dharmāpekṣī vṛkodaraḥ
08,068.013d@043_0050 yodhayām āsa kaunteyo bhujavīryam upāśritaḥ
08,068.013d@043_0051 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām
08,068.013d@043_0052 avadhīt tāvakān sarvān daṇḍapāṇir ivāntakaḥ
08,068.013d@043_0053 padātino 'pi saṃrabdhās tyaktvā jīvitam ātmanaḥ
08,068.013d@043_0054 bhīmam abhyadravan saṃkhye pataṃgā iva pāvakam
08,068.013d@043_0055 āsādya bhīmasenaṃ tu saṃrabdhā yuddhadurmadāḥ
08,068.013d@043_0056 vineśuḥ sahasā dṛṣṭvā bhūtagrāmā ivāntakam
08,068.013d@043_0057 śyenavad vyacarad bhīmo gadāhasto mahābalaḥ
08,068.013d@043_0058 pañcaviṃśatisāhasrāṃs tāvakānām apothayat
08,068.013d@043_0059 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ
08,068.013d@043_0060 dhṛṣṭadyumnaṃ puraskṛtya punas tasthau mahābalaḥ
08,068.013d@043_0061 dhṛṣṭadyumno 'pi ca mahān amitragaṇamardanaḥ
08,068.013d@043_0062 putraḥ pāñcālarājasya dhanurdharavaro yudhi
08,068.013d@043_0063 vipralīnān rathāśvena padātīyān samantataḥ
08,068.013d@043_0064 pañcaviṃśatisāhasrān avadhīn niśitaiḥ śaraiḥ
08,068.013d@043_0065 śarair nikṛttāḥ samare dhṛṣṭadyumnena tāvakāḥ
08,068.013d@043_0066 pañcaviṃśatisāhasrāḥ kālam ārchan padātayaḥ
08,068.013d@043_0067 hatvā tat puruṣānīkaṃ dhṛṣṭadyumno mahābalaḥ
08,068.013d@043_0068 bhīmasenaṃ puraskṛtya na cirāt pratyadṛśyata
08,068.013d@043_0069 taṃ pārāvatavarṇāśvaṃ kruddhaṃ kruddhāntakopamam
08,068.013d@043_0070 dhṛṣṭadyumnaṃ raṇe dṛṣṭvā tvadīyāḥ prādravan bhayāt
08,068.013d@043_0071 dhanaṃjayo rathānīkam abhyavartata vīryavān
08,068.013d@043_0072 mādrīputrau tu śakuniṃ sātyakiś ca mahārathaḥ
08,068.013d@043_0073 javenābhyapatan hṛṣṭā nighnantaḥ saubalaṃ balam
08,068.013d@043_0074 tasyāśvavārān subahūn vinihatya śitaiḥ śaraiḥ
08,068.013d@043_0075 tam abhyadhāvaṃs tvaritās tato yuddham abhūt tadā
08,068.013d@043_0076 dhanaṃjayo 'pi cābhyetya rathānīkaṃ tava prabho
08,068.013d@043_0077 viśrutaṃ triṣu lokeṣu vyākṣipad gāṇḍivaṃ dhanuḥ
08,068.013d@043_0078 kṛṣṇasārathim āyāntaṃ dṛṣṭvā śvetahayaṃ ratham
08,068.013d@043_0079 arjunaṃ cāpi yoddhāraṃ tvadīyāḥ prādravan bhayāt
08,068.013d@043_0080 viprahīnā rathāśvena gajaiś ca parivarjitāḥ
08,068.013d@043_0081 pañcaviṃśatisāhasrāḥ kālam ārchan padātayaḥ
08,068.013d@043_0082 hatvā tat puruṣānīkaṃ pāñcālānāṃ mahārathaḥ
08,068.013d@043_0083 putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ
08,068.013d@043_0084 bhīmasenaṃ puraskṛtya na cirāt pratyadṛśyata
08,068.013d@043_0085 mahādhanurdharaḥ śrīmān amitragaṇasūdanaḥ
08,068.013d@043_0086 pārāvatasavarṇāśvaṃ kovidāramahādhvajam
08,068.013d@043_0087 dhṛṣṭadyumnarathaṃ dṛṣṭvā prādravanta bhayād bhṛśam
08,068.013d@043_0088 gāndhārarājaṃ śīghrāstram anusṛtya yaśasvinau
08,068.013d@043_0089 na cirāt pratyadṛśyetāṃ mādrīputrau sasātyakī
08,068.013d@043_0090 cekitānaḥ śikhaṇḍī ca draupadeyāś ca māriṣa
08,068.013d@043_0091 hatvā tvadīyaṃ sumahat sainyaṃ śaṅkhān athādhaman
08,068.013d@043_0092 te sarve tāvakān prekṣya dravamāṇān parāṅmukhān
08,068.013d@043_0093 abhyadravañ jighāṃsanto vṛṣāñ jitvā yathā vṛṣāḥ
08,068.013d@043_0094 senāvaśeṣaṃ taṃ dṛṣṭvā tava sainyaṃ parāṅmukham
08,068.013d@043_0095 vyavasthitaṃ savyasācī cukrodha balavat tadā
08,068.013d@043_0096 dhanaṃjayo rathānīkam abhyavartata vīryavān
08,068.013d@043_0097 viśrutaṃ triṣu lokeṣu vyākṣipad gāṇḍivaṃ dhanuḥ
08,068.013d@043_0098 tata etāñ śarai rājan sahasrān samavārayan
08,068.013d@043_0099 rajasā coddhatenātha na sma kiṃ cid vyadṛśyata
08,068.013d@043_0100 anyakārīkṛte loke śarabhūte mahītale
08,068.013d@043_0101 diśaḥ sarvā mahārāja tāvakāḥ prādravan bhayāt
08,068.013d@043_0102 bhajyamāneṣu sainyeṣu kururājo viśāṃ pate
08,068.013d@043_0103 parān abhimukhāṃś caiva sutas te samupādravat
08,068.013d@043_0104 tato duryodhanaḥ sarvān ājuhāvātha pāṇḍavān
08,068.013d@043_0105 yuddhāya bharataśreṣṭha devān iva purā baliḥ
08,068.013d@043_0106 ta enam abhivartanta sahitāḥ samupādravan
08,068.013d@043_0107 nānāśastrasṛjaḥ sarve bhartsayanto muhur muhuḥ
08,068.013d@043_0108 duryodhano 'py asaṃbhrāntas tān arīn niśitaiḥ śaraiḥ
08,068.013d@043_0109 vyadhamad yudhi rājendra ghorarūpo viśāṃ pate
08,068.013d@043_0110 tatrādbhutam apaśyāma tava putrasya pauruṣam
08,068.013d@043_0111 yad enaṃ pāṇḍavāḥ sarve na śekur ativartitum
08,068.013d@043_0112 nātidūrāpayātaṃ tu kṛtabuddhiṃ palāyane
08,068.013d@043_0113 duryodhanaḥ svakaṃ sainyam apaśyac charavikṣatam
08,068.013d@043_0114 tato 'vasthāpya rājendra kṛtabuddhis tavātmajaḥ
08,068.013d@043_0115 harṣayann iva tān yodhān idaṃ vacanam abravīt
08,068.013d@043_0116 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu ca
08,068.013d@043_0117 yatra yātān na vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ
08,068.013d@043_0118 alpaṃ ca balam eteṣāṃ kṛṣṇau ca bhṛśavikṣatau
08,068.013d@043_0119 yadi sarve 'tra tiṣṭhāmo dhruvo no vijayo bhavet
08,068.013d@043_0120 viprayātāṃś ca no bhinnān pāṇḍavāḥ kṛtakilbiṣāḥ
08,068.013d@043_0121 anusṛtya vadhiṣyanti śreyān naḥ samare vadhaḥ
08,068.013d@043_0122 sukhaṃ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām
08,068.013d@043_0123 mṛto duḥkhaṃ na jānīte pretya cānantyam aśnute
08,068.013d@043_0124 śṛṇudhvaṃ kṣatriyāḥ sarve yāvantaḥ stha samāgatāḥ
08,068.013d@043_0125 yadā śūraṃ ca bhīruṃ ca mārayaty antako yamaḥ
08,068.013d@043_0126 ko nu mūḍho na yudhyeta mādṛśaḥ kṣatriyavrataḥ
08,068.013d@043_0127 dviṣato bhīmasenasya kruddhasya vaśam eṣyatha
08,068.013d@043_0128 pitāmahair ācaritaṃ na dharmaṃ hātum arhatha
08,068.013d@043_0129 na hi dharmo 'sti pāpīyān kṣatriyasya palāyanāt
08,068.013d@043_0130 na yuddhadharmāc chreyo 'nyaḥ panthāḥ svargasya kauravāḥ
08,068.013d@043_0131 acireṇa hatā lokaṃ sarve yodhāḥ samāpnuta
08,068.013d@043_0132 evaṃ bruvati te putre sainikā bhṛśavikṣatāḥ
08,068.013d@043_0133 anavekṣyaiva tad vākyaṃ prādravan sarvatomukham
08,068.014a taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam; ārtāyanir dīnam uvāca vākyam
08,068.014c paśyedam ugraṃ naravājināgair; āyodhanaṃ vīrahataiḥ prapannam
08,068.015a mahīdharābhaiḥ patitair mahāgajaiḥ; sakṛt praviddhaiḥ śaraviddhamarmabhiḥ
08,068.015c tair vihvaladbhiś ca gatāsubhiś ca; pradhvastayantrāyudhavarmayodhaiḥ
08,068.016a vajrāpaviddhair iva cācalendrair; vibhinnapāṣāṇamṛgadrumauṣadhaiḥ
08,068.016c praviddhaghaṇṭāṅkuśatomaradhvajaiḥ; sahemamālai rudhiraughasaṃplutaiḥ
08,068.017a śarāvabhinnaiḥ patitaiś ca vājibhiḥ; śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ
08,068.017c dīnaiḥ stanadbhiḥ parivṛttanetrair; mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ
08,068.018a tathāpaviddhair gajavājiyodhair; mandāsubhiś caiva gatāsubhiś ca
08,068.018a*1179_01 balāpaviddhai rathavīrasaṃghaiḥ
08,068.018c narāśvanāgaiś ca rathaiś ca marditair; mahī mahāvaitaraṇīva durdṛśā
08,068.019a gajair nikṛttāparahastagātrair; udvepamānaiḥ patitaiḥ pṛthivyām
08,068.019b*1180_01 viśīrṇadantaiḥ kṣatajaṃ vamadbhiḥ
08,068.019b*1180_02 sphuradbhir ārtaiḥ karuṇaṃ raṇājire
08,068.019b*1180_03 suyodhavarmāyudhapādagoptṛbhiḥ
08,068.019b*1180_04 prakīrṇatūṇīrapatākaketubhiḥ
08,068.019b*1180_05 suvarṇajālāvatatair bhṛśāhatair
08,068.019b*1180_06 mahī viyad dyaur jaladair ivāvṛtā
08,068.019b*1181_01 saṃyaṃtṛyodhācaraṇair mahāgajaiḥ
08,068.019c yaśasvibhir nāgarathāśvayodhibhiḥ; padātibhiś cābhimukhair hataiḥ paraiḥ
08,068.019e viśīrṇavarmābharaṇāmbarāyudhair; vṛtā niśāntair iva pāvakair mahī
08,068.020a śaraprahārābhihatair mahābalair; avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ
08,068.020c pranaṣṭasaṃjñaiḥ punar ucchvasadbhir; mahī babhūvānugatair ivāgnibhiḥ
08,068.020d*1182_01 karṇārjunābhyāṃ śarabhinnagātrair
08,068.020d*1182_02 hataiḥ pravīraḥ kurusṛñjayānām
08,068.020e divaś cyutair bhūr atidīptimadbhir; naktaṃ grahair dyaur amaleva dīptaiḥ
08,068.021a śarās tu karṇārjunabāhumuktā; vidārya nāgāśvamanuṣyadehān
08,068.021c prāṇān nirasyāśu mahīm atīyur; mahoragā vāsam ivābhito 'straiḥ
08,068.022a hatair manuṣyāśvagajaiś ca saṃkhye; śarāvabhinnaiś ca rathair babhūva
08,068.022c dhanaṃjayasyādhiratheś ca mārge; gajair agamyā vasudhātidurgā
08,068.023a rathair vareṣūn mathitaiś ca yodhaiḥ; saṃsyūtasūtāśvavarāyudhadhvajaiḥ
08,068.023c viśīrṇaśastrair vinikṛttabandhurair; nikṛttacakrākṣayugatriveṇubhiḥ
08,068.024a vimuktayantrair nihatair ayasmayair; hatānuṣaṅgair viniṣaṅgabandhuraiḥ
08,068.024c prabhagnanīḍair maṇihemamaṇḍitaiḥ; stṛtā mahī dyaur iva śāradair ghanaiḥ
08,068.025a vikṛṣyamaṇair javanair alaṃkṛtair; hateśvarair ājirathaiḥ sukalpitaiḥ
08,068.025c manuṣyamātaṅgarathāśvarāśibhir; drutaṃ vrajanto bahudhā vicūrṇitāḥ
08,068.026a sahemapaṭṭāḥ parighāḥ paraśvadhāḥ; kaḍaṅgarāyomusalāni paṭṭiśāḥ
08,068.026c petuś ca khaḍgā vimalā vikośā; gadāś ca jāmbūnadapaṭṭabaddhāḥ
08,068.027a cāpāni rukmāṅgadabhūṣaṇāni; śarāś ca kārtasvaracitrapuṅkhāḥ
08,068.027c ṛṣṭyaś ca pītā vimalā vikośāḥ; prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ
08,068.028a chatrāṇi vālavyajanāni śaṅkhāḥ; srajaś ca puṣpottamahemacitrāḥ
08,068.028c kuthāḥ patākāmbaraveṣṭitāś ca; kirīṭamālā mukuṭāś ca śubhrāḥ
08,068.029a prakīrṇakā viprakīrṇāḥ kuthāś ca; pradhānamuktātaralāś ca hārāḥ
08,068.029c āpīḍakeyūravarāṅgadāni; graiveyaniṣkāḥ sasuvarṇasūtrāḥ
08,068.030a maṇyuttamā vajrasuvarṇamuktā; ratnāni coccāvacamaṅgalāni
08,068.030c gātrāṇi cātyantasukhocitāni; śirāṃsi cendupratimānanāni
08,068.031a dehāṃś ca bhogāṃś ca paricchadāṃś ca; tyaktvā manojñāni sukhāni cāpi
08,068.031c svadharmaniṣṭhāṃ mahatīm avāpya; vyāptāṃś ca lokān yaśasā samīyuḥ
08,068.031c*1183_01 gatā itaḥ svargalokāya rājan
08,068.031d*1184_01 nivarta duryodhana yāntu sainikā
08,068.031d*1184_02 vrajasva rājañ śibirāya mānada
08,068.031d*1184_03 divākaro hy eṣa vilambate prabho
08,068.031d*1184_04 punas tvam evātra narendra kāraṇam
08,068.032a ity evam uktvā virarāma śalyo; duryodhanaḥ śokaparītacetāḥ
08,068.032c hā karṇa hā karṇa iti bruvāṇa; ārto visaṃjño bhṛśam aśrunetraḥ
08,068.032d*1185_01 yuddhāya rājan viniviṣṭabuddhiṃ
08,068.032d*1185_02 hā karṇa hā karṇa iti bruvāṇam
08,068.033a taṃ droṇaputrapramukhā narendrāḥ; sarve samāśvāsya saha prayānti
08,068.033c nirīkṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ yaśasā jvalantam
08,068.034a narāśvamātaṅgaśarīrajena; raktena siktā rudhireṇa bhūmiḥ
08,068.034c raktāmbarasrak tapanīyayogān; nārī prakāśā iva sarvagamyā
08,068.035a pracchannarūpā rudhireṇa rājan; raudre muhūrte 'tivirājamānāḥ
08,068.035c naivāvatasthuḥ kuravaḥ samīkṣya; pravrājitā devalokāś ca sarve
08,068.036a vadhena karṇasya suduḥkhitās te; hā karṇa hā karṇa iti bruvāṇāḥ
08,068.036c drutaṃ prayātāḥ śibirāṇi rājan; divākaraṃ raktam avekṣamāṇāḥ
08,068.037a gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ; śitaiḥ śaraiḥ śoṇitadigdhavājaiḥ
08,068.037c śaraiś citāṅgo bhuvi bhāti karṇo; hato 'pi san sūrya ivāṃśumālī
08,068.038a karṇasya dehaṃ rudhirāvasiktaṃ; bhaktānukampī bhagavān vivasvān
08,068.038c spṛṣṭvā karair lohitaraktarūpaḥ; siṣṇāsur abhyeti paraṃ samudram
08,068.039a itīva saṃcintya surarṣisaṃghāḥ; saṃprasthitā yānti yathāniketam
08,068.039c saṃcintayitvā ca janā visasrur; yathāsukhaṃ khaṃ ca mahītalaṃ ca
08,068.040a tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ; niśamya yuddhaṃ kuruvīramukhyayoḥ
08,068.040c dhanaṃjayasyādhiratheś ca vismitāḥ; praśaṃsamānāḥ prayayus tadā janāḥ
08,068.041a śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ viśasane hatam
08,068.041c gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata
08,068.041d*1186_01 niṣṭaptahemavapuṣaṃ jvalanārkasamatviṣam
08,068.041d*1186_02 jīvantam iva taṃ śūraṃ sarvabhūtāni menire
08,068.041d*1186_03 hatasyāpi mahārāja sūtaputrasya saṃyuge
08,068.041d*1186_04 vitresuḥ sarvabhūtāni siṃhasyevetare mṛgāḥ
08,068.041d*1187_01 hato 'pi puruṣavyāghro vyāharann iva lakṣyate
08,068.041d*1188_01 nābhavad vikṛtaṃ kiṃ cin mṛtasyāpi mahātmanaḥ
08,068.041d*1188_02 cāruveṣadharaṃ rājañ cārumauliśirodharam
08,068.041d*1188_03 tan mukhaṃ sūtaputrasya pūrṇacandrasamadyuti
08,068.042a nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ
08,068.042b*1189_01 varṣitvā śaravarṣāṇi pratāpya ripuvāhinīm
08,068.042b*1189_02 śrīmān iva sahasrāṃśur jvalan sarvān pratāpya ca
08,068.042b*1190_01 hato vaikartanaḥ karṇaḥ saputraḥ sahavāhanaḥ
08,068.042b*1190_02 arthināṃ pakṣisaṃghasya kalpavṛkṣo nipātitaḥ
08,068.042c hato vaikartanaḥ śete pādapo 'ṅkuravān iva
08,068.043a kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ
08,068.043b*1191_01 sa śāntaḥ puruṣavyāghraḥ pārthasāyakavāriṇā
08,068.043b*1191_02 yathā hi jvalano dīpto jalam āsādya śāmyati
08,068.043b*1191_03 karṇāgniḥ samare tadvat pārthameghena śāmitaḥ
08,068.043b*1191_04 pragṛhya ca yaśo dīptaṃ suyuddhenātmano bhuvi
08,068.043b*1192_01 visṛjya śaravarṣāṇi pratāpya ca diśo daśa
08,068.043c saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārthatejasā
08,068.043e pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā
08,068.044a dadānīty eva yo 'vocan na nāstīty arthito 'rthibhiḥ
08,068.044c sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ
08,068.045a yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ
08,068.045c nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam
08,068.046a sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ
08,068.046b*1193_01 sa pārthāstravinirdagdho gataḥ paramikāṃ gatim
08,068.046b*1193_02 yam āśrityākarod vairaṃ sutas te sa gato divam
08,068.046c ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca
08,068.047a hate sma karṇe sarito na sravanti; jagāma cāstaṃ kaluṣo divākaraḥ
08,068.047c grahaś ca tiryag jvalitārkavarṇo; yamasya putro 'bhyudiyāya rājan
08,068.048a nabhaḥ paphālātha nanāda corvī; vavuś ca vātāḥ paruṣātivelam
08,068.048c diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur; mahārṇavāś cukṣubhire ca sasvanāḥ
08,068.049a sakānanāḥ sādricayāś cakampuḥ; pravivyathur bhūtagaṇāś ca māriṣa
08,068.049c bṛhaspatī rohiṇīṃ saṃprapīḍya; babhūva candrārkasamānavarṇaḥ
08,068.050a hate karṇe na diśo viprajajñus; tamovṛtā dyaur vicacāla bhūmiḥ
08,068.050c papāta colkā jvalanaprakāśā; niśācarāś cāpy abhavan prahṛṣṭāḥ
08,068.051a śaśiprakāśānanam arjuno yadā; kṣureṇa karṇasya śiro nyapātayat
08,068.051c athāntarikṣe divi ceha cāsakṛd; babhūva hāheti janasya nisvanaḥ
08,068.052a sa devagandharvamanuṣyapūjitaṃ; nihatya karṇaṃ ripum āhave 'rjunaḥ
08,068.052c rarāja pārthaḥ parameṇa tejasā; vṛtraṃ nihatyeva sahasralocanaḥ
08,068.053a tato rathenāmbudavṛndanādinā; śarannabhomadhyagabhāskaratviṣā
08,068.053c patākinā bhīmaninādaketunā; himenduśaṅkhasphaṭikāvabhāsinā
08,068.053d*1194_01 mahendravāhapratimena tāv ubhau
08,068.053d*1194_02 mahendravīryapratimānapauruṣau
08,068.053e suvarṇamuktāmaṇivajravidrumair; alaṃkṛtenāpratimānaraṃhasā
08,068.054a narottamau pāṇḍavakeśimardanāv; udāhitāv agnidivākaropamau
08,068.054c raṇājire vītabhayau virejatuḥ; samānayānāv iva viṣṇuvāsavau
08,068.055a tato dhanurjyātalaneminisvanaiḥ; prasahya kṛtvā ca ripūn hataprabhān
08,068.055c saṃsādhayitvaiva kurūñ śaraughaiḥ; kapidhvajaḥ pakṣivaradhvajaś ca
08,068.055c*1195_01 ubhau tadā yādavapāṇḍunandanau
08,068.055e prasahya śaṅkhau dhamatuḥ sughoṣau; manāṃsy arīṇām avasādayantau
08,068.056a suvarṇajālāvatatau mahāsvanau; himāvadātau parigṛhya pāṇibhiḥ
08,068.056c cucumbatuḥ śaṅkhavarau nṛṇāṃ varau; varānanābhyāṃ yugapac ca dadhmatuḥ
08,068.057a pāñcajanyasya nirghoṣo devadattasya cobhayoḥ
08,068.057c pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat
08,068.057d*1196_01 vitrastāś cābhavan sarve kuravo rājasattama
08,068.057d*1196_02 śaṅkhaśabdena śūrasya mādhavasyārjunasya ca
08,068.058a tau śaṅkhaśabdena ninādayantau; vanāni śailān sarito diśaś ca
08,068.058c vitrāsayantau tava putrasenāṃ; yudhiṣṭhiraṃ nandayataḥ sma vīrau
08,068.059a tataḥ prayātāḥ kuravo javena; śrutvaiva śaṅkhasvanam īryamāṇam
08,068.059c vihāya madrādhipatiṃ patiṃ ca; duryodhanaṃ bhārata bhāratānām
08,068.060a mahāhave taṃ bahu śobhamānaṃ; dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ
08,068.060c tadānvamodanta janārdanaṃ ca; prabhākarāv abhyuditau yathaiva
08,068.061a samācitau karṇaśaraiḥ paraṃtapāv; ubhau vyabhātāṃ samare 'cyutārjunau
08,068.061c tamo nihatyābhyuditau yathāmalau; śaśāṅkasūryāv iva raśmimālinau
08,068.062a vihāya tān bāṇagaṇān athāgatau; suhṛdvṛtāv apratimānavikramau
08,068.062c sukhaṃ praviṣṭau śibiraṃ svam īśvarau; sadasyahūtāv iva vāsavācyutau
08,068.063a sadevagandharvamanuṣyacāraṇair; maharṣibhir yakṣamahoragair api
08,068.063c jayābhivṛddhyā parayābhipūjitau; nihatya karṇaṃ paramāhave tadā
08,068.063d@044_0000 saṃjaya uvāca
08,068.063d@044_0001 hate vaikartane karṇe kuravo bhayapīḍitāḥ
08,068.063d@044_0002 vīkṣamāṇā diśaḥ sarvāḥ palāyante sma sarvataḥ
08,068.063d@044_0003 vīraṃ tu nihataṃ śrutvā śatrubhiḥ paramāhave
08,068.063d@044_0004 sarve diśo 'nvakīryanta tāvakā bhayamohitāḥ
08,068.063d@044_0005 tato 'vahāraṃ cakrus te rājan yodhāḥ samantataḥ
08,068.063d@044_0006 vāryamāṇā bhayodvignās tava putreṇa bhārata
08,068.063d@044_0007 teṣāṃ tu matam ājñāya putras te bharatarṣabha
08,068.063d@044_0008 avahāraṃ tataś cakre śalyasyānumate nṛpa
08,068.063d@044_0009 yodhair mahārathaiḥ sārdhaṃ vṛto bhārata tāvakaiḥ
08,068.063d@044_0010 hatāvaśeṣais tvaritaḥ śibirāyaiva dudruve
08,068.063d@044_0011 gāndhārāṇāṃ sahasreṇa śakuniḥ parivāritaḥ
08,068.063d@044_0012 hatam ādhirathiṃ dṛṣṭvā śibirāyaiva dudruve
08,068.063d@044_0013 kṛpaḥ śāradvato rājan nāgānīkena saṃvṛtaḥ
08,068.063d@044_0014 mahatā meghakalpena śibirāyaiva dudruve
08,068.063d@044_0015 aśvatthāmā tataḥ śūro viniḥśvasya muhur muhuḥ
08,068.063d@044_0016 pāṇḍavānāṃ jayaṃ dṛṣṭvā śibirāyaiva dudruve
08,068.063d@044_0017 saṃśaptakāvaśeṣeṇa balena mahatā vṛtaḥ
08,068.063d@044_0018 suśarmāpi yayau rājan vīkṣamāṇo bhayāturān
08,068.063d@044_0019 duryodhano 'pi nṛpatir hatasarvasva āturaḥ
08,068.063d@044_0020 yayau śokasamāviṣṭaś cintayan vimanā bahu
08,068.063d@044_0021 chinnadhvajena śalyas tu rathena rathināṃ varaḥ
08,068.063d@044_0022 prayayau śibirāyaiva vīkṣamāṇo diśo daśa
08,068.063d@044_0023 tato 'pare subahavo bhāratānāṃ mahārathāḥ
08,068.063d@044_0024 prādravanta raṇaṃ hitvā bhayāviṣṭā vicetasaḥ
08,068.063d@044_0025 aśrukaṇṭhā bhayodvignā vepamānāḥ suvihvalāḥ
08,068.063d@044_0026 kuravaḥ pradrutāḥ sarve dṛṣṭvā karṇaṃ nipātitam
08,068.063d@044_0027 praśaṃsanto 'rjunaṃ ke cit ke cit karṇaṃ mahārathāḥ
08,068.063d@044_0028 vyadravanta diśo bhītāḥ kuravaḥ kurusattama
08,068.063d@044_0029 teṣāṃ yodhasahasrāṇāṃ tāvakānāṃ mahāmṛdhe
08,068.063d@044_0030 nāsīt tatra pumān kaś cid yo yuddhāya mano dadhe
08,068.063d@044_0031 hate karṇe mahārāja nirāśāḥ kuravo 'bhavan
08,068.063d@044_0032 jīviteṣv atha rājyeṣu dāreṣu ca dhaneṣu ca
08,068.063d@044_0033 tān samānīya putras te yatnena mahatā vibho
08,068.063d@044_0034 niveśāya mano dadhre duḥkhaśokasamanvitaḥ
08,068.063d@044_0035 tasyājñāṃ śirasā te 'pi pratigṛhya viśāṃ pate
08,068.063d@044_0036 vivarṇavadanā dīnā nyaviśanta mahārathāḥ
08,068.063d*1197_01 yathānurūpaṃ pratipūjya tān atha
08,068.063d*1197_02 praśasyamānāv atulaiś ca karmabhiḥ
08,068.063d*1197_03 nanandatus tau sasuhṛdgaṇau tadā
08,068.063d*1197_04 baliṃ niyamyeva sureśakeśavau
08,069.001 saṃjaya uvāca
08,069.001a tathā nipātite karṇe tava sainye ca vidrute
08,069.001c āśliṣya pārthaṃ dāśārho harṣād vacanam abravīt
08,069.002a hato balabhidā vṛtras tvayā karṇo dhanaṃjaya
08,069.002c vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ
08,069.003a vajriṇā nihato vṛtraḥ saṃyuge bhūritejasā
08,069.003c tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ
08,069.004a tam imaṃ vikramaṃ loke prathitaṃ te yaśovaham
08,069.004c nivedayāvaḥ kaunteya dharmarājāya dhīmate
08,069.005a vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam
08,069.005c nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi
08,069.005d*1198_01 vartamāne tu yuddhe vai tava karṇasya cobhayoḥ
08,069.005d*1198_02 draṣṭum āyodhanaṃ pūrvam āgato dharmanandanaḥ
08,069.005d*1198_03 subhṛśaṃ gāḍhaviddhatvān nāśakat sthātum āhave
08,069.005d*1198_04 tataḥ svaśibiraṃ yātaḥ sa rājā puruṣarṣabha
08,069.006a tathety ukte keśavas tu pārthena yadupuṅgavaḥ
08,069.006c paryavartayad avyagro rathaṃ rathavarasya tam
08,069.006d*1199_01 evam uktvārjunaṃ kṛṣṇaḥ sainikān idam abravīt
08,069.007a dhṛṣṭadyumnaṃ yudhāmanyuṃ mādrīputrau vṛkodaram
08,069.007c yuyudhānaṃ ca govinda idaṃ vacanam abravīt
08,069.008a parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ
08,069.008c yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai
08,069.008d*1200_01 tāvad bhavadbhir yat tais tu bhavitavyaṃ narādhipaiḥ
08,069.009a sa taiḥ śūrair anujñāto yayau rājaniveśanam
08,069.009c pārtham ādāya govindo dadarśa ca yudhiṣṭhiram
08,069.010a śayānaṃ rājaśārdūlaṃ kāñcane śayanottame
08,069.010c agṛhṇītāṃ ca caraṇau muditau pārthivasya tau
08,069.011a tayoḥ praharṣam ālakṣya prahārāṃś cātimānuṣān
08,069.011c rādheyaṃ nihataṃ matvā samuttasthau yudhiṣṭhiraḥ
08,069.011d*1201_01 utthāya sa mahābāhuḥ punaḥ punar ariṃdamaḥ
08,069.011d*1201_02 vāsudevārjunau premṇā punaś ca pariṣasvaje
08,069.011d*1202_01 vāsudevaṃ ca vārṣṇeyaṃ papraccha kurunandanaḥ
08,069.012a tato 'smai tad yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ
08,069.012c kathayām āsa karṇasya nidhanaṃ yadunandanaḥ
08,069.013a īṣad utsmayamānas tu kṛṣṇo rājānam abravīt
08,069.013c yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjalir athācyutaḥ
08,069.014a diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vṛkodaraḥ
08,069.014c tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau
08,069.015a muktā vīrakṣayād asmāt saṃgrāmāl lomaharṣaṇāt
08,069.015c kṣipram uttarakālāni kuru kāryāṇi pārthiva
08,069.016a hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ
08,069.016c diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava
08,069.017a yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ
08,069.017c tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam
08,069.018a śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava
08,069.018c taṃ paśya puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ
08,069.018d*1203_01 hatāmitrām imām urvīm anuśādhi mahābhuja
08,069.018d*1203_02 yatto bhūtvā sahāsmābhir bhuṅkṣva bhogāṃś ca puṣkalān
08,069.018d*1204_00 saṃjaya uvāca
08,069.018d*1204_01 iti śrutvā vacas tasya keśavasya mahātmanaḥ
08,069.019a yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat
08,069.019c diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha
08,069.020a naitac citraṃ mahābāho tvayi devakinandana
08,069.020c tvayā sārathinā pārtho yat kuryād adya pauruṣam
08,069.020d*1205_01 na tac citraṃ mahābāho yuṣmad bāhuprasādajam
08,069.021a pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam
08,069.021c uvāca dharmabhṛt pārtha ubhau tau keśavārjunau
08,069.022a naranārāyaṇau devau kathitau nāradena ha
08,069.022c dharmasaṃsthāpane yuktau purāṇau puruṣottamau
08,069.023a asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama
08,069.023c kathām etāṃ mahābāho divyām akathayat prabhuḥ
08,069.024a tava kṛṣṇa prabhāveṇa gāṇḍīvena dhanaṃjayaḥ
08,069.024c jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kva cit
08,069.025a jayaś caiva dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ
08,069.025c yadā tvaṃ yudhi pārthasya sārathyam upajagmivān
08,069.025d*1206_01 bhīṣmo droṇaś ca karṇaś ca mahātmā gautamaḥ kṛpaḥ
08,069.025d*1206_02 anye ca bahavaḥ śūrā ye ca teṣāṃ padānugāḥ
08,069.025d*1207_01 tvadbuddhyā nihate karṇe hatā govinda sarvathā
08,069.026a evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam
08,069.026c dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ
08,069.027a āsthāya puruṣavyāghraḥ svabalenābhisaṃvṛtaḥ
08,069.027c kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam
08,069.028a āgato bahuvṛttāntaṃ draṣṭum āyodhanaṃ tadā
08,069.028c ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau
08,069.029a sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabham
08,069.029b*1208_01 yathā kadambakusumaṃ kesaraiḥ sarvato vṛtam
08,069.029b*1208_02 citaṃ śaraśataiḥ karṇaṃ dharmarājo dadarśa ha
08,069.029b*1208_03 gandhatailāvasiktābhiḥ kāñcanībhiḥ sahasraśaḥ
08,069.029b*1208_04 dīpikābhiḥ kṛtoddyotaṃ paśyate vai vṛṣaṃ tadā
08,069.029b*1209_01 saṃchinnabhinnakavacaṃ bāṇaiś ca vidalīkṛtam
08,069.029c gāṇḍīvamuktair viśikhaiḥ sarvataḥ śakalīkṛtam
08,069.030a saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ
08,069.030b*1210_01 saṃjātapratyayo 'tīva vīkṣya caivaṃ punaḥ punaḥ
08,069.030c praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau
08,069.031a adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha
08,069.031c tvayā nāthena vīreṇa viduṣā paripālitaḥ
08,069.032a hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam
08,069.032c nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati
08,069.032e jīvitāc cāpi rājyāc ca hate karṇe mahārathe
08,069.033a tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha
08,069.033c tvaṃ ca gāṇḍīvadhanvā ca vijayī yadunandana
08,069.033e diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ
08,069.033f*1211_01 trayodaśa samāstīrṇā jāgareṇa suduḥkhitāḥ
08,069.033f*1211_02 svapsyāmo 'dya sukhaṃ rātrau tvatprasādān mahābhuja
08,069.034a evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam
08,069.034c arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ
08,069.034d*1212_00 saṃjaya uvāca
08,069.034d*1212_01 dṛṣṭvā ca karṇaṃ nihataṃ saputraṃ pārthasāyakaiḥ
08,069.034d*1212_02 punar jātam ivātmānaṃ mene kurukulodvahaḥ
08,069.034d*1213_01 sametya ca mahārāja kuntīputraṃ yudhiṣṭhiram
08,069.034d*1214_01 praśaśaṃsus tataḥ sarve rājāno bhūritejasaḥ
08,069.035a tato bhīmaprabhṛtibhiḥ sarvaiś ca bhrātṛbhir vṛtam
08,069.035c vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ
08,069.036a nakulaḥ sahadevaś ca pāṇḍavaś ca vṛkodaraḥ
08,069.036c sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ
08,069.037a dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ
08,069.037c pūjayanti sma kaunteyaṃ nihate sūtanandane
08,069.038a te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram
08,069.038c jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ
08,069.039a stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau
08,069.039c jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ
08,069.040a evam eṣa kṣayo vṛttaḥ sumahāṃl lomaharṣaṇaḥ
08,069.040c tava durmantrite rājann atītaṃ kiṃ nu śocasi
08,069.041 vaiśaṃpāyana uvāca
08,069.041*1215_01 evam etan mahac cāsīd yuddhaṃ paramadāruṇam
08,069.041a śrutvā tad apriyaṃ rājan dhṛtarāṣṭro mahīpatiḥ
08,069.041c papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān
08,069.041e tathā satyavratā devī gāndhārī dharmadarśinī
08,069.041f*1216_01 śuśoca bahulālāpaiḥ karṇasya nidhanaṃ yudhi
08,069.042a taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā
08,069.042c paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam
08,069.043a tathaivotthāpayām āsur gāndhārīṃ rājayoṣitaḥ
08,069.043b*1217_01 sa daivaṃ paramaṃ matvā bhavitavyaṃ ca pārthivaḥ
08,069.043b*1218_01 parāṃ pīḍāṃ samāśritya naṣṭacitto mahātapāḥ
08,069.043b*1218_02 cintāśokaparītātmā na jajñe mohapīḍitaḥ
08,069.043c tābhyām āśvāsito rājā tūṣṇīm āsīd vicetanaḥ
08,069.043d*1219_01 idaṃ mahāyuddhamakhaṃ mahātmanor
08,069.043d*1219_02 dhanaṃjayasyādhiratheś ca yaḥ paṭhet
08,069.043d*1219_03 sa samyag iṣṭasya makhasya yat phalaṃ
08,069.043d*1219_04 tad āpnuyāt saṃśravaṇāc ca bhārata
08,069.043d*1219_05 makho hi viṣṇur bhagavān sanātano
08,069.043d*1219_06 vahanti taṃ cāgnyanilendubhānavaḥ
08,069.043d*1219_07 ato 'nasūyuḥ śṛṇute paṭhec ca yaḥ
08,069.043d*1219_08 sa sarvalokāṃś ca jayet sukhī bhavet
08,069.043d*1220_01 sarvatīrtheṣu yat puṇyaṃ sarvadāneṣu yat phalam
08,069.043d*1220_02 tat phalaṃ labhate martyaḥ karṇākhyānaṃ śṛṇoti hi
08,069.043d*1220_03 hiraṇyavastradhānyāni gāṃ savatsām upānahau
08,069.043d*1220_04 tena brahmā ca viṣṇuś ca rudrāś ca vasavas tathā
08,069.043d*1220_05 pūjitā munayaḥ sarve pitaraś ca tathāśvinau
08,069.043d*1220_06 yaḥ śṛṇoti sadā bhaktyā karṇākhyānam anuttamam
08,069.043d*1220_07 dharmārthakāmamokṣāṇāṃ caturvidhaphalaṃ labhet
08,069.043d*1221_01 tāṃ sarvadā bhaktim upāgatā narāḥ
08,069.043d*1221_02 paṭhanti puṇyāṃ varasaṃhitām imām
08,069.043d*1221_03 dhanena dhānyena yaśasā ca mānuṣā
08,069.043d*1221_04 nandanti te nātra vicāraṇāsti
08,069.043d*1221_05 ato 'nasūyuḥ śṛṇuyāt sadā tu vai
08,069.043d*1221_06 naraḥ sa sarvāṇi sukhāni cāpnuyāt
08,069.043d*1221_07 viṣṇuḥ svayaṃbhūr bhagavān bhavaś ca
08,069.043d*1221_08 tuṣyanti ye yasya narottamasya
08,069.043d*1221_09 vedāvāptir brāhmaṇasyeha dṛṣṭā
08,069.043d*1221_10 raṇe balaṃ kṣatriyāṇāṃ jayo yudhi
08,069.043d*1221_11 dhanajyeṣṭhāś cāpi bhavanti vaiśyāḥ
08,069.043d*1221_12 śūdrārogyaṃ prāpnuvantīha sarve
08,069.043d*1222_01 tathaiva viṣṇur bhagavān sanātanaḥ
08,069.043d*1222_02 sa cātra devaḥ parikīrtyate yataḥ
08,069.043d*1222_03 tataḥ sa kāmāṃl labhate sukhī naro
08,069.043d*1222_04 mahāmunes tasya vaco 'rcitaṃ yathā
08,069.043d*1223_01 kapilānāṃ savatsānāṃ varṣam ekaṃ nirantaram
08,069.043d*1223_02 yo dadyāt sukṛtaṃ tad dhi śravaṇāt karṇaparvaṇaḥ
08,069.043d*1224_01 cintayanto vadhaṃ ghoraṃ sūtaputrasya saṃyuge
08,069.043d*1224_02 arjunasya jayaṃ yuddhe cintayānāḥ punaḥ punaḥ
08,069.043d*1224_03 pāṇḍavānāṃ maheṣvāsā nyaviśanta paraṃtapāḥ
08,069.043d*1224_04 prahṛṣṭamanasaḥ sarve jitvā śatrūn mahārathān
08,069.043d*1224_05 tato yudhiṣṭhiraṃ tatra niviṣṭaṃ vai mudānvitam
08,069.043d*1224_06 sametya sarve pañcālā vardhayanto yathāvidhi
08,069.043d*1224_07 arjunas tu rathāt tūrṇam avaruhya mahāyaśāḥ
08,069.043d*1224_08 dharmarājasya caraṇau pīḍayām āsa hṛṣṭavat
08,069.043d*1224_09 tam utthāpya mahārāja dharmaputraḥ pratāpavān
08,069.043d*1224_10 sasvaje bharataśreṣṭham upajighrann upaspṛśan
08,069.043d*1224_11 nakulaḥ sahadevaś ca pāṇḍavaś ca vṛkodaraḥ
08,069.043d*1224_12 abhivādya mahārājam asvajanta sma phalgunam
08,069.043d*1224_13 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍavānāṃ ca ye rathāḥ
08,069.043d*1224_14 vardhayante sma rājānaṃ nihate sūtanandane
08,069.043d*1224_15 tataḥ kṛṣṇo mahārāja sātyakiś cāpi sātvataḥ
08,069.043d*1224_16 avardhayetāṃ rājānaṃ nihate sūtanandane
08,069.043d*1224_17 vāsudevaś ca kaunteyaṃ praṇayād idam abravīt
08,069.043d*1224_18 adya rājan hatāḥ sarve dhārtarāṣṭrāḥ sarājakāḥ
08,069.043d*1224_19 hate vaikartane karṇe rathānāṃ pravare rathe
08,069.043d*1224_20 yadi lokās trayaḥ sarve yodhayeyuḥ savāsavāḥ
08,069.043d*1224_21 tathāpi durjayaḥ sūtas tava kopāt tu sūditaḥ
08,069.043d*1224_22 evam uktaḥ pratyuvāca dharmarājo janārdanam
08,069.043d*1224_23 tava prasādād govinda hataḥ karṇo mahāyaśāḥ
08,069.043d*1224_24 pāṇḍavāś ca jayaṃ prāptā nāśitāś cāpi śatravaḥ
08,069.043d*1224_25 tvaṃ hi śakto bhayāt trātuṃ yasya kasya cid āhave
08,069.043d*1224_26 tvam asya jagato goptā pāṇḍavānāṃ ca sarvadā
08,069.043d*1224_27 tvāṃ samāsādya śakro 'pi modate divi nityaśaḥ
08,069.043d*1224_28 tvaṃ pātā pāṇḍuputrāṇāṃ yathaiva jagatas tathā
08,069.043d*1224_29 anāścaryo jayas teṣāṃ bhaktir yeṣāṃ tvayi prabho
08,069.043d*1224_30 tvayā nāthena govinda nāthavanto vayaṃ yudhi
08,069.043d*1224_31 yathendreṇa purā devās tvayā cāpi janārdana
08,069.043d*1224_32 svapsyāmy adya sukhaṃ kṛṣṇa nidrāṃ lapsye vasan kṣapām
08,069.043d*1224_33 vigataṃ hi bhayaṃ me 'dya tvatprasādān na saṃśayaḥ
08,069.043d*1224_34 evam uktas tu pārthena keśavaḥ prāha pāṇḍavam
08,069.043d*1224_35 nimittamātraṃ tu vayaṃ tava hy asmin mudāgame
08,069.043d*1224_36 yasya te bhrātaraḥ śūrā bhīmasenādayo nṛpa
08,069.043d*1224_37 saṃbandhinaś cendravīryāḥ pārṣatapramukhās tathā
08,069.043d*1224_38 arhate ca bhavān vaktuṃ priyaṃ nityaṃ hi maddhitam
08,069.043d*1224_39 priyo hi me tvam etena vacanena narottama
08,069.043d*1224_40 ity ukto dharmarājas tu svarathaṃ hemabhūṣitam
08,069.043d*1224_41 dantavarṇair hayair yuktaṃ kālavālair mahīpatiḥ
08,069.043d*1224_42 āsthāya puruṣavyāghraḥ svabalenābhisaṃvṛtaḥ
08,069.043d*1224_43 prayayau bahuvṛttāntaṃ draṣṭum āyodhanaṃ prati
08,069.043d*1224_44 saṃbhāṣamāṇau tau vīrāv ubhau pāṇḍavamādhavau
08,069.043d*1224_45 sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabha
08,069.043d*1224_46 gāṇḍīvamuktair viśikhaiḥ sarvataḥ sunipīḍitam
08,069.043d*1224_47 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ
08,069.043d*1224_48 praśaśaṃsa naravyāghrāv ubhau pāṇḍavamādhavau
08,069.043d*1224_49 adya rājāsmi sarvasyāṃ pṛthivyāṃ madhusūdana
08,069.043d*1224_50 diṣṭyā jayasi govinda diṣṭyā śatrur nipātitaḥ
08,069.043d*1224_51 evaṃ subahuśo rājan praśaśaṃsa janārdanam
08,069.043d*1224_52 arjunaṃ ca kuruśreṣṭho dharmarājo yudhiṣṭhiraḥ
08,069.043d*1224_53 dṛṣṭvā ca nihataṃ karṇaṃ saputraṃ pārthasāyakaiḥ
08,069.043d*1224_54 punar jātam ivātmānaṃ mene kurukulodvahaḥ
08,069.043d*1224_55 sametya ca kuruśreṣṭhaṃ kuntīputraṃ yudhiṣṭhiram
08,069.043d*1224_56 vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ
08,069.043d*1224_56 saṃjaya uvāca
08,069.043d*1224_57 evam eṣa kṣayo vṛttaḥ sumahān romaharṣaṇaḥ
08,069.043d*1224_58 tava durmantrite rājan diṣṭyā tvam anuśocasi
08,069.043d*1224_58 vaiśaṃpāyana uvāca
08,069.043d*1224_59 śrutvaitad vipriyaṃ rājā dhṛtarāṣṭro mahīpatiḥ
08,069.043d*1224_60 papāta bhūmau niśceṣṭaḥ kauravyaḥ paramāsanāt
08,069.043d*1224_61 tathā satyavratā devī gāndhārī divyadarśinī
08,069.043d*1224_62 tatas tūrṇaṃ tu viduras taṃ nṛpaṃ saṃjayas tathā
08,069.043d*1224_63 paryāśvāsayatāṃ caitāv ubhāv eva tu bhūmipam
08,069.043d*1224_64 tathaivāśvāsayām āsa gāndhārī rājasattamam
08,069.043d*1224_65 sa daivaṃ paramaṃ mene bhavitavyaṃ ca tat tathā
08,069.043d*1224_66 tābhyām āśvāsito rājā tūṣṇīm āste viśāṃ pate
08,069.043d*1224_67 evam ākhyāya rājñe ca saṃjayo rājasattama
08,069.043d*1224_68 jagāma śibiraṃ bhūyo hate karṇe mahātmani
08,069.043d*1224_69 sa dṛṣṭvā nihataṃ śalyaṃ rājānaṃ ca suyodhanam
08,069.043d*1224_70 yodhāṃś ca subahūn rājan sainikāṃś ca sahasraśaḥ
08,069.043d*1224_71 tathaiva pāṇḍavīṃ senāṃ nihatāṃ prekṣya saṃjayaḥ
08,069.043d*1224_72 sauptike drauṇinā rājan hatavājinaradvipān
08,069.043d*1224_73 sa hi dṛṣṭvā hatān sarvān samantād yudhi saṃjayaḥ
08,069.043d*1224_74 prayāto hastinapuraṃ śokārto bhayavihvalaḥ
08,069.043d*1224_75 hateṣu punar eteṣu prabhūtagajavājiṣu
08,069.043d*1224_76 yodhaiś caiva mahārāja nānādeśasamudbhavaiḥ
08,069.043d*1224_77 kurukṣetraṃ tu tat sarvaṃ śūnyam āsīj jagatpate
08,069.043d*1224_78 nihataiḥ pāṇḍaveyaiś ca dhārtarāṣṭraiś ca saṃyuge
08,069.043d*1224_79 yathāviṣayajaṃ vṛttaṃ dhārtarāṣṭrasya saṃjayaḥ
08,069.043d*1224_80 nyavedayata tat sarvaṃ yathāvṛttaṃ yathāvidhi
08,069.043d*1225_01 śaśaṃsur nihitaṃ karṇaṃ phalgunena mahātmanā
08,069.043d*1226_01 yayatus tatra tau tūrṇaṃ yatrāsīd vīrasaṃkṣayaḥ
08,069.043d*1227_01 pradīpahastāḥ śataśaḥ samantāt pratyayur narāḥ
08,069.043d*1228_01 punaś ca śibiraṃ prāpto bhrātṛbhir bharatarṣabhaḥ
08,069.043d*1228_02 yat kṛtvā tu ca kartavyaṃ sukhāsīnaṃ yudhiṣṭhiram