% Mahabharata: Dronaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







07,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
07,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
07,001.000*0002_01 jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ
07,001.000*0002_02 yasyāsyakamalagalitaṃ vāṅmayam amṛtaṃ jagat pibati
07,001.000*0003_01 jitaṃ bhagavatā tena hariṇā lokadhāriṇā
07,001.000*0003_02 ajena viśvarūpeṇa nirguṇena mahātmanā
07,001.000*0004_01 śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
07,001.000*0004_02 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
07,001.001 janamejaya uvāca
07,001.001a tam apratimasattvaujobalavīryaparākramam
07,001.001c hataṃ devavrataṃ śrutvā pāñcālyena śikhaṇḍinā
07,001.002a dhṛtarāṣṭras tadā rājā śokavyākulacetanaḥ
07,001.002c kim aceṣṭata viprarṣe hate pitari vīryavān
07,001.003a tasya putro hi bhagavan bhīṣmadroṇamukhai rathaiḥ
07,001.003c parājitya maheṣvāsān pāṇḍavān rājyam icchati
07,001.004a tasmin hate tu bhagavan ketau sarvadhanuṣmatām
07,001.004c yad aceṣṭata kauravyas tan me brūhi dvijottama
07,001.005 vaiśaṃpāyana uvāca
07,001.005a nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ
07,001.005c lebhe na śāntiṃ kauravyaś cintāśokaparāyaṇaḥ
07,001.006a tasya cintayato duḥkham aniśaṃ pārthivasya tat
07,001.006c ājagāma viśuddhātmā punar gāvalgaṇis tadā
07,001.006d*0005_01 niḥśvāsaparamo rājā dhyāyann āste hy adhomukhaḥ
07,001.006d*0005_02 astaṃ prāpte dinakare niśi gāvalgaṇis tadā
07,001.006d*0005_03 khidyamānena manasā jagāma gajasāhvayam
07,001.006d*0006_01 vyāsaprasādād vijñāya sarvaṃ vṛttāntam uttamam
07,001.006d*0006_02 sainikānāṃ ca sarveṣāṃ senayor ubhayos tadā
07,001.007a śibirāt saṃjayaṃ prāptaṃ niśi nāgāhvayaṃ puram
07,001.007c āmbikeyo mahārāja dhṛtarāṣṭro 'nvapṛcchata
07,001.008a śrutvā bhīṣmasya nidhanam aprahṛṣṭamanā bhṛśam
07,001.008c putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā
07,001.008d*0007_01 dhārtarāṣṭrān mṛtān sarvān manye saṃjaya saṃyuge
07,001.009 dhṛtarāṣṭra uvāca
07,001.009a saṃsādhya tu mahātmānaṃ bhīṣmaṃ bhīmaparākramam
07,001.009c kim akārṣuḥ paraṃ tāta kuravaḥ kālacoditāḥ
07,001.009d*0008_01 hataṃ śrutvā mama sutaḥ kim akārṣīc ca saṃjaya
07,001.010a tasmin vinihate śūre durādharṣe mahaujasi
07,001.010c kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare
07,001.010d*0009_01 saṃprāptāḥ kuravo yuddhe ke 'trātiṣṭhan paraṃtapāḥ
07,001.011a tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya
07,001.011b*0010_01 bhīṣmataḥ kauraveyāṇām abhiyāsyati kaḥ pumān
07,001.011c bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām
07,001.011d*0011_01 ko hi dauryodhane sainye pumān āsīn mahārathaḥ
07,001.011d*0011_02 yaṃ prāpya sumahāyuddhe tan naḥ śaṃsa mahābhaye
07,001.012a devavrate tu nihate kurūṇām ṛṣabhe tadā
07,001.012c yad akārṣur nṛpatayas tan mamācakṣva saṃjaya
07,001.013 saṃjaya uvāca
07,001.013a śṛṇu rājann ekamanā vacanaṃ bruvato mama
07,001.013c yat te putrās tadākārṣur hate devavrate mṛdhe
07,001.014a nihate tu tadā bhīṣme rājan satyaparākrame
07,001.014c tāvakāḥ pāṇḍaveyāś ca prādhyāyanta pṛthak pṛthak
07,001.015a vismitāś ca prahṛṣṭāś ca kṣatradharmaṃ niśāmya te
07,001.015b*0012_01 jugupsamānāḥ paramaṃ kṣātraṃ karma viśāṃ pate
07,001.015c svadharmaṃ nindamānāś ca praṇipatya mahātmane
07,001.016a śayanaṃ kalpayām āsur bhīṣmāyāmitatejase
07,001.016c sopadhānaṃ naravyāghra śaraiḥ saṃnataparvabhiḥ
07,001.017a vidhāya rakṣāṃ bhīṣmāya samābhāṣya parasparam
07,001.017c anumānya ca gāṅgeyaṃ kṛtvā cāpi pradakṣiṇam
07,001.018a krodhasaṃraktanayanāḥ samavekṣya parasparam
07,001.018c punar yuddhāya nirjagmuḥ kṣatriyāḥ kālacoditāḥ
07,001.019a tatas tūryaninādaiś ca bherīṇāṃ ca mahāsvanaiḥ
07,001.019c tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ
07,001.020a vyāvṛtte 'hani rājendra patite jāhnavīsute
07,001.020c amarṣavaśam āpannāḥ kālopahatacetasaḥ
07,001.021a anādṛtya vacaḥ pathyaṃ gāṅgeyasya mahātmanaḥ
07,001.021c niryayur bharataśreṣṭhāḥ śastrāṇy ādāya sarvaśaḥ
07,001.022a mohāt tava saputrasya vadhāc chāṃtanavasya ca
07,001.022c kauravyā mṛtyusād bhūtāḥ sahitāḥ sarvarājabhiḥ
07,001.023a ajāvaya ivāgopā vane śvāpadasaṃkule
07,001.023b*0013_01 karṇa karṇeti cakranduḥ śeṣā bhārata pārthivāḥ
07,001.023c bhṛśam udvignamanaso hīnā devavratena te
07,001.024a patite bharataśreṣṭhe babhūva kuruvāhinī
07,001.024c dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā
07,001.025a vipannasasyeva mahī vāk caivāsaṃskṛtā yathā
07,001.025c āsurīva yathā senā nigṛhīte purā balau
07,001.026a vidhaveva varārohā śuṣkatoyeva nimnagā
07,001.026b*0014_01 lakṣmīr iva surais tyaktā śrutihīnā yathā dvijāḥ
07,001.026c vṛkair iva vane ruddhā pṛṣatī hatayūthapā
07,001.027a svādharṣā hatasiṃheva mahatī girikandarā
07,001.027c bhāratī bharataśreṣṭha patite jāhnavīsute
07,001.028a viṣvagvātahatā rugṇā naur ivāsīn mahārṇave
07,001.028c balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā
07,001.029a sā tadāsīd bhṛśaṃ senā vyākulāśvarathadvipā
07,001.029c viṣaṇṇabhūyiṣṭhanarā kṛpaṇā draṣṭum ābabhau
07,001.030a tasyāṃ trastā nṛpatayaḥ sainikāś ca pṛthagvidhāḥ
07,001.030c pātāla iva majjanto hīnā devavratena te
07,001.030e karṇaṃ hi kuravo 'smārṣuḥ sa hi devavratopamaḥ
07,001.031a sarvaśastrabhṛtāṃ śreṣṭhaṃ rocamānam ivātithim
07,001.031c bandhum āpadgatasyeva tam evopāgaman manaḥ
07,001.032a cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ
07,001.032c rādheyaṃ hitam asmākaṃ sūtaputraṃ tanutyajam
07,001.033a sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ
07,001.033c sāmātyabandhuḥ karṇo vai tam āhvayata māciram
07,001.034a bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ
07,001.034c ratheṣu gaṇyamāneṣu balavikramaśāliṣu
07,001.034e saṃkhyāto 'rdharathaḥ karṇo dviguṇaḥ san nararṣabhaḥ
07,001.035a rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ
07,001.035c pitṛvittāmbudeveśān api yo yoddhum utsahet
07,001.036a sa tu tenaiva kopena rājan gāṅgeyam uktavān
07,001.036c tvayi jīvati kauravya nāhaṃ yotsye kathaṃ cana
07,001.037a tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe
07,001.037c duryodhanam anujñāpya vanaṃ yāsyāmi kaurava
07,001.038a pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi
07,001.038c hantāsmy ekarathenaiva kṛtsnān yān manyase rathān
07,001.039a evam uktvā mahārāja daśāhāni mahāyaśāḥ
07,001.039c nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate
07,001.040a bhīṣmaḥ samaravikrāntaḥ pāṇḍaveyasya pārthiva
07,001.040c jaghāna samare yodhān asaṃkhyeyaparākramaḥ
07,001.041a tasmiṃs tu nihate śūre satyasaṃdhe mahaujasi
07,001.041c tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam
07,001.042a tāvakās tava putrāś ca sahitāḥ sarvarājabhiḥ
07,001.042c hā karṇa iti cākrandan kālo 'yam iti cābruvan
07,001.042d*0015_01 evaṃ te sma hi rādheyaṃ sūtaputraṃ tanutyajam
07,001.042d*0016_01 cukruśuḥ sahitā yodhās tatra tatra mahābalāḥ
07,001.043a jāmadagnyābhyanujñātam astre durvārapauruṣam
07,001.043c agaman no manaḥ karṇaṃ bandhum ātyayikeṣv iva
07,001.044a sa hi śakto raṇe rājaṃs trātum asmān mahābhayāt
07,001.044c tridaśān iva govindaḥ satataṃ sumahābhayāt
07,001.044d*0017_01 devān iva yathā viṣṇus trāyate mahato bhayāt
07,001.045 vaiśaṃpāyana uvāca
07,001.045a tathā karṇaṃ yudhi varaṃ kīrtayantaṃ punaḥ punaḥ
07,001.045b*0018_01 gāvalgaṇiṃ saṃjayaṃ tu śokavyākulalocanaḥ
07,001.045c āśīviṣavad ucchvasya dhṛtarāṣṭro 'bravīd idam
07,001.046a yat tad vaikartanaṃ karṇam agamad vo manas tadā
07,001.046c apy apaśyata rādheyaṃ sūtaputraṃ tanutyajam
07,001.047a api tan na mṛṣākārṣīd yudhi satyaparākramaḥ
07,001.047c saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām
07,001.048a api tat pūrayāṃ cakre dhanurdharavaro yudhi
07,001.048c yat tad vinihate bhīṣme kauravāṇām apāvṛtam
07,001.049a tat khaṇḍaṃ pūrayām āsa pareṣām ādadhad bhayam
07,001.049b*0019_01 sa hi vai puruṣavyāghro loke saṃjaya kathyate
07,001.049b*0019_02 ārtānāṃ bāndhavānāṃ ca krandatāṃ ca viśeṣataḥ
07,001.049b*0019_03 parityajya raṇe prāṇāṃs tattrāṇārthaṃ ca śarma ca
07,001.049c kṛtavān mama putrāṇāṃ jayāśāṃ saphalām api
07,002.001 saṃjaya uvāca
07,002.001a hataṃ bhīṣmam ādhirathir viditvā; bhinnāṃ nāvam ivātyagādhe kurūṇām
07,002.001c sodaryavad vyasanāt sūtaputraḥ; saṃtārayiṣyaṃs tava putrasya senām
07,002.002a śrutvā tu karṇaḥ puruṣendram acyutaṃ; nipātitaṃ śāṃtanavaṃ mahāratham
07,002.002c athopāyāt tūrṇam amitrakarśano; dhanurdharāṇāṃ pravaras tadā vṛṣaḥ
07,002.003a hate tu bhīṣme rathasattame parair; nimajjatīṃ nāvam ivārṇave kurūn
07,002.003c piteva putrāṃs tvarito 'bhyayāt tataḥ; saṃtārayiṣyaṃs tava putrasya senām
07,002.003d*0020_01 saṃmṛjya divyaṃ dhanur ātatajyaṃ
07,002.003d*0020_02 sa rāmadattaṃ ripusaṃghahantā
07,002.003d*0020_03 bāṇāṃś ca kālānalatulyakalpān
07,002.003d*0020_04 ullāḷayan vākyam idaṃ babhāṣe
07,002.004 karṇa uvāca
07,002.004a yasmin dhṛtir buddhiparākramaujo; damaḥ satyaṃ vīraguṇāś ca sarve
07,002.004c astrāṇi divyāny atha saṃnatir hrīḥ; priyā ca vāg anapāyīni bhīṣme
07,002.005a brahmadviṣaghne satataṃ kṛtajñe; sanātanaṃ candramasīva lakṣma
07,002.005c sa cet praśāntaḥ paravīrahantā; manye hatān eva hi sarvayodhān
07,002.006a neha dhruvaṃ kiṃ cana jātu vidyate; asmiṃl loke karmaṇo 'nityayogāt
07,002.006c sūryodaye ko hi vimuktasaṃśayo; bhāvaṃ kurvītādya mahāvrate hate
07,002.007a vasuprabhāve vasuvīryasaṃbhave; gate vasūn eva vasuṃdharādhipe
07,002.007c vasūni putrāṃś ca vasuṃdharāṃ tathā; kurūṃś ca śocadhvam imāṃ ca vāhinīm
07,002.008 saṃjaya uvāca
07,002.008a mahāprabhāve varade nipātite; lokaśreṣṭhe śāṃtanave mahaujasi
07,002.008c parājiteṣu bharateṣu durmanāḥ; karṇo bhṛśaṃ nyaśvasad aśru vartayan
07,002.009a idaṃ tu rādheyavaco niśamya te; sutāś ca rājaṃs tava sainikāś ca ha
07,002.009c parasparaṃ cukruśur ārtijaṃ bhṛśaṃ; tadāśru netrair mumucur hi śabdavat
07,002.010a pravartamāne tu punar mahāhave; vigāhyamānāsu camūṣu pārthivaiḥ
07,002.010c athābravīd dharṣakaraṃ vacas tadā; ratharṣabhān sarvamahāratharṣabhaḥ
07,002.011 karṇa uvāca
07,002.011a jagaty anitye satataṃ pradhāvati; pracintayann asthiram adya lakṣaye
07,002.011c bhavatsu tiṣṭhatsv iha pātito raṇe; giriprakāśaḥ kurupuṃgavaḥ katham
07,002.012a nipātite śāṃtanave mahārathe; divākare bhūtalam āsthite yathā
07,002.012c na pārthivāḥ soḍhum alaṃ dhanaṃjayaṃ; giripravoḍhāram ivānilaṃ drumāḥ
07,002.013a hatapradhānaṃ tv idam ārtarūpaṃ; parair hatotsāham anātham adya vai
07,002.013c mayā kurūṇāṃ paripālyam āhave; balaṃ yathā tena mahātmanā tathā
07,002.014a samāhitaṃ cātmani bhāram īdṛśaṃ; jagat tathānityam idaṃ ca lakṣaye
07,002.014c nipātitaṃ cāhavaśauṇḍam āhave; kathaṃ nu kuryām aham āhave bhayam
07,002.015a ahaṃ tu tān kuruvṛṣabhān ajihmagaiḥ; praverayan yamasadanaṃ raṇe caran
07,002.015c yaśaḥ paraṃ jagati vibhāvya vartitā; parair hato yudhi śayitātha vā punaḥ
07,002.016a yudhiṣṭhiro dhṛtimatidharmatattvavān; vṛkodaro gajaśatatulyavikramaḥ
07,002.016c tathārjunas tridaśavarātmajo yato; na tad balaṃ sujayam athāmarair api
07,002.017a yamau raṇe yatra yamopamau bale; sasātyakir yatra ca devakīsutaḥ
07,002.017c na tad balaṃ kāpuruṣo 'bhyupeyivān; nivartate mṛtyumukhād ivāsakṛt
07,002.018a tapo 'bhyudīrṇaṃ tapasaiva gamyate; balaṃ balenāpi tathā manasvibhiḥ
07,002.018c manaś ca me śatrunivāraṇe dhruvaṃ; svarakṣaṇe cācalavad vyavasthitam
07,002.018d*0021_01 athābravīt sūtaputraḥ svasūtaṃ
07,002.018d*0021_02 hantāsmy ahaṃ pāṇḍavasomakāṃś ca
07,002.019a evaṃ caiṣāṃ budhyamānaḥ prabhāvaṃ; gatvaivāhaṃ tāñ jayāmy adya sūta
07,002.019c mitradroho marṣaṇīyo na me 'yaṃ; bhagne sainye yaḥ sahāyaḥ sa mitram
07,002.020a kartāsmy etat satpuruṣāryakarma; tyaktvā prāṇān anuyāsyāmi bhīṣmam
07,002.020c sarvān saṃkhye śatrusaṃghān haniṣye; hatas tair vā vīralokaṃ gamiṣye
07,002.021a saṃprākruṣṭe ruditastrīkumāre; parābhūte pauruṣe dhārtarāṣṭre
07,002.021c mayā kṛtyam iti jānāmi sūta; tasmāc chatrūn dhārtarāṣṭrasya jeṣye
07,002.022a kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs; tyaktvā prāṇān ghorarūpe raṇe 'smin
07,002.022c sarvān saṃkhye śatrusaṃghān nihatya; dāsyāmy ahaṃ dhārtarāṣṭrāya rājyam
07,002.023a nibadhyatāṃ me kavacaṃ vicitraṃ; haimaṃ śubhraṃ maṇiratnāvabhāsi
07,002.023c śirastrāṇaṃ cārkasamānabhāsaṃ; dhanuḥ śarāṃś cāpi viṣāhikalpān
07,002.024a upāsaṅgān ṣoḍaśa yojayantu; dhanūṃṣi divyāni tathāharantu
07,002.024c asīṃś ca śaktīś ca gadāś ca gurvīḥ; śaṅkhaṃ ca jāmbūnadacitrabhāsam
07,002.025a etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ; jaitraṃ ca me dhvajam indīvarābham
07,002.025c ślakṣṇair vastrair vipramṛjyānayasva; citrāṃ mālāṃ cātra baddhvā sajālām
07,002.026a aśvān agryān pāṇḍurābhraprakāśān; puṣṭān snātān mantrapūtābhir adbhiḥ
07,002.026c taptair bhāṇḍaiḥ kāñcanair abhyupetāñ; śīghrāñ śīghraṃ sūtaputrānayasva
07,002.027a rathaṃ cāgryaṃ hemajālāvanaddhaṃ; ratnaiś citraṃ candrasūryaprakāśaiḥ
07,002.027c dravyair yuktaṃ saṃprahāropapannair; vāhair yuktaṃ tūrṇam āvartayasva
07,002.028a citrāṇi cāpāni ca vegavanti; jyāś cottamāḥ saṃhananopapannāḥ
07,002.028c tūṇāṃś ca pūrṇān mahataḥ śarāṇām; āsajya gātrāvaraṇāni caiva
07,002.029a prāyātrikaṃ cānayatāśu sarvaṃ; kanyāḥ pūrṇaṃ vīrakāṃsyaṃ ca haimam
07,002.029c ānīya mālām avabadhya cāṅge; pravādayantv āśu jayāya bherīḥ
07,002.030a prayāhi sūtāśu yataḥ kirīṭī; vṛkodaro dharmasuto yamau ca
07,002.030c tān vā haniṣyāmi sametya saṃkhye; bhīṣmāya vaiṣyāmi hato dviṣadbhiḥ
07,002.031a yasmin rājā satyadhṛtir yudhiṣṭhiraḥ; samāsthito bhīmasenārjunau ca
07,002.031c vāsudevaḥ sātyakiḥ sṛñjayāś ca; manye balaṃ tad ajayyaṃ mahīpaiḥ
07,002.032a taṃ cen mṛtyuḥ sarvaharo 'bhirakṣet; sadāpramattaḥ samare kirīṭinam
07,002.032c tathāpi hantāsmi sametya saṃkhye; yāsyāmi vā bhīṣmapathā yamāya
07,002.033a na tv evāhaṃ na gamiṣyāmi teṣāṃ; madhye śūrāṇāṃ tat tathāhaṃ bravīmi
07,002.033c mitradruho durbalabhaktayo ye; pāpātmāno na mamaite sahāyāḥ
07,002.034 saṃjaya uvāca
07,002.034a sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ; sakūbaraṃ hemapariṣkṛtaṃ śubham
07,002.034c patākinaṃ vātajavair hayottamair; yuktaṃ samāsthāya yayau jayāya
07,002.035a saṃpūjyamānaḥ kurubhir mahātmā; ratharṣabhaḥ pāṇḍuravājiyātā
07,002.035c yayau tadāyodhanam ugradhanvā; yatrāvasānaṃ bharatarṣabhasya
07,002.036a varūthinā mahatā sadhvajena; suvarṇamuktāmaṇivajraśālinā
07,002.036c sadaśvayuktena rathena karṇo; meghasvanenārka ivāmitaujāḥ
07,002.037a hutāśanābhaḥ sa hutāśanaprabhe; śubhaḥ śubhe vai svarathe dhanurdharaḥ
07,002.037c sthito rarājādhirathir mahārathaḥ; svayaṃ vimāne surarāḍ iva sthitaḥ
07,003.001 saṃjaya uvāca
07,003.001a śaratalpe mahātmānaṃ śayānam amitaujasam
07,003.001c mahāvātasamūhena samudram iva śoṣitam
07,003.001d*0022_01 utpādya pṛthivīṃ gurvīṃ pātitāṃ savyasācinā
07,003.001d*0022_02 udyamyāpy atha vā meruṃ līlayākṣiptam ambhasi
07,003.001d*0023_01 utsādya cākhilām urvīṃ sarvakṣatrāntakaṃ gurum
07,003.002a divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā
07,003.002c jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca
07,003.003a apārāṇām iva dvīpam agādhe gādham icchatām
07,003.003c srotasā yāmuneneva śaraugheṇa pariplutam
07,003.004a mahāntam iva mainākam asahyaṃ bhuvi pātitam
07,003.004c nabhaścyutam ivādityaṃ patitaṃ dharaṇītale
07,003.005a śatakrator ivācintyaṃ purā vṛtreṇa nirjayam
07,003.005c mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam
07,003.006a kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām
07,003.006c dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam
07,003.007a taṃ vīraśayane vīraṃ śayānaṃ puruṣarṣabham
07,003.007c bhīṣmam ādhirathir dṛṣṭvā bharatānām amadhyamam
07,003.008a avatīrya rathād ārto bāṣpavyākulitākṣaram
07,003.008a*0024_01 **** **** śokamohapariplutaḥ
07,003.008a*0024_02 padbhyām eva jagāmārto
07,003.008c abhivādyāñjaliṃ baddhvā vandamāno 'bhyabhāṣata
07,003.009a karṇo 'ham asmi bhadraṃ te adya mā vada bhārata
07,003.009c puṇyayā kṣemayā vācā cakṣuṣā cāvalokaya
07,003.010a na nūnaṃ sukṛtasyeha phalaṃ kaś cit samaśnute
07,003.010c yatra dharmaparo vṛddhaḥ śete bhuvi bhavān iha
07,003.011a kośasaṃjanane mantre vyūhapraharaṇeṣu ca
07,003.011c nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama
07,003.012a buddhyā viśuddhayā yukto yaḥ kurūṃs tārayed bhayāt
07,003.012c yodhāṃs tvam aplave hitvā pitṛlokaṃ gamiṣyasi
07,003.013a adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam
07,003.013c pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam
07,003.014a adya gāṇḍīvaghoṣasya vīryajñāḥ savyasācinaḥ
07,003.014c kuravaḥ saṃtrasiṣyanti vajrapāṇer ivāsurāḥ
07,003.015a adya gāṇḍīvamuktānām aśanīnām iva svanaḥ
07,003.015c trāsayiṣyati saṃgrāme kurūn anyāṃś ca pārthivān
07,003.016a samiddho 'gnir yathā vīra mahājvālo drumān dahet
07,003.016c dhārtarāṣṭrān pradhakṣyanti tathā bāṇāḥ kirīṭinaḥ
07,003.017a yena yena prasarato vāyvagnī sahitau vane
07,003.017c tena tena pradahato bhagavantau yad icchataḥ
07,003.018a yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ
07,003.018b*0025_01 tādṛg eva hi kaunteyo davāgnir iva parvate
07,003.018c yathā vāyur naravyāghra tathā kṛṣṇo na saṃśayaḥ
07,003.018d*0026_01 nirdahantam anīkāni pravakṣyati janārdanaḥ
07,003.019a nadataḥ pāñcajanyasya rasato gāṇḍivasya ca
07,003.019c śrutvā sarvāṇi sainyāni trāsaṃ yāsyanti bhārata
07,003.020a kapidhvajasya cotpāte rathasyāmitrakarśinaḥ
07,003.020c śabdaṃ soḍhuṃ na śakṣyanti tvām ṛte vīra pārthivāḥ
07,003.021a ko hy arjunaṃ raṇe yoddhuṃ tvad anyaḥ pārthivo 'rhati
07,003.021c yasya divyāni karmāṇi pravadanti manīṣiṇaḥ
07,003.022a amānuṣaś ca saṃgrāmas tryambakena ca dhīmataḥ
07,003.022c tasmāc caiva varaḥ prāpto duṣprāpaś cākṛtātmabhiḥ
07,003.022d*0027_01 ko 'nyaḥ śakto raṇe jetuṃ pūrvaṃ yo na jitaḥ suraiḥ
07,003.022d*0027_02 jito yena raṇe rāmo bhavatā vīryaśālinā
07,003.022d*0027_03 kṣatriyāntakaro ghoro devadānavapūjitaḥ
07,003.022d*0028_01 pāṇḍuputro balaślāghī mādhavena ca rakṣitaḥ
07,003.022d*0029_01 so 'py adya nihataḥ śete śaraiḥ protaḥ śikhaṇḍinā
07,003.023a tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam; amṛṣyamāṇo bhavatānuśiṣṭaḥ
07,003.023c āśīviṣaṃ dṛṣṭiharaṃ sughoram; iyāṃ puraskṛtya vadhaṃ jayaṃ vā
07,004.001 saṃjaya uvāca
07,004.001a tasya lālapyataḥ śrutvā vṛddhaḥ kurupitāmahaḥ
07,004.001c deśakālocitaṃ vākyam abravīt prītamānasaḥ
07,004.001d@001_0001 rahitaṃ dhiṣṇyam ālokya samutsārya ca rakṣiṇaḥ
07,004.001d@001_0002 piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā
07,004.001d@001_0003 ehy ehi bho spardhase tvaṃ mayā sārdhaṃ hi sūtaja
07,004.001d@001_0004 yadi māṃ nādhigacchethā na te śreyo bhaved dhruvam
07,004.001d@001_0005 kaunteyas tvaṃ na rādheyo na tavādhirathaḥ pitā
07,004.001d@001_0006 sūryatas tvaṃ mahābāho vidito nāradān mama
07,004.001d@001_0007 kṛṣṇadvaipāyanāc caiva keśavāc ca na saṃśayaḥ
07,004.001d@001_0008 mānahā bhava śatrūṇāṃ mitrāṇāṃ śokahā bhava
07,004.001d@001_0009 kṛṣṇadvaipāyanaś caiva tejasā ca na saṃśayaḥ
07,004.001d@001_0010 na ca dveṣo 'sti me karṇa tvayi satyaṃ bravīmi te
07,004.001d@001_0011 tejovadhanimittaṃ tu paruṣaṃ cāham abruvam
07,004.001d@001_0012 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama
07,004.001d@001_0013 tenāsi bahuśo rūkṣaṃ śrāvitaḥ kurusaṃsadi
07,004.001d@001_0014 hantāsi samare vīrāñ śatrupakṣakṣayaṃkara
07,004.001d@001_0015 brahmaṇyatā ca śauryaṃ ca dāne vā paramo nidhiḥ
07,004.001d@001_0016 kulabhedabhayāc cāhaṃ sadā paruṣam abruvam
07,004.001d@001_0017 iṣvastre vīra saṃdhāne lāghave 'strabale 'pi ca
07,004.001d@001_0018 sadṛśaḥ phalgunasyāpi kṛṣṇasya ca samo bale
07,004.002a samudra iva sindhūnāṃ jyotiṣām iva bhāskaraḥ
07,004.002c satyasya ca yathā santo bījānām iva corvarā
07,004.003a parjanya iva bhūtānāṃ pratiṣṭhā suhṛdāṃ bhava
07,004.003c bāndhavās tvānujīvantu sahasrākṣam ivāmarāḥ
07,004.003d*0030_01 mānahā bhava śatrūṇāṃ mitrāṇāṃ nandivardhanaḥ
07,004.003d*0030_02 kauravāṇāṃ bhava gatir yathā viṣṇur divaukasām
07,004.004a svabāhubalavīryeṇa dhārtarāṣṭrapriyaiṣiṇā
07,004.004c karṇa rājapuraṃ gatvā kāmbojā nihatās tvayā
07,004.005a girivrajagatāś cāpi nagnajitpramukhā nṛpāḥ
07,004.005c ambaṣṭhāś ca videhāś ca gāndhārāś ca jitās tvayā
07,004.005d*0031_01 tathātibalavān rājā jarāsaṃdho 'dbhutopamaḥ
07,004.005d*0031_02 samare samaraślāghī na tvayābhyadhiko raṇe
07,004.006a himavaddurganilayāḥ kirātā raṇakarkaśāḥ
07,004.006c duryodhanasya vaśagāḥ kṛtāḥ karṇa tvayā purā
07,004.006d*0032_01 utkalā mekalāḥ pauṇḍrāḥ kaliṅgāndhrāś ca saṃyuge
07,004.006d*0032_02 niṣādāś ca trigartāś ca bāhlīkāś ca jitās tvayā
07,004.007a tatra tatra ca saṃgrāme duryodhanahitaiṣiṇā
07,004.007c bahavaś ca jitā vīrās tvayā karṇa mahaujasā
07,004.007d@002_0001 brahmaṇyaḥ satyavādī ca tejasārko na saṃśayaḥ
07,004.007d@002_0002 devagarbho 'jitaḥ saṃkhye manuṣyebhyo 'dhiko yudhi
07,004.007d@002_0003 vyapanīto 'dya me manyur yas tvāṃ prati purā kṛtaḥ
07,004.007d@002_0004 daivaṃ puruṣakāreṇa na śakyam ativartitum
07,004.007d@002_0005 saudaryāḥ pāṇḍavā vīra bhrātaras te 'risūdana
07,004.007d@002_0006 gacchaikatvaṃ mahābāho mama ced icchasi priyam
07,004.007d@002_0007 mayā bhavatu nirvṛttaṃ vairam ādityanandana
07,004.007d@002_0008 pṛthivyāṃ sarvarājāno bhavantv adya nirāmayāḥ
07,004.007d@002_0008 karṇa uvāca
07,004.007d@002_0009 jānāmy etan mahābāho kaunteyo 'smi na sūtajaḥ
07,004.007d@002_0010 parityaktas tv ahaṃ kuntyā sūtena ca vivardhitaḥ
07,004.007d@002_0011 bhuktvā duryodhanaiśvaryaṃ na mithyā kartum utsahe
07,004.007d@002_0012 vasu caiva śarīraṃ ca putradārāṃs tathā yaśaḥ
07,004.007d@002_0013 sarvaṃ duryodhanasyārthe tyaktaṃ me bhūridakṣiṇa
07,004.007d@002_0014 neṣyati vyādhimaraṇaṃ kṣatriyasyeti kaurava
07,004.007d@002_0015 kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam
07,004.007d@002_0016 aparāvartino ye 'rthās te na śakyā nivartitum
07,004.007d@002_0017 daivaṃ puruṣakāreṇa ko nivartitum utsahet
07,004.007d@002_0018 pṛthivīkṣayaṃ śaṃsanti nimittānīha bhārata
07,004.007d@002_0019 bhavadbhir hi purā dṛṣṭvā kathitāni ca saṃsadi
07,004.007d@002_0020 ajeyāḥ puruṣair anyair iti tāṃś cotsahāmahe
07,004.007d@002_0021 anujānīhi māṃ tāta yuddhāya prītimānasam
07,004.007d@002_0022 anujñātas tvayā vīra yudhyeyam iti me matiḥ
07,004.007d@002_0023 duruktāni ca vākyāni saṃrambhāc cāpalād api
07,004.007d@002_0024 yan mayā te kṛtaṃ kiṃ cit tyaja tad bharatarṣabha
07,004.008a yathā duryodhanas tāta sajñātikulabāndhavaḥ
07,004.008b*0033_01 kṣemaṃ vindati sarvatra śatruhāniṃ ca vindati
07,004.008c tathā tvam api sarveṣāṃ kauravāṇāṃ gatir bhava
07,004.009a śivenābhivadāmi tvāṃ gaccha yudhyasva śatrubhiḥ
07,004.009c anuśādhi kurūn saṃkhye dhatsva duryodhane jayam
07,004.009d*0034_01 tathā kuru manuṣyendra yathā duryodhane jayam
07,004.010a bhavān pautrasamo 'smākaṃ yathā duryodhanas tathā
07,004.010c tavāpi dharmataḥ sarve yathā tasya vayaṃ tathā
07,004.011a yaunāt saṃbandhakāl loke viśiṣṭaṃ saṃgataṃ satām
07,004.011c sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ
07,004.012a sa satyasaṃgaro bhūtvā mamedam iti niścitam
07,004.012c kurūṇāṃ pālaya balaṃ yathā duryodhanas tathā
07,004.012d*0035_01 tathā hi kauravān yuddhe dhruvaṃ jeṣyanti pāṇḍavāḥ
07,004.012d*0035_02 kṣatradharmārjitāṃl lokān avāpsyanti na saṃśayaḥ
07,004.012d*0035_03 yudhyasva nirahaṃkāro balavīryavyapāśrayāt
07,004.012d*0035_04 dharmo hi yuddhād adhikaḥ kṣatriyasya na vidyate
07,004.012d*0035_04 saṃjaya uvāca
07,004.012d*0035_05 evam uktas tu bhīṣmeṇa yuddhāya kṛtaniścayaḥ
07,004.012d*0036_01 yathā ca kuravo yuddhe yodhayanti sma pāṇḍavān
07,004.013a iti śrutvā vacaḥ so 'tha caraṇāv abhivādya ca
07,004.013c yayau vaikartanaḥ karṇas tūrṇam āyodhanaṃ prati
07,004.013d*0037_01 atha tatra maheṣvāso vyādiśad rathino varān
07,004.013d*0037_02 vāraṇāṃs tatprakāreṇa cakāra tadanantaram
07,004.013d*0037_03 sādinaś ca padātāṃś ca yathāśāstraṃ bṛhaspatiḥ
07,004.013d*0037_04 sthāpayām āsa tathā putrāṇāṃ te jayapriyaḥ
07,004.013d*0037_05 tataḥ pakṣau prapakṣau ca vidhāya bharatarṣabha
07,004.013d*0037_06 pakṣakoṭyāṃ punar dvābhyāṃ pakṣau dvābhyāṃ suhṛdvṛtaḥ
07,004.013d*0037_07 evam etan mayā vyūhaṃ karṇena vihitaṃ purā
07,004.013d*0037_08 prekṣaṇīyam amanyanta rājānaḥ kurubhiḥ saha
07,004.013d*0037_09 nṛtyantam iva taṃ vyūhaṃ didhakṣantam ivāhitān
07,004.013d*0037_10 kṛtaṃ bṛhaspatimataṃ matvā karṇena dhīmatā
07,004.013d*0037_11 balaṃ vyūhaśarīrasya sārānīkaṃ parasparam
07,004.014a so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat
07,004.014c vyūḍhapraharaṇoraskaṃ sainyaṃ tat samabṛṃhayat
07,004.014d*0038_01 hṛṣitāḥ kuravaḥ sarve duryodhanapurogamāḥ
07,004.014d*0038_02 tam āgataṃ mahābāhuṃ sarvānīkapuraḥsaram
07,004.015a karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam
07,004.015c kṣveḍitāsphoṭitaravaiḥ siṃhanādaravair api
07,004.015e dhanuḥśabdaiś ca vividhaiḥ kuravaḥ samapūjayan
07,005.001 saṃjaya uvāca
07,005.001a rathasthaṃ puruṣavyāghraṃ dṛṣṭvā karṇam avasthitam
07,005.001c hṛṣṭo duryodhano rājann idaṃ vacanam abravīt
07,005.002a sanātham idam atyarthaṃ bhavatā pālitaṃ balam
07,005.002c manye kiṃ tu samarthaṃ yad dhitaṃ tat saṃpradhāryatām
07,005.003 karṇa uvāca
07,005.003a brūhi tat puruṣavyāghra tvaṃ hi prājñatamo nṛpa
07,005.003c yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ
07,005.004a te sma sarve tava vacaḥ śrotukāmā nareśvara
07,005.004c nānyāyyaṃ hi bhavān vākyaṃ brūyād iti matir mama
07,005.005 duryodhana uvāca
07,005.005a bhīṣmaḥ senāpraṇetāsīd vayasā vikrameṇa ca
07,005.005c śrutena ca susaṃpannaḥ sarvair yodhaguṇais tathā
07,005.006a tenātiyaśasā karṇa ghnatā śatrugaṇān mama
07,005.006c suyuddhena daśāhāni pālitāḥ smo mahātmanā
07,005.007a tasminn asukaraṃ karma kṛtavaty āsthite divam
07,005.007c kaṃ nu senāpraṇetāraṃ manyase tadanantaram
07,005.008a na ṛte nāyakaṃ senā muhūrtam api tiṣṭhati
07,005.008b*0039_01 āhaveṣu viśeṣeṇa bhraṣṭanetreṣv ivāñjanam
07,005.008c āhaveṣv āhavaśreṣṭha netṛhīneva naur jale
07,005.009a yathā hy akarṇadhārā nau rathaś cāsārathir yathā
07,005.009c draved yatheṣṭaṃ tadvat syād ṛte senāpatiṃ balam
07,005.009d*0040_01 adaiśiko yathā sārthaḥ sarvaṃ pāpaṃ samarchati
07,005.009d*0040_02 anāyakā tathā senā sarvān doṣān samarchati
07,005.010a sa bhavān vīkṣya sarveṣu māmakeṣu mahātmasu
07,005.010c paśya senāpatiṃ yuktam anu śāṃtanavād iha
07,005.011a yaṃ hi senāpraṇetāraṃ bhavān vakṣyati saṃyuge
07,005.011c taṃ vayaṃ sahitāḥ sarve prakariṣyāma māriṣa
07,005.012 karṇa uvāca
07,005.012a sarva eva mahātmāna ime puruṣasattamāḥ
07,005.012c senāpatitvam arhanti nātra kāryā vicāraṇā
07,005.013a kulasaṃhananajñānair balavikramabuddhibhiḥ
07,005.013c yuktāḥ kṛtajñā hrīmanta āhaveṣv anivartinaḥ
07,005.014a yugapan na tu te śakyāḥ kartuṃ sarve puraḥsarāḥ
07,005.014c eka evātra kartavyo yasmin vaiśeṣikā guṇāḥ
07,005.015a anyonyaspardhināṃ teṣāṃ yady ekaṃ satkariṣyasi
07,005.015c śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata
07,005.016a ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ
07,005.016c yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ
07,005.017a ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame
07,005.017c senāpatiḥ syād anyo 'smāc chukrāṅgirasadarśanāt
07,005.018a na ca sa hy asti te yodhaḥ sarvarājasu bhārata
07,005.018c yo droṇaṃ samare yāntaṃ nānuyāsyati saṃyuge
07,005.019a eṣa senāpraṇetṝṇām eṣa śastrabhṛtām api
07,005.019c eṣa buddhimatāṃ caiva śreṣṭho rājan guruś ca te
07,005.020a evaṃ duryodhanācāryam āśu senāpatiṃ kuru
07,005.020c jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ
07,005.021 saṃjaya uvāca
07,005.021a karṇasya vacanaṃ śrutvā rājā duryodhanas tadā
07,005.021c senāmadhyagataṃ droṇam idaṃ vacanam abravīt
07,005.022a varṇaśraiṣṭhyāt kulotpattyā śrutena vayasā dhiyā
07,005.022c vīryād dākṣyād adhṛṣyatvād arthajñānān nayāj jayāt
07,005.023a tapasā ca kṛtajñatvād vṛddhaḥ sarvaguṇair api
07,005.023c yukto bhavatsamo goptā rājñām anyo na vidyate
07,005.024a sa bhavān pātu naḥ sarvān vibudhān iva vāsavaḥ
07,005.024c bhavannetrāḥ parāñ jetum icchāmo dvijasattama
07,005.025a rudrāṇām iva kāpālī vasūnām iva pāvakaḥ
07,005.025c kubera iva yakṣāṇāṃ marutām iva vāsavaḥ
07,005.026a vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ
07,005.026c pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ
07,005.027a nakṣatrāṇām iva śaśī ditijānām ivośanāḥ
07,005.027b*0041_01 sarveṣām eva lokānāṃ viśvasya ca yathā kṣayaḥ
07,005.027b*0041_02 viśvotpattisthitilaye śreṣṭho nārāyaṇaḥ prabhuḥ
07,005.027c śreṣṭhaḥ senāpraṇetṝṇāṃ sa naḥ senāpatir bhava
07,005.028a akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha
07,005.028c tābhiḥ śatrūn prativyūhya jahīndro dānavān iva
07,005.029a prayātu no bhavān agre devānām iva pāvakiḥ
07,005.029c anuyāsyāmahe tv ājau saurabheyā ivarṣabham
07,005.030a ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ
07,005.030c agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate
07,005.031a dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam
07,005.031c jeṣyāmi puruṣavyāghra bhavān senāpatir yadi
07,005.032a evam ukte tato droṇe jayety ūcur narādhipāḥ
07,005.032c siṃhanādena mahatā harṣayantas tavātmajam
07,005.033a sainikāś ca mudā yuktā vardhayanti dvijottamam
07,005.033c duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ
07,005.033d*0042_01 menire nihitān pārthān ātmanaś cottamaṃ yaśaḥ
07,005.033d*0043_01 duryodhanaṃ tadā rājan droṇo vacanam abravīt
07,005.034 droṇa uvāca
07,005.034a vedaṃ ṣaḍaṅgaṃ vedāham arthavidyāṃ ca mānavīm
07,005.034c traiyambakam atheṣvastram astrāṇi vividhāni ca
07,005.035a ye cāpy uktā mayi guṇā bhavadbhir jayakāṅkṣibhiḥ
07,005.035c cikīrṣus tān ahaṃ satyān yodhayiṣyāmi pāṇḍavān
07,005.035d*0044_01 pārṣataṃ tu raṇe rājan na haniṣye kathaṃ cana
07,005.035d*0044_02 sa hi sṛṣṭo vadhārthāya mamaiva puruṣarṣabha
07,005.035d*0044_03 yodhayiṣye tu sainyāni nāśayan sarvasomakān
07,005.035d*0044_04 na ca māṃ pāṇḍavā yuddhe yodhayiṣyanti harṣitāḥ
07,005.036 saṃjaya uvāca
07,005.036a sa evam abhyanujñātaś cakre senāpatiṃ tataḥ
07,005.036c droṇaṃ tava suto rājan vidhidṛṣṭena karmaṇā
07,005.037a athābhiṣiṣicur droṇaṃ duryodhanamukhā nṛpāḥ
07,005.037b*0045_01 svastivādaravaiś cānyaiḥ ślakṣṇaiḥ puṇyair manoramaiḥ
07,005.037c senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ
07,005.038a tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ
07,005.038c prādurāsīt kṛte droṇe harṣaḥ senāpatau tadā
07,005.039a tataḥ puṇyāhaghoṣeṇa svastivādasvanena ca
07,005.039c saṃstavair gītaśabdaiś ca sūtamāgadhabandinām
07,005.040a jayaśabdair dvijāgryāṇāṃ subhagānartitais tathā
07,005.040b*0046_01 prādurāsīn mahāśabdaḥ kṛte senāpatau dvije
07,005.040b*0046_02 senāpatye mahātmānaṃ sarve saṃhṛṣṭamānasāḥ
07,005.040c satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān
07,006.001 saṃjaya uvāca
07,006.001a senāpatyaṃ tu saṃprāpya bhāradvājo mahārathaḥ
07,006.001c yuyutsur vyūhya sainyāni prāyāt tava sutaiḥ saha
07,006.002a saindhavaś ca kaliṅgaś ca vikarṇaś ca tavātmajaḥ
07,006.002c dakṣiṇaṃ pārśvam āsthāya samatiṣṭhanta daṃśitāḥ
07,006.003a prapakṣaḥ śakunis teṣāṃ pravarair hayasādibhiḥ
07,006.003c yayau gāndhārakaiḥ sārdhaṃ vimalaprāsayodhibhiḥ
07,006.004a kṛpaś ca kṛtavarmā ca citraseno viviṃśatiḥ
07,006.004c duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan
07,006.005a teṣāṃ prapakṣāḥ kāmbojāḥ sudakṣiṇapuraḥsarāḥ
07,006.005c yayur aśvair mahāvegaiḥ śakāś ca yavanaiḥ saha
07,006.006a madrās trigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ
07,006.006c śibayaḥ śūrasenāś ca śūdrāś ca maladaiḥ saha
07,006.007a sauvīrāḥ kitavāḥ prācyā dākṣiṇātyāś ca sarvaśaḥ
07,006.007c tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ
07,006.008a harṣayan sarvasainyāni baleṣu balam ādadhat
07,006.008c yayau vaikartanaḥ karṇaḥ pramukhe sarvadhanvinām
07,006.009a tasya dīpto mahākāyaḥ svāny anīkāni harṣayan
07,006.009c hastikakṣyāmahāketur babhau sūryasamadyutiḥ
07,006.010a na bhīṣmavyasanaṃ kaś cid dṛṣṭvā karṇam amanyata
07,006.010c viśokāś cābhavan sarve rājānaḥ kurubhiḥ saha
07,006.011a hṛṣṭāś ca bahavo yodhās tatrājalpanta saṃgatāḥ
07,006.011c na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ
07,006.012a karṇo hi samare śakto jetuṃ devān savāsavān
07,006.012c kim u pāṇḍusutān yuddhe hīnavīryaparākramān
07,006.013a bhīṣmeṇa tu raṇe pārthāḥ pālitā bāhuśālinā
07,006.013c tāṃs tu karṇaḥ śarais tīkṣṇair nāśayiṣyaty asaṃśayam
07,006.014a evaṃ bruvantas te 'nyonyaṃ hṛṣṭarūpā viśāṃ pate
07,006.014c rādheyaṃ pūjayantaś ca praśaṃsantaś ca niryayuḥ
07,006.015a asmākaṃ śakaṭavyūho droṇena vihito 'bhavat
07,006.015c pareṣāṃ krauñca evāsīd vyūho rājan mahātmanām
07,006.015e prīyamāṇena vihito dharmarājena bhārata
07,006.016a vyūhapramukhatas teṣāṃ tasthatuḥ puruṣarṣabhau
07,006.016c vānaradhvajam ucchritya viṣvaksenadhanaṃjayau
07,006.017a kakudaṃ sarvasainyānāṃ lakṣma sarvadhanuṣmatām
07,006.017c ādityapathagaḥ ketuḥ pārthasyāmitatejasaḥ
07,006.018a dīpayām āsa tat sainyaṃ pāṇḍavasya mahātmanaḥ
07,006.018c yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām
07,006.018d*0047_01 arjunena tathā rājan tāpitā bhāratī camūḥ
07,006.018d*0048_01 dīpyan dṛśyeta hi tathā ketuḥ sarvatra dhīmataḥ
07,006.019a asyatām arjunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam
07,006.019c vāsudevaś ca bhūtānāṃ cakrāṇāṃ ca sudarśanam
07,006.020a catvāry etāni tejāṃsi vahañ śvetahayo rathaḥ
07,006.020c pareṣām agratas tasthau kālacakram ivodyatam
07,006.021a evam etau mahātmānau balasenāgragāv ubhau
07,006.021c tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ
07,006.022a tato jātābhisaṃrambhau parasparavadhaiṣiṇau
07,006.022c avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau
07,006.022d*0049_01 didhakṣantau raṇe kruddhau netrābhyām itaretaram
07,006.022d*0049_02 niścarantau mahāvīryau dhunvānau dhanuṣī dṛḍhau
07,006.022d*0049_03 samucchritapatākena dhvajena rathināṃ varaḥ
07,006.022d*0049_04 ācāryaḥ kurupāṇḍūnāṃ saṃgrāmaśirasi sthitaḥ
07,006.023a tataḥ prayāte sahasā bhāradvāje mahārathe
07,006.023c antarnādena ghoreṇa vasudhā samakampata
07,006.024a tatas tumulam ākāśam āvṛṇot sadivākaram
07,006.024c vātoddhūtaṃ rajas tīvraṃ kauśeyanikaropamam
07,006.025a anabhre pravavarṣa dyaur māṃsāsthirudhirāṇy uta
07,006.025c gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāś ca sahasraśaḥ
07,006.025e upary upari senāṃ te tadā paryapatan nṛpa
07,006.026a gomāyavaś ca prākrośan bhayadān dāruṇān ravān
07,006.026c akārṣur apasavyaṃ ca bahuśaḥ pṛtanāṃ tava
07,006.026e cikhādiṣanto māṃsāni pipāsantaś ca śoṇitam
07,006.027a apatad dīpyamānā ca sanirghātā sakampanā
07,006.027c ulkā jvalantī saṃgrāme pucchenāvṛtya sarvaśaḥ
07,006.028a pariveṣo mahāṃś cāpi savidyutstanayitnumān
07,006.028c bhāskarasyābhavad rājan prayāte vāhinīpatau
07,006.029a ete cānye ca bahavaḥ prādurāsan sudāruṇāḥ
07,006.029c utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ
07,006.030a tataḥ pravavṛte yuddhaṃ parasparavadhaiṣiṇām
07,006.030c kurupāṇḍavasainyānāṃ śabdenānādayaj jagat
07,006.031a te tv anyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha
07,006.031c pratyaghnan niśitair bāṇair jayagṛddhāḥ prahāriṇaḥ
07,006.032a sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ
07,006.032c vegenābhyadravat senāṃ kirañ śaraśataiḥ śitaiḥ
07,006.033a droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ
07,006.033c pratyagṛhṇaṃs tadā rājañ śaravarṣaiḥ pṛthak pṛthak
07,006.034a saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ
07,006.034c vyaśīryata sapāñcālā vāteneva balāhakāḥ
07,006.035a bahūnīha vikurvāṇo divyāny astrāṇi saṃyuge
07,006.035c apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān
07,006.036a te vadhyamānā droṇena vāsaveneva dānavāḥ
07,006.036c pāñcālāḥ samakampanta dhṛṣṭadyumnapurogamāḥ
07,006.037a tato divyāstravic chūro yājñasenir mahārathaḥ
07,006.037c abhinac charavarṣeṇa droṇānīkam anekadhā
07,006.038a droṇasya śaravarṣais tu śaravarṣāṇi bhāgaśaḥ
07,006.038c saṃnivārya tataḥ senāṃ kurūn apy avadhīd balī
07,006.039a saṃhṛtya tu tato droṇaḥ samavasthāpya cāhave
07,006.039c svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat
07,006.040a sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati
07,006.040c maghavān samabhikruddhaḥ sahasā dānaveṣv iva
07,006.041a te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ
07,006.041c punaḥ punar abhajyanta siṃhenevetare mṛgāḥ
07,006.042a atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī
07,006.042c alātacakravad rājaṃs tad adbhutam ivābhavat
07,006.043a khacaranagarakalpaṃ kalpitaṃ śāstradṛṣṭyā; caladanilapatākaṃ hrādinaṃ valgitāśvam
07,006.043c sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ; rathavaram adhirūḍhaḥ saṃjahārārisenām
07,007.001 saṃjaya uvāca
07,007.001a tathā droṇam abhighnantaṃ sāśvasūtarathadvipān
07,007.001c vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan
07,007.002a tato yudhiṣṭhiro rājā dhṛṣṭadyumnadhanaṃjayau
07,007.002c abravīt sarvato yattaiḥ kumbhayonir nivāryatām
07,007.003a tatrainam arjunaś caiva pārṣataś ca sahānugaḥ
07,007.003c paryagṛhṇaṃs tataḥ sarve samāyāntaṃ mahārathāḥ
07,007.004a kekayā bhīmasenaś ca saubhadro 'tha ghaṭotkacaḥ
07,007.004c yudhiṣṭhiro yamau matsyā drupadasyātmajās tathā
07,007.005a draupadeyāś ca saṃhṛṣṭā dhṛṣṭaketuḥ sasātyakiḥ
07,007.005c cekitānaś ca saṃkruddho yuyutsuś ca mahārathaḥ
07,007.006a ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ
07,007.006c kulavīryānurūpāṇi cakruḥ karmāṇy anekaśaḥ
07,007.007a saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe
07,007.007c vyāvṛtya cakṣuṣī kopād bhāradvājo 'nvavaikṣata
07,007.008a sa tīvraṃ kopam āsthāya rathe samaradurmadaḥ
07,007.008c vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ
07,007.009a rathān aśvān narān nāgān abhidhāvaṃs tatas tataḥ
07,007.009c cacāronmattavad droṇo vṛddho 'pi taruṇo yathā
07,007.010a tasya śoṇitadigdhāṅgāḥ śoṇās te vātaraṃhasaḥ
07,007.010c ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhuḥ
07,007.011a tam antakam iva kruddham āpatantaṃ yatavratam
07,007.011c dṛṣṭvā saṃprādravan yodhāḥ pāṇḍavasya tatas tataḥ
07,007.012a teṣāṃ pradravatāṃ bhīmaḥ punar āvartatām api
07,007.012c vīkṣatāṃ tiṣṭhatāṃ cāsīc chabdaḥ paramadāruṇaḥ
07,007.013a śūrāṇāṃ harṣajanano bhīrūṇāṃ bhayavardhanaḥ
07,007.013c dyāvāpṛthivyor vivaraṃ pūrayām āsa sarvataḥ
07,007.014a tataḥ punar api droṇo nāma viśrāvayan yudhi
07,007.014c akarod raudram ātmānaṃ kirañ śaraśataiḥ parān
07,007.015a sa tathā tāny anīkāni pāṇḍaveyasya dhīmataḥ
07,007.015c kālavan nyavadhīd droṇo yuveva sthaviro balī
07,007.016a utkṛtya ca śirāṃsy ugro bāhūn api sabhūṣaṇān
07,007.016c kṛtvā śūnyān rathopasthān udakrośan mahārathaḥ
07,007.017a tasya harṣapraṇādena bāṇavegena cābhibho
07,007.017c prākampanta raṇe yodhā gāvaḥ śītārditā iva
07,007.018a droṇasya rathaghoṣeṇa maurvīniṣpeṣaṇena ca
07,007.018c dhanuḥśabdena cākāśe śabdaḥ samabhavan mahān
07,007.019a athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ
07,007.019c vyāpya sarvā diśaḥ petur gajāśvarathapattiṣu
07,007.020a taṃ kārmukamahāvegam astrajvalitapāvakam
07,007.020c droṇam āsādayāṃ cakruḥ pāñcālāḥ pāṇḍavaiḥ saha
07,007.021a tān vai sarathahastyaśvān prāhiṇod yamasādanam
07,007.021c droṇo 'cireṇākaroc ca mahīṃ śoṇitakardamām
07,007.022a tanvatā paramāstrāṇi śarān satatam asyatā
07,007.022c droṇena vihitaṃ dikṣu bāṇajālam adṛśyata
07,007.023a padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ
07,007.023c tasya vidyud ivābhreṣu caran ketur adṛśyata
07,007.024a sa kekayānāṃ pravarāṃś ca pañca; pāñcālarājaṃ ca śaraiḥ pramṛdya
07,007.024c yudhiṣṭhirānīkam adīnayodhī; droṇo 'bhyayāt kārmukabāṇapāṇiḥ
07,007.025a taṃ bhīmasenaś ca dhanaṃjayaś ca; śineś ca naptā drupadātmajaś ca
07,007.025c śaibyātmajaḥ kāśipatiḥ śibiś ca; hṛṣṭā nadanto vyakirañ śaraughaiḥ
07,007.025d*0050_01 śreṇīkṛtāḥ saṃyati moghavegā
07,007.025d*0050_02 dvīpe nadīnām iva kāśarohāḥ
07,007.026a teṣām atho droṇadhanurvimuktāḥ; patatriṇaḥ kāñcanacitrapuṅkhāḥ
07,007.026c bhittvā śarīrāṇi gajāśvayūnāṃ; jagmur mahīṃ śoṇitadigdhavājāḥ
07,007.027a sā yodhasaṃghaiś ca rathaiś ca bhūmiḥ; śarair vibhinnair gajavājibhiś ca
07,007.027c pracchādyamānā patitair babhūva; samantato dyaur iva kālameghaiḥ
07,007.028a śaineyabhīmārjunavāhinīpāñ; śaibyābhimanyū saha kāśirājñā
07,007.028c anyāṃś ca vīrān samare pramṛdnād; droṇaḥ sutānāṃ tava bhūtikāmaḥ
07,007.029a etāni cānyāni ca kauravendra; karmāṇi kṛtvā samare mahātmā
07,007.029c pratāpya lokān iva kālasūryo; droṇo gataḥ svargam ito hi rājan
07,007.029d*0051_01 sa tu kṛtvā mahatkarma droṇaḥ parabalārdanaḥ
07,007.030a evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ
07,007.030c pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ
07,007.031a akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām
07,007.031c nihatya paścād dhṛtimān agacchat paramāṃ gatim
07,007.032a pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ
07,007.032c hato rukmaratho rājan kṛtvā karma suduṣkaram
07,007.033a tato ninādo bhūtānām ākāśe samajāyata
07,007.033c sainyānāṃ ca tato rājann ācārye nihate yudhi
07,007.034a dyāṃ dharāṃ khaṃ diśo vāri pradiśaś cānunādayan
07,007.034c aho dhig iti bhūtānāṃ śabdaḥ samabhavan mahān
07,007.035a devatāḥ pitaraś caiva pūrve ye cāsya bāndhavāḥ
07,007.035c dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham
07,007.036a pāṇḍavās tu jayaṃ labdhvā siṃhanādān pracakrire
07,007.036c tena nādena mahatā samakampata medinī
07,007.036d*0052_01 vicitrajāmbūnadabhūṣitadhvajaṃ
07,007.036d*0052_02 mahārathaṃ rukmarathaṃ nipātitam
07,007.036d*0052_03 niśamya kaś cid dhi na harṣam eyivān
07,007.036d*0052_04 ṛte mṛdhe drupadasutāt sasṛñjayāt
07,008.001 dhṛtarāṣṭra uvāca
07,008.001a kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ
07,008.001c tathā nipuṇam astreṣu sarvaśastrabhṛtām api
07,008.002a rathabhaṅgo babhūvāsya dhanur vāśīryatāsyataḥ
07,008.002c pramatto vābhavad droṇas tato mṛtyum upeyivān
07,008.003a kathaṃ nu pārṣatas tāta śatrubhir duṣpradharṣaṇam
07,008.003c kirantam iṣusaṃghātān rukmapuṅkhān anekaśaḥ
07,008.004a kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam
07,008.004c dūreṣupātinaṃ dāntam astrayuddhe ca pāragam
07,008.005a pāñcālaputro nyavadhīd diṣṭyā sa varam acyutam
07,008.005c kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham
07,008.006a vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ
07,008.006c yad droṇo nihataḥ śūraḥ pārṣatena mahātmanā
07,008.007a astraṃ caturvidhaṃ vīre yasminn āsīt pratiṣṭhitam
07,008.007c tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam
07,008.008a śrutvā hataṃ rukmarathaṃ vaiyāghraparivāraṇam
07,008.008c jātarūpapariṣkāraṃ nādya śokam apānude
07,008.009a na nūnaṃ paraduḥkhena kaś cin mriyati saṃjaya
07,008.009c yatra droṇam ahaṃ śrutvā hataṃ jīvāmi na mriye
07,008.009d*0053_01 daivam eva paraṃ manye na sunītaṃ na pauruṣam
07,008.009d*0053_02 madīyo nāyako yatra guṇaśreṣṭho hataḥ paraiḥ
07,008.010a aśmasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
07,008.010c yac chrutvā nihataṃ droṇaṃ śatadhā na vidīryate
07,008.011a brāhme vede tatheṣv astre yam upāsan guṇārthinaḥ
07,008.011c brāhmaṇā rājaputrāś ca sa kathaṃ mṛtyunā hataḥ
07,008.012a śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam
07,008.012c patanaṃ bhāskarasyeva na mṛṣye droṇapātanam
07,008.013a dṛptānāṃ pratiṣeddhāsīd dhārmikānāṃ ca rakṣitā
07,008.013c yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ
07,008.014a mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame
07,008.014c bṛhaspatyuśanastulyo buddhyā sa nihataḥ katham
07,008.014d*0054_01 guṇānāṃ sarvayodhānāṃ sthitir āsīn mahādyutiḥ
07,008.014d*0054_02 yaṃ mṛtyur vaśagas tiṣṭhet sa kathaṃ mṛtyunā hataḥ
07,008.015a te ca śoṇā bṛhanto 'śvāḥ saindhavā hemamālinaḥ
07,008.015c rathe vātajavā yuktāḥ sarvaśabdātigā raṇe
07,008.016a balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ
07,008.016c dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsan na vihvalāḥ
07,008.017a kariṇāṃ bṛṃhatāṃ yuddhe śaṅkhadundubhinisvanam
07,008.017c jyākṣepaśaravarṣāṇāṃ śastrāṇāṃ ca sahiṣṇavaḥ
07,008.018a āśaṃsantaḥ parāñ jetuṃ jitaśvāsā jitavyathāḥ
07,008.018c hayāḥ prajavitāḥ śīghrā bhāradvājarathodvahāḥ
07,008.019a te sma rukmarathe yuktā naravīrasamāhitāḥ
07,008.019c kathaṃ nābhyataraṃs tāta pāṇḍavānām anīkinīm
07,008.019d*0055_01 taṃ tu rukmarathaṃ dṛṣṭvā vidravanti sma śatravaḥ
07,008.019d*0055_02 divyam astraṃ vikurvāṇaṃ saṃgatāḥ sarvataḥ pare
07,008.020a jātarūpapariṣkāram āsthāya ratham uttamam
07,008.020c bhāradvājaḥ kim akaroc chūraḥ saṃkrandano yudhi
07,008.021a vidyāṃ yasyopajīvanti sarvalokadhanurbhṛtaḥ
07,008.021c sa satyasaṃdho balavān droṇaḥ kim akarod yudhi
07,008.022a divi śakram iva śreṣṭhaṃ mahāmātraṃ dhanurbhṛtām
07,008.022c ke nu taṃ raudrakarmāṇaṃ yuddhe pratyudyayū rathāḥ
07,008.023a nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ
07,008.023c divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam
07,008.024a utāho sarvasainyena dharmarājaḥ sahānujaḥ
07,008.024c pāñcālyapragraho droṇaṃ sarvataḥ samavārayat
07,008.025a nūnam āvārayat pārtho rathino 'nyān ajihmagaiḥ
07,008.025c tato droṇaṃ samārohat pārṣataḥ pāpakarmakṛt
07,008.026a na hy anyaṃ paripaśyāmi vadhe kaṃ cana śuṣmiṇaḥ
07,008.026c dhṛṣṭadyumnād ṛte raudrāt pālyamānāt kirīṭinā
07,008.026d*0056_01 utsṛjya sarvasainyāni droṇam evābhidudruve
07,008.027a tair vṛtaḥ sarvataḥ śūraiḥ pāñcālyāpasadas tataḥ
07,008.027c kekayaiś cedikārūṣair matsyair anyaiś ca bhūmipaiḥ
07,008.028a vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā
07,008.028c karmaṇy asukare saktaṃ jaghāneti matir mama
07,008.029a yo 'dhītya caturo vedān sarvān ākhyānapañcamān
07,008.029c brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ
07,008.029d*0057_01 kṣatraṃ ca brahma caiveha yo 'nvatiṣṭhat paraṃtapaḥ
07,008.029d*0058_01 dṛptānāṃ pratiṣeddhā ca cakṣur āsīd acakṣuṣām
07,008.029d*0058_02 amarṣī cāvalipteṣu dhārmikeṣu ca dhārmikaḥ
07,008.029e sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān
07,008.030a amarṣaṇo marṣitavān kliśyamānaḥ sadā mayā
07,008.030c anarhamāṇaḥ kaunteyaḥ karmaṇas tasya tat phalam
07,008.031a yasya karmānujīvanti loke sarvadhanurbhṛtaḥ
07,008.031c sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham
07,008.032a divi śakra iva śreṣṭho mahāsattvo mahābalaḥ
07,008.032c sa kathaṃ nihataḥ pārthaiḥ kṣudramatsyair yathā timiḥ
07,008.033a kṣiprahastaś ca balavān dṛḍhadhanvārimardanaḥ
07,008.033b*0059_01 vā kathaṃ nihataḥ pāpai raṇe brāhmaṇapuṃgavaḥ
07,008.033c na yasya jīvitākāṅkṣī viṣayaṃ prāpya jīvati
07,008.034a yaṃ dvau na jahataḥ śabdau jīvamānaṃ kadā cana
07,008.034c brāhmaś ca vedakāmānāṃ jyāghoṣaś ca dhanurbhṛtām
07,008.034d*0060_01 adīnaṃ puruṣavyāghraṃ hrīmantam aparājitam
07,008.035a nāhaṃ mṛṣye hataṃ droṇaṃ siṃhadviradavikramam
07,008.035b*0061_01 paśyatāṃ puruṣendrāṇāṃ samare pārṣato 'vadhīt
07,008.035b*0061_02 ke purastād ayudhyanta rakṣanto droṇam antikāt
07,008.035b*0061_03 ke nu paścād avartanta gacchato durgamāṃ gatim
07,008.035c kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam
07,008.035d*0062_01 brahmakalpo 'bhavad brāhme kṣātre nārāyaṇopamaḥ
07,008.035d*0062_02 brahmakṣatre ca yasyāstāṃ vaśe sthāṇor ivākhile
07,008.035d*0062_03 sarvān hi māmakān yuddhe sahāśvarathakuñjarān
07,008.035d*0062_04 yudhiṣṭhirasya tapasā hatān manyāmahe kurūn
07,008.036a ke 'rakṣan dakṣiṇaṃ cakraṃ savyaṃ ke ca mahātmanaḥ
07,008.036c purastāt ke ca vīrasya yudhyamānasya saṃyuge
07,008.037a ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan
07,008.037c droṇasya samare vīrāḥ ke 'kurvanta parāṃ dhṛtim
07,008.037d*0063_01 kaccin nainaṃ bhayān mandāḥ kṣatriyā vyajahan raṇe
07,008.037d*0063_02 rakṣitāras tataḥ śūnye kaccin naiko hataḥ paraiḥ
07,008.037d*0063_03 na sa pṛṣṭham ares trāsād raṇe śauryāt pradarśayet
07,008.037d*0063_04 parām apy āpadaṃ prāpya sa kathaṃ nihataḥ paraiḥ
07,008.037d*0064_01 yaḥ sa devān sagandharvān sayakṣoragarākṣasān
07,008.037d*0064_02 jetum utsahate droṇaḥ sa kathaṃ nihataḥ paraiḥ
07,008.038a etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya
07,008.038c parākramed yathāśaktyā tac ca tasmin pratiṣṭhitam
07,008.038d*0065_01 kaccin nainaṃ bhayāt kṣudrāḥ pārthebhyaḥ pradadū raṇe
07,008.038d*0065_02 goptṛbhis taiḥ samutsṛṣṭaḥ kaccin naiṣa parair hataḥ
07,008.038d*0065_03 dhṛṣṭadyumnaṃ hi paśyāmi nighnantam iva brāhmaṇam
07,008.038d*0065_04 vāryamāṇaṃ raṇe tāta drauṇināmitatejasā
07,008.039a muhyate me manas tāta kathā tāvan nivartyatām
07,008.039b*0066_01 kṣaṇam ekam ahaṃ sūta na śakṣyāmīti jalpitum
07,008.039c bhūyas tu labdhasaṃjñas tvā pariprakṣyāmi saṃjaya
07,009.001 vaiśaṃpāyana uvāca
07,009.001a evaṃ pṛṣṭvā sūtaputraṃ hṛcchokenārdito bhṛśam
07,009.001c jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau
07,009.002a taṃ visaṃjñaṃ nipatitaṃ siṣicuḥ paricārakāḥ
07,009.002c jalenātyarthaśītena vījantaḥ puṇyagandhinā
07,009.003a patitaṃ cainam ājñāya samantād bharatastriyaḥ
07,009.003c parivavrur mahārājam aspṛśaṃś caiva pāṇibhiḥ
07,009.004a utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt
07,009.004c āsanaṃ prāpayām āsur bāṣpakaṇṭhyo varāṅganāḥ
07,009.005a āsanaṃ prāpya rājā tu mūrchayābhipariplutaḥ
07,009.005c niśceṣṭo 'tiṣṭhata tadā vījyamānaḥ samantataḥ
07,009.006a sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ
07,009.006c punar gāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham
07,009.007a yat tad udyann ivādityo jyotiṣā praṇudaṃs tamaḥ
07,009.007c āyād ajātaśatrur vai kas taṃ droṇād avārayat
07,009.008a prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam
07,009.008c āsaktamanasaṃ dīptaṃ pratidviradaghātinam
07,009.008e vāśitāsaṃgame yadvad ajayyaṃ pratiyūthapaiḥ
07,009.009a ati cānyān raṇe yodhān vīraḥ puruṣasattamaḥ
07,009.009c yo hy eko hi mahābāhur nirdahed ghoracakṣuṣā
07,009.009e kṛtsnaṃ duryodhanabalaṃ dhṛtimān satyasaṃgaraḥ
07,009.010a cakṣurhaṇaṃ jaye saktam iṣvāsavararakṣitam
07,009.010c dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan
07,009.011a ke duṣpradharṣaṃ rājānam iṣvāsavaram acyutam
07,009.011c samāsedur naravyāghraṃ kaunteyaṃ tatra māmakāḥ
07,009.012a tarasaivābhipatyātha yo vai droṇam upādravat
07,009.012b*0067_01 yaḥ karoti mahatkarma śatrūṇāṃ vai mahābalaḥ
07,009.012b*0067_02 mahākāyo mahotsāho nāgāyutasamo bale
07,009.012c taṃ bhīmasenam āyāntaṃ ke śūrāḥ paryavārayan
07,009.013a yad āyāj jaladaprakhyo rathaḥ paramavīryavān
07,009.013c parjanya iva bībhatsus tumulām aśaniṃ sṛjan
07,009.014a vavarṣa śaravarṣāṇi varṣāṇi maghavān iva
07,009.014c iṣusaṃbādham ākāśaṃ kurvan kapivaradhvajaḥ
07,009.014e avasphūrjan diśaḥ sarvās talanemisvanena ca
07,009.015a cāpavidyutprabho ghoro rathagulmabalāhakaḥ
07,009.015c rathanemighoṣastanitaḥ śaraśabdātibandhuraḥ
07,009.016a roṣanirjitajīmūto mano 'bhiprāyaśīghragaḥ
07,009.016c marmātigo bāṇadhāras tumulaḥ śoṇitodakaḥ
07,009.017a saṃplāvayan mahīṃ sarvāṃ mānavair āstaraṃs tadā
07,009.017c gadāniṣṭanito raudro duryodhanakṛtodyamaḥ
07,009.017d*0068_01 gadāsividyutkalilaḥ śātravāṇāṃ bhayaṃkaraḥ
07,009.018a yuddhe 'bhyaṣiñcad vijayo gārdhrapatraiḥ śilāśitaiḥ
07,009.018c gāṇḍīvaṃ dhārayan dhīmān kīdṛśaṃ vo manas tadā
07,009.018d*0069_01 yadāyāt katham āsīd vas tadā pārthaṃ samīkṣya ha
07,009.019a kaccid gāṇḍīvaśabdena na praṇaśyata vai balam
07,009.019c yad vaḥ sa bhairavaṃ kurvann arjuno bhṛśam abhyagāt
07,009.020a kaccin nāpānudad droṇād iṣubhir vo dhanaṃjayaḥ
07,009.020b*0070_01 vāyur meghān ivādityād reṇūn iva mahābalaḥ
07,009.020c vāto meghān ivāvidhyan pravāñ śaravanānilaḥ
07,009.020d*0071_01 ko hi śakto raṇe jetuṃ mānavaḥ pārtham īkṣitum
07,009.020e ko hi gāṇḍīvadhanvānaṃ naraḥ soḍhuṃ raṇe 'rhati
07,009.020f*0072_01 yam upaśrutya senāgre janaḥ sarvo vidīryate
07,009.021a yat senāḥ samakampanta yad vīrān aspṛśad bhayam
07,009.021c ke tatra nājahur droṇaṃ ke kṣudrāḥ prādravan bhayāt
07,009.022a ke vā tatra tanūs tyaktvā pratīpaṃ mṛtyum āvrajan
07,009.022c amānuṣāṇāṃ jetāraṃ yuddheṣv api dhanaṃjayam
07,009.023a na ca vegaṃ sitāśvasya viśakṣyantīha māmakāḥ
07,009.023c gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam
07,009.024a viṣvakseno yasya yantā yoddhā caiva dhanaṃjayaḥ
07,009.024c aśakyaḥ sa ratho jetuṃ manye devāsurair api
07,009.025a sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ
07,009.025c medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ
07,009.026a ārāvaṃ vipulaṃ kurvan vyathayan sarvakauravān
07,009.026c yadāyān nakulo dhīmān ke śūrāḥ paryavārayan
07,009.026d*0073_01 taṃ rathānāṃ varaṃ vīraṃ sadā yuddheṣu durmadam
07,009.026d*0073_02 nakulaṃ pāṇḍavaśreṣṭhaṃ ke vīrāḥ paryavārayan
07,009.027a āśīviṣa iva kruddhaḥ sahadevo yadābhyayāt
07,009.027b*0074_01 sahadevaṃ samāyāntaṃ parasenāvidāraṇam
07,009.027c śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi
07,009.027d*0075_01 amoghabāṇaḥ siddheṣuḥ śatrubhir yudhi durjayaḥ
07,009.028a āryavratam amogheṣuṃ hrīmantam aparājitam
07,009.028b*0076_01 ārāvaṃ tumulaṃ kurvan vyathayan bhairavaṃ raṇe
07,009.028c droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan
07,009.029a yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm
07,009.029c ādatta mahiṣīṃ bhojyāṃ kāmyāṃ sarvāṅgaśobhanām
07,009.030a satyaṃ dhṛtiś ca śauryaṃ ca brahmacaryaṃ ca kevalam
07,009.030c sarvāṇi yuyudhāne 'smin nityāni puruṣarṣabhe
07,009.031a balinaṃ satyakarmāṇam adīnam aparājitam
07,009.031c vāsudevasamaṃ yuddhe vāsudevād anantaram
07,009.032a yuktaṃ dhanaṃjayapreṣye śūram ācāryakarmaṇi
07,009.032b*0077_01 dhanaṃjayopadeśena śreṣṭham iṣvastrakarmaṇi
07,009.032c pārthena samam astreṣu kas taṃ droṇād avārayat
07,009.033a vṛṣṇīnāṃ pravaraṃ vīraṃ śūraṃ sarvadhanuṣmatām
07,009.033c rāmeṇa samam astreṣu yaśasā vikrameṇa ca
07,009.034a satyaṃ dhṛtir damaḥ śauryaṃ brahmacaryam anuttamam
07,009.034c sātvate tāni sarvāṇi trailokyam iva keśave
07,009.034d*0078_01 yasmin nityāni santi sma vīre satyaparākrame
07,009.035a tam evaṃguṇasaṃpannaṃ durvāram api daivataiḥ
07,009.035c samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan
07,009.036a pāñcāleṣūttamaṃ śūram uttamābhijanapriyam
07,009.036c nityam uttamakarmāṇam uttamaujasam āhave
07,009.037a yuktaṃ dhanaṃjayahite mamānarthāya cottamam
07,009.037c yamavaiśravaṇādityamahendravaruṇopamam
07,009.038a mahārathasamākhyātaṃ droṇāyodyantam āhave
07,009.038c tyajantaṃ tumule prāṇān ke śūrāḥ paryavārayan
07,009.039a eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ
07,009.039c dhṛṣṭaketuṃ tam āyāntaṃ droṇāt kaḥ samavārayat
07,009.040a yo 'vadhīt ketumāñ śūro rājaputraṃ sudarśanam
07,009.040c aparāntagiridvāre kas taṃ droṇād avārayat
07,009.041a strīpūrvo yo naravyāghro yaḥ sa veda guṇāguṇān
07,009.041c śikhaṇḍinaṃ yājñasenim amlānamanasaṃ yudhi
07,009.042a devavratasya samare hetuṃ mṛtyor mahātmanaḥ
07,009.042c droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan
07,009.043a yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt
07,009.043c yasminn astrāṇi satyaṃ ca brahmacaryaṃ ca nityadā
07,009.044a vāsudevasamaṃ vīrye dhanaṃjayasamaṃ bale
07,009.044c tejasādityasadṛśaṃ bṛhaspatisamaṃ matau
07,009.045a abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam
07,009.045c droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan
07,009.046a taruṇas tv aruṇaprakhyaḥ saubhadraḥ paravīrahā
07,009.046c yadābhyādravata droṇaṃ tadāsīd vo manaḥ katham
07,009.047a draupadeyā naravyāghrāḥ samudram iva sindhavaḥ
07,009.047c yad droṇam ādravan saṃkhye ke vīrās tān avārayan
07,009.048a ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ
07,009.048c astrārtham avasan bhīṣme bibhrato vratam uttamam
07,009.049a kṣatraṃjayaḥ kṣatradevaḥ kṣatradharmā ca māninaḥ
07,009.049c dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan
07,009.050a śatād viśiṣṭaṃ yaṃ yuddhe samapaśyanta vṛṣṇayaḥ
07,009.050c cekitānaṃ maheṣvāsaṃ kas taṃ droṇād avārayat
07,009.051a vārdhakṣemiḥ kaliṅgānāṃ yaḥ kanyām āharad yudhi
07,009.051c anādhṛṣṭir adīnātmā kas taṃ droṇād avārayat
07,009.052a bhrātaraḥ pañca kaikeyā dhārmikāḥ satyavikramāḥ
07,009.052c indragopakavarṇāś ca raktavarmāyudhadhvajāḥ
07,009.053a mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ
07,009.053c tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan
07,009.054a yaṃ yodhayanto rājāno nājayan vāraṇāvate
07,009.054c ṣaṇ māsān abhisaṃrabdhā jighāṃsanto yudhāṃ patim
07,009.055a dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam
07,009.055c droṇāt kas taṃ naravyāghraṃ yuyutsuṃ pratyavārayat
07,009.056a yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham
07,009.056c samare strīṣu gṛdhyantaṃ bhallenāpaharad rathāt
07,009.057a dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam
07,009.057c yuktaṃ duryodhanānarthe sṛṣṭaṃ droṇavadhāya ca
07,009.058a nirdahantaṃ raṇe yodhān dārayantaṃ ca sarvaśaḥ
07,009.058c droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan
07,009.059a utsaṅga iva saṃvṛddhaṃ drupadasyāstravittamam
07,009.059c śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇād avārayan
07,009.060a ya imāṃ pṛthivīṃ kṛtsnāṃ carmavat samaveṣṭayat
07,009.060c mahatā rathavaṃśena mukhyārighno mahārathaḥ
07,009.061a daśāśvamedhān ājahre svannapānāptadakṣiṇān
07,009.061c nirargalān sarvamedhān putravat pālayan prajāḥ
07,009.062a pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban
07,009.062b*0079_01 gaṅgāsrotasi yāvatyaḥ sikatā apy aśeṣataḥ
07,009.062b*0080_01 visṛṣṭā dakṣiṇā yasya gaṅgājalam avārayat
07,009.062c tāvatīr gā dadau vīra uśīnarasuto 'dhvare
07,009.063a na pūrve nāpare cakrur idaṃ ke cana mānavāḥ
07,009.063c iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare
07,009.064a paśyāmas triṣu lokeṣu na taṃ saṃsthāsnucāriṣu
07,009.064c jātaṃ vāpi janiṣyaṃ vā dvitīyaṃ vāpi saṃprati
07,009.065a anyam auśīnarāc chaibyād dhuro voḍhāram ity uta
07,009.065c gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ
07,009.066a tasya naptāram āyāntaṃ śaibyaṃ kaḥ samavārayat
07,009.066c droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam
07,009.067a virāṭasya rathānīkaṃ matsyasyāmitraghātinaḥ
07,009.067c prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan
07,009.068a sadyo vṛkodarāj jāto mahābalaparākramaḥ
07,009.068c māyāvī rākṣaso ghoro yasmān mama mahad bhayam
07,009.069a pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam
07,009.069c ghaṭotkacaṃ mahābāhuṃ kas taṃ droṇād avārayat
07,009.069d@003_0001 pitur yam āhuḥ pitaraṃ vāsudevaṃ dvijātayaḥ
07,009.069d@003_0002 sa eṣa niyataḥ kṛṣṇa āpadarthaṃ dhanaṃjaye
07,009.069d@003_0003 saṃnahyate yadānarthe dhārtarāṣṭrasya saṃjaya
07,009.069d@003_0004 sthātāraṃ nādhigacchāmi pratyamitraṃ mahaujasam
07,009.069d@003_0005 saṃkarṣaṇagadau cobhau pradyumno 'tha viḍūrakaḥ
07,009.069d@003_0006 āśāvahaś ca sāmbaś ca vṛṣṇivīrāḥ prahāriṇaḥ
07,009.069d@003_0007 ete vai vihitās tatra pāṇḍavārthe jigīṣavaḥ
07,009.069d@003_0008 keśavo yatra tatraite yatraite tatra keśavaḥ
07,009.069d@003_0009 arjunaḥ keśavasyātmā kṛṣṇaś cātmā kirīṭinaḥ
07,009.069d@003_0010 arjune tu jayo nityaṃ kṛṣṇe kīrtiś ca śāśvatī
07,009.069d@003_0011 prādhānyād api bhūyāṃso ameyāḥ keśave guṇāḥ
07,009.069d@003_0012 mohāt tu vaśinaṃ kṛṣṇaṃ na sarvo vetti mādhavam
07,009.069d@003_0013 mohito devapāśena mṛtyupāśapuraskṛtaḥ
07,009.069d@003_0014 na veda kṛṣṇaṃ dāśārham arjunaṃ jayatāṃ varam
07,009.069d@003_0015 ādidevau mahātmānau naranārāyaṇāv ubhau
07,009.069d@003_0016 manasāpi hi durdharṣau senām etāṃ tarasvinau
07,009.069d@003_0017 nāśayetām ihecchantau mānuṣatvāt tu necchataḥ
07,009.069d@003_0018 yugasyeva viparyāso bhūtānām iva mohanam
07,009.069d@003_0019 iti māṃ pratibhāty etad bhīṣmadroṇanipātanam
07,009.069d@003_0020 lokasya sthavirau vīrau mantrajñau mantradhāriṇau
07,009.069d@003_0021 bhīṣmadroṇau hatau yuddhe manuṣyān mohayiṣyataḥ
07,009.069d@003_0022 yāṃ tāṃ śriyam asūyāmi purā dṛṣṭvā yudhiṣṭhire
07,009.069d@003_0023 adya tām anujānāmi bhīṣmadroṇau yadā hatau
07,009.069d@003_0024 atha vā matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ
07,009.069d@003_0025 pakvānāṃ hi vadhe sūta vajrāyante tṛṇāny api
07,009.070a ete cānye ca bahavo yeṣām arthāya saṃjaya
07,009.070c tyaktāraḥ saṃyuge prāṇān kiṃ teṣām ajitaṃ yudhi
07,009.071a yeṣāṃ ca puruṣavyāghraḥ śārṅgadhanvā vyapāśrayaḥ
07,009.071c hitārthī cāpi pārthānāṃ kathaṃ teṣāṃ parājayaḥ
07,009.072a lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ
07,009.072c nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ
07,009.073a yasya divyāni karmāṇi pravadanti manīṣiṇaḥ
07,009.073c tāny ahaṃ kīrtayiṣyāmi bhaktyā sthairyārtham ātmanaḥ
07,010.001 dhṛtarāṣṭra uvāca
07,010.001a śṛṇu divyāni karmāṇi vāsudevasya saṃjaya
07,010.001c kṛtavān yāni govindo yathā nānyaḥ pumān kva cit
07,010.002a saṃvardhatā gopakule bālenaiva mahātmanā
07,010.002b*0081_01 śakaṭaṃ pūtanāṃ hatvā bhagnau ca yamalārjunau
07,010.002c vikhyāpitaṃ balaṃ bāhvos triṣu lokeṣu saṃjaya
07,010.003a uccaiḥśravas tulyabalaṃ vāyuvegasamaṃ jave
07,010.003c jaghāna hayarājaṃ yo yamunāvanavāsinam
07,010.004a dānavaṃ ghorakarmāṇaṃ gavāṃ mṛtyum ivotthitam
07,010.004c vṛṣarūpadharaṃ bālye bhujābhyāṃ nijaghāna ha
07,010.005a pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram
07,010.005c muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ
07,010.005d*0082_01 pūtanāṃ śakuniṃ hatvā keśinaṃ caiva vājinam
07,010.005d*0082_02 ṛṣabhaṃ dhenukaṃ caiva ariṣṭaṃ ca mahābalam
07,010.005d*0082_03 vṛkaṃ hatvā mahābāhuṃ dhṛtvā govardhanaṃ girim
07,010.005d*0082_04 cāṇūraṃ muṣṭikaṃ caiva raṅgamadhye nihatya ca
07,010.006a tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ
07,010.006c vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe
07,010.007a sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ
07,010.007c bhojarājasya madhyastho bhrātā kaṃsasya vīryavān
07,010.008a baladevadvitīyena kṛṣṇenāmitraghātinā
07,010.008c tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ
07,010.009a durvāsā nāma viprarṣis tathā paramakopanaḥ
07,010.009c ārādhitaḥ sadāreṇa sa cāsmai pradadau varān
07,010.010a tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare
07,010.010c nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ
07,010.011a amṛṣyamāṇā rājāno yasya jātyā hayā iva
07,010.011c rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ
07,010.012a jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ
07,010.012c pareṇa ghātayām āsa pṛthag akṣauhiṇīpatim
07,010.013a cedirājaṃ ca vikrāntaṃ rājasenāpatiṃ balī
07,010.013c arghe vivadamānaṃ ca jaghāna paśuvat tadā
07,010.014a saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam
07,010.014c samudrakukṣau vikramya pātayām āsa mādhavaḥ
07,010.015a aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān
07,010.015c vatsagargakarūṣāṃś ca puṇḍrāṃś cāpy ajayad raṇe
07,010.016a āvantyān dākṣiṇātyāṃś ca pārvatīyān daśerakān
07,010.016c kāśmīrakān aurasakān piśācāṃś ca samandarān
07,010.017a kāmbojān vāṭadhānāṃś ca colān pāṇḍyāṃś ca saṃjaya
07,010.017c trigartān mālavāṃś caiva daradāṃś ca sudurjayān
07,010.018a nānādigbhyaś ca saṃprāptān vrātān aśvaśakān prati
07,010.018c jitavān puṇḍarīkākṣo yavanāṃś ca sahānugān
07,010.019a praviśya makarāvāsaṃ yādobhir abhisaṃvṛtam
07,010.019c jigāya varuṇaṃ yuddhe salilāntargataṃ purā
07,010.020a yudhi pañcajanaṃ hatvā pātālatalavāsinam
07,010.020c pāñcajanyaṃ hṛṣīkeśo divyaṃ śaṅkham avāptavān
07,010.021a khāṇḍave pārthasahitas toṣayitvā hutāśanam
07,010.021c āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ
07,010.022a vainateyaṃ samāruhya trāsayitvāmarāvatīm
07,010.022c mahendrabhavanād vīraḥ pārijātam upānayat
07,010.023a tac ca marṣitavāñ śakro jānaṃs tasya parākramam
07,010.023b*0083_01 govardhanasyoddharaṇe jñātvā vai samasajjata
07,010.023c rājñāṃ cāpy ajitaṃ kaṃ cit kṛṣṇeneha na śuśruma
07,010.024a yac ca tan mahad āścaryaṃ sabhāyāṃ mama saṃjaya
07,010.024c kṛtavān puṇḍarīkākṣaḥ kas tadanya ihārhati
07,010.025a yac ca bhaktyā prapanno 'ham adrākṣaṃ kṛṣṇam īśvaram
07,010.025c tan me suviditaṃ sarvaṃ pratyakṣam iva cāgamat
07,010.026a nānto vikramayuktasya buddhyā yuktasya vā punaḥ
07,010.026c karmaṇaḥ śakyate gantuṃ hṛṣīkeśasya saṃjaya
07,010.027a tathā gadaś ca sāmbaś ca pradyumno 'tha vidūrathaḥ
07,010.027c āgāvaho 'niruddhaś ca cārudeṣṇaś ca sāraṇaḥ
07,010.028a ulmuko niśaṭhaś caiva jhallī babhruś ca vīryavān
07,010.028c pṛthuś ca vipṛthuś caiva samīko 'thārimejayaḥ
07,010.029a ete vai balavantaś ca vṛṣṇivīrāḥ prahāriṇaḥ
07,010.029c kathaṃ cit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ
07,010.030a āhūtā vṛṣṇivīreṇa keśavena mahātmanā
07,010.030c tataḥ saṃśayitaṃ sarvaṃ bhaved iti matir mama
07,010.031a nāgāyutabalo vīraḥ kailāsaśikharopamaḥ
07,010.031c vanamālī halī rāmas tatra yatra janārdanaḥ
07,010.031d*0084_01 eka eva dvidhā bhūto dṛśyate mānuṣair bhuvi
07,010.032a yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ
07,010.032b*0085_01 pitṝṇām api yaḥ pūrvo vedeṣu paripaṭhyate
07,010.032c api vā hy eṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya
07,010.033a sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ
07,010.033c na tadā pratyanīkeṣu bhavitā tasya kaś cana
07,010.034a yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān
07,010.034c vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyāc chastram uttamam
07,010.035a tataḥ sarvān naravyāghro hatvā narapatīn raṇe
07,010.035c kauravāṃś ca mahābāhuḥ kuntyai dadyāt sa medinīm
07,010.036a yasya yantā hṛṣīkeśo yoddhā yasya dhanaṃjayaḥ
07,010.036c rathasya tasya kaḥ saṃkhye pratyanīko bhaved rathaḥ
07,010.037a na kena cid upāyena kurūṇāṃ dṛśyate jayaḥ
07,010.037c tasmān me sarvam ācakṣva yathā yuddham avartata
07,010.038a arjunaḥ keśavasyātmā kṛṣṇo 'py ātmā kirīṭinaḥ
07,010.038c arjune vijayo nityaṃ kṛṣṇe kīrtiś ca śāśvatī
07,010.038d*0086_01 sarveṣv api ca lokeṣu bībhatsur aparājitaḥ
07,010.039a prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ
07,010.039c mohād duryodhanaḥ kṛṣṇaṃ yan na vettīha mādhavam
07,010.040a mohito daivayogena mṛtyupāśapuraskṛtaḥ
07,010.040c na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam
07,010.041a pūrvadevau mahātmānau naranārāyaṇāv ubhau
07,010.041c ekātmānau dvidhābhūtau dṛśyete mānavair bhuvi
07,010.042a manasāpi hi durdharṣau senām etāṃ yaśasvinau
07,010.042c nāśayetām ihecchantau mānuṣatvāt tu necchataḥ
07,010.043a yugasyeva viparyāso lokānām iva mohanam
07,010.043c bhīṣmasya ca vadhas tāta droṇasya ca mahātmanaḥ
07,010.044a na hy eva brahmacaryeṇa na vedādhyayanena ca
07,010.044c na kriyābhir na śastreṇa mṛtyoḥ kaś cid vimucyate
07,010.045a lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau
07,010.045c bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya
07,010.046a yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire
07,010.046c adya tām anujānīmo bhīṣmadroṇavadhena ca
07,010.047a tathā ca matkṛte prāptaḥ kurūṇām eṣa saṃkṣayaḥ
07,010.047c pakvānāṃ hi vadhe sūta vajrāyante tṛṇāny api
07,010.048a ananyam idam aiśvaryaṃ loke prāpto yudhiṣṭhiraḥ
07,010.048c yasya kopān maheṣvāsau bhīṣmadroṇau nipātitau
07,010.049a prāptaḥ prakṛtito dharmo nādharmo mānavān prati
07,010.049c krūraḥ sarvavināśāya kālaḥ samativartate
07,010.050a anyathā cintitā hy arthā narais tāta manasvibhiḥ
07,010.050c anyathaiva hi gacchanti daivād iti matir mama
07,010.051a tasmād aparihārye 'rthe saṃprāpte kṛcchra uttame
07,010.051c apāraṇīye duścintye yathābhūtaṃ pracakṣva me
07,011.001 saṃjaya uvāca
07,011.001*0087_01 śuśrūṣasva sthiro bhūtvā śaṃsato mama bhārata
07,011.001a hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān
07,011.001c yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ
07,011.002a senāpatitvaṃ saṃprāpya bhāradvājo mahārathaḥ
07,011.002c madhye sarvasya sainyasya putraṃ te vākyam abravīt
07,011.003a yat kauravāṇām ṛṣabhād āpageyād anantaram
07,011.003c senāpatyena māṃ rājann adya satkṛtavān asi
07,011.003d*0088_01 anurūpaṃ phalaṃ tasya karmaṇo labhyatāṃ tvayā
07,011.004a sadṛśaṃ karmaṇas tasya phalaṃ prāpnuhi pārthiva
07,011.004c karomi kāmaṃ kaṃ te 'dya pravṛṇīṣva yam icchasi
07,011.005a tato duryodhanaś cintya karṇaduḥśāsanādibhiḥ
07,011.005c tam athovāca durdharṣam ācāryaṃ jayatāṃ varam
07,011.006a dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram
07,011.006c gṛhītvā rathināṃ śreṣṭhaṃ matsamīpam ihānaya
07,011.006d*0089_01 iccheyaṃ vai mahātmānaṃ dharmātmānaṃ yudhiṣṭhiram
07,011.006d*0089_02 bhrātṝṇāṃ paśyatām eva jīvagrāheṇa me dvija
07,011.006d*0089_03 prīṇāmy anena kāryeṇa sasuhṛjjanabāndhavaḥ
07,011.007a tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ
07,011.007c senāṃ praharṣayan sarvām idaṃ vacanam abravīt
07,011.008a dhanyaḥ kuntīsuto rājā yasya grahaṇam icchasi
07,011.008c na vadhārthaṃ sudurdharṣa varam adya prayācasi
07,011.009a kimarthaṃ ca naravyāghra na vadhaṃ tasya kāṅkṣasi
07,011.009c nāśaṃsasi kriyām etāṃ matto duryodhana dhruvam
07,011.010a āho svid dharmaputrasya dveṣṭā tasya na vidyate
07,011.010c yad icchasi tvaṃ jīvantaṃ kulaṃ rakṣasi cātmani
07,011.011a atha vā bharataśreṣṭha nirjitya yudhi pāṇḍavān
07,011.011c rājyāṃśaṃ pratidattvā ca saubhrātraṃ kartum icchasi
07,011.012a dhanyaḥ kuntīsuto rājā sujātā cāsya dhīmataḥ
07,011.012c ajātaśatrutā satyā tasya yat snihyate bhavān
07,011.013a droṇena tv evam uktasya tava putrasya bhārata
07,011.013c sahasā niḥsṛto bhāvo yo 'sya nityaṃ pravartate
07,011.014a nākāro gūhituṃ śakyo bṛhaspatisamair api
07,011.014c tasmāt tava suto rājan prahṛṣṭo vākyam abravīt
07,011.015a vadhe kuntīsutasyājau nācārya vijayo mama
07,011.015c hate yudhiṣṭhire pārtho hanyāt sarvān hi no dhruvam
07,011.016a na ca śakyo raṇe sarvair nihantum amarair api
07,011.016b*0090_01 yadi sarve haniṣyante pāṇḍavāḥ sasutā mṛdhe
07,011.016b*0090_02 tataḥ kṛtsnaṃ vaśe kṛtvā niḥśeṣaṃ nṛpamaṇḍalam
07,011.016b*0090_03 sasāgaravanāṃ sphītāṃ vijitya vasudhām imām
07,011.016b*0090_04 viṣṇur dāsyati kṛṣṇāyai kuntyai vā puruṣottamaḥ
07,011.016c ya eva caiṣāṃ śeṣaḥ syāt sa evāsmān na śeṣayet
07,011.017a satyapratijñe tv ānīte punardyūtena nirjite
07,011.017b*0091_01 tasmiñ jīvati cānīte hy upāyair bahubhiḥ kṛtaiḥ
07,011.017c punar yāsyanty araṇyāya kaunteyās tam anuvratāḥ
07,011.018a so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati
07,011.018c ato na vadham icchāmi dharmarājasya karhi cit
07,011.019a tasya jihmam abhiprāyaṃ jñātvā droṇo 'rthatattvavit
07,011.019c taṃ varaṃ sāntaraṃ tasmai dadau saṃcintya buddhimān
07,011.020 droṇa uvāca
07,011.020a na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi
07,011.020c manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ
07,011.021a na hi pārtho raṇe śakyaḥ sendrair devāsurair api
07,011.021b*0092_01 sthite pārthe dharmarājo naiva śakyo mayā raṇe
07,011.021c pratyudyātum atas tāta naitad āmarṣayāmy aham
07,011.022a asaṃśayaṃ sa śiṣyo me matpūrvaś cāstrakarmaṇi
07,011.022c taruṇaḥ kīrtiyuktaś ca ekāyanagataś ca saḥ
07,011.023a astrāṇīndrāc ca rudrāc ca bhūyāṃsi samavāptavān
07,011.023c amarṣitaś ca te rājaṃs tena nāmarṣayāmy aham
07,011.024a sa cāpakramyatāṃ yuddhād yenopāyena śakyate
07,011.024c apanīte tataḥ pārthe dharmarājo jitas tvayā
07,011.025a grahaṇaṃ cej jayaṃ tasya manyase puruṣarṣabha
07,011.025c etena cābhyupāyena dhruvaṃ grahaṇam eṣyati
07,011.026a ahaṃ gṛhītvā rājānaṃ satyadharmaparāyaṇam
07,011.026c ānayiṣyāmi te rājan vaśam adya na saṃśayaḥ
07,011.027a yadi sthāsyati saṃgrāme muhūrtam api me 'grataḥ
07,011.027c apanīte naravyāghre kuntīputre dhanaṃjaye
07,011.028a phalgunasya samakṣaṃ tu na hi pārtho yudhiṣṭhiraḥ
07,011.028c grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ
07,011.029 saṃjaya uvāca
07,011.029*0093_01 evam ukte tadā tasmin yuddhe devāsuropame
07,011.029a sāntaraṃ tu pratijñāte rājño droṇena nigrahe
07,011.029c gṛhītaṃ tam amanyanta tava putrāḥ subāliśāḥ
07,011.030a pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ
07,011.030c tataḥ pratijñāsthairyārthaṃ sa mantro bahulīkṛtaḥ
07,011.031a tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat
07,011.031b*0094_01 skandhāvāreṣu sarveṣu yathāsthāneṣu māriṣa
07,011.031c sainyasthāneṣu sarveṣu vyāghoṣitam ariṃdama
07,012.001 saṃjaya uvāca
07,012.001a tatas te sainikāḥ śrutvā taṃ yudhiṣṭhiranigraham
07,012.001c siṃhanādaravāṃś cakrur bāṇaśaṅkharavaiḥ saha
07,012.002a tat tu sarvaṃ yathāvṛttaṃ dharmarājena bhārata
07,012.002c āptair āśu parijñātaṃ bhāradvājacikīrṣitam
07,012.003a tataḥ sarvān samānāyya bhrātṝn sainyāṃś ca sarvaśaḥ
07,012.003c abravīd dharmarājas tu dhanaṃjayam idaṃ vacaḥ
07,012.004a śrutaṃ te puruṣavyāghra droṇasyādya cikīrṣitam
07,012.004c yathā tan na bhavet satyaṃ tathā nītir vidhīyatām
07,012.005a sāntaraṃ hi pratijñātaṃ droṇenāmitrakarśana
07,012.005c tac cāntaram amogheṣau tvayi tena samāhitam
07,012.006a sa tvam adya mahābāho yudhyasva madanantaram
07,012.006c yathā duryodhanaḥ kāmaṃ nemaṃ droṇād avāpnuyāt
07,012.007 arjuna uvāca
07,012.007a yathā me na vadhaḥ kārya ācāryasya kathaṃ cana
07,012.007c tathā tava parityāgo na me rājaṃś cikīrṣitaḥ
07,012.008a apy evaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi
07,012.008c pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃ cana
07,012.009a tvāṃ nigṛhyāhave rājan dhārtarāṣṭro yam icchati
07,012.009c na sa taṃ jīvaloke 'smin kāmaṃ prāptaḥ kathaṃ cana
07,012.010a prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet
07,012.010c na tvāṃ droṇo nigṛhṇīyāj jīvamāne mayi dhruvam
07,012.011a yadi tasya raṇe sāhyaṃ kurute vajrabhṛt svayam
07,012.011c devair vā sahito daityair na tvāṃ prāpsyaty asau mṛdhe
07,012.012a mayi jīvati rājendra na bhayaṃ kartum arhasi
07,012.012c droṇād astrabhṛtāṃ śreṣṭhāt sarvaśastrabhṛtām api
07,012.012d*0095_01 anyac ca brūyāṃ rājendra pratijñāṃ mama nityadā
07,012.013a na smarāmy anṛtāṃ vācaṃ na smarāmi parājayam
07,012.013c na smarāmi pratiśrutya kiṃ cid apy anapākṛtam
07,012.014 saṃjaya uvāca
07,012.014a tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha
07,012.014c prāvādyanta mahārāja pāṇḍavānāṃ niveśane
07,012.015a siṃhanādaś ca saṃjajñe pāṇḍavānāṃ mahātmanām
07,012.015c dhanurjyātalaśabdaś ca gaganaspṛk subhairavaḥ
07,012.016a taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ
07,012.016c tvadīyeṣv apy anīkeṣu vāditrāṇy abhijaghnire
07,012.017a tato vyūḍhāny anīkāni tava teṣāṃ ca bhārata
07,012.017c śanair upeyur anyonyaṃ yotsyamānāni saṃyuge
07,012.018a tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
07,012.018c pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api
07,012.019a yatamānāḥ prayatnena droṇānīkaviśātane
07,012.019c na śekuḥ sṛñjayā rājaṃs tad dhi droṇena pālitam
07,012.020a tathaiva tava putrasya rathodārāḥ prahāriṇaḥ
07,012.020c na śekuḥ pāṇḍavīṃ senāṃ pālyamānāṃ kirīṭinā
07,012.021a āstāṃ te stimite sene rakṣyamāṇe parasparam
07,012.021c saṃprasupte yathā naktaṃ vanarājyau supuṣpite
07,012.022a tato rukmaratho rājann arkeṇeva virājatā
07,012.022c varūthinā viniṣpatya vyacarat pṛtanāntare
07,012.023a tam udyataṃ rathenaikam āśukāriṇam āhave
07,012.023c anekam iva saṃtrāsān menire pāṇḍusṛñjayāḥ
07,012.024a tena muktāḥ śarā ghorā viceruḥ sarvatodiśam
07,012.024c trāsayanto mahārāja pāṇḍaveyasya vāhinīm
07,012.025a madhyaṃ dinam anuprāpto gabhastiśatasaṃvṛtaḥ
07,012.025c yathādṛśyata gharmāṃśus tathā droṇo 'py adṛśyata
07,012.026a na cainaṃ pāṇḍaveyānāṃ kaś cic chaknoti māriṣa
07,012.026c vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ
07,012.027a mohayitvā tataḥ sainyaṃ bhāradvājaḥ pratāpavān
07,012.027c dhṛṣṭadyumnabalaṃ tūrṇaṃ vyadhaman niśitaiḥ śaraiḥ
07,012.028a sa diśaḥ sarvato ruddhvā saṃvṛtya kham ajihmagaiḥ
07,012.028c pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm
07,013.001 saṃjaya uvāca
07,013.001a tataḥ sa pāṇḍavānīke janayaṃs tumulaṃ mahat
07,013.001c vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ
07,013.002a nirdahantam anīkāni sākṣād agnim ivotthitam
07,013.002c dṛṣṭvā rukmarathaṃ yuddhe samakampanta sṛñjayāḥ
07,013.003a pratataṃ cāsyamānasya dhanuṣo 'syāśukāriṇaḥ
07,013.003c jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ
07,013.004a rathinaḥ sādinaś caiva nāgān aśvān padātinaḥ
07,013.004c raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ
07,013.005a nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye
07,013.005c aśmavarṣam ivāvarṣat pareṣām āvahad bhayam
07,013.006a vyacarat sa tadā rājan senāṃ vikṣobhayan prabhuḥ
07,013.006c vardhayām āsa saṃtrāsaṃ śātravāṇām amānuṣam
07,013.007a tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam
07,013.007c bhramad rathāmbude tasmin dṛśyate sma punaḥ punaḥ
07,013.008a sa vīraḥ satyavān prājño dharmanityaḥ sudāruṇaḥ
07,013.008c yugāntakāle yanteva raudrāṃ prāskandayan nadīm
07,013.009a amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām
07,013.009c balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm
07,013.010a śoṇitodāṃ rathāvartāṃ hastyaśvakṛtarodhasam
07,013.010c kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām
07,013.010d*0096_01 keśaśaivālasaṃyuktāṃ māṃsāsṛkkardamāruṇām
07,013.011a medomajjāsthisikatām uṣṇīṣavaraphenilām
07,013.011c saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām
07,013.012a naranāgāśvasaṃbhūtāṃ śaravegaughavāhinīm
07,013.012c śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām
07,013.013a uttamāṅgopalatalāṃ nistriṃśajhaṣasevitām
07,013.013c rathanāgahradopetāṃ nānābharaṇanīrajām
07,013.014a mahārathaśatāvartāṃ bhūmireṇūrmimālinīm
07,013.014c mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām
07,013.014d*0097_01 śarīraśatasaṃbādhāṃ gṛdhrakaṅkaniṣevitām
07,013.014d*0097_02 mahārathasahasrāṇi nayantīṃ yamasādanam
07,013.015a śūravyālasamākīrṇāṃ prāṇivāṇijasevitām
07,013.015c chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām
07,013.016a cakrakūrmāṃ gadānakrāṃ śarakṣudrajhaṣākulām
07,013.016c baḍagṛdhrasṛgālānāṃ ghorasaṃghair niṣevitām
07,013.016d*0098_01 nadīṃ prāsyandayan droṇaḥ keśaśaivalaśāḍvalām
07,013.017a nihatān prāṇinaḥ saṃkhye droṇena balinā śaraiḥ
07,013.017c vahantīṃ pitṛlokāya śataśo rājasattama
07,013.017d*0099_01 uvāha śataśo rājan pitṛlokāya vāhinīm
07,013.018a śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām
07,013.018c nadīṃ prāvartayad rājan bhīrūṇāṃ bhayavardhinīm
07,013.019a taṃ jayantam anīkāni tāni tāny eva bhārata
07,013.019c sarvato 'bhyadravan droṇaṃ yudhiṣṭhirapurogamāḥ
07,013.020a tān abhidravataḥ śūrāṃs tāvakā dṛḍhakārmukāḥ
07,013.020c sarvataḥ pratyagṛhṇanta tad abhūl lomaharṣaṇam
07,013.021a śatamāyas tu śakuniḥ sahadevaṃ samādravat
07,013.021c saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ
07,013.022a tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api
07,013.022c nātikruddhaḥ śaraiś chittvā ṣaṣṭyā vivyādha mātulam
07,013.022d*0100_01 bhittvā ca śaravarṣeṇa śakuniṃ pratyavārayat
07,013.023a saubalas tu gadāṃ gṛhya pracaskanda rathottamāt
07,013.023c sa tasya gadayā rājan rathāt sūtam apātayat
07,013.024a tatas tau virathau rājan gadāhastau mahābalau
07,013.024c cikrīḍatū raṇe śūrau saśṛṅgāv iva parvatau
07,013.025a droṇaḥ pāñcālarājānaṃ viddhvā daśabhir āśugaiḥ
07,013.025b*0101_01 tayos tatra mahārāja bāṇavarṣaiḥ prakāśitam
07,013.025b*0101_02 khadyotair iva cākāśaṃ pradoṣe puruṣarṣabha
07,013.025c bahubhis tena cābhyastas taṃ vivyādha śatādhikaiḥ
07,013.026a viviṃśatiṃ bhīmaseno viṃśatyā niśitaiḥ śaraiḥ
07,013.026c viddhvā nākampayad vīras tad adbhutam ivābhavat
07,013.027a viviṃśatis tu sahasā vyaśvaketuśarāsanam
07,013.027c bhīmaṃ cakre mahārāja tataḥ sainyāny apūjayan
07,013.027d*0102_01 cakre taṃ sarvasainyāni prahṛṣṭāny abhyapūjayan
07,013.028a sa tan na mamṛṣe vīraḥ śatror vijayam āhave
07,013.028c tato 'sya gadayā dāntān hayān sarvān apātayat
07,013.028d*0103_01 hatāśvāt sa rathād rājan gṛhya carma mahābalaḥ
07,013.028d*0103_02 abhyayād bhīmasenaṃ tu matto mattam iva dvipam
07,013.029a śalyas tu nakulaṃ vīraḥ svasrīyaṃ priyam ātmanaḥ
07,013.029c vivyādha prahasan bāṇair lāḍayan kopayann iva
07,013.030a tasyāśvān ātapatraṃ ca dhvajaṃ sūtam atho dhanuḥ
07,013.030c nipātya nakulaḥ saṃkhye śaṅkhaṃ dadhmau pratāpavān
07,013.030d*0104_01 ciccheda samare yattaḥ sa ca yuddhād upāramat
07,013.031a dhṛṣṭaketuḥ kṛpenāstāñ chittvā bahuvidhāñ śarān
07,013.031c kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ
07,013.032a taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat
07,013.032c nivārya ca raṇe vipro dhṛṣṭaketum ayodhayat
07,013.033a sātyakiḥ kṛtavarmāṇaṃ nārācena stanāntare
07,013.033c viddhvā vivyādha saptatyā punar anyaiḥ smayann iva
07,013.034a saptasaptatibhir bhojas taṃ viddhvā niśitaiḥ śaraiḥ
07,013.034c nākampayata śaineyaṃ śīghro vāyur ivācalam
07,013.035a senāpatiḥ suśarmāṇaṃ śīghraṃ marmasv atāḍayat
07,013.035c sa cāpi taṃ tomareṇa jatrudeśe atāḍayat
07,013.036a vaikartanaṃ tu samare virāṭaḥ pratyavārayat
07,013.036c saha matsyair mahāvīryais tad adbhutam ivābhavat
07,013.037a tat pauruṣam abhūt tatra sūtaputrasya dāruṇam
07,013.037c yat sainyaṃ vārayām āsa śaraiḥ saṃnataparvabhiḥ
07,013.038a drupadas tu svayaṃ rājā bhagadattena saṃgataḥ
07,013.038c tayor yuddhaṃ mahārāja citrarūpam ivābhavat
07,013.038d*0105_01 bhagadattas tu rājānaṃ drupadaṃ nataparvabhiḥ
07,013.038d*0105_02 saniyantṛdhvajarathaṃ vivyādha puruṣarṣabhaḥ
07,013.038d*0105_03 drupadas tu tataḥ kruddho bhagadattaṃ mahāratham
07,013.038d*0105_04 ājaghānorasi kṣipraṃ śareṇānataparvaṇā
07,013.038d*0105_05 yuddhaṃ yodhavarau loke saumadattiśikhaṇḍinau
07,013.038e bhūtānāṃ trāsajananaṃ cakrāte 'straviśāradau
07,013.038f*0106_01 śrotṝṇāṃ vīkṣitṝṇāṃ ca mohakāraṇam āhave
07,013.039a bhūriśravā raṇe rājan yājñaseniṃ mahāratham
07,013.039c mahatā sāyakaughena chādayām āsa vīryavān
07,013.040a śikhaṇḍī tu tataḥ kruddhaḥ saumadattiṃ viśāṃ pate
07,013.040c navatyā sāyakānāṃ tu kampayām āsa bhārata
07,013.040d*0107_01 chādayām āsa nārācais tiṣṭha tiṣṭheti cābravīt
07,013.040f*0108_01 ṛkṣacarmapinaddhau tu cakratus tau parasparam
07,013.040f*0108_02 bāhyam ābhyantaraṃ mārgaṃ saṃplavantau yaśasvinau
07,013.040f*0108_03 dadṛśāte mahātmānau sapakṣāv iva parvatau
07,013.040f*0108_04 piśitāśanasaṃyuktau vāhair udbāṇapātibhiḥ
07,013.040f*0108_05 bṛhatpatākau tūṇīrau ghorarūpau bhayānakau
07,013.040f*0108_06 kālameghāv iva gajau lokānāṃ bhartsya garjanaiḥ
07,013.040f*0108_07 rathaghoṣeṇa mahatā vyāsthitau syandanottamau
07,013.040f*0108_08 bṛhatpatākau tūṇīrau paiśācair vāhanair yutau
07,013.041a rākṣasau bhīmakarmāṇau haiḍimbālambusāv ubhau
07,013.041c cakrāte 'tyadbhutaṃ yuddhaṃ parasparavadhaiṣiṇau
07,013.042a māyāśatasṛjau dṛptau māyābhir itaretaram
07,013.042c antarhitau ceratus tau bhṛśaṃ vismayakāriṇau
07,013.043a cekitāno 'nuvindena yuyudhe tv atibhairavam
07,013.043b*0109_01 tayos tu yuddham abhavat parasparavadhaiṣiṇau
07,013.043b*0109_02 yudhiṣṭhiraḥ svayaṃ rājā duryodhanam ayodhayat
07,013.043b*0109_03 tau putrau tava durdharṣau yuyudhāte parasparam
07,013.043c yathā devāsure yuddhe balaśakrau mahābalau
07,013.044a lakṣmaṇaḥ kṣatradevena vimardam akarod bhṛśam
07,013.044c yathā viṣṇuḥ purā rājan hiraṇyākṣeṇa saṃyuge
07,013.045a tataḥ prajavitāśvena vidhivat kalpitena ca
07,013.045c rathenābhyapatad rājan saubhadraṃ pauravo nadan
07,013.046a tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ
07,013.046c tena cakre mahad yuddham abhimanyur ariṃdamaḥ
07,013.047a pauravas tv atha saubhadraṃ śaravrātair avākirat
07,013.047c tasyārjunir dhvajaṃ chatraṃ dhanuś corvyām apātayat
07,013.048a saubhadraḥ pauravaṃ tv anyair viddhvā saptabhir āśugaiḥ
07,013.048c pañcabhis tasya vivyādha hayān sūtaṃ ca sāyakaiḥ
07,013.049a tataḥ saṃharṣayan senāṃ siṃhavad vinadan muhuḥ
07,013.049c samādattārjunis tūrṇaṃ pauravāntakaraṃ śaram
07,013.049d*0110_01 tasya saṃdhitam ājñāya sāyakaṃ ghoradarśanam
07,013.050a dvābhyāṃ śarābhyāṃ hārdikyaś cakarta saśaraṃ dhanuḥ
07,013.050c tad utsṛjya dhanuś chinnaṃ saubhadraḥ paravīrahā
07,013.050e udbabarha sitaṃ khaḍgam ādadānaḥ śarāvaram
07,013.051a sa tenānekatāreṇa carmaṇā kṛtahastavat
07,013.051c bhrāntāsir acaran mārgān darśayan vīryam ātmanaḥ
07,013.052a bhrāmitaṃ punar udbhrāntam ādhūtaṃ punar ucchritam
07,013.052c carmanistriṃśayo rājan nirviśeṣam adṛśyata
07,013.053a sa pauravarathasyeṣām āplutya sahasā nadan
07,013.053c pauravaṃ ratham āsthāya keśapakṣe parāmṛśat
07,013.054a jaghānāsya padā sūtam asināpātayad dhvajam
07,013.054c vikṣobhyāmbhonidhiṃ tārkṣyas taṃ nāgam iva cākṣipat
07,013.055a tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ
07,013.055c ukṣāṇam iva siṃhena pātyamānam acetanam
07,013.056a tam ārjunivaśaṃ prāptaṃ kṛṣyamāṇam anāthavat
07,013.056c pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ
07,013.057a sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat
07,013.057c carma cādāya khaḍgaṃ ca nadan paryapatad rathāt
07,013.058a tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam
07,013.058c utpapāta rathāt tūrṇaṃ śyenavan nipapāta ca
07,013.059a prāsapaṭṭiśanistriṃśāñ śatrubhiḥ saṃpraveritān
07,013.059c cicchedāthāsinā kārṣṇiś carmaṇā saṃrurodha ca
07,013.060a sa darśayitvā sainyānāṃ svabāhubalam ātmanaḥ
07,013.060c tam udyamya mahākhaḍgaṃ carma cātha punar balī
07,013.060d*0111_01 dudhāva sahasā khaḍgaṃ carma cātirathaḥ punaḥ
07,013.061a vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam
07,013.061c sasārābhimukhaḥ śūraḥ śārdūla iva kuñjaram
07,013.062a tau parasparam āsādya khaḍgadantanakhāyudhau
07,013.062c hṛṣṭavat saṃprajahrāte vyāghrakesariṇāv iva
07,013.063a saṃpāteṣv abhipāteṣu nipāteṣv asicarmaṇoḥ
07,013.063c na tayor antaraṃ kaś cid dadarśa narasiṃhayoḥ
07,013.064a avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam
07,013.064c bāhyāntaranipātaś ca nirviśeṣam adṛśyata
07,013.065a bāhyam ābhyantaraṃ caiva carantau mārgam uttamam
07,013.065c dadṛśāte mahātmānau sapakṣāv iva parvatau
07,013.066a tato vikṣipataḥ khaḍgaṃ saubhadrasya yaśasvinaḥ
07,013.066c śarāvaraṇapakṣānte prajahāra jayadrathaḥ
07,013.067a rukmapakṣāntare saktas tasmiṃś carmaṇi bhāsvare
07,013.067c sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ
07,013.068a bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ
07,013.068c so 'dṛśyata nimeṣeṇa svarathaṃ punar āsthitaḥ
07,013.069a taṃ kārṣṇiṃ samarān muktam āsthitaṃ ratham uttamam
07,013.069c sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ
07,013.070a tataś carma ca khaḍgaṃ ca samutkṣipya mahābalaḥ
07,013.070c nanādārjunadāyādaḥ prekṣamāṇo jayadratham
07,013.071a sindhurājaṃ parityajya saubhadraḥ paravīrahā
07,013.071c tāpayām āsa tat sainyaṃ bhuvanaṃ bhāskaro yathā
07,013.072a tasya sarvāyasīṃ śaktiṃ śalyaḥ kanakabhūṣaṇām
07,013.072c cikṣepa samare ghorāṃ dīptām agniśikhām iva
07,013.073a tām avaplutya jagrāha sakośaṃ cākarod asim
07,013.073c vainateyo yathā kārṣṇiḥ patantam uragottamam
07,013.074a tasya lāghavam ājñāya sattvaṃ cāmitatejasaḥ
07,013.074c sahitāḥ sarvarājānaḥ siṃhanādam athānadan
07,013.075a tatas tām eva śalyasya saubhadraḥ paravīrahā
07,013.075c mumoca bhujavīryeṇa vaiḍūryavikṛtājirām
07,013.076a sā tasya ratham āsādya nirmuktabhujagopamā
07,013.076c jaghāna sūtaṃ śalyasya rathāc cainam apātayat
07,013.077a tato virāṭadrupadau dhṛṣṭaketur yudhiṣṭhiraḥ
07,013.077c sātyakiḥ kekayā bhīmo dhṛṣṭadyumnaśikhaṇḍinau
07,013.077e yamau ca draupadeyāś ca sādhu sādhv iti cukruśuḥ
07,013.078a bāṇaśabdāś ca vividhāḥ siṃhanādāś ca puṣkalāḥ
07,013.078c prādurāsan harṣayantaḥ saubhadram apalāyinam
07,013.078d*0112_01 parivavruḥ sma te sarve pāṇḍavānāṃ mahārathāḥ
07,013.078d*0112_02 harṣayantaś ca saubhadraṃ roṣayantaḥ sutāṃś ca te
07,013.078e tan nāmṛṣyanta putrās te śatror vijayalakṣaṇam
07,013.079a athainaṃ sahasā sarve samantān niśitaiḥ śaraiḥ
07,013.079c abhyākiran mahārāja jaladā iva parvatam
07,013.080a teṣāṃ ca priyam anvicchan sūtasya ca parābhavāt
07,013.080c ārtāyanir amitraghnaḥ kruddhaḥ saubhadram abhyayāt
07,014.001 dhṛtarāṣṭra uvāca
07,014.001a bahūni suvicitrāṇi dvaṃdvayuddhāni saṃjaya
07,014.001c tvayoktāni niśamyāhaṃ spṛhayāmi sacakṣuṣām
07,014.001d*0113_01 na hi devāsuraṃ yuddham īdṛgrūpaṃ bhaved iti
07,014.001d*0113_02 cintayāmi ca yuddhāni śrutvā ghorāṇi saṃjaya
07,014.002a āścaryabhūtaṃ lokeṣu kathayiṣyanti mānavāḥ
07,014.002c kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam
07,014.003a na hi me tṛptir astīha śṛṇvato yuddham uttamam
07,014.003c tasmād ārtāyaner yuddhaṃ saubhadrasya ca śaṃsa me
07,014.004 saṃjaya uvāca
07,014.004a sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyaṣīṃ gadām
07,014.004c samutkṣipya nadan kruddhaḥ pracaskanda rathottamāt
07,014.005a taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam
07,014.005c javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām
07,014.006a saubhadro 'py aśaniprakhyāṃ pragṛhya mahatīṃ gadām
07,014.006c ehy ehīty abravīc chalyaṃ yatnād bhīmena vāritaḥ
07,014.007a vārayitvā tu saubhadraṃ bhīmasenaḥ pratāpavān
07,014.007c śalyam āsādya samare tasthau girir ivācalaḥ
07,014.008a tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam
07,014.008c sasārābhimukhas tūrṇaṃ śārdūla iva kuñjaram
07,014.009a tatas tūryaninādāś ca śaṅkhānāṃ ca sahasraśaḥ
07,014.009c siṃhanādāś ca saṃjajñur bherīṇāṃ ca mahāsvanāḥ
07,014.010a paśyatāṃ śataśo hy āsīd anyonyasamacetasām
07,014.010c pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhv iti nisvanaḥ
07,014.011a na hi madrādhipād anyaḥ sarvarājasu bhārata
07,014.011c soḍhum utsahate vegaṃ bhīmasenasya saṃyuge
07,014.012a tathā madrādhipasyāpi gadāvegaṃ mahātmanaḥ
07,014.012c soḍhum utsahate loke ko 'nyo yudhi vṛkodarāt
07,014.013a paṭṭair jāmbūnadair baddhā babhūva janaharṣiṇī
07,014.013c prajajvāla tathāviddhā bhīmena mahatī gadā
07,014.013d*0114_01 sāgnidīptā mahāraudrā gadā sā śuśubhe tadā
07,014.014a tathaiva carato mārgān maṇḍalāni ca bhāgaśaḥ
07,014.014c mahāvidyutpratīkāśā śalyasya śuśubhe gadā
07,014.015a tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ
07,014.015c āvarjitagadāśṛṅgāv ubhau śalyavṛkodarau
07,014.015d*0115_01 kopatāmrekṣaṇau vīrau śatrusaṃghavimardanau
07,014.015d*0115_02 mahāmātrau mahotsāhau gadāyuddhaviśāradau
07,014.016a maṇḍalāvartamārgeṣu gadāviharaṇeṣu ca
07,014.016c nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
07,014.017a tāḍitā bhīmasenena śalyasya mahatī gadā
07,014.017c sāgnijvālā mahāraudrā gadācūrṇam aśīryata
07,014.018a tathaiva bhīmasenasya dviṣatābhihatā gadā
07,014.018c varṣāpradoṣe khadyotair vṛto vṛkṣa ivābabhau
07,014.019a gadā kṣiptā tu samare madrarājena bhārata
07,014.019c vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu
07,014.020a tathaiva bhīmasenena dviṣate preṣitā gadā
07,014.020b*0116_01 bhīmarūpā mahāvegā gadā śalyaṃ raṇe 'nudat
07,014.020c tāpayām āsa tat sainyaṃ maholkā patatī yathā
07,014.021a te caivobhe gade śreṣṭhe samāsādya parasparam
07,014.021c śvasantyau nāgakanyeva sasṛjāte vibhāvasum
07,014.021d*0117_01 punaḥ śalyena bhīmasya gadāgrād gadayā hatāt
07,014.021d*0117_02 saṃgharṣaṇād utthito 'gnir dīpayām āsa medinīm
07,014.021d*0117_03 punaś ca bhīmasenena śalyasya mahatī gadā
07,014.021d*0117_04 tāḍitā sahasā rājan visasarjātha pāvakam
07,014.022a nakhair iva mahāvyāghrau dantair iva mahāgajau
07,014.022c tau viceratur āsādya gadābhyāṃ ca parasparam
07,014.023a tato gadāgrābhihatau kṣaṇena rudhirokṣitau
07,014.023c dadṛśāte mahātmānau puṣpitāv iva kiṃśukau
07,014.024a śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ
07,014.024c gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ
07,014.025a gadayā madrarājena savyadakṣiṇam āhataḥ
07,014.025c nākampata tadā bhīmo bhidyamāna ivācalaḥ
07,014.026a tathā bhīmagadāvegais tāḍyamāno mahābalaḥ
07,014.026c dhairyān madrādhipas tasthau vajrair girir ivāhataḥ
07,014.027a āpetatur mahāvegau samucchritamahāgadau
07,014.027c punar antaramārgasthau maṇḍalāni viceratuḥ
07,014.028a athāplutya padāny aṣṭau saṃnipatya gajāv iva
07,014.028c sahasā lohadaṇḍābhyām anyonyam abhijaghnatuḥ
07,014.029a tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau
07,014.029c yugapat petatur vīrau kṣitāv indradhvajāv iva
07,014.030a tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ
07,014.030c śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ
07,014.031a dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam
07,014.031c viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam
07,014.032a tataḥ sagadam āropya madrāṇām adhipaṃ ratham
07,014.032c apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ
07,014.033a kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ
07,014.033c bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata
07,014.034a tato madrādhipaṃ dṛṣṭvā tava putrāḥ parāṅmukham
07,014.034c sanāgarathapattyaśvāḥ samakampanta māriṣa
07,014.035a te pāṇḍavair ardyamānās tāvakā jitakāśibhiḥ
07,014.035c bhītā diśo 'nvapadyanta vātanunnā ghanā iva
07,014.036a nirjitya dhārtarāṣṭrāṃs tu pāṇḍaveyā mahārathāḥ
07,014.036c vyarocanta raṇe rājan dīpyamānā yaśasvinaḥ
07,014.037a siṃhanādān bhṛśaṃ cakruḥ śaṅkhān dadhmuś ca harṣitāḥ
07,014.037c bherīś ca vādayām āsur mṛdaṅgāṃś cānakaiḥ saha
07,014.037d*0118_01 atha maḍḍukabherimahāmurajāḥ
07,014.037d*0118_02 paṇavānakadundubhijharjharibhiḥ
07,014.037d*0118_03 vinadanti bhṛśaṃ saha śaṅkharavair
07,014.037d*0118_04 vividhaiś ca narottama siṃharavaiḥ
07,015.001 saṃjaya uvāca
07,015.001a tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān
07,015.001c dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā
07,015.002a śarā daśa diśo muktā vṛṣasenena māriṣa
07,015.002c vicerus te vinirbhidya naravājirathadvipān
07,015.003a tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ
07,015.003c bhānor iva mahābāho grīṣmakāle marīcayaḥ
07,015.004a tenārditā mahārāja rathinaḥ sādinas tathā
07,015.004c nipetur urvyāṃ sahasā vātanunnā iva drumāḥ
07,015.005a hayaughāṃś ca rathaughāṃś ca gajaughāṃś ca samantataḥ
07,015.005c apātayad raṇe rājañ śataśo 'tha sahasraśaḥ
07,015.006a dṛṣṭvā tam evaṃ samare vicarantam abhītavat
07,015.006c sahitāḥ sarvarājānaḥ parivavruḥ samantataḥ
07,015.007a nākulis tu śatānīko vṛṣasenaṃ samabhyayāt
07,015.007c vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ
07,015.008a tasya karṇātmajaś cāpaṃ chittvā ketum apātayat
07,015.008c taṃ bhrātaraṃ parīpsanto draupadeyāḥ samabhyayuḥ
07,015.009a karṇātmajaṃ śaravrātaiś cakruś cādṛśyam añjasā
07,015.009c tān nadanto 'bhyadhāvanta droṇaputramukhā rathāḥ
07,015.010a chādayanto mahārāja draupadeyān mahārathān
07,015.010c śarair nānāvidhais tūrṇaṃ parvatāñ jaladā iva
07,015.011a tān pāṇḍavāḥ pratyagṛhṇaṃs tvaritāḥ putragṛddhinaḥ
07,015.011c pāñcālāḥ kekayā matsyāḥ sṛñjayāś codyatāyudhāḥ
07,015.012a tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam
07,015.012c tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ
07,015.013a evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ
07,015.013c parasparam udīkṣantaḥ parasparakṛtāgasaḥ
07,015.014a teṣāṃ dadṛśire kopād vapūṃṣy amitatejasām
07,015.014c yuyutsūnām ivākāśe patatrivarabhoginām
07,015.015a bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ
07,015.015c babhāse sa raṇoddeśaḥ kālasūryair ivoditaiḥ
07,015.015d*0119_01 prajānāṃ saṃkṣaye ghore yathā sūryodayo bhavet
07,015.015d*0119_02 śūrāṇām udayas tadvat sa āsīt puruṣarṣabha
07,015.016a tadāsīt tumulaṃ yuddhaṃ nighnatām itaretaram
07,015.016c mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ
07,015.017a tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam
07,015.017c tvadīyam avadhīt sainyaṃ saṃpradrutamahāratham
07,015.018a tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam
07,015.018c alaṃ drutena vaḥ śūrā iti droṇo 'bhyabhāṣata
07,015.018d@004_0001 bhāradvājam amarṣaś ca vikramaś ca samāviśat
07,015.018d@004_0002 samuddhṛtya niṣaṅgāc ca dhanur jyām avamṛjya ca
07,015.018d@004_0003 mahāśaradhanuṣpāṇir yantāram idam abravīt
07,015.018d@004_0004 sārathe yāhi yatraiṣa pāṇḍareṇa virājatā
07,015.018d@004_0005 dhriyamāṇena chattreṇa rājā tiṣṭhati dharmarāṭ
07,015.018d@004_0006 tad etad dīryate sainyaṃ dhārtarāṣṭram anekadhā
07,015.018d@004_0007 etat saṃstambhayiṣyāmi prativārya yudhiṣṭhiram
07,015.018d@004_0008 na hi mām abhivarṣantaṃ saṃyuge tāta pāṇḍavāḥ
07,015.018d@004_0009 mātsyapāñcālarājānaḥ sarve ca sahasomakāḥ
07,015.018d@004_0010 arjuno matprasādād dhi mahāstrāṇi samāptavān
07,015.018d@004_0011 na mām utsahate tāta na bhīmo na ca sātyakiḥ
07,015.018d@004_0012 matprasādād dhi bībhatsuḥ parameṣvāsatāṃ gataḥ
07,015.018d@004_0013 mamaivāstraṃ vijānāti dhṛṣṭadyumno 'pi pārṣataḥ
07,015.018d@004_0014 nāyaṃ saṃrakṣituṃ kālaḥ prāṇāṃs tāta jayaiṣiṇā
07,015.018d@004_0015 saṃjaya uvāca
07,015.018d@004_0015 yāhi svargaṃ puraskṛtya yaśase ca jayāya ca
07,015.018d@004_0016 evaṃ saṃcodito yantā droṇam abhyavahat tataḥ
07,015.018d@004_0017 tadāśvahṛdayenāśvān abhimantryāśu harṣayan
07,015.018d@004_0018 rathena savarūthena bhāsvareṇa virājatā
07,015.018d@004_0019 taṃ karūśāś ca matsyāś ca cedayaś ca sasātvatāḥ
07,015.018d@004_0020 pāṇḍavāś ca sapāñcālāḥ sahitāḥ paryavārayan
07,015.019a tataḥ śoṇahayaḥ kruddhaś caturdanta iva dvipaḥ
07,015.019c praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat
07,015.020a tam avidhyac chitair bāṇaiḥ kaṅkapatrair yudhiṣṭhiraḥ
07,015.020c tasya droṇo dhanuś chittvā taṃ drutaṃ samupādravat
07,015.021a cakrarakṣaḥ kumāras tu pāñcālānāṃ yaśaskaraḥ
07,015.021c dadhāra droṇam āyāntaṃ veleva saritāṃ patim
07,015.022a droṇaṃ nivāritaṃ dṛṣṭvā kumāreṇa dvijarṣabham
07,015.022c siṃhanādaravo hy āsīt sādhu sādhv iti bhāṣatām
07,015.023a kumāras tu tato droṇaṃ sāyakena mahāhave
07,015.023c vivyādhorasi saṃkruddhaḥ siṃhavac cānadan muhuḥ
07,015.024a saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ
07,015.024c śarair anekasāhasraiḥ kṛtahasto jitaklamaḥ
07,015.025a taṃ śūram āryavratinam astrārthakṛtaniśramam
07,015.025c cakrarakṣam apāmṛdnāt kumāraṃ dvijasattamaḥ
07,015.025d*0120_01 bāṇair nivārayām āsa paśyatāṃ sarvadhanvinām
07,015.026a sa madhyaṃ prāpya senāyāḥ sarvāḥ paricaran diśaḥ
07,015.026c tava sainyasya goptāsīd bhāradvājo ratharṣabhaḥ
07,015.027a śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam
07,015.027c nakulaṃ pañcabhir viddhvā sahadevaṃ ca saptabhiḥ
07,015.028a yudhiṣṭhiraṃ dvādaśabhir draupadeyāṃs tribhis tribhiḥ
07,015.028c sātyakiṃ pañcabhir viddhvā matsyaṃ ca daśabhiḥ śaraiḥ
07,015.029a vyakṣobhayad raṇe yodhān yathāmukhyān abhidravan
07,015.029c abhyavartata saṃprepsuḥ kuntīputraṃ yudhiṣṭhiram
07,015.030a yugaṃdharas tato rājan bhāradvājaṃ mahāratham
07,015.030c vārayām āsa saṃkruddhaṃ vātoddhūtam ivārṇavam
07,015.031a yudhiṣṭhiraṃ sa viddhvā tu śaraiḥ saṃnataparvabhiḥ
07,015.031c yugaṃdharaṃ ca bhallena rathanīḍād apāharat
07,015.031d*0121_01 taṃ vijitya mahātejā bhāradvājo mahāmanāḥ
07,015.032a tato virāṭadrupadau kekayāḥ sātyakiḥ śibiḥ
07,015.032c vyāghradattaś ca pāñcālyaḥ siṃhasenaś ca vīryavān
07,015.033a ete cānye ca bahavaḥ parīpsanto yudhiṣṭhiram
07,015.033c āvavrus tasya panthānaṃ kirantaḥ sāyakān bahūn
07,015.034a vyāghradattaś ca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ
07,015.034c pañcāśadbhiḥ śitai rājaṃs tata uccukruśur janāḥ
07,015.035a tvaritaṃ siṃhasenas tu droṇaṃ viddhvā mahāratham
07,015.035c prāhasat sahasā hṛṣṭas trāsayan vai yatavratam
07,015.036a tato visphārya nayane dhanurjyām avamṛjya ca
07,015.036c talaśabdaṃ mahat kṛtvā droṇas taṃ samupādravat
07,015.037a tatas tu siṃhasenasya śiraḥ kāyāt sakuṇḍalam
07,015.037c vyāghradattasya cākramya bhallābhyām aharad balī
07,015.038a tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān
07,015.038c yudhiṣṭhirasamabhyāśe tasthau mṛtyur ivāntakaḥ
07,015.039a tato 'bhavan mahāśabdo rājan yaudhiṣṭhire bale
07,015.039c hṛto rājeti yodhānāṃ samīpasthe yatavrate
07,015.040a abruvan sainikās tatra dṛṣṭvā droṇasya vikramam
07,015.040c adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati
07,015.040d*0122_01 asmin muhūrte droṇas tu pāṇḍavaṃ gṛhya harṣitaḥ
07,015.040e āgamiṣyati no nūnaṃ dhārtarāṣṭrasya saṃyuge
07,015.041a evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ
07,015.041c āyāj javena kaunteyo rathaghoṣeṇa nādayan
07,015.041d*0123_01 mā bhaiṣīr iti saṃvārya śarair droṇam avārayat
07,015.042a śoṇitodāṃ rathāvartāṃ kṛtvā viśasane nadīm
07,015.042c śūrāsthicayasaṃkīrṇāṃ pretakūlāpahāriṇīm
07,015.043a tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām
07,015.043c nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ
07,015.044a tataḥ kirīṭī sahasā droṇānīkam upādravat
07,015.044c chādayann iṣujālena mahatā mohayann iva
07,015.045a śīghram abhyasyato bāṇān saṃdadhānasya cāniśam
07,015.045c nāntaraṃ dadṛśe kaś cit kaunteyasya yaśasvinaḥ
07,015.046a na diśo nāntarikṣaṃ ca na dyaur naiva ca medinī
07,015.046c adṛśyata mahārāja bāṇabhūtam ivābhavat
07,015.047a nādṛśyata tadā rājaṃs tatra kiṃ cana saṃyuge
07,015.047c bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā
07,015.048a sūrye cāstam anuprāpte rajasā cābhisaṃvṛte
07,015.048c nājñāyata tadā śatrur na suhṛn na ca kiṃ cana
07,015.049a tato 'vahāraṃ cakrus te droṇaduryodhanādayaḥ
07,015.049c tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān
07,015.050a svāny anīkāni bībhatsuḥ śanakair avahārayat
07,015.050c tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ
07,015.050e pāñcālāś ca manojñābhir vāgbhiḥ sūryam ivarṣayaḥ
07,015.051a evaṃ svaśibiraṃ prāyāj jitvā śatrūn dhanaṃjayaḥ
07,015.051c pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ
07,015.052a masāragalvarkasuvarṇarūpyair; vajrapravālasphaṭikaiś ca mukhyaiḥ
07,015.052c citre rathe pāṇḍusuto babhāse; nakṣatracitre viyatīva candraḥ
07,016.001 saṃjaya uvāca
07,016.001a te sene śibiraṃ gatvā nyaviśetāṃ viśāṃ pate
07,016.001c yathābhāgaṃ yathānyāyaṃ yathāgulmaṃ ca sarvaśaḥ
07,016.002a kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ
07,016.002c duryodhanam abhiprekṣya savrīḍam idam abravīt
07,016.003a uktam etan mayā pūrvaṃ na tiṣṭhati dhanaṃjaye
07,016.003c śakyo grahītuṃ saṃgrāme devair api yudhiṣṭhiraḥ
07,016.004a iti tad vaḥ prayatatāṃ kṛtaṃ pārthena saṃyuge
07,016.004c mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau
07,016.005a apanīte tu yogena kena cic chvetavāhane
07,016.005c tata eṣyati te rājan vaśam adya yudhiṣṭhiraḥ
07,016.006a kaś cid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu
07,016.006c tam ajitvā tu kaunteyo na nivartet kathaṃ cana
07,016.007a etasminn antare śūnye dharmarājam ahaṃ nṛpa
07,016.007c grahīṣyāmi camūṃ bhittvā dhṛṣṭadyumnasya paśyataḥ
07,016.008a arjunena vihīnas tu yadi notsṛjate raṇam
07,016.008c mām upāyāntam ālokya gṛhītam iti viddhi tam
07,016.009a evaṃ te sahasā rājan dharmaputraṃ yudhiṣṭhiram
07,016.009b*0124_01 kṣobhayitvā balaṃ teṣāṃ pāṇḍavānāṃ mahātmanām
07,016.009c samāneṣyāmi sagaṇaṃ vaśam adya na saṃśayaḥ
07,016.010a yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ
07,016.010c athāpayāti saṃgrāmād vijayāt tad viśiṣyate
07,016.011a droṇasya tu vacaḥ śrutvā trigartādhipatis tataḥ
07,016.011c bhrātṛbhiḥ sahito rājann idaṃ vacanam abravīt
07,016.012a vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā
07,016.012c anāgaḥsv api cāgaskṛd asmāsu bharatarṣabha
07,016.013a te vayaṃ smaramāṇās tān vinikārān pṛthagvidhān
07,016.013c krodhāgninā dahyamānā na śemahi sadā niśāḥ
07,016.014a sa no divyāstrasaṃpannaś cakṣurviṣayam āgataḥ
07,016.014c kartāraḥ sma vayaṃ sarvaṃ yac cikīrṣāma hṛdgatam
07,016.015a bhavataś ca priyaṃ yat syād asmākaṃ ca yaśaskaram
07,016.015c vayam enaṃ haniṣyāmo nikṛṣyāyodhanād bahiḥ
07,016.016a adyāstv anarjunā bhūmir atrigartātha vā punaḥ
07,016.016c satyaṃ te pratijānīmo naitan mithyā bhaviṣyati
07,016.017a evaṃ satyarathaś coktvā satyadharmā ca bhārata
07,016.017c satyavarmā ca satyeṣuḥ satyakarmā tathaiva ca
07,016.018a sahitā bhrātaraḥ pañca rathānām ayutena ca
07,016.018c nyavartanta mahārāja kṛtvā śapatham āhave
07,016.019a mālavās tuṇḍikerāś ca rathānām ayutais tribhiḥ
07,016.019c suśarmā ca naravyāghras trigartaḥ prasthalādhipaḥ
07,016.020a mācellakair lalitthaiś ca sahito madrakair api
07,016.020c rathānām ayutenaiva so 'śapad bhrātṛbhiḥ saha
07,016.020d*0125_01 maladāś ca karūśāś ca daradāś ca mahārathāḥ
07,016.020d*0125_02 taṅkaṇāś ca parādāś ca yugapatte samāgatāḥ
07,016.021a nānājanapadebhyaś ca rathānām ayutaṃ punaḥ
07,016.021c samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam
07,016.022a tato jvalanam ādāya hutvā sarve pṛthak pṛthak
07,016.022c jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca
07,016.023a te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ
07,016.023c maurvīmekhalino vīrāḥ sahasraśatadakṣiṇāḥ
07,016.024a yajvānaḥ putriṇo lokyāḥ kṛtakṛtyās tanutyajaḥ
07,016.024c yokṣyamāṇās tadātmānaṃ yaśasā vijayena ca
07,016.025a brahmacaryaśrutimukhaiḥ kratubhiś cāptadakṣiṇaiḥ
07,016.025c prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ
07,016.026a brāhmaṇāṃs tarpayitvā ca niṣkān dattvā pṛthak pṛthak
07,016.026c gāś ca vāsāṃsi ca punaḥ samābhāṣya parasparam
07,016.026d*0126_01 dvijamukhyaiḥ samuditaiḥ kṛtasvasty ayanāśiṣaḥ
07,016.026d*0126_02 muditāś ca prahṛṣṭāś ca jalaṃ saṃspṛśya nirmalam
07,016.027a prajvālya kṛṣṇavartmānam upāgamya raṇe vratam
07,016.027c tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ
07,016.028a śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire
07,016.028c dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire
07,016.029a ye vai lokāś cānṛtānāṃ ye caiva brahmaghātinām
07,016.029c pānapasya ca ye lokā gurudāraratasya ca
07,016.030a brahmasvahāriṇaś caiva rājapiṇḍāpahāriṇaḥ
07,016.030c śaraṇāgataṃ ca tyajato yācamānaṃ tathā ghnataḥ
07,016.031a agāradāhināṃ ye ca ye ca gāṃ nighnatām api
07,016.031c apacāriṇāṃ ca ye lokā ye ca brahmadviṣām api
07,016.032a jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām
07,016.032c śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām
07,016.033a nyāsāpahāriṇāṃ ye ca śrutaṃ nāśayatāṃ ca ye
07,016.033c kopena yudhyamānānāṃ ye ca nīcānusāriṇām
07,016.034a nāstikānāṃ ca ye lokā ye 'gnihorāpitṛtyajām
07,016.034b*0127_01 satyam ākramatāṃ ye ca pratyādityaṃ pramehatām
07,016.034c tān āpnuyāmahe lokān ye ca pāpakṛtām api
07,016.035a yady ahatvā vayaṃ yuddhe nivartema dhanaṃjayam
07,016.035c tena cābhyarditās trāsād bhavema hi parāṅmukhāḥ
07,016.036a yadi tv asukaraṃ loke karma kuryāma saṃyuge
07,016.036c iṣṭān puṇyakṛtāṃ lokān prāpnuyāma na saṃśayaḥ
07,016.037a evam uktvā tato rājaṃs te 'bhyavartanta saṃyuge
07,016.037c āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati
07,016.038a āhūtas tair naravyāghraiḥ pārthaḥ parapuraṃjayaḥ
07,016.038c dharmarājam idaṃ vākyam apadāntaram abravīt
07,016.039a āhūto na nivarteyam iti me vratam āhitam
07,016.039c saṃśaptakāś ca māṃ rājann āhvayanti punaḥ punaḥ
07,016.040a eṣa ca bhrātṛbhiḥ sārdhaṃ suśarmāhvayate raṇe
07,016.040c vadhāya sagaṇasyāsya mām anujñātum arhasi
07,016.041a naitac chaknomi saṃsoḍhum āhvānaṃ puruṣarṣabha
07,016.041c satyaṃ te pratijānāmi hatān viddhi parān yudhi
07,016.041d*0128_01 na hy arjuno raṇe rājan mithyā kiṃ cit pravakṣyati
07,016.041d*0128_02 hatāṃs traigartakān paśya mā sma te kaśmalaṃ bhavet
07,016.042 yudhiṣṭhira uvāca
07,016.042a śrutam etat tvayā tāta yad droṇasya cikīrṣitam
07,016.042c yathā tad anṛtaṃ tasya bhavet tadvat samācara
07,016.043a droṇo hi balavāñ śūraḥ kṛtāstraś ca jitaśramaḥ
07,016.043c pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha
07,016.044 arjuna uvāca
07,016.044*0129_01 sarvathā na nivarteyam āhūto 'haṃ paraṃtapa
07,016.044*0129_02 trigarto bhrātṛbhiḥ sārdhaṃ sa mām āhvayate bhṛśam
07,016.044*0129_03 tavāpi tu raṇe rakṣā vihitā me janādhipa
07,016.044*0129_04 nirapekṣo gamiṣyāmi vadhāyaiṣāṃ durātmanām
07,016.044a ayaṃ vai satyajid rājann adya te rakṣitā yudhi
07,016.044c dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati
07,016.045a hate tu puruṣavyāghre raṇe satyajiti prabho
07,016.045c sarvair api sametair vā na sthātavyaṃ kathaṃ cana
07,016.046 saṃjaya uvāca
07,016.046a anujñātas tato rājñā pariṣvaktaś ca phalgunaḥ
07,016.046c premṇā dṛṣṭaś ca bahudhā āśiṣā ca prayojitaḥ
07,016.047a vihāyainaṃ tataḥ pārthas trigartān pratyayād balī
07,016.047c kṣudhitaḥ kṣudvighātārthaṃ siṃho mṛgagaṇān iva
07,016.048a tato dauryodhanaṃ sainyaṃ mudā paramayā yutam
07,016.048c gate 'rjune bhṛśaṃ kruddhaṃ dharmarājasya nigrahe
07,016.048d*0130_01 grahaṇe dharmarājasya kṛtotsāhaṃ mahāmṛdhe
07,016.049a tato 'nyonyena te sene samājagmatur ojasā
07,016.049b*0131_01 vegena śaṅkhān āpūrya harṣayukte mahāsvane
07,016.049c gaṅgāsarayvor vegena prāvṛṣīvolbaṇodake
07,017.001 saṃjaya uvāca
07,017.001a tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ
07,017.001c vyūhyānīkaṃ rathair eva candrārdhākhyaṃ mudānvitāḥ
07,017.002a te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa
07,017.002b*0132_01 atīva saṃprahṛṣṭās te hy upalakṣya dhanaṃjayam
07,017.002c udakrośan naravyāghrāḥ śabdena mahatā tadā
07,017.003a sa śabdaḥ pradiśaḥ sarvā diśaḥ khaṃ ca samāvṛṇot
07,017.003c āvṛtatvāc ca lokasya nāsīt tatra pratisvanaḥ
07,017.004a atīva saṃprahṛṣṭāṃs tān upalabhya dhanaṃjayaḥ
07,017.004c kiṃ cid abhyutsmayan kṛṣṇam idaṃ vacanam abravīt
07,017.005a paśyaitān devakīmātar mumūrṣūn adya saṃyuge
07,017.005c bhrātṝṃs traigartakān evaṃ roditavye praharṣitān
07,017.006a atha vā harṣakālo 'yaṃ traigartānām asaṃśayam
07,017.006c kunarair duravāpān hi lokān prāpsyanty anuttamān
07,017.006d*0133_01 mayā hatā hi saṃgrāme lokān prāpsyanti puṣkalān
07,017.007a evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ
07,017.007c āsasāda raṇe vyūḍhāṃ traigartānām anīkinīm
07,017.008a sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam
07,017.008c dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ
07,017.009a tena śabdena vitrastā saṃśaptakavarūthinī
07,017.009c niśceṣṭāvasthitā saṃkye aśmasāramayī yathā
07,017.009d*0134_01 sā senā bharataśreṣṭha niśceṣṭā śuśubhe tadā
07,017.009d*0134_02 citrapaṭṭe yathā nyastā kuśalaiḥ śilpibhir naraiḥ
07,017.009d*0134_03 svanena tena sainyānāṃ divam āvṛṇvatā tadā
07,017.009d*0134_04 sasvanā pṛthivī sarvā tathaiva ca mahodadhiḥ
07,017.009d*0134_05 vyūḍhānīkais tu taiḥ sarvaiḥ pṛthivyāṃ samarārṇave
07,017.009d*0134_06 svanena sarvasainyānāṃ karṇās tu badhirīkṛtāḥ
07,017.010a vāhās teṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ
07,017.010c viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ
07,017.010d*0135_01 tato vyupāramac chabdaḥ prahṛṣṭās te tato 'bhavan
07,017.011a upalabhya ca te saṃjñām avasthāpya ca vāhinīm
07,017.011c yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ
07,017.012a tāny arjunaḥ sahasrāṇi daśa pañcaiva cāśugaiḥ
07,017.012c anāgatāny eva śaraiś cicchedāśuparākramaḥ
07,017.013a tato 'rjunaṃ śitair bāṇair daśabhir daśabhiḥ punaḥ
07,017.013c pratyavidhyaṃs tataḥ pārthas tān avidhyat tribhis tribhiḥ
07,017.014a ekaikas tu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ
07,017.014c sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī
07,017.015a bhūya eva tu saṃrabdhās te 'rjunaṃ sahakeśavam
07,017.015c āpūrayañ śarais tīkṣṇais taṭākam iva vṛṣṭibhiḥ
07,017.016a tataḥ śarasahasrāṇi prāpatann arjunaṃ prati
07,017.016c bhramarāṇām iva vrātāḥ phulladrumagaṇe vane
07,017.017a tataḥ subāhus triṃśadbhir adrisāramayair dṛḍhaiḥ
07,017.017c avidhyad iṣubhir gāḍhaṃ kirīṭe savyasācinam
07,017.018a taiḥ kirīṭī kirīṭasthair hemapuṅkhair ajihmagaiḥ
07,017.018c śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ
07,017.019a hastāvāpaṃ subāhos tu bhallena yudhi pāṇḍavaḥ
07,017.019c ciccheda taṃ caiva punaḥ śaravarṣair avākirat
07,017.020a tataḥ suśarmā daśabhiḥ surathaś ca kirīṭinam
07,017.020c sudharmā sudhanuś caiva subāhuś ca samarpayan
07,017.021a tāṃs tu sarvān pṛthag bāṇair vānarapravaradhvajaḥ
07,017.021c pratyavidhyad dhvajāṃś caiṣāṃ bhallaiś ciccheda kāñcanān
07,017.022a sudhanvano dhanuś chittvā hayān vai nyavadhīc charaiḥ
07,017.022c athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat
07,017.022d*0136_01 jahāra pārthaḥ sainyeṣu sahasre dve ca yodhinām
07,017.023a tasmiṃs tu patite vīre trastās tasya padānugāḥ
07,017.023b*0137_01 bhūyiṣṭhaṃ pratiruddhās te hatair yodhair yaśasvinaḥ
07,017.023c vyadravanta bhayād bhītā yena dauryodhanaṃ balam
07,017.024a tato jaghāna saṃkruddho vāsavis tāṃ mahācamūm
07,017.024c śarajālair avicchinnais tamaḥ sūrya ivāṃśubhiḥ
07,017.025a tato bhagne bale tasmin viprayāte samantataḥ
07,017.025c savyasācini saṃkruddhe traigartān bhayam āviśat
07,017.026a te vadhyamānāḥ pārthena śaraiḥ saṃnataparvabhiḥ
07,017.026c amuhyaṃs tatra tatraiva trastā mṛgagaṇā iva
07,017.027a tatas trigartarāṭ kruddhas tān uvāca mahārathān
07,017.027c alaṃ drutena vaḥ śūrā na bhayaṃ kartum arhatha
07,017.028a śaptvā tu śapathān ghorān sarvasainyasya paśyataḥ
07,017.028c gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ
07,017.029a nāvahāsyāḥ kathaṃ loke karmaṇānena saṃyuge
07,017.029c bhavema sahitāḥ sarve nivartadhvaṃ yathābalam
07,017.030a evam uktās tu te rājann udakrośan muhur muhuḥ
07,017.030c śaṅkhāṃś ca dadhmire vīrā harṣayantaḥ parasparam
07,017.031a tatas te saṃnyavartanta saṃśaptakagaṇāḥ punaḥ
07,017.031c nārāyaṇāś ca gopālāḥ kṛtvā mṛtyuṃ nivartanam
07,018.001 saṃjaya uvāca
07,018.001a dṛṣṭvā tu saṃnivṛttāṃs tān saṃśaptakagaṇān punaḥ
07,018.001c vāsudevaṃ mahātmānam arjunaḥ samabhāṣata
07,018.002a codayāśvān hṛṣīkeśa saṃśaptakagaṇān prati
07,018.002c naite hāsyanti saṃgrāmaṃ jīvanta iti me matiḥ
07,018.003a paśya me 'strabalaṃ ghoraṃ bāhvor iṣvasanasya ca
07,018.003c adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva
07,018.004a tataḥ kṛṣṇaḥ smitaṃ kṛtvā pariṇandya śivena tam
07,018.004b*0138_01 evaṃ bruvāṇaṃ bībhatsuṃ keśavaḥ śatruvāhinīm
07,018.004c prāveśayata durdharṣo yatra yatraicchad arjunaḥ
07,018.005a babhrāje sa ratho 'tyartham uhyamāno raṇe tadā
07,018.005c uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ
07,018.006a maṇḍalāni tataś cakre gatapratyāgatāni ca
07,018.006c yathā śakraratho rājan yuddhe devāsure purā
07,018.007a atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ
07,018.007c chādayantaḥ śaravrātaiḥ parivavrur dhanaṃjayam
07,018.008a adṛśyaṃ ca muhūrtena cakrus te bharatarṣabha
07,018.008c kṛṣṇena sahitaṃ yuddhe kuntīputraṃ dhanaṃjayam
07,018.009a kruddhas tu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ
07,018.009c gāṇḍīvam upasaṃmṛjya tūrṇaṃ jagrāha saṃyuge
07,018.010a baddhvā ca bhṛkuṭīṃ vaktre krodhasya pratilakṣaṇam
07,018.010c devadattaṃ mahāśaṅkhaṃ pūrayām āsa pāṇḍavaḥ
07,018.011a athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ
07,018.011c tato rūpasahasrāṇi prādurāsan pṛthak pṛthak
07,018.012a ātmanaḥ pratirūpais tair nānārūpair vimohitāḥ
07,018.012c anyonyam arjunaṃ matvā svam ātmānaṃ ca jaghnire
07,018.013a ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau
07,018.013c iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave
07,018.013d*0139_01 anyonyaṃ samare jaghnus tāvakā bharatarṣabha
07,018.014a mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam
07,018.014b*0140_01 rudhirokṣitagātrās te prekṣamāṇāḥ parasparam
07,018.014c aśobhanta raṇe yodhāḥ puṣpitā iva kiṃśukāḥ
07,018.014d*0141_01 rudhirotpīḍanās te tu rudhireṇa samukṣitāḥ
07,018.014d*0141_02 candanasya raseneva vyabhrājanta raṇājire
07,018.014d*0141_03 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ bhṛśam
07,018.014d*0141_04 nyahanat tāñ śarais tīkṣṇais tamaḥ sūrya ivāṃśubhiḥ
07,018.014d*0141_05 hatāvaśiṣṭās te bhūyaḥ parivārya dhanaṃjayam
07,018.014d*0141_06 sāśvadhvajarathaṃ cakrur adṛśyaṃ śaravṛṣṭibhiḥ
07,018.015a tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt
07,018.015c kṛtvā tad astraṃ tān vīrān anayad yamasādanam
07,018.016a atha prahasya bībhatsur lalitthān mālavān api
07,018.016c mācellakāṃs trigartāṃś ca yaudheyāṃś cārdayac charaiḥ
07,018.017a te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ
07,018.017c vyasṛjañ śaravarṣāṇi pārthe nānāvidhāni ca
07,018.018a tato naivārjunas tatra na ratho na ca keśavaḥ
07,018.018c pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ
07,018.019a tatas te labdhalakṣyatvād anyonyam abhicukruśuḥ
07,018.019c hatau kṛṣṇāv iti prītā vāsāṃsy ādudhuvus tadā
07,018.020a bherīmṛdaṅgaśaṅkhāṃś ca dadhmur vīrāḥ sahasraśaḥ
07,018.020c siṃhanādaravāṃś cogrāṃś cakrire tatra māriṣa
07,018.021a tataḥ prasiṣvide kṛṣṇaḥ khinnaś cārjunam abravīt
07,018.021c kvāsi pārtha na paśye tvāṃ kaccij jīvasi śatruhan
07,018.022a tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño ''jñāya pāṇḍavaḥ
07,018.022c vāyavyāstreṇa tair astāṃ śaravṛṣṭim apāharat
07,018.023a tataḥ saṃśaptakavrātān sāśvadviparathāyudhān
07,018.023c uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva
07,018.024a uhyamānās tu te rājan bahv aśobhanta vāyunā
07,018.024c praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa
07,018.025a tāṃs tathā vyākulīkṛtya tvaramāṇo dhanaṃjayaḥ
07,018.025c jaghāna niśitair bāṇaiḥ sahasrāṇi śatāni ca
07,018.026a śirāṃsi bhallair aharad bāhūn api ca sāyudhān
07,018.026c hastihastopamāṃś corūñ śarair urvyām apātayat
07,018.027a pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn
07,018.027c nānāṅgāvayavair hīnāṃś cakārārīn dhanaṃjayaḥ
07,018.028a gandharvanagarākārān vidhivat kalpitān rathān
07,018.028c śarair viśakalīkurvaṃś cakre vyaśvarathadvipān
07,018.029a muṇḍatālavanānīva tatra tatra cakāśire
07,018.029c chinnadhvajarathavrātāḥ ke cit ke cit kva cit kva cit
07,018.030a sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ
07,018.030c petuḥ śakrāśanihatā drumavanta ivācalāḥ
07,018.031a cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ
07,018.031c sārohās turagāḥ petuḥ pārthabāṇahatāḥ kṣitau
07,018.032a vipraviddhāsinakharāś chinnavarmarṣṭiśaktayaḥ
07,018.032c pattayaś chinnavarmāṇaḥ kṛpaṇaṃ śerate hatāḥ
07,018.033a tair hatair hanyamānaiś ca patadbhiḥ patitair api
07,018.033c bhramadbhir niṣṭanadbhiś ca ghoram āyodhanaṃ babhau
07,018.034a rajaś ca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ
07,018.034c mahī cāpy abhavad durgā kabandhaśatasaṃkulā
07,018.035a tad babhau raudrabībhatsaṃ bībhatsor yānam āhave
07,018.035c ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn
07,018.036a te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ
07,018.036c tam evābhimukhāḥ kṣīṇāḥ śakrasyātithitāṃ gatāḥ
07,018.037a sā bhūmir bharataśreṣṭha nihatais tair mahārathaiḥ
07,018.037c āstīrṇā saṃbabhau sarvā pretībhūtaiḥ samantataḥ
07,018.038a etasminn antare caiva pramatte savyasācini
07,018.038c vyūḍhānīkas tato droṇo yudhiṣṭhiram upādravat
07,018.039a taṃ pratyagṛhṇaṃs tvaritā vyūḍhānīkāḥ prahāriṇaḥ
07,018.039c yudhiṣṭhiraṃ parīpsantas tadāsīt tumulaṃ mahat
07,019.001 saṃjaya uvāca
07,019.001a pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ
07,019.001c bahūktvā ca tato rājan rājānaṃ ca suyodhanam
07,019.002a vidhāya yogaṃ pārthena saṃśaptakagaṇaiḥ saha
07,019.002c niṣkrānte ca raṇāt pārthe saṃśaptakavadhaṃ prati
07,019.003a vyūḍhānīkas tato droṇaḥ pāṇḍavānāṃ mahācamūm
07,019.003c abhyayād bharataśreṣṭha dharmarājajighṛkṣayā
07,019.004a vyūhaṃ dṛṣṭvā suparṇaṃ tu bhāradvājakṛtaṃ tadā
07,019.004c vyūhena maṇḍalārdhena pratyavyūhad yudhiṣṭhiraḥ
07,019.005a mukham āsīt suparṇasya bhāradvājo mahārathaḥ
07,019.005c śiro duryodhano rājā sodaryaiḥ sānugaiḥ saha
07,019.006a cakṣuṣī kṛtavarmā ca gautamaś cāsyatāṃ varaḥ
07,019.006c bhūtavarmā kṣemaśarmā karakarṣaś ca vīryavān
07,019.007a kaliṅgāḥ siṃhalāḥ prācyāḥ śūrābhīrā daśerakāḥ
07,019.007c śakā yavanakāmbojās tathā haṃsapadāś ca ye
07,019.008a grīvāyāṃ śūrasenāś ca daradā madrakekayāḥ
07,019.008c gajāśvarathapattyaughās tasthuḥ śatasahasraśaḥ
07,019.009a bhūriśravāḥ śalaḥ śalyaḥ somadattaś ca bāhlikaḥ
07,019.009c akṣauhiṇyā vṛtā vīrā dakṣiṇaṃ pakṣam āśritāḥ
07,019.010a vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ
07,019.010c vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ
07,019.011a pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ
07,019.011c gāndhārāḥ śakuniprāgyāḥ pārvatīyā vasātayaḥ
07,019.012a pucche vaikartanaḥ karṇaḥ saputrajñātibāndhavaḥ
07,019.012c mahatyā senayā tasthau nānādhvajasamutthayā
07,019.013a jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ
07,019.013c bhūmiṃjayo vṛṣakrātho naiṣadhaś ca mahābalaḥ
07,019.014a vṛtā balena mahatā brahmalokapuraskṛtāḥ
07,019.014c vyūhasyopari te rājan sthitā yuddhaviśāradāḥ
07,019.015a droṇena vihito vyūhaḥ padātyaśvarathadvipaiḥ
07,019.015c vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate
07,019.016a tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ
07,019.016c savidyutstanitā meghāḥ sarvadigbhya ivoṣṇage
07,019.017a tasya prāgjyotiṣo madhye vidhivat kalpitaṃ gajam
07,019.017c āsthitaḥ śuśubhe rājann aṃśumān udaye yathā
07,019.018a mālyadāmavatā rājā śvetacchatreṇa dhāryatā
07,019.018c kṛttikāyogayuktena paurṇamāsyām ivendunā
07,019.019a nīlāñjanacayaprakhyo madāndho dvirado babhau
07,019.019c abhivṛṣṭo mahāmeghair yathā syāt parvato mahān
07,019.020a nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ
07,019.020c samanvitaḥ pārvatīyaiḥ śakro devagaṇair iva
07,019.021a tato yudhiṣṭhiraḥ prekṣya vyūhaṃ tam atimānuṣam
07,019.021c ajayyam aribhiḥ saṃkhye pārṣataṃ vākyam abravīt
07,019.022a brāhmaṇasya vaśaṃ nāham iyām adya yathā prabho
07,019.022c pārāvatasavarṇāśva tathā nītir vidhīyatām
07,019.023 dhṛṣṭadyumna uvāca
07,019.023a droṇasya yatamānasya vaśaṃ naiṣyasi suvrata
07,019.023c aham āvārayiṣyāmi droṇam adya sahānugam
07,019.024a mayi jīvati kauravya nodvegaṃ kartum arhasi
07,019.024c na hi śakto raṇe droṇo vijetuṃ māṃ kathaṃ cana
07,019.025 saṃjaya uvāca
07,019.025a evam uktvā kiran bāṇān drupadasya suto balī
07,019.025c pārāvatasavarṇāśvaḥ svayaṃ droṇam upādravat
07,019.026a aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam
07,019.026c kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva
07,019.026d*0142_01 sa hi jāto mahāraudro droṇasya nidhanaṃ prati
07,019.026d*0142_02 martyadharmatayā tasmād bhāradvājo vyamuhyata
07,019.026d*0142_03 nāśakat taṃ tataḥ kaś cid anīke prativīkṣitum
07,019.026d*0142_04 tataḥ kirann iṣūṃs tīkṣṇān drupadasya varūthinīm
07,019.026d*0142_05 bhāradvājo yayau tūrṇaṃ pārṣataṃ varjayan yudhi
07,019.026d*0142_06 drupadasya mahat sainyaṃ vārayām āsa brāhmaṇaḥ
07,019.027a taṃ tu saṃprekṣya putras te durmukhaḥ śatrukarśanaḥ
07,019.027c priyaṃ cikīrṣan droṇasya dhṛṣṭadyumnam avārayat
07,019.028a sa saṃprahāras tumulaḥ samarūpa ivābhavat
07,019.028c pārṣatasya ca śūrasya durmukhasya ca bhārata
07,019.029a pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham
07,019.029c bhāradvājaṃ śaraugheṇa mahatā samavārayat
07,019.030a droṇam āvāritaṃ dṛṣṭvā bhṛśāyastas tavātmajaḥ
07,019.030c nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat
07,019.031a tayor viṣaktayoḥ saṃkhye pāñcālyakurumukhyayoḥ
07,019.031b*0143_01 abhavat tumulaṃ yuddhaṃ parasparavadhaiṣiṇoḥ
07,019.031c droṇo yaudhiṣṭhiraṃ sainyaṃ bahudhā vyadhamac charaiḥ
07,019.032a anilena yathābhrāṇi vicchinnāni samantataḥ
07,019.032c tathā pārthasya sainyāni vicchinnāni kva cit kva cit
07,019.033a muhūrtam iva tad yuddham āsīn madhuradarśanam
07,019.033c tata unmattavad rājan nirmaryādam avartata
07,019.033d*0144_01 naiva khaṃ na diśo bhūmir babhāse na ca bhāskaraḥ
07,019.034a naiva sve na pare rājann ajñāyanta parasparam
07,019.034c anumānena saṃjñābhir yuddhaṃ tat samavartata
07,019.035a cūḍāmaṇiṣu niṣkeṣu bhūṣaṇeṣv asicarmasu
07,019.035c teṣām ādityavarṇābhā marīcyaḥ pracakāśire
07,019.036a tat prakīrṇapatākānāṃ rathavāraṇavājinām
07,019.036c balākāśabalābhrābhaṃ dadṛśe rūpam āhave
07,019.037a narān eva narā jaghnur udagrāś ca hayā hayān
07,019.037c rathāṃś ca rathino jaghnur vāraṇā varavāraṇān
07,019.038a samucchritapatākānāṃ gajānāṃ paramadvipaiḥ
07,019.038c kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata
07,019.039a teṣāṃ saṃsaktagātrāṇāṃ karṣatām itaretaram
07,019.039c dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata
07,019.040a viprakīrṇapatākās te viṣāṇajanitāgnayaḥ
07,019.040c babhūvuḥ khaṃ samāsādya savidyuta ivāmbudāḥ
07,019.041a vikṣaradbhir nadadbhiś ca nipatadbhiś ca vāraṇaiḥ
07,019.041c saṃbabhūva mahī kīrṇā meghair dyaur iva śāradī
07,019.042a teṣām āhanyamānānāṃ bāṇatomaravṛṣṭibhiḥ
07,019.042c vāraṇānāṃ ravo jajñe meghānām iva saṃplave
07,019.043a tomarābhihatāḥ ke cid bāṇaiś ca paramadvipāḥ
07,019.043c vitresuḥ sarvabhūtānāṃ śabdam evāpare 'vrajan
07,019.044a viṣāṇābhihatāś cāpi ke cit tatra gajā gajaiḥ
07,019.044c cakrur ārtasvaraṃ ghoram utpātajaladā iva
07,019.045a pratīpaṃ hriyamāṇāś ca vāraṇā varavāraṇaiḥ
07,019.045c unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ
07,019.046a mahāmātrā mahāmātrais tāḍitāḥ śaratomaraiḥ
07,019.046c gajebhyaḥ pṛthivīṃ jagmur muktapraharaṇāṅkuśāḥ
07,019.047a nirmanuṣyāś ca mātaṅgā vinadantas tatas tataḥ
07,019.047c chinnābhrāṇīva saṃpetuḥ saṃpraviśya parasparam
07,019.048a hatān parivahantaś ca yantritāḥ paramāyudhaiḥ
07,019.048c diśo jagmur mahānāgāḥ ke cid ekacarā iva
07,019.049a tāḍitās tāḍyamānāś ca tomararṣṭiparaśvadhaiḥ
07,019.049c petur ārtasvaraṃ kṛtvā tadā viśasane gajāḥ
07,019.050a teṣāṃ śailopamaiḥ kāyair nipatadbhiḥ samantataḥ
07,019.050c āhatā sahasā bhūmiś cakampe ca nanāda ca
07,019.051a sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ
07,019.051c mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ
07,019.052a gajasthāś ca mahāmātrā nirbhinnahṛdayā raṇe
07,019.052b*0145_01 gajair gātravaraiḥ kṣuṇṇā viṣāṇaś ca nipātitāḥ
07,019.052c rathibhiḥ pātitā bhallair vikīrṇāṅkuśatomarāḥ
07,019.053a krauñcavad vinadanto 'nye nārācābhihatā gajāḥ
07,019.053c parān svāṃś cāpi mṛdnantaḥ paripetur diśo daśa
07,019.054a gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā
07,019.054c babhūva pṛthivī rājan māṃsaśoṇitakardamā
07,019.055a pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ
07,019.055c sacakrāś ca vicakrāś ca rathair eva mahārathāḥ
07,019.056a rathāś ca rathibhir hīnā nirmanuṣyāś ca vājinaḥ
07,019.056c hatārohāś ca mātaṅgā diśo jagmuḥ śarāturāḥ
07,019.057a jaghānātra pitā putraṃ putraś ca pitaraṃ tathā
07,019.057c ity āsīt tumulaṃ yuddhaṃ na prajñāyata kiṃ cana
07,019.058a ā gulphebhyo 'vasīdanta narāḥ śoṇitakardame
07,019.058c dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ
07,019.059a śoṇitaiḥ sicyamānāni vastrāṇi kavacāni ca
07,019.059c chatrāṇi ca patākāś ca sarvaṃ raktam adṛśyata
07,019.060a hayaughāś ca rathaughāś ca naraughāś ca nipātitāḥ
07,019.060c saṃvṛttāḥ punar āvṛttā bahudhā rathanemibhiḥ
07,019.061a sa gajaughamahāvegaḥ parāsunaraśaivalaḥ
07,019.061c rathaughatumulāvartaḥ prababhau sainyasāgaraḥ
07,019.062a taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ
07,019.062c avagāhyāvamajjanto naiva mohaṃ pracakrire
07,019.063a śaravarṣābhivṛṣṭeṣu yodheṣv ajitalakṣmasu
07,019.063c na hi svacittatāṃ lebhe kaś cid āhatalakṣaṇaḥ
07,019.064a vartamāne tathā yuddhe ghorarūpe bhayaṃkare
07,019.064c mohayitvā parān droṇo yudhiṣṭhiram upādravat
07,020.001 saṃjaya uvāca
07,020.001a tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam
07,020.001c mahatā śaravarṣeṇa pratyagṛhṇād abhītavat
07,020.002a tato halahalāśabda āsīd yaudhiṣṭhire bale
07,020.002c jighṛkṣati mahāsiṃhe gajānām iva yūthapam
07,020.003a dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ
07,020.003c yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat
07,020.004a tata ācāryapāñcālyau yuyudhāte parasparam
07,020.004c vikṣobhayantau tat sainyam indravairocanāv iva
07,020.004d*0146_01 tato droṇaṃ maheṣvāsaṃ satyajit satyavikramaḥ
07,020.004d*0146_02 avidhyan niśitāgraiś ca paramāstraṃ vidarśayan
07,020.004d*0146_03 tato 'sya sāratheḥ pañca śarān sarpaviṣopamān
07,020.004d*0146_04 amuñcad antakaprakhyān saṃmumohāsya sārathiḥ
07,020.004d*0146_05 athāsya sahasāvidhyad dhayān daśabhir āśugaiḥ
07,020.004d*0146_06 daśabhir daśabhiḥ kruddha ubhau ca pārṣṇisārathī
07,020.004d*0146_07 maṇḍalaṃ tu samāvṛtya vyacarat pṛtanāmukhe
07,020.004d*0146_08 dhvajaṃ ciccheda ca kruddho droṇasyāmitrakarśanaḥ
07,020.004d*0146_09 droṇas tu tat samālakṣya caritaṃ tasya saṃyuge
07,020.004d*0146_10 manasā cintayām āsa prāptakālam ariṃdamaḥ
07,020.005a tataḥ satyajitaṃ tīkṣṇair daśabhir marmabhedibhiḥ
07,020.005c avidhyac chīghram ācāryaś chittvāsya saśaraṃ dhanuḥ
07,020.005d*0147_01 ācāryas tasya vai cāpaṃ ciccheda tribhir āśugaiḥ
07,020.006a sa śīghrataram ādāya dhanur anyat pratāpavān
07,020.006c droṇaṃ so 'bhijaghānāśu viṃśadbhiḥ kaṅkapatribhiḥ
07,020.007a jñātvā satyajitā droṇaṃ grasyamānam ivāhave
07,020.007c vṛkaḥ śaraśatais tīkṣṇaiḥ pāñcālyo droṇam ardayat
07,020.008a saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham
07,020.008c cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuś ca ha
07,020.009a vṛkas tu paramakruddho droṇaṃ ṣaṣṭyā stanāntare
07,020.009c vivyādha balavān rājaṃs tad adbhutam ivābhavat
07,020.010a droṇas tu śaravarṣeṇa chādyamāno mahārathaḥ
07,020.010c vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī
07,020.011a tataḥ satyajitaś cāpaṃ chittvā droṇo vṛkasya ca
07,020.011c ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam
07,020.012a athānyad dhanur ādāya satyajid vegavattaram
07,020.012c sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam
07,020.013a sa tan na mamṛṣe droṇaḥ pāñcālyenārdanaṃ mṛdhe
07,020.013c tatas tasya vināśāya satvaraṃ vyasṛjac charān
07,020.014a hayān dhvajaṃ dhanur muṣṭim ubhau ca pārṣṇisārathī
07,020.014c avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ
07,020.015a tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ
07,020.015c pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṃ samayodhayat
07,020.015d*0148_01 avākirac charais tūrṇaṃ bhāradvājaṃ samantataḥ
07,020.015d*0148_02 hayeṣu ca viṣakteṣu vimukho 'bhavad āhave
07,020.016a sa satyajitam ālakṣya tathodīrṇaṃ mahāhave
07,020.016b*0149_01 vegena mahatāmṛdnād vāto drumam ivocchritam
07,020.016b*0149_02 tataḥ pāñcālaputrasya yuddhe satyajitas tathā
07,020.016c ardhacandreṇa ciccheda śiras tasya mahātmanaḥ
07,020.017a tasmin hate mahāmātre pāñcālānāṃ ratharṣabhe
07,020.017c apāyāj javanair aśvair droṇāt trasto yudhiṣṭhiraḥ
07,020.018a pāñcālāḥ kekayā matsyāś cedikārūṣakosalāḥ
07,020.018c yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan
07,020.019a tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā
07,020.019c vyadhamat tāny anīkāni tūlarāśim ivānilaḥ
07,020.020a nirdahantam anīkāni tāni tāni punaḥ punaḥ
07,020.020c droṇaṃ matsyād avarajaḥ śatānīko 'bhyavartata
07,020.021a sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ
07,020.021c ṣaḍbhiḥ sasūtaṃ sahayaṃ droṇaṃ viddhvānadad bhṛśam
07,020.021d*0150_01 krūrāya karmaṇe yuktaṃ cikīrṣuḥ karma duṣkaram
07,020.021d*0150_02 avākirac charaśatair bhāradvājaṃ samantataḥ
07,020.022a tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam
07,020.022c kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ
07,020.023a matsyāñ jitvājayac cedīn kārūṣān kekayān api
07,020.023c pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ
07,020.024a taṃ dahantam anīkāni kruddham agniṃ yathā vanam
07,020.024c dṛṣṭvā rukmarathaṃ kruddhaṃ samakampanta sṛñjayāḥ
07,020.025a uttamaṃ hy ādadhānasya dhanur asyāśukāriṇaḥ
07,020.025c jyāghoṣo nighnato 'mitrān dikṣu sarvāsu śuśruve
07,020.026a nāgān aśvān padātīṃś ca rathino gajasādinaḥ
07,020.026c raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ
07,020.027a nānadyamānaḥ parjanyo miśravāto himātyaye
07,020.027c aśmavarṣam ivāvarṣat pareṣāṃ bhayam ādadhat
07,020.028a sarvā diśaḥ samacarat sainyaṃ vikṣobhayann iva
07,020.028c balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ
07,020.029a tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam
07,020.029c dikṣu sarvāsv apaśyāma droṇasyāmitatejasaḥ
07,020.029d*0151_01 śobhamānāṃ dhvaje cāsya vedīm adrākṣma bhārata
07,020.029d*0151_02 himavacchikharākārāṃ carataḥ saṃyuge bhṛśam
07,020.030a droṇas tu pāṇḍavānīke cakāra kadanaṃ mahat
07,020.030c yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ
07,020.031a sa śūraḥ satyavāk prājño balavān satyavikramaḥ
07,020.031c mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām
07,020.032a kavacormidhvajāvartāṃ martyakūlāpahāriṇīm
07,020.032c gajavājimahāgrāhām asimīnāṃ durāsadām
07,020.033a vīrāsthiśarkarāṃ raudrāṃ bherīmurajakacchapām
07,020.033c carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām
07,020.034a śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām
07,020.034c raṇabhūmivahāṃ ghorāṃ kurusṛñjayavāhinīm
07,020.034e manuṣyaśīrṣapāṣāṇāṃ śaktimīnāṃ gadoḍupām
07,020.035a uṣṇīṣaphenavasanāṃ niṣkīrṇāntrasarīsṛpām
07,020.035c vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām
07,020.036a hastigrāhāṃ ketuvṛkṣāṃ kṣatriyāṇāṃ nimajjanīm
07,020.036c krūrāṃ śarīrasaṃghāṭāṃ sādinakrāṃ duratyayām
07,020.036e droṇaḥ prāvartayat tatra nadīm antakagāminīm
07,020.037a kravyādagaṇasaṃghuṣṭāṃ śvaśṛgālagaṇāyutām
07,020.037c niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ
07,020.038a taṃ dahantam anīkāni rathodāraṃ kṛtāntavat
07,020.038c sarvato 'bhyadravan droṇaṃ kuntīputrapurogamāḥ
07,020.038d*0152_01 te droṇaṃ sahitāḥ śūrāḥ sarvataḥ paryavārayan
07,020.038d*0152_02 gabhastibhir ivādityaṃ tapantaṃ bhuvane yathā
07,020.039a tāṃs tu śūrān maheṣvāsāṃs tāvakābhyudyatāyudhāḥ
07,020.039c rājāno rājaputrāś ca samantāt paryavārayan
07,020.039d*0153_01 śikhaṇḍī tu tato droṇaṃ pañcabhir nataparvabhiḥ
07,020.039d*0153_02 kṣatravarmā ca viṃśatyā vasudānaś ca pañcabhiḥ
07,020.039d*0153_03 uttamaujās tribhir bāṇaiḥ kṣatradevaś ca saptabhiḥ
07,020.039d*0153_04 sātyakiś ca śatenājau yudhāmanyus tathāṣṭabhiḥ
07,020.039d*0153_05 yudhiṣṭhiro dvādaśabhir droṇaṃ vivyādha sāyakaiḥ
07,020.039d*0153_06 dhṛṣṭadyumnaś ca daśabhiś cekitānas tribhiḥ śaraiḥ
07,020.040a tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ
07,020.040c abhyatītya rathānīkaṃ dṛḍhasenam apātayat
07,020.041a tato rājānam āsādya praharantam abhītavat
07,020.041c avidhyan navabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt
07,020.042a sa madhyaṃ prāpya sainyānāṃ sarvāḥ pravicaran diśaḥ
07,020.042c trātā hy abhavad anyeṣāṃ na trātavyaḥ kathaṃ cana
07,020.043a śikhaṇḍinaṃ dvādaśabhir viṃśatyā cottamaujasam
07,020.043c vasudānaṃ ca bhallena preṣayad yamasādanam
07,020.044a aśītyā kṣatravarmāṇaṃ ṣaḍviṃśatyā sudakṣiṇam
07,020.044c kṣatradevaṃ tu bhallena rathanīḍād apāharat
07,020.045a yudhāmanyuṃ catuḥṣaṣṭyā triṃśatā caiva sātyakim
07,020.045c viddhvā rukmarathas tūrṇaṃ yudhiṣṭhiram upādravat
07,020.046a tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ
07,020.046c apāyāj javanair aśvaiḥ pāñcālyo droṇam abhyayāt
07,020.047a taṃ droṇaḥ sadhanuṣkaṃ tu sāśvayantāram akṣiṇot
07,020.047c sa hataḥ prāpatad bhūmau rathāj jyotir ivāmbarāt
07,020.047d*0154_01 taṃ hatvā vibabhau droṇaḥ kurubhiḥ parivāritaḥ
07,020.048a tasmin hate rājaputre pāñcālānāṃ yaśaskare
07,020.048c hata droṇaṃ hata droṇam ity āsīt tumulaṃ mahat
07,020.049a tāṃs tathā bhṛśasaṃkruddhān pāñcālān matsyakekayān
07,020.049c sṛñjayān pāṇḍavāṃś caiva droṇo vyakṣobhayad balī
07,020.050a sātyakiṃ cekitānaṃ ca dhṛṣṭadyumnaśikhaṇḍinau
07,020.050c vārdhakṣemiṃ citrasenaṃ senābinduṃ suvarcasam
07,020.051a etāṃś cānyāṃś ca subahūn nānājanapadeśvarān
07,020.051c sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ
07,020.052a tāvakās tu mahārāja jayaṃ labdhvā mahāhave
07,020.052c pāṇḍaveyān raṇe jaghnur dravamāṇān samantataḥ
07,020.052d*0155_01 vārdhakṣemis tu vārṣṇeyo droṇaṃ viddhvā śarottamaiḥ
07,020.052d*0155_02 navabhiś cāvanīpālaḥ punar vivyādha pañcabhiḥ
07,020.052d*0155_03 citrasenas tato droṇaṃ pāñcālas tv ardayac charaiḥ
07,020.052d*0155_04 punar vivyādha saṃkruddhaḥ senābinduś ca pañcabhiḥ
07,020.052d*0155_05 suvarmā pañcabhiś caiva dhṛṣṭadyumnaś ca pañcabhiḥ
07,020.052d*0155_06 śikhaṇḍī navabhir bāṇaiś cekitānaś ca pañcabhiḥ
07,020.052d*0155_07 sātyakiś ca catuḥṣaṣṭyā rājan vivyādha sāyakaiḥ
07,020.052d*0155_08 sucitro daśabhir bāṇair droṇaṃ viddhvānadad balī
07,020.052d*0155_09 taṃ droṇaḥ samare rājañ śaravarṣair avākirat
07,020.052d*0155_10 apātayat tato droṇaḥ sucitraṃ sahasārathim
07,020.052d*0155_11 sāśvaś ca samare rājan hato vai prāpatat kṣitau
07,020.052d*0155_12 pātyamāno mahārāja babhau jyotir ivāmbarāt
07,020.053a te dānavā ivendreṇa vadhyamānā mahātmanā
07,020.053c pāñcālāḥ kekayā matsyāḥ samakampanta bhārata
07,021.001 dhṛtarāṣṭra uvāca
07,021.001a bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe
07,021.001c pāñcāleṣu ca sarveṣu kaś cid anyo 'bhyavartata
07,021.002a āryāṃ yuddhe matiṃ kṛtvā kṣatriyāṇāṃ yaśaskarīm
07,021.002c asevitāṃ kāpuruṣaiḥ sevitāṃ puruṣarṣabhaiḥ
07,021.003a sa hi vīro naraḥ sūta yo bhagneṣu nivartate
07,021.003c aho nāsīt pumān kaś cid dṛṣṭvā droṇaṃ vyavasthitam
07,021.004a jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram
07,021.004c tyajantam āhave prāṇān saṃnaddhaṃ citrayodhinam
07,021.005a maheṣvāsaṃ naravyāghraṃ dviṣatām aghavardhanam
07,021.005c kṛtajñaṃ satyanirataṃ duryodhanahitaiṣiṇam
07,021.006a bhāradvājaṃ tathānīke dṛṣṭvā śūram avasthitam
07,021.006c ke vīrāḥ saṃnyavartanta tan mamācakṣva saṃjaya
07,021.007 saṃjaya uvāca
07,021.007a tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ
07,021.007c pāñcālān pāṇḍavān matsyān sṛñjayāṃś cedikekayān
07,021.008a droṇacāpavimuktena śaraugheṇāsuhāriṇā
07,021.008c sindhor iva mahaughena hriyamāṇān yathā plavān
07,021.009a kauravāḥ siṃhanādena nānāvādyasvanena ca
07,021.009c rathadvipanarāśvaiś ca sarvataḥ paryavārayan
07,021.010a tān paśyan sainyamadhyastho rājā svajanasaṃvṛtaḥ
07,021.010c duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva
07,021.011a paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ
07,021.011c siṃheneva mṛgān vanyāṃs trāsitān dṛḍhadhanvanā
07,021.012a naite jātu punar yuddham īheyur iti me matiḥ
07,021.012c yathā tu bhagnā droṇena vāteneva mahādrumāḥ
07,021.013a ardyamānāḥ śarair ete rukmapuṅkhair mahātmanā
07,021.013c pathā naikena gacchanti ghūrṇamānās tatas tataḥ
07,021.014a saṃniruddhāś ca kauravyair droṇena ca mahātmanā
07,021.014c ete 'nye maṇḍalībhūtāḥ pāvakeneva kuñjarāḥ
07,021.015a bhramarair iva cāviṣṭā droṇasya niśitaiḥ śaraiḥ
07,021.015c anyonyaṃ samalīyanta palāyanaparāyaṇāḥ
07,021.016a eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ
07,021.016c madīyair āvṛto yodhaiḥ karṇa tarjayatīva mām
07,021.017a vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ
07,021.017c nirāśo jīvitān nūnam adya rājyāc ca pāṇḍavaḥ
07,021.018 karṇa uvāca
07,021.018a naiṣa jātu mahābāhur jīvann āhavam utsṛjet
07,021.018c na cemān puruṣavyāghra siṃhanādān viśakṣyate
07,021.019a na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ
07,021.019c śūrāś ca balavantaś ca kṛtāstrā yuddhadurmadāḥ
07,021.020a viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ
07,021.020c smaramāṇā na hāsyanti saṃgrāmam iti me matiḥ
07,021.021a nikṛto hi mahābāhur amitaujā vṛkodaraḥ
07,021.021c varān varān hi kaunteyo rathodārān haniṣyati
07,021.022a asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ
07,021.022c āyasena ca daṇḍena vrātān vrātān haniṣyati
07,021.023a tam ete cānuvartante sātyakipramukhā rathāḥ
07,021.023c pāñcālāḥ kekayā matsyāḥ pāṇḍavāś ca viśeṣataḥ
07,021.024a śūrāś ca balavantaś ca vikrāntāś ca mahārathāḥ
07,021.024c viśeṣataś ca bhīmena saṃrabdhenābhicoditāḥ
07,021.024d*0156_01 eṣa cāpi mahābāhur himavān iva susthiraḥ
07,021.024d*0156_02 vadhiṣyati mahārāja gadayā bhīmavegayā
07,021.025a te droṇam abhivartante sarvataḥ kurupuṃgavāḥ
07,021.025c vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva
07,021.025d*0157_01 samareṣu tu nirdiṣṭāḥ pāṇḍavāḥ kṛṣṇabāṃdhavāḥ
07,021.025d*0158_01 hrīmantaḥ śatrumaraṇe nipuṇāḥ puṇyalakṣaṇāḥ
07,021.025d*0158_02 bahavaḥ pārthivā rājaṃs teṣāṃ vaśagatā raṇe
07,021.025d*0158_03 māvamaṃsthāḥ pāṇḍavāṃs tvaṃ nārāyaṇapurogamān
07,021.026a ekāyanagatā hy ete pīḍayeyur yatavratam
07,021.026c arakṣyamāṇaṃ śalabhā yathā dīpaṃ mumūrṣavaḥ
07,021.026e asaṃśayaṃ kṛtāstrāś ca paryāptāś cāpi vāraṇe
07,021.027a atibhāraṃ tv ahaṃ manye bhāradvāje samāhitam
07,021.027c te śīghram anugacchāmo yatra droṇo vyavasthitaḥ
07,021.027e kākā iva mahānāgaṃ mā vai hanyur yatavratam
07,021.028 saṃjaya uvāca
07,021.028a rādheyasya vacaḥ śrutvā rājā duryodhanas tadā
07,021.028c bhrātṛbhiḥ sahito rājan prāyād droṇarathaṃ prati
07,021.029a tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām
07,021.029c pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ
07,022.001 dhṛtarāṣṭra uvāca
07,022.001a sarveṣām eva me brūhi rathacihnāni saṃjaya
07,022.001b*0159_01 tān ahaṃ śrotum icchāmi vistareṇa pṛthak pṛthak
07,022.001b*0159_02 dūyate me manas tāta droṇaṃ prati paraṃtapa
07,022.001b*0159_03 śrutvā bhīṣmasya nidhanaṃ tadvad etad bhaviṣyati
07,022.001c ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ
07,022.002 saṃjaya uvāca
07,022.002a ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram
07,022.002c rajatāśvas tataḥ śūraḥ śaineyaḥ saṃnyavartata
07,022.002d*0160_01 sāraṅgaiś ca yudhāmanyur uhyamāno hayottamaiḥ
07,022.002d*0160_02 paryavartata durdharṣaḥ kruddho droṇarathaṃ prati
07,022.002d*0160_03 pārāvatasavarṇais tu hemabhāṇḍair mahājavaiḥ
07,022.002d*0160_04 pāñcālarājasya suto dhṛṣṭadyumno 'bhyavartata
07,022.002d*0160_05 pitaraṃ tu pariprepsuḥ kṣatradharmā yatavrataḥ
07,022.002d*0160_06 siddhiṃ cāsya parāṃ kāṃkṣañ śoṇākṣaḥ saṃnyavartata
07,022.002d*0160_07 padmapatranibhaiś cāśvair mallikākṣair alaṃkṛtaiḥ
07,022.002d*0160_08 śikhaṇḍī kṣatradevaś ca svayaṃ pratvarayan yayau
07,022.003a darśanīyās tu kāmbojāḥ śukapatraparicchadāḥ
07,022.003c vahanto nakulaṃ śīghraṃ tāvakān abhidudruvuḥ
07,022.004a kṛṣṇās tu meghasaṃkāśāḥ sahadevam udāyudham
07,022.004a*0161_01 **** **** prāvahann uttamaujasam
07,022.004a*0161_02 durdharṣāyābhisaṃdhāya kruddhaṃ kruddhāya bhārata
07,022.004a*0161_03 tathā tittirikalmāṣā hayā vātasamā jave
07,022.004a*0161_04 avahaṃs tumule yuddhe
07,022.004b*0162_01 dantavarṇās tu rājānaṃ kālavālā yudhiṣṭhiram
07,022.004c bhīmavegā naravyāghram avahan vātaraṃhasaḥ
07,022.005a hemottamapraticchannair hayair vātasamair jave
07,022.005c abhyavartanta sainyāni sarvāṇy eva yudhiṣṭhiram
07,022.006a rājñas tv anantaraṃ rājā pāñcālyo drupado 'bhavat
07,022.006c jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ
07,022.007a lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi
07,022.007c rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata
07,022.008a taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ
07,022.008c kekayāś ca śikhaṇḍī ca dhṛṣṭaketus tathaiva ca
07,022.008e svaiḥ svaiḥ sainyaiḥ parivṛtā matsyarājānam anvayuḥ
07,022.009a te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ
07,022.009c vahamānā vyarājanta matsyasyāmitraghātinaḥ
07,022.010a hāridrasamavarṇās tu javanā hemamālinaḥ
07,022.010c putraṃ virāṭarājasya satvarāḥ samudāvahan
07,022.011a indragopakavarṇais tu bhrātaraḥ pañca kekayāḥ
07,022.011c jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ
07,022.012a te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ
07,022.012c varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ
07,022.013a āmapātranibhākārāḥ pāñcālyam amitaujasam
07,022.013c dāntās tāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan
07,022.014a tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ
07,022.014c teṣāṃ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ
07,022.015a putraṃ tu śiśupālasya narasiṃhasya māriṣa
07,022.015c ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ
07,022.016a dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
07,022.016c kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ
07,022.017a bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ
07,022.017c palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan
07,022.018a mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ
07,022.018c śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevam udāvahan
07,022.018d*0163_01 rukmabhāṇḍapraticchannāḥ kauśeyasadṛśā hayāḥ
07,022.018d*0163_02 kṣamāvanto 'vahan saṃkhye senābindum araṭṭajāḥ
07,022.019a yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ
07,022.019c kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham
07,022.020a śvetās tu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ
07,022.020c yantuḥ preṣyakarā rājan rājaputram udāvahan
07,022.020d*0164_01 yuvānam avahan yuddhe yantuḥ preṣyakarāḥ hayāḥ
07,022.021a sutasomaṃ tu yaṃ dhaumyāt pārthaḥ putram ayācata
07,022.021c māṣapuṣpasavarṇās tam avahan vājino raṇe
07,022.022a sahasrasomapratimā babhūvuḥ; pure kurūṇām udayendunāmni
07,022.022c tasmiñ jātaḥ somasaṃkrandamadhye; yasmāt tasmāt sutasomo 'bhavat saḥ
07,022.022d*0165_01 sahasrasomapratimā hayāḥ kanakabhūṣaṇāḥ
07,022.022d*0165_02 vīraṃ tam avahan yuddhe heṣamāṇāḥ samantataḥ
07,022.023a nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ
07,022.023c ādityataruṇaprakhyāḥ ślāghanīyam udāvahan
07,022.024a kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ
07,022.024c draupadeyaṃ naravyāghraṃ śrutakarmāṇam āvahan
07,022.025a śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ
07,022.025c ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ
07,022.026a yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthāc ca saṃyuge
07,022.026c abhimanyuṃ piśaṅgās taṃ kumāram avahan raṇe
07,022.027a ekas tu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ
07,022.027c taṃ bṛhanto mahākāyā yuyutsum avahan raṇe
07,022.028a palālakāṇḍavarṇās tu vārdhakṣemiṃ tarasvinam
07,022.028c ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ
07,022.029a kumāraṃ śitipādās tu rukmapatrair uraśchadaiḥ
07,022.029c saucittim avahan yuddhe yantuḥ preṣyakarā hayāḥ
07,022.030a rukmapṛṣṭhāvakīrṇās tu kauśeyasadṛśā hayāḥ
07,022.030c suvarṇamālinaḥ kṣāntāḥ śreṇimantam udāvahan
07,022.031a rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ
07,022.031c kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyam udāvahan
07,022.032a astrāṇāṃ ca dhanurvede brāhme vede ca pāragam
07,022.032c taṃ satyadhṛtim āyāntam aruṇāḥ samudāvahan
07,022.033a yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat
07,022.033c pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan
07,022.034a tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ
07,022.034c śreṇimān vasudānaś ca putraḥ kāśyasya cābhibho
07,022.035a yuktaiḥ paramakāmbojair javanair hemamālibhiḥ
07,022.035c bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ
07,022.036a prabhadrakās tu pāñcālāḥ ṣaṭ sahasrāṇy udāyudhāḥ
07,022.036c nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ
07,022.037a śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ
07,022.037c samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ
07,022.038a babhrukauśeyavarṇās tu suvarṇavaramālinaḥ
07,022.038c ūhur aglānamanasaś cekitānaṃ hayottamāḥ
07,022.039a indrāyudhasavarṇais tu kuntibhojo hayottamaiḥ
07,022.039c āyāt suvaśyaiḥ purujin mātulaḥ savyasācinaḥ
07,022.040a antarikṣasavarṇās tu tārakācitritā iva
07,022.040c rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan
07,022.041a karburāḥ śitipādās tu svarṇajālaparicchadāḥ
07,022.041c jārāsaṃdhiṃ hayaśreṣṭhāḥ sahadevam udāvahan
07,022.042a ye tu puṣkaranālasya samavarṇā hayottamāḥ
07,022.042c jave śyenasamāś citrāḥ sudāmānam udāvahan
07,022.043a śaśalohitavarṇās tu pāṇḍurodgatarājayaḥ
07,022.043c pāñcālyaṃ gopateḥ putraṃ siṃhasenam udāvahan
07,022.044a pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ
07,022.044c tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ
07,022.045a māṣavarṇās tu javanā bṛhanto hemamālinaḥ
07,022.045c dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam
07,022.046a śūrāś ca bhadrakāś caiva śarakāṇḍanibhā hayāḥ
07,022.046c padmakiñjalkavarṇābhā daṇḍadhāram udāvahan
07,022.046d*0166_01 rāsabhāruṇavarṇābhāḥ pṛṣṭhato mūṣakaprabhāḥ
07,022.046d*0166_02 valganta iva saṃyattā vyāghradantam udāvahan
07,022.046d*0166_03 harayaḥ kālakāś citrāś citramālyavibhūṣitāḥ
07,022.046d*0166_04 sudhanvānaṃ naravyāghra pāñcālyaṃ samudāvahan
07,022.046d*0166_05 indrāśanisamasparśā indragopakasaṃnibhāḥ
07,022.046d*0166_06 kośaiś citrāntarāś citrāś citrāyudham udāvahan
07,022.047a bibhrato hemamālāś ca cakravākodarā hayāḥ
07,022.047c kosalādhipateḥ putraṃ sukṣatraṃ vājino 'vahan
07,022.048a śabalās tu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ
07,022.048c yuddhe satyadhṛtiṃ kṣaimim avahan prāṃśavaḥ śubhāḥ
07,022.049a ekavarṇena sarveṇa dhvajena kavacena ca
07,022.049c aśvaiś ca dhanuṣā caiva śuklaiḥ śuklo nyavartata
07,022.050a samudrasenaputraṃ tu sāmudrā rudratejasam
07,022.050c aśvāḥ śaśāṅkasadṛśāś candradevam udāvahan
07,022.051a nīlotpalasavarṇās tu tapanīyavibhūṣitāḥ
07,022.051c śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ
07,022.052a kalāyapuṣpavarṇās tu śvetalohitarājayaḥ
07,022.052c rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam
07,022.053a yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam
07,022.053c taṃ paṭaccarahantāraṃ śukavarṇāvahan hayāḥ
07,022.054a citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam
07,022.054c ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ
07,022.055a ekavarṇena sarveṇa dhvajena kavacena ca
07,022.055c dhanuṣā rathavāhaiś ca nīlair nīlo 'bhyavartata
07,022.056a nānārūpai ratnacitrair varūthadhvajakārmukaiḥ
07,022.056c vājidhvajapatākābhiś citraiś citro 'bhyavartata
07,022.057a ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ
07,022.057c te rocamānasya sutaṃ hemavarṇam udāvahan
07,022.058a yodhāś ca bhadrakārāś ca śaradaṇḍānudaṇḍajāḥ
07,022.058c śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan
07,022.058d*0167_01 keśavena hate saṃkhye pitary atha narādhipe
07,022.058d*0167_02 bhinne kapāṭe pāṇḍyānāṃ vidruteṣu ca bandhuṣu
07,022.058d*0167_03 bhīṣmād avāpya cāstrāṇi droṇād rāmāt kṛpāt tathā
07,022.058d*0167_04 astraiḥ samatvaṃ saṃprāpya rukmikarṇārjunācyutaiḥ
07,022.058d*0167_05 iyeṣa dvārakāṃ hantuṃ kṛtsnāṃ jetuṃ ca medinīm
07,022.058d*0167_06 nivāritas tataḥ prājñaiḥ suhṛdbhir hitakāmyayā
07,022.058d*0167_07 vairānubandham utsṛjya svarājyam anuśāsti yaḥ
07,022.058d*0167_08 sasāgaradhvajaḥ pāṇḍyaś candraraśminibhair hayaiḥ
07,022.058d*0167_09 vaiḍūryajālasaṃchannair vīryadraviṇam āśritaḥ
07,022.058d*0167_10 divyaṃ visphārayaṃś cāpaṃ droṇam abhyapatad balī
07,022.059a āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām
07,022.059c avahan rathamukhyānām ayutāni caturdaśa
07,022.060a nānārūpeṇa varṇena nānākṛtimukhā hayāḥ
07,022.060c rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan
07,022.060d*0168_01 bharatānāṃ sametānām utsṛjyaiko matāni yaḥ
07,022.060d*0168_02 gato yudhiṣṭhiraṃ bhaktyā tyaktvā sarvasvam īhitam
07,022.060d*0168_03 lohitākṣaṃ mahābāhuṃ bṛhantaṃ taṃ varadhvajam
07,022.060d*0168_04 mahāsattvā mahākāyā sauvarṇe syandane sthitam
07,022.060d*0169_01 nānādhvajapatākena nānākavacavājinā
07,022.061a suvarṇavarṇā dharmajñam anīkasthaṃ yudhiṣṭhiram
07,022.061c rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato 'nvayuḥ
07,022.061e varṇaiś coccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ
07,022.061f*0170_01 saṃnyavartanta yuddhāya bahavo devarūpiṇaḥ
07,022.062a te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ
07,022.062c pratyadṛśyanta rājendra sendrā iva divaukasaḥ
07,022.063a atyarocata tān sarvān dhṛṣṭadyumnaḥ samāgatān
07,022.063c sarvāṇy api ca sainyāni bhāradvājo 'tyarocata
07,022.063d@005_0000 saṃjaya uvāca
07,022.063d@005_0001 atīva śuśubhe tasya dhvajaḥ kṛṣṇājinottaraḥ
07,022.063d@005_0002 kamaṇḍalur mahārāja jātarūpamayaḥ śubhaḥ
07,022.063d@005_0003 dhvajaṃ tu bhīmasenasya vaiḍūryamaṇilocanam
07,022.063d@005_0004 bhrājamānaṃ mahāsiṃhaṃ rājataṃ dṛṣṭavān aham
07,022.063d@005_0005 dhvajaṃ tu kururājasya pāṇḍavasya mahaujasaḥ
07,022.063d@005_0006 dṛṣṭavān asmi sauvarṇaṃ somaṃ grahagaṇānvitam
07,022.063d@005_0007 mṛdaṅgau cātra vipulau divyau nandopanandakau
07,022.063d@005_0008 yantreṇāhanyamānau ca susvanau harṣavardhanau
07,022.063d@005_0009 śarabhaṃ pṛṣṭhasauvarṇaṃ nakulasya mahādhvajam
07,022.063d@005_0010 apaśyāma rathe 'tyugraṃ bhīṣayānam avasthitam
07,022.063d@005_0011 haṃsas tu rājataḥ śrīmān dhvajo ghaṇṭāpatākavān
07,022.063d@005_0012 sahadevasya durdharṣo dviṣatāṃ śokavardhanaḥ
07,022.063d@005_0013 pañcānāṃ draupadeyānāṃ pratimārathabhūṣaṇam
07,022.063d@005_0014 dharmamārutaśakrāṇām aśvinoś ca mahātmanoḥ
07,022.063d@005_0015 abhimanyoḥ kumārasya śārṅgapakṣī hiraṇmayaḥ
07,022.063d@005_0016 rathe dhvajavaro jaitras taptacāmīkarojjvalaḥ
07,022.063d@005_0017 ghaṭotkacasya rājendra dhvaje gṛdhro vyarocata
07,022.063d@005_0018 aśvāś ca kāmagās tasya rāvaṇasya yathā purā
07,022.063d@005_0019 māhendraṃ ca dhanur divyaṃ dharmarāje yudhiṣṭhire
07,022.063d@005_0020 vāyavyaṃ bhīmasenasya dhanur divyam abhūn nṛpa
07,022.063d@005_0021 trailokyarakṣaṇārthāya brahmaṇā sṛṣṭam āyudham
07,022.063d@005_0022 tad divyam ajaraṃ caiva phalgunārthāya vai dhanuḥ
07,022.063d@005_0023 vaiṣṇavaṃ nakulāyātha sahadevāya cāśvijam
07,022.063d@005_0024 ghaṭotkacāya paulastyaṃ dhanur divyaṃ bhayānakam
07,022.063d@005_0025 raudram āgneyakauberaṃ yāmyaṃ giriśam eva ca
07,022.063d@005_0026 pañcānāṃ draupadeyānāṃ dhanūratnāni bhārata
07,022.063d@005_0027 raudraṃ dhanurvaraṃ śreṣṭhaṃ yaṃ lebhe rohiṇīsutaḥ
07,022.063d@005_0028 taṃ tuṣṭaḥ pradadau rāmaḥ saubhadrāya mahātmane
07,022.063d@005_0029 ete cānye ca bahavo dhvajā hemavibhūṣaṇāḥ
07,022.063d@005_0030 dadṛśus tatra śūrāṇāṃ dviṣatāṃ śokavardhanāḥ
07,022.063d@005_0031 tad abhūd dhvajasaṃbādham akāpuruṣasevitam
07,022.063d@005_0032 droṇānīkaṃ mahārāja paṭe citram ivārpitam
07,022.063d@005_0033 śuśruvur nāmagotrāṇi vīrāṇāṃ saṃyuge tadā
07,022.063d@005_0034 droṇam ādravatāṃ rājan svayaṃvara ivāhave
07,023.001 dhṛtarāṣṭra uvāca
07,023.001a vyathayeyur ime senāṃ devānām api saṃyuge
07,023.001c āhave ye nyavartanta vṛkodaramukhā rathāḥ
07,023.002a saṃprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ
07,023.002c tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ
07,023.003a dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī
07,023.003c ajñātaś caiva lokasya vijahāra yudhiṣṭhiraḥ
07,023.004a sa eva mahatīṃ senāṃ samāvartayad āhave
07,023.004c kim anyad daivasaṃyogān mama putrasya cābhavat
07,023.005a yukta eva hi bhāgyena dhruvam utpadyate naraḥ
07,023.005c sa tathākṛṣyate tena na yathā svayam icchati
07,023.006a dyūtavyasanam āsādya kleśito hi yudhiṣṭhiraḥ
07,023.006c sa punar bhāgadheyena sahāyān upalabdhavān
07,023.007a ardhaṃ me kekayā labdhāḥ kāśikāḥ kosalāś ca ye
07,023.007c cedayaś cāpare vaṅgā mām eva samupāśritāḥ
07,023.008a pṛthivī bhūyasī tāta mama pārthasya no tathā
07,023.008c iti mām abravīt sūta mando duryodhanas tadā
07,023.009a tasya senāsamūhasya madhye droṇaḥ surakṣitaḥ
07,023.009c nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ
07,023.010a madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam
07,023.010c sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān
07,023.011a samanuprāptakṛcchro 'haṃ saṃmohaṃ paramaṃ gataḥ
07,023.011c bhīṣmadroṇau hatau śrutvā nāhaṃ jīvitum utsahe
07,023.012a yan mā kṣattābravīt tāta prapaśyan putragṛddhinam
07,023.012c duryodhanena tat sarvaṃ prāptaṃ sūta mayā saha
07,023.013a nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi
07,023.013c putraśeṣaṃ cikīrṣeyaṃ kṛcchraṃ na maraṇaṃ bhavet
07,023.014a yo hi dharmaṃ parityajya bhavaty arthaparo naraḥ
07,023.014c so 'smāc ca hīyate lokāt kṣudrabhāvaṃ ca gacchati
07,023.015a adya cāpy asya rāṣṭrasya hatotsāhasya saṃjaya
07,023.015c avaśeṣaṃ na paśyāmi kakude mṛdite sati
07,023.016a kathaṃ syād avaśeṣaṃ hi dhuryayor abhyatītayoḥ
07,023.016c yau nityam anujīvāmaḥ kṣamiṇau puruṣarṣabhau
07,023.016d*0171_01 tau droṇabhīṣmau nihitau kim anyad bhāgadheyataḥ
07,023.017a vyaktam eva ca me śaṃsa yathā yuddham avartata
07,023.017c ke 'yudhyan ke vyapākarṣan ke kṣudrāḥ prādravan bhayāt
07,023.018a dhanaṃjayaṃ ca me śaṃsa yad yac cakre ratharṣabhaḥ
07,023.018c tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyāc ca viśeṣataḥ
07,023.019a yathāsīc ca nivṛtteṣu pāṇḍaveṣu ca saṃjaya
07,023.019c mama sainyāvaśeṣasya saṃnipātaḥ sudāruṇaḥ
07,023.019d*0172_01 kathaṃ ca vo manas tāta saṃnivṛtteṣv avartata
07,023.019e māmakānāṃ ca ye śūrāḥ kāṃs tatra samavārayan
07,024.001 saṃjaya uvāca
07,024.001a mahad bhairavam āsīn naḥ saṃnivṛtteṣu pāṇḍuṣu
07,024.001c dṛṣṭvā droṇaṃ chādyamānaṃ tair bhāskaram ivāmbudaiḥ
07,024.002a taiś coddhūtaṃ rajas tīvram avacakre camūṃ tava
07,024.002c tato hatam amanyāma droṇaṃ dṛṣṭipathe hate
07,024.003a tāṃs tu śūrān maheṣvāsān krūraṃ karma cikīrṣataḥ
07,024.003c dṛṣṭvā duryodhanas tūrṇaṃ svasainyaṃ samacūcudat
07,024.004a yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ
07,024.004c vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm
07,024.004d*0173_01 evam uktvā svayaṃ bhīmam abhyayāt tanayas tava
07,024.004d*0173_02 krūraṃ dṛṣṭvā tu te putraṃ bhīmaseno 'bhyavartata
07,024.005a tato durmarṣaṇo bhīmam abhyagacchat sutas tava
07,024.005c ārād dṛṣṭvā kiran bāṇair icchan droṇasya jīvitam
07,024.006a taṃ bāṇair avatastāra kruddho mṛtyum ivāhave
07,024.006c taṃ ca bhīmo 'tudad bāṇais tadāsīt tumulaṃ mahat
07,024.007a ta īśvarasamādiṣṭāḥ prājñāḥ śūrāḥ prahāriṇaḥ
07,024.007c bāhyaṃ mṛtyubhayaṃ kṛtvā pratyatiṣṭhan parān yudhi
07,024.008a kṛtavarmā śineḥ putraṃ droṇaprepsuṃ viśāṃ pate
07,024.008c paryavārayad āyāntaṃ śūraṃ samitiśobhanam
07,024.009a taṃ śaineyaḥ śaravrātaiḥ kruddhaḥ kruddham avārayat
07,024.009c kṛtavarmā ca śaineyaṃ matto mattam iva dvipam
07,024.010a saindhavaḥ kṣatradharmāṇam āpatantaṃ śaraughiṇam
07,024.010c ugradhanvā maheṣvāsaṃ yatto droṇād avārayat
07,024.011a kṣatradharmā sindhupateś chittvā ketanakārmuke
07,024.011c nārācair bahubhiḥ kruddhaḥ sarvamarmasv atāḍayat
07,024.012a athānyad dhanur ādāya saindhavaḥ kṛtahastavat
07,024.012c vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ
07,024.013a yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham
07,024.013c subāhur bhrātaraṃ śūraṃ yatto droṇād avārayat
07,024.014a subāhoḥ sadhanurbāṇāv asyataḥ parighopamau
07,024.014c yuyutsuḥ śitapītābhyāṃ kṣurābhyām acchinad bhujau
07,024.014d*0174_01 duḥśāsanas tu saṃyāntaṃ droṇāya nakulaṃ yudhi
07,024.014d*0174_02 savyadakṣiṇam asyantaṃ śūraḥ śūraṃ nyavārayat
07,024.015a rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram
07,024.015c veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat
07,024.016a taṃ dharmarājo bahubhir marmabhidbhir avākirat
07,024.016c madreśas taṃ catuḥṣaṣṭyā śarair viddhvānadad bhṛśam
07,024.017a tasya nānadataḥ ketum uccakarta sakārmukam
07,024.017c kṣurābhyāṃ pāṇḍavaśreṣṭhas tata uccukruśur janāḥ
07,024.018a tathaiva rājā bāhlīko rājānaṃ drupadaṃ śaraiḥ
07,024.018c ādravantaṃ sahānīkaṃ sahānīko nyavārayat
07,024.019a tad yuddham abhavad ghoraṃ vṛddhayoḥ sahasenayoḥ
07,024.019c yathā mahāyūthapayor dvipayoḥ saṃprabhinnayoḥ
07,024.020a vindānuvindāv āvantyau virāṭaṃ matsyam ārcchatām
07,024.020c sahasainyau sahānīkaṃ yathendrāgnī purā balim
07,024.021a tad utpiñjalakaṃ yuddham āsīd devāsuropamam
07,024.021c matsyānāṃ kekayaiḥ sārdham abhītāśvarathadvipam
07,024.022a nākuliṃ tu śatānīkaṃ bhūtakarmā sabhāpatiḥ
07,024.022c asyantam iṣujālāni yāntaṃ droṇād avārayat
07,024.023a tato nakuladāyādas tribhir bhallaiḥ susaṃśitaiḥ
07,024.023c cakre vibāhuśirasaṃ bhūtakarmāṇam āhave
07,024.024a sutasomaṃ tu vikrāntam āpatantaṃ śaraughiṇam
07,024.024c droṇāyābhimukhaṃ vīraṃ viviṃśatir avārayat
07,024.025a sutasomas tu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ
07,024.025b*0175_01 avidhyat saṃgare so 'pi punaḥ punar nanādayat
07,024.025c viviṃśatiṃ śarair viddhvā nābhyavartata daṃśitaḥ
07,024.025d*0176_01 sālvo bhīmarathaḥ śūraṃ śrutasenaṃ mahāhave
07,024.025d*0176_02 droṇāyābhimukhaṃ yāntaṃ śaraugheṇa nyavārayat
07,024.026a atha bhīmarathaḥ śālvam āśugair āyasaiḥ śitaiḥ
07,024.026c ṣaḍbhiḥ sāśvaniyantāram anayad yamasādanam
07,024.027a śrutakarmāṇam āyāntaṃ mayūrasadṛśair hayaiḥ
07,024.027c caitrasenir mahārāja tava pautro nyavārayat
07,024.027d*0177_01 tam ārjuniḥ śaraiś cakre pitṛvyaṃ jarjarac chavim
07,024.027d*0177_02 śaraiś ca draupadīputraṃ citrasenaḥ samāvṛṇot
07,024.027d*0177_03 kirantaṃ śarajālāni prabhinnam iva kuṃjaram
07,024.027d*0177_04 śrutakarmāṇam āyāntaṃ dauḥśāsanir avāyat
07,024.028a tau pautrau tava durdharṣau parasparavadhaiṣiṇau
07,024.028c pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam
07,024.028d*0178_01 mahārathaṃ tu saubhadraṃ sarvayuddhaviśāradam
07,024.029a tiṣṭhantam agrato dṛṣṭvā prativindhyaṃ tam āhave
07,024.029c drauṇir mānaṃ pituḥ kurvan mārgaṇaiḥ samavārayat
07,024.030a taṃ kruddhaḥ prativivyādha prativindhyaḥ śitaiḥ śaraiḥ
07,024.030c siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam
07,024.031a pravapann iva bījāni bījakāle nararṣabha
07,024.031c drauṇāyanir draupadeyaṃ śaravarṣair avākirat
07,024.031d*0179_01 ārjuniṃ śrutakīrtiṃ ca draupadeyaṃ mahāratham
07,024.031d*0179_02 droṇāyābhimukhaṃ yāntaṃ dauḥśāsanir avārayat
07,024.031d*0179_03 tasya kṛṣṇasamaḥ kārṣṇis tribhir bhallaiḥ susaṃśitaiḥ
07,024.031d*0179_04 dhanur dhvajaṃ ca sūtaṃ ca chittvā droṇāntikaṃ yayau
07,024.032a yas tu śūratamo rājan senayor ubhayor mataḥ
07,024.032c taṃ paṭaccarahantāraṃ lakṣmaṇaḥ samavārayat
07,024.033a sa lakṣmaṇasyeṣvasanaṃ chittvā lakṣma ca bhārata
07,024.033c lakṣmaṇe śarajālāni visṛjan bahv aśobhata
07,024.033d*0180_01 tato 'bhimanyuḥ karmāṇi kurvantaṃ citrayodhinam
07,024.033d*0180_02 ārjuniḥ kṛtinaṃ śūraṃ lakṣmaṇaṃ samayodhayat
07,024.034a vikarṇas tu mahāprājño yājñaseniṃ śikhaṇḍinam
07,024.034c paryavārayad āyāntaṃ yuvānaṃ samare yuvā
07,024.035a tatas tam iṣujālena yājñaseniḥ samāvṛṇot
07,024.035c vidhūya tad bāṇajālaṃ babhau tava suto balī
07,024.036a aṅgado 'bhimukhaḥ śūram uttamaujasam āhave
07,024.036c droṇāyābhimukhaṃ yāntaṃ vatsadantair avārayat
07,024.037a sa saṃprahāras tumulas tayoḥ puruṣasiṃhayoḥ
07,024.037c sainikānāṃ ca sarveṣāṃ tayoś ca prītivardhanaḥ
07,024.037d*0181_01 aṅgadaṃ pañcabhir bāṇair avidhyat sa paraṃtapaḥ
07,024.037d*0181_02 aṅgado daśabhir bāṇaiḥ punar enam avākirat
07,024.037d*0181_03 tataḥ samabhavad yuddham anyonyam itaretaram
07,024.037d*0181_04 vīrāṇāṃ jayakāṅkṣāṇām atīva balapauruṣāt
07,024.038a durmukhas tu maheṣvāso vīraṃ purujitaṃ balī
07,024.038c droṇāyābhimukhaṃ yāntaṃ kuntibhojam avārayat
07,024.039a sa durmukhaṃ bhruvor madhye nārācena vyatāḍayat
07,024.039c tasya tad vibabhau vaktraṃ sanālam iva paṅkajam
07,024.040a karṇas tu kekayān bhrātṝn pañca lohitakadhvajān
07,024.040c droṇāyābhimukhaṃ yātāñ śaravarṣair avārayat
07,024.041a te cainaṃ bhṛśasaṃkruddhāḥ śaravrātair avākiran
07,024.041c sa ca tāṃś chādayām āsa śarajālaiḥ punaḥ punaḥ
07,024.042a naiva karṇo na te pañca dadṛśur bāṇasaṃvṛtāḥ
07,024.042c sāśvasūtadhvajarathāḥ parasparaśarācitāḥ
07,024.043a putras te durjayaś caiva jayaś ca vijayaś ca ha
07,024.043c nīlaṃ kāśyaṃ jayaṃ śūrās trayas trīn pratyavārayan
07,024.044a tad yuddham abhavad ghoram īkṣitṛprītivardhanam
07,024.044c siṃhavyāghratarakṣūṇāṃ yathebhamahiṣarṣabhaiḥ
07,024.044d*0182_01 bṛhaddhanur bṛhac caiva jayamitro jayas tathā
07,024.044d*0182_02 dhṛṣṭadyumnasutān vīrān putrās te samavārayan
07,024.045a kṣemadhūrtibṛhantau tau bhrātarau sātvataṃ yudhi
07,024.045c droṇāyābhimukhaṃ yāntaṃ śarais tīkṣṇais tatakṣatuḥ
07,024.046a tayos tasya ca tad yuddham atyadbhutam ivābhavat
07,024.046c siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane
07,024.047a rājānaṃ tu tathāmbaṣṭham ekaṃ yuddhābhinandinam
07,024.047c cedirājaḥ śarān asyan kruddho droṇād avārayat
07,024.048a tam ambaṣṭho 'sthibhedinyā niravidhyac chalākayā
07,024.048c sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat
07,024.049a vārdhakṣemiṃ tu vārṣṇeyaṃ kṛpaḥ śāradvataḥ śaraiḥ
07,024.049c akṣudraḥ kṣudrakair droṇāt kruddharūpam avārayat
07,024.050a yudhyantau kṛpavārṣṇeyau ye 'paśyaṃś citrayodhinau
07,024.050c te yuddhasaktamanaso nānyā bubudhire kriyāḥ
07,024.051a saumadattis tu rājānaṃ maṇimantam atandritam
07,024.051c paryavārayad āyāntaṃ yaśo droṇasya vardhayan
07,024.052a sa saumadattes tvaritaś chittveṣvasanaketane
07,024.052c punaḥ patākāṃ sūtaṃ ca chatraṃ cāpātayad rathāt
07,024.053a athāplutya rathāt tūrṇaṃ yūpaketur amitrahā
07,024.053c sāśvasūtadhvajarathaṃ taṃ cakarta varāsinā
07,024.054a rathaṃ ca svaṃ samāsthāya dhanur ādāya cāparam
07,024.054c svayaṃ yacchan hayān rājan vyadhamat pāṇḍavīṃ camūm
07,024.054d*0183_01 pāṇḍyam indram ivāyāntam asurān prati jaghnuṣam
07,024.054d*0183_02 samarthaḥ sāyakaughena dvīpaṃ sindhur ivāvṛṇot
07,024.054d*0183_03 gadāparighanistriṃśapaṭṭiśāyodhanopalaiḥ
07,024.054d*0183_04 kaḍaṅgarair bhuśuṇḍībhiḥ prāsatomarasāyakaiḥ
07,024.054d*0184_01 tasya sindhupater vāhān vyadhamat pāṇḍyarāṭ svayam
07,024.054d*0184_02 vīro vīreṇa saṃkruddho droṇāyābhimukhaṃ vrajan
07,024.054d*0184_03 alambuṣas tu saṃkruddho ghaṭotkacam avārayat
07,024.054d*0184_04 mṛgarkṣayuddhe tiṣṭhantaṃ rathe vīro ratheṣubhiḥ
07,024.054d*0184_05 tāṃ pāṇḍavīṃ mahāsenāṃ devasenopamāṃ raṇe
07,024.054d*0184_06 avākirac charaugheṇa asurā iva tāvakaḥ
07,024.054d*0185_01 pārtham indram ivāyāntaṃ droṇaṃ prati nijaghnuṣam
07,024.054d*0185_02 samārcchat sāyakaughena svayaṃ rājā nyavārayat
07,024.054d*0185_03 sa nṛpaṃ sāśvayantāram arātighnam arātihā
07,024.054d*0185_04 amṛdnāt taṃ pṛṣatkena duryodhanam ariṃdamam
07,024.054d*0185_05 sa jyāṃ mṛdnatpṛṣatkena spṛṣṭvā vṛkṣam ivāśaniḥ
07,024.054d*0185_06 vīro vismāpayan yuddhe droṇāyābhimukho 'vrajat
07,024.054d*0185_07 alambusas tu saṃkruddho ghaṭotkacam avārayat
07,024.054d*0185_08 vṛkarkṣayukte tiṣṭhantaṃ rathe vīro vareṣubhiḥ
07,024.055a musalair mudgaraiś cakrair bhiṇḍipālaiḥ paraśvadhaiḥ
07,024.055c pāṃsuvātāgnisalilair bhasmaloṣṭhatṛṇadrumaiḥ
07,024.056a ārujan prarujan bhañjan nighnan vidrāvayan kṣipan
07,024.056c senāṃ vibhīṣayann āyād droṇaprepsur ghaṭotkacaḥ
07,024.057a taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ
07,024.057c rākṣasaṃ rākṣasaḥ kruddhaḥ samājaghne hy alambusaḥ
07,024.058a tayos tad abhavad yuddhaṃ rakṣogrāmaṇimukhyayoḥ
07,024.058c tādṛg yādṛk purā vṛttaṃ śambarāmararājayoḥ
07,024.058d*0186_01 bhāradvājas tu senānyaṃ dhṛṣṭadyumnaṃ mahāratham
07,024.058d*0186_02 tam eva rājan saṃpaśyann atikramya tathā bahūn
07,024.058d*0186_03 mahatā śarajālena kirantaṃ śatruvāhinīm
07,024.058d*0186_04 avārayan mahārāja sāmātyaṃ sapadānugam
07,024.058d*0186_05 tathānye pārthivā rājan bahutvān nānukīrtitāḥ
07,024.058d*0186_06 samasajjanta te sarve yathāyogaṃ yathābalam
07,024.058d*0186_07 hayair hayāḥ samājagmuḥ kuñjarair eva kuñjarāḥ
07,024.058d*0186_08 padātayaḥ padātaiś ca rathair eva ratharṣabhāḥ
07,024.058d*0186_09 akurvann āryakarmāṇi tatra te puruṣarṣabhāḥ
07,024.058d*0186_10 kulavīryānurūpāṇi saṃsṛṣṭāś ca parasparam
07,024.059a evaṃ dvaṃdvaśatāny āsan rathavāraṇavājinām
07,024.059c padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam
07,024.060a naitādṛśo dṛṣṭapūrvaḥ saṃgrāmo naiva ca śrutaḥ
07,024.060c droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat
07,024.061a idaṃ ghoram idaṃ citram idaṃ raudram iti prabho
07,024.061c tatra yuddhāny adṛśyanta pratatāni bahūni ca
07,025.001 dhṛtarāṣṭra uvāca
07,025.001a teṣv evaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ
07,025.001c kathaṃ yuyudhire pārthā māmakāś ca tarasvinaḥ
07,025.002a kim arjunaś cāpy akarot saṃśaptakabalaṃ prati
07,025.002c saṃśaptakā vā pārthasya kim akurvata saṃjaya
07,025.003 saṃjaya uvāca
07,025.003a tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ
07,025.003c svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ
07,025.004a sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ
07,025.004c samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat
07,025.005a sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ
07,025.005c abhinat kuñjarānīkam acireṇaiva māriṣa
07,025.005d*0187_01 tatra yuddhāny adṛśyanta pradṛptāni bahūni ca
07,025.006a te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam
07,025.006c bhīmasenasya nārācair vimukhā vimadīkṛtāḥ
07,025.007a vidhamed abhrajālāni yathā vāyuḥ samantataḥ
07,025.007c vyadhamat tāny anīkāni tathaiva pavanātmajaḥ
07,025.008a sa teṣu visṛjan bāṇān bhīmo nāgeṣv aśobhata
07,025.008c bhuvaneṣv iva sarveṣu gabhastīn udito raviḥ
07,025.009a te bhīmabāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ
07,025.009c gabhastibhir ivārkasya vyomni nānābalāhakāḥ
07,025.010a tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam
07,025.010c kruddho duryodhano 'bhyetya pratyavidhyac chitaiḥ śaraiḥ
07,025.011a tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ
07,025.011c kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ
07,025.012a sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam
07,025.012c nārācair arkaraśmyābhair bhīmasenaṃ smayann iva
07,025.013a tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam
07,025.013c bhallābhyāṃ kārmukaṃ caiva kṣipraṃ ciccheda pāṇḍavaḥ
07,025.014a duryodhanaṃ pīḍyamānaṃ dṛṣṭvā bhīmena māriṣa
07,025.014c cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ
07,025.015a tam āpatantaṃ mātaṅgam ambudapratimasvanam
07,025.015c kumbhāntare bhīmaseno nārācenārdayad bhṛśam
07,025.016a tasya kāyaṃ vinirbhidya mamajja dharaṇītale
07,025.016c tataḥ papāta dvirado vajrāhata ivācalaḥ
07,025.017a tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ
07,025.017c śiraś ciccheda bhallena kṣiprakārī vṛkodaraḥ
07,025.018a tasmin nipatite vīre saṃprādravata sā camūḥ
07,025.018c saṃbhrāntāśvadviparathā padātīn avamṛdnatī
07,025.019a teṣv anīkeṣu sarveṣu vidravatsu samantataḥ
07,025.019c prāgjyotiṣas tato bhīmaṃ kuñjareṇa samādravat
07,025.020a yena nāgena maghavān ajayad daityadānavān
07,025.020b*0188_01 tadanvayena nāgena bhīmasenam upādravat
07,025.020c sa nāgapravaro bhīmaṃ sahasā samupādravat
07,025.021a śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca
07,025.021c vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam
07,025.021d*0189_01 vṛkodararathaṃ sāśvam aviśeṣam acūrṇayat
07,025.021d*0189_02 padbhyāṃ bhīmo 'py atho dhāvaṃs tasya gātreṣv alīyata
07,025.021d*0189_03 jānann añjalikāvedhaṃ nāpākrāmata pāṇḍavaḥ
07,025.021d*0189_04 gātrābhyantarago bhūtvā kareṇātāḍayan muhuḥ
07,025.021d*0189_05 lālayām āsa taṃ nāgaṃ vadhākāṅkṣiṇam avyayam
07,025.021d*0189_06 kulālacakravan nāgas tadā tūrṇam athābhramat
07,025.021d*0189_07 nāgāyutabalaḥ śrīmān kālayāno vṛkodaram
07,025.021d*0189_08 bhīmo 'pi niṣkramya tataḥ supratīkāgrato 'bhavat
07,025.021d*0189_09 bhīmaṃ kareṇāvanamya jānubhyām abhyapātayat
07,025.021d*0189_10 grīvāyāṃ veṣṭayitvainaṃ sa gajo hantum aihata
07,025.021d*0189_11 karaveṣṭaṃ bhīmaseno bhramaṃ dattvā vyamocayat
07,025.021d*0189_12 punar gātrāṇi nāgasya praviveśa vṛkodaraḥ
07,025.021d*0189_13 yāvat pratigajāyātaṃ svabalastham avaikṣata
07,025.021d*0189_14 bhīmo 'pi nāgagātrebhyo viniḥsṛtyāpayāj javāt
07,025.022a tataḥ sarvasya sainyasya nādaḥ samabhavan mahān
07,025.022c hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa
07,025.023a tena nādena vitrastā pāṇḍavānām anīkinī
07,025.023c sahasābhyadravad rājan yatra tasthau vṛkodaraḥ
07,025.024a tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram
07,025.024c bhagadattaṃ sapāñcālaḥ sarvataḥ samavārayat
07,025.024d*0190_01 bhīmo 'pi dorbhyāṃ nāgendraṃ nipīḍyāmocayad balī
07,025.025a taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ
07,025.025c avākirañ śarais tīkṣṇaiḥ śataśo 'tha sahasraśaḥ
07,025.026a sa vighātaṃ pṛṣatkānām aṅkuśena samācaran
07,025.026c gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ
07,025.027a tad adbhutam apaśyāma bhagadattasya saṃyuge
07,025.027c tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate
07,025.028a tato rājā daśārṇānāṃ prāgjyotiṣam upādravat
07,025.028c tiryagyātena nāgena samadenāśugāminā
07,025.029a tayor yuddhaṃ samabhavan nāgayor bhīmarūpayoḥ
07,025.029c sapakṣayoḥ parvatayor yathā sadrumayoḥ purā
07,025.030a prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca
07,025.030b*0191_01 prāgjyotiṣānādhipater gatvā nā[ga]m abodhayat
07,025.030c pārśve daśārṇādhipater bhittvā nāgam apātayat
07,025.031a tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ
07,025.031c jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam
07,025.031d*0192_01 tato yudhiṣṭhiro dṛṣṭvā daśārṇādhipatiṃ hatam
07,025.031d*0192_02 mahatā rathavaṃśena prāgjyotiṣam abhidravat
07,025.032a upasṛtya tu rājānaṃ bhagadattaṃ yudhiṣṭhiraḥ
07,025.032c rathānīkena mahatā sarvataḥ paryavārayat
07,025.033a sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ
07,025.033c parvate vanamadhyastho jvalann iva hutāśanaḥ
07,025.034a maṇḍalaṃ sarvataḥ śliṣṭaṃ rathinām ugradhanvinām
07,025.034c kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata
07,025.035a tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham
07,025.035c preṣayām āsa sahasā yuyudhānarathaṃ prati
07,025.035d*0193_01 āpatantaṃ tu saṃprekṣya nāgaṃ sātvatapuṃgavaḥ
07,025.035d*0193_02 avidhyat pañcabhir bāṇaiḥ śitair āśīviṣopamaiḥ
07,025.035d*0194_01 so 'tividdho balavatā satyakena viśāṃ pate
07,025.035d*0194_02 vyavartata paritrāsān maṇḍalāni śarārditaḥ
07,025.036a śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ
07,025.036c abhicikṣepa vegena yuyudhānas tv apākramat
07,025.037a bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ
07,025.037c tasthau sātyakim āsādya saṃplutas taṃ rathaṃ punaḥ
07,025.038a sa tu labdhvāntaraṃ nāgas tvarito rathamaṇḍalāt
07,025.038c niścakrāma tataḥ sarvān paricikṣepa pārthivān
07,025.039a te tv āśugatinā tena trāsyamānā nararṣabhāḥ
07,025.039c tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ
07,025.040a te gajasthena kālyante bhagadattena pāṇḍavāḥ
07,025.040c airāvatasthena yathā devarājena dānavāḥ
07,025.041a teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itas tataḥ
07,025.041c gajavājikṛtaḥ śabdaḥ sumahān samajāyata
07,025.042a bhagadattena samare kālyamāneṣu pāṇḍuṣu
07,025.042c prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt
07,025.043a tasyābhidravato vāhān hastamuktena vāriṇā
07,025.043c siktvā vyatrāsayan nāgas te pārtham aharaṃs tataḥ
07,025.044a tatas tam abhyayāt tūrṇaṃ ruciparvākṛtīsutaḥ
07,025.044c samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ
07,025.045a tato ruciraparvāṇaṃ śareṇa nataparvaṇā
07,025.045c suparvā parvatapatir ninye vaivasvatakṣayam
07,025.046a tasmin nipatite vīre saubhadro draupadīsutāḥ
07,025.046c cekitāno dhṛṣṭaketur yuyutsuś cārdayan dvipam
07,025.047a ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ
07,025.047c siṣicur bhairavān nādān vinadanto jighāṃsavaḥ
07,025.048a tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ
07,025.048c prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam
07,025.049a so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat
07,025.049b*0195_01 rathaṃ babhañja saṃkruddhaś caṇḍavāto yathā drumam
07,025.049b*0196_01 yuyutsus tu rathād rājann apākrāmat tvarānvitaḥ
07,025.049b*0196_02 tataḥ pāṇḍavayodhās te nāgarājaṃ śarair drutam
07,025.049c putras tu tava saṃbhrāntaḥ saubhadrasyāpluto ratham
07,025.050a sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ
07,025.050c babhau raśmīn ivādityo bhuvaneṣu samutsṛjan
07,025.050d*0197_01 sa bhīmenātha bahudhā dantābhyām avapīḍayan
07,025.050d*0197_02 mokṣito yuddhaśauṇḍena nāgāyutabalo gajaḥ
07,025.051a tam ārjunir dvādaśabhir yuyutsur daśabhiḥ śaraiḥ
07,025.051c tribhis tribhir draupadeyā dhṛṣṭaketuś ca vivyadhuḥ
07,025.051d*0198_01 cekitānaś catuḥṣaṣṭyā sottarāyudhikaṃ punaḥ
07,025.051d*0198_02 pratyavidhyac charaiḥ sarvān bhagadattas tribhis tribhiḥ
07,025.052a so 'riyatnārpitair bāṇair ācito dvirado babhau
07,025.052c saṃsyūta iva sūryasya raśmibhir jalado mahān
07,025.053a niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ
07,025.053c paricikṣepa tān nāgaḥ sa ripūn savyadakṣiṇam
07,025.054a gopāla iva daṇḍena yathā paśugaṇān vane
07,025.054c āveṣṭayata tāṃ senāṃ bhagadattas tathā muhuḥ
07,025.055a kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ
07,025.055b*0199_01 rajaś ca sumahad rājann antarikṣaṃ samācinot
07,025.055b*0200_01 sa reṇumārgo viyati bhāti daṇḍa ivotthitaḥ
07,025.055b*0200_02 samucchrito bhṛśārtāyā senāyā subhujo yathā
07,025.055b*0201_01 abhidhāveti kaunteyaṃ saṃcodayad ivārjunam
07,025.055c babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ
07,025.056a sa nāgarājaḥ pravarāṅkuśāhataḥ; purā sapakṣo 'drivaro yathā nṛpa
07,025.056c bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ; vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ
07,025.057a tato dhvanir dviradarathāśvapārthivair; bhayād dravadbhir janito 'tibhairavaḥ
07,025.057c kṣitiṃ viyad dyāṃ vidiśo diśas tathā; samāvṛṇot pārthiva saṃyuge tadā
07,025.057d*0202_01 samantatas tatra janādhipeśvara
07,025.058a sa tena nāgapravareṇa pārthivo; bhṛśaṃ jagāhe dviṣatām anīkinīm
07,025.058c purā suguptāṃ vibudhair ivāhave; virocano devavarūthinīm iva
07,025.059a bhṛśaṃ vavau jvalanasakho viyad rajaḥ; samāvṛṇon muhur api caiva sainikān
07,025.059c tam ekanāgaṃ gaṇaśo yathā gajāḥ; samantato drutam iva menire janāḥ
07,026.001 saṃjaya uvāca
07,026.001a yan māṃ pārthasya saṃgrāme karmāṇi paripṛcchasi
07,026.001c tac chṛṇuṣva mahārāja pārtho yad akaron mṛdhe
07,026.002a rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam
07,026.002c bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt
07,026.003a yathā prāgjyotiṣo rājā gajena madhusūdana
07,026.003c tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ
07,026.004a indrād anavaraḥ saṃkhye gajayānaviśāradaḥ
07,026.004c prathamo vā dvitīyo vā pṛthivyām iti me matiḥ
07,026.005a sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi
07,026.005c sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ
07,026.006a sahaḥ śastranipātānām agnisparśasya cānagha
07,026.006c sa pāṇḍavabalaṃ vyaktam adyaiko nāśayiṣyati
07,026.006d*0203_01 siṃhanādaṃ mahat kṛtvā dhanurbāṇaravaiḥ saha
07,026.006d*0203_02 vidrāvyamāṇaṃ saṃpaśya hatabhūyiṣṭhanāyakam
07,026.006d*0203_03 dṛṣṭvā vinadya sahasā mama senāṃ pramṛdnati
07,026.007a na cāvābhyām ṛte 'nyo 'sti śaktas taṃ pratibādhitum
07,026.007c tvaramāṇas tato yāhi yataḥ prāgjyotiṣādhipaḥ
07,026.008a śakrasakhyād dvipabalair vayasā cāpi vismitam
07,026.008c adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim
07,026.009a vacanād atha kṛṣṇas tu prayayau savyasācinaḥ
07,026.009c dāryate bhagadattena yatra pāṇḍavavāhinī
07,026.010a taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ
07,026.010c saṃśaptakāḥ samārohan sahasrāṇi caturdaśa
07,026.011a daśaiva tu sahasrāṇi trigartānāṃ narādhipa
07,026.011c catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ
07,026.012a dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa
07,026.012c āhūyamānasya ca tair abhavad dhṛdayaṃ dvidhā
07,026.013a kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan
07,026.013c ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram
07,026.014a tasya buddhyā vicāryaitad arjunasya kurūdvaha
07,026.014c abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā
07,026.015a sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ
07,026.015c eko rathasahasrāṇi nihantuṃ vāsavī raṇe
07,026.016a sā hi duryodhanasyāsīn matiḥ karṇasya cobhayoḥ
07,026.016c arjunasya vadhopāye tena dvaidham akalpayat
07,026.017a sa tu saṃvartayām āsa dvaidhībhāvena pāṇḍavaḥ
07,026.017c rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā
07,026.018a tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
07,026.018c vyasṛjann arjune rājan saṃśaptakamahārathāḥ
07,026.019a naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ
07,026.019c na hayā na ratho rājan dṛśyante sma śaraiś citāḥ
07,026.019d*0204_01 tato naivārjunopendrau na rathaḥ sāśvaketanaḥ
07,026.019d*0204_02 dṛśyante śaravarṣeṇa prabalena samāvṛtāḥ
07,026.019d*0205_01 tatas tena śaraugheṇa mahatā samavāstṛtaḥ
07,026.019d*0205_02 nāśakan nāma bībhatsur amitrān pratibādhitum
07,026.020a yadā moham anuprāptaḥ sasvedaś ca janārdanaḥ
07,026.020b*0206_01 tato janārdanaḥ pārthaṃ pratyuvāca hasann iva
07,026.020b*0206_02 vajram astraṃ tu saṃdhāya jahi saṃśaptakān iha
07,026.020c tatas tān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān
07,026.021a śataśaḥ pāṇayaś chinnāḥ seṣujyātalakārmukāḥ
07,026.021c ketavo vājinaḥ sūtā rathinaś cāpatan kṣitau
07,026.022a drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ
07,026.022c hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ
07,026.023a vipraviddhakuthāvalgāś chinnabhāṇḍāḥ parāsavaḥ
07,026.023c sārohās turagāḥ petur mathitāḥ pārthamārgaṇaiḥ
07,026.024a sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ
07,026.024c saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā
07,026.025a bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa
07,026.025c saṃchinnāny arjunaśaraiḥ śirāṃsy urvīṃ prapedire
07,026.026a jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ
07,026.026c nānāliṅgais tadāmitrān kruddhe nighnati phalgune
07,026.027a kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva
07,026.027c dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhv ity apūjayan
07,026.028a dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ
07,026.028c vismayaṃ paramaṃ gatvā talam āhatya pūjayat
07,026.028d*0207_01 karmaitat pārtha śakreṇa yamena dhanadena ca
07,026.028d*0207_02 duṣkaraṃ samare yat te kṛtam adyeti me matiḥ
07,026.028d*0207_03 yugapac caiva saṃgrāme śataśo 'tha sahasraśaḥ
07,026.028d*0207_04 patitā eva me dṛṣṭāḥ saṃśaptakamahārathāḥ
07,026.029a tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ
07,026.029c bhagadattāya yāhīti pārthaḥ kṛṣṇam acodayat
07,027.001 saṃjaya uvāca
07,027.001a yiyāsatas tataḥ kṛṣṇaḥ pārthasyāśvān manojavān
07,027.001c apraiṣīd dhemasaṃchannān droṇānīkāya pāṇḍurān
07,027.002a taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃs trātuṃ droṇatāpitān
07,027.002c suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt
07,027.003a tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ
07,027.003c eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta
07,027.004a dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana
07,027.004c dvaidhībhūtaṃ mano me 'dya kṛtaṃ saṃśaptakair idam
07,027.005a kiṃ nu saṃśaptakān hanmi svān rakṣāmy ahitārditān
07,027.005c iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet
07,027.006a evam uktas tu dāśārhaḥ syandanaṃ pratyavartayat
07,027.006c yena trigartādhipatiḥ pāṇḍavaṃ samupāhvayat
07,027.007a tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ
07,027.007c dhvajaṃ dhanuś cāsya tathā kṣurābhyāṃ samakṛntata
07,027.008a trigartādhipateś cāpi bhrātaraṃ ṣaḍbhir āyasaiḥ
07,027.008c sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam
07,027.009a tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm
07,027.009c cikṣepārjunam ādiśya vāsudevāya tomaram
07,027.010a śaktiṃ tribhiḥ śaraiś chittvā tomaraṃ tribhir arjunaḥ
07,027.010c suśarmāṇaṃ śaravrātair mohayitvā nyavartata
07,027.011a taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam
07,027.011c rājaṃs tāvakasainyānāṃ nograṃ kaś cid avārayat
07,027.012a tato dhanaṃjayo bāṇais tata eva mahārathān
07,027.012c āyād vinighnan kauravyān dahan kakṣam ivānalaḥ
07,027.013a tasya vegam asahyaṃ tu kuntīputrasya dhīmataḥ
07,027.013c nāśaknuvaṃs te saṃsoḍhuṃ sparśam agner iva prajāḥ
07,027.014a saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ
07,027.014c suparṇapātavad rājann āyāt prāgjyotiṣaṃ prati
07,027.015a yat tadānāmayaj jiṣṇur bharatānām apāyinām
07,027.015c dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam
07,027.016a tad eva tava putrasya rājan durdyūtadevinaḥ
07,027.016c kṛte kṣatravināśāya dhanur āyacchad arjunaḥ
07,027.017a tathā vikṣobhyamāṇā sā pārthena tava vāhinī
07,027.017c vyadīryata mahārāja naur ivāsādya parvatam
07,027.018a tato daśa sahasrāṇi nyavartanta dhanuṣmatām
07,027.018c matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye
07,027.019a vyapetahṛdayatrāsa āpaddharmātigo rathaḥ
07,027.019c ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi
07,027.020a yathā naḍavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ
07,027.020c mṛdnīyāt tadvad āyastaḥ pārtho 'mṛdnāc camūṃ tava
07,027.021a tasmin pramathite sainye bhagadatto narādhipaḥ
07,027.021c tena nāgena sahasā dhanaṃjayam upādravat
07,027.022a taṃ rathena naravyāghraḥ pratyagṛhṇād abhītavat
07,027.022c sa saṃnipātas tumulo babhūva rathanāgayoḥ
07,027.023a kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca
07,027.023c saṃgrāme ceratur vīrau bhagadattadhanaṃjayau
07,027.024a tato jīmūtasaṃkāśān nāgād indra ivābhibhūḥ
07,027.024c abhyavarṣac charaugheṇa bhagadatto dhanaṃjayam
07,027.025a sa cāpi śaravarṣaṃ tac charavarṣeṇa vāsaviḥ
07,027.025c aprāptam eva ciccheda bhagadattasya vīryavān
07,027.025d*0208_01 saṃnyavārayad asyāśu laghutvāt pākaśāsaniḥ
07,027.025d*0209_01 vavarṣa śaravarṣaṃ tu punar eva dhanaṃjayaḥ
07,027.026a tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat
07,027.026c śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata
07,027.027a tataḥ sa śarajālena mahatābhyavakīrya tau
07,027.027c codayām āsa taṃ nāgaṃ vadhāyācyutapārthayoḥ
07,027.028a tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam
07,027.028c cakre 'pasavyaṃ tvaritaḥ syandanena janārdanaḥ
07,027.029a saṃprāptam api neyeṣa parāvṛttaṃ mahādvipam
07,027.029c sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ
07,027.030a sa tu nāgo dviparathān hayāṃś cārujya māriṣa
07,027.030c prāhiṇon mṛtyulokāya tato 'krudhyad dhanaṃjayaḥ
07,028.001 dhṛtarāṣṭra uvāca
07,028.001a tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ
07,028.001c prāgjyotiṣo vā pārthasya tan me śaṃsa yathātatham
07,028.002 saṃjaya uvāca
07,028.002a prāgjyotiṣeṇa saṃsaktāv ubhau dāśārhapāṇḍavau
07,028.002c mṛtyor ivāntikaṃ prāptau sarvabhūtāni menire
07,028.003a tathā hi śaravarṣāṇi pātayaty aniśaṃ prabho
07,028.003c bhagadatto gajaskandhāt kṛṣṇayoḥ syandanasthayoḥ
07,028.004a atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ
07,028.004c avidhyad devakīputraṃ hemapuṅkhaiḥ śilāśitaiḥ
07,028.005a agnisparśasamās tīkṣṇā bhagadattena coditāḥ
07,028.005c nirbhidya devakīputraṃ kṣitiṃ jagmuḥ śarās tataḥ
07,028.006a tasya pārtho dhanuś chittvā śarāvāpaṃ nihatya ca
07,028.006c lāḍayann iva rājānaṃ bhagadattam ayodhayat
07,028.007a so 'rkaraśminibhāṃs tīkṣṇāṃs tomarān vai caturdaśa
07,028.007c prerayat savyasācī tāṃs tridhaikaikam athācchinat
07,028.008a tato nāgasya tad varma vyadhamat pākaśāsaniḥ
07,028.008c śarajālena sa babhau vyabhraḥ parvatarāḍ iva
07,028.008c*0210_01 **** **** tad vyaśīryata bhūtale
07,028.008c*0210_02 viśīrṇavarmā sa gajaḥ śaraiḥ subhṛśam arditaḥ
07,028.008c*0210_03 babhau śirasi mātaṃgo
07,028.009a tataḥ prāgjyotiṣaḥ śaktiṃ hemadaṇḍām ayasmayīm
07,028.009c vyasṛjad vāsudevāya dvidhā tām arjuno 'cchinat
07,028.010a tataś chatraṃ dhvajaṃ caiva chittvā rājño 'rjunaḥ śaraiḥ
07,028.010c vivyādha daśabhis tūrṇam utsmayan parvatādhipam
07,028.011a so 'tividdho 'rjunaśaraiḥ supuṅkhaiḥ kaṅkapatribhiḥ
07,028.011c bhagadattas tataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ
07,028.012a vyasṛjat tomarān mūrdhni śvetāśvasyonnanāda ca
07,028.012c tair arjunasya samare kirīṭaṃ parivartitam
07,028.013a parivṛttaṃ kirīṭaṃ taṃ yamayann eva phalgunaḥ
07,028.013c sudṛṣṭaḥ kriyatāṃ loka iti rājānam abravīt
07,028.014a evam uktas tu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam
07,028.014c abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram
07,028.014d*0211_01 tau vidhyamānau nārācair bhagadattena bhārata
07,028.014d*0211_02 jagmatur naiva saṃmohaṃ cukṣubhāte na cācyutau
07,028.015a tasya pārtho dhanuś chittvā tūṇīrān saṃnikṛtya ca
07,028.015c tvaramāṇo dvisaptatyā sarvamarmasv atāḍayat
07,028.016a viddhas tathāpy avyathito vaiṣṇavāstram udīrayan
07,028.016c abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi
07,028.016d*0212_01 tad astram udyataṃ dṛṣṭvā vāsudevaḥ pratāpavān
07,028.016d*0212_02 arjunaḥ pṛṣṭhataṃ kṛtvā pratijagrāha vīryavān
07,028.017a visṛṣṭaṃ bhagadattena tad astraṃ sarvaghātakam
07,028.017c urasā pratijagrāha pārthaṃ saṃchādya keśavaḥ
07,028.018a vaijayanty abhavan mālā tad astraṃ keśavorasi
07,028.018b*0213_01 padmakośavicitrā ca sarvartukusumākulā
07,028.018b*0213_02 jvalanārkenduvarṇāḍhyā tārakojjvalapāvakā
07,028.018b*0213_03 tayā padmābhiśobhinyā vāyukampitalolayā
07,028.018b*0213_04 śobhate 'bhyadhikaṃ śauriratasīpuṣpasaṃnibhaḥ
07,028.018b*0213_05 keśavaḥ keśimathanaḥ śārṅgadhanvārimardanaḥ
07,028.018b*0213_06 sandhyābhrair iva saṃchannaḥ prāvṛṭkāle nagottamaḥ
07,028.018c tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata
07,028.019a ayudhyamānas turagān saṃyantāsmi janārdana
07,028.019c ity uktvā puṇḍarīkākṣa pratijñāṃ svāṃ na rakṣasi
07,028.019d*0214_01 idam astram avasthāpya prāptaṃ māṃ devakīsuta
07,028.019d*0214_02 kimarthaṃ puruṣavyāghra svayaṃ pratigṛhītavān
07,028.020a yady ahaṃ vyasanī vā syām aśakto vā nivāraṇe
07,028.020c tatas tvayaivaṃ kāryaṃ syān na tu kāryaṃ mayi sthite
07,028.021a sabāṇaḥ sadhanuś cāhaṃ sasurāsuramānavān
07,028.021c śakto lokān imāñ jetuṃ tac cāpi viditaṃ tava
07,028.022a tato 'rjunaṃ vāsudevaḥ pratyuvācārthavad vacaḥ
07,028.022c śṛṇu guhyam idaṃ pārtha yathā vṛttaṃ purānagha
07,028.022d*0215_01 yeyaṃ lokadharā devī sarvabhūtadharā dharā
07,028.022d*0215_02 sakāmā lokakartāraṃ nārāyaṇam upasthitā
07,028.022d*0215_03 sa saṃgamya tayā sārdhaṃ prītas tasyai varaṃ dadau
07,028.022d*0215_04 sā vavre viṣṇusadṛśaṃ putram astraṃ ca vaiṣṇavam
07,028.022d*0215_05 babhūva ca sutas tasyāṃ narako nāma viśrutaḥ
07,028.022d*0215_06 astraṃ ca vaiṣṇavaṃ tasmai dadau nārāyaṇaḥ svayam
07,028.022d*0216_01 tad etan narakasyāsīd astraṃ sarvāhitāntakam
07,028.022d*0216_02 tasmāt prāgjyotiṣaṃ prāptaṃ sarvaśastravighātanam
07,028.022d*0216_03 nāsyāvadhyo 'sti loke 'smin mad anyaḥ kaś cid arjuna
07,028.022d*0216_04 saṃjaya uvāca
07,028.022d*0216_04 tasmān mayā kṛtaṃ hy etan mā te 'bhūd buddhir anyathā
07,028.022d*0216_05 anunīya tu dāśārhaḥ pāṇḍavaṃ tvarito 'bravīt
07,028.022d*0216_06 jahi prāgjyotiṣaṃ kṣipraṃ vākyaśeṣaṃ ca me śṛṇu
07,028.023a caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ
07,028.023c ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe
07,028.024a ekā mūrtis tapaścaryāṃ kurute me bhuvi sthitā
07,028.024c aparā paśyati jagat kurvāṇaṃ sādhvasādhunī
07,028.025a aparā kurute karma mānuṣaṃ lokam āśritā
07,028.025c śete caturthī tv aparā nidrāṃ varṣasahasrikām
07,028.026a yāsau varṣasahasrānte mūrtir uttiṣṭhate mama
07,028.026c varārhebhyo varāñ śreṣṭhāṃs tasmin kāle dadāti sā
07,028.027a taṃ tu kālam anuprāptaṃ viditvā pṛthivī tadā
07,028.027c prāyācata varaṃ yaṃ māṃ narakārthāya taṃ śṛṇu
07,028.028a devānām asurāṇāṃ ca avadhyas tanayo 'stu me
07,028.028c upeto vaiṣṇavāstreṇa tan me tvaṃ dātum arhasi
07,028.029a evaṃ varam ahaṃ śrutvā jagatyās tanaye tadā
07,028.029c amogham astram adadaṃ vaiṣṇavaṃ tad ahaṃ purā
07,028.030a avocaṃ caitad astraṃ vai hy amoghaṃ bhavatu kṣame
07,028.030c narakasyābhirakṣārthaṃ nainaṃ kaś cid vadhiṣyati
07,028.031a anenāstreṇa te guptaḥ sutaḥ parabalārdanaḥ
07,028.031c bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā
07,028.032a tathety uktvā gatā devī kṛtakāmā manasvinī
07,028.032b*0217_01 vyajāyata dharā devī putraṃ putraśatāvaram
07,028.032c sa cāpy āsīd durādharṣo narakaḥ śatrutāpanaḥ
07,028.033a tasmāt prāgjyotiṣaṃ prāptaṃ tad astraṃ pārtha māmakam
07,028.033b*0218_01 tad astraṃ devagandharvayakṣapannagarākṣasān
07,028.033b*0218_02 sarvān samāgatān hanyāt kiṃ punas tvāṃ dhanaṃjaya
07,028.033b*0218_03 bhogināṃ caiva durdharṣaṃ mayā dattaṃ surāsuraiḥ
07,028.033b*0218_04 jahi prāgjyotiṣaṃ pārtha purā sarvān hinasti saḥ
07,028.033c nāsyāvadhyo 'sti lokeṣu sendrarudreṣu māriṣa
07,028.034a tan mayā tvatkṛtenaitad anyathā vyapanāśitam
07,028.034c viyuktaṃ paramāstreṇa jahi pārtha mahāsuram
07,028.035a vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam
07,028.035c yathāhaṃ jaghnivān pūrvaṃ hitārthaṃ narakaṃ tathā
07,028.035d*0219_01 avadhyo 'yaṃ mahāstreṇa bhagadattaḥ surāsuraiḥ
07,028.035d*0219_02 yathāhaṃ narakaṃ lokahitārtham ahanaṃ purā
07,028.036a evam uktas tataḥ pārthaḥ keśavena mahātmanā
07,028.036c bhagadattaṃ śitair bāṇaiḥ sahasā samavākirat
07,028.036d*0220_01 ghaṇṭāṃ kāñcanasaṃchannāṃ viśvakarmavinirmitām
07,028.036d*0220_02 kāñcanaśṛṅkhalānaddhāṃ savyāṃ ciccheda pāṇḍavaḥ
07,028.036d*0220_03 sā hatā śaraghātena vajraniṣpeṣasaṃnibhā
07,028.036d*0220_04 papāta dūrapātena candrabimbasamujjvalā
07,028.036d*0220_05 dakṣiṇāpi hatā rājan ghaṇṭā bāṇaiḥ kirīṭinaḥ
07,028.036d*0220_06 papāta dūram adhvānaṃ gatvā sūrya iva kṣitau
07,028.036d*0220_07 bhagadattena nirmuktaḥ supratīko 'pi vegataḥ
07,028.036d*0220_08 hanumān sūryabimbasya grasanārtham ivodyataḥ
07,028.037a tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ
07,028.037c kumbhayor antare nāgaṃ nārācena samārpayat
07,028.037d*0221_01 tataḥ saṃdhāya viśikhaṃ dīpyamānam ivānalam
07,028.037d*0221_02 avidhyad arjuno nāgaṃ kumbhayor antare bhṛśam
07,028.038a samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam
07,028.038c abhyagāt saha puṅkhena valmīkam iva pannagaḥ
07,028.038d*0222_01 sa karī bhagadattena preryamāṇaḥ punaḥ punaḥ
07,028.038d*0222_02 na karoti vacas tasya daridrasyeva kāminī
07,028.038d*0223_01 madhye vidīrṇas tasthau sa prāsyandata punaḥ punaḥ
07,028.038d*0223_02 syandamānaṃ tato nāgaṃ caraṇābhyām anodayat
07,028.039a sa tu viṣṭabhya gātrāṇi dantābhyām avaniṃ yayau
07,028.039c nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ
07,028.039d*0224_01 tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ
07,028.039d*0224_02 ayaṃ mahattaraḥ pārtha palitena samāvṛtaḥ
07,028.039d*0224_03 valīsaṃchannanayanaḥ śūraḥ paramadurjayaḥ
07,028.039d*0225_01 akṣṇor unmīlanārthāya baddhapaṭṭaḥ sadā nṛpaḥ
07,028.039d*0225_02 devavākyāt praciccheda śareṇa bhṛśam arjunaḥ
07,028.039d*0225_03 chinnamātreṃ 'śuke tasmin ruddhanetro babhūva saḥ
07,028.039d*0226_01 tamomayaṃ jagan mene bhagadattaḥ pratāpavān
07,028.040a tataś candrārdhabimbena śareṇa nataparvaṇā
07,028.040b*0227_01 bibheda sakalo deho dvidhābhūto babhūva ha
07,028.040b*0227_02 rājñā balavatā tena jānubhyāṃ dhārito raṇe
07,028.040b*0227_03 arjunaṃ prati yuddhe na cirakālaṃ dadhāra saḥ
07,028.040b*0227_04 evaṃ yuddhaṃ tadā tena rājñā tena durātmanā
07,028.040b*0227_05 kirīṭī cārdhabimbena śareṇānataparvaṇā
07,028.040c bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ
07,028.041a sa bhinnahṛdayo rājā bhagadattaḥ kirīṭinā
07,028.041c śarāsanaṃ śarāṃś caiva gatāsuḥ pramumoca ha
07,028.042a śirasas tasya vibhraṣṭaḥ papāta ca varāṅkuśaḥ
07,028.042c nālatāḍanavibhraṣṭaṃ palāśaṃ nalinād iva
07,028.043a sa hemamālī tapanīyabhāṇḍāt; papāta nāgād girisaṃnikāśāt
07,028.043c supuṣpito mārutavegarugṇo; mahīdharāgrād iva karṇikāraḥ
07,028.044a nihatya taṃ narapatim indravikramaṃ; sakhāyam indrasya tathaindrir āhave
07,028.044c tato 'parāṃs tava jayakāṅkṣiṇo narān; babhañja vāyur balavān drumān iva
07,029.001 saṃjaya uvāca
07,029.001a priyam indrasya satataṃ sakhāyam amitaujasam
07,029.001c hatvā prāgjyotiṣaṃ pārthaḥ pradakṣiṇam avartata
07,029.001d*0228_01 pūrvadaityaṃ mahāvīraṃ bhagadattaṃ mahābalam
07,029.001d*0228_02 kṛṣṇau daśārhabībhatsū jaghnatur yudhi durjayam
07,029.001d*0228_03 nāgāyutabalaprāṇaṃ śūram āhavaśobhinam
07,029.001d*0228_04 supratīko 'pi balavān nāgāyutasamo balī
07,029.001d*0228_05 vaiṣṇavāstreṇa saṃyukto aṃkuśena ca vīryavān
07,029.001d*0228_06 trīṇi tejāṃsi tatraiva tretāgnir iva cādhvare
07,029.001d*0228_07 bhagadattaṃ raṇe śūraṃ nihanyāt ko 'rjunaṃ vinā
07,029.001d*0228_08 arjuno 'pi mahāvīryo hatvā pitṛsakhaṃ raṇe
07,029.001d*0228_09 kṣatradharmaṃ vicintyājau dhig dhig ity eva cābravīt
07,029.001d*0228_10 tam ādityasamaṃ kāntyā bhūmau nipatitaṃ divaḥ
07,029.001d*0228_11 prasamīkṣya tadā pārtho reṇunā tv avaguṇṭhitam
07,029.002a tato gāndhārarājasya sutau parapuraṃjayau
07,029.002c ārchetām arjunaṃ saṃkhye bhrātarau vṛṣakācalau
07,029.003a tau sametyārjunaṃ vīrau puraḥ paścāc ca dhanvinau
07,029.003c avidhyetāṃ mahāvegair niśitair āśugair bhṛśam
07,029.004a vṛṣakasya hayān sūtaṃ dhanuś chatraṃ rathaṃ dhvajam
07,029.004c tilaśo vyadhamat pārthaḥ saubalasya śitaiḥ śaraiḥ
07,029.005a tato 'rjunaḥ śaravrātair nānāpraharaṇair api
07,029.005c gāndhārān vyākulāṃś cakre saubalapramukhān punaḥ
07,029.006a tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān
07,029.006c prāhiṇon mṛtyulokāya kruddho bāṇair dhanaṃjayaḥ
07,029.007a hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ
07,029.007c āruroha rathaṃ bhrātur anyac ca dhanur ādade
07,029.008a tāv ekaratham ārūḍhau bhrātarau vṛṣakācalau
07,029.008c śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ
07,029.009a syālau tava mahātmānau rājānau vṛṣakācalau
07,029.009c bhṛśaṃ nijaghnatuḥ pārtham indraṃ vṛtrabalāv iva
07,029.010a labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ
07,029.010c nidāghavārṣikau māsau lokaṃ gharmāmbubhir yathā
07,029.011a tau rathasthau naravyāghrau rājānau vṛṣakācalau
07,029.011c saṃśliṣṭāṅgau sthitau rājañ jaghānaikeṣuṇārjunaḥ
07,029.012a tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau
07,029.012c gatāsū petatur vīrau sodaryāv ekalakṣaṇau
07,029.013a tayor dehau rathād bhūmiṃ gatau bandhujanapriyau
07,029.013c yaśo daśa diśaḥ puṇyaṃ gamayitvā vyavasthitau
07,029.014a dṛṣṭvā vinihatau saṃkhye mātulāv apalāyinau
07,029.014c bhṛśaṃ mumucur aśrūṇi putrās tava viśāṃ pate
07,029.015a nihatau bhrātarau dṛṣṭvā māyāśataviśāradaḥ
07,029.015c kṛṣṇau saṃmohayan māyāṃ vidadhe śakunis tataḥ
07,029.016a laguḍāyoguḍāśmānaḥ śataghnyaś ca saśaktayaḥ
07,029.016c gadāparighanistriṃśaśūlamudgarapaṭṭiśāḥ
07,029.017a sakampanarṣṭinakharā musalāni paraśvadhāḥ
07,029.017c kṣurāḥ kṣurapranālīkā vatsadantās trisaṃdhinaḥ
07,029.018a cakrāṇi viśikhāḥ prāsā vividhāny āyudhāni ca
07,029.018c prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati
07,029.019a kharoṣṭramahiṣāḥ siṃhā vyāghrāḥ sṛmaracillikāḥ
07,029.019c ṛkṣāḥ sālāvṛkā gṛdhrāḥ kapayo 'tha sarīsṛpāḥ
07,029.020a vividhāni ca rakṣāṃsi kṣudhitāny arjunaṃ prati
07,029.020c saṃkruddhāny abhyadhāvanta vividhāni vayāṃsi ca
07,029.021a tato divyāstravic chūraḥ kuntīputro dhanaṃjayaḥ
07,029.021c visṛjann iṣujālāni sahasā tāny atāḍayat
07,029.022a te hanyamānāḥ śūreṇa pravaraiḥ sāyakair dṛḍhaiḥ
07,029.022c viruvanto mahārāvān vineśuḥ sarvato hatāḥ
07,029.023a tatas tamaḥ prādurabhūd arjunasya rathaṃ prati
07,029.023c tasmāc ca tamaso vācaḥ krūrāḥ pārtham abhartsayan
07,029.023d*0229_01 tat tamo bhairavaṃ ghoraṃ bhayakartṛ mahāhave
07,029.024a tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt
07,029.024c hate tasmiñ jalaughās tu prādurāsan bhayānakāḥ
07,029.025a ambhasas tasya nāśārtham ādityāstram athārjunaḥ
07,029.025c prāyuṅktāmbhas tatas tena prāyaśo 'streṇa śoṣitam
07,029.026a evaṃ bahuvidhā māyāḥ saubalasya kṛtāḥ kṛtāḥ
07,029.026c jaghānāstrabalenāśu prahasann arjunas tadā
07,029.026d*0230_01 durdyūtadevin gāndhāre nākṣān kṣipati gāṇḍivam
07,029.026d*0230_02 jvalitān niśitāṃs tīkṣṇāñ śarān kṣipati gāṇḍivam
07,029.027a tathā hatāsu māyāsu trasto 'rjunaśarāhataḥ
07,029.027c apāyāj javanair aśvaiḥ śakuniḥ prākṛto yathā
07,029.028a tato 'rjuno 'stravic chraiṣṭhyaṃ darśayann ātmano 'riṣu
07,029.028c abhyavarṣac charaugheṇa kauravāṇām anīkinīm
07,029.029a sā hanyamānā pārthena putrasya tava vāhinī
07,029.029c dvaidhībhūtā mahārāja gaṅgevāsādya parvatam
07,029.030a droṇam evānvapadyanta ke cit tatra mahārathāḥ
07,029.030c ke cid duryodhanaṃ rājann ardyamānāḥ kirīṭinā
07,029.031a nāpaśyāma tatas tv etat sainyaṃ vai tamasāvṛtam
07,029.031c gāṇḍīvasya ca nirghoṣaḥ śruto dakṣiṇato mayā
07,029.032a śaṅkhadundubhinirghoṣaṃ vāditrāṇāṃ ca nisvanam
07,029.032c gāṇḍīvasya ca nirghoṣo vyatikramyāspṛśad divam
07,029.033a tataḥ punar dakṣiṇataḥ saṃgrāmaś citrayodhinām
07,029.033c suyuddham arjunasyāsīd ahaṃ tu droṇam anvagām
07,029.033d*0231_01 yaudhiṣṭhirāṇy anīkāni pradahanti tatas tataḥ
07,029.034a nānāvidhāny anīkāni putrāṇāṃ tava bhārata
07,029.034c arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ
07,029.035a taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam
07,029.035c maheṣvāsaṃ naravyāghraṃ nograṃ kaś cid avārayat
07,029.036a te hanyamānāḥ pārthena tvadīyā vyathitā bhṛśam
07,029.036c svān eva bahavo jaghnur vidravantas tatas tataḥ
07,029.037a te 'rjunena śarā muktāḥ kaṅkapatrās tanucchidaḥ
07,029.037c śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa
07,029.038a turagaṃ rathinaṃ nāgaṃ padātim api māriṣa
07,029.038c vinirbhidya kṣitiṃ jagmur valmīkam iva pannagāḥ
07,029.039a na ca dvitīyaṃ vyasṛjat kuñjarāśvanareṣu saḥ
07,029.039c pṛthag ekaśarārugṇā nipetus te gatāsavaḥ
07,029.040a hatair manuṣyais turagaiś ca sarvataḥ; śarābhivṛṣṭair dviradaiś ca pātitaiḥ
07,029.040c tadā śvagomāyubaḍābhināditaṃ; vicitram āyodhaśiro babhūva ha
07,029.041a pitā sutaṃ tyajati suhṛdvaraṃ suhṛt; tathaiva putraḥ pitaraṃ śarāturaḥ
07,029.041c svarakṣaṇe kṛtamatayas tadā janās; tyajanti vāhān api pārthapīḍitāḥ
07,030.001 dhṛtarāṣṭra uvāca
07,030.001a teṣv anīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya
07,030.001c calitānāṃ drutānāṃ ca katham āsīn mano hi vaḥ
07,030.002a anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām
07,030.002b*0232_01 ataḥ paraṃ raṇe sūta kim akurvanta māmakāḥ
07,030.002c duṣkaraṃ pratisaṃdhānaṃ tan mamācakṣva saṃjaya
07,030.003 saṃjaya uvāca
07,030.003a tathāpi tava putrasya priyakāmā viśāṃ pate
07,030.003c yaśaḥ pravīrā lokeṣu rakṣanto droṇam anvayuḥ
07,030.004a samudyateṣu śastreṣu saṃprāpte ca yudhiṣṭhire
07,030.004c akurvann āryakarmāṇi bhairave satyabhītavat
07,030.005a antaraṃ bhīmasenasya prāpatann amitaujasaḥ
07,030.005c sātyakeś caiva śūrasya dhṛṣṭadyumnasya cābhibho
07,030.006a droṇaṃ droṇam iti krūrāḥ pāñcālāḥ samacodayan
07,030.006c mā droṇam iti putrās te kurūn sarvān acodayan
07,030.007a droṇaṃ droṇam iti hy eke mā droṇam iti cāpare
07,030.007c kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata
07,030.008a yaṃ yaṃ sma bhajate droṇaḥ pāñcālānāṃ rathavrajam
07,030.008c tatra tatra sma pāñcālyo dhṛṣṭadyumno 'tha dhīyate
07,030.009a yathābhāgaviparyāse saṃgrāme bhairave sati
07,030.009c vīrāḥ samāsadan vīrān agacchan bhīravaḥ parān
07,030.010a akampanīyāḥ śatrūṇāṃ babhūvus tatra pāṇḍavāḥ
07,030.010c akampayaṃs tv anīkāni smarantaḥ kleśam ātmanaḥ
07,030.011a te tv amarṣavaśaṃ prāptā hrīmantaḥ sattvacoditāḥ
07,030.011c tyaktvā prāṇān nyavartanta ghnanto droṇaṃ mahāhave
07,030.012a ayasām iva saṃpātaḥ śilānām iva cābhavat
07,030.012c dīvyatāṃ tumule yuddhe prāṇair amitatejasām
07,030.013a na tu smaranti saṃgrāmam api vṛddhās tathāvidham
07,030.013c dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā
07,030.014a prākampateva pṛthivī tasmin vīrāvasādane
07,030.014c pravartatā balaughena mahatā bhārapīḍitā
07,030.015a ghūrṇato hi balaughasya divaṃ stabdhveva nisvanaḥ
07,030.015c ajātaśatroḥ kruddhasya putrasya tava cābhavat
07,030.016a samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ
07,030.016c droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ
07,030.017a teṣu pramathyamāneṣu droṇenādbhutakarmaṇā
07,030.017c paryavārayad āsādya droṇaṃ senāpatiḥ svayam
07,030.018a tad adbhutam abhūd yuddhaṃ droṇapāñcālyayos tadā
07,030.018c naiva tasyopamā kā cit saṃbhaved iti me matiḥ
07,030.019a tato nīlo 'nalaprakhyo dadāha kuruvāhinīm
07,030.019c śarasphuliṅgaś cāpārcir dahan kakṣam ivānalaḥ
07,030.020a taṃ dahantam anīkāni droṇaputraḥ pratāpavān
07,030.020c pūrvābhibhāṣī suślakṣṇaṃ smayamāno 'bhyabhāṣata
07,030.021a nīla kiṃ bahubhir dagdhais tava yodhaiḥ śarārciṣā
07,030.021c mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ
07,030.022a taṃ padmanikarākāraṃ padmapatranibhekṣaṇam
07,030.022c vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ
07,030.023a tenātividdhaḥ sahasā drauṇir bhallaiḥ śitais tribhiḥ
07,030.023c dhanur dhvajaṃ ca chatraṃ ca dviṣataḥ sa nyakṛntata
07,030.024a sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk
07,030.024c droṇāyaneḥ śiraḥ kāyād dhartum aicchat patatrivat
07,030.025a tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam
07,030.025c bhallenāpāharad drauṇiḥ smayamāna ivānagha
07,030.026a saṃpūrṇacandrābhamukhaḥ padmapatranibhekṣaṇaḥ
07,030.026c prāṃśur utpalagarbhābho nihato nyapatat kṣitau
07,030.027a tataḥ pravivyathe senā pāṇḍavī bhṛśam ākulā
07,030.027c ācāryaputreṇa hate nīle jvalitatejasi
07,030.028a acintayaṃś ca te sarve pāṇḍavānāṃ mahārathāḥ
07,030.028c kathaṃ no vāsavis trāyāc chatrubhya iti māriṣa
07,030.029a dakṣiṇena tu senāyāḥ kurute kadanaṃ balī
07,030.029c saṃśaptakāvaśeṣasya nārāyaṇabalasya ca
07,031.001 saṃjaya uvāca
07,031.001a pratighātaṃ tu sainyasya nāmṛṣyata vṛkodaraḥ
07,031.001c so 'bhinad bāhlikaṃ ṣaṣṭyā karṇaṃ ca daśabhiḥ śaraiḥ
07,031.002a tasya droṇaḥ śitair bāṇais tīkṣṇadhārair ayasmayaiḥ
07,031.002c jīvitāntam abhiprepsur marmaṇy āśu jaghāna ha
07,031.002d*0233_01 ānantaryam abhiprepsuḥ ṣaḍviṃśatyā samārpayat
07,031.002d*0233_02 punaś cāgnisamasparśair āśīviṣaviṣopamaiḥ
07,031.003a karṇo dvādaśabhir bāṇair aśvatthāmā ca saptabhiḥ
07,031.003c ṣaḍbhir duryodhano rājā tata enam avākirat
07,031.004a bhīmaseno 'pi tān sarvān pratyavidhyan mahābalaḥ
07,031.004c droṇaṃ pañcāśateṣūṇāṃ karṇaṃ ca daśabhiḥ śaraiḥ
07,031.005a duryodhanaṃ dvādaśabhir drauṇiṃ cāṣṭābhir āśugaiḥ
07,031.005c ārāvaṃ tumulaṃ kurvann abhyavartata tān raṇe
07,031.006a tasmin saṃtyajati prāṇān mṛtyusādhāraṇīkṛte
07,031.006c ajātaśatrus tān yodhān bhīmaṃ trātety acodayat
07,031.007a te yayur bhīmasenasya samīpam amitaujasaḥ
07,031.007c yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau
07,031.008a te sametya susaṃrabdhāḥ sahitāḥ puruṣarṣabhāḥ
07,031.008c maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ
07,031.009a samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ
07,031.009c tān pratyagṛhṇād avyagro droṇo 'pi rathināṃ varaḥ
07,031.010a mahābalān atirathān vīrān samaraśobhinaḥ
07,031.010c bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ
07,031.011a sādinaḥ sādino 'bhyaghnaṃs tathaiva rathino rathān
07,031.011c āsīc chaktyasisaṃpāto yuddham āsīt paraśvadhaiḥ
07,031.012a nikṛṣṭam asiyuddhaṃ ca babhūva kaṭukodayam
07,031.012b*0234_01 kuñjarāṇāṃ ca saṃpāto babhūva kaṭukodayaḥ
07,031.012c kuñjarāṇāṃ ca saṃghātair yuddham āsīt sudāruṇam
07,031.013a apatat kuñjarād anyo hayād anyas tv avākśirāḥ
07,031.013c naro bāṇena nirbhinno rathād anyaś ca māriṣa
07,031.014a tatrānyasya ca saṃmarde patitasya vivarmaṇaḥ
07,031.014c śiraḥ pradhvaṃsayām āsa vakṣasy ākramya kuñjaraḥ
07,031.015a apare 'py aparāñ jaghnur vāraṇāḥ patitān narān
07,031.015c viṣāṇaiś cāvaniṃ gatvā vyabhindan rathino bahūn
07,031.016a narāntraiḥ ke cid apare viṣāṇālagnasaṃsravaiḥ
07,031.016c babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān
07,031.017a kāṃsyāyasatanutrāṇān narāśvarathakuñjarān
07,031.017c patitān pothayāṃ cakrur dvipāḥ sthūlanaḍān iva
07,031.017d*0235_01 anīkānāṃ prabhagnānām avasthānam apaśyatām
07,031.017d*0235_02 duṣkaraṃ pratisaṃdhānaṃ bhuvi cāsīt tadā nṛpa
07,031.018a gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ
07,031.018c hrīmantaḥ kālasaṃpakvāḥ suduḥkhāny adhiśerate
07,031.019a hanti smātra pitā putraṃ rathenābhyativartate
07,031.019c putraś ca pitaraṃ mohān nirmaryādam avartata
07,031.020a akṣo bhagno dhvajaś chinnaś chatram urvyāṃ nipātitam
07,031.020c yugārdhaṃ chinnam ādāya pradudrāva tathā hayaḥ
07,031.021a sāsir bāhur nipatitaḥ śiraś chinnaṃ sakuṇḍalam
07,031.021c gajenākṣipya balinā rathaḥ saṃcūrṇitaḥ kṣitau
07,031.022a rathinā tāḍito nāgo nārācenāpatad vyasuḥ
07,031.022c sārohaś cāpatad vājī gajenātāḍito bhṛśam
07,031.023a nirmaryādaṃ mahad yuddham avartata sudāruṇam
07,031.023c hā tāta hā putra sakhe kvāsi tiṣṭha kva dhāvasi
07,031.024a praharāhara jahy enaṃ smitakṣveḍitagarjitaiḥ
07,031.024c ity evam uccarantyaḥ sma śrūyante vividhā giraḥ
07,031.025a narasyāśvasya nāgasya samasajjata śoṇitam
07,031.025c upāśāmyad rajo bhaumaṃ bhīrūn kaśmalam āviśat
07,031.025d*0236_01 cakreṇa cakram āsādya vīro vīrasya saṃyuge
07,031.025d*0236_02 atīteṣupathe kāle jahāra gadayā śiraḥ
07,031.026a āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam
07,031.026c nakhair dantaiś ca śūrāṇam advīpe dvīpam icchatām
07,031.027a tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ
07,031.027c sadhanuś cāparasyāpi saśaraḥ sāṅkuśas tathā
07,031.028a prākrośad anyam anyo 'tra tathānyo vimukho 'dravat
07,031.028c anyaḥ prāptasya cānyasya śiraḥ kāyād apāharat
07,031.029a śabdam abhyadravac cānyaḥ śabdād anyo 'dravad bhṛśam
07,031.029c svān anyo 'tha parān anyo jaghāna niśitaiḥ śaraiḥ
07,031.029d*0237_01 bhītaś cānya udakrośad anyo bhīta upādravat
07,031.029d*0237_02 asaṃprāptasya taṃ deśam anyo jīvitam ādade
07,031.030a giriśṛṅgopamaś cātra nārācena nipātitaḥ
07,031.030c mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage
07,031.031a tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat
07,031.031c adhyatiṣṭhat padā bhūmau sahāśvaṃ sahasārathim
07,031.032a śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān
07,031.032c bahūn apy āviśan moho bhīrūn hṛdayadurbalān
07,031.033a sarvam āvignam abhavan na prājñāyata kiṃ cana
07,031.033c sainye ca rajasā dhvaste nirmaryādam avartata
07,031.034a tataḥ senāpatiḥ śīghram ayaṃ kāla iti bruvan
07,031.034c nityābhitvaritān eva tvarayām āsa pāṇḍavān
07,031.035a kurvantaḥ śāsanaṃ tasya pāṇḍaveyā yaśasvinaḥ
07,031.035c saro haṃsā ivāpetur ghnanto droṇarathaṃ prati
07,031.036a gṛhṇītādravatānyonyaṃ vibhītā vinikṛntata
07,031.036c ity āsīt tumulaḥ śabdo durdharṣasya rathaṃ prati
07,031.037a tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ
07,031.037c vindānuvindāv avantyau śalyaś cainān avārayan
07,031.038a te tv āryadharmasaṃrabdhā durnivāryā durāsadāḥ
07,031.038c śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha
07,031.039a tato droṇo 'bhisaṃkruddho visṛjañ śataśaḥ śarān
07,031.039c cedipāñcālapāṇḍūnām akarot kadanaṃ mahat
07,031.040a tasya jyātalanirghoṣaḥ śuśruve dikṣu māriṣa
07,031.040c vajrasaṃghātasaṃkāśas trāsayan pāṇḍavān bahūn
07,031.041a etasminn antare jiṣṇur hatvā saṃśaptakān balī
07,031.041c abyayāt tatra yatra sma droṇaḥ pāṇḍūn pramardati
07,031.042a taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam
07,031.042c tīrṇaḥ saṃśaptakān hatvā pratyadṛśyata phalgunaḥ
07,031.043a tasya kīrtimato lakṣma sūryapratimatejasaḥ
07,031.043c dīpyamānam apaśyāma tejasā vānaradhvajam
07,031.044a saṃśaptakasamudraṃ tam ucchoṣyāstragabhastibhiḥ
07,031.044c sa pāṇḍavayugāntārkaḥ kurūn apy abhyatītapat
07,031.045a pradadāha kurūn sarvān arjunaḥ śastratejasā
07,031.045c yugānte sarvabhūtāni dhūmaketur ivotthitaḥ
07,031.046a tena bāṇasahasraughair gajāśvarathayodhinaḥ
07,031.046c tāḍyamānāḥ kṣitiṃ jagmur muktaśastrāḥ śarārditāḥ
07,031.047a ke cid ārtasvaraṃ cakrur vinedur apare punaḥ
07,031.047c pārthabāṇahatāḥ ke cin nipetur vigatāsavaḥ
07,031.048a teṣām utpatatāṃ kāṃś cit patitāṃś ca parāṅmukhān
07,031.048c na jaghānārjuno yodhān yodhavratam anusmaran
07,031.049a te viśīrṇarathāśvebhāḥ prāyaśaś ca parāṅmukhāḥ
07,031.049c kuravaḥ karṇa karṇeti hā heti ca vicukruśuḥ
07,031.050a tam ādhirathir ākrandaṃ vijñāya śaraṇaiṣiṇām
07,031.050c mā bhaiṣṭeti pratiśrutya yayāv abhimukho 'rjunam
07,031.051a sa bhāratarathaśreṣṭhaḥ sarvabhārataharṣaṇaḥ
07,031.051b*0238_01 rāmaśiṣyo mahābāhur dhanvināṃ mānahā sadā
07,031.051c prāduścakre tad āgneyam astram astravidāṃ varaḥ
07,031.052a tasya dīptaśaraughasya dīptacāpadharasya ca
07,031.052c śaraughāñ śarajālena vidudhāva dhanaṃjayaḥ
07,031.052d*0239_01 tathaivādhirathis tasya bāṇāñ jvalitatejasaḥ
07,031.052e astram astreṇa saṃvārya prāṇadad visṛjañ śarān
07,031.053a dhṛṣṭadyumnaś ca bhīmaś ca sātyakiś ca mahārathaḥ
07,031.053c vivyadhuḥ karṇam āsādya tribhis tribhir ajihmagaiḥ
07,031.054a arjunāstraṃ tu rādheyaḥ saṃvārya śaravṛṣṭibhiḥ
07,031.054c teṣāṃ trayāṇāṃ cāpāni ciccheda viśikhais tribhiḥ
07,031.055a te nikṛttāyudhāḥ śūrā nirviṣā bhujagā iva
07,031.055c rathaśaktīḥ samutkṣipya bhṛśaṃ siṃhā ivānadan
07,031.056a tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ
07,031.056c dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati
07,031.057a tā nikṛtya śitair bāṇais tribhis tribhir ajihmagaiḥ
07,031.057c nanāda balavān karṇaḥ pārthāya visṛjañ śarān
07,031.058a arjunaś cāpi rādheyaṃ viddhvā saptabhir āśugaiḥ
07,031.058c karṇād avarajaṃ bāṇair jaghāna niśitais tribhiḥ
07,031.059a tataḥ śatruṃjayaṃ hatvā pārthaḥ ṣaḍbhir ajihmagaiḥ
07,031.059c jahāra sadyo bhallena vipāṭasya śiro rathāt
07,031.060a paśyatāṃ dhārtarāṣṭrāṇām ekenaiva kirīṭinā
07,031.060c pramukhe sūtaputrasya sodaryā nihatās trayaḥ
07,031.061a tato bhīmaḥ samutpatya svarathād vainateyavat
07,031.061c varāsinā karṇapakṣāñ jaghāna daśa pañca ca
07,031.062a punaḥ svaratham āsthāya dhanur ādāya cāparam
07,031.062c vivyādha daśabhiḥ karṇaṃ sūtam aśvāṃś ca pañcabhiḥ
07,031.063a dhṛṣṭadyumno 'py asivaraṃ carma cādāya bhāsvaram
07,031.063c jaghāna candravarmāṇaṃ bṛhatkṣatraṃ ca pauravam
07,031.064a tataḥ svaratham āsthāya pāñcālyo 'nyac ca kārmukam
07,031.064c ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe
07,031.065a śaineyo 'py anyad ādāya dhanur indrāyudhadyuti
07,031.065c sūtaputraṃ catuḥṣaṣṭyā viddhvā siṃha ivānadat
07,031.066a bhallabhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam
07,031.066c punaḥ karṇaṃ tribhir bāṇair bāhvor urasi cārpayat
07,031.067a tato duryodhano droṇo rājā caiva jayadrathaḥ
07,031.067c nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt
07,031.067d*0240_01 pattyaśvarathamātaṅgās tvadīyāḥ śataśo 'pare
07,031.067d*0240_02 karṇam evābhyadhāvanta trāsyamānāḥ prahāriṇaḥ
07,031.068a dhṛṣṭadyumnaś ca bhīmaś ca saubhadro 'rjuna eva ca
07,031.068c nakulaḥ sahadevaś ca sātyakiṃ jugupū raṇe
07,031.069a evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām
07,031.069c tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ
07,031.070a padātirathanāgāśvair gajāśvarathapattayaḥ
07,031.070c rathino nāgapattyaśvai rathapattī rathadvipaiḥ
07,031.071a aśvair aśvā gajair nāgā rathino rathibhiḥ saha
07,031.071c saṃsaktāḥ samadṛśyanta pattayaś cāpi pattibhiḥ
07,031.072a evaṃ sukalilaṃ yuddham āsīt kravyādaharṣaṇam
07,031.072c mahadbhis tair abhītānāṃ yamarāṣṭravivardhanam
07,031.072d*0241_01 saṃrambheṇābhisaṃsṛjya nighnatām itaretaram
07,031.072d*0241_02 kurūṇāṃ pāṇḍavānāṃ ca droṇārjunasamāgame
07,031.073a tato hatā nararathavājikuñjarair; anekaśo dviparathavājipattayaḥ
07,031.073c gajair gajā rathibhir udāyudhā rathā; hayair hayāḥ pattigaṇaiś ca pattayaḥ
07,031.074a rathair dvipā dviradavarair mahāhayā; hayair narā vararathibhiś ca vājinaḥ
07,031.074c nirastajihvādaśanekṣaṇāḥ kṣitau; kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ
07,031.075a tathā parair bahukaraṇair varāyudhair; hatā gatāḥ pratibhayadarśanāḥ kṣitim
07,031.075c vipothitā hayagajapādatāḍitā; bhṛśākulā rathakhuranemibhir hatāḥ
07,031.076a pramodane śvāpadapakṣirakṣasāṃ; janakṣaye vartati tatra dāruṇe
07,031.076c mahābalās te kupitāḥ parasparaṃ; niṣūdayantaḥ pravicerur ojasā
07,031.076d*0242_01 mahābale kṣubdhamahārṇavopame
07,031.076d*0242_02 mahendrasadmātithitāṃ yiyāsavaḥ
07,031.077a tato bale bhṛśalulite parasparaṃ; nirīkṣamāṇe rudhiraughasaṃplute
07,031.077c divākare 'staṃgirim āsthite śanair; ubhe prayāte śibirāya bhārata
07,032.001 saṃjaya uvāca
07,032.001a pūrvam asmāsu bhagneṣu phalgunenāmitaujasā
07,032.001c droṇe ca moghasaṃkalpe rakṣite ca yudhiṣṭhire
07,032.002a sarve vidhvastakavacās tāvakā yudhi nirjitāḥ
07,032.002c rajasvalā bhṛśodvignā vīkṣamāṇā diśo daśa
07,032.003a avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate
07,032.003c labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe
07,032.004a ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān
07,032.004c keśavasya ca sauhārde kīrtyamāne 'rjunaṃ prati
07,032.004e abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ
07,032.004f*0243_01 nistejaso vimanaso nirvīryā niṣparākramāḥ
07,032.004f*0243_02 ye pradhānā hatās teṣāṃ vairāgyaṃ samupāśritāḥ
07,032.004f*0243_03 nārjunaś ca samo vīrye ślāghyamānāḥ punaḥ punaḥ
07,032.004f*0244_01 rājāno rājaputrāś ca sarve duryodhanādayaḥ
07,032.005a tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt
07,032.005b*0245_01 tato duryodhano rājā droṇaṃ dīno 'bhyabhāṣata
07,032.005c praṇayād abhimānāc ca dviṣadvṛddhyā ca durmanāḥ
07,032.005e śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ
07,032.005f*0246_01 kṛpakarṇamukhādīnāṃ praṇayān niṣṭhuraṃ vacaḥ
07,032.006a nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama
07,032.006c tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram
07,032.007a icchatas te na mucyeta cakṣuḥprāpto raṇe ripuḥ
07,032.007c jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ
07,032.008a varaṃ dattvā mama prītaḥ paścād vikṛtavān asi
07,032.008c āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃ cana
07,032.009a tato 'prītas tathoktaḥ sa bhāradvājo 'bravīn nṛpam
07,032.009c nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye
07,032.010a sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ
07,032.010c nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā
07,032.011a viśvasṛg yatra govindaḥ pṛtanāris tahārjunaḥ
07,032.011c tatra kasya balaṃ krāmed anyatra tryambakāt prabhoḥ
07,032.012a satyaṃ tu te bravīmy adya naitaj jātv anyathā bhavet
07,032.012c adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham
07,032.013a taṃ ca vyūhaṃ vidhāsyāmi yo 'bhedyas tridaśair api
07,032.013c yogena kena cid rājann arjunas tv apanīyatām
07,032.014a na hy ajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃ cana
07,032.014c tena hy upāttaṃ balavat sarvajñānam itas tataḥ
07,032.015a droṇena vyāhṛte tv evaṃ saṃśaptakagaṇāḥ punaḥ
07,032.015c āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam
07,032.016a tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ
07,032.016c tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kva cit
07,032.017a tato droṇena vihito rājan vyūho vyarocata
07,032.017c caran madhyaṃdine sūryaḥ pratapann iva durdṛśaḥ
07,032.018a taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata
07,032.018c bibheda durbhidaṃ saṃkhye cakravyūham anekadhā
07,032.019a sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ
07,032.019b*0247_01 rājaputraśataṃ hatvā kausalyaṃ ca bṛhadbalam
07,032.019b*0247_02 mahārathaṃ śalyaputraṃ lakṣmaṇaṃ ca tava priyam
07,032.019c ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ
07,032.019d*0248_01 nihataḥ puruṣavyāghraḥ putro gāṇḍīvadhanvinaḥ
07,032.019d*0249_01 saubhadraḥ pṛthivīpāla jahau prāṇān paraṃtapa
07,032.020a vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ
07,032.020c saubhadre nihate rājann avahāram akurvata
07,032.021 dhṛtarāṣṭra uvāca
07,032.021a putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam
07,032.021c raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ
07,032.022a dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ
07,032.022c yatra rājyepsavaḥ śūrā bāle śastram apātayan
07,032.023a bālam atyantasukhinaṃ vicarantam abhītavat
07,032.023c kṛtāstrā bahavo jaghnur brūhi gāvalgaṇe katham
07,032.024a bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā
07,032.024c vikrīḍitaṃ yathā saṃkhye tan mamācakṣva saṃjaya
07,032.025 saṃjaya uvāca
07,032.025a yan māṃ pṛcchasi rājendra saubhadrasya nipātanam
07,032.025c tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ
07,032.025e vikrīḍitaṃ kumāreṇa yathānīkaṃ bibhitsatā
07,032.025f*0250_01 ārugṇāś ca yathā vīrā duḥsādhyāś cāpi viplave
07,032.026a dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume
07,032.026c vanaukasām ivāraṇye tvadīyānām abhūd bhayam
07,033.001 saṃjaya uvāca
07,033.001a samare 'tyugrakarmāṇaḥ karmabhir vyañjitaśramāḥ
07,033.001c sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ
07,033.002a sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā
07,033.002c naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān
07,033.003a satyadharmaparo dātā viprapūjādibhir guṇaiḥ
07,033.003c sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ
07,033.004a yugānte cāntako rājañ jāmadagnyaś ca vīryavān
07,033.004c raṇastho bhīmasenaś ca kathyante sadṛśās trayaḥ
07,033.005a pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ
07,033.005c upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau
07,033.006a guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ
07,033.006c nakule 'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ
07,033.007a śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ
07,033.007c sadṛśo devayor vīraḥ sahadevaḥ kilāśvinoḥ
07,033.008a ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ
07,033.008c abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ
07,033.009a yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca
07,033.009c karmabhir bhīmasenasya sadṛśo bhīmakarmaṇaḥ
07,033.010a dhanaṃjayasya rūpeṇa vikrameṇa śrutena ca
07,033.010c vinayāt sahadevasya sadṛśo nakulasya ca
07,033.011 dhṛtarāṣṭra uvāca
07,033.011a abhimanyum ahaṃ sūta saubhadram aparājitam
07,033.011c śrotum icchāmi kārtsnyena katham āyodhane hataḥ
07,033.011d*0251_00 vaiśaṃpāyanaḥ
07,033.011d*0251_01 abhimanyuṃ hataṃ śrutvā dhṛtarāṣṭro janeśvaraḥ
07,033.011d*0251_02 vistareṇa mahārāja paryapṛcchat sa saṃjayam
07,033.012 saṃjaya uvāca
07,033.012*0252_01 sthiro bhava mahārāja śokaṃ dhāraya durdharam
07,033.012*0252_02 mahāntaṃ baṃdhunāśaṃ te kathayiṣyāmi tac chṛṇu
07,033.012a cakravyūho mahārāja ācāryeṇābhikalpitaḥ
07,033.012c tatra śakropamāḥ sarve rājāno viniveśitāḥ
07,033.012d*0253_01 aṇusthāneṣu vinyastāḥ kumārāḥ sūryavarcasaḥ
07,033.012d*0254_01 kesarāṇi ca padmasya sukumārāṇi bhārata
07,033.012d*0254_02 kumārā rājalokasya nikṣiptāḥ kesaropamāḥ
07,033.012d*0254_03 karṇikāstho mahārāja tasya duryodhano 'bhavat
07,033.013a saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā
07,033.013c kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ
07,033.014a raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ
07,033.014b*0255_01 te rathāśvavarāḥ sarve sarve raktavibhūṣaṇāḥ
07,033.014c sarve raktapatākāś ca sarve vai hemamālinaḥ
07,033.014d*0256_01 candanāgurudigdhāṅgāḥ sragviṇaḥ sūkṣmavāsasaḥ
07,033.014d*0256_02 sahitāḥ paryadhāvanta kārṣṇiṃ prati yuyutsavaḥ
07,033.015a teṣāṃ daśasahasrāṇi babhūvur dṛḍhadhanvinām
07,033.015c pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam
07,033.016a anyonyasamaduḥkhās te anyonyasamasāhasāḥ
07,033.016c anyonyaṃ spardhamānāś ca anyonyasya hite ratāḥ
07,033.016d*0257_01 duryodhanas tu rājendra sainyamadhye vyavasthitaḥ
07,033.017a karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ
07,033.017c devarājopamaḥ śrīmāñ śvetacchatrābhisaṃvṛtaḥ
07,033.017e cāmaravyajanākṣepair udayann iva bhāskaraḥ
07,033.018a pramukhe tasya sainyasya droṇo 'vasthitanāyake
07,033.018c sindhurājas tathātiṣṭhac chrīmān merur ivācalaḥ
07,033.019a sindhurājasya pārśvasthā aśvatthāmapurogamāḥ
07,033.019c sutās tava mahārāja triṃśat tridaśasaṃnibhāḥ
07,033.020a gāndhārarājaḥ kitavaḥ śalyo bhūriśravās tathā
07,033.020c pārśvataḥ sindhurājasya vyarājanta mahārathāḥ
07,033.020d*0258_01 tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
07,033.020d*0258_02 tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam
07,034.001 saṃjaya uvāca
07,034.001a tad anīkam anādhṛṣyaṃ bhāradvājena rakṣitam
07,034.001c pārthāḥ samabhyavartanta bhīmasenapurogamāḥ
07,034.002a sātyakiś cekitānaś ca dhṛṣṭadyumnaś ca pārṣataḥ
07,034.002c kuntibhojaś ca vikrānto drupadaś ca mahārathaḥ
07,034.003a ārjuniḥ kṣatradharmā ca bṛhatkṣatraś ca vīryavān
07,034.003c cedipo dhṛṣṭaketuś ca mādrīputrau ghaṭotkacaḥ
07,034.004a yudhāmanyuś ca vikrāntaḥ śikhaṇḍī cāparājitaḥ
07,034.004c uttamaujāś ca durdharṣo virāṭaś ca mahārathaḥ
07,034.005a draupadeyāś ca saṃrabdhāḥ śaiśupāliś ca vīryavān
07,034.005c kekayāś ca mahāvīryāḥ sṛñjayāś ca sahasraśaḥ
07,034.006a ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ
07,034.006c samabhyadhāvan sahasā bhāradvājaṃ yuyutsavaḥ
07,034.007a samavetāṃs tu tān sarvān bhāradvājo 'pi vīryavān
07,034.007c asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat
07,034.008a mahaughāḥ salilasyeva girim āsādya durbhidam
07,034.008c droṇaṃ te nābhyavartanta velām iva jalāśayāḥ
07,034.009a pīḍyamānāḥ śarai rājan droṇacāpaviniḥsṛtaiḥ
07,034.009c na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ
07,034.010a tad adbhutam apaśyāma droṇasya bhujayor balam
07,034.010c yad enaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha
07,034.011a tam āyāntam abhikruddhaṃ droṇaṃ dṛṣṭvā yudhiṣṭhiraḥ
07,034.011c bahudhā cintayām āsa droṇasya prativāraṇam
07,034.012a aśakyaṃ tu tam anyena droṇaṃ matvā yudhiṣṭhiraḥ
07,034.012c aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat
07,034.013a vāsudevād anavaraṃ phalgunāc cāmitaujasam
07,034.013c abravīt paravīraghnam abhimanyum idaṃ vacaḥ
07,034.014a etya no nārjuno garhed yathā tāta tathā kuru
07,034.014c cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃ cana
07,034.015a tvaṃ vārjuno vā kṛṣṇo vā bhindyāt pradyumna eva vā
07,034.015c cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate
07,034.016a abhimanyo varaṃ tāta yācatāṃ dātum arhasi
07,034.016c pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ
07,034.017a dhanaṃjayo hi nas tāta garhayed etya saṃyugāt
07,034.017c kṣipram astraṃ samādāya droṇānīkaṃ viśātaya
07,034.018 abhimanyur uvāca
07,034.018*0259_01 śṛṇu rājan mahābāho vacanaṃ mama suvrata
07,034.018*0259_02 purā garbhagate vāpi cakravyūhapraveśanam
07,034.018*0259_03 mukhāt kṛṣṇasya rājendra śrutam asmi mayā prabho
07,034.018*0259_04 tasmād vyūhaṃ praviśyāmi cakrākhyaṃ nṛpasattama
07,034.018a droṇasya dṛḍham avyagram anīkapravaraṃ yudhi
07,034.018c pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca
07,034.019a upadiṣṭo hi me pitrā yogo 'nīkasya bhedane
07,034.019c notsahe tu vinirgantum ahaṃ kasyāṃ cid āpadi
07,034.020 yudhiṣṭhira uvāca
07,034.020a bhindhy anīkaṃ yudhā śreṣṭha dvāraṃ saṃjanayasva naḥ
07,034.020c vayaṃ tvānugamiṣyāmo yena tvaṃ tāta yāsyasi
07,034.021a dhanaṃjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyuge
07,034.021c praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ
07,034.022 bhīma uvāca
07,034.022a ahaṃ tvānugamiṣyāmi dhṛṣṭadyumno 'tha sātyakiḥ
07,034.022c pāñcālāḥ kekayā matsyās tathā sarve prabhadrakāḥ
07,034.023a sakṛd bhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ
07,034.023c vayaṃ pradhvaṃsayiṣyāmo nighnamānā varān varān
07,034.024 abhimanyur uvāca
07,034.024*0260_01 yāto 'ham arjunād rājan subhadrāyāṃ tathaiva ca
07,034.024*0260_02 mahadbalena saṃpūrṇaṃ paśyadhvaṃ pauruṣaṃ mama
07,034.024*0260_03 sarvān haniṣyāmi kurūn droṇamukhyān narādhipa
07,034.024*0260_04 yaiḥ kṛtaṃ duṣkṛtaṃ karma pāṇḍavānāṃ mahātmanām
07,034.024*0260_05 jyeṣṭhā mātā madīyā yat sabhāṃ nītā durāsadaiḥ
07,034.024*0260_06 duḥśāsanena ca tadā pāpena duṣṭakarmaṇā
07,034.024*0260_07 pāñcālāṃ prati rājendra yat kṛtaṃ duṣṭakāribhiḥ
07,034.024*0260_08 tat sarvaṃ cādya tadvyūhe darśayiṣyāmi lāghavāt
07,034.024a aham etat pravekṣyāmi droṇānīkaṃ durāsadam
07,034.024c pataṃga iva saṃkruddho jvalitaṃ jātavedasam
07,034.025a tat karmādya kariṣyāmi hitaṃ yad vaṃśayor dvayoḥ
07,034.025c mātulasya ca yā prītir bhaviṣyati pituś ca me
07,034.026a śiśunaikena saṃgrāme kālyamānāni saṃghaśaḥ
07,034.026b*0261_01 dusthāni sarvasainyāni matkathā* * * * *
07,034.026c adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā
07,034.026d*0262_01 nāhaṃ pārthena jātaḥ syāṃ na ca jātaḥ subhadrayā
07,034.026d*0262_02 yadi me saṃyuge kaś cij jīvito nādya mucyate
07,034.026d*0262_03 yadi caikarathenāhaṃ samagraṃ kṣatramaṇḍalam
07,034.026d*0262_04 na karomy aṣṭadhā yuddhe na bhavāmy arjunātmajaḥ
07,034.027 yudhiṣṭhira uvāca
07,034.027a evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām
07,034.027c yas tvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam
07,034.028a rakṣitaṃ puruṣavyāghrair maheṣvāsaiḥ prahāribhiḥ
07,034.028c sādhyarudramarutkalpair vasvagnyādityavikramaiḥ
07,034.029 saṃjaya uvāca
07,034.029a tasya tad vacanaṃ śrutvā sa yantāram acodayat
07,034.029c sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya
07,035.001 saṃjaya uvāca
07,035.001a saubhadras tu vacaḥ śrutvā dharmarājasya dhīmataḥ
07,035.001c acodayata yantāraṃ droṇānīkāya bhārata
07,035.002a tena saṃcodyamānas tu yāhi yāhīti sārathiḥ
07,035.002c pratyuvāca tato rājann abhimanyum idaṃ vacaḥ
07,035.003a atibhāro 'yam āyuṣmann āhitas tvayi pāṇḍavaiḥ
07,035.003c saṃpradhārya kṣamaṃ buddhyā tatas tvaṃ yoddhum arhasi
07,035.004a ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ
07,035.004c atyantasukhasaṃvṛddhas tvaṃ ca yuddhaviśāradaḥ
07,035.004d*0263_01 droṇo hi kṛtavān yatnaṃ śastrāstrakṛtaniśramaḥ
07,035.004d*0263_02 tvaṃ tu bālaḥ sa balavān saṃgrāmāṇām akovidaḥ
07,035.005a tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt
07,035.005c sārathe ko nv ayaṃ droṇaḥ samagraṃ kṣatram eva vā
07,035.005d*0264_01 vyavasāyo hi me yoddhuṃ raṇotsavasamudbhavaḥ
07,035.006a airāvatagataṃ śakraṃ sahāmaragaṇair aham
07,035.006b*0265_01 athavā rudram īśānaṃ sarvabhūtagaṇair vṛtam
07,035.006c yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ
07,035.006d*0266_01 yac caitat paśyase sūta sayodhāśvarathadvipam
07,035.006e na mamaitad dviṣatsainyaṃ kalām arhati ṣoḍaśīm
07,035.007*0267_01 evam apy ucyamānaḥ sa sārathis taṃ punaḥ punaḥ
07,035.007*0267_02 vīra te tena mā yuddham iti saubhadram abravīt
07,035.007a api viśvajitaṃ viṣṇuṃ mātulaṃ prāpya sūtaja
07,035.007c pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati
07,035.008a tato 'bhimanyus tāṃ vācaṃ kadarthīkṛtya sāratheḥ
07,035.008c yāhīty evābravīd enaṃ droṇānīkāya māciram
07,035.009a tataḥ saṃcodayām āsa hayān asya trihāyanān
07,035.009c nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān
07,035.010a te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ
07,035.010c droṇam abhyadravan rājan mahāvegaparākramāḥ
07,035.011a tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ
07,035.011c abhyavartanta kauravyāḥ pāṇḍavāś ca tam anvayuḥ
07,035.012a sa karṇikārapravarocchritadhvajaḥ; suvarṇavarmārjunir arjunād varaḥ
07,035.012c yuyutsayā droṇamukhān mahārathān; samāsadat siṃhaśiśur yathā gajān
07,035.013a te viṃśatipade yattāḥ saṃprahāraṃ pracakrire
07,035.013c āsīd gāṅga ivāvarto muhūrtam udadher iva
07,035.014a śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram
07,035.014c saṃgrāmas tumulo rājan prāvartata sudāruṇaḥ
07,035.015a pravartamāne saṃgrāme tasminn atibhayaṃkare
07,035.015c droṇasya miṣato vyūhaṃ bhittvā prāviśad ārjuniḥ
07,035.015d*0268_01 tad abhedyam anādhṛṣyaṃ droṇānīkaṃ sudurjayam
07,035.015d*0268_02 bhittvārjunir asaṃbhrānto viveśācintyavikramaḥ
07,035.016a taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam
07,035.016c hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ
07,035.017a nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ
07,035.017c huṃkāraiḥ siṃhanādaiś ca tiṣṭha tiṣṭheti nisvanaiḥ
07,035.018a ghorair halahalāśabdair mā gās tiṣṭhaihi mām iti
07,035.018c asāv aham amutreti pravadanto muhur muhuḥ
07,035.019a bṛṃhitaiḥ śiñjitair hāsaiḥ khuranemisvanair api
07,035.019c saṃnādayanto vasudhām abhidudruvur ārjunim
07,035.020a teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham
07,035.020c kṣiprāstro nyavadhīd vrātān marmajño marmabhedibhiḥ
07,035.021a te hanyamānāś ca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ
07,035.021c abhipetus tam evājau śalabhā iva pāvakam
07,035.022a tatas teṣāṃ śarīraiś ca śarīrāvayavaiś ca saḥ
07,035.022c saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare
07,035.023a baddhagodhāṅgulitrāṇān saśarāvarakārmukān
07,035.023c sāsicarmāṅkuśābhīśūn satomaraparaśvadhān
07,035.024a saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān
07,035.024c sabhiṇḍipālaparighān saśaktivarakampanān
07,035.025a sapratodamahāśaṅkhān sakuntān sakacagrahān
07,035.025c samudgarakṣepaṇīyān sapāśaparighopalān
07,035.026a sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān
07,035.026c saṃcicchedārjunir vṛttāṃs tvadīyānāṃ sahasraśaḥ
07,035.027a taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ
07,035.027c pañcāsyaiḥ pannagaiś chinnair garuḍeneva māriṣa
07,035.028a sunāsānanakeśāntair avraṇaiś cārukuṇḍalaiḥ
07,035.028c saṃdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṃ bahu
07,035.029a cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ
07,035.029c vinālanalinākārair divākaraśaśiprabhaiḥ
07,035.030a hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ
07,035.030c dviṣacchirobhiḥ pṛthivīm avatastāra phālguṇiḥ
07,035.031a gandharvanagarākārān vidhivat kalpitān rathān
07,035.031b*0269_01 samāsthitān yodhavarair dāntāśvān sādhusārathīn
07,035.031b*0269_02 vipatākādhvajacchattrān vitūṇīrāyudhān api
07,035.031b*0269_03 visūtāśvarathābhīśūn viśamyāyoktradaṇḍakān
07,035.031c vīṣāmukhān vitriveṇūn vyastadaṇḍakabandhurān
07,035.032a vijaṅghakūbarākṣāṃś ca vinemīn anarān api
07,035.032c vicakropaskaropasthān bhagnopakaraṇān api
07,035.033a praśātitopakaraṇān hatayodhān sahasraśaḥ
07,035.033c śarair viśakalīkurvan dikṣu sarvāsv adṛśyata
07,035.034a punar dvipān dvipārohān vaijayantyaṅkuśadhvajān
07,035.034c tūṇān varmāṇy atho kakṣyā graiveyān atha kambalān
07,035.035a ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān
07,035.035c śarair niśitadhārāgraiḥ śātravāṇām aśātayat
07,035.036a vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān
07,035.036c sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ
07,035.037a svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ
07,035.037c vidhvastacāmarakuthān viprakīrṇaprakīrṇakān
07,035.038a nirastajihvānayanān niṣkīrṇāntrayakṛdghanān
07,035.038c hatārohān bhinnabhāṇḍān kravyādagaṇamodanān
07,035.039a nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān
07,035.039c nipātayann aśvavarāṃs tāvakān so 'bhyarocata
07,035.040a eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram
07,035.040c tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat
07,035.040d*0270_01 yathāsurabalaṃ ghoraṃ tryambakenāmitaujasā
07,035.040d*0270_02 kṛtvā karma raṇe 'sahyaṃ parair ārjunir āhave
07,035.040e vyahanat sa padātyoghāṃs tvadīyān eva bhārata
07,035.041a evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ
07,035.041c bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm
07,035.042a tvadīyās tava putrāś ca vīkṣamāṇā diśo daśa
07,035.042c saṃśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣaṇāḥ
07,035.043a palāyanakṛtotsāhā nirutsāhā dviṣajjaye
07,035.043c gotranāmabhir anyonyaṃ krandanto jīvitaiṣiṇaḥ
07,035.044a hatān putrāṃs tathā pitṝn suhṛtsaṃbandhibāndhavān
07,035.044c prātiṣṭhanta samutsṛjya tvarayanto hayadvipān
07,036.001 saṃjaya uvāca
07,036.001a tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā
07,036.001c duryodhano bhṛśaṃ kruddhaḥ svayaṃ saubhadram abhyayāt
07,036.002a tato rājānam āvṛttaṃ saubhadraṃ prati saṃyuge
07,036.002c dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam
07,036.003a purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān
07,036.003c tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam
07,036.003d*0271_01 abhimanyur asau vīro viṣṇutulyaparākramaḥ
07,036.003d*0271_02 saubhadro ayam āyāto asmāñ jetuṃ mahābalaḥ
07,036.004a tataḥ kṛtajñā balinaḥ suhṛdo jitakāśinaḥ
07,036.004c trāsyamānā bhayād vīraṃ parivavrus tavātmajam
07,036.005a droṇo drauṇiḥ kṛpaḥ karṇaḥ kṛtavarmā ca saubalaḥ
07,036.005c bṛhadbalo madrarājo bhūrir bhūriśravāḥ śalaḥ
07,036.006a pauravo vṛṣasenaś ca visṛjantaḥ śitāñ śarān
07,036.006c saubhadraṃ śaravarṣeṇa mahatā samavākiran
07,036.007a saṃmohayitvā tam atha duryodhanam amocayan
07,036.007c āsyād grāsam ivākṣiptaṃ mamṛṣe nārjunātmajaḥ
07,036.008a tāñ śaraugheṇa mahatā sāśvasūtān mahārathān
07,036.008c vimukhīkṛtya saubhadraḥ siṃhanādam athānadat
07,036.009a tasya nādaṃ tataḥ śrutvā siṃhasyevāmiṣaiṣiṇaḥ
07,036.009c nāmṛṣyanta susaṃrabdhāḥ punar droṇamukhā rathāḥ
07,036.010a ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa
07,036.010c vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ
07,036.011a tāny antarikṣe ciccheda pautras tava śitaiḥ śaraiḥ
07,036.011c tāṃś caiva prativivyādha tad adbhutam ivābhavat
07,036.011d*0272_01 tato rathāḥ padātyoghāḥ kuñjarāḥ sādinaś ca ha
07,036.012a tatas te kopitās tena śarair āśīviṣopamaiḥ
07,036.012c parivavrur jighāṃsantaḥ saubhadram apalāyinam
07,036.013a samudram iva paryastaṃ tvadīyaṃ tad balārṇavam
07,036.013c abhimanyur dadhāraiko veleva makarālayam
07,036.014a śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram
07,036.014c abhimanyoḥ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ
07,036.015a tasmiṃs tu ghore saṃgrāme vartamāne bhayaṃkare
07,036.015c duḥsaho navabhir bāṇair abhimanyum avidhyata
07,036.016a duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatas tribhiḥ
07,036.016c droṇas tu saptadaśabhiḥ śarair āśīviṣopamaiḥ
07,036.017a viviṃśatis tu viṃśatyā kṛtavarmā ca saptabhiḥ
07,036.017c bṛhadbalas tathāṣṭābhir aśvatthāmā ca saptabhiḥ
07,036.018a bhūriśravās tribhir bāṇair madreśaḥ ṣaḍbhir āśugaiḥ
07,036.018c dvābhyāṃ śarābhyāṃ śakunis tribhir duryodhano nṛpaḥ
07,036.019a sa tu tān prativivyādha tribhis tribhir ajihmagaiḥ
07,036.019c nṛtyann iva mahārāja cāpahastaḥ pratāpavān
07,036.020a tato 'bhimanyuḥ saṃkruddhas tāpyamānas tavātmajaiḥ
07,036.020c vidarśayan vai sumahac chikṣaurasakṛtaṃ balam
07,036.021a garuḍānilaraṃhobhir yantur vākyakarair hayaiḥ
07,036.021b*0273_01 abhyadravata taṃ kārṣṇim aśmakendraḥ kṛtatvaraḥ
07,036.021c dāntair aśmakadāyādaṃ tvaramāṇo 'bhyahārayat
07,036.021e vivyādha cainaṃ daśabhir bāṇais tiṣṭheti cābravīt
07,036.022a tasyābhimanyur daśabhir bāṇaiḥ sūtaṃ hayān dhvajam
07,036.022c bāhū dhanuḥ śiraś corvyāṃ smayamāno 'bhyapātayat
07,036.023a tatas tasmin hate vīre saubhadreṇāśmakeśvare
07,036.023c saṃcacāla balaṃ sarvaṃ palāyanaparāyaṇam
07,036.024a tataḥ karṇaḥ kṛpo droṇo drauṇir gāndhārarāṭ śalaḥ
07,036.024c śalyo bhūriśravāḥ krāthaḥ somadatto viviṃśatiḥ
07,036.025a vṛṣasenaḥ suṣeṇaś ca kuṇḍabhedī pratardanaḥ
07,036.025c vṛndārako lalitthaś ca prabāhur dīrghalocanaḥ
07,036.025e duryodhanaś ca saṃkruddhaḥ śaravarṣair avākiran
07,036.026a so 'tikruddho maheṣvāsair abhimanyur ajihmagaiḥ
07,036.026c śaram ādatta karṇāya parakāyāvabhedanam
07,036.027a tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ
07,036.027c prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ
07,036.028a sa tenātiprahāreṇa vyathito vihvalann iva
07,036.028c saṃcacāla raṇe karṇaḥ kṣitikampe yathācalaḥ
07,036.029a athānyair niśitair bāṇaiḥ suṣeṇaṃ dīrghalocanam
07,036.029c kuṇḍabhediṃ ca saṃkruddhas tribhis trīn avadhīd balī
07,036.030a karṇas taṃ pañcaviṃśatyā nārācānāṃ samarpayat
07,036.030c aśvatthāmā ca viṃśatyā kṛtavarmā ca saptabhiḥ
07,036.031a sa śarārditasarvāṅgaḥ kruddhaḥ śakrātmajātmajaḥ
07,036.031c vicaran dṛśyate sainye pāśahasta ivāntakaḥ
07,036.032a śalyaṃ ca bāṇavarṣeṇa samīpastham avākirat
07,036.032c udakrośan mahābāhus tava sainyāni bhīṣayan
07,036.033a tataḥ sa viddho 'stravidā marmabhidbhir ajihmagaiḥ
07,036.033c śalyo rājan rathopasthe niṣasāda mumoha ca
07,036.034a taṃ hi viddhaṃ tathā dṛṣṭvā saubhadreṇa yaśasvinā
07,036.034c saṃprādravac camūḥ sarvā bhāradvājasya paśyataḥ
07,036.035a prekṣantas taṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam
07,036.035c tvadīyāś ca palāyante mṛgāḥ siṃhārditā iva
07,036.035d*0274_01 eko 'nekāñ jaghānāśu prāṇinām antako yathā
07,036.035d*0274_02 kālāgnisadṛśo vīrye mātariśveva vai jave
07,036.035d*0274_03 yudhyamāno mahābāhuḥ śakratulyaparākramaḥ
07,036.035d*0274_04 jaghāna samare sarvān nānāśastraviśāradān
07,036.035d*0274_05 itīva teṣāṃ samare mahātmā
07,036.035d*0274_06 pratāpavān nītivatāṃ variṣṭhaḥ
07,036.035d*0274_07 yuddhe ca tasmin sa mahābalo ripūṃś
07,036.035d*0274_08 cakāra sarvān iṣubhiḥ pradagdhān
07,036.035d*0275_01 saubhadraśaranirbhiṇṇāḥ samare 'maravikramāḥ
07,036.035d*0275_02 evaṃ śalyo vimṛditas tava pautreṇa bhārata
07,036.036a sa tu raṇayaśasābhipūjyamānaḥ; pitṛsuracāraṇasiddhayakṣasaṃghaiḥ
07,036.036c avanitalagataiś ca bhūtasaṃghair; ativibabhau hutabhug yathājyasiktaḥ
07,037.001 dhṛtarāṣṭra uvāca
07,037.001a tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ
07,037.001c ārjuniṃ māmakāḥ sarve ke tv enaṃ samavākiran
07,037.002 saṃjaya uvāca
07,037.002a śṛṇu rājan kumārasya raṇe vikrīḍitaṃ mahat
07,037.002c bibhitsato rathānīkaṃ bhāradvājena rakṣitam
07,037.003a madreśaṃ sāditaṃ dṛṣṭvā saubhādreṇāśugai raṇe
07,037.003c śalyād avarajaḥ kruddhaḥ kiran bāṇān samabhyayāt
07,037.004a sa viddhvā daśabhir bāṇaiḥ sāśvayantāram ārjunim
07,037.004c udakrośan mahāśabdaṃ tiṣṭha tiṣṭheti cābravīt
07,037.005a tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān
07,037.005c chatraṃ dhvajaṃ niyantāraṃ triveṇuṃ śamyupaskaram
07,037.006a cakre yugeṣāṃ tūṇīrān anukarṣaṃ ca sāyakaiḥ
07,037.006c patākāṃ cakragoptārau sarvopakaraṇāni ca
07,037.006e vyadhamal lāghavāt tac ca dadṛśe nāsya kaś cana
07,037.007a sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ
07,037.007c vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā
07,037.007e anugāś cāsya vitrastāḥ prādravan sarvatodiśam
07,037.008a ārjuneḥ karma tad dṛṣṭva praṇeduś ca samantataḥ
07,037.008c nādena sarvabhūtāni sādhu sādhv iti bhārata
07,037.009a śalyabhrātary athārugṇe bahuśas tasya sainikāḥ
07,037.009c kulādhivāsanāmāni śrāvayanto 'rjunātmajam
07,037.010a abhyavartanta saṃkruddhā vividhāyudhapāṇayaḥ
07,037.010c rathair aśvair gajaiś cānye pādātaiś ca balotkaṭāḥ
07,037.011a bāṇaśabdena mahatā khuranemisvanena ca
07,037.011c huṃkāraiḥ kṣveḍitotkruṣṭaiḥ siṃhanādaiḥ sagarjitaiḥ
07,037.012a jyātalatrasvanair anye garjanto 'rjunanandanam
07,037.012c bruvantaś ca na no jīvan mokṣyase jīvatām iti
07,037.013a tāṃs tathā bruvato dṛṣṭvā saubhadraḥ prahasann iva
07,037.013c yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ
07,037.014a saṃdarśayiṣyann astrāṇi citrāṇi ca laghūni ca
07,037.014c ārjuniḥ samare śūro mṛdupūrvam ayudhyata
07,037.015a vāsudevād upāttaṃ yad yad astraṃ ca dhanaṃjayāt
07,037.015c adarśayata tat kārṣṇiḥ kṛṣṇābhyām aviśeṣayan
07,037.016a dūram asyan guruṃ bhāraṃ sādhayaṃś ca punaḥ punaḥ
07,037.016c saṃdadhad visṛjaṃś ceṣūn nirviśeṣam adṛśyata
07,037.017a cāpamaṇḍalam evāsya visphurad dikṣv adṛśyata
07,037.017c tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā
07,037.018a jyāśabdaḥ śuśruve tasya talaśabdaś ca dāruṇaḥ
07,037.018c mahāśanimucaḥ kāle payodasyeva nisvanaḥ
07,037.019a hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ
07,037.019c saṃmimānayiṣur vīrān iṣvāsāṃś cāpy ayudhyata
07,037.020a mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata
07,037.020c varṣābhyatīto bhagavāñ śaradīva divākaraḥ
07,037.021a śarān vicitrān mahato rukmapuṅkhāñ śilāśitān
07,037.021c mumoca śataśaḥ kruddho gabhastīn iva bhāskaraḥ
07,037.022a kṣuraprair vatsadantaiś ca vipāṭhaiś ca mahāyaśāḥ
07,037.022c nārācair ardhanārācair bhallair ajñalikair api
07,037.022d*0276_01 tāṃs tathā dravato dṛṣṭvā saubhadraḥ prahasann iva
07,037.023a avākirad rathānīkaṃ bhāradvājasya paśyataḥ
07,037.023c tatas tat sainyam abhavad vimukhaṃ śarapīḍitam
07,038.001 dhṛtarāṣṭra uvāca
07,038.001a dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya
07,038.001c mama putrasya yat sainyaṃ saubhadraḥ samavārayat
07,038.001c*0277_01 **** **** mama pautro jighāṃsati
07,038.001c*0277_02 yathā caiva hi yat sainyaṃ
07,038.001d*0278_01 yat sainyaṃ mama putrasya mama pautraḥ prabādhate
07,038.002a vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ
07,038.002c vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha
07,038.003 saṃjaya uvāca
07,038.003a hanta te saṃpravakṣyāmi vimardam atidāruṇam
07,038.003c ekasya ca bahūnāṃ ca yathāsīt tumulo raṇaḥ
07,038.004a abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān
07,038.004c rathastho rathinaḥ sarvāṃs tāvakān apy aharṣayat
07,038.005a droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam
07,038.005c duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam
07,038.006a nānānṛpān nṛpasutān sainyāni vividhāni ca
07,038.006c alātacakravat sarvāṃś caran bāṇaiḥ samabhyayāt
07,038.007a nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān
07,038.007c adarśayata tejasvī dikṣu sarvāsu bhārata
07,038.008a tad dṛṣṭvā caritaṃ tasya saubhadrasyāmitaujasaḥ
07,038.008c samakampanta sainyāni tvadīyāni punaḥ punaḥ
07,038.009a athābravīn mahāprājño bhāradvājaḥ pratāpavān
07,038.009c harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram
07,038.010a ghaṭṭayann iva marmāṇi tava putrasya māriṣa
07,038.010c abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam
07,038.011a eṣa gacchati saubhadraḥ pārthānām agrato yuvā
07,038.011c nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram
07,038.012a nakulaṃ sahadevaṃ ca bhīmasenaṃ ca pāṇḍavam
07,038.012c bandhūn saṃbandhinaś cānyān madhyasthān suhṛdas tathā
07,038.013a nāsya yuddhe samaṃ manye kaṃ cid anyaṃ dhanurdharam
07,038.013c icchan hanyād imāṃ senāṃ kimartham api necchati
07,038.014a droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ
07,038.014c ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva
07,038.015a atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam
07,038.015c duḥsāsanaṃ madrarājaṃ tāṃs tāṃś cānyān mahārathān
07,038.016a sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ
07,038.016b*0279_01 abhimanyuṃ mahāsattvaṃ ślāghate vandino yathā
07,038.016b*0279_02 tasmāt saṃpaśyatas tasya droṇācāryasya dhīmataḥ
07,038.016c arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati
07,038.017a na hy asya samare mucyed antako 'py ātatāyinaḥ
07,038.017c kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ
07,038.018a arjunasya sutaṃ tv eṣa śiṣyatvād abhirakṣati
07,038.018c putrāḥ śiṣyāś ca dayitās tad apatyaṃ ca dharmiṇām
07,038.019a saṃrakṣyamāṇo droṇena manyate vīryam ātmanaḥ
07,038.019c ātmasaṃbhāvito mūḍhas taṃ pramathnīta māciram
07,038.020a evam uktās tu te rājñā sātvatīputram abhyayuḥ
07,038.020c saṃrabdhās taṃ jighāṃsanto bhāradvājasya paśyataḥ
07,038.021a duḥśāsanas tu tac chrutvā duryodhanavacas tadā
07,038.021c abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ
07,038.021d*0280_01 duḥśāsanas tu saṃrabdhaṃ jñātvā bhrātaram agrajam
07,038.021d*0280_02 tān nivartya rathodārān atha bhrātaram abravīt
07,038.022a aham enaṃ haniṣyāmi mahārāja bravīmi te
07,038.022c miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām
07,038.022e grasiṣyāmy adya saubhadraṃ yathā rāhur divākaram
07,038.023a utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ
07,038.023c śrutvā kṛṣṇau mayā grastaṃ saubhadram atimāninau
07,038.023e gamiṣyataḥ pretalokaṃ jīvalokān na saṃśayaḥ
07,038.024a tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ
07,038.024c ekāhnā sasuhṛdvargāḥ klaibyād dhāsyanti jīvitam
07,038.025a tasmād asmin hate śatrau hatāḥ sarve 'hitās tava
07,038.025c śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava
07,038.026a evam uktvā nadan rājan putro duḥśāsanas tava
07,038.026b*0281_01 duḥśāsanas tathety ukto bhrātrā tava sutas tadā
07,038.026c saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran
07,038.027a tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ
07,038.027c abhimanyuḥ śarais tīkṣṇaiḥ ṣaḍviṃśatyā samarpayat
07,038.028a duḥśāsanas tu saṃkruddhaḥ prabhinna iva kuñjaraḥ
07,038.028c ayodhayata saubhadram abhimanyuś ca taṃ raṇe
07,038.029a tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam
07,038.029c caramāṇāv ayudhyetāṃ rathaśikṣāviśāradau
07,038.030a atha paṇavamṛdaṅgadundubhīnāṃ; kṛkaramahānakabherijharjharāṇām
07,038.030c ninadam atibhṛśaṃ narāḥ pracakrur; lavaṇajalodbhavasiṃhanādamiśram
07,039.001 saṃjaya uvāca
07,039.001*0282_01 tataḥ samabhavad yuddhaṃ tayoḥ puruṣasiṃhayoḥ
07,039.001*0282_02 tasmin kāle mahābāhuḥ saubhadraḥ paravīrahā
07,039.001*0282_03 saśaraṃ kārmukaṃ chittvā lāghavena nyapātayat
07,039.001*0282_04 duḥśāsanaṃ śarair ghoraiḥ saṃtatakṣa samantataḥ
07,039.001a śaravikṣatagātras tu pratyamitram avasthitam
07,039.001c abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt
07,039.002a diṣṭyā paśyāmi saṃgrāme māninaṃ śatrum āgatam
07,039.002c niṣṭhuraṃ tyaktadharmāṇam ākrośanaparāyaṇam
07,039.003a yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ
07,039.003b*0283_01 akṣakūṭaṃ samāśritya saubalasyābhavad balam
07,039.003b*0283_02 śṛṇu me vacanaṃ tāta pitṛvyo 'si mahāmate
07,039.003b*0283_03 sauhṛdaṃ pṛṣṭhataḥ kṛtvā sarvair eva durātmabhiḥ
07,039.003b*0283_04 bhuktaṃ rājyam idaṃ mūḍhaiḥ sarvadharmabahiṣkṛtaiḥ
07,039.003b*0283_05 suhṛdbhir bhujyate rājyaṃ suhṛdbhir bhujyate sukham
07,039.003b*0283_06 vinā suhṛdbhir bhogāś ca aihikāmutrikaṃ ca yat
07,039.003b*0283_07 mithyābhūtaṃ ca tat sarvaṃ suhṛdbhir varjitaṃ tadā
07,039.003b*0283_08 dūrdyūtadevanā yūyaṃ pāpiṣṭhāḥ pāpavañcakāḥ
07,039.003b*0283_09 teṣāṃ tvam agraṇīḥ pāpa yena sā drupadātmajā
07,039.003b*0283_10 ānītā ca sabhāṃ sādhvī tasyedaṃ karmaṇaḥ phalam
07,039.003b*0283_11 darśayiṣyāmi sarveṣāṃ kurūṇāṃ ca durātmanām
07,039.003c kopitaḥ paruṣair vākyair dharmarājo yudhiṣṭhiraḥ
07,039.003e jayonmattena bhīmaś ca bahvabaddhaṃ prabhāṣatā
07,039.003f*0284_01 akṣakūṭaṃ samāśritya saubalena durātmanā
07,039.003f*0285_01 tat tvayedam anuprāptaṃ tasya kopān mahātmanaḥ
07,039.004a paravittāpahārasya krodhasyāpraśamasya ca
07,039.004c lobhasya jñānanāśasya drohasyātyāhitasya ca
07,039.005a pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām
07,039.005c tat tvām idam anuprāptaṃ tat kopād vai mahātmanām
07,039.006a sadyaś cogram adharmasya phalaṃ prāpnuhi durmate
07,039.006c śāsitāsmy adya te bāṇaiḥ sarvasainyasya paśyataḥ
07,039.007a adyāham anṛṇas tasya kopasya bhavitā raṇe
07,039.007c amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ
07,039.008a adya kauravya bhīmasya bhavitāsmy anṛṇo yudhi
07,039.008c na hi me mokṣyase jīvan yadi notsṛjase raṇam
07,039.009a evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam
07,039.009c saṃdadhe paravīraghnaḥ kālāgnyanilavarcasam
07,039.010a tasyoras tūrṇam āsādya jatrudeśe vibhidya tam
07,039.010b*0286_01 tena taṃ jatrudeśe vai viddhvā parapuraṃjayaḥ
07,039.010b*0287_01 jagāma saha puṅkhena valmīkam iva pannagaḥ
07,039.010c athainaṃ pañcaviṃśatyā punaś caiva samarpayat
07,039.010d*0288_01 śarair agnisamasparśair ākarṇasamacoditaiḥ
07,039.011a sa gāḍhaviddho vyathito rathopastha upāviśat
07,039.011c duḥśāsano mahārāja kaśmalaṃ cāviśan mahat
07,039.012a sārathis tvaramāṇas tu duḥśāsanam acetasam
07,039.012c raṇamadhyād apovāha saubhadraśarapīḍitam
07,039.013a pāṇḍavā draupadeyāś ca virāṭaś ca samīkṣya tam
07,039.013c pāñcālāḥ kekayāś caiva siṃhanādam athānadan
07,039.014a vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ
07,039.014c prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ
07,039.015a paśyantaḥ smayamānāś ca saubhadrasya viceṣṭitam
07,039.015c atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam
07,039.016a dharmamārutaśakrāṇām āśvinoḥ pratimās tathā
07,039.016c dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ
07,039.017a sātyakiś cekitānaś ca dhṛṣṭadyumnaśikhaṇḍinau
07,039.017c kekayā dhṛṣṭaketuś ca matsyapāñcālasṛṃjayāḥ
07,039.018a pāṇḍavāś ca mudā yuktā yudhiṣṭhirapurogamāḥ
07,039.018c abhyavartanta sahitā droṇānīkaṃ bibhitsavaḥ
07,039.019a tato 'bhavan mahad yuddhaṃ tvadīyānāṃ paraiḥ saha
07,039.019c jayam ākāṅkṣamāṇānāṃ śūrāṇām anivartinām
07,039.019d*0289_01 tathā tu vartamāne vai saṃgrāme 'tibhayaṃkare
07,039.020a duryodhano mahārāja rādheyam idam abravīt
07,039.020c paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam
07,039.021a pratapantam ivādityaṃ nighnantaṃ śātravān raṇe
07,039.021b*0290_01 atha caite susaṃrabdhāḥ siṃhā iva balotkaṭāḥ
07,039.021c saubhadram udyatās trātum abhidhāvanti pāṇḍavāḥ
07,039.021d*0291_01 tataḥ karṇo yayau rājann abhimanyujighāṃsayā
07,039.021d*0291_02 bālo 'yaṃ yudhyamāno 'yaṃ mayā yoddhum ihecchati
07,039.021d*0291_03 enaṃ vadhiṣyāmi ripuṃ yathā vṛtraṃ śacīpatiḥ
07,039.021d*0291_04 evam uktvā tu rādheyo rathārūḍho mahārathaḥ
07,039.021d*0291_05 yayau yoddhuṃ mahāvīraḥ kurūṇāṃ tatra paśyatām
07,039.021d*0291_06 pradhmāpya śaṅkhaṃ rādheyo mahāmeghaughanisvanam
07,039.021d*0291_07 rathenābhyapatad vegād ādityasadṛśena vai
07,039.021d*0291_08 dhanuṣā pūryamāṇena maurvīguṇavibhūṣiṇā
07,039.021d*0291_09 śarair agniśikhākārair āśīviṣasamaprabhaiḥ
07,039.022a tataḥ karṇaḥ śarais tīkṣṇair abhimanyuṃ durāsadam
07,039.022c abhyavarṣata saṃkruddhaḥ putrasya hitakṛt tava
07,039.023a tasya cānucarāṃs tīkṣṇair vivyādha parameṣubhiḥ
07,039.023c avajñāpūrvakaṃ vīraḥ saubhadrasya raṇājire
07,039.024a abhimanyus tu rādheyaṃ trisaptatyā śilīmukhaiḥ
07,039.024c avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ
07,039.025a taṃ tadā nāśakat kaś cid droṇād vārayituṃ raṇe
07,039.025c ārujantaṃ rathaśreṣṭhān vajrahastam ivāsurān
07,039.026a tataḥ karṇo jayaprepsur mānī sarvadhanurbhṛtām
07,039.026c saubhadraṃ śataśo 'vidhyad uttamāstrāṇi darśayan
07,039.027a so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān
07,039.027c samare śatrudurdharṣam abhimanyum apīḍayat
07,039.028a sa tathā pīḍyamānas tu rādheyenāstravṛṣṭibhiḥ
07,039.028c samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata
07,039.029a tataḥ śilāśitais tīkṣṇair bhallaiḥ saṃnataparvabhiḥ
07,039.029c chittvā dhanūṃṣi śūrāṇām ārjuniḥ karṇam ārdayat
07,039.029d*0292_01 dhanurmaṇḍalanirmuktaiḥ śarair āśīviṣopamaiḥ
07,039.029d*0292_02 sacchattradhvajayantāraṃ sāśvam āśu smayann iva
07,039.029d*0292_03 karṇo 'pi cāsya cikṣepa bāṇān saṃnataparvaṇaḥ
07,039.029d*0292_04 asaṃbhrāntaś ca tān sarvān agṛhṇāt phalgunātmajaḥ
07,039.029d*0292_05 tato muhūrtāt karṇasya bāṇenaikena vīryavān
07,039.029d*0293_01 tasmai cikṣepa niśitaṃ śaraṃ paramasaṃhitam
07,039.029e sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat
07,039.030a tataḥ kṛcchragataṃ karṇaṃ dṛṣṭvā karṇād anantaraḥ
07,039.030c saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam
07,039.031a tata uccukruśuḥ pārthās teṣāṃ cānucarā janāḥ
07,039.031c vāditrāṇi ca saṃjaghnuḥ saubhadraṃ cāpi tuṣṭuvuḥ
07,040.001 saṃjaya uvāca
07,040.001a so 'bhigarjan dhanuṣpāṇir jyāṃ vikarṣan punaḥ punaḥ
07,040.001c tayor mahātmanos tūrṇaṃ rathāntaram avāpatat
07,040.002a so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam
07,040.002c sacchatradhvajayantāraṃ sāśvam āśu smayann iva
07,040.003a pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam
07,040.003c dṛṣṭvārditaṃ śaraiḥ kārṣṇiṃ tvadīyā hṛṣitābhavan
07,040.004a tasyābhimanyur āyamya smayann ekena patriṇā
07,040.004c śiraḥ pracyāvayām āsa sa rathāt prāpatad bhuvi
07,040.005a karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt
07,040.005b*0294_01 karṇānujaṃ ca saṃprekṣya tāvakā vyathitābhavan
07,040.005c bhrātaraṃ nihataṃ dṛṣṭvā rājan karṇo vyathāṃ yayau
07,040.005d@006_0001 punaḥ karṇaṃ[rṇaḥ] pravivyādha śarair āśīviṣopamaiḥ
07,040.005d@006_0002 vivyādha daśabhiḥ śūro abhimanyuṃ mahābalam
07,040.005d@006_0003 aprāptān eva tān sarvāṃś ciccheda laghuhastavat
07,040.005d@006_0004 smayan dhanuś chittvā (submetric) rādheyasya mahābalaḥ
07,040.005d@006_0005 hayāṃś ca jaghne tvarito dhvajaṃ sārathinā saha
07,040.005d@006_0006 rādheyaṃ virathaṃ kṛtvā saubhadro vākyam abravīt
07,040.005d@006_0007 mayā jito 'si rādheya viratho 'si mahāmate
07,040.005d@006_0008 anyaṃ rathaṃ samāruhya yudhyasva ca mahābalaḥ
07,040.005d@006_0009 bhṛtyo 'si sūtaputro 'si baiḍālavratikaḥ sadā
07,040.005d@006_0010 pāṇḍavaiḥ saha paiśunyaṃ nitya tvaṃ kṛtavān asi
07,040.005d@006_0011 sabhāṃ nītvā ca pāñcālī vivastrā kāritā tvayā
07,040.005d@006_0012 tattadrūpāny anekāni vāsāṃsi subahūni ca
07,040.005d@006_0013 dṛṣṭāni tatra yuṣmābhiḥ kurubhiś ca durātmabhiḥ
07,040.005d@006_0014 tatphalaṃ saṃpradṛśyāmi yadi notsahase raṇam
07,040.005d@006_0015 yuṣmābhiś ca kṛto 'dyaiva cakravyūho durātmabhiḥ
07,040.005d@006_0016 kulīnā ye ca rājāno dharmiṣṭhāḥ satyasaṃgarāḥ
07,040.005d@006_0017 cakrākhyaṃ ca na kurvanti vyūhaṃ pāpiṣṭhakāritam
07,040.005d@006_0018 krauñcāḥ suparṇā haṃsāhvā muśalā gāruḍās tathā
07,040.005d@006_0019 ete vyūhāś ca śūrāṇāṃ dharmiṣṭhānāṃ mahātmanām
07,040.005d@006_0020 yūyaṃ daityāṃśasaṃbhūtāḥ sarve tatra na saṃśayaḥ
07,040.005d@006_0021 ity evam uktvā sa tadā mahātmā
07,040.005d@006_0022 karṇaṃ subhadrātanayo mahābalaḥ
07,040.005d@006_0023 sa yoddhukāmaḥ kurubhir nṛvīro
07,040.005d@006_0024 mahābalaḥ satyavatāṃ variṣṭhaḥ
07,040.006a vimukhīkṛtya karṇaṃ tu saubhadraḥ kaṅkapatribhiḥ
07,040.006c anyān api maheṣvāsāṃs tūrṇam evābhidudruve
07,040.007a tatas tad vitataṃ jālaṃ hastyaśvarathapattimat
07,040.007c jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ
07,040.008a karṇas tu bahubhir bāṇair ardyamāno 'bhimanyunā
07,040.008c apāyāj javanair aśvais tato 'nīkam abhidyata
07,040.008d*0295_01 tiṣṭha karṇa maheṣvāsa kṛpa duryodhaneti ca
07,040.008d*0295_02 droṇasya krośato rājaṃs tad anīkam abhajyata
07,040.009a śalabhair iva cākāśe dhārābhir iva cāvṛte
07,040.009c abhimanyoḥ śarai rājan na prājñāyata kiṃ cana
07,040.010a tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ
07,040.010c anyatra saindhavād rājan na sma kaś cid atiṣṭhata
07,040.011a saubhadras tu tataḥ śaṅkhaṃ pradhmāpya puruṣarṣabhaḥ
07,040.011c śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha
07,040.012a sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃs tarasā ripūn
07,040.012c madhye bhāratasainyānām ārjuniḥ paryavartata
07,040.013a rathanāgāśvamanujān ardayan niśitaiḥ śaraiḥ
07,040.013c sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām
07,040.014a saubhadracāpaprabhavair nikṛttāḥ parameṣubhiḥ
07,040.014c svān evābhimukhān ghnantaḥ prādravañ jīvitārthinaḥ
07,040.015a te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ
07,040.015c nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām
07,040.016a sāyudhāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe
07,040.016c dṛśyante bāhavaś chinnā hemābharaṇabhūṣitāḥ
07,040.017a śarāś cāpāni khaḍgāś ca śarīrāṇi śirāṃsi ca
07,040.017c sakuṇḍalāni sragvīṇi bhūmāv āsan sahasraśaḥ
07,040.018a apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ
07,040.018c akṣair vimathitaiś cakrair bhagnaiś ca bahudhā rathaiḥ
07,040.018e śakticāpāyudhaiś cāpi patitaiś ca mahādhvajaiḥ
07,040.018f*0296_01 carmacāpadharaiś cāpi vyavakīrṇaiḥ samantataḥ
07,040.019a nihataiḥ kṣatriyair aśvair vāraṇaiś ca viśāṃ pate
07,040.019c agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā
07,040.020a vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram
07,040.020c prādurāsīn mahāśabdo bhīrūṇāṃ bhayavardhanaḥ
07,040.020e sa śabdo bharataśreṣṭha diśaḥ sarvā vyanādayat
07,040.021a saubhadraś cādravat senāṃ nighnann aśvarathadvipān
07,040.021c vyacarat sa diśaḥ sarvāḥ pradiśaś cāhitān rujan
07,040.022a taṃ tadā nānupaśyāma sainyena rajasāvṛtam
07,040.022c ādadānaṃ gajāśvānāṃ nṛṇāṃ cāyūṃṣi bhārata
07,040.023a kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā
07,040.023c abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān
07,040.024a sa vāsavasamaḥ saṃkhye vāsavasyātmajātmajaḥ
07,040.024c abhimanyur mahārāja sainyamadhye vyarocata
07,040.024d*0297_01 yathā purā vahnisutaḥ surasainyeṣu vīryavān
07,041.001 dhṛtarāṣṭra uvāca
07,041.001a bālam atyantasukhinam avāryabaladarpitam
07,041.001c yuddheṣu kuśalaṃ vīraṃ kulaputraṃ tanutyajam
07,041.002a gāhamānam anīkāni sadaśvais taṃ trihāyanaiḥ
07,041.002c api yaudhiṣṭhirāt sainyāt kaś cid anvapatad rathī
07,041.003 saṃjaya uvāca
07,041.003a yudhiṣṭhiro bhīmasenaḥ śikhaṇḍī sātyakir yamau
07,041.003c dhṛṣṭadyumno virāṭaś ca drupadaś ca sakekayaḥ
07,041.003e dhṛṣṭaketuś ca saṃrabdho matsyāś cānvapatan raṇe
07,041.003f*0298_01 tenaiva tu pathā yātāḥ pitaro mātulaiḥ saha
07,041.004a abhyadravan parīpsanto vyūḍhānīkāḥ prahāriṇaḥ
07,041.004c tān dṛṣṭvā dravataḥ śūrāṃs tvadīyā vimukhābhavan
07,041.005a tatas tad vimukhaṃ dṛṣṭvā tava sūnor mahad balam
07,041.005c jāmātā tava tejasvī viṣṭambhayiṣur ādravat
07,041.006a saindhavasya mahārāja putro rājā jayadrathaḥ
07,041.006c sa putragṛddhinaḥ pārthān sahasainyān avārayat
07,041.007a ugradhanvā maheṣvāso divyam astram udīrayan
07,041.007c vārdhakṣatrir upāsedhat pravaṇād iva kuñjarān
07,041.008 dhṛtarāṣṭra uvāca
07,041.008a atibhāram ahaṃ manye saindhave saṃjayāhitam
07,041.008c yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat
07,041.009a atyadbhutam idaṃ manye balaṃ śauryaṃ ca saindhave
07,041.009c tad asya brūhi me vīryaṃ karma cāgryaṃ mahātmanaḥ
07,041.010a kiṃ dattaṃ hutam iṣṭaṃ vā sutaptam atha vā tapaḥ
07,041.010b*0299_01 damo vā brahmacaryaṃ vā sūta yac cāsya sattama
07,041.010b*0299_02 devaṃ katamam ārādhya viṣṇum īśānam agnijam
07,041.010c sindhurājena yenaikaḥ kruddhān pārthān avārayat
07,041.010d*0300_01 naivaṃ kṛtaṃ mahatkarma bhīṣmeṇājñāsiṣaṃ tathā
07,041.010d*0300_02 sindhurāṭtanayas tv eko yathā pārthān avārayat
07,041.011 saṃjaya uvāca
07,041.011a draupadīharaṇe yat tad bhīmasenena nirjitaḥ
07,041.011c mānāt sa taptavān rājā varārthī sumahat tapaḥ
07,041.012a indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya saḥ
07,041.012c kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ
07,041.012e devam ārādhayac charvaṃ gṛṇan brahma sanātanam
07,041.013a bhaktānukampī bhagavāṃs tasya cakre tato dayām
07,041.013c svapnānte 'py atha caivāha haraḥ sindhupateḥ sutam
07,041.013e varaṃ vṛṇīṣva prīto 'smi jayadratha kim icchasi
07,041.014a evam uktas tu śarveṇa sindhurājo jayadrathaḥ
07,041.014c uvāca praṇato rudraṃ prāñjalir niyatātmavān
07,041.015a pāṇḍaveyān ahaṃ saṃkhye bhīmavīryaparākramān
07,041.015c eko raṇe dhārayeyaṃ samastān iti bhārata
07,041.015d*0301_01 tasya cālpena kālena niyamena sutoṣitaḥ
07,041.015d*0301_02 prīto maheśvaras tasmai varaṃ caivaṃ dadau tadā
07,041.015d*0301_03 sa tu vavre varaṃ tatra pāṇḍaveyān ahaṃ raṇe
07,041.015d*0301_04 vārayeyaṃ rathenaikaḥ
07,041.016a evam uktas tu deveśo jayadratham athābravīt
07,041.016c dadāmi te varaṃ saumya vinā pārthaṃ dhanaṃjayam
07,041.016d*0302_01 yam āhur ajitaṃ saṃkhye śaṅkhacakragadādharam
07,041.016d*0302_02 viṣṇusahasramūrdhānaṃ sa kṛṣṇaḥ pāti phālgunam
07,041.017a dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān
07,041.017c evam astv iti deveśam uktvābudhyata pārthivaḥ
07,041.017d*0303_01 tenoktas tam ṛte pārthaṃ śarvas tasmai varaṃ dadau
07,041.017d*0303_02 ekāham iti rājendra tatraivādarśanaṃ gataḥ
07,041.018a sa tena varadānena divyenāstrabalena ca
07,041.018c ekaḥ saṃdhārayām āsa pāṇḍavānām anīkinīm
07,041.019a tasya jyātalaghoṣeṇa kṣatriyān bhayam āviśat
07,041.019c parāṃs tu tava sainyasya harṣaḥ paramako 'bhavat
07,041.020a dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam
07,041.020c utkruśyābhyadravan rājan yena yaudhiṣṭhiraṃ balam
07,042.001 saṃjaya uvāca
07,042.001a yan mā pṛcchasi rājendra sindhurājasya vikramam
07,042.001c śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat
07,042.002a tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ
07,042.002c vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ
07,042.003a gandharvanagarākāraṃ vidhivat kalpitaṃ ratham
07,042.003c tasyābhyaśobhayat ketur vārāho rājato mahān
07,042.004a śvetacchatrapatākābhiś cāmaravyajanena ca
07,042.004c sa babhau rājaliṅgais tais tārāpatir ivāmbare
07,042.005a muktāvajramaṇisvarṇair bhūṣitaṃ tad ayasmayam
07,042.005c varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam
07,042.006a sa visphārya mahac cāpaṃ kirann iṣugaṇān bahūn
07,042.006c tat khaṇḍaṃ pūrayām āsa yad vyadārayad ārjuniḥ
07,042.007a sa sātyakiṃ tribhir bāṇair aṣṭabhiś ca vṛkodaram
07,042.007c dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ
07,042.008a drupadaṃ pañcabhis tīkṣṇair daśabhiś ca śikhaṇḍinam
07,042.008c kekayān pañcaviṃśatyā draupadeyāṃs tribhis tribhiḥ
07,042.009a yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat
07,042.009c iṣujālena mahatā tad adbhutam ivābhavat
07,042.010a athāsya śitapītena bhallenādiśya kārmukam
07,042.010c ciccheda prahasan rājā dharmaputraḥ pratāpavān
07,042.011a akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam
07,042.011c vivyādha daśabhiḥ pārtha tāṃś caivānyāṃs tribhis tribhiḥ
07,042.012a tasya tal lāghavaṃ jñātvā bhīmo bhallais tribhiḥ punaḥ
07,042.012c dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat
07,042.013a so 'nyad ādāya balavān sajyaṃ kṛtvā ca kārmukam
07,042.013c bhīmasyāpothayat ketuṃ dhanur aśvāṃś ca māriṣa
07,042.014a sa hatāśvād avaplutya chinnadhanvā rathottamāt
07,042.014c sātyaker āpluto yānaṃ giryagram iva kesarī
07,042.015a tatas tvadīyāḥ saṃhṛṣṭāḥ sādhu sādhv iti cukruśuḥ
07,042.015c sindhurājasya tat karma prekṣyāśraddheyam uttamam
07,042.015d*0304_01 vivyadhuḥ śaravarṣeṇa samantān nṛpasattamāḥ
07,042.015d*0304_02 saṃchādyamāno bahubhiḥ pāṇḍavānāṃ mahārathaiḥ
07,042.015d*0304_03 na vivyathe mahārāja divyam astram upāśritaḥ
07,042.015d*0304_04 chittvā ca tāñ śarān rājañ śaravarṣaiḥ pṛthagvidhaiḥ
07,042.015d*0304_05 chādayām āsa tān sarvāṃs tad abhūd romaharṣaṇam
07,042.016a saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā
07,042.016c tat tasya karma bhūtāni sarvāṇy evābhyapūjayan
07,042.017a saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ
07,042.017c pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ
07,042.018a yatamānās tu te vīrā matsyapāñcālakekayāḥ
07,042.018c pāṇḍavāś cānvapadyanta pratyaikaśyena saindhavam
07,042.019a yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ
07,042.019c taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat
07,043.001 saṃjaya uvāca
07,043.001a saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu
07,043.001c sughoram abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha
07,043.002a praviśya tv ārjuniḥ senāṃ satyasaṃdho durāsadām
07,043.002c vyakṣobhayata tejasvī makaraḥ sāgaraṃ yathā
07,043.003a taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam
07,043.003c yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ
07,043.004a teṣāṃ tasya ca saṃmardo dāruṇaḥ samapadyata
07,043.004c sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām
07,043.005a rathavrajena saṃruddhas tair amitrair athārjuniḥ
07,043.005c vṛṣasenasya yantāraṃ hatvā ciccheda kārmukam
07,043.006a tasya vivyādha balavāñ śarair aśvān ajihmagaiḥ
07,043.006c vātāyamānair atha tair aśvair apahṛto raṇāt
07,043.007a tenāntareṇābhimanyor yantāpāsārayad ratham
07,043.007c rathavrajās tato hṛṣṭāḥ sādhu sādhv iti cukruśuḥ
07,043.008a taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn
07,043.008c ārād āyāntam abhyetya vasātīyo 'bhyayād drutam
07,043.009a so 'bhimanyuṃ śaraiḥ ṣaṣṭyā rukmapuṅkhair avākirat
07,043.009c abravīc ca na me jīvañ jīvato yudhi mokṣyase
07,043.010a tam ayasmayavarmāṇam iṣuṇā āśupātinā
07,043.010c vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau
07,043.011a vasātyaṃ nihataṃ dṛṣṭvā kruddhāḥ kṣatriyapuṃgavāḥ
07,043.011c parivavrus tadā rājaṃs tava pautraṃ jighāṃsavaḥ
07,043.012a visphārayantaś cāpāni nānārūpāṇy anekaśaḥ
07,043.012c tad yuddham abhavad raudraṃ saubhadrasyāribhiḥ saha
07,043.013a teṣāṃ śarān seṣvasanāñ śarīrāṇi śirāṃsi ca
07,043.013c sakuṇḍalāni sragvīṇi kruddhaś ciccheda phālguniḥ
07,043.014a sakhaḍgāḥ sāṅgulitrāṇāḥ sapaṭṭiśaparaśvadhāḥ
07,043.014c adṛśyanta bhujāś chinnā hemābharaṇabhūṣitāḥ
07,043.015a sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ
07,043.015c varmabhiś carmabhir hārair mukuṭaiś chatracāmaraiḥ
07,043.016a apaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ
07,043.016c akṣair vimathitaiś cakrair bhagnaiś ca bahudhā yugaiḥ
07,043.017a anukarṣaiḥ patākābhis tathā sārathivājibhiḥ
07,043.017c rathaiś ca bhagnair nāgaiś ca hataiḥ kīrṇābhavan mahī
07,043.018a nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ
07,043.018c jayagṛddhair vṛtā bhūmir dāruṇā samapadyata
07,043.019a diśo vicaratas tasya sarvāś ca pradiśas tathā
07,043.019c raṇe 'bhimanyoḥ kruddhasya rūpam antaradhīyata
07,043.020a kāñcanaṃ yad yad asyāsīd varma cābharaṇāni ca
07,043.020c dhanuṣaś ca śarāṇāṃ ca tad apaśyāma kevalam
07,043.021a taṃ tadā nāśakat kaś cic cakṣurbhyām abhivīkṣitum
07,043.021c ādadānaṃ śarair yodhān madhye sūryam iva sthitam
07,044.001 saṃjaya uvāca
07,044.001a ādadānas tu śūrāṇām āyūṃṣy abhavad ārjuniḥ
07,044.001c antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate
07,044.002a sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī
07,044.002c abhimanyus tadānīkaṃ loḍayan bahv aśobhata
07,044.003a praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ
07,044.003c satyaśravasam ādatta vyāghro mṛgam ivolbaṇam
07,044.004a satyaśravasi cākṣipte tvaramāṇā mahārathāḥ
07,044.004c pragṛhya vipulaṃ śastram abhimanyum upādravan
07,044.005a ahaṃ pūrvam ahaṃ pūrvam iti kṣatriyapuṃgavāḥ
07,044.005c spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam
07,044.006a kṣatriyāṇām anīkāni pradrutāny abhidhāvatām
07,044.006c jagrāsa timir āsādya kṣudramatsyān ivārṇave
07,044.007a ye ke cana gatās tasya samīpam apalāyinaḥ
07,044.007c na te pratinyavartanta samudrād iva sindhavaḥ
07,044.008a mahāgrāhagṛhīteva vātavegabhayārditā
07,044.008c samakampata sā senā vibhraṣṭā naur ivārṇave
07,044.008d*0305_01 saṃtrastā vāhinī tubhyaṃ naur ivāsīn mahārṇave
07,044.009a atha rukmaratho nāma madreśvarasuto balī
07,044.009c trastām āśvāsayan senām atrasto vākyam abravīt
07,044.010a alaṃ trāsena vaḥ śūrā naiṣa kaś cin mayi sthite
07,044.010c aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ
07,044.011a evam uktvā tu saubhadram abhidudrāva vīryavān
07,044.011c sukalpitenohyamānaḥ syandanena virājatā
07,044.012a so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasy athānadat
07,044.012c tribhiś ca dakṣiṇe bāhau savye ca niśitais tribhiḥ
07,044.012d*0306_01 so 'bhimanyus tatas tasya chittvā praṇadato balī
07,044.013a sa tasyeṣvasanaṃ chittvā phālguṇiḥ savyadakṣiṇau
07,044.013c bhujau śiraś ca svakṣibhru kṣitau kṣipram apātayat
07,044.014a dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam
07,044.014c jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā
07,044.015a saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ
07,044.015c vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ
07,044.016a tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
07,044.016c ārjuniṃ śaravarṣeṇa samantāt paryavārayan
07,044.017a śūraiḥ śikṣābalopetais taruṇair atyamarṣaṇaiḥ
07,044.017c dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam
07,044.018a chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat
07,044.018c vaivasvatasya bhavanaṃ gatam enam amanyata
07,044.019a suvarṇapuṅkhair iṣubhir nānāliṅgais tribhis tribhiḥ
07,044.019c adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ
07,044.020a sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa
07,044.020c ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva
07,044.021a sa gāḍhaviddhaḥ kruddhaś ca tottrair gaja ivārditaḥ
07,044.021c gāndharvam astram āyacchad rathamāyāṃ ca yojayat
07,044.022a arjunena tapas taptvā gandharvebhyo yad āhṛtam
07,044.022c tumburupramukhebhyo vai tenāmohayatāhitān
07,044.023a ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā
07,044.023c alātacakravat saṃkhye kṣipram astrāṇi darśayan
07,044.024a rathacaryāstramāyābhir mohayitvā paraṃtapaḥ
07,044.024c bibheda śatadhā rājañ śarīrāṇi mahīkṣitām
07,044.024d*0307_01 bhinnānīkāś ca diṅmūḍhā bhūyaḥ saṃtrastacetasaḥ
07,044.024d*0307_02 bhallair utkṛttaśirasaḥ paralokam athāviśan
07,044.025a prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ
07,044.025c rājan prāpur amuṃ lokaṃ śarīrāṇy avaniṃ yayuḥ
07,044.026a dhanūṃṣy aśvān niyantṝṃś ca dhvajān bāhūṃś ca sāṅgadān
07,044.026c śirāṃsi ca śitair bhallais teṣāṃ ciccheda phālguniḥ
07,044.027a cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ
07,044.027c rājaputraśataṃ tadvat saubhadreṇāpatad dhatam
07,044.028a kruddhāśīviṣasaṃkāśān sukumārān sukhocitān
07,044.028c ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat
07,044.029a rathinaḥ kuñjarān aśvān padātīṃś cāvamarditān
07,044.029c dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ
07,044.030a tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata
07,044.030c athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ
07,045.001 dhṛtarāṣṭra uvāca
07,045.001a yathā vadasi me sūta ekasya bahubhiḥ saha
07,045.001c saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ
07,045.002a aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam
07,045.002c kiṃ tu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ
07,045.003a duryodhane 'tha vimukhe rājaputraśate hate
07,045.003c saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ
07,045.003d*0308_01 mūlaṃ hi sarvadharmāṇāṃ daivataṃ svargavāsinām
07,045.003d*0308_02 sa kṛṣṇo daivataṃ yeṣāṃ kiṃ teṣāṃ duḥkhasaṃbhavaḥ
07,045.003d*0308_03 karmaṇāṃ pratipanne 'rthe kālena pariṇāmite
07,045.003d*0308_04 kā cintā mahatī bhūpa cintayā bādhyate jaḍaḥ
07,045.003d*0308_05 kriyopakramitaḥ pūrvaṃ pariṇāmadṛśaḥ sukham
07,045.003d*0308_06 tyāgaṃ vinā mahārāja samādhānaṃ na vidyate
07,045.003d*0308_07 bhavāṃs tadrahito rājañ śṛṇuṣvācarite phalam
07,045.004 saṃjaya uvāca
07,045.004*0309_01 tāvakās tava putrāś ca vīkṣamāṇāḥ parasparam
07,045.004a saṃśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣiṇaḥ
07,045.004c palāyanakṛtotsāhā nirutsāhā dviṣajjaye
07,045.004d*0310_01 gotranāmabhir anyonyaṃ krandanto jīvitaiṣiṇaḥ
07,045.005a hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān
07,045.005c utsṛjyotsṛjya samiyus tvarayanto hayadvipān
07,045.006a tān prabhagnāṃs tathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ
07,045.006c kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ
07,045.006d*0311_01 tathā sarve samabhyetya saubhadraṃ drutam arpayan
07,045.006d*0311_02 tathā vinihatāṃ dṛṣṭvā tava senām anāthavat
07,045.007a abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam
07,045.007c te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ
07,045.007d*0312_01 saubhadreṇa mahārāja śakrapratimatejasā
07,045.008a ekas tu sukhasaṃvṛddho bālyād darpāc ca nirbhayaḥ
07,045.008c iṣvastravin mahātejā lakṣmaṇo ''rjunim abhyayāt
07,045.009a tam anvag evāsya pitā putragṛddhī nyavartata
07,045.009c anu duryodhanaṃ cānye nyavartanta mahārathāḥ
07,045.010a taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ
07,045.010c sa ca tān pramamāthaiko viṣvag vāto yathāmbudān
07,045.011a pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam
07,045.011c pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam
07,045.012a atyantasukhasaṃvṛddhaṃ dhaneśvarasutopamam
07,045.012c āsasāda raṇe kārṣṇir matto mattam iva dvipam
07,045.012d*0313_01 abravīl lakṣmaṇaḥ kruddham ārjuniṃ paramām āstravit
07,045.012d*0313_02 śṛṇu vākyaṃ mahābāho abhimanyo mahābala
07,045.012d*0313_03 gaccha tvaṃ pāṇḍavāñ śīghraṃ mā yuddhaṃ kuru suvrata
07,045.012d*0313_04 tasya tad vacanaṃ śrutvā abhimanyuḥ pratāpavān
07,045.012d*0313_05 uvāca lakṣmaṇaṃ kruddhaḥ prahasann iva bhārata
07,045.012d*0313_06 gamiṣyāmi ciraṃ bhrātaḥ sarvān etān nihatya vai
07,045.012d*0313_07 pāṇḍavān prati cādyaiva iti satyaṃ vadāmi te
07,045.012d*0314_01 siṃhaśāvo vane yadvat puṇḍarīkaśiśuṃ yathā
07,045.013a lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā
07,045.013c śaraiḥ suniśitais tīkṣṇair bāhvor urasi cārpitaḥ
07,045.014a saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ
07,045.014c pautras tava mahārāja tava pautram abhāṣata
07,045.015a sudṛṣṭaḥ kriyatāṃ loko amuṃ lokaṃ gamiṣyasi
07,045.015c paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam
07,045.015d*0315_01 tasya cātikramaṃ dṛṣṭvā lakṣmaṇo yuddhakovidaḥ
07,045.015d*0315_02 yuddhaṃ cakre tadā tena śastrāstrair matimān nṛpa
07,045.015d*0315_03 tayor yuddham atīvāsīd budhāṅgārakayor iva
07,045.015d*0315_04 anyonyaṃ * jighāṃsator balavāsavayor iva
07,045.015d*0315_05 śarajālair mahāghorair vivyadhus te parasparam
07,045.015d*0315_06 lakṣmaṇo niśitair bāṇair daśabhiś ca stanāntare
07,045.015d*0315_07 ājaghānārjuniṃ caiva tathā viddho 'bhimanyunā
07,045.015d*0315_08 pañcabhiḥ pañcabhir bāṇair nijaghne rathavājinaḥ
07,045.015d*0315_09 sārathim iṣuṇaikena dhvajaṃ caikeṣuṇāhanat
07,045.015d*0315_10 tribhir bāṇair dhanuś chittvā ārjuniḥ sumahābalaḥ
07,045.016a evam uktvā tato bhallaṃ saubhadraḥ paravīrahā
07,045.016c udbabarha mahābāhur nirmuktoragasaṃnibham
07,045.017a sa tasya bhujanirmukto lakṣmaṇasya sudarśanam
07,045.017c sunasaṃ subhru keśāntaṃ śiro 'hārṣīt sakuṇḍalam
07,045.017e lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hety uccukruśur janāḥ
07,045.017f*0316_01 sa bhrātṝn rājaputrāṃś ca kumārasyānuyāyinām
07,045.017f*0316_02 jaghāna bāṇaiḥ saubhadraḥ sahasrāṇi caturdaśa
07,045.017f*0316_03 aṣṭau rathasahasrāṇi sapta nāgaśatāni ca
07,045.018a tato duryodhanaḥ kruddhaḥ priye putre nipātite
07,045.018c hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ
07,045.019a tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ
07,045.019c kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan
07,045.020a sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ
07,045.020c vegenābhyapatat kruddhaḥ saindhavasya mahad balam
07,045.021a āvavrus tasya panthānaṃ gajānīkena daṃśitāḥ
07,045.021c kaliṅgāś ca niṣādāś ca krāthaputraś ca vīryavān
07,045.021e tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate
07,045.022a tatas tat kuñjarānīkaṃ vyadhamad dhṛṣṭam ārjuniḥ
07,045.022c yathā vivān nityagatir jaladāñ śataśo 'mbare
07,045.023a tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat
07,045.023c athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ
07,045.023e paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ
07,045.024a tān nivāryārjunir bāṇaiḥ krāthaputram athārdayat
07,045.024c śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā
07,045.025a sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ
07,045.025c chatraṃ dhvajaṃ niyantāram aśvāṃś cāsya nyapātayat
07,045.026a kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca
07,045.026c yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan
07,046.001 dhṛtarāṣṭra uvāca
07,046.001a tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam
07,046.001c kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣv apalāyinam
07,046.002a ājāneyaiḥ subalibhir yuktam aśvais trihāyanaiḥ
07,046.002c plavamānam ivākāśe ke śūrāḥ samavārayan
07,046.003 saṃjaya uvāca
07,046.003a abhimanyuḥ praviśyaiva tāvakān niśitaiḥ śaraiḥ
07,046.003c akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ
07,046.004a taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiś ca sabṛhadbalaḥ
07,046.004c kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan
07,046.005a dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam
07,046.005c sainyaṃ tava mahārāja yudhiṣṭhiram upādravat
07,046.006a saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ
07,046.006c tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
07,046.007a tāṃs tu sarvān maheṣvāsān sarvavidyāsu niṣṭhitān
07,046.007c vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā
07,046.008a droṇaṃ pañcāśatā viddhvā viṃśatyā ca bṛhadbalam
07,046.008c aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ
07,046.009a rukmapuṅkhair mahāvegair ākarṇasamacoditaiḥ
07,046.009c avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ
07,046.010a sa karṇaṃ karṇinā karṇe pītena niśitena ca
07,046.010c phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā
07,046.011a pātayitvā kṛpasyāśvāṃs tathobhau pārṣṇisārathī
07,046.011c athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
07,046.012a tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam
07,046.012c putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī
07,046.013a taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat
07,046.013c varaṃ varam amitrāṇām ārujantam abhītavat
07,046.014a sa tu bāṇaiḥ śitais tūrṇaṃ pratyavidhyata māriṣa
07,046.014c paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ
07,046.015a ṣaṣṭyā śarāṇāṃ taṃ drauṇis tigmadhāraiḥ sutejanaiḥ
07,046.015c ugrair nākampayad viddhvā mainākam iva parvatam
07,046.016a sa tu drauṇiṃ trisaptatyā hemapuṅkhair ajihmagaiḥ
07,046.016c pratyavidhyan mahātejā balavān apakāriṇam
07,046.017a tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat
07,046.017c aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe
07,046.018a karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa
07,046.018c bṛhadbalas tu pañcāśat kṛpaḥ śāradvato daśa
07,046.019a tāṃs tu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ
07,046.019c tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ
07,046.020a taṃ kosalānām adhipaḥ karṇinātāḍayad dhṛdi
07,046.020c sa tasyāśvān dhvajaṃ cāpaṃ sūtaṃ cāpātayat kṣitau
07,046.021a atha kosalarājas tu virathaḥ khaḍgacarmadhṛt
07,046.021c iyeṣa phālguneḥ kāyāc chiro hartuṃ sakuṇḍalam
07,046.022a sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam
07,046.022c hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat
07,046.023a babhañja ca sahasrāṇi daśa rājan mahātmanām
07,046.023c sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām
07,046.024a tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe
07,046.024c viṣṭambhayan maheṣvāsān yodhāṃs tava śarāmbubhiḥ
07,047.001 saṃjaya uvāca
07,047.001a sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ
07,047.001c śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam
07,047.002a prativivyādha rādheyas tāvadbhir atha taṃ punaḥ
07,047.002c sa tair ācitasarvāṅgo bahv aśobhata bhārata
07,047.003a karṇaṃ cāpy akarot kruddho rudhirotpīḍavāhinam
07,047.003c karṇo 'pi vibabhau śūraḥ śaraiś citro 'sṛgāplutaḥ
07,047.003d*0317_01 saṃdhyānugataparyantaḥ śaradīva divākaraḥ
07,047.004a tāv ubhau śaracitrāṅgau rudhireṇa samukṣitau
07,047.004c babhūvatur mahātmānau puṣpitāv iva kiṃśukau
07,047.005a atha karṇasya sacivān ṣaṭ śūrāṃś citrayodhinaḥ
07,047.005c sāśvasūtadhvajarathān saubhadro nijaghāna ha
07,047.006a athetarān maheṣvāsān daśabhir daśabhiḥ śaraiḥ
07,047.006c pratyavidhyad asaṃbhrāntas tad adbhutam ivābhavat
07,047.007a māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ
07,047.007c sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat
07,047.008a mārtikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam
07,047.008b*0318_01 magadhādhipateś cāpi jayatsenasya vai śiraḥ
07,047.008c kṣurapreṇa samunmathya nanāda visṛjañ śarān
07,047.009a tasya dauḥśāsanir viddhvā caturbhiś caturo hayān
07,047.009c sūtam ekena vivyādha daśabhiś cārjunātmajam
07,047.010a tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ
07,047.010c saṃrambhād raktanayano vākyam uccair athābravīt
07,047.011a pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā
07,047.011c diṣṭyā tvam api jānīṣe yoddhuṃ na tv adya mokṣyase
07,047.012a etāvad uktvā vacanaṃ karmāraparimārjitam
07,047.012c nārācaṃ visasarjāsmai taṃ drauṇis tribhir ācchinat
07,047.013a tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat
07,047.013c taṃ śalyo navabhir bāṇair gārdhrapatrair atāḍayat
07,047.013d*0319_01 hṛdyasaṃbhrāntavad rājaṃs tad adbhutam ivābhavat
07,047.014a tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī
07,047.014c taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram
07,047.015a śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasam
07,047.015c sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam
07,047.016a taṃ saubalas tribhir viddhvā duryodhanam athābravīt
07,047.016c sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ
07,047.017a athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā
07,047.017c purā sarvān pramathnāti brūhy asya vadham āśu naḥ
07,047.018a tato droṇo maheṣvāsaḥ sarvāṃs tān pratyabhāṣata
07,047.018c asti vo 'syāntaraṃ kaś cit kumārasya prapaśyati
07,047.019a anv asya pitaraṃ hy adya carataḥ sarvatodiśam
07,047.019c śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata
07,047.020a dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate
07,047.020b*0320_01 tamo ghnataḥ sudīptasya savitur maṇḍalaṃ yathā
07,047.020c saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ
07,047.020d*0321_01 vikarṣato dhanuḥ śreṣṭhaṃ nāntaraṃ dṛśyate hi vai
07,047.021a ārujann iva me prāṇān mohayann api sāyakaiḥ
07,047.021c praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā
07,047.022a ati mā nandayaty eṣa saubhadro vicaran raṇe
07,047.022c antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ
07,047.023a asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ
07,047.023c na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ
07,047.024a atha karṇaḥ punar droṇam āhārjuniśarārditaḥ
07,047.024c sthātavyam iti tiṣṭhāmi pīḍyamāno 'bhimanyunā
07,047.025a tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ
07,047.025c kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ
07,047.025d*0322_01 hrīmattvāt kṣitipālānāṃ paśyatām adya ca dvija
07,047.025d*0322_02 na me 'ṅga hīyate kiṃ cin na vai vāg eti māṃ tathā
07,047.025d*0322_03 kumāravaravīrasya saṃtaptaparameṣubhiḥ
07,047.025d*0322_04 bāṇair acchinnanirmuktaiḥ śalyair antargataṃ mama
07,047.025d*0322_05 vicinvadbhir ivāsūn me śarīraṃ na vibhāvyate
07,047.025d*0322_06 kaḥ kiṃ kiṃ sa dhanurvedo yenaikena vayaṃ jitāḥ
07,047.026a tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva
07,047.026c abhedyam asya kavacaṃ yuvā cāśuparākramaḥ
07,047.027a upadiṣṭā mayā asya pituḥ kavacadhāraṇā
07,047.027c tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ
07,047.027d*0323_01 jyālakṣaṇaṃ mayā ceha nopadiṣṭaṃ tu phalgune
07,047.028a śakyaṃ tv asya dhanuś chettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ
07,047.028c abhīśavo hayāś caiva tathobhau pārṣṇisārathī
07,047.029a etat kuru maheṣvāsa rādheya yadi śakyate
07,047.029c athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru
07,047.030a sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ
07,047.030c virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi
07,047.030d*0324_01 vilakṣakaraṇaṃ vā(? nā)daṃ vimuñcann agrato nṛpa
07,047.030d*0324_02 saṃdhānakṛtalakṣasya kiṃ cid vyākṣiptacetasaḥ
07,047.030d*0325_01 puraḥ sthitena kenāpi duḥśakyo jetum ārjuniḥ
07,047.031a tad ācāryavacaḥ śrutvā karṇo vaikartanas tvaran
07,047.031b*0326_01 dṛṣṭvā saubhadram asyantam uccaiḥ śabdam akurvata
07,047.031b*0326_02 naṣṭalakṣaḥ kumāro 'yaṃ hanyatāṃ hanyatām iti
07,047.031b*0326_03 tasya cintayamānasya abhimanyor mahātmanaḥ
07,047.031c asyato laghuhastasya pṛṣatkair dhanur ācchinat
07,047.032a aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī
07,047.032c śeṣās tu chinnadhanvānaṃ śaravarṣair avākiran
07,047.033a tvaramāṇās tvarākāle virathaṃ ṣaṇ mahārathāḥ
07,047.033c śaravarṣair akaruṇā bālam ekam avākiran
07,047.034a sa chinnadhanvā virathaḥ svadharmam anupālayan
07,047.034c khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam
07,047.034d*0327_01 maṇḍalāni suśikṣābhir gatapratyāgatāni ca
07,047.035a mārgaiḥ sa kaiśikādyaiś ca lāghavena balena ca
07,047.035c ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva
07,047.036a mayy eva nipataty eṣa sāsir ity ūrdhvadṛṣṭayaḥ
07,047.036c vivyadhus taṃ maheṣvāsāḥ samare chidradarśinaḥ
07,047.037a tasya droṇo 'cchinan muṣṭau khaḍgaṃ maṇimayatsarum
07,047.037b*0328_01 kṣurapreṇa mahātejās tvaramāṇaḥ sapatnajit
07,047.037c rādheyo niśitair bāṇair vyadhamac carma cottamam
07,047.038a vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim
07,047.038c āsthitaś cakram udyamya droṇaṃ kruddho 'bhyadhāvata
07,047.039a sa cakrareṇūjjvalaśobhitāṅgo; babhāv atīvonnatacakrapāṇiḥ
07,047.039c raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ; sa vāsubhadrānukṛtiṃ prakurvan
07,047.040a srutarudhirakṛtaikarāgavaktro; bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ
07,047.040c prabhur amitabalo raṇe 'bhimanyur; nṛpavaramadhyagato bhṛśaṃ vyarājat
07,048.001 saṃjaya uvāca
07,048.001a viṣṇoḥ svasānandikaraḥ sa viṣṇvāyudhabhūṣitaḥ
07,048.001c rarājātirathaḥ saṃkhye janārdana ivāparaḥ
07,048.002a mārutoddhūtakeśāntam udyatārivarāyudham
07,048.002c vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api
07,048.002d*0329_01 yadi pāṇitalād etac cakraṃ mucyeta phālguneḥ
07,048.002d*0329_02 varadānān mātulasya viṣṇoś cakram ivāpatet
07,048.003a tac cakraṃ bhṛśam udvignāḥ saṃcicchidur anekadhā
07,048.003c mahārathas tataḥ kārṣṇiḥ saṃjagrāha mahāgadām
07,048.004a vidhanuḥsyandanāsis tair vicakraś cāribhiḥ kṛtaḥ
07,048.004c abhimanyur gadāpāṇir aśvatthāmānam ādravat
07,048.005a sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva
07,048.005c apākrāmad rathopasthād vikramāṃs trīn nararṣabhaḥ
07,048.006a tasyāśvān gadayā hatvā tathobhau pārṣṇisārathī
07,048.006c śarācitāṅgaḥ saubhadraḥ śvāvidvat pratyadṛśyata
07,048.007a tataḥ subaladāyādaṃ kālakeyam apothayat
07,048.007c jaghāna cāsyānucarān gāndhārān saptasaptatim
07,048.008a punar brahmavasātīyāñ jaghāna rathino daśa
07,048.008c kekayānāṃ rathān sapta hatvā ca daśa kuñjarān
07,048.008e dauḥśāsanirathaṃ sāśvaṃ gadayā samapothayat
07,048.009a tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa
07,048.009c abhidudrāva saubhadraṃ tiṣṭha tiṣṭheti cābravīt
07,048.010a tāv udyatagadau vīrāv anyonyavadhakāṅkṣiṇau
07,048.010c bhrātṛvyau saṃprajahrāte pureva tryambakāntakau
07,048.011a tāv anyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau
07,048.011b*0330_01 tato mahītalāt kārṣṇir viṣapīta iva skhalan
07,048.011b*0330_02 samabhyadhāvad daṣṭauṣṭho dauḥśāsanim atha kṣitau
07,048.011b*0330_03 so 'pi vegavatīṃ gṛhya gadām udyamya cārjunim
07,048.011b*0330_04 kiṃcicchvāsas tu saubhadro dauḥśāsanim atāḍayat
07,048.011b*0330_05 tāv ubhau bhrātarāv evaṃ gatau vaivasvatakṣayam
07,048.011c indradhvajāv ivotsṛṣṭau raṇamadhye paraṃtapau
07,048.012a dauḥśāsanir athotthāya kurūṇāṃ kīrtivardhanaḥ
07,048.012b*0331_01 devakalpo maheṣvāsaḥ kṣatraṃ dagdhvā mahāyaśāḥ
07,048.012c prottiṣṭhamānaṃ saubhadraṃ gadayā mūrdhny atāḍayat
07,048.013a gadāvegena mahatā vyāyāmena ca mohitaḥ
07,048.013b@007_0001 pauruṣaṃ ca samālambya kiṃ cin mūrchām avāpa saḥ
07,048.013b@007_0002 evaṃ tadā mahāvīraḥ kuruvaṃśavivardhanaḥ
07,048.013b@007_0003 yudhyamānas tṛṣākrāntaḥ sukumāro mahābalaḥ
07,048.013b@007_0004 kṣudhāsaṃpīḍito rājann īṣan mūrchām avāpa saḥ
07,048.013b@007_0005 īṣad bhramamāne te cakṣuṣī samadṛśyata (sic)
07,048.013b@007_0006 kṣaṇopaviṣṭo 'tha tadā vākyaṃ cedam uvāca ha
07,048.013b@007_0007 śṛṇvantu kauravāḥ sarve vākyaṃ dharmārthasaṃhitam
07,048.013b@007_0008 arjunasya na [?ca] dāyādo bhāgineyo mahātmanaḥ
07,048.013b@007_0009 kṛṣṇasya cāhaṃ durmedhā yathā kāpuruṣas tadā
07,048.013b@007_0010 subhadrānandano bhūtvā kiṃ cāpi na kṛtaṃ mayā
07,048.013b@007_0011 sarve yūyaṃ jīvamānā asmaddroṇa[ha]parāyaṇāḥ
07,048.013b@007_0012 evaṃ bruvāṇaḥ sa tadābhimanyuḥ
07,048.013b@007_0013 pratāpayukto 'pi raṇe pranaṣṭaḥ
07,048.013b@007_0014 dhṛtyā gṛhītaḥ sa tadā mahātmā
07,048.013b@007_0015 mūrchānvito vihvalatāṃ jagāma
07,048.013b@007_0016 diśo vilokayan sarvāḥ kopena sa mahābalaḥ
07,048.013b@007_0017 tasmin vai vīraśayane saubhadraḥ prāpatad bhuvi
07,048.013b@007_0018 hatvā tān subahūn vīrāṃl lakṣmaṇādīn mahābalaḥ
07,048.013b@007_0019 koṭiṃ hatvā rathānāṃ ca gajānāṃ ca tathaiva ca
07,048.013b@007_0020 hayānām arbudaṃ pūrṇaṃ kharvam ekaṃ padātinām
07,048.013b@007_0021 etān yudhi vimardyaivam abhimanyur divaṃ gataḥ
07,048.013b@007_0022 tathāstaṃ gata āditye dvāv etau yugapad gatau
07,048.013c vicetā nyapatad bhūmau saubhadraḥ paravīrahā
07,048.013e evaṃ vinihato rājann eko bahubhir āhave
07,048.014a kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ
07,048.014c aśobhata hato vīro vyādhair vanagajo yathā
07,048.015a taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan
07,048.015c dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye
07,048.016a vimṛdya taruśṛṅgāṇi saṃnivṛttam ivānilam
07,048.016c astaṃ gatam ivādityaṃ taptvā bhāratavāhinīm
07,048.017a upaplutaṃ yathā somaṃ saṃśuṣkam iva sāgaram
07,048.017c pūrṇacandrābhavadanaṃ kākapakṣavṛtākṣakam
07,048.017d*0332_01 kākapakṣākliptakeśaṃ paugaṇḍam iti saṃjñitam
07,048.018a taṃ bhūmau patitaṃ dṛṣṭvā tāvakās te mahārathāḥ
07,048.018c mudā paramayā yuktāś cukruśuḥ siṃhavan muhuḥ
07,048.019a āsīt paramako harṣas tāvakānāṃ viśāṃ pate
07,048.019c itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpataj jalam
07,048.020a abhikrośanti bhūtāni antarikṣe viśāṃ pate
07,048.020c dṛṣṭvā nipatitaṃ vīraṃ cyutaṃ candram ivāmbarāt
07,048.021a droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ
07,048.021c eko 'yaṃ nihataḥ śete naiṣa dharmo mato hi naḥ
07,048.022a tasmiṃs tu nihate vīre bahv aśobhata medinī
07,048.022c dyaur yathā pūrṇacandreṇa nakṣatragaṇamālinī
07,048.023a rukmapuṅkhaiś ca saṃpūrṇā rudhiraughapariplutā
07,048.023c uttamāṅgaiś ca vīrāṇāṃ bhrājamānaiḥ sakuṇḍalaiḥ
07,048.024a vicitraiś ca paristomaiḥ patākābhiś ca saṃvṛtā
07,048.024c cāmaraiś ca kuthābhiś ca praviddhaiś cāmbarottamaiḥ
07,048.025a rathāśvanaranāgānām alaṃkāraiś ca suprabhaiḥ
07,048.025c khaḍgaiś ca niśitaiḥ pītair nirmuktair bhujagair iva
07,048.026a cāpaiś ca viśikhaiś chinnaiḥ śaktyṛṣṭiprāsakampanaiḥ
07,048.026c vividhair āyudhaiś cānyaiḥ saṃvṛtā bhūr aśobhata
07,048.026d*0333_01 niṣṭanadbhir atīvārtair udvamad rudhirasravaiḥ
07,048.026d*0333_02 naraiḥ patadbhiḥ patitair avanis tv adhikaṃ babhau
07,048.027a vājibhiś cāpi nirjīvaiḥ svapadbhiḥ śoṇitokṣitaiḥ
07,048.027c sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ
07,048.028a sāṅkuśaiḥ samahāmātraiḥ savarmāyudhaketubhiḥ
07,048.028c parvatair iva vidhvastair viśikhonmathitair gajaiḥ
07,048.029a pṛthivyām anukīrṇaiś ca vyaśvasārathiyodhibhiḥ
07,048.029c hradair iva prakṣubhitair hatanāgai rathottamaiḥ
07,048.030a padātisaṃghaiś ca hatair vividhāyudhabhūṣaṇaiḥ
07,048.030c bhīrūṇāṃ trāsajananī ghorarūpābhavan mahī
07,048.031a taṃ dṛṣṭvā patitaṃ bhūmau candrārkasadṛśadyutim
07,048.031c tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā
07,048.032a abhimanyau hate rājañ śiśuke 'prāptayauvane
07,048.032c saṃprādravac camūḥ sarvā dharmarājasya paśyataḥ
07,048.033a dīryamāṇaṃ balaṃ dṛṣṭvā saubhadre vinipātite
07,048.033c ajātaśatruḥ svān vīrān idaṃ vacanam abravīt
07,048.033d*0334_01 astaṃ gato 'yaṃ dyumaṇis tāpayitvā mahābalaḥ
07,048.033d*0334_02 saubhadraḥ śatrudamanaḥ kiṃ jātaṃ na vidma vai
07,048.033d*0334_03 evaṃ bruvāṇo nṛpatiḥ sainyena mahatā vṛtaḥ
07,048.033d*0334_04 vyūhadvāraṃ samāsādya bāṣpapūryākulekṣaṇaḥ
07,048.033d*0334_05 tac chrutvā ca hataṃ putraṃ kauravair jihmakāribhiḥ
07,048.033d*0334_06 lokaiḥ saṃkathitaṃ sarvam abhimanyoḥ parākramam
07,048.033d*0334_07 śrutvā ca tair hataṃ vīraṃ dhairyam ālambya satvaram
07,048.033d*0334_08 paramaṃ sattvam ālambya pratyuvāca yudhāṃ varaḥ
07,048.034a svargam eṣa gataḥ śūro yo hato naparāṅmukhaḥ
07,048.034c saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn
07,048.035a ity evaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ
07,048.035c dharmarājo yudhāṃ śreṣṭho bruvan duḥkham apānudat
07,048.036a yuddhe hy āśīviṣākārān rājaputrān raṇe bahūn
07,048.036c pūrvaṃ nihatya saṃgrāme paścād ārjunir anvagāt
07,048.037a hatvā daśasahasrāṇi kausalyaṃ ca mahāratham
07,048.037c kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam
07,048.038a rathāśvanaramātaṅgān vinihatya sahasraśaḥ
07,048.038c avitṛptaḥ sa saṃgrāmād aśocyaḥ puṇyakarmakṛt
07,048.038d*0335_01 gataḥ puṇyakṛtāṃ lokān bhāsvarān puṇyanirjitān
07,048.038d*0336_01 putraśokāt paraṃ nāsti duḥkham anyan mahattaram
07,048.038d*0336_02 aihikāmutriko dātā phalasyānyo na vidyate
07,048.038d*0336_03 sa putro nihato me 'dya nāhaṃ jīvitum utsahe
07,048.038d*0336_04 kiṃ mayā jīvitenārthaḥ saubhadreṇa vinā bhuvi
07,048.038d*0337_01 akṣayāṃ gatim āsādya sa gataḥ śāśvatīḥ samāḥ
07,048.039a vayaṃ tu pravaraṃ hatvā teṣāṃ taiḥ śarapīḍitāḥ
07,048.039c niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ
07,048.040a nirīkṣamāṇās tu vayaṃ pare cāyodhanaṃ śanaiḥ
07,048.040c apayātā mahārāja glāniṃ prāptā vicetasaḥ
07,048.041a tato niśāyā divasasya cāśivaḥ; śivārutaḥ saṃdhir avartatādbhutaḥ
07,048.041c kuśeśayāpīḍanibhe divākare; vilambamāne 'stam upetya parvatam
07,048.042a varāsiśaktyṛṣṭivarūthacarmaṇāṃ; vibhūṣaṇānāṃ ca samākṣipan prabhām
07,048.042c divaṃ ca bhūmiṃ ca samānayann iva; priyāṃ tanuṃ bhānur upaiti pāvakam
07,048.043a mahābhrakūṭācalaśṛṅgasaṃnibhair; gajair anekair iva vajrapātitaiḥ
07,048.043c savaijayantyaṅkuśavarmayantṛbhir; nipātitair niṣṭanatīva gauś citā
07,048.044a hateśvaraiś cūrṇitapattyupaskarair; hatāśvasūtair vipatākaketubhiḥ
07,048.044c mahārathair bhūḥ śuśubhe vicūrṇitaiḥ; purair ivāmitrahatair narādhipa
07,048.045a rathāśvavṛndaiḥ sahasādibhir hataiḥ; praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ
07,048.045c nirastajihvādaśanāntralocanair; dharā babhau ghoravirūpadarśanā
07,048.046a praviddhavarmābharaṇā varāyudhā; vipannahastyaśvarathānugā narāḥ
07,048.046c mahārhaśayyāstaraṇocitāḥ sadā; kṣitāv anāthā iva śerate hatāḥ
07,048.047a atīva hṛṣṭāḥ śvasṛgālavāyasā; baḍāḥ suparṇāś ca vṛkās tarakṣavaḥ
07,048.047c vayāṃsy asṛkpāny atha rakṣasāṃ gaṇāḥ; piśācasaṃghāś ca sudāruṇā raṇe
07,048.048a tvaco vinirbhidya piban vasām asṛk; tathaiva majjāṃ piśitāni cāśnuvan
07,048.048c vapāṃ vilumpanti hasanti gānti ca; prakarṣamāṇāḥ kuṇapāny anekaśaḥ
07,048.049a śarīrasaṃghāṭavahā asṛgjalā; rathoḍupā kuñjaraśailasaṃkaṭā
07,048.049c manuṣyaśīrṣopalamāṃsakardamā; praviddhanānāvidhaśastramālinī
07,048.050a mahābhayā vaitaraṇīva dustarā; pravartitā yodhavarais tadā nadī
07,048.050c uvāha madhyena raṇājiraṃ bhṛśaṃ; bhayāvahā jīvamṛtapravāhinī
07,048.051a pibanti cāśnanti ca yatra durdṛśāḥ; piśācasaṃghā vividhāḥ subhairavāḥ
07,048.051c sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ; samānabhakṣāḥ śvasṛgālapakṣiṇaḥ
07,048.052a tathā tad āyodhanam ugradarśanaṃ; niśāmukhe pitṛpatirāṣṭrasaṃnibham
07,048.052c nirīkṣamāṇāḥ śanakair jahur narāḥ; samutthitāruṇḍakulopasaṃkulam
07,048.053a apetavidhvastamahārhabhūṣaṇaṃ; nipātitaṃ śakrasamaṃ mahāratham
07,048.053c raṇe 'bhimanyuṃ dadṛśus tadā janā; vyapoḍhahavyaṃ sadasīva pāvakam
07,049.001 saṃjaya uvāca
07,049.001a tasmiṃs tu nihate vīre saubhadre rathayūthape
07,049.001c vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ
07,049.002a upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram
07,049.002c tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ
07,049.003a tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ
07,049.003c abhimanyau hate vīre bhrātuḥ putre mahārathe
07,049.003d*0338_00 yudhiṣṭhiraḥ
07,049.003d*0338_01 eṣa karṇaṃ kṛpaṃ śalyaṃ rājānaṃ ca suyodhanam
07,049.003d*0338_02 droṇaṃ drauṇiṃ maheṣvāsaṃ tathaivānyān mahārathān
07,049.004a droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā
07,049.004b*0339_01 hatvā śatrugaṇān vīra eṣa śete nipātitaḥ
07,049.004b*0339_02 kṛtāstrān yuddhakuśalān maheṣvāsān mahābalān
07,049.004b*0339_03 kulaśīlaguṇair yuktāñ śūrān vikhyātapauruṣān
07,049.004b*0339_04 droṇena vihitaṃ vyūham abhedyam amarair api
07,049.004b*0339_05 adṛṣṭapūrvam asmābhiḥ padmaṃ cakrāyudhapriyaḥ
07,049.004c bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī
07,049.004d*0340_01 cikrīḍitaṃ raṇe tena nighnatā vai parān varān
07,049.005a yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe
07,049.005c prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ
07,049.006a atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ
07,049.006c kṣipraṃ hy abhimukhaḥ saṃkye visaṃjño vimukhīkṛtaḥ
07,049.007a sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam
07,049.007b*0341_01 śūragrāhākulaṃ bhīmaṃ tīrtvā cainam abhītavat
07,049.007c prāpya dauḥśāsaniṃ kārṣṇir yāto vaivasvatakṣayam
07,049.008a kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam
07,049.008c subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm
07,049.008d*0342_01 hatavatsāṃ yathā dhenuṃ taddarśanakṛtonmukhīm
07,049.009a kiṃ svid vayam apetārtham aśliṣṭam asamañjasam
07,049.009c tāv ubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau
07,049.010a aham eva subhadrāyāḥ keśavārjunayor api
07,049.010c priyakāmo jayākāṅkṣī kṛtavān idam apriyam
07,049.011a na lubdho budhyate doṣān mohāl lobhaḥ pravartate
07,049.011c madhu lipsur hi nāpaśyaṃ prapātam idam īdṛśam
07,049.012a yo hi bhojye puraskāryo yāneṣu śayaneṣu ca
07,049.012c bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛtaḥ
07,049.013a kathaṃ hi bālas taruṇo yuddhānām aviśāradaḥ
07,049.013c sadaśva iva saṃbādhe viṣame kṣemam arhati
07,049.014a no ced dhi vayam apy enaṃ mahīm anuśayīmahi
07,049.014c bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā
07,049.015a alubdho matimān hrīmān kṣamāvān rūpavān balī
07,049.015c vapuṣmān mānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ
07,049.016a yasya ślāghanti vibudhāḥ karmāṇy ūrjitakarmaṇaḥ
07,049.016c nivātakavacāñ jaghne kālakeyāṃś ca vīryavān
07,049.017a mahendraśatravo yena hiraṇyapuravāsinaḥ
07,049.017c akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ
07,049.018a parebhyo 'py abhayārthibhyo yo dadāty abhayaṃ vibhuḥ
07,049.018c tasyāsmābhir na śakitas trātum adyātmajo bhayāt
07,049.019a bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam
07,049.019c pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati
07,049.020a kṣudraḥ kṣudrasahāyaś ca svapakṣakṣayam āturaḥ
07,049.020c vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam
07,049.021a na me jayaḥ prītikaro na rājyaṃ; na cāmaratvaṃ na suraiḥ salokatā
07,049.021c imaṃ samīkṣyāprativīryapauruṣaṃ; nipātitaṃ devavarātmajātmajam
07,049.021d@008_0000 saṃjaya uvāca
07,049.021d@008_0001 evaṃ vilapamāne tu kuntīputre yudhiṣṭhire
07,049.021d@008_0002 kṛṣṇadvaipāyanas tatra ājagāma mahān ṛṣiḥ
07,049.021d@008_0003 tam arcitvā yathānyāyam upaviṣṭaṃ yudhiṣṭhiraḥ
07,049.021d@008_0004 abravīc chokasaṃtapto bhrātuḥ putravadhena saḥ
07,049.021d@008_0005 adharmayuktair bahubhiḥ parivārya mahārathaiḥ
07,049.021d@008_0006 yudhyamāno maheṣvāsaiḥ saubhadro nihato raṇe
07,049.021d@008_0007 bālaś cābālabuddhiś ca saubhadraḥ paravīrahā
07,049.021d@008_0008 anupāyena saṃgrāme yudhyamāno vināśitaḥ
07,049.021d@008_0009 mayā proktaḥ sa saṃgrāme dvāraṃ saṃjanayasva naḥ
07,049.021d@008_0010 praviṣṭe ca parāṃs tasmin saindhavena sma vāritāḥ
07,049.021d@008_0011 nanu nāma samaṃ yuddham eṣṭavyaṃ yuddhajīvibhiḥ
07,049.021d@008_0012 idaṃ caivāsamaṃ yuddham īdṛśaṃ prakṛtaṃ paraiḥ
07,049.021d@008_0013 tenāsmi bhṛśasaṃtaptaḥ śokabāṣpasamākulaḥ
07,049.021d@008_0014 śamaṃ naivādhigacchāmi cintayānaḥ punaḥ punaḥ
07,049.021d@008_0015 taṃ tathā vilapantaṃ vai śokabāṣpasamākulam
07,049.021d@008_0016 uvāca bhagavān vyāso yudhiṣṭhiram idaṃ vacaḥ
07,049.021d@008_0017 yudhiṣṭhira mahāprājña sarvaśāstraviśārada
07,049.021d@008_0018 vyasaneṣu na muhyanti tvādṛśā bharatarṣabha
07,049.021d@008_0019 svargam eṣa gataḥ śūraḥ śatrūn hatvā bahūn raṇe
07,049.021d@008_0020 abālasadṛśaṃ karma kṛtvā vai puruṣottamaḥ
07,049.021d@008_0021 anatikramaṇīyo vai vidhir eṣa yudhiṣṭhira
07,049.021d@008_0022 devadānavagandharvān mṛtyur harati bhārata
07,049.021d@008_0022 yudhiṣṭhira uvāca
07,049.021d@008_0023 ime vai pṛthivīpālāḥ śerate pṛthivītale
07,049.021d@008_0024 nihatāḥ pṛtanāmadhye mṛtasaṃjñā mahābalāḥ
07,049.021d@008_0025 nāgāyutabalāś cānye vāyuvegabalās tathā
07,049.021d@008_0026 naiṣāṃ paśyāmi hantāraṃ prāṇināṃ saṃyuge kva cit
07,049.021d@008_0027 vikrameṇopapannā hi tejobalasamanvitāḥ
07,049.021d@008_0028 atha ceme hatāḥ prājñāḥ śerate vigatāyuṣaḥ
07,049.021d@008_0029 mṛtā iti ca śabdo 'yaṃ vartate ca gatārthavat
07,049.021d@008_0030 ime mṛtā mahīpālāḥ prāyaśo bhīmavikramāḥ
07,049.021d@008_0031 rājaputrāś ca saṃrabdhā vaiśvānaramukhaṃ gatāḥ
07,049.021d@008_0032 atra me saṃśayaḥ prāptaḥ kutaḥ saṃjñā mṛtā iti
07,049.021d@008_0033 kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur imāḥ prajāḥ
07,049.021d@008_0034 saṃjaya uvāca
07,049.021d@008_0034 haraty amarasaṃkāśa tan me brūhi pitāmaha
07,049.021d@008_0035 taṃ tathā paripṛcchantaṃ kuntīputraṃ yudhiṣṭhiram
07,049.021d@008_0036 āśvāsanam idaṃ vākyam uvāca bhagavān ṛṣiḥ
07,049.021d@008_0037 atrāpy udāharantīmam itihāsaṃ purātanam
07,049.021d@008_0038 akampanasya kathitaṃ nāradena purā nṛpa
07,049.021d@008_0039 sa cāpi rājā rājendra putravyasanam uttamam
07,049.021d@008_0040 aprasahyatamaṃ loke prāptavān iti me matiḥ
07,049.021d@008_0041 tad ahaṃ saṃpravakṣyāmi mṛtyoḥ prabhavam uttamam
07,049.021d@008_0042 tatas tvaṃ mokṣyase duḥkhāt snehabaṃdhanasaṃśrayāt
07,049.021d@008_0043 purā vṛttam idaṃ tāta śṛṇu kīrtayato mama
07,049.021d@008_0044 dhanyam ākhyānam āyuṣyaṃ śokaghnaṃ puṣṭivardhanam
07,049.021d@008_0045 purā kṛtayuge tāta āsīd rājā hy akampanaḥ
07,049.021d@008_0046 sa śatruvaśam āpanno madhye saṃgrāmamūrdhani
07,049.021d@008_0047 tasya putro harir nāma nārāyaṇasamadyutiḥ
07,049.021d@008_0048 śrīmān kṛtāstro medhāvī yudhi śakrasamo balī
07,049.021d@008_0049 sa śatrubhiḥ parivṛto bahudhā raṇamūrdhani
07,049.021d@008_0050 vyasyan bāṇasahasrāṇi yodheṣu ca gajeṣu ca
07,049.021d@008_0051 sa karma duṣkaraṃ kṛtvā saṃgrāme śatrutāpanaḥ
07,049.021d@008_0052 śatrubhir nihataḥ saṃkhye pṛtanāyāṃ yudhiṣṭhira
07,049.021d@008_0053 sa rājā pretakṛtyāni tasya kṛtvā śucānvitaḥ
07,049.021d@008_0054 śocann ahani rātrau ca nālabhat sukham ātmanaḥ
07,049.021d@008_0055 tasya śokaṃ viditvā tu putravyasanasaṃbhavam
07,049.021d@008_0056 athājagāma devarṣir nārado 'sya samīpataḥ
07,049.021d@008_0057 sa tu rājā mahābhāgo dṛṣṭvā devarṣisattamam
07,049.021d@008_0058 pūjayitvā yathānyāyaṃ kathām akathayat tadā
07,049.021d@008_0059 tasya sarvaṃ samācaṣṭa yathā vṛttaṃ nareśvara
07,049.021d@008_0060 śatrubhir vijayaṃ saṃkhye putrasya ca vadhaṃ tathā
07,049.021d@008_0061 mama putro mahāvīrya indraviṣṇusamadyutiḥ
07,049.021d@008_0062 śatrubhir bahubhiḥ saṃkhye parākramya hato balī
07,049.021d@008_0063 ka eṣa mṛtyur bhagavan kiṃvīryabalapauruṣaḥ
07,049.021d@008_0064 etad icchāmi tattvena śrotuṃ matimatāṃ vara
07,049.021d@008_0065 tasya tad vacanaṃ śrutvā nārado varadaḥ prabhuḥ
07,049.021d@008_0066 ākhyānam idam ācaṣṭa putraśokāpahaṃ mahat
07,049.021d@008_0066 nārada uvāca
07,049.021d@008_0067 śṛṇu rājan mahābāho ākhyānaṃ bahuvistaram
07,049.021d@008_0068 yathā vṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa
07,049.021d@008_0069 prajāḥ sṛṣṭvā tadā brahmā ādisarge pitāmahaḥ
07,049.021d@008_0070 asaṃhṛtaṃ mahātejā dṛṣṭvā jagad idaṃ prabhuḥ
07,049.021d@008_0071 tasya cintā samutpannā saṃhāraṃ prati pārthiva
07,049.021d@008_0072 cintayan na hy asau veda saṃhāraṃ vasudhādhipa
07,049.021d@008_0073 tasya roṣān mahārāja khebhyo 'gnir udatiṣṭhata
07,049.021d@008_0074 tena sarvā diśo vyāptāḥ sāntardeśā didhakṣatā
07,049.021d@008_0075 tato divaṃ bhuvaṃ khaṃ ca jvālāmālāsamāvṛtam
07,049.021d@008_0076 carācaraṃ jagat sarvaṃ dadāha bhagavān prabhuḥ
07,049.021d@008_0077 tato hatāni bhūtāni carāṇi sthāvarāṇi ca
07,049.021d@008_0078 mahatā krodhavegena trāsayann iva vīryavān
07,049.021d@008_0079 tato haro jaṭī sthāṇur niśācarapatiḥ śivaḥ
07,049.021d@008_0080 jagāma śaraṇaṃ devaṃ brahmāṇaṃ parameṣṭhinam
07,049.021d@008_0081 tasminn āpatite sthāṇau prajānāṃ hitakāmyayā
07,049.021d@008_0082 abravīt paramo devo jvalann iva mahāmuniḥ
07,049.021d@008_0083 kiṃ kurma kāmaṃ kāmārha kāmāj jāto 'si putraka
07,049.021d@008_0084 sthāṇur uvāca
07,049.021d@008_0084 kariṣyāmi priyaṃ sarvaṃ brūhi sthāṇo yad icchasi
07,049.021d@008_0085 prajāsarganimittaṃ hi kṛto yatnas tvayā vibho
07,049.021d@008_0086 tvayā sṛṣṭāś ca vṛddhāś ca bhūtagrāmāḥ pṛthagvidhāḥ
07,049.021d@008_0087 tās taveha punaḥ krodhāt prajā dahyanti sarvaśaḥ
07,049.021d@008_0088 brahmovāca
07,049.021d@008_0088 tā dṛṣṭvā mama kāruṇyaṃ prasīda bhagavan prabho
07,049.021d@008_0089 na krudhye na ca me kāma etad evaṃ bhaved iti
07,049.021d@008_0090 pṛthivyā hitakāmāt tu tato māṃ manyur āviśat
07,049.021d@008_0091 iyaṃ hi māṃ sadā devī bhārārtā samacūcudat
07,049.021d@008_0092 saṃhārārthaṃ mahādeva bhāreṇābhihatā satī
07,049.021d@008_0093 tato 'haṃ nādhigacchāmi tapye bahuvidhaṃ tadā
07,049.021d@008_0094 sthāṇur uvāca
07,049.021d@008_0094 saṃhāram aprameyasya tato māṃ manyur āviśat
07,049.021d@008_0095 saṃhārārthaṃ prasīdasva mā ruṣo vibudhādhipa
07,049.021d@008_0096 mā prajāḥ sthāvarāś caiva jaṅgamāś ca vyanīnaśan
07,049.021d@008_0097 tava prasādād bhagavann idaṃ vartet tridhā jagat
07,049.021d@008_0098 anāgatam atītaṃ ca yac ca saṃprati vartate
07,049.021d@008_0099 bhagavān krodhasaṃdīptaḥ krodhād agniṃ samāsṛjat
07,049.021d@008_0100 sa dahaty aśmakūṭāni drumāṃś ca saritas tathā
07,049.021d@008_0101 palvalāni ca sarvāṇi sarve caiva tṛṇolapāḥ
07,049.021d@008_0102 sthāvaraṃ jaṅgamaṃ caiva niḥśeṣaṃ kurute jagat
07,049.021d@008_0103 tad etad bhasmasād bhūtaṃ sarvaṃ jagad anāvilam
07,049.021d@008_0104 prasīda bhagavan sa tvaṃ roṣo na syād varo mama
07,049.021d@008_0105 sarve hi naṣṭā neṣyanti tava deva kathaṃ cana
07,049.021d@008_0106 tasmān nivartatāṃ tejas tvayy eveha pralīyatām
07,049.021d@008_0107 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā
07,049.021d@008_0108 yatheme prāṇinaḥ sarve nivarteraṃs tathā kuru
07,049.021d@008_0109 abhāvaṃ neha gaccheyur utsannajananāḥ prajāḥ
07,049.021d@008_0110 adhidaive niyukto 'smi tvayā lokeṣu lokahan
07,049.021d@008_0111 mā vinaśyej jagannātha jagat sthāvarajaṅgamam
07,049.021d@008_0112 nārada uvāca
07,049.021d@008_0112 prasādābhimukhaṃ devaṃ tasmād evaṃ bravīmy aham
07,049.021d@008_0113 śrutvā hi vacanaṃ devaḥ sthāṇor nihatapāpmanaḥ
07,049.021d@008_0114 tejaḥ saṃveṣṭayām āsa punar evāntarātmani
07,049.021d@008_0115 tato 'gnim upasaṃhṛtya bhagavāṃl lokasatkṛtaḥ
07,049.021d@008_0116 pravṛttiṃ ca nivṛttiṃ ca kalpayām āsa vai prabhuḥ
07,049.021d@008_0117 upasaṃharatas tasya tam agniṃ roṣajaṃ tathā
07,049.021d@008_0118 prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ
07,049.021d@008_0119 kṛṣṇā raktāmbaradharā raktajihvāsyalocanā
07,049.021d@008_0120 kuṇḍalābhyāṃ ca rājendra taptābhyāṃ samalaṃkṛtā
07,049.021d@008_0121 sā viniḥsṛtya vai khebhyo dakṣiṇāṃ diśam āśritā
07,049.021d@008_0122 smayamāneva cāvaikṣad devau viśveśvarāv ubhau
07,049.021d@008_0123 tām āhūya tadā devo lokādinidhaneśvaraḥ
07,049.021d@008_0124 mṛtyo iti mahīpāla jahi cemāḥ prajā iti
07,049.021d@008_0125 tvaṃ hi saṃhārabuddhyātha prādurbhūtā ruṣo mama
07,049.021d@008_0126 tasmāt saṃhara sarvās tvaṃ prajāḥ sajaḍapaṇḍitāḥ
07,049.021d@008_0127 mama tvaṃ hi niyogena tataḥ śreyo hy avāpsyasi
07,049.021d@008_0128 evam uktā tu sā tena mṛtyuḥ kamalalocanā
07,049.021d@008_0129 dadhyau cātyartham abalā praruroda ca susvaram
07,049.021d@008_0130 pāṇibhyāṃ pratijagrāha tāny aśrūṇi pitāmahaḥ
07,049.021d@008_0131 nārada uvāca
07,049.021d@008_0131 sarvabhūtahitārthāya tāṃ cāpy anunayat tadā
07,049.021d@008_0132 vinīya duḥkham abalā ātmany eva prajāpatim
07,049.021d@008_0133 uvāca prāñjalir bhūtvā latevāvarjitā punaḥ
07,049.021d@008_0134 tvayā sṛṣṭā kathaṃ nārī īdṛśī vadatāṃ vara
07,049.021d@008_0135 krūraṃ karmāhitaṃ kuryāṃ mūḍheva kim u jānatī
07,049.021d@008_0136 bibhemy aham adharmād dhi prasīda bhagavan prabho
07,049.021d@008_0137 priyān putrān vayasyāṃś ca bhrātṝn mātṝḥ pitṝn patīn
07,049.021d@008_0138 anudhyāsyanti ye deva mṛtāṃs teṣāṃ bibhemy aham
07,049.021d@008_0139 kṛpaṇānāṃ hi rudatāṃ ye patanty aśrubindavaḥ
07,049.021d@008_0140 tebhyo hi balavad bhītā śaraṇaṃ tvāham āgatā
07,049.021d@008_0141 yamasya bhavanaṃ deva na gaccheyaṃ surottama
07,049.021d@008_0142 prasādaye tvā varada mūrdhnodagranakhena ca
07,049.021d@008_0143 etad icchāmy ahaṃ kāmaṃ tvatto lokapitāmaha
07,049.021d@008_0144 iccheyaṃ tvatprasādād vai tapas taptuṃ prajeśvara
07,049.021d@008_0145 pradiśemaṃ varaṃ deva tvaṃ mahyaṃ bhagavan prabho
07,049.021d@008_0146 tvayā hy uktā gamiṣyāmi dhenukāśramam uttamam
07,049.021d@008_0147 tatra tapsye tapas tīvraṃ tavaivārādhane ratā
07,049.021d@008_0148 na hi śakṣyāmi deveśa prāṇān prāṇabhṛtāṃ priyān
07,049.021d@008_0149 brahmovāca
07,049.021d@008_0149 hartuṃ vilapamānānām adharmād abhirakṣa mām
07,049.021d@008_0150 mṛtyo saṃkalpitāsi tvaṃ prajāsaṃhārahetunā
07,049.021d@008_0151 gaccha saṃhara sarvās tvaṃ prajā mā te vicāraṇā
07,049.021d@008_0152 bhavitā tv etad evaṃ hi naitaj jātv anyathā bhavet
07,049.021d@008_0153 nārada uvāca
07,049.021d@008_0153 bhavatv aninditā loke kuruṣva vacanaṃ mama
07,049.021d@008_0154 evam uktābhavadbhītā prāñjalir bhagavanmukhī
07,049.021d@008_0155 saṃhāre nākarod buddhiṃ prajānāṃ hitakāmyayā
07,049.021d@008_0156 tūṣṇīm āsīt tadā devaḥ prajānām īśvareśvaraḥ
07,049.021d@008_0157 prasādaṃ cāgamat kṣipram ātmany eva pitāmahaḥ
07,049.021d@008_0158 smayamānaś ca lokeśo lokān sarvān avaikṣata
07,049.021d@008_0159 lokāś cāsan yathāpūrvaṃ dṛṣṭās tenāpamanyunā
07,049.021d@008_0160 nivṛttaroṣe tasmiṃs tu bhagavaty aparājite
07,049.021d@008_0161 sā kanyāpi jagāmātha samīpāt tasya dhīmataḥ
07,049.021d@008_0162 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā
07,049.021d@008_0163 tvaramāṇā ca rājendra mṛtyur dhenukam abhyayāt
07,049.021d@008_0164 sā tatra paramaṃ tīvraṃ cacāra vratam uttamam
07,049.021d@008_0165 samāhitaikapādena tasthau padmāni ṣoḍaśa
07,049.021d@008_0166 pañca cānyāni kāruṇyāt prajānām abhayaiṣiṇī
07,049.021d@008_0167 indriyāṇīndriyārthebhyaḥ priyebhyaḥ saṃnivartya sā
07,049.021d@008_0168 tatas tv ekena pādena punar anyāni sapta vai
07,049.021d@008_0169 tasthau padmāni ṣaṭ caiva sapta caikaṃ ca pārthiva
07,049.021d@008_0170 tataḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā
07,049.021d@008_0171 punar gatvā tato nandāṃ puṇyāṃ śītāmalodakām
07,049.021d@008_0172 apsu varṣasahasrāṇi sapta caikaṃ ca sānayat
07,049.021d@008_0173 dhārayitvā tu niyamaṃ nandāyāṃ vītakalmaṣā
07,049.021d@008_0174 sā pūrvaṃ kauśikīṃ puṇyāṃ jagāma niyame dhṛtā
07,049.021d@008_0175 tatra vāyujalāhārā cacāra niyutaṃ punaḥ
07,049.021d@008_0176 pañcagaṅge ca sā puṇye kanyā vetasakeṣu ca
07,049.021d@008_0177 tapoviśeṣair bahubhiḥ karśayad deham ātmanaḥ
07,049.021d@008_0178 tato gatvā mahāgaṅgāṃ mahāmeruṃ ca kevalam
07,049.021d@008_0179 tasthau cāśmeva niśceṣṭā prāṇāyāmaparāyaṇā
07,049.021d@008_0180 punar himavato mūrdhni yatra devā purāyajan
07,049.021d@008_0181 tatrāṅguṣṭena sā tasthau nikharvaṃ paramā śubhā
07,049.021d@008_0182 puṣkareṣv atha gokarṇe naimiṣe malaye tathā
07,049.021d@008_0183 akarśayat svakaṃ dehaṃ niyamair manasaḥ priyaiḥ
07,049.021d@008_0184 ananyadevatā nityaṃ dṛḍhabhaktā pitāmahe
07,049.021d@008_0185 tasthau pitāmahaṃ caiva toṣayām āsa dharmataḥ
07,049.021d@008_0186 tatas tām abravīt prīto lokānāṃ prabhavo 'vyayaḥ
07,049.021d@008_0187 mṛtyo kim idam atyarthaṃ tapāṃsi carasīti ha
07,049.021d@008_0188 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham
07,049.021d@008_0189 nāhaṃ hanyāṃ prajā deva svasthāś cākrośatīs tathā
07,049.021d@008_0190 etad icchāmi sarveśa tvatto varam ahaṃ prabho
07,049.021d@008_0191 adharmabhayabhītāsmi tato 'haṃ tapa āsthitā
07,049.021d@008_0192 bhītāyās tu mahābhāga prayacchābhayam avyaya
07,049.021d@008_0193 ārtā cānāgasī nārī yācāmi bhava me gatiḥ
07,049.021d@008_0194 tām abravīt tato devo bhūtabhavyabhaviṣyavit
07,049.021d@008_0195 adharmo nāsti te mṛtyo saṃharantyā imāḥ prajāḥ
07,049.021d@008_0196 mayā coktaṃ mṛṣā bhadre bhavitā na kathaṃ cana
07,049.021d@008_0197 tasmāt saṃhara kalyāṇi prajāḥ sarvāś caturvidhāḥ
07,049.021d@008_0198 dharmaḥ sanātanaś ca tvā sarvathānupravekṣyati
07,049.021d@008_0199 lokapālo yamaś caiva sahāyā vyādhayas tathā
07,049.021d@008_0200 ahaṃ ca vibudhāś caiva punar dāsyāma te varam
07,049.021d@008_0201 yathā tvam enasā muktā virajāḥ khyātim eṣyasi
07,049.021d@008_0202 saivam uktā mahārāja kṛtāñjalir idaṃ vibhum
07,049.021d@008_0203 punar evābravīd vākyaṃ prasādya śirasā tadā
07,049.021d@008_0204 yady evam etat kartavyaṃ mayā na syād vinā prabho
07,049.021d@008_0205 tavājñā mūrdhni me nyastā yat te vakṣyāmi tac chṛṇu
07,049.021d@008_0206 lobhaḥ krodho 'bhyasūyerṣyā droho mohaś ca dehinām
07,049.021d@008_0207 brahmovāca
07,049.021d@008_0207 ahrīś cānyonyaparuṣā dehaṃ bhindyuḥ pṛthagvidhāḥ
07,049.021d@008_0208 tathā bhaviṣyate mṛtyo sādhu saṃhara vai prajāḥ
07,049.021d@008_0209 adharmas te na bhavitā nāpadhyāsyāmy ahaṃ śubhe
07,049.021d@008_0210 yāny aśrubindūni kare samāsate
07,049.021d@008_0211 te vyādhayaḥ prāṇinām ātmajātāḥ
07,049.021d@008_0212 te mārayiṣyanti narān gatāsūn
07,049.021d@008_0213 nādharmas te bhavitā mā sma bhaiṣīḥ
07,049.021d@008_0214 dharmo mṛtyo māraṇe prāṇināṃ te
07,049.021d@008_0215 tvaṃ vai dharmas tvaṃ hi dharmasya ceśā
07,049.021d@008_0216 dharmyā bhūtvā dharmanityā dharitrī
07,049.021d@008_0217 tasmāt prāṇān sarvathemān niyaccha
07,049.021d@008_0218 sarveṣāṃ vai prāṇināṃ kāmaroṣau
07,049.021d@008_0219 saṃtyajya tvaṃ saṃharasveha jīvān
07,049.021d@008_0220 evaṃ dharmas te bhaviṣyaty ananto
07,049.021d@008_0221 mithyāvṛttān mārayiṣyaty adharmaḥ
07,049.021d@008_0222 tenātmānaṃ pāvayasvātmanā tvaṃ
07,049.021d@008_0223 pāpe ''tmānaṃ majjayiṣyanty asattvāḥ
07,049.021d@008_0224 tasmāt kāmaṃ roṣam apy āgataṃ tvaṃ
07,049.021d@008_0225 nārada uvāca
07,049.021d@008_0225 saṃtyajyātaḥ saṃharasveha jīvān
07,049.021d@008_0226 sā vai bhītā mṛtyusaṃjñopadeśāc
07,049.021d@008_0227 chāpād bhītā bāḍham ity abravīt tam
07,049.021d@008_0228 sā ca prāṇān prāṇinām antakāle
07,049.021d@008_0229 kāmakrodhau tyajya haraty asaktā
07,049.021d@008_0230 mṛtyus teṣāṃ vyādhayas tatprasūtā
07,049.021d@008_0231 vyādhī rogo rujyate yena jantuḥ
07,049.021d@008_0232 sarveṣāṃ vai prāṇināṃ prāyaṇānte
07,049.021d@008_0233 prāṇā gatvā saṃnivṛttās tathaiva
07,049.021d@008_0234 vāyur bhīmo bhīmanādo mahaujā
07,049.021d@008_0235 bhettā dehān prāṇināṃ sarvago 'sau
07,049.021d@008_0236 naivāvṛttiṃ nānuvṛttiṃ kadā cit
07,049.021d@008_0237 prāpnoty ugro 'nantatejā viśiṣṭaḥ
07,049.021d@008_0238 sarve devā martyasaṃjñā viśiṣṭās
07,049.021d@008_0239 tasmāt putraṃ mā śuco rājasiṃha
07,049.021d@008_0240 svargaṃ prāpto modate tvattanūjo
07,049.021d@008_0241 nityaṃ ramyān vīralokān avāpya
07,049.021d@008_0242 tyaktvā duḥkhaṃ saṃgataḥ puṇyakṛdbhir
07,049.021d@008_0243 eṣā mṛtyur devadiṣṭā prajānām
07,049.021d@008_0244 prāpte kāle saṃharitrī yathāvat
07,049.021d@008_0245 svayaṃ kṛtā prāṇaharā prajānām
07,049.021d@008_0246 ātmānaṃ vai prāṇino ghnanti sarve
07,049.021d@008_0247 nainaṃ mṛtyur daṇḍapāṇir hinasti
07,049.021d@008_0248 tasmān mṛtān nānuśocanti dhīrās
07,049.021d@008_0249 vyāsa uvāca
07,049.021d@008_0249 tattvaṃ jñātvā niścayaṃ brahmasṛṣṭam
07,049.021d@008_0250 etac chrutvārthavad vākyaṃ nāradena prakāśitam
07,049.021d@008_0251 uvācākampano rājā sakhāyaṃ nāradaṃ tadā
07,049.021d@008_0252 vyapetaśokaḥ prīto 'smi bhagavann ṛṣisattama
07,049.021d@008_0253 śrutvetihāsaṃ tvatto 'dya kṛtārtho 'smy abhivādaye
07,049.021d@008_0254 tathokto nāradas tena rājñā ṛṣivarottamaḥ
07,049.021d@008_0255 jagāma nandanaṃ śīghraṃ devarṣir amitātmavān
07,049.021d@008_0256 puṇyaṃ yaśasyaṃ svargyaṃ ca dhanyam āyuṣyam eva ca
07,049.021d@008_0257 asyetihāsasya sadā śravaṇaṃ śrāvaṇaṃ tathā
07,049.021d@008_0258 etad arthapadaṃ śrutvā vijñāya tvaṃ ca pāṇḍava
07,049.021d@008_0259 kṣatradharmaṃ ca vijñāya śūrāṇāṃ ca parāṃ gatim
07,049.021d@008_0260 saṃprāpto 'sau mahāvīryaḥ svargalokaṃ mahārathaḥ
07,049.021d@008_0261 abhimanyuḥ parān hatvā pramukhe sarvadhanvinām
07,049.021d@008_0262 yudhyamāno maheṣvāso hataḥ so 'bhimukho raṇe
07,049.021d@008_0263 asinā gadayā śaktyā dhanuṣā ca mahārathaḥ
07,049.021d@008_0264 tasmāt parāṃ dhṛtiṃ kṛtvā bhrātṛbhiḥ saha pāṇḍava
07,049.021d@008_0265 saṃjaya uvāca
07,049.021d@008_0265 apramattaḥ susaṃnaddhaḥ śīghraṃ yoddhum upākrama
07,049.021d@008_0266 śrutvā mṛtyusamutpattiṃ karmāṇy anupamāni ca
07,049.021d@008_0267 dharmarājaḥ punar vākyaṃ prasādyainam athābravīt
07,049.021d@008_0268 guravaḥ puṇyakarmāṇaḥ śakrapratimavikramāḥ
07,049.021d@008_0269 pūrvarājarṣayo brahman kiyanto mṛtyunā hatāḥ
07,049.021d@008_0270 bhūya eva tu māṃ tathyair vacobhir abhibṛṃhaya
07,049.021d@008_0271 rājarṣīṇāṃ purāṇānāṃ samāśvāsaya karmabhiḥ
07,049.021d@008_0272 kiyatyo dakṣiṇā dattāḥ kaiś ca dattā mahātmabhiḥ
07,049.021d@008_0273 vyāsa uvāca
07,049.021d@008_0273 rājarṣibhiḥ puṇyakṛdbhis tad bhavān prabravītu me
07,049.021d@008_0274 śvityasya nṛpateḥ putraḥ sṛñjayo nāma bhūmipaḥ
07,049.021d@008_0275 sakhāyau tasya caivobhau ṛṣī nāradaparvatau
07,049.021d@008_0276 tau kadā cid gṛhaṃ tasya praviṣṭau taddidṛkṣayā
07,049.021d@008_0277 vidhivac cārcitau tena prītau tatroṣatuḥ sukham
07,049.021d@008_0278 taṃ kadā cit sukhāsīnaṃ tābhyāṃ saha śucismitā
07,049.021d@008_0279 nārada uvāca
07,049.021d@008_0279 duhitābhyāgamat kanyā sṛñjayaṃ varavarṇinī
07,049.021d@008_0280 kasyeyaṃ capalāpāṅgī sarvalakṣaṇasaṃmatā
07,049.021d@008_0281 utāho bhāsvid arkasya jvalanasya śikhā tv iyam
07,049.021d@008_0282 vyāsa uvāca
07,049.021d@008_0282 hrīḥ śrīḥ kīrtir dhṛtiḥ puṣṭiḥ siddhiś candramasaḥ prabhā
07,049.021d@008_0283 evaṃ bruvāṇaṃ devarṣiṃ nṛpatiḥ sṛñjayo 'bravīt
07,049.021d@008_0284 mameyaṃ bhagavan kanyā matto varam abhīpsati
07,049.021d@008_0285 nāradas tv abravīd enaṃ dehi mahyam imāṃ nṛpa
07,049.021d@008_0286 bhāryārthaṃ sumahac chreyaḥ prāptuṃ ced icchase 'nagha
07,049.021d@008_0287 dadānīty eva saṃhṛṣṭaḥ sṛñjayaḥ prāha nāradam
07,049.021d@008_0288 parvatas tu susaṃkruddho nāradaṃ vākyam abravīt
07,049.021d@008_0289 hṛdayena mayā pūrvaṃ vṛtāṃ vai vṛtavān asi
07,049.021d@008_0290 yasmād vṛtā tvayā vipra mā gāḥ svargaṃ yathecchayā
07,049.021d@008_0291 evam ukto nāradas taṃ pratyuvācottaraṃ vacaḥ
07,049.021d@008_0292 manovāgbuddhisaṃbhāṣāḥ satyaṃ toyam athāgnayaḥ
07,049.021d@008_0293 pāṇigrahaṇamantrāś ca prathitaṃ varalakṣaṇam
07,049.021d@008_0294 na tv eṣā niścitā niṣṭhā niṣṭhā saptapadī smṛtā
07,049.021d@008_0295 anutpanne ca kāryārthe māṃ tvaṃ vyāhṛtavān asi
07,049.021d@008_0296 tasmāt tvam api na svargaṃ gamiṣyasi mayā vinā
07,049.021d@008_0297 anyonyam evaṃ śaptvā vai tasthatus tatra tau tadā
07,049.021d@008_0298 sṛñjayo hy api vai viprān pānācchādanabhojanaiḥ
07,049.021d@008_0299 putrakāmaḥ paraṃ śaktyā yatnenopācarac chuciḥ
07,049.021d@008_0300 tasya prasannā viprendrāḥ kadā cit putram īpsavaḥ
07,049.021d@008_0301 tapaḥsvādhyāyaniratā vedavedāṅgapāragāḥ
07,049.021d@008_0302 sahitā nāradaṃ prāhur dehy asmai putram īpsitam
07,049.021d@008_0303 tathety uktvā dvijair uktaḥ sṛñjayaṃ nārado 'bravīt
07,049.021d@008_0304 varaṃ vṛṇīṣva bhadraṃ te yādṛśaṃ putram īpsitam
07,049.021d@008_0305 tathoktaḥ prāñjalī rājā putraṃ vavre guṇānvitam
07,049.021d@008_0306 yaśasvinaṃ kīrtimantaṃ tejasvinam ariṃdamam
07,049.021d@008_0307 yasya mūtraṃ purīṣaṃ ca kledaḥ svedaś ca kāñcanam
07,049.021d@008_0308 suvarṇaṣṭhīvir ity eva tasya nāmābhavat kṛtam
07,049.021d@008_0309 tasmin varapradānena pravardhaty amite dhane
07,049.021d@008_0310 kārayām āsa nṛpatiḥ sauvarṇaṃ sarvam īpsitam
07,049.021d@008_0311 gṛhaprākāradurgāṇi brāhmaṇāvasathāny api
07,049.021d@008_0312 śayyāsanāni yānāni sthālī piṭharabhājanam
07,049.021d@008_0313 tasya sma rājño yad veśma bāhyāś copaskarāś ca ye
07,049.021d@008_0314 sarvaṃ tat kāñcanamayaṃ kālena parivardhitam
07,049.021d@008_0315 atha dasyugaṇāḥ śrutvā dṛṣṭvā cainaṃ tathāvidham
07,049.021d@008_0316 saṃbhūya tasya nṛpateḥ samārabdhāś cikīrṣitum
07,049.021d@008_0317 ke cit tatrābruvan rājñaḥ putraṃ gṛhṇīma vai svayam
07,049.021d@008_0318 so 'syākaraḥ kāñcanasya tasya yatnaṃ carāmahe
07,049.021d@008_0319 tatas te dasyavo lubdhāḥ praviśya nṛpater gṛham
07,049.021d@008_0320 rājaputraṃ tato jahruḥ suvarṇaṣṭīvinaṃ balāt
07,049.021d@008_0321 gṛhyainam anupāyajñā nayitvātha vanaṃ tataḥ
07,049.021d@008_0322 hatvā viśasya nāpaśyan sulubdhā vasu kiṃ cana
07,049.021d@008_0323 tasya prāṇair vimuktasya naṣṭaṃ tad varadaṃ vasu
07,049.021d@008_0324 dasyavaś ca tadānyonyaṃ jaghnur mūrkhā vicetasaḥ
07,049.021d@008_0325 hatvā parasparaṃ naṣṭāḥ kumāraṃ cādbhutaṃ bhuvi
07,049.021d@008_0326 asaṃbhāvyaṃ gatā ghoraṃ narakaṃ duṣṭakāriṇaḥ
07,049.021d@008_0327 taṃ dṛṣṭvā nihataṃ putraṃ varadattaṃ mahātapāḥ
07,049.021d@008_0328 vilalāpa suduḥkhārto bahudhā karuṇaṃ nṛpaḥ
07,049.021d@008_0329 vilapantaṃ niśamyātha putraśokahataṃ nṛpam
07,049.021d@008_0330 pratyadṛśyata devarṣir nārado nṛpasaṃnidhau
07,049.021d@008_0331 uvāca cainaṃ duḥkhārtaṃ vilapantam acetasam
07,049.021d@008_0332 sṛñjayaṃ nārado 'bhyetya tan nibodha yudhiṣṭhira
07,049.021d@008_0333 kāmānām avitṛptas tvaṃ sṛñjayeha mariṣyasi
07,049.021d@008_0334 yasya caite vayaṃ gehe uṣitā brahmavādinaḥ
07,049.021d@008_0335 āvikṣitaṃ maruttaṃ ca mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0336 saṃvarto yājayām āsa spardhayā yaṃ bṛhaspateḥ
07,049.021d@008_0337 yasmai rājarṣaye prādād varaṃ sa bhagavān prabhuḥ
07,049.021d@008_0338 haimaṃ himavataḥ pādaṃ yiyakṣor vividhaiḥ savaiḥ
07,049.021d@008_0339 yasya sendrā marudgaṇā bṛhaspatipurogamāḥ
07,049.021d@008_0340 devā viśvasṛjaḥ sarve yajñān ūhur mahātmanaḥ
07,049.021d@008_0341 yajñavāṭasya sauvarṇāḥ sarve cāsan paricchadāḥ
07,049.021d@008_0342 yasya sarvaṃ tadā hy annaṃ mano 'bhiprāyagaṃ śuci
07,049.021d@008_0343 kāmato bubhujur viprāḥ sarve cānnārthino janāḥ
07,049.021d@008_0344 payo dadhi ghṛtaṃ kṣaudraṃ bhakṣyaṃ bhojyaṃ ca śobhanam
07,049.021d@008_0345 yasya yajñeṣu sarveṣu vāsāṃsy ābharaṇāni ca
07,049.021d@008_0346 īpsitāny upatiṣṭhanti prasṛtān vedapāragān
07,049.021d@008_0347 marutaḥ pariveṣṭāro marut tasyābhavan gṛhe
07,049.021d@008_0348 āvikṣitasya rājarṣer viśve devāḥ sabhāsadaḥ
07,049.021d@008_0349 yasya vīryavato rājñaḥ suvṛṣṭyā sasyasaṃpadaḥ
07,049.021d@008_0350 havirbhis tarpitā yena samyak kḷptair divaukasaḥ
07,049.021d@008_0351 ṛṣīṇāṃ ca pitṝṇāṃ ca devānāṃ sukhajīvinām
07,049.021d@008_0352 brahmacaryaśrutasutair yajñair dānena cānṛṇaḥ
07,049.021d@008_0353 śayanāsanayānāni svarṇarāśīś ca dustyajāḥ
07,049.021d@008_0354 tat sarvam amitaṃ vittaṃ dattvā viprebhya icchayā
07,049.021d@008_0355 so 'nudhyātas tu śakreṇa prajāḥ kṛtvā nirāmayāḥ
07,049.021d@008_0356 śraddadhāno jitāṃl lokān gataḥ puṇyaduho 'kṣayān
07,049.021d@008_0357 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0358 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0359 nārada uvāca
07,049.021d@008_0359 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0360 suhotraṃ nāma rājānaṃ mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0361 ekavīram anādhṛṣyam amitragaṇamardanam
07,049.021d@008_0362 yaḥ prāpya rājyaṃ dharmeṇa ṛtvigbrahmapurohitān
07,049.021d@008_0363 apṛcchad ātmanaḥ śreyaḥ pṛṣṭvā teṣāṃ mate sthitaḥ
07,049.021d@008_0364 prajānāṃ pālanaṃ dharmo dānam ijyā dviṣajjayaḥ
07,049.021d@008_0365 etat suhotro vijñāya dharmeṇaicchad dhanāgamam
07,049.021d@008_0366 dharmeṇārādhayad devān bāṇaiḥ śatrūñ jayaṃs tathā
07,049.021d@008_0367 sarvāṇy api ca bhūtāni svaguṇair apy arañjayat
07,049.021d@008_0368 yo 'bhuṅktemāṃ vasumatīṃ mlecchāṭavikavarjitām
07,049.021d@008_0369 yasmai vavarṣa parjanyo hiraṇyaṃ parivatsaram
07,049.021d@008_0370 hiraṇyodās tathā nadyaḥ suhotrasya mahātmanaḥ
07,049.021d@008_0371 yasmin kūrmān karkaṭakān matsyāṃś ca vividhān bahūn
07,049.021d@008_0372 kāmān varṣati parjanyo rūpāṇi vividhāni ca
07,049.021d@008_0373 sauvarṇāny aprameyāni vāpyaś ca krośasaṃmitāḥ
07,049.021d@008_0374 sa tatra śatasāhasrān nakrān makarakacchapān
07,049.021d@008_0375 sauvarṇān patitān dṛṣṭvā tato 'smayata vai 'tithiḥ
07,049.021d@008_0376 tat suvarṇam aparyantaṃ rājarṣiḥ kurujāṅgale
07,049.021d@008_0377 ījāno vitate yajñe brāhmaṇebhyo hy amanyata
07,049.021d@008_0378 so 'śvamedhasahasreṇa rājasūyaśatena ca
07,049.021d@008_0379 puṇyaiḥ kṣatriyayajñaiś ca prabhūtavaradakṣiṇaiḥ
07,049.021d@008_0380 kāmyanaimittikājasrair iṣṭāṃ gatim avāptavān
07,049.021d@008_0381 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0382 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0383 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0383 nārada uvāca
07,049.021d@008_0384 rājānaṃ pauravaṃ vīraṃ mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0385 yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat
07,049.021d@008_0386 tasyāśvamedhe rājarṣer deśād deśāt sameyuṣām
07,049.021d@008_0387 śikṣākṣaravidhijñānāṃ nāsīt saṃkhyā vipaścitām
07,049.021d@008_0388 vedavidyāvratasnātā vadānyāḥ priyadarśanāḥ
07,049.021d@008_0389 subhakṣācchādanagṛhāḥ suśayyāsanavāhanāḥ
07,049.021d@008_0390 naṭanartakagandharvaiḥ pūrṇakair vardhamānakaiḥ
07,049.021d@008_0391 niyodhakaiś ca krīḍadbhis tatra sma pariharṣitāḥ
07,049.021d@008_0392 yajñe yajñe yathākālaṃ dakṣiṇāḥ so 'tyakālayat
07,049.021d@008_0393 dvipā daśasahasrākhyāḥ pramadāḥ kāñcanaprabhāḥ
07,049.021d@008_0394 sadhvajāḥ sapatākāś ca rathā hemamayās tathā
07,049.021d@008_0395 yaḥ sahasraṃ sahasrāṇi kanyāhemavibhūṣitāḥ
07,049.021d@008_0396 dhūryujāśvagajārūḍhāḥ sagṛhakṣetragośatāḥ
07,049.021d@008_0397 śataṃ śatasahasrāṇi svarṇamālān atharṣabhān
07,049.021d@008_0398 gavāṃ sahasrānucarān dakṣiṇā atyakālayat
07,049.021d@008_0399 hemaśṛṅgyo raupyakhurāḥ savatsāḥ kāṃsyadohanāḥ
07,049.021d@008_0400 dāsīdāsakharoṣṭrāṃś ca prādād ājāvikaṃ bahu
07,049.021d@008_0401 ratnānāṃ vividhān kūṭān vividhān annaparvatān
07,049.021d@008_0402 tat sarvaṃ vitate yajñe dakṣiṇā atyakālayat
07,049.021d@008_0403 tatrāsya gāthā gāyanti ye purāṇavido janāḥ
07,049.021d@008_0404 aṅgasya yajamānasya svadharmādhigatāḥ śubhāḥ
07,049.021d@008_0405 guṇottarās te kratavas tasyāsan sārvakāmikāḥ
07,049.021d@008_0406 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0407 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0408 nārada uvāca
07,049.021d@008_0408 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0409 śibim auśīnaraṃ cāpi mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0410 ya imāṃ pṛthivīṃ sarvāṃ carmavat paryaveṣṭayat
07,049.021d@008_0411 sādridvīpārṇavavanāṃ rathaghoṣeṇa nādayan
07,049.021d@008_0412 sa śibir vai ripūn nityaṃ mukhyān nighnan sapatnajit
07,049.021d@008_0413 tena yajñair bahuvidhair iṣṭaṃ paryāptadakṣiṇaiḥ
07,049.021d@008_0414 sa rājā vīryavān dhīmān avāpya vasu puṣkalam
07,049.021d@008_0415 sarvamūrdhāvasiktānāṃ saṃmataḥ so 'bhavad yudhi
07,049.021d@008_0416 ayajac cāśvamedhair yo vijitya pṛthivīm imām
07,049.021d@008_0417 nirargalair bahuphalair niṣkakoṭisahasradaḥ
07,049.021d@008_0418 hastyaśvapaśubhir dhānyair mṛgair gojāvibhis tathā
07,049.021d@008_0419 vividhaiḥ pṛthivīṃ pūrṇāṃ śibir brāhmaṇasāt karot
07,049.021d@008_0420 yāvatyo varṣato dhārā yāvatyo divi tārakāḥ
07,049.021d@008_0421 tāvatīr adadad gā vai śibir auśīnaro 'dhvare
07,049.021d@008_0422 no yantāraṃ dhuras tasya kaṃ cid anyaṃ prajāpatiḥ
07,049.021d@008_0423 bhūtaṃ bhavyaṃ bhaviṣyaṃ vā nādhyagacchan narottamam
07,049.021d@008_0424 tasyāsan vividhā yajñāḥ sarvakāmaiḥ samanvitāḥ
07,049.021d@008_0425 hemayūpāsanagṛhā hemaprākāratoraṇāḥ
07,049.021d@008_0426 śucisvādvannapānāś ca brāhmaṇāḥ prayutāyutāḥ
07,049.021d@008_0427 nānābhakṣoccayataṭāḥ payodadhimadhuhradāḥ
07,049.021d@008_0428 tasyāsan yajñavāṭeṣu nadyaḥ śubhrānnaparvatāḥ
07,049.021d@008_0429 pibata snāta khādadhvam iti yatrocyate janaiḥ
07,049.021d@008_0430 yasmai prādād varaṃ rudras tuṣṭaḥ puṇyena karmaṇā
07,049.021d@008_0431 akṣayaṃ dadato vittaṃ śraddhā kīrtis tathā kriyāḥ
07,049.021d@008_0432 yathoktam eva bhūtānāṃ priyatvaṃ svargam uttamam
07,049.021d@008_0433 etāṃl labdhvā varān iṣṭāñ śibiḥ kāle divaṃ gataḥ
07,049.021d@008_0434 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0435 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0436 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0436 nārada uvāca
07,049.021d@008_0437 rāmaṃ dāśarathiṃ caiva mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0438 yaṃ prajā anvamodanta pitā putrān ivaurasān
07,049.021d@008_0439 asaṃkhyeyā guṇā yasmin nāsann amitatejasi
07,049.021d@008_0440 yaś caturdaśavarṣāṇi nideśāt pitur acyutaḥ
07,049.021d@008_0441 vane vanitayā sārdham avasal lakṣmaṇānugaḥ
07,049.021d@008_0442 jaghāna ca janasthāne rākṣasān manujarṣabhaḥ
07,049.021d@008_0443 tapasvināṃ rakṣaṇārthaṃ sahasrāṇi caturdaśa
07,049.021d@008_0444 tatraiva vasatas tasya rāvaṇo nāma rākṣasaḥ
07,049.021d@008_0445 jahāra bhāryāṃ vaidehīṃ saṃmohyainaṃ sahānujam
07,049.021d@008_0446 jaghāna samare kruddhaḥ pureva tryambako 'ndhakam
07,049.021d@008_0447 surāsurair avadhyaṃ taṃ devabrāhmaṇakaṇṭakam
07,049.021d@008_0448 jaghāna sa mahābāhuḥ paulastyaṃ sagaṇaṃ raṇe
07,049.021d@008_0449 saṃprāpya vidhivad rājyaṃ sarvabhūtānukampakaḥ
07,049.021d@008_0450 ājahāra mahāyajñaṃ prajā dharmeṇa pālayan
07,049.021d@008_0451 nirargalaṃ sajārūthyam aśvamedhaśataṃ vibhuḥ
07,049.021d@008_0452 ājahāra sureśasya haviṣā mudam āvahan
07,049.021d@008_0453 anyaiś ca vividhair yajñair īje bahuguṇair nṛpaḥ
07,049.021d@008_0454 kṣutpipāse 'jayad rāmaḥ sarvarogāṃś ca dehinām
07,049.021d@008_0455 satataṃ guṇasaṃpanno dīpyamānaḥ svatejasā
07,049.021d@008_0456 ati sarvāṇi bhūtāni rāmo dāśarathir babhau
07,049.021d@008_0457 ṛṣīṇāṃ devatānāṃ ca mānuṣāṇāṃ ca sarvaśaḥ
07,049.021d@008_0458 pṛthivyāṃ sahavāso 'bhūd rāme rājyaṃ praśāsati
07,049.021d@008_0459 nāhīyata tadā prāṇaḥ prāṇināṃ na tad anyathā
07,049.021d@008_0460 prāṇāpānasamānāś ca rāme rājyaṃ praśāsati
07,049.021d@008_0461 dīrghāyuṣaḥ prajāḥ sarvā yuvā na mriyate tadā
07,049.021d@008_0462 vedaiś caturbhiḥ saṃprītāḥ prāpnuvanti divaukasaḥ
07,049.021d@008_0463 havyaṃ kavyaṃ ca vividhaṃ niṣpūrtaṃ hutam eva ca
07,049.021d@008_0464 adaṃśamaśakā deśā naṣṭavyālasarīsṛpāḥ
07,049.021d@008_0465 nāpsu prāṇabhṛtāṃ mṛtyur nākāle jvalano 'dahat
07,049.021d@008_0466 adharmarucayo lubdhā mūrkhā vā nābhavaṃs tadā
07,049.021d@008_0467 śiṣṭeṣṭaprājñakarmāṇaḥ sarvavarṇās tadābhavan
07,049.021d@008_0468 svadhām ūrjaṃ ca rakṣobhir janasthāne praṇāśite
07,049.021d@008_0469 prādān nihatya rakṣāṃsi pitṛdevebhya īśvaraḥ
07,049.021d@008_0470 sahasraputrāḥ puruṣā daśavarṣaśatāyuṣaḥ
07,049.021d@008_0471 na ca jyeṣṭāḥ kaniṣṭebhyas tadā śrāddhān akārayan
07,049.021d@008_0472 śyāmo yuvā lohitākṣo mattamātaṅgavikramaḥ
07,049.021d@008_0473 ājānubāhuḥ subhujaḥ siṃhaskandho mahābalaḥ
07,049.021d@008_0474 daśavarṣasahasrāṇi daśavarṣaśatāni ca
07,049.021d@008_0475 sarvabhūtamanaḥkānto rāmo rājyam akārayat
07,049.021d@008_0476 rāmo rāmo rāma iti prajānām abhavat kathā
07,049.021d@008_0477 rāmād rāmaṃ jagad abhūd rāme rājyaṃ praśāsati
07,049.021d@008_0478 caturvidhāḥ prajā rāmaḥ svargaṃ nītvā divaṃ gataḥ
07,049.021d@008_0479 ātmānaṃ saṃpratiṣṭhāpya rājavaṃśam ihāṣṭadhā
07,049.021d@008_0480 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0481 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0482 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0482 nārada uvāca
07,049.021d@008_0483 bhagīrathaṃ ca rājānaṃ mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0484 yena bhāgīrathī gaṅgā cayanaiḥ kāñcanaiś citā
07,049.021d@008_0485 yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ
07,049.021d@008_0486 rājñaś ca rājaputrāṃś ca brāhmaṇebhyo hy amanyata
07,049.021d@008_0487 sarvā rathagatāḥ kanyā rathāḥ sarve caturyujaḥ
07,049.021d@008_0488 rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ
07,049.021d@008_0489 sahasram aśvāś caikaikaṃ gajānāṃ pṛṣṭhato 'nvayuḥ
07,049.021d@008_0490 aśve aśve śataṃ gāvo gavāṃ paścād ajāvikam
07,049.021d@008_0491 tenākrāntā janaughena dakṣiṇā bhūyasīr dadat
07,049.021d@008_0492 upahvare 'tivyathitā tasyāṅke niṣasāda ha
07,049.021d@008_0493 tathā bhāgīrathī gaṅgā urvaśī cābhavat purā
07,049.021d@008_0494 duhitṛtvaṃ gatā rājñaḥ putratvam agamat tadā
07,049.021d@008_0495 tatra gāthāṃ jaguḥ prītā gandharvāḥ sūryavarcasaḥ
07,049.021d@008_0496 pitṛdevamanuṣyāṇāṃ śṛṇvatāṃ valguvādinām
07,049.021d@008_0497 bhagīrathaṃ yajamānam aikṣvākuṃ bhūridakṣiṇam
07,049.021d@008_0498 gaṅgā samudragā devī vavre pitaram īśvaram
07,049.021d@008_0499 tasya sendraiḥ savaruṇair devair yajñaḥ svalaṃkṛtaḥ
07,049.021d@008_0500 samyak parigṛhītaś ca śāntavighno nirāmayaḥ
07,049.021d@008_0501 yo ya iccheta vipro vai yatra yatrātmanaḥ priyam
07,049.021d@008_0502 bhagīrathas tadā prītas tatra tatrādadad vaśī
07,049.021d@008_0503 nādeyaṃ brāhmaṇeṣv āsīd asya kiṃ cit priyaṃ dhanam
07,049.021d@008_0504 so 'pi vipraprasādena brahmalokaṃ gato nṛpaḥ
07,049.021d@008_0505 yena yātā makhamukhe diśāśāv iha pādapāḥ
07,049.021d@008_0506 tenāvasthātum icchanti taṃ gatvā rājam īśvaram
07,049.021d@008_0507 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0508 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0509 nārada uvāca
07,049.021d@008_0509 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0510 dilīpaṃ ced ailavilaṃ mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0511 yasya yajñaśateṣv āsan prayutāyutaśo dvijāḥ
07,049.021d@008_0512 tattvajñānārthasaṃpannā yajvānaḥ putrapautriṇaḥ
07,049.021d@008_0513 ya imāṃ vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ
07,049.021d@008_0514 ījāno vitate yajñe brāhmaṇebhyo hy amanyata
07,049.021d@008_0515 dilīpasya ca yajñeṣu kṛtaḥ panthā hiraṇmayaḥ
07,049.021d@008_0516 taṃ dharma iva kurvāṇāḥ sendradevāḥ samāgaman
07,049.021d@008_0517 caṣālaṃ pracaṣālaṃ ca yasya yūpe hiraṇmaye
07,049.021d@008_0518 yad yoṣā hemasaṃchannā mattāḥ pathiṣu śerate
07,049.021d@008_0519 tad etad adbhutaṃ manye anyair na sadṛśaṃ nṛpaiḥ
07,049.021d@008_0520 yad apsu yudhyamānasya cakre na paripetatuḥ
07,049.021d@008_0521 rājānaṃ dṛḍhadhanvānaṃ dilīpaṃ satyavādinam
07,049.021d@008_0522 ye 'paśyan bhūridākṣiṇyaṃ te 'pi svargajito narāḥ
07,049.021d@008_0523 trayaḥ śabdā na jīryante khaṭvāṅgasya niveśane
07,049.021d@008_0524 svādhyāyaghoṣo jyāghoṣaḥ pibatāśnīta khādata
07,049.021d@008_0525 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0526 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0527 nārada uvāca
07,049.021d@008_0527 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0528 māndhātā ced yauvanāśvas trailokyavijayī mṛtaḥ
07,049.021d@008_0529 yaṃ devāv aśvinau garbhāt pituḥ pūrvaṃ cakarṣatuḥ
07,049.021d@008_0530 mṛgayāṃ vicaran rājā tṛṣitaḥ klāntavāhanaḥ
07,049.021d@008_0531 dhūmaṃ dṛṣṭvāgamat satraṃ pṛṣadājyam avāpa saḥ
07,049.021d@008_0532 taṃ dṛṣṭvā yuvanāśvasya jaṭhare sūnutāṃ gatam
07,049.021d@008_0533 garbhād dhi jahratur devāv aśvinau bhiṣajāṃ varau
07,049.021d@008_0534 taṃ dṛṣṭvā pitur utsaṅge śayānaṃ devavarcasam
07,049.021d@008_0535 mām evāyaṃ dhayatv agre iti ha smāha vāsavaḥ
07,049.021d@008_0536 tato 'ṅgulibhyo hīndrasya prādur āsīt payo 'mṛtam
07,049.021d@008_0537 māṃ dhāsyatīti kāruṇyād yad indro hy anvakampayat
07,049.021d@008_0538 tasmāt sa māndhātety evaṃ nāma tasyādbhutaṃ kṛtam
07,049.021d@008_0539 tatas tu dhārāḥ payaso ghṛtasya ca mahātmanaḥ
07,049.021d@008_0540 tasyāsye yauvanāśvasya pāṇir indrasya cāsravat
07,049.021d@008_0541 apibat pāṇim indrasya sa cāpy ahnābhyavardhata
07,049.021d@008_0542 so 'bhavad dvādaśasamo dvādaśāhena vīryavān
07,049.021d@008_0543 imāṃ ca pṛthivīṃ kṛtsnām ekāhnā sa vyajījayat
07,049.021d@008_0544 dharmātmā dhṛtimān vīraḥ satyasaṃdho jitendriyaḥ
07,049.021d@008_0545 janamejayaṃ sudhanvānaṃ gayaṃ pūruṃ bṛhadratham
07,049.021d@008_0546 asitaṃ caiva rāmaṃ ca māndhātā manujo 'jayat
07,049.021d@008_0547 udeti ca yataḥ sūryo yatra ca pratitiṣṭhati
07,049.021d@008_0548 tat sarvaṃ yauvanāśvasya māndhātuḥ kṣetram ucyate
07,049.021d@008_0549 so 'śvamedhaśatair iṣṭvā rājasūyaśatena ca
07,049.021d@008_0550 adadad rohitān aśvān brāhmaṇebhyo viśāṃ pate
07,049.021d@008_0551 hairaṇyān yojanotsedhān āyatāñ śatayojanam
07,049.021d@008_0552 bahuprakārān susvādūn bhakṣyabhojyānnaparvatān
07,049.021d@008_0553 atiriktaṃ brāhmaṇebhyo bhuñjāno hīyate janaḥ
07,049.021d@008_0554 bhakṣyānnapānanicayāḥ śuśubhus tv annaparvatāḥ
07,049.021d@008_0555 ghṛtahradāḥ sūpapaṅkā dadhiphenā guḍodakāḥ
07,049.021d@008_0556 rurudhuḥ parvatān nadyo madhukṣīravahāḥ śubhāḥ
07,049.021d@008_0557 devāsurā narā yakṣā gandharvoragapakṣiṇaḥ
07,049.021d@008_0558 viprās tatrāgatāś cāsan vedavedāṅgapāragāḥ
07,049.021d@008_0559 brāhmaṇā ṛṣayaś cāpi nāsaṃs tatrāvipaścitaḥ
07,049.021d@008_0560 samudrāntāṃ vasumatīṃ vasupūrṇāṃ tu sarvataḥ
07,049.021d@008_0561 sa tāṃ brāhmaṇasāt kṛtvā jagāmāstaṃ tadā nṛpaḥ
07,049.021d@008_0562 gataḥ puṇyakṛtāṃ lokān vyāpya svayaśasā diśaḥ
07,049.021d@008_0563 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0564 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0565 nārada uvāca
07,049.021d@008_0565 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0566 yayātiṃ nāhuṣaṃ caiva mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0567 rājasūyaśatair iṣṭvā so 'śvamedhaśatena ca
07,049.021d@008_0568 puṇḍarīkasahasreṇa vājapeyaśatais tathā
07,049.021d@008_0569 atirātrasahasreṇa cāturmāsyaiś ca kāmataḥ
07,049.021d@008_0570 agniṣṭomaiś ca vividhaiḥ satraiś ca prājyadakṣiṇaiḥ
07,049.021d@008_0571 abrāhmaṇānāṃ yad vittaṃ pṛthivyām asti kiṃ cana
07,049.021d@008_0572 tat sarvaṃ parisaṃkhyāya tato brāhmaṇasāt karot
07,049.021d@008_0573 vyūḍhe devāsure yuddhe kṛtvā devasahāyatām
07,049.021d@008_0574 caturdhā vyabhajat sarvāṃ caturbhyaḥ pṛthivīm imām
07,049.021d@008_0575 yajñair nānāvidhair iṣṭvā prajām utpādya cottamām
07,049.021d@008_0576 devayānyāṃ cauśanasyāṃ śarmiṣṭhāyāṃ ca dharmataḥ
07,049.021d@008_0577 devāraṇyeṣu sarveṣu vijahārāmaropamaḥ
07,049.021d@008_0578 ātmanaḥ kāmacāreṇa dvitīya iva vāsavaḥ
07,049.021d@008_0579 yadā nādhyagamat so 'ntaṃ kāmānāṃ sarvavedavit
07,049.021d@008_0580 tato gāthām imāṃ gītvā sadāraḥ prāviśad vanam
07,049.021d@008_0581 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
07,049.021d@008_0582 nālam ekasya tat sarvam iti matvā śamaṃ vrajet
07,049.021d@008_0583 evaṃ kāmān parityajya yayātir dhṛtim etya ca
07,049.021d@008_0584 pūruṃ rājye pratiṣṭhāpya prayāto vanam īśvaraḥ
07,049.021d@008_0585 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0586 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0587 nārada uvāca
07,049.021d@008_0587 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0588 nābhāgam ambarīṣaṃ ca mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0589 yaḥ sahasraṃ sahasrāṇāṃ rājñāṃ caikas tv ayodhayat
07,049.021d@008_0590 jigīṣamāṇāḥ saṃgrāme samantād vairiṇo 'bhyayuḥ
07,049.021d@008_0591 śastrayuddhavido ghorāḥ sṛjantaś cāśivā giraḥ
07,049.021d@008_0592 balalābhād vaśīkṛtya teṣāṃ śastrabalena ca
07,049.021d@008_0593 chattrāyudhadhvajarathāṃś chittvā prāsān gatavyathaḥ
07,049.021d@008_0594 ta enaṃ muktasaṃnāhā nāthanto jīvitaiṣiṇaḥ
07,049.021d@008_0595 śaraṇyam īyuḥ śaraṇaṃ tavāsma iti vādinaḥ
07,049.021d@008_0596 sa tu tān vaśagān kṛtvā jitvā cemāṃ vasuṃdharām
07,049.021d@008_0597 īje yajñaśatair iṣṭair yathā śakras tathānagha
07,049.021d@008_0598 bubhujuḥ sarvasaṃpannam annam anye janās tadā
07,049.021d@008_0599 tasya yajñeṣu viprendrāḥ sutṛptāḥ paramārcitāḥ
07,049.021d@008_0600 modakān pūrikāpūpān dhānā vaṭakaśaṣkulīḥ
07,049.021d@008_0601 karambhān pṛthukān manthān anyāni sukṛtāni ca
07,049.021d@008_0602 sūpān maireyakān yūṣān rāgaṣāṇḍavapānakān
07,049.021d@008_0603 mṛṣṭānnāni suyuktāni mṛdūni surabhīṇi ca
07,049.021d@008_0604 ghṛtaṃ madhu payas toyaṃ dadhīni rasavanti ca
07,049.021d@008_0605 phalaṃ mūlaṃ ca susvādu dvijās tatropabhujyate
07,049.021d@008_0606 madanīyāni pānāni viditvā cātmanaḥ sukham
07,049.021d@008_0607 apibanta yathākāmaṃ pānapā gītavāditaiḥ
07,049.021d@008_0608 tatra sma gāthā gāyanti kṣībā hṛṣṭāḥ paṭhanti ca
07,049.021d@008_0609 nābhāgastutisaṃyuktā nanṛtuś ca sahasraśaḥ
07,049.021d@008_0610 teṣu yajñeṣv ambarīṣo dakṣiṇām atyakālayat
07,049.021d@008_0611 rājñāṃ daśasahasrāṇi daśa prayutayājinām
07,049.021d@008_0612 hiraṇyakavacān sarvāñ śvetacchattraprakīrṇakān
07,049.021d@008_0613 hiraṇyasyandanārūḍhān sānuyātraparicchadān
07,049.021d@008_0614 ījāno vitate yajñe dakṣiṇām atyakālayat
07,049.021d@008_0615 mūrdhābhiṣiktāṃś ca nṛpān rājaputraśatāni ca
07,049.021d@008_0616 sadaṇḍaṃ kośanicayān brāhmaṇebhyo hy amanyata
07,049.021d@008_0617 naiva pūrve janāś cakrur na kariṣyanti cāpare
07,049.021d@008_0618 yad ambarīṣo nṛpatiḥ karoty amitadakṣiṇaḥ
07,049.021d@008_0619 ity evam anvamodanta prītā yasya maharṣayaḥ
07,049.021d@008_0620 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0621 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0622 nārada uvaāca
07,049.021d@008_0622 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0623 śaśabinduṃ ca rājānaṃ mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0624 īje sa vividhair yajñaiḥ śrīmān satyaparākramaḥ
07,049.021d@008_0625 tasya bhāryāsahasrāṇāṃ śatam āsīn mahātmanaḥ
07,049.021d@008_0626 ekaikasyāṃ ca bhāryāyāṃ sahasraṃ tanayābhavan
07,049.021d@008_0627 te kumārāḥ parākrāntāḥ sarve niyutayājinaḥ
07,049.021d@008_0628 rājānaḥ kratubhir mukhyair ījānā vedapāragāḥ
07,049.021d@008_0629 hiraṇyakavacāḥ sarve sarve cottamadhanvinaḥ
07,049.021d@008_0630 sarve 'śvamedhair ījānāḥ kumārāḥ śāśabindavaḥ
07,049.021d@008_0631 tān aśvamedhe rājendro brāhmaṇebhyo 'dadat pitā
07,049.021d@008_0632 śataṃ śataṃ rathagatā ekaikaṃ pṛṣṭhato 'nvayuḥ
07,049.021d@008_0633 rājaputraṃ tadā kanyās tapanīyasvalaṃkṛtāḥ
07,049.021d@008_0634 kanyāṃ kanyāṃ śataṃ nāgā nāge nāge śataṃ rathāḥ
07,049.021d@008_0635 rathe rathe śataṃ cāśvā balino hemamālinaḥ
07,049.021d@008_0636 aśve aśve sahasraṃ gā gavāṃ paścād ajāvikam
07,049.021d@008_0637 etad dhanam aparyantam aśvamedhe mahāmakhe
07,049.021d@008_0638 śaśabindur mahābhāgo brāhmaṇebhyo hy amanyata
07,049.021d@008_0639 vārkṣāś ca yūpā yāvanto aśvamedhe mahāmakhe
07,049.021d@008_0640 te tathaiva punaś cānye tāvantaḥ kāñcanābhavan
07,049.021d@008_0641 bhakṣyānnapānanicayāḥ parvatāḥ krośam ucchritāḥ
07,049.021d@008_0642 tasyāśvamedhe nirvṛtte rājñaḥ śiṣṭās trayodaśa
07,049.021d@008_0643 tuṣṭapuṣṭajanākīrṇāṃ śāntavighnām anāmayām
07,049.021d@008_0644 śaśabindur imāṃ bhūmiṃ ciraṃ bhuktvā divaṃ gataḥ
07,049.021d@008_0645 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0646 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0647 nārada uvāca
07,049.021d@008_0647 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0648 gayaṃ cāmūrtarayasaṃ mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0649 yo vai varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat
07,049.021d@008_0650 tasmai hy agnir varaṃ prādāt tato vavre varaṃ gayaḥ
07,049.021d@008_0651 tapasā brahmacaryeṇa vratena niyamena ca
07,049.021d@008_0652 gurūṇāṃ ca prasādena vedān icchāmi veditum
07,049.021d@008_0653 svadharmeṇāvihiṃsyānyān dhanam icchāmi cākṣayam
07,049.021d@008_0654 vipreṣu dadataś caiva śraddhā bhavatu nityaśaḥ
07,049.021d@008_0655 ananyāsu savarṇāsu putrajanma ca me bhavet
07,049.021d@008_0656 annaṃ me dadataḥ śraddhā dharme me ramatāṃ manaḥ
07,049.021d@008_0657 avighnaṃ cāstu me nityaṃ dharmakāryeṣu pāvaka
07,049.021d@008_0658 tathā bhaviṣyatīty uktvā tatraivāntaradhīyata
07,049.021d@008_0659 gayo 'py avāpya tat sarvaṃ dharmeṇārīn ajījayat
07,049.021d@008_0660 sa darśapaurṇamāsābhyāṃ kāleṣv āgrayaṇena ca
07,049.021d@008_0661 cāturmāsyaiś ca vividhair yajñaiś cāvāptadakṣiṇaiḥ
07,049.021d@008_0662 ayajac chraddhayā rājā parisaṃvatsaraṃ śatam
07,049.021d@008_0663 daśa nāgasahasrāṇi śatam aśvaśatāni ca
07,049.021d@008_0664 śataṃ niṣkasahasrāṇi gavāṃ cāpy ayutāni ṣaṭ
07,049.021d@008_0665 utthāyotthāya sa prādāt parisaṃvatsaraṃ śatam
07,049.021d@008_0666 nakṣatreṣu ca sarveṣu dadan nakṣatradakṣiṇāḥ
07,049.021d@008_0667 īje ca vividhair yajñair yathā somo 'ṅgirā yathā
07,049.021d@008_0668 sauvarṇāṃ pṛthivīṃ kṛtvā ya imāṃ maṇiśarkarām
07,049.021d@008_0669 viprebhyaḥ prādadad rājā so 'śvamedhe mahāmakhe
07,049.021d@008_0670 jāmbūnadamayā yūpāḥ sarve ratnaparicchadāḥ
07,049.021d@008_0671 gayasyāsan samṛddhās tu sarvabhūtamanoharāḥ
07,049.021d@008_0672 sarvakāmasamṛddhāṃś ca prādāt tāṃś ca gayas tadā
07,049.021d@008_0673 brāhmaṇebhyaḥ prahṛṣṭebhyaḥ sarvabhūtebhya eva ca
07,049.021d@008_0674 samudradvīpaśaileṣu nadīnadavaneṣu ca
07,049.021d@008_0675 nagareṣu ca rāṣṭreṣu divi vyomni ca ye 'vasan
07,049.021d@008_0676 bhūtagrāmāś ca vividhāḥ saṃtṛptā yajñasaṃpadā
07,049.021d@008_0677 gayasya sadṛśo yajño nāsty anya iti te 'bruvan
07,049.021d@008_0678 ṣaṭtriṃśadyojanāyāmā triṃśadyojanam āyatā
07,049.021d@008_0679 paścāt puraś caturviṃśad vedī hy āsīd dhiraṇmayī
07,049.021d@008_0680 gayasya yajamānasya muktāvajramaṇistṛtā
07,049.021d@008_0681 prādāt sa brāhmaṇebhyo 'tha vāsāṃsyābharaṇāni ca
07,049.021d@008_0682 yathoktā dakṣiṇāś cānyā viprebhyo bhūridakṣiṇaḥ
07,049.021d@008_0683 yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ
07,049.021d@008_0684 kulyāḥ kṛśaravāhinyo rasānām abhavaṃs tadā
07,049.021d@008_0685 vastrābharaṇagandhānāṃ rāśayaś ca pṛthagvidhāḥ
07,049.021d@008_0686 yasya prabhāvāc ca gayas triṣu lokeṣu viśrutaḥ
07,049.021d@008_0687 vaṭaś cākṣayyakaraṇaḥ puṇyaṃ brahmasaraś ca tat
07,049.021d@008_0688 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0689 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0690 nārada uvāca
07,049.021d@008_0690 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0691 sāṃkṛtiṃ rantidevaṃ ca mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0692 yasya dviśatasāhasrā āsan sūdā mahātmanaḥ
07,049.021d@008_0693 gṛhān abhyāgatān viprān atithīn pariveṣakāḥ
07,049.021d@008_0694 pakvāpakvaṃ divārātraṃ varānnam amṛtopamam
07,049.021d@008_0695 nyāyenādhigataṃ vittaṃ brāhmaṇebhyo hy amanyata
07,049.021d@008_0696 vedān adhītya dharmeṇa yaś cakre dviṣato vaśe
07,049.021d@008_0697 upasthitāś ca paśavaḥ svayaṃ yaṃ saṃśitavratam
07,049.021d@008_0698 bahavaḥ svargam icchanto vidhivat satrayājinam
07,049.021d@008_0699 nadī mahānasād yasya pravṛttā carmarāśitaḥ
07,049.021d@008_0700 tasmāc carmaṇvatī pūrvam agnihotre 'bhavat purā
07,049.021d@008_0701 brāhmaṇebhyo dadau niṣkān sauvarṇān sa prabhāvataḥ
07,049.021d@008_0702 tubhyaṃ niṣkaṃ tubhyaṃ niṣkam iti ha sma prabhāṣate
07,049.021d@008_0703 tubhyaṃ tubhyam iti prādān niṣkān niṣkān sahasraśaḥ
07,049.021d@008_0704 tataḥ punaḥ samāśvāsya niṣkān eva prayacchati
07,049.021d@008_0705 alpaṃ dattaṃ mayādyeti niṣkakoṭiṃ pradāya saḥ
07,049.021d@008_0706 ekāhnā dāsyati punaḥ ko 'nyas tat saṃpradāsyati
07,049.021d@008_0707 sahasraśaś ca sauvarṇān vṛṣabhān gośatānugān
07,049.021d@008_0708 adhyardhamāsam adadad brāhmaṇebhyaḥ śataṃ samāḥ
07,049.021d@008_0709 agnihotropakaraṇaṃ yajñopakaraṇaṃ ca yat
07,049.021d@008_0710 ṛṣibhyaḥ karakān kumbhān sthālīpiṭharam eva ca
07,049.021d@008_0711 śayanāsanayānāni prāsādāṃś ca gṛhāṇi ca
07,049.021d@008_0712 vṛkṣāṃś ca vividhān dadyād annāni ca dhanāni ca
07,049.021d@008_0713 sarvaṃ sauvarṇam evāsīd rantidevasya dhīmataḥ
07,049.021d@008_0714 tatrāsya gāthā gāyanti ye purāṇavido janāḥ
07,049.021d@008_0715 rantidevasya tāṃ dṛṣṭvā samṛddhim atimānuṣīm
07,049.021d@008_0716 naitādṛśaṃ dṛṣṭapūrvaṃ kuberasadaneṣv api
07,049.021d@008_0717 dhanaṃ ca pūryamāṇaṃ naḥ kiṃ punar manujeṣv iti
07,049.021d@008_0718 vyaktaṃ vasvokasāreyam ity ūcus tatra vismitāḥ
07,049.021d@008_0719 sāṃkṛte rantidevasya yāṃ rātrim atithiṃ vaset
07,049.021d@008_0720 ālabhyanta tadā gāvaḥ sahasrāṇy ekaviṃśatiḥ
07,049.021d@008_0721 tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ
07,049.021d@008_0722 sūpabhūyiṣṭam aśnīdhvaṃ nādya māṃsaṃ yathāpuram
07,049.021d@008_0723 rantidevasya yat kiṃ cit sauvarṇam abhavat tadā
07,049.021d@008_0724 tat sarvaṃ vitate yajñe brāhmaṇebhyo hy amanyata
07,049.021d@008_0725 pratyakṣaṃ tasya havyāni pratigṛhṇanti devatāḥ
07,049.021d@008_0726 kavyāni pitaraḥ kāle sarvakāmān dvijottamāḥ
07,049.021d@008_0727 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0728 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0729 nārada uvāca
07,049.021d@008_0729 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0730 dauṣyantiṃ bharataṃ cāpi mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0731 karmāṇy asukarāṇy anyaiḥ kṛtavān yaḥ śiśur vane
07,049.021d@008_0732 hemāvadātān yaḥ siṃhān nakhadaṃṣṭrāyudhān balī
07,049.021d@008_0733 nirvīryāṃs tarasā kṛtvā vicakarṣa babandha ca
07,049.021d@008_0734 krūrāṃś cograbalān vyāghrān damitvā cākarod vaśe
07,049.021d@008_0735 manaḥśilā iva śilāḥ saṃyuktā jaturāśibhiḥ
07,049.021d@008_0736 vyālādīṃś cātibalavāṃs tatpratīpān gajān api
07,049.021d@008_0737 daṃṣṭrāsu gṛhyāvaruhya śuṣkāsyān akarod vaśe
07,049.021d@008_0738 mahiṣān apy atibalān balena vicakarṣa ha
07,049.021d@008_0739 balinaḥ sṛmarān khaḍgān nānāsattvāni cāpy uta
07,049.021d@008_0740 kṛcchraprāṇān vane baddhvā damayitvāpy avāsṛjat
07,049.021d@008_0741 taṃ sarvadamanety āhus tadvidas tena karmaṇā
07,049.021d@008_0742 taṃ pratyaṣedhaj jananī mā sattvāni vijījahi
07,049.021d@008_0743 so 'śvamedhaśateneṣṭvā yamunām anu vīryavān
07,049.021d@008_0744 triśatāśvān sarasvatyāṃ gaṅgām anu catuḥśatān
07,049.021d@008_0745 so 'śvamedhasahasreṇa rājasūyaśatena ca
07,049.021d@008_0746 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ
07,049.021d@008_0747 agniṣṭomātirātrāṇām ukthyaviśvajitām api
07,049.021d@008_0748 vājapeyeṣṭisatrāṇāṃ sahasraiś ca susaṃbhṛtaiḥ
07,049.021d@008_0749 iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ
07,049.021d@008_0750 sahasraṃ yatra padmānāṃ kaṇvāya bharato dadau
07,049.021d@008_0751 jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ
07,049.021d@008_0752 yasya yūpāḥ śatavyāmāḥ pariṇāhena kāñcanāḥ
07,049.021d@008_0753 samāgamya dvijaiḥ sārdhaṃ sendrair devaiḥ samucchritāḥ
07,049.021d@008_0754 svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ
07,049.021d@008_0755 hiraṇyam aśvān dviradān rathān uṣṭrān ajāvikān
07,049.021d@008_0756 dāsīdāsaṃ dhanaṃ dhānyaṃ gāḥ savatsāḥ payasvinīḥ
07,049.021d@008_0757 grāmān gṛhāṇi kṣetrāṇi vividhāṃś ca paricchadān
07,049.021d@008_0758 koṭīśatāyutaṃ caiva brāhmaṇebhyo hy amanyata
07,049.021d@008_0759 cakravartī hy adīnātmā jetāris tv ajitaḥ paraiḥ
07,049.021d@008_0760 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0761 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0762 nārada uvāca
07,049.021d@008_0762 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0763 pṛthuṃ vainyaṃ ca rājānaṃ mṛtaṃ sṛñjaya śuśruma
07,049.021d@008_0764 yam abhyaṣiñcan sāmrājye rājasūye maharṣayaḥ
07,049.021d@008_0765 ayaṃ naḥ prathayiṣyeta sarvān ity abhavat pṛthuḥ
07,049.021d@008_0766 kṣatān nas trāsyate sarvān ity evaṃ kṣatriyo 'bhavat
07,049.021d@008_0767 pṛthuṃ vainyaṃ prajā dṛṣṭvā raktāḥ smeti yad abruvan
07,049.021d@008_0768 tato rājeti nāmāsya anurāgād ajāyata
07,049.021d@008_0769 akṛṣṭapacyā pṛthivī āsīd vainyasya kāmadhuk
07,049.021d@008_0770 sarvāḥ kumbhaduho gāvaḥ puṭake puṭake madhu
07,049.021d@008_0771 āsan hiraṇmayā darbhāḥ sukhasparśāḥ sukhāvahāḥ
07,049.021d@008_0772 teṣāṃ cīrāṇi saṃvītāḥ prajās teṣv eva śerate
07,049.021d@008_0773 phalāny amṛtakalpāni mūlāni ca madhūni ca
07,049.021d@008_0774 teṣām āsīt tadāhāro nirāhārāś ca nābhavan
07,049.021d@008_0775 arogāḥ sarvasiddhārthā manuṣyā akutobhayāḥ
07,049.021d@008_0776 nyavasanta yathākāmaṃ vṛkṣeṣu ca guhāsu ca
07,049.021d@008_0777 pravibhāgo na rāṣṭrāṇāṃ purāṇāṃ cābhavat tadā
07,049.021d@008_0778 yathāsukhaṃ yathākāmaṃ tathaitā muditāḥ prajāḥ
07,049.021d@008_0779 tasya saṃstambhayann āpaḥ samudram abhiyāsyataḥ
07,049.021d@008_0780 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat
07,049.021d@008_0781 taṃ vanaspatayaḥ śailā devāsuranaroragāḥ
07,049.021d@008_0782 saptarṣayaḥ puṇyajanā gandharvāpsaraso 'pi ca
07,049.021d@008_0783 pitaraś ca sukhāsīnam abhigamyedam abruvan
07,049.021d@008_0784 samrāḍ asi kṣatriyo 'si rājā goptā pitāsi naḥ
07,049.021d@008_0785 dehy asmabhyaṃ mahārāja prabhuḥ sann īpsitān varān
07,049.021d@008_0786 yair vayaṃ śāśvatīs tṛptīr vartayiṣyāmahe sukham
07,049.021d@008_0787 tathety uktvā pṛthur vainyo gṛhītvājagavaṃ dhanuḥ
07,049.021d@008_0788 śarāṃś cāpratimān ghorāṃś cintayitvābravīn mahīm
07,049.021d@008_0789 ehy ehi vasudhe kṣipraṃ kṣaraibhyaḥ kāṅkṣitaṃ payaḥ
07,049.021d@008_0790 tato dāsyāmi bhadraṃ te annaṃ yasya yathepsitam
07,049.021d@008_0790 vasudhovāca
07,049.021d@008_0791 nārada uvāca
07,049.021d@008_0791 duhitṛtvena māṃ vīra saṃkalpayitum arhasi
07,049.021d@008_0792 tathety uktvā pṛthuḥ sarvaṃ vidhānam akarod vaśī
07,049.021d@008_0793 tato bhūtanikāyās te vasudhāṃ duduhus tadā
07,049.021d@008_0794 tāṃ vanaspatayaḥ pūrvaṃ samuttasthur dudhukṣavaḥ
07,049.021d@008_0795 sātiṣṭhad vatsalā vatsaṃ dogdhṝn pātrāṇi cecchatī
07,049.021d@008_0796 vatso 'bhūt puṣpitaḥ śālaḥ plakṣo dogdhābhavat tadā
07,049.021d@008_0797 chinnaprarohaṇaṃ dugdhaṃ pātram audumbaraṃ śubham
07,049.021d@008_0798 udayaḥ parvato vatso merur dogdhā mahāgiriḥ
07,049.021d@008_0799 ratnāny oṣadhayo dugdhaṃ pātram aśmamayaṃ tathā
07,049.021d@008_0800 dogdhā cāsīt tadā devo dugdham ūrjaskaraṃ priyam
07,049.021d@008_0801 asurā duduhur māyām āmapātre tu te tadā
07,049.021d@008_0802 dogdhā dvimūrdhā tatrāsīd vatsaś cāsīd virocanaḥ
07,049.021d@008_0803 kṛṣiṃ ca sasyaṃ ca narā duduhuḥ pṛthivītale
07,049.021d@008_0804 svāyaṃbhuvo manur vatsas teṣāṃ dogdhābhavat pṛthuḥ
07,049.021d@008_0805 alābupātre ca tathā viṣaṃ dugdhā vasuṃdharā
07,049.021d@008_0806 dhṛtarāṣṭro 'bhavad dogdhā teṣāṃ vatsas tu takṣakaḥ
07,049.021d@008_0807 saptarṣibhir brahma dugdhā tathā cākliṣṭakarmabhiḥ
07,049.021d@008_0808 dogdhā bṛhaspatiḥ pātraṃ chando vatsas tu somarāṭ
07,049.021d@008_0809 antardhānaṃ cāmapātre dugdhā puṇyajanair virāṭ
07,049.021d@008_0810 dogdhā vaiśravaṇas teṣāṃ vatsa āsīt kuberakaḥ
07,049.021d@008_0811 puṇyagandhān padmapātre gandharvāpsaraso 'duhan
07,049.021d@008_0812 vatsaś citrarathas teṣāṃ dogdhā viśvaruciḥ prabhuḥ
07,049.021d@008_0813 svadhāṃ rajatapātre tu duduhuḥ pitaraś ca tām
07,049.021d@008_0814 vatso 'tra vatsaras teṣāṃ yamo dogdhā tathāntakaḥ
07,049.021d@008_0815 evaṃ nikāyais tair dugdhā payo 'bhīṣṭaṃ hi sā virāṭ
07,049.021d@008_0816 yair vartayanti te hy adya pātrair vatsaiś ca nityaśaḥ
07,049.021d@008_0817 sa yajñair vividhair iṣṭvā pṛthur vainyaḥ pratāpavān
07,049.021d@008_0818 saṃtarpayitvā bhūtāni sarvaiḥ kāmair manaḥpriyaiḥ
07,049.021d@008_0819 hairaṇyān akarod rājā ye ke cit pārthivā bhuvi
07,049.021d@008_0820 tān brāhmaṇebhyaḥ prāyacchad aśvamedhe mahāmakhe
07,049.021d@008_0821 ṣaṣṭināgasahasrāṇi ṣaṣṭināgaśatāni ca
07,049.021d@008_0822 sauvarṇān akarod rājā brāhmaṇebhyaś ca tāṃ dadau
07,049.021d@008_0823 imāṃ ca pṛthivīṃ sarvāṃ maṇiratnavibhūṣitām
07,049.021d@008_0824 sauvarṇīm akarod rājā brāhmaṇebhyaś ca tān dadau
07,049.021d@008_0825 sa cen mamāra sṛñjaya caturbhadrataras tvayā
07,049.021d@008_0826 putrāt puṇyataras tubhyaṃ mā putram anutapyathāḥ
07,049.021d@008_0827 nārada uvāca
07,049.021d@008_0827 ayajvānam adākṣiṇyam adhi śvaityety udāharat
07,049.021d@008_0828 rāmo mahātapāḥ śūro vīralokanamaskṛtaḥ
07,049.021d@008_0829 jāmadagnyo 'py atiyaśā avitṛpto mariṣyati
07,049.021d@008_0830 yasyābhram anuparyeti bhūmiṃ kurvan vipāṃsulām
07,049.021d@008_0831 na cāsīd vikriyā yasya prāpya śriyam anuttamām
07,049.021d@008_0832 yaḥ kṣatriyaiḥ parāmṛṣṭe vatse pitari cukrudhe
07,049.021d@008_0833 tato 'vadhīt kārtavīryam ajitaṃ samare paraiḥ
07,049.021d@008_0834 kṣatriyāṇāṃ catuḥṣaṣṭim ayutāni sahasraśaḥ
07,049.021d@008_0835 tadā mṛtyoḥ sametāni ekaikaṃ dhanuṣājayat
07,049.021d@008_0836 brahmadviṣāṃ cātha tasmin sahasrāṇi caturdaśa
07,049.021d@008_0837 punar anyāni jagrāha dantakrūre jaghāna ha
07,049.021d@008_0838 sahasraṃ musalenāghnan sahasram asināvadhīt
07,049.021d@008_0839 udbandhanāt sahasraṃ ca haihayāḥ samare hatāḥ
07,049.021d@008_0840 sarathāśvagajā vīrā nihatās tatra śerate
07,049.021d@008_0841 pitur vadhāmarṣitena jāmadagnyena dhīmatā
07,049.021d@008_0842 nijaghne daśasāhasrān rāmaḥ paraśunā tadā
07,049.021d@008_0843 na hy amṛśyata tā vāco yās tair bhṛśam udīritāḥ
07,049.021d@008_0844 bhṛgo rāmābhidhāveti yadākrandan dvijottamāḥ
07,049.021d@008_0845 tataḥ kāśmīradaradān kuntikṣudrakamālavān
07,049.021d@008_0846 aṅgavaṅgakaliṅgāṃś ca videhāṃs tāmraliptakān
07,049.021d@008_0847 rakṣovāhān vītihotrāṃs trigartān mārtikāvatān
07,049.021d@008_0848 śibīn anyāṃś ca rājanyān deśe deśe sahasraśaḥ
07,049.021d@008_0849 nijaghāna śitair bāṇair jāmadagnyaḥ pratāpavān
07,049.021d@008_0850 koṭīśatasahasrāṇi kṣatriyāṇāṃ sahasraśaḥ
07,049.021d@008_0851 indragopakavarṇasya bandhujīvanibhasya ca
07,049.021d@008_0852 rudhirasya parīvāhaiḥ pūrayitvā sarāṃsi ca
07,049.021d@008_0853 sarvān aṣṭādaśa dvīpān vaśam ānīya bhārgavaḥ
07,049.021d@008_0854 īje kratuśataiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ
07,049.021d@008_0855 vedīm aṣṭanavotsedhāṃ sauvarṇāṃ vidhinirmitām
07,049.021d@008_0856 sarvaratnaśataiḥ pūrṇāṃ patākāśatamālinīm
07,049.021d@008_0857 grāmyāraṇyaiḥ paśugaṇaiḥ saṃpūrṇāṃ ca mahīm imām
07,049.021d@008_0858 rāmasya jāmadagnyasya pratijagrāha kaśyapaḥ
07,049.021d@008_0859 tataḥ śatasahasrāṇi dvipendrān hemabhūṣaṇān
07,049.021d@008_0860 nirdasyuṃ pṛthivīṃ kṛtvā śiṣṭeṣṭajanasaṃkulām
07,049.021d@008_0861 kaśyapāya dadau rāmo hayamedhe mahāmakhe
07,049.021d@008_0862 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
07,049.021d@008_0863 iṣṭvā kratuśatair vīro brāhmaṇebhyo hy amanyata
07,049.021d@008_0864 sa kaśyapasya vacanāt protsārya saritāṃ patim
07,049.021d@008_0865 iṣupāte yudhāṃ śreṣṭhaḥ kurvan brāhmaṇaśāsanam
07,049.021d@008_0866 adhyāvasad giriśreṣṭhaṃ mahendraṃ parvatottamam
07,049.021d@008_0867 evaṃ guṇaśatair juṣṭo bhṛgūṇāṃ kīrtivardhanaḥ
07,049.021d@008_0868 jāmadagnyo 'py atiyaśā mariṣyati mahādyutiḥ
07,049.021d@008_0869 tvayā caturbhadrataraḥ putrāt puṇyataras tava
07,049.021d@008_0870 ayajvānam adākṣiṇyaṃ mā putram anutapyathāḥ
07,049.021d@008_0871 ete caturbhadratarās tvayā bhadraśatādhikāḥ
07,049.021d@008_0872 vyāsa uvāca
07,049.021d@008_0872 mṛtā naravaraśreṣṭhā mariṣyanti ca sṛñjaya
07,049.021d@008_0873 puṇyam ākhyānam āyuṣyaṃ śrutvā ṣoḍaśarājakam
07,049.021d@008_0874 avyāharan narapatis tūṣṇīm āsīt sa sṛñjayaḥ
07,049.021d@008_0875 tam abravīt tathāsīnaṃ nārado bhagavān ṛṣiḥ
07,049.021d@008_0876 śrutaṃ kīrtayato mahyaṃ gṛhītaṃ te mahādyute
07,049.021d@008_0877 āho svid antato naṣṭaṃ śrāddhaṃ śūdrāpatāv iva
07,049.021d@008_0878 sa evam uktaḥ pratyāha prāñjaliḥ sṛñjayas tadā
07,049.021d@008_0879 putraśokāpahaṃ śrutvā dhanyam ākhyānam uttamam
07,049.021d@008_0880 rājarṣīṇāṃ purāṇānāṃ yajvanāṃ dakṣiṇāvatām
07,049.021d@008_0881 vismayena hate śoke tamasīvārkatejasā
07,049.021d@008_0882 nārada uvāca
07,049.021d@008_0882 vipāpmāsmy avyathopeto brūhi kiṃ karavāṇy aham
07,049.021d@008_0883 diṣṭyāpahataśokas tvaṃ vṛṇīṣveha yad icchasi
07,049.021d@008_0884 sṛñjaya uvāca
07,049.021d@008_0884 tat tat prapatsyase sarvaṃ na mṛṣāvādino vayam
07,049.021d@008_0885 etenaiva pratīto 'haṃ prasanno yad bhavān mama
07,049.021d@008_0886 nārada uvāca
07,049.021d@008_0886 prasanno yasya bhagavān na tasyāstīha durlabham
07,049.021d@008_0887 punar dadāmi te putraṃ dasyubhir nihataṃ vṛthā
07,049.021d@008_0888 vyāsa uvāca
07,049.021d@008_0888 uddhṛtya narakāt kaṣṭāt paśum aprokṣitaṃ yathā
07,049.021d@008_0889 prādur āsīt tataḥ putraḥ sṛñjayasyādbhutaprabhaḥ
07,049.021d@008_0890 prasannenarṣiṇā dattaḥ kuberatanayopamaḥ
07,049.021d@008_0891 tataḥ saṃgamya putreṇa prītimān abhavan nṛpaḥ
07,049.021d@008_0892 īje ca kratubhir mukhyaiḥ samāptavaradakṣiṇaiḥ
07,049.021d@008_0893 akṛtāstraś ca bhītaś ca na ca sāṃnāhiko hataḥ
07,049.021d@008_0894 ayajvā cānapatyaś ca tato 'sau jīvitaḥ punaḥ
07,049.021d@008_0895 śūro vīraḥ kṛtāstraś ca pramathyārīn sahasraśaḥ
07,049.021d@008_0896 abhimanyur gataḥ svargaṃ pṛtanābhimukho hataḥ
07,049.021d@008_0897 brahmacaryeṇa yān kāṃś cit prajñayā ca śrutena ca
07,049.021d@008_0898 iṣṭaiś ca kratubhir yānti tāṃs te putro 'kṣayān gataḥ
07,049.021d@008_0899 vidvāṃsaḥ karmabhiḥ puṇyaiḥ svargam īhanti nityaśaḥ
07,049.021d@008_0900 na tu svargād ayaṃ lokaḥ kāmyate svargavāsibhiḥ
07,049.021d@008_0901 tasmāt svargagataṃ putram arjunasya hataṃ raṇe
07,049.021d@008_0902 nehānayituṃ śakyaṃ hi kiṃ cid aprāpyam īśitum
07,049.021d@008_0903 evaṃ jñātvā sthiro bhūtvā mā śuco dhairyam āpnuhi
07,049.021d@008_0904 jīvanta eva naḥ śocyā na tu svargagatānagha
07,049.021d@008_0905 śocato hi mahārāja agham evābhivardhate
07,049.021d@008_0906 tasmāc chokaṃ parityajya śreyase prayated budhaḥ
07,049.021d@008_0907 praharṣam abhimānaṃ ca sukhaprāptiṃ ca cintayan
07,049.021d@008_0908 etad āhur budhāḥ śreyo na śokaḥ śoka ucyate
07,049.021d@008_0909 evaṃ vidvan samuttiṣṭha prayato bhava mā śucaḥ
07,049.021d@008_0910 śrutas te saṃbhavo mṛtyos tapāṃsy anupamāni ca
07,049.021d@008_0911 sarvabhūtasamatvaṃ ca cañcalāś ca vibhūtayaḥ
07,049.021d@008_0912 sṛñjayasya tu taṃ putraṃ mṛtaṃ saṃjīvitaṃ punaḥ
07,049.021d@008_0913 saṃjaya uvāca
07,049.021d@008_0913 evaṃ vidvan mahārāja mā śucaḥ sādhayāmy aham
07,049.021d@008_0914 etāvad uktvā bhagavāṃs tatraivāntaradhīyata
07,049.021d@008_0915 vāgīśāne bhagavati vyāse vyabhranabhaḥprabhe
07,049.021d@008_0916 gate matimatāṃ śreṣṭhe samāśvāsya yudhiṣṭhiram
07,049.021d@008_0917 pūrveṣāṃ pārthivendrāṇāṃ mahendrapratimaujasām
07,049.021d@008_0918 nyāyādhigatavittānāṃ tāṃ śrutvā yajñasaṃpadam
07,049.021d@008_0919 saṃpūjya manasā vidvān viśoko 'bhūd yudhiṣṭhiraḥ
07,049.021d@008_0920 punaś cācintayad dīnaḥ kiṃ svid vakṣye dhanaṃjayam
07,050.000*0343_00 dhṛtarāṣṭra uvāca
07,050.000*0343_01 atha saṃśaptakaiḥ sārdhaṃ yudhyamāne dhanaṃjaye
07,050.000*0343_02 abhimanyau hate cāpi bāle balavatāṃ vare
07,050.000*0343_03 maharṣisattame yāte vyāse sa tu yudhiṣṭhiraḥ
07,050.000*0343_04 pāṇḍavāḥ kim athākārṣuḥ śokopahatacetasaḥ
07,050.000*0343_05 kathaṃ saṃśaptakebhyo vā nivṛtto vānaradhvajaḥ
07,050.000*0343_06 kena vā kathitas tasya praśāntaḥ sutapāvakaḥ
07,050.000*0343_07 saṃjaya uvāca
07,050.000*0343_07 etan me śaṃsa tattvena sarvam eveha saṃjaya
07,050.000*0343_08 śṛṇu rājan yathā tebhyo nivṛttaḥ kṛṣṇasārathiḥ
07,050.000*0343_09 tataḥ sarvāṇi sainyāni dahan kṛṣṇagatir yathā
07,050.000*0343_10 saṃprayāte 'stam āditye saṃdhyākāla upasthite
07,050.000*0343_11 āyātasyātmaśibiraṃ nimittair aghaśaṃsibhiḥ
07,050.000*0343_12 yac cāsīn mānasaṃ tasya yac ca kṛṣṇena bhāṣitam
07,050.000*0343_13 yathā ca kathitas tasya nihataḥ sutapāvakaḥ
07,050.000*0343_14 vistareṇaiva me sarvaṃ bruvataḥ śṛṇu māriṣa
07,050.001 saṃjaya uvāca
07,050.001a tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye
07,050.001c āditye 'staṃgate śrīmān saṃdhyākāla upasthite
07,050.002a vyapayāteṣu sainyeṣu vāsāya bharatarṣabha
07,050.002c hatvā saṃśaptakavrātān divyair astraiḥ kapidhvajaḥ
07,050.003a prāyāt svaśibiraṃ jiṣṇur jaitram āsthāya taṃ ratham
07,050.003c gacchann eva ca govindaṃ sannakaṇṭho 'bhyabhāṣata
07,050.004a kiṃ nu me hṛdayaṃ trastaṃ vākyaṃ sajjati keśava
07,050.004c spandanti cāpy aniṣṭāni gātraṃ sīdati cācyuta
07,050.005a aniṣṭaṃ caiva me śliṣṭaṃ hṛdayān nāpasarpati
07,050.005c bhuvi yad dikṣu cāpy ugrā utpātās trāsayanti mām
07,050.006a bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ
07,050.006c api svasti bhaved rājñaḥ sāmātyasya guror mama
07,050.007 vāsudeva uvāca
07,050.007a vyaktaṃ śivaṃ tava bhrātuḥ sāmātyasya bhaviṣyati
07,050.007c mā śucaḥ kiṃ cid evānyat tatrāniṣṭaṃ bhaviṣyati
07,050.008 saṃjaya uvāca
07,050.008a tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane
07,050.008c kathayantau raṇe vṛttaṃ prayātau ratham āsthitau
07,050.009a tataḥ svaśibiraṃ prāptau hatānandaṃ hatatviṣam
07,050.009c vāsudevo 'rjunaś caiva kṛtvā karma suduṣkaram
07,050.010a dhvastākāraṃ samālakṣya śibiraṃ paravīrahā
07,050.010c bībhatsur abravīt kṛṣṇam asvasthahṛdayas tataḥ
07,050.011a nādya nandanti tūryāṇi maṅgalyāni janārdana
07,050.011c miśrā dundubhinirghoṣaiḥ śaṅkhāś cāḍambaraiḥ saha
07,050.011e vīṇā vā nādya vādyante śamyātālasvanaiḥ saha
07,050.012a maṅgalyāni ca gītāni na gāyanti paṭhanti ca
07,050.012c stutiyuktāni ramyāṇi mamānīkeṣu bandinaḥ
07,050.013a yodhāś cāpi hi māṃ dṛṣṭvā nivartante hy adhomukhāḥ
07,050.013c karmāṇi ca yathāpūrvaṃ kṛtvā nābhivadanti mām
07,050.014a api svasti bhaved adya bhrātṛbhyo mama mādhava
07,050.014c na hi śudhyati me bhāvo dṛṣṭvā svajanam ākulam
07,050.015a api pāñcālarājasya virāṭasya ca mānada
07,050.015c sarveṣāṃ caiva yodhānāṃ sāmagryaṃ syān mamācyuta
07,050.016a na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha
07,050.016c raṇād āyāntam ucitaṃ pratyudyāti hasann iva
07,050.017a evaṃ saṃkathayantau tau praviṣṭau śibiraṃ svakam
07,050.017c dadṛśāte bhṛśāsvasthān pāṇḍavān naṣṭacetasaḥ
07,050.018a dṛṣṭvā bhrātṝṃś ca putrāṃś ca vimanā vānaradhvajaḥ
07,050.018c apaśyaṃś caiva saubhadram idaṃ vacanam abravīt
07,050.019a mukhavarṇo 'prasanno vaḥ sarveṣām eva lakṣyate
07,050.019c na cābhimanyuṃ paśyāmi na ca māṃ pratinandatha
07,050.020a mayā śrutaś ca droṇena cakravyūho vinirmitaḥ
07,050.020c na ca vas tasya bhettāsti ṛte saubhadram āhave
07,050.021a na copadiṣṭas tasyāsīn mayānīkavinirgamaḥ
07,050.021c kaccin na bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ
07,050.022a bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi
07,050.022c kaccin na nihataḥ śete saubhadraḥ paravīrahā
07,050.023a lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu
07,050.023c upendrasadṛśaṃ brūta katham āyodhane hataḥ
07,050.024a sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam
07,050.024c sadā mama priyaṃ brūta katham āyodhane hataḥ
07,050.025a vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam
07,050.025c ambāyāś ca priyaṃ nityaṃ ko 'vadhīt kālacoditaḥ
07,050.026a sadṛśo vṛṣṇisiṃhasya keśavasya mahātmanaḥ
07,050.026c vikramaśrutamāhātmyaiḥ katham āyodhane hataḥ
07,050.027a subhadrāyāḥ priyaṃ nityaṃ draupadyāḥ keśavasya ca
07,050.027c yadi putraṃ na paśyāmi yāsyāmi yamasādanam
07,050.028a mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam
07,050.028c mattadviradavikrāntaṃ śālapotam ivodgatam
07,050.029a smitābhibhāṣiṇaṃ dāntaṃ guruvākyakaraṃ sadā
07,050.029c bālye 'py abālakarmāṇaṃ priyavākyam amatsaram
07,050.030a mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam
07,050.030c bhaktānukampinaṃ dāntaṃ na ca nīcānusāriṇam
07,050.031a kṛtajñaṃ jñānasaṃpannaṃ kṛtāstram anivartinam
07,050.031c yuddhābhinandinaṃ nityaṃ dviṣatām aghavardhanam
07,050.032a sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam
07,050.032c na ca pūrvaprahartāraṃ saṃgrāme naṣṭasaṃbhramam
07,050.032e yadi putraṃ na paśyāmi yāsyāmi yamasādanam
07,050.032f*0344_01 ratheṣu gaṇyamāneṣu gaṇitaṃ taṃ mahāratham
07,050.032f*0344_02 mayādhyardhaguṇaṃ saṃkhye taruṇaṃ bāhuśālinam
07,050.032f*0344_03 pradyumnasya priyaṃ śiṣyaṃ keśavasya mamaiva ca
07,050.033a sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam
07,050.033c apaśyatas tad vadanaṃ kā śāntir hṛdayasya me
07,050.034a tantrīsvanasukhaṃ ramyaṃ puṃskokilasamadhvanim
07,050.034c aśṛṇvataḥ svanaṃ tasya kā śāntir hṛdayasya me
07,050.035a rūpaṃ cāpratirūpaṃ tat tridaśeṣv api durlabham
07,050.035c apaśyato 'dya vīrasya kā śāntir hṛdayasya me
07,050.036a abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam
07,050.036c nādyāhaṃ yadi paśyāmi kā śāntir hṛdayasya me
07,050.037a sukumāraḥ sadā vīro mahārhaśayanocitaḥ
07,050.037c bhūmāv anāthavac chete nūnaṃ nāthavatāṃ varaḥ
07,050.038a śayānaṃ samupāsanti yaṃ purā paramastriyaḥ
07,050.038c tam adya vipraviddhāṅgam upāsanty aśivāḥ śivāḥ
07,050.039a yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ
07,050.039c bodhayanty adya taṃ nūnaṃ śvāpadā vikṛtaiḥ svaraiḥ
07,050.040a chatracchāyāsamucitaṃ tasya tad vadanaṃ śubham
07,050.040c nūnam adya rajodhvastaṃ raṇe reṇuḥ kariṣyati
07,050.041a hā putrakāvitṛptasya satataṃ putradarśane
07,050.041c bhāgyahīnasya kālena yathā me nīyase balāt
07,050.042a sādya saṃyamanī nūnaṃ sadā sukṛtināṃ gatiḥ
07,050.042c svabhābhir bhāsitā ramyā tvayātyarthaṃ virājate
07,050.043a nūnaṃ vaivasvataś ca tvā varuṇaś ca priyātithiḥ
07,050.043c śatakratur dhaneśaś ca prāptam arcanty abhīrukam
07,050.044a evaṃ vilapya bahudhā bhinnapoto vaṇig yathā
07,050.044c duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata
07,050.044d*0345_00 arjunaḥ
07,050.044d*0345_01 kathaṃ tvayi ca bhīme ca dhṛṣṭadyumne ca jīvati
07,050.044d*0345_02 sātyake śakravikrānte saubhadro nihataḥ paraiḥ
07,050.045a kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana
07,050.045c svargato 'bhimukhaḥ saṃkhye yudhyamāno nararṣabhaḥ
07,050.046a sa nūnaṃ bahubhir yattair yudhyamāno nararṣabhaiḥ
07,050.046c asahāyaḥ sahāyārthī mām anudhyātavān dhruvam
07,050.047a pīḍyamānaḥ śarair bālas tāta sādhv abhidhāva mām
07,050.047b*0346_01 nānāliṅgaiḥ sudhautāgrair mama putro 'lpacetanaḥ
07,050.047b*0346_02 iha me syād api trāṇaṃ piteti sa punaḥ punaḥ
07,050.047c iti vipralapan manye nṛśaṃsair bahubhir hataḥ
07,050.048a atha vā matprasūtaś ca svasrīyo mādhavasya ca
07,050.048c subhadrāyāṃ ca saṃbhūto naivaṃ vaktum ihārhati
07,050.049a vajrasāramayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama
07,050.049c apaśyato dīrghabāhuṃ raktākṣaṃ yan na dīryate
07,050.050a kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ
07,050.050c svasrīye vāsudevasya mama putre 'kṣipañ śarān
07,050.051a yo māṃ nityam adīnātmā pratyudgamyābhinandati
07,050.051c upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati
07,050.052a nūnaṃ sa patitaḥ śete dharaṇyāṃ rudhirokṣitaḥ
07,050.052c śobhayan medinīṃ gātrair āditya iva pātitaḥ
07,050.052d*0347_01 subhadrāṃ nanu śocāmi yā putram apalāyinam
07,050.053a raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati
07,050.053b*0348_01 śrutvā nipatitaṃ śūram anaghaṃ kṛtalāghavam
07,050.053c subhadrā vakṣyate kiṃ mām abhimanyum apaśyatī
07,050.053e draupadī caiva duḥkhārte te ca vakṣyāmi kiṃ nv aham
07,050.054a vajrasāramayaṃ nūnaṃ hṛdayaṃ yan na yāsyati
07,050.054c sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām
07,050.055a hṛṣṭānāṃ dhārtarāṣṭrāṇāṃ siṃhanādo mayā śrutaḥ
07,050.055c yuyutsuś cāpi kṛṣṇena śruto vīrān upālabhan
07,050.056a aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ
07,050.056c kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam
07,050.057a kiṃ tayor vipriyaṃ kṛtvā keśavārjunayor mṛdhe
07,050.057c siṃhavan nadata prītāḥ śokakāla upasthite
07,050.058a āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ
07,050.058c adharmo hi kṛtas tīvraḥ kathaṃ syād aphalaś ciram
07,050.059a iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ
07,050.059c apāyāc chastram utsṛjya kopaduḥkhasamanvitaḥ
07,050.060a kimartham etann ākhyātaṃ tvayā kṛṣṇa raṇe mama
07,050.060c adhakṣyaṃ tān ahaṃ sarvāṃs tadā krūrān mahārathān
07,050.060d*0349_01 bālam ekaṃ parikṣipya hatvā hṛṣṭān pranarditān
07,050.060d*0350_00 saṃjaya uvāca
07,050.060d*0350_01 putraśokārditaṃ pārthaṃ dhyāyantaṃ sāśrulocanam
07,050.061a nigṛhya vāsudevas taṃ putrādhibhir abhiplutam
07,050.061c maivam ity abravīt kṛṣṇas tīvraśokasamanvitam
07,050.062a sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām
07,050.062c kṣatriyāṇāṃ viśeṣeṇa yeṣāṃ yuddhena jīvikā
07,050.063a eṣā vai yudhyamānānāṃ śūrāṇām anivartinām
07,050.063c vihitā dharmaśāstrajñair gatir gatimatāṃ vara
07,050.064a dhruvaṃ yuddhe hi maraṇaṃ śūrāṇām anivartinām
07,050.064c gataḥ puṇyakṛtāṃ lokān abhimanyur na saṃśayaḥ
07,050.065a etac ca sarvavīrāṇāṃ kāṅkṣitaṃ bharatarṣabha
07,050.065c saṃgrāme 'bhimukhā mṛtyuṃ prapnuyāmeti mānada
07,050.066a sa ca vīrān raṇe hatvā rājaputrān mahābalān
07,050.066c vīrair ākāṅkṣitaṃ mṛtyuṃ saṃprāpto 'bhimukho raṇe
07,050.067a mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ
07,050.067c dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ
07,050.068a ime te bhrātaraḥ sarve dīnā bharatasattama
07,050.068c tvayi śokasamāviṣṭe nṛpāś ca suhṛdas tava
07,050.069a etāṃs tvaṃ vacasā sāmnā samāśvāsaya mānada
07,050.069c viditaṃ veditavyaṃ te na śokaṃ kartum arhasi
07,050.069d*0351_01 kālo grasati kaunteya viśvam etac carācaram
07,050.069d*0351_02 nālaṃ buddhis tathāpy asya pumān vāpi virajyate
07,050.069d*0351_03 utpattau ca vipattau ca karmaṇā galahastinā
07,050.069d*0351_04 baddhaḥ śakuntavaj jīvo madhye svapnopamā gatiḥ
07,050.069d*0351_05 na śocanti kṛtaprajñāḥ śvasatām upakalpanāt
07,050.069d*0351_06 nūnaṃ jātena martavyaṃ kim u śocasi bālavat
07,050.070a evam āśvāsitaḥ pārthaḥ kṛṣṇenādbhutakarmaṇā
07,050.070c tato 'bravīt tadā bhrātṝn sarvān pārthaḥ sagadgadān
07,050.071a sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ
07,050.071c abhimanyur yathā vṛttaḥ śrotum icchāmy ahaṃ tathā
07,050.072a sanāgasyandanahayān drakṣyadhvaṃ nihatān mayā
07,050.072c saṃgrāme sānubandhāṃs tān mama putrasya vairiṇaḥ
07,050.072d*0352_01 kṣipraṃ drakṣyanti me nūnaṃ mama putraṃ nihatya vai
07,050.073a kathaṃ ca vaḥ kṛtāstrāṇāṃ sarveṣāṃ śastrapāṇinām
07,050.073c saubhadro nidhanaṃ gacched vajriṇāpi samāgataḥ
07,050.074a yady evam aham ajñāsyam aśaktān rakṣaṇe mama
07,050.074c putrasya pāṇḍupāñcālān mayā gupto bhavet tataḥ
07,050.074d*0353_01 sūnoḥ pāṇḍavapāñcālān agopsyaṃ taṃ mahāraṇe
07,050.075a kathaṃ ca vo rathasthānāṃ śaravarṣāṇi muñcatām
07,050.075c nīto 'bhimanyur nidhanaṃ kadarthīkṛtya vaḥ paraiḥ
07,050.076a aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ
07,050.076c yatrābhimanyuḥ samare paśyatāṃ vo nipātitaḥ
07,050.077a ātmānam eva garheyaṃ yad ahaṃ vaḥ sudurbalān
07,050.077c yuṣmān ājñāya niryāto bhīrūn akṛtaniśramān
07,050.078a āho svid bhūṣaṇārthāya varmaśastrāyudhāni vaḥ
07,050.078c vācaś ca vaktuṃ saṃsatsu mama putram arakṣatām
07,050.079a evam uktvā tato vākyaṃ tiṣṭhaṃś cāpavarāsimān
07,050.079c na smāśakyata bībhatsuḥ kena cit prasamīkṣitum
07,050.080a tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ
07,050.080b*0354_01 mahendram iva tiṣṭhantaṃ vajrodyatamahābhujam
07,050.080c putraśokābhisaṃtaptam aśrupūrṇamukhaṃ tadā
07,050.081a nābhibhāṣṭuṃ śaknuvanti draṣṭuṃ vā suhṛdo 'rjunam
07,050.081c anyatra vāsudevād vā jyeṣṭād vā pāṇḍunandanāt
07,050.082a sarvāsv avasthāsu hitāv arjunasya manonugau
07,050.082c bahumānāt priyatvāc ca tāv enaṃ vaktum arhataḥ
07,050.083a tatas taṃ putraśokena bhṛśaṃ pīḍitamānasam
07,050.083c rājīvalocanaṃ kruddhaṃ rājā vacanam abravīt
07,051.001 yudhiṣṭhira uvāca
07,051.001a tvayi yāte mahābāho saṃśaptakabalaṃ prati
07,051.001c prayatnam akarot tīvram ācāryo grahaṇe mama
07,051.002a vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ
07,051.002c prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe
07,051.003a sa vāryamāṇo rathibhī rakṣitena mayā tathā
07,051.003c asmān api jaghānāśu pīḍayan niśitaiḥ śaraiḥ
07,051.004a te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ
07,051.004c prativīkṣitum apy ājau bhettuṃ tat kuta eva tu
07,051.005a vayaṃ tv apratimaṃ vīrye sarve saubhadram ātmajam
07,051.005c uktavantaḥ sma te tāta bhindhy anīkam iti prabho
07,051.005d*0355_01 tatas tam apratiratham ahaṃ saubhadram abravam
07,051.005d*0355_02 droṇānīkam idaṃ bhindhi dvāraṃ saṃjanayasva naḥ
07,051.006a sa tathā codito 'smābhiḥ sadaśva iva vīryavān
07,051.006c asahyam api taṃ bhāraṃ voḍhum evopacakrame
07,051.007a sa tavāstropadeśena vīryeṇa ca samanvitaḥ
07,051.007c prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram
07,051.008a te 'nuyātā vayaṃ vīraṃ sātvatīputram āhave
07,051.008c praveṣṭukāmās tenaiva yena sa prāviśac camūm
07,051.009a tataḥ saindhavako rājā kṣudras tāta jayadrathaḥ
07,051.009c varadānena rudrasya sarvān naḥ samavārayat
07,051.010a tato droṇaḥ kṛpaḥ karṇo drauṇiś ca sa bṛhadbalaḥ
07,051.010c kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan
07,051.011a parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ
07,051.011c yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ
07,051.012a tato dauḥśāsaniḥ kṣipraṃ tathā tair virathīkṛtam
07,051.012c saṃśayaṃ paramaṃ prāpya diṣṭāntenābhyayojayat
07,051.012d*0356_01 gadāhasto 'bhyayāt tūrṇaṃ jighāṃsur aparājitam
07,051.012d*0356_02 gadinaṃ tv atha taṃ dṛṣṭvā vāsavasyātmajātmajaḥ
07,051.012d*0356_03 sa jagrāha gadāṃ vīro gadāyuddhaviśāradaḥ
07,051.012d*0356_04 gadāmaṇḍalamārgasthau sarvakṣatrasya paśyataḥ
07,051.012d*0356_05 tau saṃprajahratur vīrāv anyonyasyāntaraiṣiṇau
07,051.012d*0356_06 tāv anyonyaṃ gadāgrābhyāṃ tāḍitau yuddhadurmadau
07,051.012d*0356_07 indradhvajāv ivotsṛṣṭau gatasattvau mahīṃ gatau
07,051.013a sa tu hatvā sahasrāṇi dvipāśvarathasādinām
07,051.013b*0357_01 aṣṭau rathasahasrāṇi nava dantiśatāni ca
07,051.013c rājaputraśataṃ cāgryaṃ vīrāṃś cālakṣitān bahūn
07,051.014a bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha
07,051.014b*0358_01 tato duryodhanasutaṃ lakṣmaṇaṃ hatavān balī
07,051.014b*0359_01 gataḥ sukṛtināṃ lokān ye ca svargajitāṃ śubhāḥ
07,051.014b*0359_02 adīnas trāsayañ śatrūn nandayitvā ca bāndhavān
07,051.014b*0359_03 asakṛn nāma viśrāvya pitṝṇāṃ mātulasya ca
07,051.014c tataḥ paramadharmātmā diṣṭāntam upajagmivān
07,051.014d*0360_01 vīro diṣṭāntam āpannaḥ śocayan bāndhavān bahūn
07,051.014d*0361_01 tataḥ sma śokasaṃtaptā bhavatādya sameyuṣaḥ
07,051.015a etāvad eva nirvṛttam asmākaṃ śokavardhanam
07,051.015c sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān
07,051.016 saṃjaya uvāca
07,051.016a tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam
07,051.016c hā putra iti niḥśvasya vyathito nyapatad bhuvi
07,051.016d*0362_01 vyathito nyapatad bhūmau duḥkhārtaḥ sa mumoha ca
07,051.017a viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam
07,051.017c netrair animiṣair dīnāḥ pratyavekṣan parasparam
07,051.018a pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ
07,051.018c kampamāno jvareṇeva niḥśvasaṃś ca muhur muhuḥ
07,051.019a pāṇiṃ pāṇau viniṣpiṣya śvasamāno 'śrunetravān
07,051.019b*0363_01 triśikhāṃ bhrukuṭīṃ kṛtvā krodhasaṃraktalocanaḥ
07,051.019c unmatta iva viprekṣann idaṃ vacanam abravīt
07,051.020a satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham
07,051.020c na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati
07,051.021a na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam
07,051.021c bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham
07,051.022a dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam
07,051.022b*0364_01 mayi vismṛtasauhārdaṃ duryodhanahite ratam
07,051.022c pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham
07,051.023a rakṣamāṇāś ca taṃ saṃkhye ye māṃ yotsyanti ke cana
07,051.023c api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ
07,051.023d*0365_01 rājan droṇamukhāṃs tāṃs tān vārayiṣyāmy ahaṃ śaraiḥ
07,051.024a yady etad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ
07,051.024c mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān
07,051.025a ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām
07,051.025c gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā
07,051.026a sādhūn asūyatāṃ ye ca ye cāpi parivādinām
07,051.026c ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām
07,051.027a bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām
07,051.027c brahmaghnānāṃ ca ye lokā ye ca goghātinām api
07,051.028a pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā
07,051.028c saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām
07,051.028d*0366_01 adattvā bhuñjatāṃ yā vai māṃsaṃ vā sā gatir mama
07,051.028e tān ahnaivādhigaccheyaṃ na ced dhanyāṃ jayadratham
07,051.029a vedādhyāyinam atyarthaṃ saṃśitaṃ vā dvijottamam
07,051.029c avamanyamāno yān yāti vṛddhān sādhūṃs tathā gurūn
07,051.030a spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet
07,051.030c yāpsu śleṣma purīṣaṃ vā mūtraṃ vā muñcatāṃ gatiḥ
07,051.030e tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham
07,051.030f*0367_01 śītabhītāś ca ye viprā raṇabhītāś ca kṣatriyāḥ
07,051.030f*0367_02 teṣāṃ gatiṃ gamiṣyāmi na ced dhanyāṃ jayadratham
07,051.031a nagnasya snāyamānasya yā ca vandhyātither gatiḥ
07,051.031c utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca yā gatiḥ
07,051.031e ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām
07,051.032a bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritais tathā
07,051.032c asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām
07,051.032d*0368_01 yaḥ pratyavasito vipro na saṃnyāsaṃ punaś caret
07,051.032d*0368_02 prāyaścittena yasya syāc chuddhas tasya ca yā gatiḥ
07,051.032e tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham
07,051.033a saṃśritaṃ vāpi yas tyaktvā sādhuṃ tadvacane ratam
07,051.033c na bibharti nṛśaṃsātmā nindate copakāriṇam
07,051.033d*0369_01 tathā devalakāñ śrāddhe satataṃ paṅktidūṣakān
07,051.033d*0369_02 ye bhojayanti saṃmūḍhās tāṃ gatiṃ samavāpnuyām
07,051.034a arhate prātiveśyāya śrāddhaṃ yo na dadāti ca
07,051.034c anarhate ca yo dadyād vṛṣalīpatyur eva ca
07,051.034d*0370_01 matsyakacchapabhakṣāṇāṃ bhakṣyamastakaśāyinām
07,051.034d*0370_02 saindhavānāṃ gatiṃ yāmi śvo na hanyāṃ jayadratham
07,051.035a madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ
07,051.035c teṣāṃ gatim iyāṃ kṣipraṃ na ced dhanyāṃ jayadratham
07,051.036a dharmād apetā ye cānye mayā nātrānukīrtitāḥ
07,051.036c ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām
07,051.036e yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham
07,051.037a imāṃ cāpy aparāṃ bhūyaḥ pratijñāṃ me nibodhata
07,051.037b*0371_01 anastamita āditye na ced dhanmi jayadratham
07,051.037c yady asminn ahate pāpe sūryo 'stam upayāsyati
07,051.037e ihaiva saṃpraveṣṭāhaṃ jvalitaṃ jātavedasam
07,051.037f*0372_01 gāṇḍīvahasto rājñāṃ ca samakṣaṃ pṛthivīpate
07,051.038a asurasuramanuṣyāḥ pakṣiṇo voragā vā; pitṛrajanicarā vā brahmadevarṣayo vā
07,051.038c caram acaram apīdaṃ yat paraṃ cāpi tasmāt; tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ
07,051.039a yadi viśati rasātalaṃ tadagryaṃ; viyad api devapuraṃ diteḥ puraṃ vā
07,051.039c tad api śaraśatair ahaṃ prabhāte; bhṛśam abhipatya ripoḥ śiro 'bhihartā
07,051.040a evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam
07,051.040c tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam
07,051.041a arjunena pratijñāte pāñcajanyaṃ janārdanaḥ
07,051.041c pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ
07,051.042a sa pāñcajanyo 'cyutavaktravāyunā; bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ
07,051.042c jagat sapātālaviyaddigīśvaraṃ; prakampayām āsa yugātyaye yathā
07,051.043a tato vāditraghoṣāś ca prādurāsan samantataḥ
07,051.043c siṃhanādāś ca pāṇḍūnāṃ pratijñāte mahātmanā
07,051.043d*0373_01 anṛtyad iva gāṇḍīvaṃ śarās tūṇīgatā mudā
07,051.043d*0373_02 nirākrāmann iva tadā svayam eva mṛdhaiṣiṇaḥ
07,051.043d*0373_03 bhīmasenas tu saṃhṛṣṭaḥ pratyabhāṣata bhārata
07,051.043d*0373_04 dhanaṃjayam abhiprekṣya harṣagadgadayā girā
07,051.043d*0373_05 pratijñodbhavaśabdena kṛṣṇaśaṅkhasvanena ca
07,051.043d*0373_06 nihato dhārtarāṣṭro 'yaṃ sānubandhaḥ suyodhanaḥ
07,051.043d*0373_07 atha mṛditatamāgryadāmamālyaṃ
07,051.043d*0373_08 tava sutaśokamayaṃ ca roṣajātam
07,051.043d*0373_09 vyapanudati mahāprabhāvam etan
07,051.043d*0373_10 naravara vākyam idaṃ mahārtham iṣṭam
07,051.043d*0373_10 saṃjaya uvāca
07,051.043d*0373_11 atha śaṅkhaiś ca bherībhiḥ paṇavaiḥ sainikās tathā
07,051.043d*0373_12 sasūtamāgadhā jiṣṇuṃ stutibhiḥ samapūjayan
07,051.043d*0373_13 tadā bhīmaṃ balaṃ sarvaṃ tena nādena mohitam
07,051.043d*0373_14 tāvakaṃ tan mahārājaṃ viṣaṇṇaṃ samapadyata
07,052.001 saṃjaya uvāca
07,052.001a śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām
07,052.001c cāraiḥ pravedite tatra samutthāya jayadrathaḥ
07,052.002a śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam
07,052.002c majjamāna ivāgādhe vipule śokasāgare
07,052.003a jagāma samitiṃ rājñāṃ saindhavo vimṛśan bahu
07,052.003c sa teṣāṃ naradevānāṃ sakāśe paridevayan
07,052.004a abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt
07,052.004c yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā
07,052.005a sa ninīṣati durbuddhir māṃ kilaikaṃ yamakṣayam
07,052.005c tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā
07,052.006a atha vā stha pratibalās trātuṃ māṃ kṣatriyarṣabhāḥ
07,052.006c pārthena prārthitaṃ vīrās te dadantu mamābhayam
07,052.007a droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ
07,052.007c duḥśāsanādayaḥ śaktās trātum apy antakādritam
07,052.008a kim aṅga punar ekena phalgunena jighāṃsatā
07,052.008b*0374_01 pratijñātaṃ na jānāmi sarvān vijñāpayāmi vaḥ
07,052.008c na trāyeyur bhavanto māṃ samastāḥ patayaḥ kṣiteḥ
07,052.009a praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam
07,052.009c sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ
07,052.010a vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā
07,052.010c tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ
07,052.010d*0375_01 vaśam eṣyanti catvāras tam ṛte sarvapāṇḍavāḥ
07,052.011a na devā na ca gandharvā nāsuroragarākṣasāḥ
07,052.011c utsahante 'nyathā kartuṃ kuta eva narādhipāḥ
07,052.012a tasmān mām anujānīta bhadraṃ vo 'stu nararṣabhāḥ
07,052.012c adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ
07,052.012d*0376_01 vṛttam āsthāya tanyūjyaṃ (sic) sopanīto bhavāmy aham
07,052.012d*0376_02 duḥśalā bhrātṛsauhārdān māṃ rakṣasyatha vā dhruvam
07,052.013a evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam
07,052.013c ātmakāryagarīyastvād rājā duryodhano 'bravīt
07,052.014a na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha
07,052.014c madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi
07,052.014d*0377_01 eṣāṃ hi naradevānāṃ mattamātaṅgagāminām
07,052.014d*0377_02 saṃghātam upayātānām api bibhyet puraṃdaraḥ
07,052.015a ahaṃ vaikartanaḥ karṇaś citraseno viviṃśatiḥ
07,052.015c bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ
07,052.016a purumitro jayo bhojaḥ kāmbojaś ca sudakṣiṇaḥ
07,052.016c satyavrato mahābāhur vikarṇo durmukhaḥ sahaḥ
07,052.017a duḥśāsanaḥ subāhuś ca kaliṅgaś cāpy udāyudhaḥ
07,052.017c vindānuvindāv āvantyau droṇo drauṇiḥ sasaubalaḥ
07,052.017d*0378_01 ete cānye ca bahavo nānājanapadeśvarāḥ
07,052.017d*0378_02 sasainyās tvābhiyāsyanti vyetu te mānaso jvaraḥ
07,052.017d*0379_01 māyāvī balavāñ śūro rākṣasaś cāpy alambusaḥ
07,052.017d*0379_02 ime ca tvābhigopsyanti sainyena mahatā vṛtāḥ
07,052.018a tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ
07,052.018c sa kathaṃ pāṇḍaveyebhyo bhayaṃ paśyasi saindhava
07,052.019a akṣauhiṇyo daśaikā ca madīyās tava rakṣaṇe
07,052.019c yattā yotsyanti mā bhais tvaṃ saindhava vyetu te bhayam
07,052.020a evam āśvāsito rājan putreṇa tava saindhavaḥ
07,052.020c duryodhanena sahito droṇaṃ rātrāv upāgamat
07,052.021a upasaṃgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate
07,052.021c upopaviśya praṇataḥ paryapṛcchad idaṃ tadā
07,052.021d*0380_01 arjunasyātmanaś cārthe viśeṣaṃ paryapṛcchata
07,052.022a nimitte dūrapātitve laghutve dṛḍhavedhane
07,052.022c mama bravītu bhagavān viśeṣaṃ phalgunasya ca
07,052.023a vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ
07,052.023c mamārjunasya ca vibho yathātattvaṃ pracakṣva me
07,052.024 droṇa uvāca
07,052.024a samam ācāryakaṃ tāta tava caivārjunasya ca
07,052.024c yogād duḥkhocitatvāc ca tasmāt tvatto 'dhiko 'rjunaḥ
07,052.025a na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃ cana
07,052.025c ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ
07,052.026a na hi madbāhuguptasya prabhavanty amarā api
07,052.026c vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati
07,052.027a tasmād yudhyasva mā bhais tvaṃ svadharmam anupālaya
07,052.027c pitṛpaitāmahaṃ mārgam anuyāhi narādhipa
07,052.028a adhītya vidhivad vedān agnayaḥ suhutās tvayā
07,052.028c iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam
07,052.029a durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu
07,052.029c bhujavīryārjitāṃl lokān divyān prāpsyasy anuttamān
07,052.030a kuravaḥ pāṇḍavāś caiva vṛṣṇayo 'nye ca mānavāḥ
07,052.030c ahaṃ ca saha putreṇa adhruvā iti cintyatām
07,052.031a paryāyeṇa vayaṃ sarve kālena balinā hatāḥ
07,052.031c paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ
07,052.032a tapas taptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ
07,052.032c kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān
07,052.033 saṃjaya uvāca
07,052.033a evam āśvāsito rājan bhāradvājena saindhavaḥ
07,052.033c apānudad bhayaṃ pārthād yuddhāya ca mano dadhe
07,052.033d*0381_01 tataḥ praharṣaḥ sainyānāṃ tavāpy āsīd viśāṃ pate
07,052.033d*0381_02 vāditrāṇāṃ dhvaniś cograḥ siṃhanādaravaiḥ saha
07,053.001 saṃjaya uvāca
07,053.001a pratijñāte tu pārthena sindhurājavadhe tadā
07,053.001c vāsudevo mahābāhur dhanaṃjayam abhāṣata
07,053.002a bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam
07,053.002c saindhavaṃ śvo 'smi hanteti tat sāhasatamaṃ kṛtam
07,053.003a asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ
07,053.003c kathaṃ nu sarvalokasya nāvahāsyā bhavemahi
07,053.004a dhārtarāṣṭrasya śibire mayā praṇihitāś carāḥ
07,053.004c ta ime śīghram āgamya pravṛttiṃ vedayanti naḥ
07,053.005a tvayā vai saṃpratijñāte sindhurājavadhe tadā
07,053.005b*0382_01 saṃśrute sindhurājasya vadhe gāṇḍīvadhanvanā
07,053.005c siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ
07,053.006a tena śabdena vitrastā dhārtarāṣṭrāḥ sasaindhavāḥ
07,053.006c nākasmāt siṃhanādo 'yam iti matvā vyavasthitāḥ
07,053.007a sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja
07,053.007c āsīn nāgāśvapattīnāṃ rathaghoṣaś ca bhairavaḥ
07,053.008a abhimanyuvadhaṃ śrutvā dhruvam ārto dhanaṃjayaḥ
07,053.008c rātrau niryāsyati krodhād iti matvā vyavasthitāḥ
07,053.009a tair yatadbhir iyaṃ satyā śrutā satyavatas tava
07,053.009c pratijñā sindhurājasya vadhe rājīvalocana
07,053.010a tato vimanasaḥ sarve trastāḥ kṣudramṛgā iva
07,053.010c āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ
07,053.011a athotthāya sahāmātyair dīnaḥ śibiram ātmanaḥ
07,053.011b*0383_01 bhṛśaṃ vimanaso bhūtvā śibirāṇi svakāni te
07,053.011c āyāt sauvīrasindhūnām īśvaro bhṛśaduḥkhitaḥ
07,053.012a sa mantrakāle saṃmantrya sarvā naiḥśreyasīḥ kriyāḥ
07,053.012c suyodhanam idaṃ vākyam abravīd rājasaṃsadi
07,053.013a mām asau putrahanteti śvo 'bhiyātā dhanaṃjayaḥ
07,053.013c pratijñāto hi senāyā madhye tena vadho mama
07,053.013d*0384_01 mama putra[tro] hato 'nena haniṣye 'haṃ jayadratham
07,053.013d*0384_02 iti vāco bahuvidhā[ḥ] pārthena pratijñā kṛtā
07,053.014a tāṃ na devā na gandharvā nāsuroragarākṣasāḥ
07,053.014c utsahante 'nyathā kartuṃ pratijñāṃ savyasācinaḥ
07,053.015a te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ
07,053.015c padaṃ kṛtvāpnuyāl lakṣyaṃ tasmād atra vidhīyatām
07,053.016a atha rakṣā na me saṃkhye kriyate kurunandana
07,053.016c anujānīhi māṃ rājan gamiṣyāmi gṛhān prati
07,053.017a evam uktas tv avākśīrṣo vimanāḥ sa suyodhanaḥ
07,053.017c śrutvābhiśaptavantaṃ tvāṃ dhyānam evānvapadyata
07,053.018a tam ārtam abhisaṃprekṣya rājā kila sa saindhavaḥ
07,053.018c mṛdu cātmahitaṃ caiva sāpekṣam idam uktavān
07,053.019a nāhaṃ paśyāmi bhavatāṃ tathāvīryaṃ dhanurdharam
07,053.019c yo 'rjunasyāstram astreṇa pratihanyān mahāhave
07,053.020a vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ
07,053.020c ko 'rjunasyāgratas tiṣṭhet sākṣād api śatakratuḥ
07,053.020d*0385_01 arjunasyāgrato yoddhuṃ bibhiyād api devarāṭ
07,053.021a maheśvaro 'pi pārthena śrūyate yodhitaḥ purā
07,053.021c padātinā mahātejā girau himavati prabhuḥ
07,053.022a dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
07,053.022c jaghān ekarathenaiva devarājapracoditaḥ
07,053.023a samāyukto hi kaunteyo vāsudevena dhīmatā
07,053.023c sāmarān api lokāṃs trīn nihanyād iti me matiḥ
07,053.023d*0386_01 yathā dāśarathiṃ rāmaṃ sahāyaṃ prāpya durdharam
07,053.023d*0386_02 vālinaṃ ghātayām āsa sugrīvo 'sau tathātra mām
07,053.024a so 'ham icchāmy anujñātuṃ rakṣituṃ vā mahātmanā
07,053.024c droṇena sahaputreṇa vīreṇa yadi manyase
07,053.025a sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna
07,053.025c saṃvidhānaṃ ca vihitaṃ rathāś ca kila sajjitāḥ
07,053.026a karṇo bhūriśravā drauṇir vṛṣasenaś ca durjayaḥ
07,053.026c kṛpaś ca madrarājaś ca ṣaḍ ete 'sya purogamāḥ
07,053.027a śakaṭaḥ padmapaś cārdho vyūho droṇena kalpitaḥ
07,053.027c padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ
07,053.027e sthāsyate rakṣito vīraiḥ sindhurāḍ yuddhadurmadaiḥ
07,053.028a dhanuṣy astre ca vīrye ca prāṇe caiva tathorasi
07,053.028c aviṣahyatamā hy ete niścitāḥ pārtha ṣaḍ rathāḥ
07,053.028e etān ajitvā sagaṇān naiva prāpyo jayadrathaḥ
07,053.029a teṣām ekaikaśo vīryaṃ ṣaṇṇāṃ tvam anucintaya
07,053.029c sahitā hi naravyāghrā na śakyā jetum añjasā
07,053.030a bhūyaś ca cintayiṣyāmi nītim ātmahitāya vai
07,053.030c mantrajñaiḥ sacivaiḥ sārdhaṃ suhṛdbhiḥ kāryasiddhaye
07,053.031 arjuna uvāca
07,053.031a ṣaḍ rathān dhārtarāṣṭrasya manyase yān balādhikān
07,053.031c teṣāṃ vīryaṃ mamārdhena na tulyam iti lakṣaye
07,053.032a astram astreṇa sarveṣām eteṣāṃ madhusūdana
07,053.032c mayā drakṣyasi nirbhinnaṃ jayadrathavadhaiṣiṇā
07,053.032d*0387_01 paśyatas te nihantāsmi yadi te vajradhāriṇaḥ
07,053.033a droṇasya miṣataḥ so 'haṃ sagaṇasya vilapyataḥ
07,053.033c mūrdhānaṃ sindhurājasya pātayiṣyāmi bhūtale
07,053.034a yadi sādhyāś ca rudrāś ca vasavaś ca sahāśvinaḥ
07,053.034c marutaś ca sahendreṇa viśvedevās tathāsurāḥ
07,053.035a pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ
07,053.035c dyaur viyat pṛthivī ceyaṃ diśaś ca sadigīśvarāḥ
07,053.036a grāmyāraṇyāni bhūtāni sthāvarāṇi carāṇi ca
07,053.036c trātāraḥ sindhurājasya bhavanti madhusūdana
07,053.037a tathāpi bāṇair nihataṃ śvo draṣṭāsi raṇe mayā
07,053.037c satyena te śape kṛṣṇa tathaivāyudham ālabhe
07,053.038a yaś ca goptā maheṣvāsas tasya pāpasya durmateḥ
07,053.038c tam eva prathamaṃ droṇam abhiyāsyāmi keśava
07,053.039a tasmin dyūtam idaṃ baddhaṃ manyate sma suyodhanaḥ
07,053.039c tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam
07,053.040a draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ
07,053.040c śṛṅgāṇīva girer vajrair dāryamāṇān mayā yudhi
07,053.040d*0388_01 mayā nipātitān saṃkhye vajrair iva girivrajān
07,053.041a naranāgāśvadehebhyo visraviṣyati śoṇitam
07,053.041c patadbhyaḥ patitebhyaś ca vibhinnebhyaḥ śitaiḥ śaraiḥ
07,053.042a gāṇḍīvapreṣitā bāṇā manonilasamā jave
07,053.042c nṛnāgāśvān videhāsūn kartāraś ca sahasraśaḥ
07,053.043a yamāt kuberād varuṇād rudrād indrāc ca yan mayā
07,053.043c upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi
07,053.044a brāhmeṇāstreṇa cāstrāṇi hanyamānāni saṃyuge
07,053.044c mayā draṣṭāsi sarveṣāṃ saindhavasyābhirakṣiṇām
07,053.045a śaravegasamutkṛttai rājñāṃ keśava mūrdhabhiḥ
07,053.045c āstīryamāṇāṃ pṛthivīṃ draṣṭāsi śvo mayā yudhi
07,053.045d*0389_01 mayā draṣṭāsi vistīrṇāṃ kīryamāṇāṃ ca medinīm
07,053.046a kravyādāṃs tarpayiṣyāmi drāvayiṣyāmi śātravān
07,053.046c suhṛdo nandayiṣyāmi pātayiṣyāmi saindhavam
07,053.047a bahv āgaskṛt kusaṃbandhī pāpadeśasamudbhavaḥ
07,053.047c mayā saindhavako rājā hataḥ svāñ śocayiṣyati
07,053.048a sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire
07,053.048c mayā sarājakā bāṇair nunnā naṃkṣyanti saindhavāḥ
07,053.049a tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ
07,053.049c nānyaṃ dhanurdharaṃ loke maṃsyate matsamaṃ yudhi
07,053.050a gāṇḍīvaṃ ca dhanur divyaṃ yoddhā cāhaṃ nararṣabha
07,053.050c tvaṃ ca yantā hṛṣīkeśa kiṃ nu syād ajitaṃ mayā
07,053.050d*0390_01 tava prasādād bhagavan kim ivāsti raṇe mama
07,053.050d*0390_02 aviṣahyaṃ hṛṣīkeśa kiṃ jānan māṃ vigarhase
07,053.051a yathā hi lakṣma candre vai samudre ca yathā jalam
07,053.051c evam etāṃ pratijñāṃ me satyāṃ viddhi janārdana
07,053.051d*0391_01 yathā rāmeṇa caikena sādhito daśakaṃdharaḥ
07,053.051d*0391_02 vibhunā sādhayiṣyāmi tathā taṃ saindhavaṃ ripum
07,053.052a māvamaṃsthā mamāstrāṇi māvamaṃsthā dhanur dṛḍham
07,053.052c māvamaṃsthā balaṃ bāhvor māvamaṃsthā dhanaṃjayam
07,053.053a yathā hi yātvā saṃgrāme na jīye vijayāmi ca
07,053.053c tena satyena saṃgrāme hataṃ viddhi jayadratham
07,053.054a dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ
07,053.054c śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ
07,053.054d*0392_01 tvaṃ ca mādhava sarvaṃ tat tathā pratividhāsyasi
07,053.054d*0392_02 yathā ripūṇāṃ miṣatāṃ pramathiṣyāmi saindhavam
07,053.055 saṃjaya uvāca
07,053.055a evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā
07,053.055c saṃdideśārjuno nardan vāsaviḥ keśavaṃ prabhum
07,053.056a yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama
07,053.056c tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam
07,054.001 saṃjaya uvāca
07,054.001a tāṃ niśāṃ duḥkhaśokārtau śvasantāv iva coragau
07,054.001c nidrāṃ naivopalebhāte vāsudevadhanaṃjayau
07,054.001d*0393_01 vāsudevārjunau vīrau na svapnam upalebhatuḥ
07,054.002a naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ
07,054.002c vyathitāś cintayām āsuḥ kiṃ svid etad bhaviṣyati
07,054.003a vavuś ca dāruṇā vātā rūkṣā gorābhiśaṃsinaḥ
07,054.003c sakabandhas tathāditye parighaḥ samadṛśyata
07,054.004a śuṣkāśanyaś ca niṣpetuḥ sanirghātāḥ savidyutaḥ
07,054.004c cacāla cāpi pṛthivī saśailavanakānanā
07,054.005a cukṣubhuś ca mahārāja sāgarā makarālayāḥ
07,054.005c pratisrotaḥ pravṛttāś ca tathā gantuṃ samudragāḥ
07,054.006a rathāśvanaranāgānāṃ pravṛttam adharottaram
07,054.006c kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye
07,054.007a vāhanāni śakṛnmūtre mumucū ruruduś ca ha
07,054.007c tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān
07,054.007d*0394_01 dīnāś ca pārthivāḥ sarve nāśaṃsur jayam ātmanaḥ
07,054.008a sarve te vyathitāḥ sainyās tvadīyā bharatarṣabha
07,054.008c śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ
07,054.009a atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ
07,054.009c āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha
07,054.010a snuṣā śvaśvrānaghāyaste viśoke kuru mādhava
07,054.010c sāmnā satyena yuktena vacasāśvāsaya prabho
07,054.011a tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ
07,054.011c bhaginīṃ putraśokārtām āśvāsayata duḥkhitām
07,054.012a mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā
07,054.012c sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā
07,054.013a kule jatasya vīrasya kṣatriyasya viśeṣataḥ
07,054.013c sadṛśaṃ maraṇaṃ hy etat tava putrasya mā śucaḥ
07,054.014a diṣṭyā mahāratho vīraḥ pitus tulyaparākramaḥ
07,054.014c kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim
07,054.015a jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave
07,054.015c gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān
07,054.016a tapasā brahmacaryeṇa śrutena prajñayāpi ca
07,054.016c santo yāṃ gatim icchanti prāptas tāṃ tava putrakaḥ
07,054.017a vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā
07,054.017c mā śucas tanayaṃ bhadre gataḥ sa paramāṃ gatim
07,054.017d*0395_01 svādhyāyayuktaṃ brāhmaṇī yācitāraṃ
07,054.017d*0395_02 gaurvoḍhāraṃ tv āśugantāram aśvā
07,054.017d*0395_03 dāsaṃ śūdrā karmakaraṃ tu vaiśyā
07,054.017d*0395_04 śūraṃ sūte tvadvidhā rājaputrī
07,054.018a prāpsyate cāpy asau kṣudraḥ saindhavo bālaghātakaḥ
07,054.018c asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ
07,054.019a vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt
07,054.019c na hi mokṣyati pārthāt sa praviṣṭo 'py amarāvatīm
07,054.020a śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam
07,054.020c samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ
07,054.021a kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim
07,054.021c yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ
07,054.022a vyūḍhorasko mahābāhur anivartī varapraṇut
07,054.022c gatas tava varārohe putraḥ svargaṃ jvaraṃ jahi
07,054.023a anu jātaś ca pitaraṃ mātṛpakṣaṃ ca vīryavān
07,054.023c sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ
07,054.024a āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛṣam
07,054.024c śvaḥ priyaṃ sumahac chrutvā viśokā bhava nandini
07,054.025a yat pārthena pratijñātaṃ tat tathā na tad anyathā
07,054.025c cikīrṣitaṃ hi te bhartur na bhavej jātu niṣphalam
07,054.026a yadi ca manujapannagāḥ piśācā; rajanicarāḥ patagāḥ surāsurāś ca
07,054.026c raṇagatam abhiyānti sindhurājaṃ; na sa bhavitā saha tair api prabhāte
07,055.001 saṃjaya uvāca
07,055.001a etac chrutvā vacas tasya keśavasya mahātmanaḥ
07,055.001c subhadrā putraśokārtā vilalāpa suduḥkhitā
07,055.002a hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha
07,055.002c nidhanaṃ prāptavāṃs tāta pitṛtulyaparākramaḥ
07,055.003a katham indīvaraśyāmaṃ sudaṃṣṭraṃ cārulocanam
07,055.003c mukhaṃ te dṛśyate vatsa guṇṭhitaṃ raṇareṇunā
07,055.004a nūnaṃ śūraṃ nipatitaṃ tvāṃ paśyanty anivartinam
07,055.004c suśirogrīvabāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram
07,055.005a cārūpacitasarvāṅgaṃ svakṣaṃ śastrakṣatācitam
07,055.005c bhūtāni tvā nirīkṣante nūnaṃ candram ivoditam
07,055.006a śayanīyaṃ purā yasya spardhyāstaraṇasaṃvṛtam
07,055.006c bhūmāv adya kathaṃ śeṣe vipraviddhaḥ sukhocitaḥ
07,055.007a yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ
07,055.007c katham anvāsyate so 'dya śivābhiḥ patito mṛdhe
07,055.008a yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ
07,055.008c so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate
07,055.009a pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho
07,055.009c pāñcāleṣu ca vīreṣu hataḥ kenāsy anāthavat
07,055.009d*0396_01 yatra tvaṃ keśave nāthe satyanātho yathā hataḥ
07,055.010a atṛptadarśanā putra darśanasya tavānagha
07,055.010c mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam
07,055.011a viśālākṣaṃ sukeśāntaṃ cāruvākyaṃ sugandhi ca
07,055.011c tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam
07,055.011d*0397_01 ehy ehi tṛṣito vatsa stanau pūrṇau pibāśu me
07,055.011d*0397_02 aṅkam āruhya mandāyā hy atṛptāyāś ca darśane
07,055.012a dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
07,055.012c dhig vīryaṃ vṛṣṇivīrāṇāṃ pāñcālānāṃ ca dhig balam
07,055.013a dhik kekayāṃs tathā cedīn matsyāṃś caivātha sṛñjayān
07,055.013c ye tvā raṇe gataṃ vīraṃ na jānanti nipātitam
07,055.014a adya paśyāmi pṛthivīṃ śūnyām iva hatatviṣam
07,055.014c abhimanyum apaśyantī śokavyākulalocanā
07,055.014d*0398_01 sākṣān maghavataḥ pautraṃ putraṃ gāṇḍīvadhanvanaḥ
07,055.014d*0398_02 svasrīyaṃ vāsudevasya taṃ gṛdhrāḥ paryupāsate
07,055.015a svasrīyaṃ vāsudevasya putraṃ gāṇḍīvadhanvanaḥ
07,055.015c kathaṃ tvā virathaṃ vīraṃ drakṣyāmy anyair nipātitam
07,055.016a hā vīra dṛṣṭo naṣṭaś ca dhanaṃ svapna ivāsi me
07,055.016c aho hy anityaṃ mānuṣyaṃ jalabudbudacañcalam
07,055.017a imāṃ te taruṇīṃ bhāryāṃ tvadādhibhir abhiplutām
07,055.017b*0399_01 uttarām uttarāṃ jātyā suśīlāṃ priyabhāṣiṇīm
07,055.017b*0399_02 śanakaiḥ parirabhyaināṃ snuṣāṃ mama yaśasvinīm
07,055.017b*0399_03 sukumārīṃ viśālākṣīṃ pūrṇacandranibhānanām
07,055.017b*0399_04 bālapallavatanvaṅgīṃ mattamātaṅgagāminīm
07,055.017b*0399_05 bimbādharoṣṭhīm abalām abhimanyo praharṣaya
07,055.017b*0399_06 tvayā vinā kathaṃ putra jīrṇāṃ patitamānasām
07,055.017c kathaṃ saṃdhārayiṣyāmi vivatsām iva dhenukām
07,055.018a aho hy akāle prasthānaṃ kṛtavān asi putraka
07,055.018c vihāya phalakāle māṃ sugṛddhāṃ tava darśane
07,055.019a nūnaṃ gatiḥ kṛtāntasya prājñair api sudurvidā
07,055.019c yatra tvaṃ keśave nāthe saṃgrāme 'nāthavad dhataḥ
07,055.020a yajvanāṃ dānaśīlānāṃ brāhmaṇānāṃ kṛtātmanām
07,055.020c caritabrahmacaryāṇāṃ puṇyatīrthāvagāhinām
07,055.021a kṛtajñānāṃ vadānyānāṃ guruśuśrūṣiṇām api
07,055.021c sahasradakṣiṇānāṃ ca yā gatis tām avāpnuhi
07,055.022a yā gatir yudhyamānānāṃ śūrāṇām anivartinām
07,055.022c hatvārīn nihatānāṃ ca saṃgrāme tāṃ gatiṃ vraja
07,055.023a gosahasrapradātṝṇāṃ kratudānāṃ ca yā gatiḥ
07,055.023c naiveśikaṃ cābhimataṃ dadatāṃ yā gatiḥ śubhā
07,055.023d*0400_01 brāhmaṇebhyaḥ śaraṇyebhyo nidhiṃ nidadhatāṃ ca yā
07,055.023d*0400_02 yā cāpi nyastadaṇḍānāṃ tāṃ gatiṃ vraja putraka
07,055.024a brahmacaryeṇa yāṃ yānti munayaḥ saṃśitavratā
07,055.024c ekapatnyaś ca yāṃ yānti tāṃ gatiṃ vraja putraka
07,055.025a rājñāṃ sucaritair yā ca gatir bhavati śāśvatī
07,055.025c caturāśramiṇāṃ puṇyaiḥ pāvitānāṃ surakṣitaiḥ
07,055.026a dīnānukampināṃ yā ca satataṃ saṃvibhāginām
07,055.026c paiśunyāc ca nivṛttānāṃ tāṃ gatiṃ vraja putraka
07,055.027a vratināṃ dharmaśīlānāṃ guruśuśrūṣiṇām api
07,055.027c amoghātithināṃ yā ca tāṃ gatiṃ vraja putraka
07,055.027d*0401_01 kṛcchreṣu yā dhārayatām ātmānaṃ vyasaneṣu ca
07,055.027d*0401_02 gatiḥ śokāgnidagdhānāṃ tāṃ gatiṃ vraja putraka
07,055.027d*0401_03 pitur mātuś ca śuśrūṣāṃ kalpayantīha ye sadā
07,055.027d*0401_04 svadāraniratānāṃ ca yā gatis tām avāpnuhi
07,055.028a ṛtukāle svakāṃ patnīṃ gacchatāṃ yā manasvinām
07,055.028c na cānyadārasevīnāṃ tāṃ gatiṃ vraja putraka
07,055.029a sāmnā ye sarvabhūtāni gacchanti gatamatsarāḥ
07,055.029c nāruṃtudānāṃ kṣamiṇāṃ yā gatis tām avāpnuhi
07,055.030a madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt
07,055.030c paropatāpatyaktānāṃ tāṃ gatiṃ vraja putraka
07,055.031a hrīmantaḥ sarvaśāstrajñā jñānatṛptā jitendriyāḥ
07,055.031c yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka
07,055.032a evaṃ vilapatīṃ dīnāṃ subhadrāṃ śokakarśitām
07,055.032c abhyapadyata pāñcālī vairāṭīsahitā tadā
07,055.033a tāḥ prakāmaṃ ruditvā ca vilapya ca suduḥkhitāḥ
07,055.033b*0402_01 draupadī śokasaṃtaptā ruditvā ca vilapya ca
07,055.033c unmattavat tadā rājan visaṃjñā nyapatan kṣitau
07,055.034a sopacāras tu kṛṣṇas tāṃ duḥkhitāṃ bhṛśaduḥkhitaḥ
07,055.034c siktvāmbhasā samāśvāsya tat tad uktvā hitaṃ vacaḥ
07,055.035a visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm
07,055.035c bhaginīṃ puṇḍarīkākṣa idaṃ vacanam abravīt
07,055.036a subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām
07,055.036c gato 'bhimanyuḥ prathitāṃ gatiṃ kṣatriyapuṃgavaḥ
07,055.037a ye cānye 'pi kule santi puruṣā no varānane
07,055.037c sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ
07,055.038a kuryāma tad vayaṃ karma kriyāsuḥ suhṛdaś ca naḥ
07,055.038c kṛtavān yādṛg adyaikas tava putro mahārathaḥ
07,055.039a evam āśvāsya bhaginīṃ draupadīm api cottarām
07,055.039c pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ
07,055.040a tato 'bhyanujñāya nṛpān kṛṣṇo bandhūṃs tathābhibhūḥ
07,055.040c viveśāntaḥpuraṃ rājaṃs te 'nye jagmur yathālayam
07,056.001 saṃjaya uvāca
07,056.001a tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ
07,056.001c spṛṣṭvāmbhaḥ puṇḍarīkākṣaḥ sthaṇḍile śubhalakṣaṇe
07,056.001e saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ
07,056.002a tato mālyena vidhival lājair gandhaiḥ sumaṅgalaiḥ
07,056.002c alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ
07,056.003a tataḥ spṛṣṭodakaṃ pārthaṃ vinītāḥ paricārakāḥ
07,056.003c darśayāṃ naityakaṃ cakrur naiśaṃ traiyambakaṃ balim
07,056.004a tataḥ prītamanāḥ pārtho gandhair mālyaiś ca mādhavam
07,056.004c alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat
07,056.005a smayamānas tu govindaḥ phalgunaṃ pratyabhāṣata
07,056.005c supyatāṃ pārtha bhadraṃ te kalyāṇāya vrajāmy aham
07,056.006a sthāpayitvā tato dvāḥsthān goptṝṃś cāttāyudhān narān
07,056.006c dārukānugataḥ śrīmān viveśa śibiraṃ svakam
07,056.006e śiśye ca śayane śubhre bahukṛtyaṃ vicintayan
07,056.006f*0403_01 pārthāya sarvaṃ bhagavāñ śokaduḥkhāpahaṃ vidhim
07,056.006f*0403_02 vyadadhāt puṇḍarīkākṣas tejodyutivivardhanam
07,056.006f*0403_03 yogam āsthāya yuktātmā sarveṣām īśvareśvaraḥ
07,056.006f*0403_04 śreyaskāmaḥ pṛthuyaśā viṣṇur jiṣṇupriyaṃkaraḥ
07,056.007a na pāṇḍavānāṃ śibire kaś cit suṣvāpa tāṃ niśām
07,056.007c prajāgaraḥ sarvajanam āviveśa viśāṃ pate
07,056.008a putraśokābhibhūtena pratijñāto mahātmanā
07,056.008c sahasā sindhurājasya vadho gāṇḍīvadhanvanā
07,056.009a tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā
07,056.009c pratijñāṃ saphalāṃ kuryād iti te samacintayan
07,056.010a kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā
07,056.010b*0404_01 sa ca rājā mahāvīryaḥ pārayatv arjunaḥ satām
07,056.010c putraśokābhitaptena pratijñā mahatī kṛtā
07,056.011a bhrātaraś cāpi vikrāntā bahulāni balāni ca
07,056.011c dhṛtarāṣṭrasya putreṇa sarvaṃ tasmai niveditam
07,056.012a sa hatvā saindhavaṃ saṃkhye punar etu dhanaṃjayaḥ
07,056.012c jitvā ripugaṇāṃś caiva pārayatv arjuno vratam
07,056.012d*0405_01 sa jitvārigaṇān saṃkhe vārayitvā mahāvratam
07,056.012d*0406_01 yady asti sukṛtaṃ kiṃ cid asmākaṃ hantu saindhavam
07,056.012d*0406_02 jitvā sarvān ripūn pārthas trātuṃ no 'smān mahābhayāt
07,056.012d*0406_03 evam āśaṃsamānās te ke cit tasthur upaśrutim
07,056.012d*0406_04 śrutvā ceṣṭaṃ sumanaso vyaktam āśaṃsire jayam
07,056.012d*0406_05 bhavitā nu kathaṃ kṛtyam idam ity apare 'bruvan
07,056.013a ahatvā sindhurājaṃ hi dhūmaketuṃ pravekṣyati
07,056.013c na hy etad anṛtaṃ kartum arhaḥ pārtho dhanaṃjayaḥ
07,056.013d*0407_01 mahad dhi sāhasaṃ pārthaḥ kṛtavāñ śokamohitaḥ
07,056.014a dharmaputraḥ kathaṃ rājā bhaviṣyati mṛte 'rjune
07,056.014c tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ
07,056.014d*0408_01 arjune hi jayas teṣām āyatto jīvitāni ca
07,056.015a yadi naḥ sukṛtaṃ kiṃ cid yadi dattaṃ hutaṃ yadi
07,056.015c phalena tasya sarvasya savyasācī jayatv arīn
07,056.016a evaṃ kathayatāṃ teṣāṃ jayam āśaṃsatāṃ prabho
07,056.016c kṛcchreṇa mahatā rājan rajanī vyatyavartata
07,056.017a tasyāṃ rajanyāṃ madhye tu pratibuddho janārdanaḥ
07,056.017c smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata
07,056.018a arjunena pratijñātam ārtena hatabandhunā
07,056.018c jayadrathaṃ haniṣyāmi śvobhūta iti dāruka
07,056.019a tat tu duryodhanaḥ śrutvā mantribhir mantrayiṣyati
07,056.019c yathā jayadrathaṃ pārtho na hanyād iti saṃyuge
07,056.020a akṣauhiṇyo hi tāḥ sarvā rakṣiṣyanti jayadratham
07,056.020c droṇaś ca saha putreṇa sarvāstravidhipāragaḥ
07,056.021a eko vīraḥ sahasrākṣo daityadānavamarditā
07,056.021c so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam
07,056.022a so 'haṃ śvas tat kariṣyāmi yathā kuntīsuto 'rjunaḥ
07,056.022c aprāpte 'staṃ dinakare haniṣyati jayadratham
07,056.023a na hi dārā na mitrāṇi jñātayo na ca bāndhavāḥ
07,056.023c kaś cin nānyaḥ priyataraḥ kuntīputrān mamārjunāt
07,056.024a anarjunam imaṃ lokaṃ muhūrtam api dāruka
07,056.024c udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā
07,056.025a ahaṃ dhvajinyaḥ śatrūṇāṃ sahayāḥ sarathadvipāḥ
07,056.025c arjunārthe haniṣyāmi sakarṇāḥ sasuyodhanāḥ
07,056.026a śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave
07,056.026c dhanaṃjayārthaṃ samare parākrāntasya dāruka
07,056.027a śvo narendrasahasrāṇi rājaputraśatāni ca
07,056.027c sāśvadviparathāny ājau vidraviṣyanti dāruka
07,056.028a śvas tāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm
07,056.028c mayā kruddhena samare pāṇḍavārthe nipātitām
07,056.028d*0409_01 adya jñāsyanti tridaśāḥ sāsurāḥ sacarācarāḥ
07,056.028d*0409_02 vāsudevasya tāṃ prītiṃ pāṇḍaveṣv anapāyinīm
07,056.029a śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ
07,056.029c jñāsyanti lokāḥ sarve māṃ suhṛdaṃ savyasācinaḥ
07,056.030a yas taṃ dveṣṭi sa māṃ dveṣṭi yas tam anu sa mām anu
07,056.030c iti saṃkalpyatāṃ buddhyā śarīrārdhaṃ mamārjunaḥ
07,056.031a yathā tvam aprabhātāyām asyāṃ niśi rathottamam
07,056.031c kalpayitvā yathāśāstram ādāya vratasaṃyataḥ
07,056.032a gadāṃ kaumodakīṃ divyāṃ śaktiṃ cakraṃ dhanuḥ śarān
07,056.032c āropya vai rathe sūta sarvopakaraṇāni ca
07,056.033a sthānaṃ hi kalpayitvā ca rathopasthe dhvajasya me
07,056.033c vainateyasya vīrasya samare rathaśobhinaḥ
07,056.034a chatraṃ jāmbūnadair jālair arkajvalanasaṃnibhaiḥ
07,056.034c viśvakarmakṛtair divyair aśvān api ca bhūṣitān
07,056.035a balāhakaṃ meghapuṣpaṃ sainyaṃ sugrīvam eva ca
07,056.035c yuktvā vājivarān yattaḥ kavacī tiṣṭha dāruka
07,056.036a pāñcajanyasya nirghoṣam ārṣabheṇaiva pūritam
07,056.036c śrutvā tu bhairavaṃ nādam upayāyā javena mām
07,056.037a ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha
07,056.037c bhrātuḥ pitṛṣvaseyasya vyapaneṣyāmi dāruka
07,056.038a sarvopāyair yatiṣyāmi yathā bībhatsur āhave
07,056.038c paśyatāṃ dhārtarāṣṭrāṇāṃ haniṣyati jayadratham
07,056.039a yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati
07,056.039c āśaṃse sārathe tatra bhavitāsya dhruvo jayaḥ
07,056.040 dāruka uvāca
07,056.040a jaya eva dhruvas tasya kuta eva parājayaḥ
07,056.040c yasya tvaṃ puruṣavyāghra sārathyam upajagmivān
07,056.041a evaṃ caitat kariṣyāmi yathā mām anuśāsasi
07,056.041c suprabhātām imāṃ rātriṃ jayāya vijayasya hi
07,057.001 saṃjaya uvāca
07,057.001a kuntīputras tu taṃ mantraṃ smarann eva dhanaṃjayaḥ
07,057.001c pratijñām ātmano rakṣan mumohācintyavikramaḥ
07,057.002a taṃ tu śokena saṃtaptaṃ svapne kapivaradhvajam
07,057.002b*0410_01 niśvasantaṃ mahātmānaṃ saphenam iva pannagam
07,057.002b*0410_02 visaṃjñamanasaṃ jñātvā arjunaṃ śokavihvalam
07,057.002c āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ
07,057.003a pratyutthānaṃ tu kṛṣṇasya sarvāvasthaṃ dhanaṃjayaḥ
07,057.003c nālopayata dharmātmā bhaktyā premṇā ca sarvadā
07,057.004a pratyutthāya ca govindaṃ sa tasmāy āsanaṃ dadau
07,057.004c na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā
07,057.005a tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam
07,057.005c kuntīputram idaṃ vākyam āsīnaḥ sthitam abravīt
07,057.006a mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ
07,057.006c kālaḥ sarvāṇi bhūtāni niyacchati pare vidhau
07,057.007a kimarthaṃ ca viṣādas te tad brūhi vadatāṃ vara
07,057.007c na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ
07,057.007d*0411_01 yat tu kāryaṃ bhavet kāryaṃ karmaṇā tat samācara
07,057.007d*0411_02 hīnaceṣṭasya yaḥ śokaḥ sa hi śatrur dhanaṃjaya
07,057.008a śocan nandayate śatrūn karśayaty api bāndhavān
07,057.008c kśīyate ca naras tasmān na tvaṃ śocitum arhasi
07,057.009a ity ukto vāsudevena bībhatsur aparājitaḥ
07,057.009c ābabhāṣe tadā vidvān idaṃ vacanam arthavat
07,057.010a mayā pratijñā mahatī jayadrathavadhe kṛtā
07,057.010c śvo 'smi hantā durātmānaṃ putraghnam iti keśava
07,057.011a matpratijñāvighātārthaṃ dhārtarāṣṭraiḥ kilācyuta
07,057.011c pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ
07,057.012a daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ
07,057.012b*0412_01 hatāvaśeṣās tatremā daśa mādhava saṃkhyayā
07,057.012b*0412_02 tābhiḥ parivṛtaḥ saṃkhye sarvaiś caiva mahārathaiḥ
07,057.012b*0412_03 kathaṃ śakyeta sa draṣṭuṃ durātmā kṛṣṇa saindhavaḥ
07,057.012b*0412_04 pratijñāpāraṇaṃ caiva na bhaviṣyati keśava
07,057.012c pratijñāyāṃ ca hīnāyāṃ kathaṃ jīveta madvidhaḥ
07,057.013a duḥkhopāyasya me vīra vikāṅkṣā parivartate
07,057.013c drutaṃ ca yāti savitā tata etad bravīmy aham
07,057.014a śokasthānaṃ tu tac chrutvā pārthasya dvijaketanaḥ
07,057.014c saṃspṛśyāmbhas tataḥ kṛṣṇaḥ prāṅmukhaḥ samavasthitaḥ
07,057.015a idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ
07,057.015c hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ
07,057.016a pārtha pāśupataṃ nāma paramāstraṃ sanātanam
07,057.016c yena sarvān mṛdhe daityāñ jaghne devo maheśvaraḥ
07,057.017a yadi tad viditaṃ te 'dya śvo hantāsi jayadratham
07,057.017c atha jñātuṃ prapadyasva manasā vṛṣabhadhvajam
07,057.018a taṃ devaṃ manasā dhyāyañ joṣam āssva dhanaṃjaya
07,057.018c tatas tasya prasādāt tvaṃ bhaktaḥ prāpsyasi tan mahat
07,057.019a tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ
07,057.019c bhūmāv āsīna ekāgro jagāma manasā bhavam
07,057.020a tataḥ praṇihite brāhme muhūrte śubhalakṣaṇe
07,057.020c ātmānam arjuno 'paśyad gagane sahakeśavam
07,057.021a jyotirbhiś ca samākīrṇaṃ siddhacāraṇasevitam
07,057.021c vāyuvegagatiḥ pārthaḥ khaṃ bheje sahakeśavaḥ
07,057.022a keśavena gṛhītaḥ sa dakṣiṇe vibhunā bhuje
07,057.022c prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān
07,057.023a udīcyāṃ diśi dharmātmā so 'paśyac chvetaparvatam
07,057.023c kuberasya vihāre ca nalinīṃ padmabhūṣitām
07,057.024a saricchreṣṭhāṃ ca tāṃ gaṅgāṃ vīkṣamāṇo bahūdakām
07,057.024c sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām
07,057.025a siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām
07,057.025c puṇyāśramavatīṃ ramyāṃ manojñāṇḍajasevitām
07,057.026a mandarasya pradeśāṃś ca kiṃnarodgītanāditān
07,057.026c hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān
07,057.026e tathā mandāravṛkṣaiś ca puṣpitair upaśobhitān
07,057.026f*0413_01 viśvakarmakṛtair divyair anyān api ca bhūṣitān
07,057.027a snigdhāñjanacayākāraṃ saṃprāptaḥ kālaparvatam
07,057.027c puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam
07,057.027e brahmatuṅgaṃ nadīś cānyās tathā janapadān api
07,057.028a suśṛṅgaṃ śataśṛṅgaṃ ca śaryātivanam eva ca
07,057.028c puṇyam aśvaśiraḥsthānaṃ sthānam ātharvaṇasya ca
07,057.029a vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca
07,057.029c apsarobhiḥ samākīrṇaṃ kiṃnaraiś copaśobhitam
07,057.030a tāṃś ca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ
07,057.030c śubhaiḥ prasravaṇair juṣṭān hemadhātuvibhūṣitān
07,057.031a candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm
07,057.031c samudrāṃś cādbhutākārān apaśyad bahulākarān
07,057.032a viyad dyāṃ pṛthivīṃ caiva paśyan viṣṇupade vrajan
07,057.032c vismitaḥ saha kṛṣṇena kṣipto bāṇa ivātyagāt
07,057.033a grahanakṣatrasomānāṃ sūryāgnyoś ca samatviṣam
07,057.033c apaśyata tadā pārtho jvalantam iva parvatam
07,057.034a samāsādya tu taṃ śailaṃ śailāgre samavasthitam
07,057.034c taponityaṃ mahātmānam apaśyad vṛṣabhadhvajam
07,057.035a sahasram iva sūryāṇāṃ dīpyamānaṃ svatejasā
07,057.035c śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam
07,057.036a nayanānāṃ sahasraiś ca vicitrāṅgaṃ mahaujasam
07,057.036c pārvatyā sahitaṃ devaṃ bhūtasaṃghaiś ca bhāsvaraiḥ
07,057.037a gītavāditrasaṃhrādais tālalāsyasamanvitam
07,057.037c valgitāsphoṭitotkruṣṭaiḥ puṇyagandhaiś ca sevitam
07,057.038a stūyamānaṃ stavair divyair munibhir brahmavādibhiḥ
07,057.038c goptāraṃ sarvabhūtānām iṣvāsadharam acyutam
07,057.039a vāsudevas tu taṃ dṛṣṭvā jagāma śirasā kṣitim
07,057.039c pārthena saha dharmātmā gṛṇan brahma sanātanam
07,057.040a lokādiṃ viśvakarmāṇam ajam īśānam avyayam
07,057.040c manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim
07,057.041a sraṣṭāraṃ vāridhārāṇāṃ bhuvaś ca prakṛtiṃ parām
07,057.041c devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam
07,057.042a yogināṃ paramaṃ brahma vyaktaṃ brahmavidāṃ nidhim
07,057.042c carācarasya sraṣṭāraṃ pratihartāram eva ca
07,057.043a kālakopaṃ mahātmānaṃ śakrasūryaguṇodayam
07,057.043c avandata tadā kṛṣṇo vāṅmanobuddhikarmabhiḥ
07,057.044a yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ
07,057.044b*0414_01 yam ṛgvedavido gānti ṛco hy akṣaram eva ca
07,057.044b*0414_02 yajurvedavidaś caivādityavarṇaṃ tamasaḥ parastāt
07,057.044b*0414_03 gāyanti yaṃ sāmavida ihaiva iti nihnutam
07,057.044c tam ajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam
07,057.044d*0415_01 tam evāgniṃ tam ādityaṃ bhūyo bhūyas tatheśvaram
07,057.045a arjunaś cāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata
07,057.045c jñātvaikaṃ bhūtabhavyādiṃ sarvabhūtabhavodbhavam
07,057.045d*0416_01 śaraṇyaṃ śaraṇaṃ devam īśānaṃ parameśvaram
07,057.045d*0416_02 jagāma jagatāṃ nātham arjunaḥ sajanārdanaḥ
07,057.046a tatas tāv āgatau śarvaḥ provāca prahasann iva
07,057.046a*0417_01 **** **** naranārāyaṇāv ubhau
07,057.046a*0417_02 suprasannamanāḥ śarvaḥ
07,057.046c svāgataṃ vāṃ naraśreṣṭhāv uttiṣṭhetāṃ gataklamau
07,057.046e kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām
07,057.047a yena kāryeṇa saṃprāptau yuvāṃ tat sādhayāmi vām
07,057.047c vriyatām ātmanaḥ śreyas tat sarvaṃ pradadāni vām
07,057.048a tatas tad vacanaṃ śrutvā pratyutthāya kṛtāñjalī
07,057.048c vāsudevārjunau śarvaṃ tuṣṭuvāte mahāmatī
07,057.048d*0418_01 bhaktyā stavena divyena mahātmānam aninditam
07,057.049a namo bhavāya śarvāya rudrāya varadāya ca
07,057.049c paśūnāṃ pataye nityam ugrāya ca kapardine
07,057.050a mahādevāya bhīmāya tryambakāya ca śambhave
07,057.050c īśānāya bhagaghnāya namo 'stv andhakaghātine
07,057.051a kumāragurave nityaṃ nīlagrīvāya vedhase
07,057.051b*0419_01 pinākine haviṣyāya satyāya vibhave sadā
07,057.051c vilohitāya dhūmrāya vyādhāyānaparājite
07,057.052a nityaṃ nīlaśikhaṇḍāya śūline divyacakṣuṣe
07,057.052c hantre goptre trinetrāya vyādhāya vasuretase
07,057.053a acintyāyāmbikābhartre sarvadevastutāya ca
07,057.053c vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe
07,057.054a tapyamānāya salile brahmaṇyāyājitāya ca
07,057.054c viśvātmane viśvasṛje viśvam āvṛtya tiṣṭhate
07,057.055a namo namas te sevyāya bhūtānāṃ prabhave sadā
07,057.055b*0420_01 abhigamyāya kāmyāya stutyāyāryāya sarvadā
07,057.055c brahmavaktrāya śarvāya śaṃkarāya śivāya ca
07,057.056a namo 'stu vācaspataye prajānāṃ pataye namaḥ
07,057.056c namo viśvasya pataye mahatāṃ pataye namaḥ
07,057.057a namaḥ sahasraśirase sahasrabhujamanyave
07,057.057c sahasranetrapādāya namo 'saṃkhyeyakarmaṇe
07,057.058a namo hiraṇyavarṇāya hiraṇyakavacāya ca
07,057.058b*0421_01 kadrudrāya namo viṣvakcakṣuṣe ca hanīyase
07,057.058b*0421_02 mīḍhuṣṭamāya havyāya śraviṣṭāya śrutāya ca
07,057.058b*0421_03 śipiviṣṭāya giraye namo budhyāya vilmine
07,057.058b*0421_04 namaḥ parṇāya gehyāya druhyāya prabhṛśāya ca
07,057.058b*0421_05 namaḥ parṇāya śuṣkāya rajasyāya pulastyaye
07,057.058b*0421_06 duṃdubhyāya hananyāya svāyudhāya sudhanvane
07,057.058b*0421_07 namaḥ stutyāya pathyāya kāvyāyāśurathāya ca
07,057.058b*0421_08 namaḥ somyāya vātyāya urvayāya niṣaṅgiṇe
07,057.058b*0421_09 vaiśantāya ca kūpyāya nīpāya ca varūthine
07,057.058b*0421_10 namaḥ somāya rudrāya tāmrāya śivamūrtaye
07,057.058b*0422_01 namo 'stu devadevāya mahābhūtadharāya ca
07,057.058c bhaktānukampine nityaṃ sidhyatāṃ nau varaḥ prabho
07,057.059a evaṃ stutvā mahādevaṃ vāsudevaḥ sahārjunaḥ
07,057.059c prasādayām āsa bhavaṃ tadā hy astropalabdhaye
07,057.059d*0423_01 arjunāya dadau buddhiṃ tasminn astre yad īpsitam
07,057.060a tato 'rjunaḥ prītamanā vavande vṛṣabhadhvajam
07,057.060c dadarśotphullanayanaḥ samastaṃ tejasāṃ nidhim
07,057.061a taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ
07,057.061c dadarśa tryambakābhyāśe vāsudevaniveditam
07,057.062a tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ
07,057.062c icchāmy ahaṃ divyam astram ity abhāṣata śaṃkaram
07,057.063a tataḥ pārthasya vijñāya varārthe vacanaṃ prabhuḥ
07,057.063c vāsudevārjunau devaḥ smayamāno 'bhyabhāṣata
07,057.063d*0424_01 svāgataṃ vāṃ naraśreṣṭha vijñātaṃ manasepsitam
07,057.063d*0424_02 yena kāmena saṃprāptau bhavadbhyāṃ taṃ dadāmy aham
07,057.064a saro 'mṛtamayaṃ divyam abhyāśe śatrusūdanau
07,057.064c tatra me tad dhanur divyaṃ śaraś ca nihitaḥ purā
07,057.065a yena devārayaḥ sarve mayā yudhi nipātitāḥ
07,057.065c tata ānīyatāṃ kṛṣṇau saśaraṃ dhanur uttamam
07,057.066a tathety uktvā tu tau vīrau taṃ śarvaṃ pārṣadaiḥ saha
07,057.066c prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam
07,057.067a nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam
07,057.067c taj jagmatur asaṃbhrāntau naranārāyaṇāv ṛṣī
07,057.068a tatas tu tat saro gatvā sūryamaṇḍalasaṃnibham
07,057.068c nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau
07,057.069a dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam
07,057.069c vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam
07,057.070a tataḥ kṛṣṇaś ca pārthaś ca saṃspṛśyāpaḥ kṛtāñjalī
07,057.070c tau nāgāv upatasthāte namasyantau vṛṣadhvajam
07,057.071a gṛṇantau vedaviduṣau tad brahma śatarudriyam
07,057.071c aprameyaṃ praṇamantau gatvā sarvātmanā bhavam
07,057.072a tatas tau rudramāhātmyād dhitvā rūpaṃ mahoragau
07,057.072c dhanur bāṇaś ca śatrughnaṃ tad dvaṃdvaṃ samapadyata
07,057.073a tato jagṛhatuḥ prītau dhanur bāṇaṃ ca suprabham
07,057.073c ājahratur mahātmānau dadatuś ca mahātmane
07,057.074a tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata
07,057.074c piṅgākṣas tapasaḥ kṣetraṃ balavān nīlalohitaḥ
07,057.075a sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ
07,057.075c vyakarṣac cāpi vidhivat saśaraṃ dhanur uttamam
07,057.076a tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ
07,057.076c śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ
07,057.077a sarasy eva ca taṃ bāṇaṃ mumocātibalaḥ prabhuḥ
07,057.077c cakāra ca punar vīras tasmin sarasi tad dhanuḥ
07,057.078a tataḥ prītaṃ bhavaṃ jñātvā smṛtimān arjunas tadā
07,057.078c varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca
07,057.078e manasā cintayām āsa tan me saṃpadyatām iti
07,057.079a tasya tan matam ājñāya prītaḥ prādād varaṃ bhavaḥ
07,057.079c tac ca pāśupataṃ ghoraṃ pratijñāyāś ca pāraṇam
07,057.079d*0425_01 tataḥ pāśupataṃ divyam avāpya punar īśvarāt
07,057.080a saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata
07,057.080b*0426_01 tato 'rjunahṛṣīkeśau punaḥ punar ariṃdamau
07,057.080c vavandatuś ca saṃhṛṣṭau śirobhyāṃ tau maheśvaram
07,057.081a anujñātau kṣaṇe tasmin bhavenārjunakeśavau
07,057.081c prāptau svaśibiraṃ vīrau mudā paramayā yutau
07,057.081d*0427_01 tathā bhavenānumatau mahāsuranighātinau
07,057.081e indrāviṣṇū yathā prītau jambhasya vadhakāṅkṣiṇau
07,058.001 saṃjaya uvāca
07,058.001a tayoḥ saṃvadator eva kṛṣṇadārukayos tadā
07,058.001c sātyagād rajanī rājann atha rājānvabudhyata
07,058.002a paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ
07,058.002c vaitālikāś ca sūtāś ca tuṣṭuvuḥ puruṣarṣabham
07,058.003a nartakāś cāpy anṛtyanta jagur gītāni gāyakāḥ
07,058.003c kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ
07,058.004a mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ
07,058.004c āḍambarāś ca śaṅkhāś ca dundubhyaś ca mahāsvanāḥ
07,058.005a evam etāni sarvāṇi tathānyāny api bhārata
07,058.005c vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ
07,058.006a sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam
07,058.006c pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat
07,058.007a pratibuddhaḥ sukhaṃ supto mahārhe śayanottame
07,058.007c utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ
07,058.008a tataḥ śuklāmbarāḥ snātās taruṇāṣṭottaraṃ śatam
07,058.008c snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire
07,058.009a bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu
07,058.009c sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ
07,058.010a utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ
07,058.010c āplutaḥ sādhivāsena jalena ca sugandhinā
07,058.010d*0428_01 rājahaṃsanibhaṃ prāpya uṣṇīṣaṃ śithilārpitam
07,058.010d*0428_02 jalakṣayanimittaṃ vai veṣṭayām āsa mūrdhani
07,058.011a hariṇā candanenāṅgam anulipya mahābhujaḥ
07,058.011c sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ
07,058.011d*0429_01 kṛtvendriyāṇām aikāgryaṃ manasaś ca mahāmanāḥ
07,058.012a jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ
07,058.012c tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat
07,058.013a samiddhaṃ sa pavitrābhir agnim āhutibhis tathā
07,058.013c mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ
07,058.014a dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ
07,058.014c tatra vedavido viprān apaśyad brāhmaṇarṣabhān
07,058.015a dāntān vedavratasnātān snātān avabhṛtheṣu ca
07,058.015c sahasrānucarān saurān aṣṭau daśaśatāni ca
07,058.016a akṣataiḥ sumanobhiś ca vācayitvā mahābhujaḥ
07,058.016c tān dvijān madhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ
07,058.017a prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ
07,058.017c alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāś ca dakṣiṇāḥ
07,058.018a tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ
07,058.018c hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam
07,058.019a svastikān vardhamānāṃś ca nandyāvartāṃś ca kāñcanān
07,058.019c mālyaṃ ca jalakumbhāṃś ca jvalitaṃ ca hutāśanam
07,058.020a pūrṇāny akṣatapātrāṇi rucakān rocanāṃs tathā
07,058.020c svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam
07,058.021a maṅgalyān pakṣiṇaś caiva yac cānyad api pūjitam
07,058.021c dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ
07,058.022a tatas tasya mahābāhos tiṣṭhataḥ paricārakāḥ
07,058.022c sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam
07,058.023a parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat
07,058.023c viśvakarmakṛtaṃ divyam upajahrur varāsanam
07,058.024a tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ
07,058.024c upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ
07,058.024d*0430_01 śubhāni sarvapuṣpāṇi muktāhārāṃś ca puṣkalān
07,058.025a yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ
07,058.025c rūpam āsīn mahārāja dviṣatāṃ śokavardhanam
07,058.026a pāṇḍaraiś candraraśmyābhair hemadaṇḍaiś ca cāmaraiḥ
07,058.026c dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ
07,058.027a saṃstūyamānaḥ sūtaiś ca vandyamānaś ca bandibhiḥ
07,058.027c upagīyamāno gandharvair āste sma kurunandanaḥ
07,058.028a tato muhūrtād āsīt tu bandināṃ nisvano mahān
07,058.028c nemighoṣaś ca rathināṃ khuraghoṣaś ca vājinām
07,058.029a hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
07,058.029c narāṇāṃ padaśabdaiś ca kampatīva sma medinī
07,058.030a tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ
07,058.030c śirasā vandanīyaṃ tam abhivandya jagatpatim
07,058.031a kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā
07,058.031c abhipraṇamya śirasā dvāḥstho dharmātmajāya vai
07,058.031e nyavedayad dhṛṣīkeśam upayātaṃ mahātmane
07,058.031f*0431_01 śaṅkhacakragadāpāṇiḥ pītavāsāś caturbhujaḥ
07,058.031f*0431_02 tavājñādarśanākāṅkṣī dvāri tiṣṭhati keśavaḥ
07,058.032a so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam
07,058.032b*0432_01 praveśyatāṃ samīpaṃ me kimarthaṃ pravilambase
07,058.032c arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam
07,058.033a tataḥ praveśya vārṣṇeyam upaveśya varāsane
07,058.033c satkṛtya satkṛtas tena paryapṛcchad yudhiṣṭhiraḥ
07,059.000*0433_00 saṃjaya uvāca
07,059.000*0433_01 tato yudhiṣṭhiro rājā pratinandya janārdanam
07,059.000*0433_02 uvāca paramaprītaḥ kaunteyo devakīsutam
07,059.001 yudhiṣṭhira uvāca
07,059.001a sukhena rajanī vyuṣṭā kaccit te madhusūdana
07,059.001c kaccij jñānāni sarvāṇi prasannāni tavācyuta
07,059.002 saṃjaya uvāca
07,059.002a vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram
07,059.002b*0434_01 darśanād eva te saumya na kiṃ cid aśubhaṃ mama
07,059.002c tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ
07,059.003a anujñātaś ca rājñā sa prāveśayata taṃ janam
07,059.003c virāṭaṃ bhīmasenaṃ ca dhṛṣṭadyumnaṃ ca sātyakim
07,059.003d*0435_01 cedipaṃ dhṛṣṭaketuṃ ca drupadaṃ ca mahāratham
07,059.004a śikhaṇḍinaṃ yamau caiva cekitānaṃ ca kekayān
07,059.004b*0436_01 kekayān sṛñjayān matsyān pāñcālāṃś cāpi rājakān
07,059.004c yuyutsuṃ caiva kauravyaṃ pāñcālyaṃ cottamaujasam
07,059.004d*0437_01 yudhāmanyuṃ subāhuṃ ca draupadeyāṃś ca sarvaśaḥ
07,059.005a ete cānye ca bahavaḥ kṣatriyāḥ kṣatriyarṣabham
07,059.005c upatasthur mahātmānaṃ viviśuś cāsaneṣu te
07,059.005d*0438_01 etāṃś ca suhṛdaś cānyān darśayām āsa pāṇḍavam
07,059.005d*0438_02 anujñātāś ca pārthena āsīnā āsaneṣu te
07,059.005d*0439_01 sthiteṣv adhiparārdhyeṣu yathārhaṃ vaṃdya pārthivam
07,059.006a ekasminn āsane vīrāv upaviṣṭau mahābalau
07,059.006c kṛṣṇaś ca yuyudhānaś ca mahātmānau mahādyutī
07,059.007a tato yudhiṣṭhiras teṣāṃ śṛṇvatāṃ madhusūdanam
07,059.007c abravīt puṇḍarīkākṣam ābhāṣya madhuraṃ vacaḥ
07,059.008a ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ
07,059.008c prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca
07,059.009a tvaṃ hi rājyavināśaṃ ca dviṣadbhiś ca nirākriyām
07,059.009c kleśāṃś ca vividhān kṛṣṇa sarvāṃs tān api vettha naḥ
07,059.010a tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala
07,059.010c sukham āyattam atyarthaṃ yātrā ca madhusūdana
07,059.011a sa tathā kuru vārṣṇeya yathā tvayi mano mama
07,059.011c arjunasya yathā satyā pratijñā syāc cikīrṣitā
07,059.012a sa bhavāṃs tārayatv asmād duḥkhāmarṣamahārṇavāt
07,059.012c pāraṃ titīrṣatām adya plavo no bhava mādhava
07,059.013a na hi tat kurute saṃkhye kārtavīryasamas tv api
07,059.013c rathī yat kurute kṛṣṇa sārathir yatnam āsthitaḥ
07,059.013d*0440_01 yathaiva sarvāsv āpatsu pāsi vṛṣṇīñ janārdana
07,059.013d*0440_02 tathaivāsmān mahābāho vṛjināt trātum arhasi
07,059.013d*0440_03 tvam agādhe 'plave magnān pāṇḍavān kurusāgare
07,059.013d*0440_04 samuddhara plavo bhūtvā śaṅkhacakragadādhara
07,059.013d*0440_05 namaste devadeveśa sanātana viśātana
07,059.013d*0440_06 viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭhapuruṣottama
07,059.013d*0440_07 nāradas tvāṃ samācakhyau purāṇam ṛṣisattamam
07,059.013d*0440_08 varadaṃ śārṅgiṇaṃ devaṃ tat satyaṃ kuru mādhava
07,059.013d*0440_09 ity uktaḥ puṇḍarīkākṣo dharmarājena saṃsadi
07,059.013d*0440_10 toyameghasvano vāgmī pratyuvāca yudhiṣṭhiram
07,059.014 vāsudeva uvāca
07,059.014a sāmareṣv api lokeṣu sarveṣu na tathāvidhaḥ
07,059.014c śarāsanadharaḥ kaś cid yathā pārtho dhanaṃjayaḥ
07,059.015a vīryavān astrasaṃpannaḥ parākrānto mahābalaḥ
07,059.015c yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām
07,059.016a sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ
07,059.016c siṃharṣabhagatiḥ śrīmān dviṣatas te haniṣyati
07,059.017a ahaṃ ca tat kariṣyāmi yathā kuntīsuto 'rjunaḥ
07,059.017c dhārtarāṣṭrasya sainyāni dhakṣyaty agnir ivotthitaḥ
07,059.018a adya taṃ pāpakarmāṇaṃ kṣudraṃ saubhadraghātinam
07,059.018c apunardarśanaṃ mārgam iṣubhiḥ kṣepsyate 'rjunaḥ
07,059.019a tasyādya gṛdhrāḥ śyenāś ca vaḍagomāyavas tathā
07,059.019c bhakṣayiṣyanti māṃsāni ye cānye puruṣādakāḥ
07,059.020a yady asya devā goptāraḥ sendrāḥ sarve tathāpy asau
07,059.020c rājadhānīṃ yamasyādya hataḥ prāpsyati saṃkule
07,059.021a nihatya saindhavaṃ jiṣṇur adya tvām upayāsyati
07,059.021c viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ
07,060.001 saṃjaya uvāca
07,060.001a tathā saṃbhāṣatāṃ teṣāṃ prādurāsīd dhanaṃjayaḥ
07,060.001c didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam
07,060.002a taṃ praviṣṭaṃ śubhāṃ kakṣyām abhivādyāgrataḥ sthitam
07,060.002c samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ
07,060.003a mūrdhni cainam upāghrāya pariṣvajya ca bāhunā
07,060.003c āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata
07,060.004a vyaktam arjuna saṃgrāme dhruvas te vijayo mahān
07,060.004c yādṛg rūpā hi te chāyā prasannaś ca janārdanaḥ
07,060.005a tam abravīt tato jiṣṇur mahad āścaryam uttamam
07,060.005c dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam
07,060.006a tatas tat kathayām āsa yathādṛṣṭaṃ dhanaṃjayaḥ
07,060.006c āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam
07,060.007a tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ
07,060.007c namaskṛtya vṛṣāṅkāya sādhu sādhv ity athābruvan
07,060.008a anujñātās tataḥ sarve suhṛdo dharmasūnunā
07,060.008c tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ
07,060.009a abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ
07,060.009c hṛṣṭā viniryayus te vai yudhiṣṭhiraniveśanāt
07,060.010a rathenaikena durdharṣau yuyudhānajanārdanau
07,060.010c jagmatuḥ sahitau vīrāv arjunasya niveśanam
07,060.011a tatra gatvā hṛṣīkeśaḥ kalpayām āsa sūtavat
07,060.011c rathaṃ rathavarasyājau vānararṣabhalakṣaṇam
07,060.012a sa meghasamanirghoṣas taptakāñcanasaprabhaḥ
07,060.012c babhau rathavaraḥ kḷptaḥ śiśur divasakṛd yathā
07,060.013a tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ
07,060.013c kṛtāhnikāya pārthāya nyavedayata taṃ ratham
07,060.013d*0441_01 rathaṃ puruṣasiṃhasya sadhvajaṃ sapatākinam
07,060.014a taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt
07,060.014c bāṇabāṇāsanī vāhaṃ pradakṣiṇam avartata
07,060.015a tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ
07,060.015c stūyamāno jayāśībhir āruroha mahāratham
07,060.016a jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam
07,060.016c abhimantritam arciṣmān udayaṃ bhāskaro yathā
07,060.017a sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ
07,060.017c vibabhau vimalo 'rciṣmān merāv iva divākaraḥ
07,060.018a anvārurohatuḥ pārthaṃ yuyudhānajanārdanau
07,060.018c śaryāter yajñam āyāntaṃ yathendraṃ devam aśvinau
07,060.019a atha jagrāha govindo raśmīn raśmivatāṃ varaḥ
07,060.019c mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ
07,060.020a sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ
07,060.020c sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī
07,060.021a saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā
07,060.021c sahāmbupatimitrābhyāṃ yathendras tārakāmaye
07,060.021d*0442_01 dhanur jaitraṃ tathā bāṇān dadhāno nirgato 'rjunaḥ
07,060.021d*0442_02 hantuṃ laṃkāpatiṃ devo bhagavān iva rāghavaḥ
07,060.022a tato vāditranirghoṣair maṅgalyaiś ca stavaiḥ śubhaiḥ
07,060.022c prayāntam arjunaṃ sūtā māgadhāś caiva tuṣṭuvuḥ
07,060.023a sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ
07,060.023c yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat
07,060.024a tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ
07,060.024c vavau saṃharṣayan pārthaṃ dviṣataś cāpi śoṣayan
07,060.024d*0443_01 tatas tasmin kṣaṇe rājan vividhāni śubhāni ca
07,060.025a prādurāsan nimittāni vijayāya bahūni ca
07,060.025c pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa
07,060.026a dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam
07,060.026c yuyudhānaṃ maheṣvāsam idaṃ vacanam abravīt
07,060.027a yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ
07,060.027c yathā hīmāni liṅgāni dṛśyante śinipuṃgava
07,060.028a so 'haṃ tatra gamiṣyāmi yatra saindhavako nṛpaḥ
07,060.028c yiyāsur yamalokāya mama vīryaṃ pratīkṣate
07,060.028d*0444_01 gaccha tvaṃ rakṣa rājānaṃ tvaṃ hi tulyo mayā raṇe
07,060.029a yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama
07,060.029c tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe
07,060.030a sa tvam adya mahābāho rājānaṃ paripālaya
07,060.030c yathaiva hi mayā guptas tvayā gupto bhavet tathā
07,060.030d*0445_01 na hi paśyāmi taṃ loke yas tvāṃ yuddhe parājayet
07,060.030d*0445_02 vāsudevasamaṃ yuddhe svayam apy amareśvaraḥ
07,060.031a tvayi cāhaṃ parāśvasya pradyumne vā mahārathe
07,060.031c śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha
07,060.032a mayy apekṣā na kartavyā kathaṃ cid api sātvata
07,060.032c rājany eva parā guptiḥ kāryā sarvātmanā tvayā
07,060.033a na hi yatra mahābāhur vāsudevo vyavasthitaḥ
07,060.033c kiṃ cid vyāpadyate tatra yatrāham api ca dhruvam
07,060.034a evam uktas tu pārthena sātyakiḥ paravīrahā
07,060.034c tathety uktvāgamat tatra yatra rājā yudhiṣṭhiraḥ
07,061.001 dhṛtarāṣṭra uvāca
07,061.001a śvobhūte kim akārṣus te duḥkhaśokasamanvitāḥ
07,061.001c abhimanyau hate tatra ke vāyudhyanta māmakāḥ
07,061.002a jānantas tasya karmāṇi kuravaḥ savyasācinaḥ
07,061.002c kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ
07,061.003a putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam
07,061.003c āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśur āhave
07,061.004a kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ
07,061.004c dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ
07,061.005a kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati
07,061.005c paridevo mahān atra śruto me nābhinandanam
07,061.006a babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ
07,061.006c na śrūyante 'dya te sarve saindhavasya niveśane
07,061.006d*0446_01 bhūyāñ śabdān atīvānyāñ śabdaḥ saindhavaveśmani
07,061.006d*0446_02 paurāṇikānāṃ tūryāṇāṃ śaṅkhadundubhighoṣavān
07,061.007a stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama
07,061.007c sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ
07,061.008a śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ
07,061.008c dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam
07,061.009a niveśane satyadhṛteḥ somadattasya saṃjaya
07,061.009c āsīno 'haṃ purā tāta śabdam aśrauṣam uttamam
07,061.010a tad adya hīnapuṇyo 'ham ārtasvaranināditam
07,061.010c niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye
07,061.011a viviṃśater durmukhasya citrasenavikarṇayoḥ
07,061.011c anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ
07,061.012a brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate
07,061.012c droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam
07,061.013a vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ
07,061.013c gītaiś ca vividhair iṣṭai ramate yo divāniśam
07,061.014a upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ
07,061.014c sūta tasya gṛhe śabdho nādya drauṇer yathā purā
07,061.015a droṇaputraṃ maheṣvāsaṃ gāyanā nartakāś ca ye
07,061.015c atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ
07,061.016a vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ
07,061.016c śrūyate so 'dya na tathā kekayānāṃ ca veśmasu
07,061.017a nityapramuditānāṃ ca tālagītasvano mahān
07,061.017c nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ
07,061.018a saptatantūn vitanvānā yam upāsanti yājakāḥ
07,061.018c saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ
07,061.019a jyāghoṣo brahmaghoṣaś ca tomarāsirathadhvaniḥ
07,061.019c droṇasyāsīd avirato gṛhe tan na śṛṇomy aham
07,061.020a nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ
07,061.020c vāditranāditānāṃ ca so 'dya na śrūyate mahān
07,061.021a yadā prabhṛty upaplavyāc chāntim icchañ janārdanaḥ
07,061.021c āgataḥ sarvabhūtānām anukampārtham acyutaḥ
07,061.022a tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā
07,061.022c vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ
07,061.023a kālaprāptam ahaṃ manye mā tvaṃ duryodhanātigāḥ
07,061.023b*0447_01 saṃśāmya bhrātṛbhis tais tu kṣatriyān abhipālaya
07,061.023c śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam
07,061.023e hitārtham abhijalpantaṃ na tathāsty aparājayaḥ
07,061.024a pratyācaṣṭa sa dāśārham ṛṣabhaṃ sarvadhanvinām
07,061.024c anuneyāni jalpantam anayān nānvapadyata
07,061.024d*0448_01 karṇaduḥśāsanamate saubalasya ca durmateḥ
07,061.024d*0448_02 pratyākhyāto mahābāhuḥ kulāntakaraṇena me
07,061.025a tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ
07,061.025c anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ
07,061.026a na hy ahaṃ dyūtam icchāmi viduro na praśaṃsati
07,061.026c saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati
07,061.026c*0449_01 **** **** viduro droṇa eva vā
07,061.026c*0449_02 bāhlikaḥ somadatto vā bhīṣmo droṇāyanis tadā
07,061.027a śalyo bhūriśravāś caiva purumitro jayas tathā
07,061.027c aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya
07,061.027d*0450_01 jayaḥ kṛpo vā dharmātmā ye cānye mama bāndhavāḥ
07,061.028a eteṣāṃ matam ājñāya yadi varteta putrakaḥ
07,061.028c sajñātimitraḥ sasuhṛc ciraṃ jīved anāmayaḥ
07,061.028d*0451_01 etebhyaś ca madūrdhvaṃ ca abhokṣyad vasudhām imām
07,061.029a ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ
07,061.029c kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ
07,061.030a dharmāpekṣo naro nityaṃ sarvatra labhate sukham
07,061.030c pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate
07,061.031a arhanty ardhaṃ pṛthivyās te bhoktuṃ sāmarthyasādhanāḥ
07,061.031c teṣām api samudrāntā pitṛpaitāmahī mahī
07,061.031d*0452_01 na ca tvābhibhaviṣyanti hitvā dharmaṃ pṛthātmajāḥ
07,061.032a niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani
07,061.032c santi no jñātayas tāta yeṣāṃ śroṣyanti pāṇḍavāḥ
07,061.033a śalyasya somadattasya bhīṣmasya ca mahātmanaḥ
07,061.033c droṇasyātha vikarṇasya bāhlikasya kṛpasya ca
07,061.034a anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām
07,061.034c tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam
07,061.035a kaṃ vā tvaṃ manyase teṣāṃ yas tvā brūyād ato 'nyathā
07,061.035c kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ
07,061.036a mayāpi coktās te vīrā vacanaṃ dharmasaṃhitam
07,061.036c nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ
07,061.037a ity ahaṃ vilapan sūta bahuśaḥ putram uktavān
07,061.037c na ca me śrutavān mūḍho manye kālasya paryayam
07,061.038a vṛkodarārjunau yatra vṛṣṇivīraś ca sātyakiḥ
07,061.038c uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ
07,061.039a dhṛṣṭadyumnaś ca durdharṣaḥ śikhaṇḍī cāparājitaḥ
07,061.039c aśmakāḥ kekayāś caiva kṣatradharmā ca saumakiḥ
07,061.040a caidyaś ca cekitānaś ca putraḥ kāśyasya cābhibhuḥ
07,061.040c draupadeyā virāṭaś ca drupadaś ca mahārathaḥ
07,061.040e yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ
07,061.041a ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ
07,061.041c divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ
07,061.042a anyo duryodhanāt karṇāc chakuneś cāpi saubalāt
07,061.042c duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam
07,061.043a yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ
07,061.043c saṃnaddhaś cārjuno yoddhā teṣāṃ nāsti parājayaḥ
07,061.044a teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret
07,061.044c hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me
07,061.045a teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām
07,061.045c dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ
07,061.045d*0453_01 senāṃ dṛṣṭvābhibhūtāṃ me śaineyenārjunena ca
07,061.045d*0453_02 śūnyān dṛṣṭvā rathopasthān manye śocanti putrakāḥ
07,061.046a himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān
07,061.046c agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ
07,061.047a ācakṣva tad dhi naḥ sarvaṃ kuśalo hy asi saṃjaya
07,061.047c yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam
07,061.047e abhimanyau hate tāta katham āsīn mano hi vaḥ
07,061.048a na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ
07,061.048c apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ
07,061.049a kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt
07,061.049c duḥśāsanaḥ saubalaś ca teṣām evaṃ gate api
07,061.049e sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya
07,061.050a yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam
07,061.050c lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ
07,061.051a rājyakāmasya mūḍhasya rāgopahatacetasaḥ
07,061.051c durnītaṃ vā sunītaṃ vā tan mamācakṣva saṃjaya
07,062.001 saṃjaya uvāca
07,062.001a hanta te saṃpravakṣyāmi sarvaṃ pratyakṣadarśivān
07,062.001c śuśrūṣasva sthiro bhūtvā tava hy apanayo mahān
07,062.002a gatodake setubandho yādṛk tādṛg ayaṃ tava
07,062.002c vilāpo niṣphalo rājan mā śuco bharatarṣabha
07,062.002d*0454_01 prathamaṃ śiro muṇḍayitvā paścān nakṣatrapṛcchanam
07,062.002d*0454_02 kiṃ karoṣi ca tvaṃ rājan kālo hi duratikramaḥ
07,062.003a anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ
07,062.003c mā śuco bharataśreṣṭha diṣṭam etat purātanam
07,062.004a yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram
07,062.004c nivartayethāḥ putrāṃś ca na tvāṃ vyasanam āvrajet
07,062.005a yuddhakāle punaḥ prāpte tadaiva bhavatā yadi
07,062.005c nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet
07,062.006a duryodhanaṃ cāvidheyaṃ badhnīteti purā yadi
07,062.006c kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet
07,062.007a tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ
07,062.007c pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ
07,062.008a sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe
07,062.008b*0455_01 aprāptaḥ sa mahad dharmaṃ kāmam arthaṃ yaśas tathā
07,062.008c vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet
07,062.009a tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam
07,062.009c duryodhanasya karṇasya śakuneś cānvagā matam
07,062.010a tat te vilapitaṃ sarvaṃ mayā rājan niśāmitam
07,062.010c arthe niviśamānasya viṣamiśraṃ yathā madhu
07,062.011a na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā
07,062.011c na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa
07,062.012a vyajānata yadā tu tvāṃ rājadharmād adhaś cyutam
07,062.012c tadā prabhṛti kṛṣṇas tvāṃ na tathā bahu manyate
07,062.013a paruṣāṇy ucyamānāṃś ca yathā pārthān upekṣase
07,062.013c tasyānubandhaḥ prāptas tvāṃ putrāṇāṃ rājyakāmukam
07,062.014a pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha
07,062.014c atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ
07,062.015a pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśas tathā
07,062.015c tataś cābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ
07,062.016a teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam
07,062.016c yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā
07,062.017a yat punar yuddhakāle tvaṃ putrān garhayase nṛpa
07,062.017c bahudhā vyāharan doṣān na tad adyopapadyate
07,062.017d*0456_01 yat punar yuddhasaṃsaktān bharatān parikutsayan
07,062.017d*0456_02 bahu vyāharase tasmān naitad adyopapadyate
07,062.018a na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe
07,062.018c camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ
07,062.019a yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau
07,062.019c rakṣeran ko nu tāṃ yudhyec camūm anyatra kauravaiḥ
07,062.020a yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ
07,062.020c yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ
07,062.021a ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ
07,062.021c anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ
07,062.022a yāvat tu śakyate kartum anuraktair janādhipaiḥ
07,062.022c kṣatradharmarataiḥ śūrais tāvat kurvanti kauravāḥ
07,062.023a yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam
07,062.023c kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ
07,063.001 saṃjaya uvāca
07,063.001a tasyāṃ niśāyāṃ vyuṣṭāyāṃ droṇaḥ śastrabhṛtāṃ varaḥ
07,063.001c svāny anīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ
07,063.002a śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām
07,063.002c śrūyante sma giraś citrāḥ parasparavadhaiṣiṇām
07,063.003a visphārya ca dhanūṃṣy ājau jyāḥ karaiḥ parimṛjya ca
07,063.003c viniḥśvasantaḥ prākrośan kvedānīṃ sa dhanaṃjayaḥ
07,063.004a vikośān sutsarūn anye kṛtadhārān samāhitān
07,063.004c pītān ākāśasaṃkāśān asīn ke cic ca cikṣipuḥ
07,063.005a carantas tv asimārgāṃś ca dhanurmārgāṃś ca śikṣayā
07,063.005c saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ
07,063.005d*0457_01 dṛśyante kuñjaraiś cānyair vājibhiś ca yuyutsavaḥ
07,063.006a saghaṇṭāś candanādigdhāḥ svarṇavajravibhūṣitāḥ
07,063.006c samutkṣipya gadāś cānye paryapṛcchanta pāṇḍavam
07,063.007a anye balamadonmattāḥ parighair bāhuśālinaḥ
07,063.007c cakruḥ saṃbādham ākāśam ucchritendradhvajopamaiḥ
07,063.008a nānāpraharaṇaiś cānye vicitrasragalaṃkṛtāḥ
07,063.008c saṃgrāmamanasaḥ śūrās tatra tatra vyavasthitāḥ
07,063.009a kvārjunaḥ kva ca govindaḥ kva ca mānī vṛkodaraḥ
07,063.009c kva ca te suhṛdas teṣām āhvayanto raṇe tadā
07,063.010a tataḥ śaṅkham upādhmāya tvarayan vājinaḥ svayam
07,063.010c itas tatas tān racayan droṇaś carati vegitaḥ
07,063.011a teṣv anīkeṣu sarveṣu sthiteṣv āhavanandiṣu
07,063.011c bhāradvājo mahārāja jayadratham athābravīt
07,063.012a tvaṃ caiva saumadattiś ca karṇaś caiva mahārathaḥ
07,063.012c aśvatthāmā ca śalyaś ca vṛṣasenaḥ kṛpas tathā
07,063.013a śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ
07,063.013c dviradānāṃ prabhinnānāṃ sahasrāṇi caturdaśa
07,063.014a padātīnāṃ sahasrāṇi daṃśitāny ekaviṃśatiḥ
07,063.014c gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata
07,063.015a tatrasthaṃ tvāṃ na saṃsoḍhuṃ śaktā devāḥ savāsavāḥ
07,063.015c kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava
07,063.016a evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ
07,063.016c saṃprāyāt saha gāndhārair vṛtas taiś ca mahārathaiḥ
07,063.016e varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ
07,063.017a cāmarāpīḍinaḥ sarve jāmbūnadavibhūṣitāḥ
07,063.017c jayadrathasya rājendra hayāḥ sādhupravāhinaḥ
07,063.017e te caiva saptasāhasrā dvisāhasrāś ca saindhavāḥ
07,063.018a mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ
07,063.018c nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām
07,063.019a adhyardhena sahasreṇa putro durmarṣaṇas tava
07,063.019c agrataḥ sarvasainyānāṃ yotsyamāno vyavasthitaḥ
07,063.020a tato duḥśāsanaś caiva vikarṇaś ca tavātmajau
07,063.020c sindhurājārthasiddhyartham agrānīke vyavasthitau
07,063.021a dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ
07,063.021c vyūhaḥ sa cakraśakaṭo bhāradvājena nirmitaḥ
07,063.022a nānānṛpatibhir vīrais tatra tatra vyavasthitaiḥ
07,063.022c rathāśvagajapattyoghair droṇena vihitaḥ svayam
07,063.023a paścārdhe tasya padmas tu garbhavyūhaḥ sudurbhidaḥ
07,063.023c sūcī padmasya madhyastho gūḍho vyūhaḥ punaḥ kṛtaḥ
07,063.024a evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ
07,063.024c sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ
07,063.025a anantaraṃ ca kāmbojo jalasaṃdhaś ca māriṣa
07,063.025c duryodhanaḥ sahāmātyas tadanantaram eva ca
07,063.026a tataḥ śatasahasrāṇi yodhānām anivartinām
07,063.026c vyavasthitāni sarvāṇi śakaṭe sūcirakṣiṇaḥ
07,063.027a teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ
07,063.027c jayadrathas tato rājan sūcipāśe vyavasthitaḥ
07,063.028a śakaṭasya tu rājendra bhāradvājo mukhe sthitaḥ
07,063.028c anu tasyābhavad bhojo jugopainaṃ tataḥ svayam
07,063.029a śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ
07,063.029c dhanur visphārayan droṇas tasthau kruddha ivāntakaḥ
07,063.029d*0458_01 tasya sarvasya sainyasya netā goptā ca vīryavān
07,063.030a patākinaṃ śoṇahayaṃ vedīkṛṣṇājinadhvajam
07,063.030c droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan
07,063.031a siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt
07,063.031c droṇena vihitaṃ dṛṣṭvā vyūhaṃ kṣubdhārṇavopamam
07,063.032a saśailasāgaravanāṃ nānājanapadākulām
07,063.032c grased vyūhaḥ kṣitiṃ sarvām iti bhūtāni menire
07,063.033a bahurathamanujāśvapattināgaṃ; pratibhayanisvanam adbhutābharūpam
07,063.033c ahitahṛdayabhedanaṃ mahad vai; śakaṭam avekṣya kṛtaṃ nananda rājā
07,064.001 saṃjaya uvāca
07,064.001a tato vyūḍheṣv anīkeṣu samutkruṣṭeṣu māriṣa
07,064.001c tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca
07,064.002a anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane
07,064.002c pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe
07,064.003a abhihārayatsu śanakair bharateṣu yuyutsuṣu
07,064.003c raudre muhūrte saṃprāpte savyasācī vyadṛśyata
07,064.004a vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ
07,064.004c bahulāni sahasrāṇi prākrīḍaṃs tatra bhārata
07,064.004d*0459_01 piśitāsṛgbhujāṃ saṃghāḥ pralīyante sahasraśaḥ
07,064.005a mṛgāś ca ghorasaṃnādāḥ śivāś cāśivadarśanāḥ
07,064.005c dakṣiṇena prayātānām asmākaṃ prāṇadaṃs tathā
07,064.005d*0460_01 lokakṣaye mahārāja yādṛśās tādṛśā hi te
07,064.005d*0460_02 aśivā dhārtarāṣṭrāṇāṃ śivāḥ pārthasya saṃyuge
07,064.006a sanirghātā jvalantyaś ca petur ulkāḥ samantataḥ
07,064.006c cacāla ca mahī kṛtsnā bhaye ghore samutthite
07,064.007a viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ
07,064.007c vavur āyāti kaunteye saṃgrāme samupasthite
07,064.008a nākulis tu śatānīko dhṛṣṭadyumnaś ca pārṣataḥ
07,064.008c pāṇḍavānām anīkāni prājñau tau vyūhatus tadā
07,064.009a tato rathasahasreṇa dviradānāṃ śatena ca
07,064.009c tribhir aśvasahasraiś ca padātīnāṃ śataiḥ śataiḥ
07,064.010a adhyardhamātre dhanuṣāṃ sahasre tanayas tava
07,064.010c agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt
07,064.011a adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam
07,064.011c aham āvārayiṣyāmi veleva makarālayam
07,064.012a adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam
07,064.012c viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani
07,064.012d*0461_01 tiṣṭhadhvaṃ rathino yūyaṃ saṃgrāmam abhikāṅkṣiṇaḥ
07,064.012d*0461_02 yudhyāmi saṃhatān etān yaśo mānaṃ ca vardhayan
07,064.013a evaṃ bruvan mahārāja mahātmā sa mahāmatiḥ
07,064.013c maheṣvāsair vṛto rājan maheṣvāso vyavasthitaḥ
07,064.013d*0462_01 tato 'rjuno mahārāja pratyadṛśyata bhārata
07,064.014a tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ
07,064.014c daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ
07,064.015a śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva
07,064.015c yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ
07,064.016a krodhāmarṣabaloddhūto nivātakavacāntakaḥ
07,064.016c jayo jetā sthitaḥ satye pārayiṣyan mahāvratam
07,064.017a āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt
07,064.017c śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī
07,064.018a rathapravaram āsthāya naro nārāyaṇānugaḥ
07,064.018c vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ
07,064.019a so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ
07,064.019c vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān
07,064.020a atha kṛṣṇo 'py asaṃbhrāntaḥ pārthena saha māriṣa
07,064.020c prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā
07,064.021a tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate
07,064.021c āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ
07,064.022a yathā trasanti bhūtāni sarvāṇy aśaninisvanāt
07,064.022c tathā śaṅkhapraṇādena vitresus tava sainikāḥ
07,064.023a prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ
07,064.023c evaṃ savāhanaṃ sarvam āvignam abhavad balam
07,064.024a vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa
07,064.024c visaṃjñāś cābhavan ke cit ke cid rājan vitatrasuḥ
07,064.025a tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ
07,064.025c akarod vyāditāsyaś ca bhīṣayaṃs tava sainikān
07,064.026a tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha
07,064.026c punar evābhyahanyanta tava sainyapraharṣaṇāḥ
07,064.027a nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ
07,064.027c siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ
07,064.027d*0463_01 durmarṣaṇabalaṃ pūrvam atha duḥśāsanānugam
07,064.027d*0463_02 tataḥ śakaṭasaṃsthaṃ ca ghoranādasamākulam
07,064.028a tasmin sutumule śabde bhīrūṇāṃ bhayavardhane
07,064.028c atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ
07,064.029a codayāśvān hṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ
07,064.029c etad bhittvā gajānīkaṃ pravekṣyāmy arivāhinīm
07,064.030a evam ukto mahābāhuḥ keśavaḥ savyasācinā
07,064.030c acodayad dhayāṃs tatra yatra durmarṣaṇaḥ sthitaḥ
07,064.031a sa saṃprahāras tumulaḥ saṃpravṛttaḥ sudāruṇaḥ
07,064.031c ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ
07,064.032a tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān
07,064.032c parān avākirat pārthaḥ parvatān iva nīradaḥ
07,064.033a te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat
07,064.033c avākiran bāṇajālais tataḥ kṛṣṇadhanaṃjayau
07,064.034a tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi
07,064.034c śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharac charaiḥ
07,064.035a udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ
07,064.035c sakuṇḍalaśirastrāṇair vasudhā samakīryata
07,064.035d*0464_01 **** **** amarṣād bhrukuṭīkṛtaiḥ
07,064.035d*0464_02 tathaiva krodhadaṣṭoṣṭhair avākīryata medinī
07,064.036a puṇḍarīkavanānīva vidhvastāni samantataḥ
07,064.036c vinikīrṇāni yodhānāṃ vadanāni cakāśire
07,064.037a tapanīyavicitrāṇi siktāni rudhireṇa ca
07,064.037c adṛśyanta yathā rājan meghasaṃghāḥ savidyutaḥ
07,064.038a śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale
07,064.038c kālena paripakvānāṃ tālānāṃ patatām iva
07,064.039a tataḥ kabandhaḥ kaś cit tu dhanur ālambya tiṣṭhati
07,064.039c kaś cit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati
07,064.039d*0465_01 gṛhītvānyasya keśeṣu śiro nṛtyati cāparaḥ
07,064.040a nājānanta śirāṃsy urvyāṃ patitāni nararṣabhāḥ
07,064.040c amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jayagṛddhinaḥ
07,064.041a hayānām uttamāṅgaiś ca hastihastaiś ca medinī
07,064.041c bāhubhiś ca śirobhiś ca vīrāṇāṃ samakīryata
07,064.042a ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho
07,064.042b*0466_01 tiṣṭha pārthair hi māṃ pārtha kva yāsīti ca jalpatām
07,064.042c tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat
07,064.043a anyonyam api cājaghnur ātmānam api cāpare
07,064.043c pārthabhūtam amanyanta jagat kālena mohitāḥ
07,064.044a niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ
07,064.044c śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam
07,064.045a sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ
07,064.045c saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ
07,064.046a sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe
07,064.046c mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ
07,064.047a udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ
07,064.047c vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ
07,064.048a yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ
07,064.048c tasya tasyāntako bāṇaḥ śarīram upasarpati
07,064.049a nṛtyato rathamārgeṣu dhanur vyāyacchatas tathā
07,064.049c na kaś cit tatra pārthasya dadarśāntaram aṇv api
07,064.050a yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān
07,064.050c lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ
07,064.051a hastinaṃ hastiyantāram aśvam āśvikam eva ca
07,064.051c abhinat phalguno bāṇai rathinaṃ ca sasārathim
07,064.052a āvartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ
07,064.052c pramukhe tiṣṭhamānaṃ ca na kaṃ cin na nihanti saḥ
07,064.053a yathodayan vai gagane sūryo hanti mahat tamaḥ
07,064.053c tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ
07,064.054a hastibhiḥ patitair bhinnais tava sainyam adṛśyata
07,064.054c antakāle yathā bhūmir vinikīrṇair mahīdharaiḥ
07,064.055a yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā
07,064.055c tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ
07,064.056a tat tathā tava putrasya sainyaṃ yudhi paraṃtapa
07,064.056c prabhagnaṃ drutam āvignam atīva śarapīḍitam
07,064.057a māruteneva mahatā meghānīkaṃ vidhūyatā
07,064.057c prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum
07,064.058a pratodaiś cāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ
07,064.058c kaśāpārṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca
07,064.059a codayanto hayāṃs tūrṇaṃ palāyante sma tāvakāḥ
07,064.059c sādino rathinaś caiva pattayaś cārjunārditāḥ
07,064.060a pārṣṇyaṅguṣṭhāṅkuśair nāgāṃś codayantas tathāpare
07,064.060c śaraiḥ saṃmohitāś cānye tam evābhimukhā yayau
07,064.060e tava yodhā hatotsāhā vibhrāntamanasas tadā
07,065.001 dhṛtarāṣṭra uvāca
07,065.001a tasmin prabhagne sainyāgre vadhyamāne kirīṭinā
07,065.001c ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṃjayam
07,065.002a āho svic chakaṭavyūhaṃ praviṣṭā moghaniścayāḥ
07,065.002c droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ
07,065.003 saṃjaya uvāca
07,065.003a tathārjunena saṃbhagne tasmiṃs tava bale tadā
07,065.003c hatavīre hatotsāhe palāyanakṛtakṣaṇe
07,065.004a pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ
07,065.004c na tatra kaś cit saṃgrāme śaśākārjunam īkṣitum
07,065.005a tatas tava suto rājan dṛṣṭvā sainyaṃ tathāgatam
07,065.005c duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt
07,065.006a sa kāñcanavicitreṇa kavacena samāvṛtaḥ
07,065.006c jāmbūnadaśirastrāṇaḥ śūras tīvraparākramaḥ
07,065.007a nāgānīkena mahatā grasann iva mahīm imām
07,065.007c duḥśāsano mahārāja savyasācinam āvṛṇot
07,065.007d*0467_01 yuvarājo balaślāghī piṅgalaḥ priyadarśanaḥ
07,065.008a hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
07,065.008c jyākṣepaninadaiś caiva virāveṇa ca dantinām
07,065.009a bhūr diśaś cāntarikṣaṃ ca śabdenāsīt samāvṛtam
07,065.009c sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata
07,065.010a tān dṛṣṭvā patatas tūrṇam aṅkuśair abhicoditān
07,065.010c vyālambahastān saṃrabdhān sapakṣān iva parvatān
07,065.011a siṃhanādena mahatā narasiṃho dhanaṃjayaḥ
07,065.011c gajānīkam amitrāṇām abhito vyadhamac charaiḥ
07,065.011d*0468_01 tadācalaghanaprakhyaṃ patākāśatasaṃkulam
07,065.012a mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam
07,065.012b*0469_01 dhanaṃjayaśarodvignāḥ palāyanto babhur gajāḥ
07,065.012c kirīṭī tad gajānīkaṃ prāviśan makaro yathā
07,065.013a kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye
07,065.013c dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ
07,065.014a khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca
07,065.014c tena cotkruṣṭaśabdena jyāninādena tena ca
07,065.014d*0470_01 nānāvāditraśabdena pāñcajanyasvanena ca
07,065.014e devadattasya ghoṣeṇa gāṇḍīvaninadena ca
07,065.015a mandavegatarā nāgā babhūvus te vicetasaḥ
07,065.015c śarair āśīviṣasparśair nirbhinnāḥ savyasācinā
07,065.016a te gajā viśikhais tīkṣṇair yudhi gāṇḍīvacoditaiḥ
07,065.016a*0471_01 **** **** tīrṇāḥ paṅkārṇaveṣv iva
07,065.016a*0471_02 yugapac ca samāviṣṭair
07,065.016c anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ
07,065.016d*0472_01 puṅkhāvaśiṣṭair bahubhiḥ śoṇitotpīḍavāhinaḥ
07,065.017a ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā
07,065.017c nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ
07,065.018a apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca
07,065.018c śaraiḥ samarpitā nāgāḥ krauñcavad vyanadan muhuḥ
07,065.019a gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā
07,065.019c ācchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ
07,065.020a sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale
07,065.020c padmānām iva saṃghātaiḥ pārthaś cakre nivedanam
07,065.021a yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ
07,065.021c bhramatsu yudhi nāgeṣu manuṣyā vilalambire
07,065.022a ke cid ekena bāṇena sumuktena patatriṇā
07,065.022c dvau trayaś ca vinirbhinnā nipetur dharaṇītale
07,065.022d*0473_01 apare mandasaṃrabdhā mātaṅgāḥ parvatopamāḥ
07,065.022d*0473_02 petuḥ pṛthivyāṃ nihatā vajrarugṇā ivācalāḥ
07,065.022d*0474_01 atividdhāś ca nārācair vamanto rudhiraṃ mukhaiḥ
07,065.022d*0474_02 sārohā nyapatan bhūmau drumavanta ivācalāḥ
07,065.022d*0475_01 tato 'rjuno bhṛśaṃ kruddhaḥ pradahann iva tejasā
07,065.022d*0475_02 vavarṣa śaravarṣāṇi yodhānām anivartinām
07,065.023a maurvīṃ dhanur dhvajaṃ caiva yugānīṣās tathaiva ca
07,065.023c rathināṃ kuṭṭayām āsa bhallaiḥ saṃnataparvabhiḥ
07,065.024a na saṃdadhan na cāpy asyan na vimuñcan na coddharan
07,065.024c maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate
07,065.025a atividdhāś ca nārācair vamanto rudhiraṃ mukhaiḥ
07,065.025c muhūrtān nipatanty anye vāraṇā vasudhātale
07,065.026a utthitāny agaṇeyāni kabandhāni samantataḥ
07,065.026c adṛśyanta mahārāja tasmin paramasaṃkule
07,065.027a sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe
07,065.027c adṛśyanta bhujāś chinnā hemābharaṇabhūṣitāḥ
07,065.028a sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ
07,065.028c cakrair vimathitair akṣai bhagnaiś ca bahudhā yugaiḥ
07,065.029a varmacāpaśaraiś caiva vyavakīrṇais tatas tataḥ
07,065.029c sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ
07,065.030a nihatair vāraṇair aśvaiḥ kṣatriyaiś ca nipātitaiḥ
07,065.030c adṛśyata mahī tatra dāruṇapratidarśanā
07,065.031a evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā
07,065.031c saṃprādravan mahārāja vyathitaṃ vai sanāyakam
07,065.031d*0476_01 evaṃ bale drute yāte rājaputraṃ mahāratham
07,065.031d*0476_02 vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt
07,065.031d*0476_03 jīvitena kathaṃ gantā duruktaṃ yāvad adya te
07,065.031d*0476_04 tad vākyasadṛśaṃ karma kuru tvaṃ yadi manyase
07,065.031d*0476_05 evam uktvā tato rājan pārthaḥ pārthivamardanaḥ
07,065.031d*0476_06 bhṛśaṃ kruddho mahārāja avidhyat tanayaṃ tava
07,065.032a tato duḥśāsanas trastaḥ sahānīkaḥ śarārditaḥ
07,065.032c droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt
07,066.001 saṃjaya uvāca
07,066.001a duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ
07,066.001c sindhurājaṃ parīpsan vai droṇānīkam upādravat
07,066.002a sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam
07,066.002c kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt
07,066.003a śivena dhyāhi māṃ brahman svasti caiva vadasva me
07,066.003c bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm
07,066.004a bhavān pitṛsamo mahyaṃ dharmarājasamo 'pi ca
07,066.004c tathā kṛṣṇasamaś caiva satyam etad bravīmi te
07,066.005a aśvatthāmā yathā tāta rakṣaṇīyas tavānagha
07,066.005c tathāham api te rakṣyaḥ sadaiva dvijasattama
07,066.006a tava prasādād icchāmi sindhurājānam āhave
07,066.006c nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho
07,066.007a evam uktas tadācāryaḥ pratyuvāca smayann iva
07,066.007b*0477_01 yathā tvaṃ bhāṣase pārtha mamāpy evaṃ mataṃ vibho
07,066.007b*0477_02 kiṃ tu svāmyarthayuktais tu kāryaṃ yuddhaṃ manīṣibhiḥ
07,066.007c mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ
07,066.008a etāvad uktvā taṃ droṇaḥ śaravrātair avākirat
07,066.008c sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim
07,066.009a tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ
07,066.009c droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ
07,066.010a vivyādha ca raṇe droṇam anumānya viśāṃ pate
07,066.010c kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ
07,066.011a tasyeṣūn iṣubhiś chittvā droṇo vivyādha tāv ubhau
07,066.011c viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau
07,066.012a iyeṣa pāṇḍavas tasya bāṇaiś chettuṃ śarāsanam
07,066.012c tasya cintayatas tv evaṃ phalgunasya mahātmanaḥ
07,066.012e droṇaḥ śarair asaṃbhrānto jyāṃ cicchedāśu vīryavān
07,066.013a vivyādha ca hayān asya dhvajaṃ sārathim eva ca
07,066.013c arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat
07,066.014a etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ
07,066.014c viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam
07,066.014e mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam
07,066.015a punaḥ sapta śatān anyān sahasraṃ cānivartinām
07,066.015c cikṣepāyutaśaś cānyāṃs te 'ghnan droṇasya tāṃ camūm
07,066.016a taiḥ samyag astair balinā kṛtinā citrayodhinā
07,066.016c manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ
07,066.017a vidrutāś ca raṇe petuḥ saṃchinnāyudhajīvitāḥ
07,066.017c rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ
07,066.018a cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ
07,066.018c tulyarūpā gajāḥ petur giryagrāmbudaveśmanām
07,066.019a petur aśvasahasrāṇi prahatāny arjuneṣubhiḥ
07,066.019c haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva
07,066.020a rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ
07,066.020c yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ
07,066.021a taṃ pāṇḍavādityaśarāṃśujālaṃ; kurupravīrān yudhi niṣṭapantam
07,066.021c sa droṇameghaḥ śaravarṣavegaiḥ; prācchādayan megha ivārkaraśmīn
07,066.022a athātyarthavisṛṣṭena dviṣatām asubhojinā
07,066.022c ājaghne vakṣasi droṇo nārācena dhanaṃjayam
07,066.023a sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ
07,066.023c dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ
07,066.024a droṇas tu pañcabhir bāṇair vāsudevam atāḍayat
07,066.024c arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ
07,066.025a viśeṣayiṣyañ śiṣyaṃ ca droṇo rājan parākramī
07,066.025c adṛśyam arjunaṃ cakre nimeṣāc charavṛṣṭibhiḥ
07,066.026a prasaktān patato 'drākṣma bhāradvājasya sāyakān
07,066.026c maṇḍalīkṛtam evāsya dhanuś cādṛśyatādbhutam
07,066.027a te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau
07,066.027c droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ
07,066.027d*0478_01 tatrādbhutam apaśyāma śilānām iva sarpaṇam
07,066.027d*0478_02 yad droṇaṃ tarasā pārtho vṛddhaṃ bālo 'pi nātarat
07,066.027d*0478_03 cintayām āsa vārṣṇeyo dṛṣṭvā droṇasya vikramam
07,066.027d*0478_04 nātivartiṣyate hy enaṃ velām iva mahārṇavaḥ
07,066.028a tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayos tadā
07,066.028c vāsudevo mahābuddhiḥ kāryavattām acintayat
07,066.028d*0479_01 tataḥ pārthaṃ samudvignaṃ lakṣya cintayate 'cyutaḥ
07,066.028d*0479_02 droṇasya cāpi vikrāntaṃ dṛṣṭvā madhunighātanaḥ
07,066.029a tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ
07,066.029c pārtha pārtha mahābāho na naḥ kālātyayo bhavet
07,066.030a droṇam utsṛjya gacchāmaḥ kṛtyam etan mahattaram
07,066.030c pārthaś cāpy abravīt kṛṣṇaṃ yatheṣṭam iti keśava
07,066.031a tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyān mahābhujaḥ
07,066.031c parivṛttaś ca bībhatsur agacchad visṛjañ śarān
07,066.032a tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate
07,066.032c nanu nāma raṇe śatrum ajitvā na nivartase
07,066.033 arjuna uvāca
07,066.033a gurur bhavān na me śatruḥ śiṣyaḥ putrasamo 'smi te
07,066.033c na cāsti sa pumāṃl loke yas tvāṃ yudhi parājayet
07,066.034 saṃjaya uvāca
07,066.034a evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ
07,066.034c tvarāyukto mahābāhus tat sainyaṃ samupādravat
07,066.035a taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau
07,066.035c anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam
07,066.036a tato jayo mahārāja kṛtavarmā ca sāttvataḥ
07,066.036c kāmbojaś ca śrutāyuś ca dhanaṃjayam avārayan
07,066.037a teṣāṃ daśasahasrāṇi rathānām anuyāyinām
07,066.037c abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
07,066.038a mācellakā lalitthāś ca kekayā madrakās tathā
07,066.038c nārāyaṇāś ca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ
07,066.039a karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ
07,066.039c bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati
07,066.040a putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam
07,066.040c tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam
07,066.041a gāhamānam anīkāni mātaṅgam iva yūthapam
07,066.041c maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan
07,066.042a tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
07,066.042c anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca
07,066.043a jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham
07,066.043c nyavārayanta sahitāḥ kriyā vyādhim ivotthitam
07,067.001 saṃjaya uvāca
07,067.001a saṃniruddhas tu taiḥ pārtho mahābalaparākramaḥ
07,067.001c drutaṃ samanuyātaś ca droṇena rathināṃ varaḥ
07,067.002a kirann iṣugaṇāṃs tikṣṇān svaraśmīn iva bhāskaraḥ
07,067.002c tāpayām āsa tat sainyaṃ dehaṃ vyādhigaṇo yathā
07,067.003a aśvo viddho dhvajaś chinnaḥ sārohaḥ patito gajaḥ
07,067.003c chatrāṇi cāpaviddhāni rathāś cakrair vinā kṛtāḥ
07,067.004a vidrutāni ca sainyāni śarārtāni samantataḥ
07,067.004c ity āsīt tumulaṃ yuddhaṃ na prājñāyata kiṃ cana
07,067.005a teṣām āyacchatāṃ saṃkhye parasparam ajihmagaiḥ
07,067.005c arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat
07,067.006a satyāṃ cikīrṣamāṇas tu pratijñāṃ satyasaṃgaraḥ
07,067.006c abhyadravad rathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ
07,067.007a taṃ droṇaḥ pañcaviṃśatyā marmabhidbhir ajihmagaiḥ
07,067.007c antevāsinam ācāryo maheṣvāsaṃ samardayat
07,067.008a taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ
07,067.008c abhyadhāvad iṣūn asyann iṣuvegavighātakān
07,067.009a tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ
07,067.009c pratyavidhyad ameyātmā brahmāstraṃ samudīrayan
07,067.010a tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi
07,067.010c yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ
07,067.011a kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ
07,067.011c droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ
07,067.012a arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa
07,067.012c pratijagrāha tejasvī bāṇair bāṇān viśātayan
07,067.012d*0480_01 **** **** śaravarṣeṇa vīryavān
07,067.012d*0480_02 avārayad asaṃbhrānto na tv ācāryam apīḍayat
07,067.013a droṇas tu pañcaviṃśatyā śvetavāhanam ārdayat
07,067.013c vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ
07,067.014a pārthas tu prahasan dhīmān ācāryaṃ sa śaraughiṇam
07,067.014c visṛjantaṃ śitān bāṇān avārayata taṃ yudhi
07,067.015a atha tau vadhyamānau tu droṇena rathasattamau
07,067.015c āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam
07,067.016a varjayan niśitān bāṇān droṇacāpaviniḥsṛtān
07,067.016c kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat
07,067.017a so 'ntarā kṛtavarmāṇaṃ kāmbojaṃ ca sudakṣiṇam
07,067.017c abhyayād varjayan droṇaṃ mainākam iva parvatam
07,067.018a tato bhojo naravyāghraṃ duḥsahaḥ kurusattama
07,067.018c avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ
07,067.019a tam arjunaḥ śitenājau rājan vivyādha patriṇā
07,067.019c punaś cānyais tribhir bāṇair mohayann iva sātvatam
07,067.020a bhojas tu prahasan pārthaṃ vāsudevaṃ ca mādhavam
07,067.020c ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
07,067.021a tasyārjuno dhanuś chittvā vivyādhainaṃ trisaptabhiḥ
07,067.021c śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ
07,067.022a athānyad dhanur ādāya kṛtavarmā mahārathaḥ
07,067.022c pañcabhiḥ sāyakais tūrṇaṃ vivyādhorasi bhārata
07,067.023a punaś ca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ
07,067.023c taṃ pārtho navabhir bāṇair ājaghāna stanāntare
07,067.024a viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati
07,067.024c cintayām āsa vārṣṇeyo na naḥ kālātyayo bhavet
07,067.025a tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi mā dayām
07,067.025c kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya
07,067.026a tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ
07,067.026c abhyagāj javanair aśvaiḥ kāmbojānām anīkinīm
07,067.027a amarṣitas tu hārdikhyaḥ praviṣṭe śvetavāhane
07,067.027c vidhunvan saśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ
07,067.028a cakrarakṣau tu pāñcālyāv arjunasya padānugau
07,067.028c paryavārayad āyāntau kṛtavarmā ratheṣubhiḥ
07,067.029a tāv avidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ
07,067.029c tribhir eva yudhāmanyuṃ caturbhiś cottamaujasam
07,067.030a tāv apy enaṃ vivyadhatur daśabhir daśabhiḥ śaraiḥ
07,067.030c saṃcicchidatur apy asya dhvajaṃ kārmukam eva ca
07,067.031a athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ
07,067.031c kṛtvā vidhanuṣau vīrau śaravarṣair avākirat
07,067.032a tāv anye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ
07,067.032c tenāntareṇa bībhatsur viveśāmitravāhinīm
07,067.033a na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā
07,067.033c dhārtarāṣṭreṣv anīkeṣu yatamānau nararṣabhau
07,067.034a anīkāny ardayan yuddhe tvaritaḥ śvetavāhanaḥ
07,067.034c nāvadhīt kṛtavarmāṇaṃ prāptam apy arisūdanaḥ
07,067.035a taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ
07,067.035c abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ
07,067.035d*0481_01 dra[drā]vyamāṇeṣu sainyeṣu pāṇḍavena tatas tataḥ
07,067.035d*0481_02 śrutāyudho mahātejāḥ kiran bāṇān samabhyayāt
07,067.036a sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam
07,067.036c kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat
07,067.037a tam arjuno navatyā tu śarāṇāṃ nataparvaṇām
07,067.037c ājaghāna bhṛśaṃ kruddhas tottrair iva mahādvipam
07,067.038a sa tan na mamṛṣe rājan pāṇḍaveyasya vikramam
07,067.038c athainaṃ saptasaptatyā nārācānāṃ samārpayat
07,067.039a tasyārjuno dhanuś chittvā śarāvāpaṃ nikṛtya ca
07,067.039c ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ
07,067.040a athānyad dhanur ādāya sa rājā krodhamūrchitaḥ
07,067.040c vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat
07,067.041a tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ
07,067.041c śarair anekasāhasraiḥ pīḍayām āsa bhārata
07,067.042a aśvāṃś cāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ
07,067.042c vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ
07,067.043a hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ
07,067.043c abhyadravad raṇe pārthaṃ gadām udyamya vīryavān
07,067.044a varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ
07,067.044c parṇāśā jananī yasya śītatoyā mahānadī
07,067.045a tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt
07,067.045c avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama
07,067.046a varuṇas tv abravīt prīto dadāmy asmai varaṃ hitam
07,067.046c divyam astraṃ sutas te 'yaṃ yanāvadhyo bhaviṣyati
07,067.047a nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃ cana
07,067.047c sarveṇāvaśyamartavyaṃ jātena saritāṃ vare
07,067.048a durdharṣas tv eṣa śatrūṇāṃ raṇeṣu bhavitā sadā
07,067.048c astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ
07,067.049a ity uktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām
07,067.049c yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ
07,067.050a uvāca cainaṃ bhagavān punar eva jaleśvaraḥ
07,067.050c ayudhyati na moktavyā sā tvayy eva pated iti
07,067.050d*0482_01 hanyād eṣā pratīpaṃ hi prayoktāram iti prabho
07,067.050d*0482_02 na cākarot sa tadvākyaṃ prāpte kāle śrutāyudhaḥ
07,067.051a sa tayā vīraghātinyā janārdanam atāḍayat
07,067.051c pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān
07,067.052a nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ
07,067.052b*0483_01 tato 'rjunaḥ kṣuraprābhyāṃ bhujau parighasaṃnibhau
07,067.052b*0483_02 vivyādha pāṇḍavaḥ śīghraṃ jaleśvarasutasya vai
07,067.052b*0483_03 sā jvalantī maholkeva samāsādya janārdanam
07,067.052c pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā
07,067.053a jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam
07,067.053b*0484_01 sa papāta hato bhūmau viśirā vibhujo balī
07,067.053b*0484_02 sa bhagna iva vātena bahuśākho vanaspatiḥ
07,067.053b*0484_03 sā visphurantī jvalitā vajravegasamā gadā
07,067.053c hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata
07,067.053d*0485_01 gadāṃ nivartitāṃ dṛṣṭvā nihataṃ ca śrutāyudham
07,067.054a hāhākāro mahāṃs tatra sainyānāṃ samajāyata
07,067.054c svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam
07,067.055a ayudhyamānāya hi sā keśavāya narādhipa
07,067.055c kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā
07,067.056a yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ
07,067.056c vyasuś cāpy apatad bhūmau prekṣatāṃ sarvadhanvinām
07,067.057a patamānas tu sa babhau parṇāśāyāḥ priyaḥ sutaḥ
07,067.057c saṃbhagna iva vātena bahuśākho vanaspatiḥ
07,067.058a tataḥ sarvāṇi sainyāni senāmukhyāś ca sarvaśaḥ
07,067.058c prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam
07,067.059a tatha kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ
07,067.059c abhyayāj javanair aśvaiḥ phalgunaṃ śatrusūdanam
07,067.060a tasya pārthaḥ śarān sapta preṣayām āsa bhārata
07,067.060c te taṃ śūraṃ vinirbhidya prāviśan dharaṇītalam
07,067.061a so 'tividdhaḥ śarais tīkṣṇair gāṇḍīvapreṣitair mṛdhe
07,067.061c arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ
07,067.062a vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ
07,067.062c tasya pārtho dhanuś chittvā ketuṃ ciccheda māriṣa
07,067.063a bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ
07,067.063c sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat
07,067.064a sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ
07,067.064c saghaṇṭāṃ prāhiṇod ghorāṃ kruddho gāṇḍīvadhanvane
07,067.065a sā jvalantī maholkeva tam āsādya mahāratham
07,067.065c savisphuliṅgā nirbhidya nipapāta mahītale
07,067.065d*0486_01 śaktyā cābhihato gāḍhaṃ mūrchayābhipariplutaḥ
07,067.065d*0486_02 samāśvāsya mahātejāḥ sṛkkiṇī parilelihan
07,067.066a taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ
07,067.066c sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ
07,067.066e rathaṃ cānyaiḥ subahubhiś cakre viśakalaṃ śaraiḥ
07,067.067a sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam
07,067.067c bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ
07,067.068a sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ
07,067.068c papātābhimukhaḥ śūro yantramukta iva dhvajaḥ
07,067.069a gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ
07,067.069c nirbhagna iva vātena karṇikāro himātyaye
07,067.069d*0487_01 vikīrṇaḥ patito rājā prasārya vipulau bhujau
07,067.069d*0488_01 dhārayann agnisaṃkāśāṃ śirasā kāñcanīṃ srajam
07,067.070a śete sma nihato bhūmau kāmbojāstaraṇocitaḥ
07,067.070b*0489_01 mahārhābharaṇopetaḥ sānumān iva parvataḥ
07,067.070c sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ
07,067.070e putraḥ kāmbojarājasya pārthena vinipātitaḥ
07,067.070f*0490_01 aśobhata mahābāhur vyasur bhūmau nipātitaḥ
07,067.070f*0491_01 śocayan sarvabhūtāni keśavaṃ ca sahārjunam
07,067.071a tataḥ sarvāṇi sainyāni vyadravanta sutasya te
07,067.071c hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam
07,068.001 saṃjaya uvāca
07,068.001a hate sudakṣiṇe rājan vīre caiva śrutāyudhe
07,068.001c javenābhyadravan pārthaṃ kupitāḥ sainikās tava
07,068.002a abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
07,068.002c abhyavarṣaṃs tato rājañ śaravarṣair dhanaṃjayam
07,068.003a teṣāṃ ṣaṣṭiśatānāryān prāmathnāt pāṇḍavaḥ śaraiḥ
07,068.003c te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva
07,068.004a te nivṛtya punaḥ pārthaṃ sarvataḥ paryavārayan
07,068.004c raṇe sapatnān nighnantaṃ jigīṣantan parān yudhi
07,068.005a teṣām āpatatāṃ tūrṇaṃ gāṇḍīvapreṣitaiḥ śaraiḥ
07,068.005c śirāṃsi pātayām āsa bāhūṃś caiva dhanaṃjayaḥ
07,068.005d*0492_01 uccakarta śirāṃsy ugro nāḷebhya iva paṅkajān
07,068.006a śirobhiḥ patitais tatra bhūmir āsīn nirantarā
07,068.006c abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍairyudhi
07,068.007a teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau
07,068.007c śrutāyuś cācyutāyuś ca dhanaṃjayam ayudhyatām
07,068.008a balinau spardhinau vīrau kulajau bāhuśālinau
07,068.008c tāv enaṃ śaravarṣāṇi savyadakṣiṇam asyatām
07,068.009a tvarāyuktau mahārāja prārthayānau mahad yaśaḥ
07,068.009c arjunasya vadhaprepsū putrārthe tava dhanvinau
07,068.010a tāv arjunaṃ sahasreṇa patriṇāṃ nataparvaṇām
07,068.010c pūrayām āsatuḥ kruddhau taḍāgaṃ jaladau yathā
07,068.011a śrutāyuś ca tataḥ kruddhas tomareṇa dhanaṃjayam
07,068.011c ājaghāna rathaśreṣṭhaḥ pītena niśitena ca
07,068.012a so 'tividdho balavatā śatruṇā śatrukarśanaḥ
07,068.012c ājagāma paraṃ mohaṃ mohayan keśavaṃ raṇe
07,068.013a etasminn eva kāle tu so 'cyutāyur mahārathaḥ
07,068.013c śūlena bhṛśatīkṣṇena tāḍayām āsa pāṇḍavam
07,068.014a kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ
07,068.014c pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ
07,068.015a tataḥ sarvasya sainyasya tāvakasya viśāṃ pate
07,068.015c siṃhanādo mahān āsīd dhataṃ matvā dhanaṃjayam
07,068.016a kṛṣṇaś ca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam
07,068.016c āśvāsayat suhṛdyābhir vāgbhis tatra dhanaṃjayam
07,068.017a tatas tau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam
07,068.017c vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ
07,068.018a sacakrakūbararathaṃ sāśvadhvajapatākinam
07,068.018c adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat
07,068.019a pratyāśvastas tu bībhatsuḥ śanakair iva bhārata
07,068.019c pretarājapuraṃ prāpya punaḥ pratyāgato yathā
07,068.020a saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam
07,068.020c śatrū cābhimukhau dṛṣṭvā dīpyamānāv ivānalau
07,068.021a prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ
07,068.021c tasmād āsan sahasrāṇi śarāṇāṃ nataparvaṇām
07,068.022a te jaghnus tau maheṣvāsau tābhyāṃ sṛṣṭāṃś ca sāyakān
07,068.022c vicerur ākāśagatāḥ pārthabāṇavidāritāḥ
07,068.023a pratihatya śarāṃs tūrṇaṃ śaravegena pāṇḍavaḥ
07,068.023c pratasthe tatra tatraiva yodhayan vai mahārathān
07,068.024a tau ca phalgunabāṇaughair vibāhuśirasau kṛtau
07,068.024c vasudhām anvapadyetāṃ vātanunnāv iva drumau
07,068.025a śrutāyuṣaś ca nidhanaṃ vadhaś caivācyutāyuṣaḥ
07,068.025c lokavismāpanam abhūt samudrasyeva śoṣaṇam
07,068.026a tayoḥ padānugān hatvā punaḥ pañcaśatān rathān
07,068.026c abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān
07,068.027a śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam
07,068.027c ayutāyuś ca saṃkruddho dīrghāyuś caiva bhārata
07,068.028a putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ
07,068.028c kirantau vividhān bāṇān pitṛvyasanakarśitau
07,068.029a tāv arjuno muhūrtena śaraiḥ saṃnataparvabhiḥ
07,068.029c preṣayat paramakruddho yamasya sadanaṃ prati
07,068.030a loḍayantam anīkāni dvipaṃ padmasaro yathā
07,068.030c nāśaknuvan vārayituṃ pārthaṃ kṣatriyapuṃgavāḥ
07,068.031a aṅgās tu gajavāreṇa pāṇḍavaṃ paryavārayan
07,068.031c kruddhāḥ sahasraśo rājañ śikhitā hastisādinaḥ
07,068.032a duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ
07,068.032c prācyāś ca dākṣiṇātyāś ca kaliṅgapramukhā nṛpāḥ
07,068.033a teṣām āpatatāṃ śīghraṃ gāṇḍīvapreṣitaiḥ śaraiḥ
07,068.033c nicakarta śirāṃsy ugrau bāhūn api subhūṣaṇān
07,068.034a taiḥ śirobhir mahī kīrṇā bāhubhiś ca sahāṅgadaiḥ
07,068.034c babhau kanakapāṣāṇā bhujagair iva saṃvṛtā
07,068.035a bāhavo viśikhaiś chinnāḥ śirāṃsy unmathitāni ca
07,068.035c cyavamānāny adṛśyanta drumebhya iva pakṣiṇaḥ
07,068.036a śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ
07,068.036c vyadṛśyantādrayaḥ kāle gairikāmbusravā iva
07,068.037a nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ
07,068.037c gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ
07,068.038a nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ
07,068.038c rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ
07,068.039a śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ
07,068.039c sahasraśaś chinnagātrāḥ sārohāḥ sapadānugāḥ
07,068.040a cukruśuś ca nipetuś ca babhramuś cāpare diśaḥ
07,068.040c bhṛśaṃ trastāś ca bahudhā svānena mamṛdur gajāḥ
07,068.040e sāntarāyudhikā mattā dvipās tīkṣṇaviṣopamāḥ
07,068.041a vidanty asuramāyāṃ ye sughorā ghoracakṣuṣaḥ
07,068.041c yavanāḥ pāradāś caiva śakāś ca sunikaiḥ saha
07,068.041d*0493_01 kākavarṇā durācārāḥ strīlolāḥ kalahapriyāḥ
07,068.041d*0493_02 drāviḍās tatra yudhyante mattavāraṇavāraṇāḥ
07,068.042a goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ
07,068.042c dārvābhisārā daradāḥ puṇḍrāś ca saha bāhlikaiḥ
07,068.043a na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ
07,068.043b*0494_01 abhyavarṣanta te sarve pāṇḍavaṃ niśitaiḥ śaraiḥ
07,068.043b*0494_02 avākiraṃś ca te mlecchā nānāyuddhaviśāradāḥ
07,068.043b*0494_03 teṣām api sasarjāśu śaravṛṣṭiṃ dhanaṃjayaḥ
07,068.043c vṛṣṭis tathāvidhā hy āsīc chalabhānām ivāyatiḥ
07,068.044a abhracchāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ
07,068.044c muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān
07,068.044e mlecchān aśātayat sarvān sametān astramāyayā
07,068.045a śaraiś ca śataśo viddhās te saṃghāḥ saṃghacāriṇaḥ
07,068.045c prādravanta raṇe bhītā girigahvaravāsinaḥ
07,068.046a gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ
07,068.046c vaḍāḥ kaṅkā vṛkā bhūmāv apiban rudhiraṃ mudā
07,068.047a pattyaśvarathanāgaiś ca pracchannakṛtasaṃkramām
07,068.047c śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām
07,068.047e prāvartayan nadīm ugrāṃ śoṇitaughataraṅgiṇīm
07,068.048a śirastrāṇakṣudramatsyāṃ yugānte kālasaṃbhṛtām
07,068.048c akarod gajasaṃbādhāṃ nadīm uttaraśoṇitām
07,068.048e dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām
07,068.049a yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave
07,068.049c tathāsīt pṛthivī sarvā śoṇitena pariplutā
07,068.049d*0495_01 tathāsīd āplutā dhātrī rudhireṇa viśāṃ pate
07,068.050a ṣaṭsahasrān varān vīrān punar daśaśatān varān
07,068.050c prāhiṇon mṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ
07,068.051a śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ
07,068.051c śerate bhūmim āsādya śailā vajrahatā iva
07,068.052a sa vājirathamātaṅgān nighnan vyacarad arjunaḥ
07,068.052c prabhinna iva mātaṅgo mṛdnan naḍavanaṃ yathā
07,068.053a bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam
07,068.053c nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ
07,068.054a sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ
07,068.054c śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ
07,068.055a śūnyān kurvan rathopasthān mānavaiḥ saṃstaran mahīm
07,068.055c prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ
07,068.056a vajrakalpaiḥ śarair bhūmiṃ kurvann uttaraśoṇitām
07,068.056b*0496_01 tataḥ prāvartata nadī śoṇitasya taraṅgiṇī
07,068.056b*0496_02 narāśvadvipakāyebhyaḥ parvatebhya ivāpagā
07,068.056b*0496_03 asthiśarkarasaṃbādhā dhvajavṛkṣā rathahradā
07,068.056b*0496_04 saṃchinnaśīrṣapāṣāṇā hastihastamahāgrahā
07,068.056b*0496_05 māṃsamajjāsthipaṅkāḍhyā hatāśvamakarākulā
07,068.056b*0496_06 yodhagomāyusaṃkīrṇā kabandhaśatasaṃkulā
07,068.056b*0496_07 uṣṇīṣaphenasaṃchannā śaraghorajhaṣākulā
07,068.056b*0496_08 rudrasyākrīḍasadṛśīṃ bhūmiṃ kurvan vibhīṣaṇām
07,068.056c prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ
07,068.056e taṃ śrutāyus tathāmbaṣṭho vrajamānaṃ nyavārayat
07,068.057a tasyārjunaḥ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ
07,068.057c nyapātayad dhayāñ śīghraṃ yatamānasya māriṣa
07,068.057e dhanuś cāsyāparaiś chittvā śaraiḥ pārtho vicakrame
07,068.058a ambaṣṭhas tu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ
07,068.058b*0497_01 gadāpāṇir drutaṃ yātvā pragṛhya mahatīṃ gadām
07,068.058c āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham
07,068.059a tataḥ sa prahasan vīro gadām udyamya bhārata
07,068.059c ratham āvārya gadayā keśavaṃ samatāḍayat
07,068.060a gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā
07,068.060c arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata
07,068.061a tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam
07,068.061c chādayām āsa samare meghaḥ sūryam ivoditam
07,068.062a tato 'paraiḥ śaraiś cāpi gadāṃ tasya mahātmanaḥ
07,068.062c acūrṇayat tadā pārthas tad adbhutam ivābhavat
07,068.063a atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām
07,068.063c arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat
07,068.064a tasyārjunaḥ kṣuraprābhyāṃ sagadāv udyatau bhujau
07,068.064c cicchedendradhvajākārau śiraś cānyena patriṇā
07,068.065a sa papāta hato rājan vasudhām anunādayan
07,068.065c indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ
07,068.065d*0498_01 ambaṣṭhe tu tadā bhagne tava sainyam abhajyata
07,068.066a rathānīkāvagāḍhaś ca vāraṇāśvaśatair vṛtaḥ
07,068.066b*0499_01 ādadānaṃ śaraiḥ prāṇān gajāśvarathasādinām
07,068.066c so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ
07,069.001 saṃjaya uvāca
07,069.001a tataḥ praviṣṭe kaunteye sindhurājajighāṃsayā
07,069.001c droṇānīkaṃ vinirbhidya bhojānīkaṃ ca dustaram
07,069.002a kāmbojasya ca dāyāde hate rājan sudakṣiṇe
07,069.002c śrutāyudhe ca vikrānte nihate savyasācinā
07,069.003a vipradruteṣv anīkeṣu vidhvasteṣu samantataḥ
07,069.003c prabhagnaṃ svabalaṃ dṛṣṭvā putras te droṇam abhyayāt
07,069.004a tvarann ekarathenaiva sametya droṇam abravīt
07,069.004c gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm
07,069.005a atra buddhyā samīkṣasva kiṃ nu kāryam anantaram
07,069.005c arjunasya vighātāya dāruṇe 'smiñ janakṣaye
07,069.006a yathā sa puruṣavyāghro na hanyeta jayadrathaḥ
07,069.006c tathā vidhatsva bhadraṃ te tvaṃ hi naḥ paramā gatiḥ
07,069.007a asau dhanaṃjayāgnir hi kopamārutacoditaḥ
07,069.007c senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ
07,069.008a atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa
07,069.008c jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ
07,069.009a sthirā buddhir narendrāṇām āsīd brahmavidāṃ vara
07,069.009c nātikramiṣyati droṇaṃ jātu jīvan dhanaṃjayaḥ
07,069.010a so 'sau pārtho vyatikrānto miṣatas te mahādyute
07,069.010c sarvaṃ hy adyāturaṃ manye naitad asti balaṃ mama
07,069.011a jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam
07,069.011c tathā muhyāmi ca brahman kāryavattāṃ vicintayan
07,069.012a yathāśakti ca te brahman vartaye vṛttim uttamām
07,069.012c prīṇāmi ca yathāśakti tac ca tvaṃ nāvabudhyase
07,069.013a asmān na tvaṃ sadā bhaktān icchasy amitavikrama
07,069.013c pāṇḍavān satataṃ prīṇāsy asmākaṃ vipriye ratān
07,069.014a asmān evopajīvaṃs tvam asmākaṃ vipriye rataḥ
07,069.014c na hy ahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram
07,069.014c*0500_01 **** **** vacasā lalitaṃ sadā
07,069.014c*0500_02 hṛdayena bhṛśaṃ tīkṣṇaṃ
07,069.015a nādāsyac ced varaṃ mahyaṃ bhavān pāṇḍavanigrahe
07,069.015c nāvārayiṣyaṃ gacchantam ahaṃ sindhupatiṃ gṛhān
07,069.016a mayā tv āśaṃsamānena tvattas trāṇam abuddhinā
07,069.016c āśvāsitaḥ sindhupatir mohād dattaś ca mṛtyave
07,069.017a yamadaṃṣṭrāntaraṃ prāpto mucyetāpi hi mānavaḥ
07,069.017c nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ
07,069.018a sa tathā kuru śoṇāśva yathā rakṣyeta saindhavaḥ
07,069.018c mama cārtapralāpānāṃ mā krudhaḥ pāhi saindhavam
07,069.019 droṇa uvāca
07,069.019a nābhyasūyāmi te vācam aśvatthāmnāsi me samaḥ
07,069.019c satyaṃ tu te pravakṣyāmi taj juṣasva viśāṃ pate
07,069.020a sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāś cāsya hayottamāḥ
07,069.020c alpaṃ ca vivaraṃ kṛtvā tūrṇaṃ yāti dhanaṃjayaḥ
07,069.021a kiṃ nu paśyasi bāṇaughān krośamātre kirīṭinaḥ
07,069.021c paścād rathasya patitān kṣiptāñ śīghraṃ hi gacchataḥ
07,069.022a na cāhaṃ śīghrayāne 'dya samartho vayasānvitaḥ
07,069.022c senāmukhe ca pārthānām etad balam upasthitam
07,069.023a yudhiṣṭhiraś ca me grāhyo miṣatāṃ sarvadhanvinām
07,069.023c evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja
07,069.024a dhanaṃjayena cotsṛṣṭo vartate pramukhe mama
07,069.024c tasmād vyūhamukhaṃ hitvā nāhaṃ yāsyāmi phalgunam
07,069.025a tulyābhijanakarmāṇaṃ śatrum ekaṃ sahāyavān
07,069.025c gatvā yodhaya mā bhais tvaṃ tvaṃ hy asya jagataḥ patiḥ
07,069.026a rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ
07,069.026c vīra svayaṃ prayāhy āśu yatra yāto dhanaṃjayaḥ
07,069.027 duryodhana uvāca
07,069.027a kathaṃ tvām apy atikrāntaḥ sarvaśastrabhṛtāṃ varaḥ
07,069.027c dhanaṃjayo mayā śakya ācārya pratibādhitum
07,069.028a api śakyo raṇe jetuṃ vajrahastaḥ puraṃdaraḥ
07,069.028c nārjunaḥ samare śakyo jetuṃ parapuraṃjayaḥ
07,069.029a yena bhojaś ca hārdikyo bhavāṃś ca tridaśopamaḥ
07,069.029c astrapratāpena jitau śrutāyuś ca nibarhitaḥ
07,069.030a sudakṣiṇaś ca nihataḥ sa ca rājā śrutāyudhaḥ
07,069.030c śrutāyuś cācyutāyuś ca mlecchāś ca śataśo hatāḥ
07,069.031a taṃ kathaṃ pāṇḍavaṃ yuddhe dahantam ahitān bahūn
07,069.031c pratiyotsyāmi durdharṣaṃ tan me śaṃsāstrakovida
07,069.032a kṣamaṃ cen manyase yuddhaṃ mama tenādya śādhi mām
07,069.032c paravān asmi bhavati preṣyakṛd rakṣa me yaśaḥ
07,069.033 droṇa uvāca
07,069.033a satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ
07,069.033c ahaṃ tu tat kariṣyāmi yathainaṃ prasahiṣyasi
07,069.034a adbhutaṃ cādya paśyantu loke sarvadhanurdharāḥ
07,069.034c viṣaktaṃ tvayi kaunteyaṃ vāsudevasya paśyataḥ
07,069.035a eṣa te kavacaṃ rājaṃs tathā badhnāmi kāñcanam
07,069.035c yathā na bāṇā nāstrāṇi viṣahiṣyanti te raṇe
07,069.036a yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ
07,069.036c yodhayanti trayo lokāḥ sanarā nāsti te bhayam
07,069.037a na kṛṣṇo na ca kaunteyo na cānyaḥ śastrabhṛd raṇe
07,069.037c śarān arpayituṃ kaś cit kavace tava śakṣyati
07,069.038a sa tvaṃ kavacam āsthāya kruddham adya raṇe 'rjunam
07,069.038c tvaramāṇaḥ svayaṃ yāhi na cāsau tvāṃ sahiṣyate
07,069.039 saṃjaya uvāca
07,069.039a evam uktvā tvaran droṇaḥ spṛṣṭvāmbho varma bhāsvaram
07,069.039c ābabandhādbhutatamaṃ japan mantraṃ yathāvidhi
07,069.040a raṇe tasmin sumahati vijayāya sutasya te
07,069.040c visismāpayiṣur lokaṃ vidyayā brahmavittamaḥ
07,069.040d*0501_01 sa saṃyukto mahābāhur ācāryeṇa mahātmanā
07,069.041 droṇa uvāca
07,069.041a karotu svasti te brahmā svasti cāpi dvijātayaḥ
07,069.041c sarīsṛpāś ca ye śreṣṭhās tebhyas te svasti bhārata
07,069.042a yayātir nahuṣaś caiva dhundhumāro bhagīrathaḥ
07,069.042c tubhyaṃ rājarṣayaḥ sarve svasti kurvantu sarvaśaḥ
07,069.043a svasti te 'stv ekapādebhyo bahupādebhya eva ca
07,069.043c svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe
07,069.044a svāhā svadhā śacī caiva svasti kurvantu te sadā
07,069.044c lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha
07,069.045a asito devalaś caiva viśvāmitras tathāṅgirāḥ
07,069.045c vasiṣṭhaḥ kaśyapaś caiva svasti kurvantu te nṛpa
07,069.046a dhātā vidhātā lokeśo diśaś ca sadigīśvarāḥ
07,069.046c svasti te 'dya prayacchantu kārttikeyaś ca ṣaṇmukhaḥ
07,069.046d*0502_01 yena devāḥ sakṛdbhagnāḥ saṃgrāme tārakāmaye
07,069.046d*0502_02 dhṛtāḥ sa cāhataḥ śūro hy avadhyo devatāgaṇaiḥ
07,069.047a vivasvān bhagavān svasti karotu tava sarvaśaḥ
07,069.047b*0503_01 pārṣadā vaśagā yasya svasti tubhyaṃ prayacchatu
07,069.047c diggajāś caiva catvāraḥ kṣitiḥ khaṃ gaganaṃ grahāḥ
07,069.047d*0504_01 diśaś ca vidiśaś caiva svasti tubhyaṃ prakurvatām
07,069.047d*0504_02 prajānāṃ patayaś caiva siddhā lokahite ratāḥ
07,069.047d*0504_03 svasti kurvantu te nityaṃ mantreṇānena saṃstutāḥ
07,069.048a adhastād dharaṇīṃ yo 'sau sadā dhārayate nṛpa
07,069.048c sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu
07,069.049a gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ
07,069.049c purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ
07,069.050a hṛtatejobalāḥ sarve tadā sendrā divaukasaḥ
07,069.050b*0505_01 vihvalā hṛtavīryāś ca sahendrā vibudhā drutāḥ
07,069.050c brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt
07,069.051 devā ūcuḥ
07,069.051a pramarditānāṃ vṛtreṇa devānāṃ devasattama
07,069.051c gatir bhava suraśreṣṭha trāhi no mahato bhayāt
07,069.052 droṇa uvāca
07,069.052a atha pārśve sthitaṃ viṣṇuṃ śakrādīṃś ca surottamān
07,069.052c prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān
07,069.053a rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ
07,069.053c tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ
07,069.054a tvaṣṭrā purā tapas taptvā varṣāyutaśataṃ tadā
07,069.054c vṛtro vinirmito devāḥ prāpyānujñāṃ maheśvarāt
07,069.055a sa tasyaiva prasādād vai hanyād eva ripur balī
07,069.055c nāgatvā śaṃkarasthānaṃ bhagavān dṛśyate haraḥ
07,069.056a dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram
07,069.056c yatrāste tapasāṃ yonir dakṣayajñavināśanaḥ
07,069.056e pinākī sarvabhūteśo bhaganetranipātanaḥ
07,069.057a te gatvā sahitā devā brahmaṇā saha mandaram
07,069.057c apaśyaṃs tejasāṃ rāśiṃ sūryakoṭisamaprabham
07,069.058a so 'bravīt svāgataṃ devā brūta kiṃ karavāṇy aham
07,069.058c amoghaṃ darśanaṃ mahyaṃ kāmaprāptir ato 'stu vaḥ
07,069.059a evam uktās tu te sarve pratyūcus taṃ divaukasaḥ
07,069.059c tejo hṛtaṃ no vṛtreṇa gatir bhava divaukasām
07,069.060a mūrtīr īkṣaṣva no deva prahārair jarjarīkṛtāḥ
07,069.060c śaraṇaṃ tvāṃ prapannāḥ sma gatir bhava maheśvara
07,069.061 maheśvara uvāca
07,069.061a viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā
07,069.061c tvaṣṭus tejobhavā ghorā durnivāryākṛtātmabhiḥ
07,069.062a avaśyaṃ tu mayā kāryaṃ sāhyaṃ sarvadivaukasām
07,069.062c mamedaṃ gātrajaṃ śakra kavacaṃ gṛhya bhāsvaram
07,069.062e badhānānena mantreṇa mānasena sureśvara
07,069.062f*0506_01 vadhāyāsuramukhyasya vṛtrasya suraghātinaḥ
07,069.063 droṇa uvāca
07,069.063a ity uktvā varadaḥ prādād varma tan mantram eva ca
07,069.063c sa tena varmaṇā guptaḥ prāyād vṛtracamūṃ prati
07,069.064a nānāvidhaiś ca śastraughaiḥ pātyamānair mahāraṇe
07,069.064c na saṃdhiḥ śakyate bhettuṃ varmabandhasya tasya tu
07,069.064d*0507_01 sa tena varmaṇā gupto vṛtraṃ devaripuṃ tadā
07,069.065a tato jaghāna samare vṛtraṃ devapatiḥ svayam
07,069.065b*0508_01 jaghāna samare 'bhītaḥ śakro devāgraṇīs tadā
07,069.065c taṃ ca matramayaṃ bandhaṃ varma cāṅgirase dadau
07,069.066a aṅgirāḥ prāha putrasya mantrajñasya bṛhaspateḥ
07,069.066c bṛhaspatir athovāca agniveśyāya dhīmate
07,069.067a agniveśyo mama prādāt tena badhnāmi varma te
07,069.067c tavādya deharakṣārthaṃ mantreṇa nṛpasattama
07,069.068 saṃjaya uvāca
07,069.068a evam uktvā tato droṇas tava putraṃ mahādyutiḥ
07,069.068c punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ
07,069.068d*0509_01 **** **** tasya karma babandha ca
07,069.068d*0509_02 uvāca cainam ācāryas tava putram idaṃ vacaḥ
07,069.069a brahmasūtreṇa badhnāmi kavacaṃ tava pārthiva
07,069.069b*0510_01 brahmaṇaś ca svasūktena badhnāmi kavacaṃ tava
07,069.069c hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe
07,069.070a yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye
07,069.070c śakrasya kavacaṃ divyaṃ tathā badhnāmy ahaṃ tava
07,069.071a baddhvā tu kavacaṃ tasya mantreṇa vidhipūrvakam
07,069.071c preṣayām āsa rājānaṃ yuddhāya mahate dvijaḥ
07,069.072a sa saṃnaddho mahābāhur ācāryeṇa mahātmanā
07,069.072b*0511_01 prasthitaḥ sahasā rājan yatra yāto dhanaṃjayaḥ
07,069.072c rathānāṃ ca sahasreṇa trigartānāṃ prahāriṇām
07,069.073a tathā dantisahasreṇa mattānāṃ vīryaśālinām
07,069.073c aśvānām ayutenaiva tathānyaiś ca mahārathaiḥ
07,069.074a vṛtaḥ prāyān mahābāhur arjunasya rathaṃ prati
07,069.074c nānāvāditraghoṣeṇa yathā vairocanis tathā
07,069.074c*0512_01 **** **** nānājanapadāyutaḥ
07,069.074c*0512_02 tava putraḥ prayātas tu
07,069.075a tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata
07,069.075c agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam
07,070.001 saṃjaya uvāca
07,070.001a praviṣṭayor mahārāja pārthavārṣṇeyayos tadā
07,070.001c duryodhane prayāte ca pṛṣṭhataḥ puruṣarṣabhe
07,070.002a javenābhyadravan droṇaṃ mahatā nisvanena ca
07,070.002c pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata
07,070.003a tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam
07,070.003c pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam
07,070.004a rājan kadā cin nāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam
07,070.004b*0513_01 rājan na tādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam
07,070.004c yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate
07,070.005a dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ
07,070.005c droṇasya sainyaṃ te sarve śaravarṣair avākiran
07,070.006a vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam
07,070.006c pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ
07,070.007a mahāmeghāv ivodīrṇau miśravātau himātyaye
07,070.007c senāgre viprakāśete rucire rathabhūṣite
07,070.008a sametya tu mahāsene cakratur vegam uttamam
07,070.008c jāhnavīyamune nadyau prāvṛṣīvolbaṇodake
07,070.009a nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ
07,070.009c gadāvidyun mahāraudraḥ saṃgrāmajalado mahān
07,070.010a bhāradvājāniloddhūtaḥ śaradhārāsahasravān
07,070.010c abhyavarṣan mahāraudraḥ pāṇḍusenāgnim uddhatam
07,070.011a samudram iva gharmānte vivān ghoro mahānilaḥ
07,070.011c vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ
07,070.012a te 'pi sarvaprayatnena droṇam eva samādravan
07,070.012c bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva
07,070.013a vārayām āsa tān droṇo jalaughān acalo yathā
07,070.013c pāṇḍavān samare kruddhān pāñcālāṃś ca sakekayān
07,070.014a athāpare 'pi rājānaḥ parāvṛtya samantataḥ
07,070.014c mahābalā raṇe śūrāḥ pāñcālān anvavārayan
07,070.015a tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha
07,070.015c saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm
07,070.016a yathaiva śaravarṣāṇi droṇo varṣati pārṣate
07,070.016c tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata
07,070.017a sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ
07,070.017c jyāvidyuc cāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ
07,070.018a śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam
07,070.018c nighnan rathavarāśvaughāṃś chādayām āsa vāhinīm
07,070.019a yaṃ yam ārchac charair droṇaḥ pāṇḍavānāṃ rathavrajam
07,070.019c tatas tataḥ śarair droṇam apākarṣata pārṣataḥ
07,070.020a tathā tu yatamānasya droṇasya yudhi bhārata
07,070.020c dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata
07,070.021a bhojam eke nyavartanta jalasaṃdham athāpare
07,070.021c pāṇḍavair hanyamānāś ca droṇam evāpare 'vrajan
07,070.022a sainyāny aghaṭayad yāni droṇas tu rathināṃ varaḥ
07,070.022c vyadhamac cāpi tāny asya dhṛṣṭadyumno mahārathaḥ
07,070.023a dhārtarāṣṭrās tridhābhūtā vadhyante pāṇḍusṛñjayaiḥ
07,070.023c agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva
07,070.024a kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān
07,070.024c saṃgrāme tumule tasminn iti saṃmenire janāḥ
07,070.025a kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ
07,070.025c drāvyate tadvad āpannā pāṇḍavais tava vāhinī
07,070.026a arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca
07,070.026c cakṣūṃṣi pratihanyante sainyena rajasā tathā
07,070.027a tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ
07,070.027c amarṣitas tato droṇaḥ pāñcālān vyadhamac charaiḥ
07,070.028a mṛdnatas tāny anīkāni nighnataś cāpi sāyakaiḥ
07,070.028c babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ
07,070.029a rathaṃ nāgaṃ hayaṃ cāpi pattinaś ca viśāṃ pate
07,070.029c ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ
07,070.030a pāṇḍavānāṃ tu sainyeṣu nāsti kaś cit sa bhārata
07,070.030c dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān
07,070.031a tat pacyamānam arkeṇa droṇasāyakatāpitam
07,070.031c babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata
07,070.031d*0514_01 hanyamānaṃ tu tat sainyaṃ bhāradvājena sarvataḥ
07,070.031d*0514_02 śarair agniśikhākārair dahyate bharatarṣabha
07,070.032a tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava
07,070.032c abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā
07,070.033a vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ
07,070.033c tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ
07,070.034a tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha
07,070.034c nāsīt kaś cin mahārāja yo 'tyākṣīt saṃyugaṃ bhayāt
07,070.035a bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan
07,070.035c viviṃśatiś citraseno vikarṇaś ca mahārathaḥ
07,070.036a vindānuvindāv āvantyau kṣemadhūrtiś ca vīryavān
07,070.036c trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ
07,070.037a bāhlīkarājas tejasvī kulaputro mahārathaḥ
07,070.037c sahasenaḥ sahāmātyo draupadeyān avārayat
07,070.038a śaibyo govāsano rājā yodhair daśaśatāvaraiḥ
07,070.038c kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat
07,070.039a ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam
07,070.039c madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot
07,070.040a duḥśāsanas tv avasthāpya svam anīkam amarṣaṇaḥ
07,070.040c sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi
07,070.041a svakenāham anīkena saṃnaddhakavacāvṛtaḥ
07,070.041c catuḥśatair maheṣvāsaiś cekitānam avārayam
07,070.042a śakunis tu sahānīko mādrīputram avārayat
07,070.042c gāndhārakaiḥ saptaśataiś cāpaśaktiśarāsibhiḥ
07,070.043a vindānuvindāv āvantyau virāṭaṃ matsyam ārchatām
07,070.043c prāṇāṃs tyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi
07,070.044a śikhaṇḍinaṃ yājñaseniṃ rundhānam aparājitam
07,070.044c bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat
07,070.045a dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ
07,070.045c āvantyaḥ saha sauvīraiḥ kruddharūpam avārayat
07,070.046a ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam
07,070.046c alāyudho 'dravat tūrṇaṃ kruddham āyāntam āhave
07,070.047a alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ
07,070.047c sainyena mahatā yuktaḥ kruddharūpam avārayat
07,070.047d*0515_01 evaṃ dvaṃdvaśatāny āsaṃs tava teṣāṃ ca bhārata
07,070.048a saindhavaḥ pṛṣṭhatas tv āsīt sarvasainyasya bhārata
07,070.048c rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ
07,070.049a tasyāstāṃ cakrarakṣau dvau saindhavasya bṛhattamau
07,070.049c drauṇir dakṣiṇato rājan sūtaputraś ca vāmataḥ
07,070.050a pṛṣṭhagopās tu tasyāsan saumadattipurogamāḥ
07,070.050c kṛpaś ca vṛṣasenaś ca śalaḥ śalyaś ca durjayaḥ
07,070.051a nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ
07,070.051c saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā
07,071.001 saṃjaya uvāca
07,071.001a rājan saṃgrāmam āścaryaṃ śṛṇu kīrtayato mama
07,071.001c kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata
07,071.002a bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam
07,071.002c ayodhayan raṇe pārthā droṇānīkaṃ bibhitsavaḥ
07,071.003a rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ
07,071.003c ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ
07,071.004a vindānuvindāv āvantyau virāṭaṃ daśabhiḥ śaraiḥ
07,071.004c ājaghnatuḥ susaṃkruddhau tava putrahitaiṣiṇau
07,071.005a virāṭaś ca mahārāja tāv ubhau samare sthitau
07,071.005c parākrāntau parākramya yodhayām āsa sānugau
07,071.006a teṣāṃ yuddhaṃ samabhavad dāruṇaṃ śoṇitodakam
07,071.006c siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane
07,071.007a bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ
07,071.007c ājaghne viśikhais tīkṣṇair ghorair marmāsthibhedibhiḥ
07,071.008a bāhlīko yājñaseniṃ tu hemapuṅkhaiḥ śilāśitaiḥ
07,071.008c ājaghāna bhṛśaṃ kruddho navabhir nataparvabhiḥ
07,071.009a tad yuddham abhavad ghoraṃ śaraśaktisamākulam
07,071.009c bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam
07,071.009d*0516_01 āvantyau bhrātarau śūrau dhṛṣṭadyumnam ayudhyatām
07,071.009d*0516_02 sālvako bilvakaś cobhau yathā viṣṇuṃ kṛte yuge
07,071.010a tābhyāṃ tatra śarair muktair antarikṣaṃ diśas tathā
07,071.010c abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃ cana
07,071.010d*0517_01 na sma vijñāyate rājan nāpy anyo bubudhe kriyām
07,071.011a śaibyo govāsano yuddhe kāśyaputraṃ mahāratham
07,071.011c sasainyo yodhayām āsa gajaḥ pratigajaṃ yathā
07,071.012a bāhlīkarājaḥ saṃrabdho draupadeyān mahārathān
07,071.012c manaḥ pañcendriyāṇīva śuśubhe yodhayan raṇe
07,071.013a ayodhayaṃs te ca bhṛśaṃ taṃ śaraughaiḥ samantataḥ
07,071.013c indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara
07,071.014a vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanas tava
07,071.014c ājaghne sāyakais tīkṣṇair navabhir nataparvabhiḥ
07,071.015a so 'tividdho balavatā maheṣvāsena dhanvinā
07,071.015c īṣan mūrchāṃ jagāmāśu sātyakiḥ satyavikramaḥ
07,071.016a samāśvastas tu vārṣṇeyas tava putraṃ mahāratham
07,071.016c vivyādha daśabhis tūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ
07,071.017a tāv anyonyaṃ dṛḍhaṃ viddhāv anyonyaśaravikṣatau
07,071.017c rejatuḥ samare rājan puṣpitāv iva kiṃśukau
07,071.018a alambusas tu saṃkruddhaḥ kuntibhojaśarārditaḥ
07,071.018c aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ
07,071.019a kuntibhojaṃ tato rakṣo viddhvā bahubhir āyasaiḥ
07,071.019c anadad bhairavaṃ nādaṃ vāhinyāḥ pramukhe tava
07,071.020a tatas tau samare śūrau yodhayantau parasparam
07,071.020c dadṛśuḥ sarvabhūtāni śakrajambhau yathā purā
07,071.021a śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata
07,071.021c mādrīputrau ca saṃrabdhau śarair ardayatāṃ mṛdhe
07,071.022a tan mūlaḥ sa mahārāja prāvartata janakṣayaḥ
07,071.022c tvayā saṃjanito 'tyarthaṃ karṇena ca vivardhitaḥ
07,071.023a uddhukṣitaś ca putreṇa tava krodhahutāśanaḥ
07,071.023c ya imāṃ pṛthivīṃ rājan dagdhuṃ sarvāṃ samudyataḥ
07,071.024a śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ
07,071.024c nābhyajānata kartavyaṃ yudhi kiṃ cit parākramam
07,071.025a vimukhaṃ cainam ālokya mādrīputrau mahārathau
07,071.025c vavarṣatuḥ punar bāṇair yathā meghau mahāgirim
07,071.026a sa vadhyamāno bahubhiḥ śaraiḥ saṃnataparvabhiḥ
07,071.026c saṃprāyāj javanair aśvair droṇānīkāya saubalaḥ
07,071.027a ghaṭotkacas tathā śūraṃ rākṣasaṃ tam alāyudham
07,071.027c abhyayād rabhasaṃ yuddhe vegam āsthāya madhyamam
07,071.028a tayor yuddhaṃ mahārāja citrarūpam ivābhavat
07,071.028c yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe
07,071.029a tato yudhiṣṭhiro rājā madrarājānam āhave
07,071.029c viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ
07,071.030a tataḥ pravavṛte yuddhaṃ tayor atyadbhutaṃ nṛpa
07,071.030c yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ
07,071.031a viviṃśatiś citraseno vikarṇaś ca tavātmajaḥ
07,071.031c ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ
07,072.001 saṃjaya uvāca
07,072.001a tathā tasmin pravṛtte tu saṃgrāme lomaharṣaṇe
07,072.001c kauraveyāṃs tridhābhūtān pāṇḍavāḥ samupādravan
07,072.002a jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat
07,072.002c yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave
07,072.003a kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān
07,072.003c dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe
07,072.004a tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām
07,072.004c kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam
07,072.005a saṃkṣaye tu tathā bhūte vartamāne mahābhaye
07,072.005c dvaṃdvībhūteṣu sainyeṣu yudhyamāneṣv abhītavat
07,072.006a droṇaḥ pāñcālaputreṇa balī balavatā saha
07,072.006c vicikṣepa pṛṣatkaughāṃs tad adbhutam ivābhavat
07,072.007a puṇḍarīkavanānīva vidhvastāni samantataḥ
07,072.007c cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇy anekaśaḥ
07,072.008a vinikīrṇāni vīrāṇām anīkeṣu samantataḥ
07,072.008c vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca
07,072.009a tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca
07,072.009c saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ
07,072.009d*0518_01 tāvakāḥ samare yodhāḥ pāṇḍaveyāś ca vikṣatāḥ
07,072.010a kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ
07,072.010c tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
07,072.011a asicarmāṇi cāpāni śirāṃsi kavacāni ca
07,072.011c viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām
07,072.012a utthitāny agaṇeyāni kabandhāni samantataḥ
07,072.012c adṛśyanta mahārāja tasmin paramasaṃkule
07,072.013a gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukās tathā
07,072.013c bahavaḥ piśitāśāś ca tatrādṛśyanta māriṣa
07,072.014a bhakṣayantaḥ sma māṃsāni pibantaś cāpi śoṇitam
07,072.014c vilumpantaḥ sma keśāṃś ca majjāś ca bahudhā nṛpa
07,072.015a ākarṣantaḥ śarīrāṇi śarīrāvayavāṃs tathā
07,072.015c narāśvagajasaṃghānāṃ śirāṃsi ca tatas tataḥ
07,072.016a kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ
07,072.016c raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā
07,072.017a asimārgān bahuvidhān vicerus tāvakā raṇe
07,072.017c ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ
07,072.018a gadābhiḥ parighaiś cānye vyāyudhāś ca bhujair api
07,072.018c anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ
07,072.019a rathino rathibhiḥ sārdham aśvārohāś ca sādibhiḥ
07,072.019c mātaṅgā varamātaṅgaiḥ padātāś ca padātibhiḥ
07,072.020a kṣībā ivānye conmattā raṅgeṣv iva ca cāraṇāḥ
07,072.020c uccukruśus tathānyonyaṃ jaghnur anyonyam āhave
07,072.021a vartamāne tathā yuddhe nirmaryāde viśāṃ pate
07,072.021c dhṛṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat
07,072.022a te hayā sādhv aśobhanta vimiśrā vātaraṃhasaḥ
07,072.022c pārāvatasavarṇāś ca raktaśoṇāś ca saṃyuge
07,072.022e hayāḥ śuśubhire rājan meghā iva savidyutaḥ
07,072.023a dhṛṣṭadyumnaś ca saṃprekṣya droṇam abhyāśam āgatam
07,072.023c asicarmādade vīro dhanur utsṛjya bhārata
07,072.024a cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā
07,072.024c īṣayā samatikramya droṇasya ratham āviśat
07,072.025a atiṣṭhad yugamadhye sa yugasaṃnahaneṣu ca
07,072.025c jaghānārdheṣu cāśvānāṃ tat sainyāny abhyapūjayan
07,072.026a khaḍgena caratas tasya śoṇāśvān adhitiṣṭhataḥ
07,072.026c na dadarśāntaraṃ droṇas tad adbhutam ivābhavat
07,072.027a yathā śyenasya patanaṃ vaneṣv āmiṣagṛddhinaḥ
07,072.027c tathaivāsīd abhīsāras tasya droṇaṃ jighāṃsataḥ
07,072.028a tataḥ śaraśatenāsya śatacandraṃ samākṣipat
07,072.028c droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ
07,072.029a hayāṃś caiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī
07,072.029c dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī
07,072.030a athāsmai tvarito bāṇam aparaṃ jīvitāntakam
07,072.030c ākarṇapūrṇaṃ cikṣepa vajraṃ vajradharo yathā
07,072.030d*0519_01 dhṛṣṭadyumnāya cikṣepa śacīpatir ivāśanim
07,072.031a taṃ caturdaśabhir bāṇair bāṇaṃ ciccheda sātyakiḥ
07,072.031c grastam ācāryamukhyena dhṛṣṭadyumnam amocayat
07,072.032a siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa
07,072.032c droṇena mocayām āsa pāñcālyaṃ śinipuṃgavaḥ
07,072.033a sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave
07,072.033c śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat
07,072.034a tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān
07,072.034c pratyavidhyac chitair bāṇaiḥ ṣaḍviṃśatyā stanāntare
07,072.035a tataḥ sarve rathās tūrṇaṃ pāñcālā jayagṛddhinaḥ
07,072.035c sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan
07,073.001 dhṛtarāṣṭra uvāca
07,073.001a bāṇe tasmin nikṛtte tu dhṛṣṭadyumne ca mokṣite
07,073.001c tena vṛṣṇipravīreṇa yuyudhānena saṃjaya
07,073.002a amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
07,073.002c naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi
07,073.003 saṃjaya uvāca
07,073.003a saṃpradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ
07,073.003c tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān
07,073.004a saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan
07,073.004c naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ
07,073.005a utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ
07,073.005c rukmapuṅkhāñ śarān asyan yuyudhānam upādravat
07,073.006a śarapātamahāvarṣaṃ rathaghoṣabalāhakam
07,073.006c kārmukākarṣavikṣiptaṃ nārācabahuvidyutam
07,073.007a śaktikhaḍgāśanidharaṃ krodhavegasamutthitam
07,073.007c droṇamegham anāvāryaṃ hayamārutacoditam
07,073.008a dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ
07,073.008c uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ
07,073.009a etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇy anavasthitam
07,073.009c āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham
07,073.010a śīghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat
07,073.010c ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam
07,073.010d*0520_01 evam uktas tataḥ sūtaḥ satyakasyāvahad ratham
07,073.011a tato rajatasaṃkāśā mādhavasya hayottamāḥ
07,073.011c droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ
07,073.011d*0521_01 tatas tau droṇaśaineyau yuyudhāte paraṃtapau
07,073.011d*0521_02 śarair anekasāhasrais tāḍayantau parasparam
07,073.011d*0521_03 iṣujālāvṛtaṃ vyoma cakratuḥ puruṣarṣabhau
07,073.011d*0521_04 pūrayām āsatur vīrāv ubhau daśa diśaḥ śaraiḥ
07,073.011d*0521_05 meghāv ivātapāpāye dhārābhir itaretaram
07,073.011d*0521_06 na sma sūryas tadā bhāti na vavau ca samīraṇaḥ
07,073.012a iṣujālāvṛtaṃ ghoram andhakāram anantaram
07,073.012c anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā
07,073.012d*0522_01 andhakārīkṛte loke droṇaśaineyayoḥ śaraiḥ
07,073.013a tataḥ śīghrāstraviduṣor droṇasātvatayos tadā
07,073.013c nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ
07,073.014a iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ
07,073.014c śuśruve śakramuktānām aśanīnām iva svanaḥ
07,073.015a nārācair atividdhānāṃ śarāṇāṃ rūpam ābabhau
07,073.015c āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata
07,073.016a tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ
07,073.016c ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva
07,073.017a ubhayos tau rathau rājaṃs te cāśvāstau ca sārathī
07,073.017c rukmapuṅkhaiḥ śaraiś channāś citrarūpā babhus tadā
07,073.018a nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate
07,073.018c nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ
07,073.019a ubhayoḥ patite chatre tathaiva patitau dhvajau
07,073.019b*0523_01 nikṛntatoḥ śarais tīkṣṇair droṇasatyakayos tadā
07,073.019c ubhau rudhirasiktāṅgāv ubhau ca vijayaiṣiṇau
07,073.020a sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāv iva vāraṇau
07,073.020c anyonyam abhividhyetāṃ jīvitāntakaraiḥ śaraiḥ
07,073.021a garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ
07,073.021c upāraman mahārāja vyājahāra na kaś cana
07,073.022a tūṣṇīṃbhūtāny anīkāni yodhā yuddhād upāraman
07,073.022c dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ
07,073.023a rathino hastiyantāro hayārohāḥ padātayaḥ
07,073.023c avaikṣantācalair netraiḥ parivārya ratharṣabhau
07,073.023d*0524_01 sarvataḥ parivāryobhau pratatākṣabhivīkṣire
07,073.024a hastyanīkāny atiṣṭhanta tathānīkāni vājinām
07,073.024c tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ
07,073.025a muktāvidrumacitraiś ca maṇikāñcanabhūṣitaiḥ
07,073.025c dhvajair ābharaṇaiś citraiḥ kavacaiś ca hiraṇmayaiḥ
07,073.026a vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ
07,073.026c vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakaiḥ
07,073.027a jātarūpamayībhiś ca rājatībhiś ca mūrdhasu
07,073.027c gajānāṃ kumbhamālābhir dantaveṣṭaiś ca bhārata
07,073.028a sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ
07,073.028c adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ
07,073.029a apaśyann asmadīyāś ca te ca yaudhiṣṭhirāḥ sthitāḥ
07,073.029c tad yuddhaṃ yuyudhānasya droṇasya ca mahātmanaḥ
07,073.030a vimānāgragatā devā brahmaśakrapurogamāḥ
07,073.030c siddhacāraṇasaṃghāś ca vidyādharamahoragāḥ
07,073.030d*0525_01 gandharvā dānavā yakṣā rākṣasāpsarasaḥ khagāḥ
07,073.031a gatapratyāgatākṣepaiś citraiḥ śastravighātibhiḥ
07,073.031c vividhair vismayaṃ jagmus tayoḥ puruṣasiṃhayoḥ
07,073.032a hastalāghavam astreṣu darśayantau mahābalau
07,073.032c anyonyaṃ samavidhyetāṃ śarais tau droṇasātyakī
07,073.033a tato droṇasya dāśārhaḥ śarāṃś ciccheda saṃyuge
07,073.033c patribhiḥ sudṛḍhair āśu dhanuś caiva mahādyute
07,073.034a nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ
07,073.034c sajyaṃ cakāra tac cāśu cicchedāsya sa sātyakiḥ
07,073.035a tatas tvaran punar droṇo dhanurhasto vyatiṣṭhata
07,073.035c sajyaṃ sajyaṃ punaś cāsya ciccheda niśitaiḥ śaraiḥ
07,073.035d*0526_01 cakāra tatra panthānaṃ yayau yena janārdanaḥ
07,073.035d*0527_01 evam ekaśataṃ chinnaṃ dhanuṣāṃ dṛḍhadhanvinā
07,073.035d*0527_02 na cāntaraṃ tayor dṛṣṭaṃ saṃdhāne chedane 'pi ca
07,073.036a tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam
07,073.036c yuyudhānasya rājendra manasedam acintayat
07,073.037a etad astrabalaṃ rāme kārtavīrye dhanaṃjaye
07,073.037c bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare
07,073.038a taṃ cāsya manasā droṇaḥ pūjayām āsa vikramam
07,073.038c lāghavaṃ vāsavasyeva saṃprekṣya dvijasattamaḥ
07,073.039a tutoṣāstravidāṃ śreṣṭhas tathā devāḥ savāsavāḥ
07,073.039b*0528_01 lāghavaṃ vṛṣṇivīrasya vāsavasyeva dṛśya saḥ
07,073.039b*0528_02 tuṣṭuvur lāghavāt tasya devāḥ sāgnipurogamāḥ
07,073.039b*0529_01 siddhacāraṇasaṃghāś ca sādhu sādhv iti cukruśuḥ
07,073.039c na tām ālakṣayām āsur laghutāṃ śīghrakāriṇaḥ
07,073.040a devāś ca yuyudhānasya gandharvāś ca viśāṃ pate
07,073.040c siddhacāraṇasaṃghāś ca vidur droṇasya karma tat
07,073.041a tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ
07,073.041c astrair astravidāṃ śreṣṭho yodhayām āsa bhārata
07,073.042a tasyāstrāṇy astramāyābhiḥ pratihanya sa sātyakiḥ
07,073.042c jaghāna niśitair bāṇais tad adbhutam ivābhavat
07,073.043a tasyātimānuṣaṃ karma dṛṣṭvānyair asamaṃ raṇe
07,073.043c yuktaṃ yogena yogajñās tāvakāḥ samapūjayan
07,073.044a yad astram asyati droṇas tad evāsyati sātyakiḥ
07,073.044c tam ācāryo 'py asaṃbhrānto 'yodhayac chatrutāpanaḥ
07,073.044d*0530_01 ity āsīt tumulaḥ śabdo durdharṣasya rathaṃ prati
07,073.045a tataḥ kruddho mahārāja dhanurvedasya pāragaḥ
07,073.045c vadhāya yuyudhānasya divyam astram udairayat
07,073.046a tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ
07,073.046c astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat
07,073.047a hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau
07,073.047c na vicerus tadākāśe bhūtāny ākāśagāny api
07,073.048a astre te vāruṇāgneye tābhyāṃ bāṇasamāhite
07,073.048c na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ
07,073.049a tato yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ
07,073.049c nakulaḥ sahadevaś ca paryarakṣanta sātyakim
07,073.050a dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaś ca sakekayaḥ
07,073.050c matsyāḥ śālveyasenāś ca droṇam ājagmur añjasā
07,073.051a duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ
07,073.051c droṇam abhyupapadyanta sapatnaiḥ parivāritam
07,073.052a tato yuddham abhūd rājaṃs tava teṣāṃ ca dhanvinām
07,073.052c rajasā saṃvṛte loke śarajālasamāvṛte
07,073.053a sarvam āvignam abhavan na prājñāyata kiṃ cana
07,073.053c sainyena rajasā dhvaste nirmaryādam avartata
07,073.053d*0531_01 tenāntareṇa pārthas tu raṇe jitvā mahārathān
07,073.053d*0531_02 atikrāntas tadā yuddhaṃ kṛtvā paryavatasthivān
07,074.001 saṃjaya uvāca
07,074.001*0532_01 vartamāne tathā yuddhe droṇasya saha pāṇḍubhiḥ
07,074.001a parivartamāne tv āditye tatra sūryasya raśmibhiḥ
07,074.001c rajasā kīryamāṇāś ca mandībhūtāś ca sainikāḥ
07,074.002a tiṣṭhatāṃ yudhyamānānāṃ punar āvartatām api
07,074.002c bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ
07,074.003a tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu
07,074.003c arjuno vāsudevaś ca saindhavāyaiva jagmatuḥ
07,074.004a rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ
07,074.004c cakāra tatra panthānaṃ yayau yena janārdanaḥ
07,074.005a yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ
07,074.005c tatra tatraiva dīryante senās tava viśāṃ pate
07,074.006a rathaśikṣāṃ tu dāśārho darśayām āsa vīryavān
07,074.006c uttamādhamamadhyāni maṇḍalāni vidarśayan
07,074.007a te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ
07,074.007c snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ
07,074.008a vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ
07,074.008c rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave
07,074.009a rathasthitaḥ krośamātre yān asyaty arjunaḥ śarān
07,074.009c rathe krośam atikrānte tasya te ghnanti śātravān
07,074.010a tārkṣyamārutaraṃhobhir vājibhiḥ sādhuvāhibhiḥ
07,074.010c tathāgacchad dhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat
07,074.011a na tathā gacchati rathas tapanasya viśāṃ pate
07,074.011c nendrasya na ca rudrasya nāpi vaiśravaṇasya ca
07,074.012a nānyasya samare rājan gatapūrvas tathā rathaḥ
07,074.012c yathā yayāv arjunasya manobhiprāyaśīghragaḥ
07,074.013a praviśya tu raṇe rājan keśavaḥ paravīrahā
07,074.013c senāmadhye hayāṃs tūrṇaṃ codayām āsa bhārata
07,074.014a tatas tasya rathaughasya madhyaṃ prāpya hayottamāḥ
07,074.014c kṛcchreṇa ratham ūhus taṃ kṣutpipāsāśramānvitāḥ
07,074.015a kṣatāś ca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ
07,074.015c maṇḍalāni vicitrāṇi vicerus te muhur muhuḥ
07,074.016a hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha
07,074.016c upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ
07,074.016d*0533_01 śrameṇa mahatā yuktās te hayā vātaraṃhasaḥ
07,074.016d*0533_02 mandavegagatā rājan saṃvṛttās tatra saṃyuge
07,074.017a etasminn antare vīrāv āvantyau bhrātarau nṛpa
07,074.017c sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam
07,074.018a tāv arjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam
07,074.018c śarāṇāṃ ca śatenāśvān avidhyetāṃ mudānvitau
07,074.019a tāv arjuno mahārāja navabhir nataparvabhiḥ
07,074.019c ājaghāna raṇe kruddho marmajño marmabhedibhiḥ
07,074.020a tatas tau tu śaraugheṇa bībhatsuṃ sahakeśavam
07,074.020c ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ
07,074.021a tayos tu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ
07,074.021c ciccheda samare tūrṇaṃ dhvajau ca kanakojjvalau
07,074.022a athānye dhanuṣī rājan pragṛhya samare tadā
07,074.022c pāṇḍavaṃ bhṛśasaṃkruddhāv ardayām āsatuḥ śaraiḥ
07,074.023a tayos tu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ
07,074.023b*0534_01 tau tu śastrabhṛtāṃ śreṣṭhaḥ śaraiḥ saṃtoṣya bhārata
07,074.023c ciccheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ
07,074.024a tathānyair viśikhais tūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ
07,074.024c jaghānāśvān sapadātāṃs tathobhau pārṣṇisārathī
07,074.025a jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata
07,074.025c sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ
07,074.025d*0535_01 nihato rudhirāktāṅgaḥ kampayann iva medinīm
07,074.026a vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān
07,074.026c hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ
07,074.027a abhyadravata saṃgrāme bhrātur vadham anusmaran
07,074.027c gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ
07,074.028a anuvindas tu gadayā lalāṭe madhusūdanam
07,074.028c spṛṣṭvā nākampayat kruddho mainākam iva parvatam
07,074.029a tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ
07,074.029c nicakarta sa saṃchinnaḥ papātādricayo yathā
07,074.030a tatas tau nihatau dṛṣṭvā tayo rājan padānugāḥ
07,074.030c abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān
07,074.031a tān arjunaḥ śarais tūrṇaṃ nihatya bharatarṣabha
07,074.031c vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye
07,074.032a tayoḥ senām atikramya kṛcchrān niryād dhanaṃjayaḥ
07,074.032c vibabhau jaladān bhittvā divākara ivoditaḥ
07,074.033a taṃ dṛṣṭvā kuravas trastāḥ prahṛṣṭāś cābhavan punaḥ
07,074.033c abhyavarṣaṃs tadā pārthaṃ samantād bharatarṣabha
07,074.034a śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam
07,074.034c siṃhanādena mahatā sarvataḥ paryavārayan
07,074.035a tāṃs tu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ
07,074.035c śanakair iva dāśārham arjuno vākyam abravīt
07,074.036a śarārditāś ca glānāś ca hayā dūre ca saindhavaḥ
07,074.036c kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate
07,074.037a brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā
07,074.037c bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ
07,074.038a mama tv anantaraṃ kṛtyaṃ yad vai tat saṃnibodha me
07,074.038c hayān vimucya hi sukhaṃ viśalyān kuru mādhava
07,074.039a evam uktas tu pārthena keśavaḥ pratyuvāca tam
07,074.039c mamāpy etan mataṃ pārtha yad idaṃ te prabhāṣitam
07,074.040 arjuna uvāca
07,074.040a aham āvārayiṣyāmi sarvasainyāni keśava
07,074.040c tvam apy atra yathānyāyaṃ kuru kāryam anantaram
07,074.041 saṃjaya uvāca
07,074.041a so 'vatīrya rathopasthād asaṃbhrānto dhanaṃjayaḥ
07,074.041c gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ
07,074.042a tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ
07,074.042c idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam
07,074.043a tam ekaṃ rathavaṃśena mahatā paryavārayan
07,074.043c vikarṣantaś ca cāpāni visṛjantaś ca sāyakān
07,074.044a astrāṇi ca vicitrāṇi kruddhās tatra vyadarśayan
07,074.044c chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram
07,074.045a abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham
07,074.045c rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ
07,074.046a tatra pārthasya bhujayor mahad balam adṛśyata
07,074.046b*0536_01 tataḥ pārthas tv ajetavyo mahābāhubalāśrayaḥ
07,074.046c yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat
07,074.047a astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ
07,074.047c iṣubhir bahubhis tūrṇaṃ sarvān eva samāvṛṇot
07,074.048a tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate
07,074.048c saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata
07,074.049a tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ
07,074.049c hayair nāgaiś ca saṃbhinnair nadadbhiś cārikarśanaiḥ
07,074.050a saṃrabdhaiś cāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe
07,074.050c ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata
07,074.051a śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam
07,074.051c padātimatsyakalilaṃ śaṅkhadundubhinisvanam
07,074.052a asaṃkhyeyam apāraṃ ca rajo ''bhīlam atīva ca
07,074.052c uṣṇīṣakamaṭhacchannaṃ patākāphenamālinam
07,074.053a rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam
07,074.053c velābhūtas tadā pārthaḥ patribhiḥ samavārayat
07,074.053d*0537_00 dhṛtarāṣṭra uvāca
07,074.053d*0537_01 arjune dharaṇīṃ prāpte hayahaste ca keśave
07,074.053d*0537_02 saṃjaya uvāca
07,074.053d*0537_02 etad antaram āsādya kathaṃ pārtho na nirjitaḥ
07,074.053d*0537_03 sadyaḥ pārthiva pārthena niruddhāḥ sarvapārthivāḥ
07,074.053d*0537_04 rathasthā dharaṇīsthena vākyam acchāndasaṃ yathā
07,074.053d*0537_05 bhūmistho 'pi rathasthāṃs tān pārthaḥ sarvadhanurdharān
07,074.053d*0537_06 eko nivārayām āsa lobhaḥ sarvaguṇān iva
07,074.054a tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam
07,074.054c asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt
07,074.055a udapānam ihāśvānāṃ nālam asti raṇe 'rjuna
07,074.055c parīpsante jalaṃ ceme peyaṃ na tv avagāhanam
07,074.056a idam astīty asaṃbhrānto bruvann astreṇa medinīm
07,074.056c abhihatyārjunaś cakre vājipānaṃ saraḥ śubham
07,074.056d*0538_01 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam
07,074.056d*0538_02 savistīrṇaṃ prasannāmbhaḥ praphullavarapaṅkajam
07,074.056d*0538_03 kūrmamatsyagaṇākīrṇam agādham ṛṣisevitam
07,074.056d*0538_04 bhagavan nāradamuner darśanārthaṃ kṛtaṃ kṣaṇāt
07,074.056d*0539_01 evaṃ pārthas tataś cakre vājināṃ ca saraḥ śubham
07,074.057a śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam
07,074.057c śaraveśmākarot pārthas tvaṣṭevādbhutakarmakṛt
07,074.058a tataḥ prahasya govindaḥ sādhu sādhv ity athābravīt
07,074.058c śaraveśmani pārthena kṛte tasmin mahāraṇe
07,075.001 saṃjaya uvāca
07,075.001a salile janite tasmin kaunteyena mahātmanā
07,075.001c nivārite dviṣatsainye kṛte ca śaraveśmani
07,075.002a vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ
07,075.002c mocayām āsa turagān vitunnān kaṅkapatribhiḥ
07,075.003a adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt
07,075.003c siddhacāraṇasaṃghānāṃ sainikānāṃ ca sarvaśaḥ
07,075.004a padātinaṃ tu kaunteyaṃ yudhyamānaṃ nararṣabhāḥ
07,075.004c nāśaknuvan vārayituṃ tad adbhutam ivābhavat
07,075.005a āpatatsu rathaugheṣu prabhūtagajavājiṣu
07,075.005c nāsaṃbhramat tadā pārthas tad asya puruṣān ati
07,075.006a vyasṛjanta śaraughāṃs te pāṇḍavaṃ prati pārthivāḥ
07,075.006c na cāvyathata dharmātmā vāsaviḥ paravīrahā
07,075.007a sa tāni śarajālāni gadāḥ prāsāṃś ca vīryavān
07,075.007c āgatān agrasat pārthaḥ saritaḥ sāgaro yathā
07,075.008a astravegena mahatā pārtho bāhubalena ca
07,075.008c sarveṣāṃ pārthivendrāṇām agrasat tāñ śarottamān
07,075.009a tat tu pārthasya vikrāntaṃ vāsudevasya cobhayoḥ
07,075.009c apūjayan mahārāja kauravāḥ paramādbhutam
07,075.010a kim adbhutataraṃ loke bhavitāpy atha vāpy abhūt
07,075.010c yad aśvān pārthagovindau mocayām āsatū raṇe
07,075.011a bhayaṃ vipulam asmāsu tāv adhattāṃ narottamau
07,075.011c tejo vidadhatuś cograṃ visrabdhau raṇamūrdhani
07,075.011d*0540_00 saṃjayaḥ
07,075.011d*0540_01 tatrādbhutataraṃ manye tat sainyaṃ tāvakaṃ prabho
07,075.011d*0540_02 dadhāraikau raṇe pārtho velodvṛttam ivārṇavam
07,075.011d*0540_03 pārthasya śarasaṃchanne sainye mahati bhārata
07,075.011d*0540_04 ākāśam iva saṃprāpya vicerus tatra pakṣiṇaḥ
07,075.011d*0540_05 na cainaṃ yudhi tiṣṭhantaṃ tava sainyeṣu māriṣa
07,075.011d*0540_06 abhyadravata saṃkruddhaḥ pumān kaś cit tu tāvakaḥ
07,075.011d*0540_07 sarve vimanaso bhūtvā tava yaudhā viśāṃ pate
07,075.011d*0540_08 saṃprekṣya tatra govindaṃ pāṇḍavaṃ ca dhanaṃjayam
07,075.012a athotsmayan hṛṣīkeśaḥ strīmadhya iva bhārata
07,075.012c arjunena kṛte saṃkhye śaragarbhagṛhe tadā
07,075.013a upāvartayad avyagras tān aśvān puṣkarekṣaṇaḥ
07,075.013c miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate
07,075.013d*0541_01 upāvṛtyotthitān aśvān pāṇibhyāṃ puṣkarekṣaṇaḥ
07,075.013d*0541_02 saṃmārjayad raṇe rājan paśyatāṃ sarvayodhinām
07,075.014a teṣāṃ śramaṃ ca glāniṃ ca vepathuṃ vamathuṃ vraṇān
07,075.014c sarvaṃ vyapānudat kṛṣṇaḥ kuśalo hy aśvakarmaṇi
07,075.015a śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān
07,075.015c upāvṛtya yathānyāyaṃ pāyayām āsa vāri saḥ
07,075.016a sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān
07,075.016c yojayām āsa saṃhṛṣṭaḥ punar eva rathottame
07,075.017a sa taṃ rathavaraṃ śauriḥ sarvaśastrabhṛtāṃ varaḥ
07,075.017c samāsthāya mahātejāḥ sārjunaḥ prayayau drutam
07,075.017d*0542_01 yojayitvā hayāṃs tatra vidhidṛṣṭena karmaṇā
07,075.017d*0542_02 raṇe cacāra govindas tṛṇīkṛtya mahārathān
07,075.018a rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ
07,075.018c dṛṣṭvā kurubalaśreṣṭhāḥ punar vimanaso 'bhavan
07,075.019a viniḥśvasantas te rājan bhagnadaṃṣṭrā ivoragāḥ
07,075.019c dhig aho dhig gataḥ pārthaḥ kṛṣṇaś cety abruvan pṛthak
07,075.019d*0543_01 tatsenāḥ sarvato hṛṣṭā lomaharṣaṇam adbhutam
07,075.019d*0543_02 tvaradhvam iti cākrandan naitad astīti cābruvan
07,075.020a sarvakṣatrasya miṣato rathenaikena daṃśitau
07,075.020c bālakrīḍanakeneva kadarthīkṛtya no balam
07,075.021a krośatāṃ yatamānānām asaṃsaktau paraṃtapau
07,075.021c darśayitvātmano vīryaṃ prayātau sarvarājasu
07,075.021d*0544_01 yathā devāsure yuddhe tṛṇīkṛtya sadānavān
07,075.021d*0544_02 indrāviṣṇū purā rājañ jambhasya vadhakāṅkṣiṇau
07,075.022a tau prayātau punar dṛṣṭvā tadānye sainikābruvan
07,075.022c tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ
07,075.023a rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām
07,075.023c jayadrathāya yāty eṣa kadarthīkṛtya no raṇe
07,075.024a tatra ke cin mitho rājan samabhāṣanta bhūmipāḥ
07,075.024c adṛṣṭapūrvaṃ saṃgrāme tad dṛṣṭvā mahad adbhutam
07,075.025a sarvasainyāni rājā ca dhṛtarāṣṭro 'tyayaṃ gataḥ
07,075.025c duryodhanāparādhena kṣatraṃ kṛtsnā ca medinī
07,075.026a vilayaṃ samanuprāptā tac ca rājā na budhyate
07,075.026c ity evaṃ kṣatriyās tatra bruvanty anye ca bhārata
07,075.027a sindhurājasya yat kṛtyaṃ gatasya yamasādanam
07,075.027c tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit
07,075.028a tataḥ śīghrataraṃ prāyāt pāṇḍavaḥ saindhavaṃ prati
07,075.028c nivartamāne tigmāṃśau hṛṣṭaiḥ pītodakair hayaiḥ
07,075.029a taṃ prayāntaṃ mahābāhuṃ sarvaśastrabhṛtāṃ varam
07,075.029c nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam
07,075.030a vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ
07,075.030c yathā mṛgagaṇān siṃhaḥ saindhavārthe vyaloḍayat
07,075.031a gāhamānas tv anīkāni tūrṇam aśvān acodayat
07,075.031c balākavarṇān dāśārhaḥ pāñcajanyaṃ vyanādayat
07,075.031d*0545_01 dhanurgajāśvasiktānāṃ veditvāl lāghavena ca
07,075.031d*0546_01 preṣamāṇo jayatu hi yiyāsūn api raṃhasā
07,075.031d*0546_02 amoghāḥ śatruhantāro vimalāḥ krośapātinaḥ
07,075.031d*0546_03 manojavās te 'pi raṇe vājino javasaṃpadā
07,075.031d*0546_04 kṛṣṇapratodatunnānāṃ rathavṛndānuśālinām
07,075.031d*0546_05 viśeṣitāḥ prayogāc ca sarvaśatrunibarhaṇāḥ
07,075.032a kaunteyenāgrataḥ sṛṣṭā nyapatan pṛṣṭhataḥ śarāḥ
07,075.032c tūrṇāt tūrṇataraṃ hy aśvās te 'vahan vātaraṃhasaḥ
07,075.033a vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam
07,075.033c ghoraṃ kapidhvajaṃ dṛṣṭvā viṣaṇṇā rathino 'bhavan
07,075.034a divākare 'tha rajasā sarvataḥ saṃvṛte bhṛśam
07,075.034c śarārtāś ca raṇe yodhā na kṛṣṇau śekur īkṣitum
07,075.035a tato nṛpatayaḥ kruddhāḥ parivavrur dhanaṃjayam
07,075.035c kṣatriyā bahavaś cānye jayadrathavadhaiṣiṇam
07,075.036a apanīyatsu śalyeṣu dhiṣṭhitaṃ puruṣarṣabham
07,075.036c duryodhanas tv agāt pārthaṃ tvaramāṇo mahāhave
07,076.001 saṃjaya uvāca
07,076.001a sraṃsanta iva majjānas tāvakānāṃ bhayān nṛpa
07,076.001c tau dṛṣṭvā samatikrāntau vāsudevadhanaṃjayau
07,076.002a sarve tu pratisaṃrabdhā hrīmantaḥ sattvacoditāḥ
07,076.002c sthirībūtā mahātmānaḥ pratyagacchan dhanaṃjayam
07,076.003a ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ
07,076.003c te 'dyāpi na nivartante sindhavaḥ sāgarād iva
07,076.004a asantas tu nyavartanta vedebhya iva nāstikāḥ
07,076.004c narakaṃ bhajamānās te pratyapadyanta kilbiṣam
07,076.005a tāv atītya rathānīkaṃ vimuktau puruṣarṣabhau
07,076.005c dadṛśāte yathā rāhor āsyān muktau prabhākarau
07,076.006a matsyāv iva mahājālaṃ vidārya vigatajvarau
07,076.006c tathā kṛṣṇāv adṛśyetāṃ senājālaṃ vidārya tat
07,076.007a vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt
07,076.007c adṛśyetāṃ mahātmānau kālasūryāv ivoditau
07,076.008a astrasaṃbādhanirmuktau vimuktau śastrasaṃkaṭāt
07,076.008c adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau
07,076.009a vimuktau jvalanasparśān makarāsyāj jhaṣāv iva
07,076.009c vyakṣobhayetāṃ senāṃ tau samudraṃ makarāv iva
07,076.010a tāvakās tava putrāś ca droṇānīkasthayos tayoḥ
07,076.010c naitau tariṣyato droṇam iti cakrus tadā matim
07,076.011a tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī
07,076.011c nāśaśaṃsur mahārāja sindhurājasya jīvitam
07,076.012a āśā balavatī rājan putrāṇām abhavat tava
07,076.012c droṇahārdikyayoḥ kṛṣṇau na mokṣyete iti prabho
07,076.013a tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau
07,076.013c droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram
07,076.014a atha dṛṣṭvā vyatikrāntau jvalitāv iva pāvakau
07,076.014c nirāśāḥ sindhurājasya jīvitaṃ nāśaśaṃsire
07,076.015a mithaś ca samabhāṣetām abhītau bhayavardhanau
07,076.015c jayadrathavadhe vācas tās tāḥ kṛṣṇadhanaṃjayau
07,076.016a asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ
07,076.016c cakṣurviṣayasaṃprāpto na nau mokṣyati saindhavaḥ
07,076.017a yady asya samare goptā śakro devagaṇaiḥ saha
07,076.017c tathāpy enaṃ haniṣyāva iti kṛṣṇāv abhāṣatām
07,076.018a iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā
07,076.018c sindhurājam avekṣantau tat putrās tava śuśruvuḥ
07,076.019a atītya marudhanveva prayāntau tṛṣitau gajau
07,076.019c pītvā vāri samāśvastau tathaivāstām ariṃdamau
07,076.020a vyāghrasiṃhagajākīrṇān atikramyeva parvatān
07,076.020c adṛśyetāṃ mahābāhū yathā mṛtyujarātigau
07,076.021a tathā hi mukhavarṇo 'yam anayor iti menire
07,076.021c tāvakā dṛśya muktau tau vikrośanti sma sarvataḥ
07,076.022a droṇād āśīviṣākārāj jvalitād iva pāvakāt
07,076.022c anyebhyaḥ pārthivebhyaś ca bhāsvantāv iva bhāskarau
07,076.023a tau muktau sāgaraprakhyād droṇānīkād ariṃdamau
07,076.023c adṛśyetāṃ mudā yuktau samuttīryārṇavaṃ yathā
07,076.024a śastraughān mahato muktau droṇahārdikyarakṣitān
07,076.024c rocamānāv adṛśyetām indrāgnyoḥ sadṛśau raṇe
07,076.025a udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ
07,076.025c śitaiś citau vyarocetāṃ karṇikārair ivācalau
07,076.026a droṇagrāhahradān muktau śaktyāśīviṣasaṃkaṭāt
07,076.026c ayaḥśarogramakarāt kṣatriyapravarāmbhasaḥ
07,076.027a jyāghoṣatalanirhrādād gadānistriṃśavidyutaḥ
07,076.027c droṇāstrameghān nirmuktau sūryendū timirād iva
07,076.028a bāhubhyām iva saṃtīrṇau sindhuṣaṣṭhāḥ samudragāḥ
07,076.028c tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ
07,076.028d*0547_01 mahāśailoccayāṃ ghorāṃ laṅghayitvā mahānadīm
07,076.028d*0547_02 nistīrṇāv adhvagau yadvat tadvat tau tāritau raṇe
07,076.029a iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau
07,076.029c sarvabhūtāny amanyanta droṇāstrabalavismayāt
07,076.030a jayadrathaṃ samīpastham avekṣantau jighāṃsayā
07,076.030c ruruṃ nipāne lipsantau vyāghravat tāv atiṣṭhatām
07,076.031a yathā hi mukhavarṇo 'yam anayor iti menire
07,076.031c tava yodhā mahārāja hatam eva jayadratham
07,076.032a lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau
07,076.032c sindhurājam abhiprekṣya hṛṣṭau vyanadatāṃ muhuḥ
07,076.033a śaurer abhīśuhastasya pārthasya ca dhanuṣmataḥ
07,076.033c tayor āsīt pratibhrājaḥ sūryapāvakayor iva
07,076.034a harṣa eva tayor āsīd droṇānīkapramuktayoḥ
07,076.034c samīpe saindhavaṃ dṛṣṭvā śyenayor āmiṣaṃ yathā
07,076.035a tau tu saindhavam ālokya vartamānam ivāntike
07,076.035c sahasā petatuḥ kruddhau kṣipraṃ śyenāv ivāmiṣe
07,076.036a tau tu dṛṣṭvā vyatikrāntau hṛṣīkeśadhanaṃjayau
07,076.036c sindhurājasya rakṣārthaṃ parākrāntaḥ sutas tava
07,076.037a droṇenābaddhakavaco rājā duryodhanas tadā
07,076.037c yayāv ekarathenājau hayasaṃskāravit prabho
07,076.038a kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ
07,076.038c agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa
07,076.039a tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat
07,076.039c prāvādyan samatikrānte tava putre dhanaṃjayam
07,076.040a siṃhanādaravāś cāsañ śaṅkhadundubhimiśritāḥ
07,076.040c dṛṣṭvā duryodhanaṃ tatra kṛṣṇayoḥ pramukhe sthitam
07,076.041a ye ca te sindhurājasya goptāraḥ pāvakopamāḥ
07,076.041c te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho
07,076.042a dṛṣṭvā duryodhanaṃ kṛṣṇas tv atikrāntaṃ sahānugam
07,076.042c abravīd arjunaṃ rājan prāptakālam idaṃ vacaḥ
07,077.001 vāsudeva uvāca
07,077.001a suyodhanam atikrāntam enaṃ paśya dhanaṃjaya
07,077.001c āpadgatam imaṃ manye nāsty asya sadṛśo rathaḥ
07,077.002a dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ
07,077.002c dṛḍhāstraś citrayodhī ca dhārtarāṣṭro mahābalaḥ
07,077.003a atyantasukhasaṃvṛddho mānitaś ca mahārathaiḥ
07,077.003c kṛtī ca satataṃ pārtha nityaṃ dveṣṭi ca pāṇḍavān
07,077.004a tena yuddham ahaṃ manye prāptakālaṃ tavānagha
07,077.004c atra vo dyūtam āyātaṃ vijayāyetarāya vā
07,077.005a atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam
07,077.005c eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ
07,077.006a so 'yaṃ prāptas tavākṣepaṃ paśya sāphalyam ātmanaḥ
07,077.006c kathaṃ hi rājā rājyārthī tvayā gaccheta saṃyugam
07,077.007a diṣṭyā tv idānīṃ saṃprāpta eṣa te bāṇagocaram
07,077.007c sa yathā jīvitaṃ jahyāt tathā kuru dhanaṃjaya
07,077.008a aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān
07,077.008c na ca te saṃyuge vīryaṃ jānāti puruṣarṣabha
07,077.009a tvāṃ hi lokās trayaḥ pārtha sasurāsuramānuṣāḥ
07,077.009c notsahante raṇe jetuṃ kim utaikaḥ suyodhanaḥ
07,077.010a sa diṣṭyā samanuprāptas tava pārtha rathāntikam
07,077.010c jahy enaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ
07,077.011a eṣa hy anarthe satataṃ parākrāntas tavānagha
07,077.011c nikṛtyā dharmarājaṃ ca dyūte vañcitavān ayam
07,077.012a bahūni sunṛśaṃsāni kṛtāny etena mānada
07,077.012c yuṣmāsu pāpamatinā apāpeṣv eva nityadā
07,077.013a tam anāryaṃ sadā kṣudraṃ puruṣaṃ kāmacāriṇam
07,077.013c āryāṃ yuddhe matiṃ kṛtvā jahi pārthāvicārayan
07,077.014a nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava
07,077.014c parikleśaṃ ca kṛṣṇāyā hṛdi kṛtvā parākrama
07,077.015a diṣṭyaiṣa tava bāṇānāṃ gocare parivartate
07,077.015c pratighātāya kāryasya diṣṭyā ca yatate 'grataḥ
07,077.016a diṣṭyā jānāti saṃgrāme yoddhavyaṃ hi tvayā saha
07,077.016c diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ
07,077.017a tasmāj jahi raṇe pārtha dhārtarāṣṭraṃ kulādhamam
07,077.017c yathendreṇa hataḥ pūrvaṃ jambho devāsure mṛdhe
07,077.018a asmin hate tvayā sainyam anāthaṃ bhidyatām idam
07,077.018c vairasyāsyās tv avabhṛtho mūlaṃ chindhi durātmanām
07,077.019 saṃjaya uvāca
07,077.019a taṃ tathety abravīt pārthaḥ kṛtyarūpam idaṃ mama
07,077.019c sarvam anyad anādṛtya gaccha yatra suyodhanaḥ
07,077.020a yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam
07,077.020c apy asya yudhi vikramya chindyāṃ mūrdhānam āhave
07,077.021a api tasyā anarhāyāḥ parikleśasya mādhava
07,077.021c kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe
07,077.021d*0548_01 apy ahaṃ tāni duḥkhāni pūrvavṛttāni mādhava
07,077.021d*0548_02 duryodhanaṃ raṇe hatvā pratimokṣye kathaṃ cana
07,077.022a ity evaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān
07,077.022c preṣayām āsatuḥ saṃkhye prepsantau taṃ narādhipam
07,077.023a tayoḥ samīpaṃ saṃprāpya putras te bharatarṣabha
07,077.023c na cakāra bhayaṃ prāpte bhaye mahati māriṣa
07,077.024a tad asya kṣatriyās tatra sarva evābhyapūjayan
07,077.024c yad arjunahṛṣīkeśau pratyudyāto 'vicārayan
07,077.025a tataḥ sarvasya sainyasya tāvakasya viśāṃ pate
07,077.025c mahān nādo hy abhūt tatra dṛṣṭvā rājānam āhave
07,077.026a tasmiñ janasamunnāde pravṛtte bhairave sati
07,077.026c kadarthīkṛtya te putraḥ pratyamitram avārayat
07,077.027a āvāritas tu kaunteyas tava putreṇa dhanvinā
07,077.027c saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ
07,077.028a tau dṛṣṭvā pratisaṃrabdhau duryodhanadhanaṃjayau
07,077.028c abhyavaikṣanta rājāno bhīmarūpāḥ samantataḥ
07,077.029a dṛṣṭvā tu pārthaṃ saṃrabdhaṃ vāsudevaṃ ca māriṣa
07,077.029c prahasann iva putras te yoddhukāmaḥ samāhvayat
07,077.030a tataḥ prahṛṣṭo dāśārhaḥ pāṇḍavaś ca dhanaṃjayaḥ
07,077.030c vyākrośetāṃ mahānādaṃ dadhmatuś cāmbujottamau
07,077.031a tau hṛṣṭarūpau saṃprekṣya kauraveyāś ca sarvaśaḥ
07,077.031c nirāśāḥ samapadyanta putrasya tava jīvite
07,077.032a śokam īyuḥ paraṃ caiva kuravaḥ sarva eva te
07,077.032c amanyanta ca putraṃ te vaiśvānaramukhe hutam
07,077.033a tathā tu dṛṣṭvā yodhās te prahṛṣṭau kṛṣṇapāṇḍavau
07,077.033c hato rājā hato rājety ūcur evaṃ bhayārditāḥ
07,077.034a janasya saṃninādaṃ tu śrutvā duryodhano 'bravīt
07,077.034c vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave
07,077.035a ity uktvā sainikān sarvāñ jayāpekṣī narādhipaḥ
07,077.035c pārtham ābhāṣya saṃrambhād idaṃ vacanam abravīt
07,077.036a pārtha yac chikṣitaṃ te 'straṃ divyaṃ mānuṣam eva ca
07,077.036c tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā
07,077.037a yad balaṃ tava vīryaṃ ca keśavasya tathaiva ca
07,077.037c tat kuruṣva mayi kṣipraṃ paśyāmas tava pauruṣam
07,077.038a asmat parokṣaṃ karmāṇi pravadanti kṛtāni te
07,077.038c svāmisatkārayuktāni yāni tānīha darśaya
07,078.001 saṃjaya uvāca
07,078.001a evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ
07,078.001c pratyavidhyan mahāvegaiś caturbhiś caturo hayān
07,078.002a vāsudevaṃ ca daśabhiḥ pratyavidhyat stanāntare
07,078.002c pratodaṃ cāsya bhallena chittvā bhūmāv apātayat
07,078.003a taṃ caturdaśabhiḥ pārthaś citrapuṅkhaiḥ śilāśitaiḥ
07,078.003c avidhyat tūrṇam avyagras te 'syābhraśyanta varmaṇaḥ
07,078.004a teṣāṃ vaiphalyam ālokya punar nava ca pañca ca
07,078.004c prāhiṇon niśitān bāṇāṃs te cābhraśyanta varmaṇaḥ
07,078.005a aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān
07,078.005b*0549_01 vaiphalyaṃ cāgatān bāṇāñ chinnān parapuraṃjayaḥ
07,078.005c abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ
07,078.006a adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam
07,078.006c tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ
07,078.007a kaccid gāṇḍīvataḥ prāṇās tathaiva bharatarṣabha
07,078.007c muṣṭiś ca te yathāpūrvaṃ bhujayoś ca balaṃ tava
07,078.008a na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ
07,078.008c tava caivāsya śatroś ca tan mamācakṣva pṛcchataḥ
07,078.009a vismayo me mahān pārtha tava dṛṣṭvā śarān imān
07,078.009c vyarthān nipatataḥ saṃkhye duryodhanarathaṃ prati
07,078.010a vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ
07,078.010c śarāḥ kurvanti te nārthaṃ pārtha kādya viḍambanā
07,078.011 arjuna uvāca
07,078.011a droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā
07,078.011c ante vihitam astrāṇām etat kavacadhāraṇam
07,078.012a asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi
07,078.012c eko droṇo hi vedaitad ahaṃ tasmāc ca sattamāt
07,078.013a na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃ cana
07,078.013c api vajreṇa govinda svayaṃ maghavatā yudhi
07,078.014a jānaṃs tvam api vai kṛṣṇa māṃ vimohayase katham
07,078.014c yadvṛttaṃ triṣu lokeṣu yac ca keśava vartate
07,078.015a tathā bhaviṣyad yac caiva tat sarvaṃ viditaṃ tava
07,078.015c na tv evaṃ veda vai kaś cid yathā tvaṃ madhusūdana
07,078.016a eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām
07,078.016c tiṣṭhaty abhītavat saṃkhye bibhrat kavacadhāraṇām
07,078.017a yat tv atra vihitaṃ kāryaṃ naiṣa tad vetti mādhava
07,078.017c strīvad eṣa bibharty etāṃ yuktāṃ kavacadhāraṇām
07,078.018a paśya bāhvoś ca me vīryaṃ dhanuṣaś ca janārdana
07,078.018c parājayiṣye kauravyaṃ kavacenāpi rakṣitam
07,078.019a idam aṅgirase prādād deveśo varma bhāsvaram
07,078.019b*0550_01 tasmād bṛhaspatiḥ prāpa tataḥ prāpa puraṃdaraḥ
07,078.019c punar dadau surapatir mahyaṃ varma sasaṃgraham
07,078.020a daivaṃ yady asya varmaitad brahmaṇā vā svayaṃ kṛtam
07,078.020c naitad gopsyati durbuddhim adya bāṇahataṃ mayā
07,078.021 saṃjaya uvāca
07,078.021a evam uktvārjuno bāṇān abhimantrya vyakarṣayat
07,078.021b*0551_01 mānavāstreṇa mānārhaḥ sūkṣmāvaraṇabhedinā
07,078.021c vikṛṣyamāṇāṃs tenaivaṃ dhanurmadhyagatāñ śarān
07,078.021e tān asyāstreṇa ciccheda drauṇiḥ sarvāstraghātinā
07,078.022a tān nikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā
07,078.022c nyavedayat keśavāya vismitaḥ śvetavāhanaḥ
07,078.023a naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana
07,078.023c astraṃ mām eva hanyād dhi paśya tv adya balaṃ mama
07,078.024a tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ
07,078.024c avidhyata raṇe rājañ śarair āśīviṣopamaiḥ
07,078.024e bhūya evābhyavarṣac ca samare kṛṣṇapāṇḍavau
07,078.025a śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ
07,078.025c cakrur vāditraninadān siṃhanādaravāṃs tathā
07,078.026a tataḥ kruddho raṇe pārthaḥ sṛkkaṇī parisaṃlihan
07,078.026c nāpaśyata tato 'syāṅgaṃ yan na syād varmarakṣitam
07,078.027a tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ
07,078.027c hayāṃś cakāra nirdehān ubhau ca pārṣṇisārathī
07,078.028a dhanur asyācchinac citraṃ hastāvāpaṃ ca vīryavān
07,078.028c rathaṃ ca śakalīkartuṃ savyasācī pracakrame
07,078.029a duryodhanaṃ ca bāṇābhyāṃ tīkṣṇābhyāṃ virathīkṛtam
07,078.029b*0552_01 prayatnakārī kaunteyo nakhamāṃsāntareṣubhiḥ
07,078.029b*0552_02 sa vedanābhir āvignaḥ palāyanaparāyaṇaḥ
07,078.029c avidhyad dhastatalayor ubhayor arjunas tadā
07,078.030a taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ
07,078.030c samāpetuḥ parīpsanto dhanaṃjayaśarārditam
07,078.031a te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ
07,078.031c padātyoghaiś ca saṃrabdhaiḥ parivavrur dhanaṃjayam
07,078.032a atha nārjunagovindau ratho vāpi vyadṛśyata
07,078.032c astravarṣeṇa mahatā janaughaiś cāpi saṃvṛtau
07,078.033a tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm
07,078.033c tatra vyaṅgīkṛtāḥ petuḥ śataśo 'tha rathadvipāḥ
07,078.034a te hatā hanyamānāś ca nyagṛhṇaṃs taṃ rathottamam
07,078.034c sa rathastambhitas tasthau krośamātraṃ samantataḥ
07,078.035a tato 'rjunaṃ vṛṣṇivīras tvarito vākyam abravīt
07,078.035c dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam
07,078.036a tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn
07,078.036c mahatā śaravarṣeṇa talaśabdena cārjunaḥ
07,078.037a pāñcajanyaṃ ca balavad dadhmau tāreṇa keśavaḥ
07,078.037c rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam
07,078.037d*0553_01 tenācyutoṣṭhayugapūritamārutena
07,078.037d*0553_02 śaṅkhāntarodaravivṛddhaviniḥsṛtena
07,078.037d*0553_03 nādena sāsuraviyat suralokapālam
07,078.037d*0553_04 udvignam īśvarajagat sphuṭatīva sarvam
07,078.038a tasya śaṅkhasya nādena dhanuṣo nisvanena ca
07,078.038c niḥsattvāś ca sasattvāś ca kṣitau petus tadā janāḥ
07,078.039a tair vimukto ratho reje vāyvīrita ivāmbudaḥ
07,078.039c jayadrathasya goptāras tataḥ kṣubdhāḥ sahānugāḥ
07,078.040a te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu
07,078.040c cakrur nādān bahuvidhān kampayanto vasuṃdharām
07,078.041a bāṇaśabdaravāṃś cogrān vimiśrāñ śaṅkhanisvanaiḥ
07,078.041c prāduścakrur mahātmānaḥ siṃhanādaravān api
07,078.042a taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam
07,078.042c pradadhmatus tadā śaṅkhau vāsudevadhanaṃjayau
07,078.043a tena śabdena mahatā pūriteyaṃ vasuṃdharā
07,078.043c saśailā sārṇavadvīpā sapātālā viśāṃ pate
07,078.044a sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa
07,078.044c pratisasvāna tatraiva kurupāṇḍavayor bale
07,078.045a tāvakā rathinas tatra dṛṣṭvā kṛṣṇadhanaṃjayau
07,078.045c saṃrambhaṃ paramaṃ prāptās tvaramāṇā mahārathāḥ
07,078.046a atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau
07,078.046c abhyadravanta saṃkruddhās tad adbhutam ivābhavat
07,079.001 saṃjaya uvāca
07,079.001a tāvakās tu samīkṣyaiva vṛṣṇyandhakakurūttamau
07,079.001c prāg atvarañ jighāṃsantas tathaiva vijayaḥ parān
07,079.002a suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ
07,079.002c dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ
07,079.003a rukmapṛṣṭhaiś ca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate
07,079.003c kūjadbhir atulān nādān roṣitair uragair iva
07,079.004a bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ
07,079.004c kṛpaś ca madrarājaś ca drauṇiś ca rathināṃ varaḥ
07,079.005a te pibanta ivākāśam aśvair aṣṭau mahārathāḥ
07,079.005c vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ
07,079.006a te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ
07,079.006c samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ
07,079.007a kaulūtakā hayāś citrā vahantas tān mahārathān
07,079.007c vyaśobhanta tadā śīghrā dīpayanto diśo daśa
07,079.008a ājāneyair mahāvegair nānādeśasamutthitaiḥ
07,079.008c pārvatīyair nadījaiś ca saindhavaiś ca hayottamaiḥ
07,079.009a kuruyodhavarā rājaṃs tava putraṃ parīpsavaḥ
07,079.009c dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan
07,079.010a te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ
07,079.010c pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām
07,079.011a tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau
07,079.011c pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi
07,079.011e devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ
07,079.012a śabdas tu devadattasya dhanaṃjayasamīritaḥ
07,079.012c pṛthivīṃ cāntarikṣaṃ ca diśaś caiva samāvṛṇot
07,079.013a tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ
07,079.013c sarvaśabdān atikramya pūrayām āsa rodasī
07,079.014a tasmiṃs tathā vartamāne dāruṇe nādasaṃkule
07,079.014c bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane
07,079.015a pravāditāsu bherīṣu jharjhareṣv ānakeṣu ca
07,079.015c mṛdaṅgeṣu ca rājendra vādyamāneṣv anekaśaḥ
07,079.016a mahārathasamākhyātā duryodhanahitaiṣiṇaḥ
07,079.016c amṛṣyamāṇās taṃ śabdaṃ kruddhāḥ paramadhanvinaḥ
07,079.016e nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ
07,079.017a amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ
07,079.017c kṛte pratikariṣyantaḥ keśavasyārjunasya ca
07,079.018a babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam
07,079.018c udvignarathanāgāśvam asvastham iva cābhibho
07,079.019a tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam
07,079.019c babhūva bhṛśam udvignaṃ nirghātair iva nāditam
07,079.020a sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat
07,079.020c trāsayām āsa tat sainyaṃ yugānta iva saṃbhṛtaḥ
07,079.021a tato duryodhano 'ṣṭau ca rājānas te mahārathāḥ
07,079.021c jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan
07,079.022a tato drauṇis trisaptatyā vāsudevam atāḍayat
07,079.022c arjunaṃ ca tribhir bhallair dhvajam aśvāṃś ca pañcabhiḥ
07,079.023a tam arjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhir atāḍayat
07,079.023c atyartham iva saṃkruddhaḥ pratividdhe janārdane
07,079.024a karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhis tathā
07,079.024c śalyasya saśaraṃ cāpaṃ muṣṭau ciccheda vīryavān
07,079.025a gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam
07,079.025c bhūriśravās tribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ
07,079.026a karṇo dvātriṃśatā caiva vṛṣasenaś ca pañcabhiḥ
07,079.026c jayadrathas trisaptatyā kṛpaś ca daśabhiḥ śaraiḥ
07,079.026e madrarājaś ca daśabhir vivyadhuḥ phalgunaṃ raṇe
07,079.027a tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat
07,079.027c vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ
07,079.028a prahasaṃs tu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ
07,079.028c pratyavidhyat sa tān sarvān darśayan pāṇilāghavam
07,079.029a karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ
07,079.029c śalyasya samare cāpaṃ muṣṭideśe nyakṛntata
07,079.030a saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ
07,079.030c śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ
07,079.031a gautamaṃ pañcaviṃśatyā śaindhavaṃ ca śatena ha
07,079.031c punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat
07,079.032a bhūriśravās tu saṃkruddhaḥ pratodaṃ cicchide hareḥ
07,079.032c arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha
07,079.033a tataḥ śaraśatais tīkṣṇais tān arīñ śvetavāhanaḥ
07,079.033c pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva
07,080.001 dhṛtarāṣṭra uvāca
07,080.001a dhvajān bahuvidhākārān bhrājamānān atiśriyā
07,080.001c pārthānāṃ māmakānāṃ ca tān mamācakṣva saṃjaya
07,080.002 saṃjaya uvāca
07,080.002a dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām
07,080.002c rūpato varṇataś caiva nāmataś ca nibodha me
07,080.003a teṣāṃ tu rathamuhyānāṃ ratheṣu vividhā dhvajāḥ
07,080.003c pratyadṛśyanta rājendra jvalitā iva pāvakāḥ
07,080.004a kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ
07,080.004c kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ
07,080.004d*0554_01 anekavarṇā vividhā dhvajāḥ paramaśobhinaḥ
07,080.005a te dhvajāḥ saṃvṛtās teṣāṃ patākābhiḥ samantataḥ
07,080.005c nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ
07,080.006a patākāś ca tatas tās tu śvasanena samīritāḥ
07,080.006c nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ
07,080.007a indrāyudhasavarṇābhāḥ patākā bharatarṣabha
07,080.007c dodhūyamānā rathināṃ śobhayanti mahārathān
07,080.008a siṃhalāṅgūlam ugrāsyaṃ dhajaṃ vānaralakṣaṇam
07,080.008c dhanaṃjayasya saṃgrāme pratyapaśyāma bhairavam
07,080.009a sa vānaravaro rājan patākābhir alaṃkṛtaḥ
07,080.009c trāsayām āsa tat sainyaṃ dhvajo gāṇḍīvadhanvanaḥ
07,080.010a tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata
07,080.010c dhvajāgraṃ samapaśyāma bālasūryasamaprabham
07,080.011a kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham
07,080.011c nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam
07,080.012a hastikakṣyā punar haimī babhūvādhirather dhvaje
07,080.012c āhave khaṃ mahārāja dadṛśe pūrayann iva
07,080.013a patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge
07,080.013c nṛtyatīva rathopasthe śvasanena samīritaḥ
07,080.014a ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ
07,080.014c govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ
07,080.015a sa tena bhrājate rājan govṛṣeṇa mahārathaḥ
07,080.015c tripuraghnaratho yadvad govṛṣeṇa virājate
07,080.016a mayūro vṛṣasenasya kāñcano maṇiratnavān
07,080.016c vyāhariṣyann ivātiṣṭhat senāgram api śobhayan
07,080.017a tena tasya ratho bhāti mayūreṇa mahātmanaḥ
07,080.017c yathā skandasya rājendra mayūreṇa virājatā
07,080.018a madrarājasya śalyasya dhvajāgre 'gniśikhām iva
07,080.018c sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām
07,080.019a sā sītā bhrājate tasya ratham āsthāya māriṣa
07,080.019c sarvabījavirūḍheva yathā sītā śriyā vṛtā
07,080.020a varāhaḥ sindhurājasya rājato 'bhivirājate
07,080.020c dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ
07,080.021a śuśubhe ketunā tena rājatena jayadrathaḥ
07,080.021c yathā devāsure yuddhe purā pūṣā sma śobhate
07,080.022a saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ
07,080.022c dhvajaḥ sūrya ivābhāti somaś cātra pradṛśyate
07,080.023a sa yūpaḥ kāñcano rājan saumadatter virājate
07,080.023c rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ
07,080.024a śalasya tu mahārāja rājato dvirado mahān
07,080.024c ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ
07,080.025a sa ketuḥ śobhayām āsa sainyaṃ te bharatarṣabha
07,080.025c yathā śveto mahānāgo devarājacamūṃ tathā
07,080.026a nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ
07,080.026c kiṅkiṇīśatasaṃhrādo bhrājaṃś citre rathottame
07,080.027a vyabhrājata bhṛśaṃ rājan putras tava viśāṃ pate
07,080.027c dhvajena mahatā saṃkhye kurūṇām ṛṣabhas tadā
07,080.028a navaite tava vāhinyām ucchritāḥ paramadhvajāḥ
07,080.028c vyadīpayaṃs te pṛtanāṃ yugāntādityasaṃnibhāḥ
07,080.029a daśamas tv arjunasyāsīd eka eva mahākapiḥ
07,080.029c adīpyatārjuno yena himavān iva vahninā
07,080.030a tataś citrāṇi śubhrāṇi sumahānti mahārathāḥ
07,080.030c kārmukāṇy ādadus tūrṇam arjunārthe paraṃtapāḥ
07,080.031a tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ
07,080.031c gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava
07,080.032a tavāparādhād dhi narā nihatā bahudhā yudhi
07,080.032c nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ
07,080.033a teṣām āsīd vyatikṣepo garjatām itaretaram
07,080.033c duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca
07,080.034a tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ
07,080.034c yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat
07,080.035a aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ
07,080.035c jigīṣus tān naravyāghrāñ jighāṃsuś ca jayadratham
07,080.036a tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ
07,080.036c adṛśyān akarod yodhāṃs tāvakāñ śatrutāpanaḥ
07,080.037a tatas te 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ
07,080.037c adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ
07,080.038a saṃvṛte narasiṃhais taiḥ kurūṇām ṛṣabhe 'rjune
07,080.038c mahān āsīt samuddhūtas tasya sainyasya nisvanaḥ
07,081.001 dhṛtarāṣṭra uvāca
07,081.001a arjune saindhavaṃ prāpte bhāradvājena saṃvṛtāḥ
07,081.001c pāñcālāḥ kurubhiḥ sārdhaṃ kim akurvata saṃjaya
07,081.002 saṃjaya uvāca
07,081.002a aparāhṇe mahārāja saṃgrāme lomaharṣaṇe
07,081.002c pāñcālānāṃ kurūṇāṃ ca droṇe dyūtam avartata
07,081.003a pāñcālā hi jighāṃsanto droṇaṃ saṃhṛṣṭacetasaḥ
07,081.003c abhyavarṣanta garjantaḥ śaravarṣāṇi māriṣa
07,081.004a tataḥ sutumulas teṣāṃ saṃgrāmo 'vartatādbhutaḥ
07,081.004c pāñcālānāṃ kurūṇāṃ ca ghoro devāsuropamaḥ
07,081.005a sarve droṇarathaṃ prāpya pāñcālāḥ paṇḍavaiḥ saha
07,081.005c tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan
07,081.006a droṇasya rathaparyantaṃ rathino ratham āsthitāḥ
07,081.006c kampayanto 'bhyavartanta vegam āsthāya madhyamam
07,081.007a tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ
07,081.007c pravapan niśitān bāṇān mahendrāśanisaṃnibhān
07,081.008a taṃ tu pratyudiyāc chīghraṃ kṣemadhūrtir mahāyaśāḥ
07,081.008c vimuñcan niśitān bāṇāñ śataśo 'tha sahasraśaḥ
07,081.009a dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
07,081.009c tvarito 'bhyadravad droṇaṃ mahendra iva śambaram
07,081.010a tam āpatantaṃ sahasā vyāditāsyam ivāntakam
07,081.010c vīradhanvā maheṣvāsas tvaramāṇaḥ samabhyayāt
07,081.011a yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam
07,081.011c sahānīkaṃ tato droṇo nyavārayata vīryavān
07,081.012a nakulaṃ kuśalaṃ yuddhe parākrāntaṃ parākramī
07,081.012c abhyagacchat samāyāntaṃ vikarṇas te sutaḥ prabho
07,081.013a sahadevaṃ tathāyāntaṃ durmukhaḥ śatrukarśanaḥ
07,081.013c śarair anekasāhasraiḥ samavākirad āśugaiḥ
07,081.014a sātyakiṃ tu naravyāghraṃ vyāghradattas tv avārayat
07,081.014c śaraiḥ suniśitais tīkṣṇaiḥ kampayan vai muhur muhuḥ
07,081.015a draupadeyān naravyāghrān muñcataḥ sāyakottamān
07,081.015c saṃrabdhān rathināṃ śreṣṭhān saumadattir avārayat
07,081.016a bhīmasenaṃ tathā kruddhaṃ bhīmarūpo bhayānakam
07,081.016c pratyavārayad āyāntam ārṣyaśṛṅgir mahārathaḥ
07,081.017a tayoḥ samabhavad yuddhaṃ nararākṣasayor mṛdhe
07,081.017c yādṛg eva purā vṛttaṃ rāmarāvaṇayor nṛpa
07,081.018a tato yudhiṣṭhiro droṇaṃ navatyā nataparvaṇām
07,081.018c ājaghne bharataśreṣṭha sarvamarmasu bhārata
07,081.019a taṃ droṇaḥ pañcaviṃśatyā nijaghāna stanāntare
07,081.019c roṣito bharataśreṣṭha kaunteyena yaśasvinā
07,081.020a bhūya eva tu viṃśatyā sāyakānāṃ samācinot
07,081.020b*0555_01 adṛśyaṃ samare cakre rājānaṃ sāyakottamaiḥ
07,081.020c sāśvasūtadhvajaṃ droṇaḥ paśyatāṃ sarvadhanvinām
07,081.021a tāñ śarān droṇamuktāṃs tu śaravarṣeṇa pāṇḍavaḥ
07,081.021c avārayata dharmātmā darśayan pāṇilāghavam
07,081.022a tato droṇo bhṛśaṃ kruddho dharmarājasya saṃyuge
07,081.022c ciccheda sahasā dhanvī dhanus tasya mahātmanaḥ
07,081.023a athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ
07,081.023c śarair anekasāhasraiḥ purayām āsa sarvataḥ
07,081.024a adṛśyaṃ dṛśya rājānaṃ bhāradvājasya sāyakaiḥ
07,081.024c sarvabhūtāny amanyanta hatam eva yudhiṣṭhiram
07,081.025a ke cic cainam amanyanta tathā vai vimukhīkṛtam
07,081.025c hṛto rājeti rājendra brāhmaṇena yaśasvinā
07,081.026a sa kṛcchraṃ paramaṃ prāpto dharmarājo yudhiṣṭhiraḥ
07,081.026c tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge
07,081.026e ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram
07,081.027a tatas tān sāyakān sarvān droṇamuktān sahasraśaḥ
07,081.027c ciccheda samare vīras tad adbhutam ivābhavat
07,081.028a chittvā ca tāñ śarān rājā krodhasaṃraktalocanaḥ
07,081.028c śaktiṃ jagrāha samare girīṇām api dāraṇīm
07,081.028e svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām
07,081.029a samutkṣipya ca tāṃ hṛṣṭo nanāda balavad balī
07,081.029c nādena sarvabhūtāni trāsayann iva bhārata
07,081.030a śaktiṃ samudyatāṃ dṛṣṭvā dharmarājena saṃyuge
07,081.030c svasti droṇāya sahasā sarvabhūtāny athābruvan
07,081.031a sā rājabhujanirmuktā nirmuktoragasaṃnibhā
07,081.031c prajvālayantī gaganaṃ diśaś ca vidiśas tathā
07,081.031e droṇāntikam anuprāptā dīptāsyā pannagī yathā
07,081.031e*0556_01 **** **** kālarātrīva bhārata
07,081.031e*0556_02 kanyevoragarājasya
07,081.032a tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate
07,081.032c prāduścakre tato brāhmam astram astravidāṃ varaḥ
07,081.033a tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām
07,081.033c jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ
07,081.034a tato yudhiṣṭhiro rājā droṇāstraṃ tat samudyatam
07,081.034c aśāmayan mahāprājño brahmāstreṇaiva bhārata
07,081.035a vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ
07,081.035c kṣurapreṇa ca tīkṣṇena cicchedāsya mahad dhanuḥ
07,081.036a tad apāsya dhanuś chinnaṃ droṇaḥ kṣatriyamardanaḥ
07,081.036c gadāṃ cikṣepa sahasā dharmaputrāya māriṣa
07,081.037a tām āpatantīṃ sahasā gadāṃ dṛṣṭvā yudhiṣṭhiraḥ
07,081.037c gadām evāgrahīt kruddhaś cikṣepa ca paraṃtapaḥ
07,081.038a te gade sahasā mukte samāsādya parasparam
07,081.038c saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale
07,081.039a tato droṇo bhṛśaṃ kruddho dharmarājasya māriṣa
07,081.039c caturbhir niśitais tīkṣṇair hayāñ jaghne śarottamaiḥ
07,081.040a dhanuś caikena bāṇena cicchedendradhvajopamam
07,081.040c ketum ekena ciccheda pāṇḍavaṃ cārdayat tribhiḥ
07,081.041a hatāśvāt tu rathāt tūrṇam avaplutya yudhiṣṭhiraḥ
07,081.041c tasthāv ūrdhvabhujo rājā vyāyudho bharatarṣabha
07,081.042a virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ
07,081.042c droṇo vyamohayac chatrūn sarvasainyāni cābhibho
07,081.043a muñcann iṣugaṇāṃs tīkṣṇāṃl laghuhasto dṛḍhavrataḥ
07,081.043c abhidudrāva rājānaṃ siṃho mṛgam ivolbaṇaḥ
07,081.044a tam abhidrutam ālokya droṇenāmitraghātinā
07,081.044c hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata
07,081.045a hṛto rājā hṛto rājā bhāradvājena māriṣa
07,081.045c ity āsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ
07,081.046a tatas tvaritam āruhya sahadevarathaṃ nṛpaḥ
07,081.046c apāyāj javanair aśvaiḥ kuntīputro yudhiṣṭhiraḥ
07,082.001 saṃjaya uvāca
07,082.001a bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam
07,082.001c kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ
07,082.002a bṛhatkṣatras tu taṃ rājā navatyā nataparvaṇām
07,082.002c ājaghne tvarito yuddhe droṇānīkabibhitsayā
07,082.003a kṣemadhūrtis tu saṃkruddhaḥ kekayasya mahātmanaḥ
07,082.003c dhanuś ciccheda bhallena pītena niśitena ca
07,082.004a athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā
07,082.004c vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām
07,082.005a athānyad dhanur ādāya bṛhatkṣatro hasann iva
07,082.005c vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham
07,082.006a tato 'pareṇa bhallena pītena niśitena ca
07,082.006c jahāra nṛpateḥ kāyāc chiro jvalitakuṇḍalam
07,082.007a tac chinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam
07,082.007c sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt
07,082.008a taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ
07,082.008c sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt
07,082.009a dhṛṣṭaketum athāyāntaṃ droṇahetoḥ parākramī
07,082.009c vīradhanvā maheṣvāso vārayām āsa bhārata
07,082.010a tau parasparam āsādya śaradaṃṣṭrau tarasvinau
07,082.010c śarair anekasāhasrair anyonyam abhijaghnatuḥ
07,082.011a tāv ubhau naraśārdūlau yuyudhāte parasparam
07,082.011c mahāvane tīvramadau vāraṇāv iva yūthapau
07,082.012a girigahvaram āsādya śārdūlāv iva roṣitau
07,082.012c yuyudhāte mahāvīryau parasparajighāṃsayā
07,082.012d*0557_01 tāv ubhau naraśārdūlau pīḍayantau parasparam
07,082.013a tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate
07,082.013c siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam
07,082.014a vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam
07,082.014c dvidhā ciccheda bhallena prahasann iva bhārata
07,082.015a tad utsṛjya dhanuś chinnaṃ cedirājo mahārathaḥ
07,082.015c śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm
07,082.016a tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata
07,082.016c cikṣepa sahasā yatto vīradhanvarathaṃ prati
07,082.017a sa tayā vīraghātinyā śaktyā tv abhihato bhṛśam
07,082.017c nirbhinnahṛdayas tūrṇaṃ nipapāta rathān mahīm
07,082.018a tasmin vinihate śūre trigartānāṃ mahārathe
07,082.018c balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ
07,082.018d*0558_01 sahadevas tataḥ kruddho durmukhena samāgataḥ
07,082.019a sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat
07,082.019c nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe
07,082.020a madreyas tu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ
07,082.020c bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva
07,082.021a taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam
07,082.021c durmukho navabhir bāṇais tāḍayām āsa bhārata
07,082.022a durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ
07,082.022c jaghāna caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
07,082.023a athāpareṇa bhallena pītena niśitena ca
07,082.023c ciccheda sāratheḥ kāyāc chiro jvalitakuṇḍalam
07,082.024a kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ
07,082.024c sahadevo raṇe chittvā taṃ ca vivyādha pañcabhiḥ
07,082.025a hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanās tadā
07,082.025c āruroha rathaṃ rājan niramitrasya bhārata
07,082.026a sahadevas tataḥ kruddho niramitraṃ mahāhave
07,082.026c jaghāna pṛtanāmadhye bhallena paravīrahā
07,082.027a sa papāta rathopasthān niramitro janeśvaraḥ
07,082.027c trigartarājasya suto vyathayaṃs tava vāhinīm
07,082.028a taṃ tu hatvā mahābāhuḥ sahadevo vyarocata
07,082.028c yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam
07,082.029a hāhākāro mahān āsīt trigartānāṃ janeśvara
07,082.029c rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam
07,082.030a nakulas te sutaṃ rājan vikarṇaṃ pṛthulocanam
07,082.030c muhūrtāj jitavān saṃkhye tad adbhutam ivābhavat
07,082.031a sātyakiṃ vyāghradattas tu śaraiḥ saṃnataparvabhiḥ
07,082.031c cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare
07,082.031d*0559_01 sāśvasūtadhvajaṃ cakre adṛśyaṃ pṛtanāntare
07,082.032a tān nivārya śarāñ śūraḥ śaineyaḥ kṛtahastavat
07,082.032c sāśvasūtadhvajaṃ bāṇair vyāghradattam apātayat
07,082.033a kumāre nihate tasmin magadhasya sute prabho
07,082.033c māgadhāḥ sarvato yattā yuyudhānam upādravan
07,082.034a visṛjantaḥ śarāṃś caiva tomarāṃś ca sahasraśaḥ
07,082.034c bhiṇḍipālāṃs tathā prāsān mudgarān musalān api
07,082.035a ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam
07,082.035c tāṃs tu sarvān sa balavān sātyaktir yuddhadurmadaḥ
07,082.035e nātikṛcchrād dhasann eva vijigye puruṣarṣabha
07,082.036a māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ
07,082.036c balaṃ te 'bhajyata vibho yuyudhānaśarārditam
07,082.037a nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ
07,082.037c vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ
07,082.037d*0560_01 yathā daityacamūṃ hatvā śakro rājan vyarocata
07,082.038a bhajyamānaṃ balaṃ rājan sātvatena mahātmanā
07,082.038c nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā
07,082.039a tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī
07,082.039c sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve
07,083.001 saṃjaya uvāca
07,083.001a draupadeyān maheṣvāsān saumadattir mahāyaśāḥ
07,083.001c ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
07,083.002a te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho
07,083.002c pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃ cana
07,083.003a nākulis tu śatānīkaḥ saumadattiṃ nararṣabham
07,083.003c dvābhyāṃ viddhvānadad dhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ
07,083.004a tathetare raṇe yattās tribhis tribhir ajihmagaiḥ
07,083.004c vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam
07,083.005a sa tān prati mahārāja cikṣipe pañca sāyakān
07,083.005c ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ
07,083.006a tatas te bhrātaraḥ pañca śarair viddhā mahātmanā
07,083.006c parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam
07,083.007a ārjunis tu hayāṃs tasya caturbhir niśitaiḥ śaraiḥ
07,083.007c preṣayām āsa saṃkruddho yamasya sadanaṃ prati
07,083.008a bhaimasenir dhanuś chittvā saumadatter mahātmanaḥ
07,083.008c nanāda balavan nādaṃ vivyādha ca śitaiḥ śaraiḥ
07,083.009a yaudhiṣṭhiro dhvajaṃ tasya chittvā bhūmāv apātayat
07,083.009c nākuliś cāśvayantāraṃ rathanīḍād apāharat
07,083.010a sāhadevis tu taṃ jñātvā bhrātṛbhir vimukhīkṛtam
07,083.010c kṣurapreṇa śiro rājan nicakarta mahāmanāḥ
07,083.011a tacchiro nyapatad bhūmau tapanīyavibhūṣitam
07,083.011c bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham
07,083.012a saumadatteḥ śiro dṛṣṭvā nipatat tan mahātmanaḥ
07,083.012c vitrastās tāvakā rājan pradudruvur anekadhā
07,083.013a alambusas tu samare bhīmasenaṃ mahābalam
07,083.013c yodhayām āsa saṃkruddho lakṣmaṇaṃ rāvaṇir yathā
07,083.014a saṃprayuddhau raṇe dṛṣṭvā tāv ubhau nararākṣasau
07,083.014c vismayaḥ sarvabhūtānāṃ praharṣaś cābhavat tadā
07,083.015a ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ
07,083.015c vivyādha prahasan rājan rākṣasendram amarṣaṇam
07,083.016a tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham
07,083.016c abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ
07,083.017a sa bhīmaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
07,083.017c bhīmānugāñ jaghānāśu rathāṃs triṃśad ariṃdamaḥ
07,083.017e punaś catuḥśatān hatvā bhīmaṃ vivyādha patriṇā
07,083.018a so 'tividdhas tadā bhīmo rākṣasena mahābalaḥ
07,083.018c niṣasāda rathopasthe mūrchayābhipariplutaḥ
07,083.019a pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ
07,083.019c vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam
07,083.019e alambusaṃ śarais tīkṣṇair ardayām āsa sarvataḥ
07,083.020a sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ
07,083.020c śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ
07,083.021a sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ
07,083.021c smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā
07,083.022a ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata
07,083.022c tiṣṭhedānīṃ raṇe pārtha paśya me 'dya parākramam
07,083.023a bako nāma sudurbuddhe rākṣasapravaro balī
07,083.023c parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatas tvayā
07,083.024a evam uktvā tato bhīmam antardhānagatas tadā
07,083.024c mahātā śaravarṣeṇa bhṛśaṃ taṃ samavākirat
07,083.025a bhīmas tu samare rājann adṛśye rākṣase tadā
07,083.025c ākāśaṃ pūrayām āsa śaraiḥ saṃnataparvabhiḥ
07,083.026a sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ
07,083.026c jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat
07,083.027a uccāvacāni rūpāṇi cakāra subahūni ca
07,083.027b*0561_01 aṇur bṛhat punaḥ sthūlo nādān muñcann ivāmbudaḥ
07,083.027c uccāvacās tathā vāco vyājahāra samantataḥ
07,083.027d*0562_01 nipetur gaganāc caiva śaradhārāḥ sahasraśaḥ
07,083.027d*0562_02 śaktayaḥ kaṇapāḥ prāsāḥ śūlapaṭṭiśatomarāḥ
07,083.027d*0562_03 śataghnyaḥ parighāś caiva bhiṇḍipālāḥ paraśvadhāḥ
07,083.027d*0562_04 śilāḥ khaḍgā guḍāś caiva ṛṣṭir vajrāṇi caiva ha
07,083.027d*0562_05 sā rākṣasavisṛṣṭā tu śastravṛṣṭiḥ sudāruṇā
07,083.027d*0563_01 jaghāna pāṇḍuputrasya sainikān raṇamūrdhani
07,083.028a tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ
07,083.028c hayāś ca bahavo rājan pattayaś ca tathā punaḥ
07,083.028e rathebhyo rathinaḥ petus tasya nunnāḥ sma sāyakaiḥ
07,083.029a śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām
07,083.029b*0564_01 sa hatvā rathabhūyiṣṭhāṃ nadīṃ prāvartayat tadā
07,083.029c chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām
07,083.030a nadīṃ pravartayām āsa rakṣogaṇasamākulām
07,083.030c vahantīṃ bahudhā rājaṃś cedipāñcālasṛñjayān
07,083.030d*0565_01 vahantīṃ sṛñjayāṃś caiva pāñcālān atha bāhlikān
07,083.031a taṃ tathā samare rājan vicarantam abhītavat
07,083.031c pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃs tatsya vikramam
07,083.032a tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata
07,083.032c vāditraninadaś cograḥ sumahāṃl lomaharṣaṇaḥ
07,083.032d*0566_01 praharṣayad raṇe rakṣaḥ pāṇḍavāṃś ca vyamohayat
07,083.033a taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ
07,083.033c nāmṛṣyata yathā nāgas talaśabdaṃ samīritam
07,083.034a tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ
07,083.034c saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa
07,083.035a tataḥ śarasahasrāṇi prādurāsan samantataḥ
07,083.035c taiḥ śarais tava sainyasya vidrāvaḥ sumahān abhūt
07,083.036a tad astraṃ preṣitaṃ tena bhīmasenena saṃyuge
07,083.036c rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat
07,083.037a sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ
07,083.037c saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat
07,083.038a tasmiṃs tu nirjite rājan rākṣasendre mahātmanā
07,083.038c anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam
07,083.039a apūjayan mārutiṃ ca saṃhṛṣṭās te mahābalam
07,083.039c prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ
07,084.001 saṃjaya uvāca
07,084.001@009_0001 kirantaṃ śaravarṣāṇi roṣād droṇaṃ mahāmṛdhe
07,084.001@009_0002 vitrāsayantaṃ tāṃ senāṃ kaunteyānāṃ mahīpate
07,084.001@009_0003 dṛṣṭvā tato maheṣvāso nighnantaṃ ca rathān bhṛśam
07,084.001@009_0004 ghaṭotkaco mahābāhū raṇāyābhijagāma ha
07,084.001@009_0005 piśācavadanair yuktaṃ rathaṃ kāñcanabhūṣitam
07,084.001@009_0006 samāsthāya mahārāja nānāpraharaṇair vṛtam
07,084.001@009_0007 daṃśitas tapanīyena kavacena suvarcasā
07,084.001@009_0008 bhūṣaṇair ācitāṅgaś ca nadann iva ca toyadaḥ
07,084.001@009_0009 haiḍimbeyaḥ susaṃkruddho droṇam abhyadravad balī
07,084.001@009_0010 tam abhyadhāvad āyāntaṃ kruddharūpam alambusaḥ
07,084.001@009_0011 ṛkṣacarmaparikṣiptaṃ ratham āsthāya daṃśitaḥ
07,084.001@009_0012 raktoṣṭhaḥ sadhanuḥ prāṃśuḥ kalpavṛkṣa iva sthitaḥ
07,084.001@009_0013 kṣipañ chataghnīṃ vipulāṃ musalopalatomarān
07,084.001@009_0014 musaṇṭhīr bahulāś caiva triśūlān api paṭṭasān
07,084.001@009_0015 karpaṇāñ śatadhārāṃś ca pinākān vividhāṃs tathā
07,084.001@009_0016 cakrāṇi ca kṣuraprāṇi kṣepaṇīś ca kaṭaṃkaṭān
07,084.001@009_0017 nārācān vividhān asyan sakaṅkolūkavāyasaḥ
07,084.001@009_0018 cikṣepa dhanur ādāya ninadan bhairavān ravān
07,084.001@009_0019 taṃ raudraṃ krūram āyāntaṃ dṛṣṭvā kālam ivāgatam
07,084.001@009_0020 prādravad bhayasaṃvignā sā rājan pāṇḍuvāhinī
07,084.001@009_0021 satyakas tu naravyāghro dṛṣṭvā taṃ rākṣasaṃ yudhi
07,084.001@009_0022 abhyayād amaraprakhyo bhrāmayitvā mahad dhanuḥ
07,084.001@009_0023 abhyadravac ca tad rakṣas tiṣṭha tiṣṭheti cābravīt
07,084.001@009_0024 alambusaṃ rākṣasendraṃ so 'stravarṣair avākirat
07,084.001@009_0025 tataḥ pāṇḍavasainyāni vidrutāny atha bhārata
07,084.001@009_0026 nirīkṣyābhyadravat tūrṇaṃ tvaramāṇo ghaṭotkacaḥ
07,084.001@009_0027 cikṣepa ca gadāśaktīs tomarān atha paṭṭasān
07,084.001@009_0028 hemacitratsarūn ugrān khaḍgān ākāśasaprabhān
07,084.001@009_0029 anyonyam ārād ālokya rākṣasau tau mahābalau
07,084.001@009_0030 bhairavaṃ nadatur nādān satoyāv iva toyadau
07,084.001@009_0031 tataḥ pravavṛte yuddhaṃ ghoraṃ rākṣasasiṃhayoḥ
07,084.001@009_0032 yādṛg eva purā vṛttaṃ rāmarāvaṇayor mṛdhe
07,084.001@009_0033 tau śaktīś ca pinākāṃś ca vajrān khaḍgān paraṣvadhān
07,084.001@009_0034 anyonyam abhisaṃkruddhau tadā vyasṛjatām ubhau
07,084.001@009_0035 ākṛṣyamāṇe dhanuṣī tayor bāhubalena ca
07,084.001@009_0036 yantreṇeva tadā rājan bhṛśaṃ nādān pracakratuḥ
07,084.001@009_0037 alambusas tataś cakraṃ kṛtāntajvalanaprabham
07,084.001@009_0038 ghaṭotkacāya cikṣepa yatnam āsthāya vīryavān
07,084.001@009_0039 tad bhaimaseniḥ saṃprekṣya cakraṃ vegavad antare
07,084.001@009_0040 gadayā tāḍayām āsa tad dīrṇaṃ śatadhābhavat
07,084.001@009_0041 tato 'gnicūrṇaiḥ sahasā cakraghātaviniḥsṛtaiḥ
07,084.001@009_0042 daṃśakair iva sā senā patadbhir bhṛśasaṃkulā
07,084.001@009_0043 tataḥ pratihate cakre sa vīro roṣasaṃkulaḥ
07,084.001@009_0044 prāhiṇot tarasā śūlaṃ śaktīr daśaśatās tadā
07,084.001@009_0045 jvalantīr vikirantīś ca jvālāmālāḥ sahasraśaḥ
07,084.001@009_0046 yugāntolkānibhās tīkṣṇā hemadaṇḍā mahāsvanāḥ
07,084.001@009_0047 tāś cāpatantīḥ saṃprekṣya rākṣasasya ghaṭotkacaḥ
07,084.001@009_0048 ardhacandraiḥ praciccheda nārācaiḥ kaṅkapatribhiḥ
07,084.001@009_0049 tato roṣaparītāṅgaḥ pramumoca sa rākṣasaḥ
07,084.001@009_0050 śaravarṣaṃ mahāghoraṃ ghaṭotkacarathaṃ prati
07,084.001a alambusaṃ tathā yuddhe vicarantam abhītavat
07,084.001c haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ
07,084.002a tayoḥ pratibhayaṃ yuddham āsīd rākṣasasiṃhayoḥ
07,084.002c kurvator vividhā māyāḥ śakraśambarayor iva
07,084.003a alambuso bhṛśaṃ kruddho ghaṭotkacam atāḍayat
07,084.003b*0567_01 tayor yuddhaṃ samabhavad rakṣogrāmaṇimukhyayoḥ
07,084.003b*0567_02 yādṛg eva purā vṛttaṃ rāmarāvaṇayoḥ prabho
07,084.003b*0568_01 tādṛg yuddhaṃ samabhavat tayo rākṣasasiṃhayoḥ
07,084.003c ghaṭotkacas tu viṃśatyā nārācānāṃ stanāntare
07,084.003e alambusam atho viddhvā siṃhavad vyanadan muhuḥ
07,084.004a tathaivālambuso rājan haiḍimbaṃ yuddhadurmadam
07,084.004c viddhvā viddhvānadad dhṛṣṭaḥ pūrayan khaṃ samantataḥ
07,084.005a tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau
07,084.005c nirviśeṣam ayudhyetāṃ māyābhir itaretaram
07,084.006a māyāśatasṛjau dṛptau mohayantau parasparam
07,084.006c māyāyuddhe sukuśalau māyāyuddham ayudhyatām
07,084.007a yāṃ yāṃ ghaṭotkaco yuddhe māyāṃ darśayate nṛpa
07,084.007c tāṃ tām alambuso rājan māyayaiva nijaghnivān
07,084.008a taṃ tathā yudhyamānaṃ tu māyāyuddhaviśāradam
07,084.008c alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ
07,084.009a ta enaṃ bhṛśasaṃkruddhāḥ sarvataḥ pravarā rathaiḥ
07,084.009c abhyadravanta saṃkruddhā bhīmasenādayo nṛpa
07,084.010a ta enaṃ koṣṭhakīkṛtya rathavaṃśena māriṣa
07,084.010c sarvato vyakiran bāṇair ulkābhir iva kuñjaram
07,084.011a sa teṣām astravegaṃ taṃ pratihatyāstramāyayā
07,084.011c tasmād rathavrajān mukto vanadāhād iva dvipaḥ
07,084.012a sa visphārya dhanur ghoram indrāśanisamasvanam
07,084.012c mārutiṃ pañcaviṃśatyā bhaimaseniṃ ca pañcabhiḥ
07,084.012e yudhiṣṭhiraṃ tribhir viddhvā sahadevaṃ ca saptabhiḥ
07,084.013a nakulaṃ ca trisaptatyā drupadeyāṃś ca māriṣa
07,084.013c pañcabhiḥ pañcabhir viddhvā ghoraṃ nādaṃ nanāda ha
07,084.014a taṃ bhīmaseno navabhiḥ sahadevaś ca pañcabhiḥ
07,084.014c yudhiṣṭhiraḥ śatenaiva rākṣasaṃ pratyavidhyata
07,084.014e nakulaś ca catuḥṣaṣṭyā draupadeyās tribhis tribhiḥ
07,084.015a haiḍimbo rākṣasaṃ viddhvā yuddhe pañcāśatā śaraiḥ
07,084.015c punar vivyādha saptatyā nanāda ca mahābalaḥ
07,084.015d*0569_01 tasya nādena mahatā kampiteyaṃ vasuṃdharā
07,084.015d*0569_02 saparvatavanā rājan sapādapajalāśayā
07,084.016a so 'tividdho maheṣvāsaḥ sarvatas tair mahārathaiḥ
07,084.016c prativivyādha tān sarvān pañcabhiḥ pañcabhiḥ śaraiḥ
07,084.017a taṃ kruddhaṃ rākṣasaṃ yuddhe pratikruddhas tu rākṣasaḥ
07,084.017c haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ
07,084.018a so 'tividdho balavatā rākṣasendro mahābalaḥ
07,084.018c vyasṛjat sāyakāṃs tūrṇaṃ svarṇapuṅkhāñ śilāśitān
07,084.019a te śarā nataparvāṇo viviśū rākṣasaṃ tadā
07,084.019c ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ
07,084.020a tatas te pāṇḍavā rājan samantān niśitāñ śarān
07,084.020c preṣayām āsur udvignā haiḍimbaś ca ghaṭotkacaḥ
07,084.021a sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ
07,084.021b*0570_01 martyadharmam anuprāptaḥ kartavyaṃ nānvapadyata
07,084.021b*0570_02 tataḥ samaraśauṇḍo vai bhaimasenir mahābalaḥ
07,084.021b*0570_03 samīkṣya tadavasthaṃ taṃ vadhāyāsya mano dadhe
07,084.021b*0570_04 vegaṃ cakre mahāntaṃ ca rākṣasendrarathaṃ prati
07,084.021b@010_0001 ghaṭotkaco 'py asaṃbhrāntaḥ śaravarṣaṃ mahattaram
07,084.021b@010_0002 alambusavadhaprepsur mumocāgnir iva jvalan
07,084.021b@010_0003 alambusarathāc cogrād ghaṭotkacarathād api
07,084.021b@010_0004 śarāḥ prādurbhavanti sma dvirephā iva khād diśaḥ
07,084.021b@010_0005 abhracchāyeva racitā bāṇais tatra nareśvara
07,084.021b@010_0006 na sma vijñāyate kiṃ cid andhakāre kṛte śaraiḥ
07,084.021b@010_0007 tata ākarṇamuktena bhallena ca ghaṭotkacaḥ
07,084.021b@010_0008 alambusasya ciccheda śiro yantur mahābalaḥ
07,084.021b@010_0009 tato 'parair vegavadbhiḥ kṣurais tasya ghaṭotkacaḥ
07,084.021b@010_0010 akṣamīṣāṃ yugaṃ caiva ciccheda yudhi tāḍayan
07,084.021b@010_0011 avaskandya rathāt tūrṇaṃ kairmīriḥ krodhamūrchitaḥ
07,084.021b@010_0012 tasmin māyāmayaṃ ghoram astravarṣaṃ vavarṣa ha
07,084.021b@010_0013 ghaṭotkaco 'pyāśu rathāt praskandya sa tam eva ca
07,084.021b@010_0014 māyāstreṇaiva māyāstraṃ vyadhamat samare ripoḥ
07,084.021b@010_0015 haiḍimbenārdyamānas tu yudhi so 'lambuso dṛḍham
07,084.021b@010_0016 antarhito mahārāja ghaṭotkacam ayodhayat
07,084.021b@010_0017 antardhānagataṃ dṛṣṭvā tatra tatra ghaṭotkacaḥ
07,084.021b@010_0018 gadayā tāḍayām āsa vegavatyā mahābalaḥ
07,084.021b@010_0019 utpapāta tato vyomni prahāraparipīḍitaḥ
07,084.021b@010_0020 alambuso rākṣasendraḥ sahasā pakṣirāḍ iva
07,084.021b@010_0021 ghaṭotkaco 'py asaṃbhrāntaḥ khaḍgapāṇir athotpatat
07,084.021b@010_0022 tato vegena mahatā vivarṣiṣur ivāmbudaḥ
07,084.021b@010_0023 tam āpatantaṃ saṃprekṣya kairmīrī rākṣasottamaḥ
07,084.021b@010_0024 abhidudrāva vegena siṃhaḥ siṃham iva sthitam
07,084.021b@010_0025 dakṣiṇenāsim udyamya vakṣaḥ pracchādya varmaṇā
07,084.021b@010_0026 abhidudrāva vegena vegavantaṃ ghaṭotkacaḥ
07,084.021b@010_0027 tāv ubhau vegasaṃrabdhāv alambusaghaṭotkacau
07,084.021b@010_0028 anyonyasya tathaivorū samājaghnatur añjasā
07,084.021b@010_0029 anyonyasyābhighātena tayo rākṣasasiṃhayoḥ
07,084.021b@010_0030 śailenābhihatasyaiva śailasyābhūn mahāsvanaḥ
07,084.021b@010_0031 tatopasṛtya sahasā punar āpetatur bhṛśam
07,084.021b@010_0032 carantāv asimārgāṃs tān vividhān rākṣasottamau
07,084.021b@010_0033 tayor gātreṣu patitāv asī bhinnau nipetatuḥ
07,084.021b@010_0034 vegotsṛṣṭe maghavatā vajre śailataṭeṣv iva
07,084.021b@010_0035 tataḥ sainyāni dadṛśus tad yuddham atidāruṇam
07,084.021b@010_0036 yuddhaṃ tayo rākṣasayor āmiṣe śyenayor iva
07,084.021b@010_0037 tato lohitaraktākṣāv ubhau tau rākṣasottamau
07,084.021b@010_0038 adṛśyetāṃ tu śārdūlau sandhyāraktāv ivāmbudau
07,084.021b@010_0039 cakrāte śyenavac caiva maṇḍalāni sahasraśaḥ
07,084.021b@010_0040 ubhau nistriṃśahastau tau sapakṣāv iva pakṣiṇau
07,084.021b@010_0041 tato bhrāmya tu taṃ khaḍgaṃ pāṇḍoḥ kirmīranandanaḥ
07,084.021b@010_0042 cikṣepāsya śiro hartuṃ sa ca tasya ghaṭotkacaḥ
07,084.021b@010_0043 tāv asī yugapad dīptau sametya vipulau bhuvi
07,084.021b@010_0044 patitau tau tu bāhubhyāṃ rākṣasau samasajjatām
07,084.021b@010_0045 śīrṣaghātāṃsaghātaiś ca parasparam athāhatau
07,084.021b@010_0046 punar vimiśritau vīrau vyāyudhyete muhur muhuḥ
07,084.021c dagdhādrikūṭaśṛṅgābhaṃ bhinnāñjanacayopamam
07,084.021d*0571_01 rathād ratham abhidrutya kruddho haiḍimba ākṣipat
07,084.021d*0571_02 udbabarha rathāc cāpi pannagaṃ garuḍo yathā
07,084.022a samutkṣipya ca bāhubhyām āvidhya ca punaḥ punaḥ
07,084.022c niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani
07,084.023a balalāghavasaṃpannaḥ saṃpanno vikrameṇa ca
07,084.023c bhaimasenī raṇe kruddhaḥ sarvasainyāny abhīṣayat
07,084.024a sa visphuṭitasarvāṅgaś cūrṇitāsthivibhūṣaṇaḥ
07,084.024c ghaṭotkacena vīreṇa hataḥ sālakaṭaṅkaṭaḥ
07,084.024d*0572_01 pāṇḍavānāṃ tataḥ senā taṃ dṛṣṭvā vinipātitam
07,084.024d*0572_02 nanāda sumahānādaṃ harṣavegasamāplutā
07,084.024d*0572_03 tatas tu nipapātāśu gatāsur bhuvi rākṣasaḥ
07,084.024d*0572_04 śikharaṃ parvatasyeva vajravegena pātitam
07,084.024d*0572_05 patatā tena mahatā rathināṃ dantināṃ daśa
07,084.024d*0572_06 tava sainye mahārāja nihatāḥ subṛhattayā
07,084.025a tataḥ sumanasaḥ pārthā hate tasmin niśācare
07,084.025c cukruśuḥ siṃhanādāṃś ca vāsāṃsy ādudhuvuś ca ha
07,084.026a tāvakāś ca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam
07,084.026c alambusaṃ bhīmarūpaṃ viśīrṇam iva parvatam
07,084.026e hāhākāram akurvanta sainyāni bharatarṣabha
07,084.027a janāś ca tad dadṛśire rakṣaḥ kautūhalānvitāḥ
07,084.027c yadṛcchayā nipatitaṃ bhūmāv aṅgārakaṃ yathā
07,084.028a ghaṭotkacas tu tad dhatvā rakṣo balavatāṃ varam
07,084.028c mumoca balavan nādaṃ balaṃ hatveva vāsavaḥ
07,084.029a sa pūjyamānaḥ pitṛbhiḥ sabāndhavair; ghaṭotkacaḥ karmaṇi duṣkare kṛte
07,084.029b*0573_01 tato ghaṭotkaco hatvā tad rakṣo vṛtrasaṃnibham
07,084.029b*0573_02 punaḥ svaratham āsthāya vijigīṣur nanāda ca
07,084.029b*0573_03 nanāda cātīva hi pāṇḍavātmajo
07,084.029b*0573_04 raṇājire hṛṣṭamanā ghaṭotkacaḥ
07,084.029c ripuṃ nihatyābhinananda vai tadā; alambusaṃ pakvam alambusaṃ yathā
07,084.030a tato ninādaḥ sumahān samutthitaḥ; saśaṅkhanānāvidhabāṇaghoṣavān
07,084.030c niśamya taṃ pratyanadaṃs tu kauravās; tato dhvanir bhuvanam athāspṛśad bhṛśam
07,084.030d*0574_01 tato 'bhigamya rājānaṃ dharmaputraṃ yudhiṣṭhiram
07,084.030d*0574_02 svakarmāvedayan mūrdhnā sāñjalir nipapāta ha
07,084.030d*0574_03 mūrdhny upāghrāya taṃ jyeṣṭhaḥ pariṣvajya ca pāṇḍavaḥ
07,084.030d*0574_04 prīto 'smīty abravīd rājan harṣād utphullalocanaḥ
07,084.030d*0574_05 ghaṭotkacena niṣpiṣṭe mṛte sālakaṭaṅkaṭe
07,084.030d*0574_06 babhūvur muditāḥ sarve hate tasmin niśācare
07,085.001 dhṛtarāṣṭra uvāca
07,085.001a bhāradvājaṃ kathaṃ yuddhe yuyudhāno 'bhyavārayat
07,085.001c saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me
07,085.002 saṃjaya uvāca
07,085.002a śṛṇu rājan mahāprājña saṃgrāmaṃ lomaharṣaṇam
07,085.002c droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ
07,085.003a vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa
07,085.003c abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam
07,085.004a tam āpatantaṃ sahasā bhāradvājaṃ mahāratham
07,085.004c sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
07,085.005a droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ
07,085.005c avidhyat pañcabhis tūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ
07,085.006a te varma bhittvā sudṛḍhaṃ dviṣatpiśitabhojanāḥ
07,085.006c abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ
07,085.007a dīrghabāhur abhikruddhas tottrārdita iva dvipaḥ
07,085.007c droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ
07,085.008a bhāradvājo raṇe viddho yuyudhānena satvaram
07,085.008c sātyakiṃ bahubhir bāṇair yatamānam avidhyata
07,085.009a tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ
07,085.009c sātvataṃ pīḍayām āsa śatena nataparvaṇā
07,085.010a sa vadhyamānaḥ samare bhāradvājena sātyakiḥ
07,085.010c nābhyapadyata kartavyaṃ kiṃ cid eva viśāṃ pate
07,085.011a viṣaṇṇavadanaś cāpi yuyudhāno 'bhavan nṛpa
07,085.011c bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān
07,085.012a taṃ tu saṃprekṣya te putrāḥ sainikāś ca viśāṃ pate
07,085.012c prahṛṣṭamanaso bhūtvā siṃhavad vyanadan muhuḥ
07,085.013a taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam
07,085.013c yudhiṣṭhiro 'bravīd rājan sarvasainyāni bhārata
07,085.014a eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt
07,085.014c grasyate yudhi vīreṇa bhānumān iva rāhuṇā
07,085.014e abhidravata gacchadhvaṃ sātyakir yatra yudhyate
07,085.015a dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa
07,085.015b*0575_01 droṇaṃ vāraya sukṣipraṃ satyakaṃ mā vadhīd dvijaḥ
07,085.015c abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata
07,085.015e na paśyasi bhayaṃ ghoraṃ droṇān naḥ samupasthitam
07,085.016a asau droṇo maheṣvāso yuyudhānena saṃyuge
07,085.016c krīḍate sūtrabaddhena pakṣiṇā bālako yathā
07,085.017a tatraiva sarve gacchantu bhīmasenamukhā rathāḥ
07,085.017c tvayaiva sahitā yattā yuyudhānarathaṃ prati
07,085.018a pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ sahasainikaḥ
07,085.018c sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam
07,085.019a evam uktvā tato rājā sarvasainyena pāṇḍavaḥ
07,085.019c abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt
07,085.020a tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām
07,085.020c pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ
07,085.021a te sametya naravyāghrā bhāradvājaṃ mahāratham
07,085.021c abhyavarṣañ śarais tīkṣṇaiḥ kaṅkabarhiṇavājitaiḥ
07,085.022a smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam
07,085.022c atithīn āgatān yadvat salilenāsanena ca
07,085.023a tarpitās te śarais tasya bhāradvājasya dhanvinaḥ
07,085.023c ātitheyagṛhaṃ prāpya nṛpate 'tithayo yathā
07,085.024a bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum
07,085.024c madhyaṃdinam anuprāptaṃ sahasrāṃśum iva prabho
07,085.025a tāṃs tu sarvān maheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ
07,085.025c atāpayac charavrātair gabhastibhir ivāṃśumān
07,085.026a vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayās tathā
07,085.026c trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ
07,085.027a droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ
07,085.027c gabhastaya ivārkasya pratapantaḥ samantataḥ
07,085.028a tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ
07,085.028c mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ
07,085.029a pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca
07,085.029b*0576_01 pāñcāleṣv atha śūreṣu kekayeṣu ca mānavāḥ
07,085.029c droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān
07,085.030a kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ
07,085.030c droṇas tasthau mahārāja vyāditāsya ivāntakaḥ
07,085.031a pāñcālān sṛñjayān matsyān kekayān pāṇḍavān api
07,085.031c droṇo 'jayan mahābāhuḥ śataśo 'tha sahasraśaḥ
07,085.032a teṣāṃ samabhavac chabdo vadhyatāṃ droṇasāyakaiḥ
07,085.032c vanaukasām ivāraṇye dahyatāṃ dhūmaketunā
07,085.033a tatra devāḥ sagandharvāḥ pitaraś cābruvan nṛpa
07,085.033c ete dravanti pāñcālāḥ pāṇḍavāś ca sasainikāḥ
07,085.034a taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe
07,085.034c na cāpy abhiyayuḥ ke cid apare naiva vivyadhuḥ
07,085.035a vartamāne tathā raudre tasmin vīravarakṣaye
07,085.035c aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam
07,085.036a pūrito vāsudevena śaṅkharāṭ svanate bhṛśam
07,085.036c yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu
07,085.036e nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati
07,085.037a gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ
07,085.037c kaśmalābhihato rājā cintayām āsa pāṇḍavaḥ
07,085.038a na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ
07,085.038c kauravāś ca yathā hṛṣṭā vinadanti muhur muhuḥ
07,085.038d*0577_01 saṃjaya uvāca
07,085.038d*0577_01 vyaktam adya vinaśyante sarvalokamahārathāḥ
07,085.038d*0577_02 śrutvā tu ninadaṃ ghoraṃ pāñcajanyasya māriṣa
07,085.039a evaṃ saṃcintayitvā tu vyākulenāntarātmanā
07,085.039c ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata
07,085.040a bāṣpagadgadayā vācā muhyamāno muhur muhuḥ
07,085.040c kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam
07,085.041a yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ
07,085.041c sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ
07,085.042a sarveṣv api ca yodheṣu cintayañ śinipuṃgava
07,085.042c tvattaḥ suhṛttamaṃ kaṃ cin nābhijānāmi sātyake
07,085.043a yo hi prītamanā nityaṃ yaś ca nityam anuvrataḥ
07,085.043c sa kārye sāṃparāye tu niyojya iti me matiḥ
07,085.044a yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam
07,085.044c tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ
07,085.045a so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi
07,085.045c abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi
07,085.046a sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge
07,085.046c kuru kṛcchre sahāyārtham arjunasya nararṣabha
07,085.047a tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ
07,085.047c loke vikhyāyase vīra karmabhiḥ satyavāg iti
07,085.048a yo hi śaineya mitrārthe yudhyamānas tyajet tanum
07,085.048c pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat
07,085.049a śrutāś ca bahavo 'smābhī rājāno ye divaṃ gatāḥ
07,085.049c dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi
07,085.049d*0578_01 dīyamānā hi bahubhir dāsyate ca muhur mahī
07,085.049d*0578_02 nanu kaś cid raṇe prāṇān mitrārthe tyaktavān iha
07,085.050a evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ
07,085.050c pṛthivīdānatulyaṃ syād adhikaṃ vā phalaṃ vibho
07,085.051a eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ
07,085.051c raṇe saṃtyajati prāṇān dvitīyas tvaṃ ca sātyake
07,085.052a vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ
07,085.052c śūra eva sahāyaḥ syān netaraḥ prākṛto janaḥ
07,085.053a īdṛśe tu parāmarde vartamānasya mādhava
07,085.053c tvad anyo hi raṇe goptā vijayasya na vidyate
07,085.054a ślāghann eva hi karmāṇi śataśas tava pāṇḍavaḥ
07,085.054c mama saṃjanayan harṣaṃ punaḥ punar akīrtayat
07,085.055a laghvastraś citrayodhī ca tathā laghuparākramaḥ
07,085.055c prājñaḥ sarvāstravic chūro muhyate na ca saṃyuge
07,085.056a mahāskandho mahorasko mahābāhur mahādhanuḥ
07,085.056c mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ
07,085.057a śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaś ca me
07,085.057c yuyudhānaḥ sahāyo me pramathiṣyati kauravān
07,085.058a asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ
07,085.058c rāmo vāpy aniruddho vā pradyumno vā mahārathaḥ
07,085.059a gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ
07,085.059c sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani
07,085.060a tathāpy ahaṃ naravyāghraṃ śaineyaṃ satyavikramam
07,085.060c sāhāyye viniyokṣyāmi nāsti me 'nyo hi tatsamaḥ
07,085.061a iti dvaitavane tāta mām uvāca dhanaṃjayaḥ
07,085.061c parokṣaṃ tvadguṇāṃs tathyān kathayann āryasaṃsadi
07,085.062a tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi
07,085.062c dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ
07,085.063a yac cāpi tīrthāni carann agacchaṃ dvārakāṃ prati
07,085.063c tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān
07,085.064a na tat sauhṛdam anyeṣu mayā śaineya lakṣitam
07,085.064c yathā tvam asmān bhajase vartamānān upaplave
07,085.065a so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca
07,085.065c sauhṛdasya ca vīryasya kulīnatvasya mādhava
07,085.066a satyasya ca mahābāho anukampārtham eva ca
07,085.066c anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi
07,085.067a soyodhano hi sahasā gato droṇena daṃśitaḥ
07,085.067c pūrvam eva tu yātās te kauravāṇāṃ mahārathāḥ
07,085.068a sumahān ninadaś caiva śrūyate vijayaṃ prati
07,085.068c sa śaineya javenātra gantum arhasi mādhava
07,085.069a bhīmaseno vayaṃ caiva saṃyattāḥ sahasainikāḥ
07,085.069c droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati
07,085.070a paśya śaineya sainyāni dravamāṇāni saṃyuge
07,085.070c mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm
07,085.071a mahāmārutavegena samudram iva parvasu
07,085.071c dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā
07,085.072a rathair viparidhāvadbhir manuṣyaiś ca hayaiś ca ha
07,085.072c sainyaṃ rajaḥsamuddhūtam etat saṃparivartate
07,085.073a saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhiḥ
07,085.073c atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā
07,085.074a naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ
07,085.074c ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ
07,085.075a śaraśaktidhvajavanaṃ hayanāgasamākulam
07,085.075c paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam
07,085.076a śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃś ca puṣkalān
07,085.076c siṃhanādaravāṃś caiva rathanemisvanāṃs tathā
07,085.077a nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ
07,085.077c sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm
07,085.078a purastāt saindhavānīkaṃ droṇānīkasya pṛṣṭhataḥ
07,085.078c bahutvād dhi naravyāghra devendram api pīḍayet
07,085.079a aparyante bale magno jahyād api ca jīvitam
07,085.079c tasmiṃś ca nihate yuddhe kathaṃ jīveta mādṛśaḥ
07,085.079e sarvathāham anuprāptaḥ sukṛcchraṃ bata jīvitam
07,085.080a śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ
07,085.080c laghvastraś citrayodhī ca praviṣṭas tāta bhāratīm
07,085.081a sūryodaye mahābāhur divasaś cātivartate
07,085.081c tanna jānāmi vārṣṇeya yadi jīvati vā na vā
07,085.081e kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat
07,085.082a eka eva ca bībhatsuḥ praviṣṭas tāta bhāratīm
07,085.082c aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe
07,085.083a na ca me vartate buddhir adya yuddhe kathaṃ cana
07,085.083c droṇo 'pi rabhaso yuddhe mama pīḍayate balam
07,085.083e pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ
07,085.084a yugapac ca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ
07,085.084c mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava
07,085.085a tasya me sarvakāryeṣu kāryam etan mataṃ sadā
07,085.085c arjunasya paritrāṇaṃ kartavyam iti saṃyuge
07,085.086a nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum
07,085.086c sa hi śakto raṇe tāta trīṃl lokān api saṃgatān
07,085.087a vijetuṃ puruṣavyāghra satyam etad bravīmi te
07,085.087c kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam
07,085.088a arjunas tv eva vārṣṇeya pīḍito bahubhir yudhi
07,085.088c prajahyāt samare prāṇāṃs tasmād vindāmi kaśmalam
07,085.089a tasya tvaṃ padavīṃ gaccha gaccheyus tvādṛśā yathā
07,085.089c tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ
07,085.089d*0579_01 tvādṛśās tādṛśaṃ gacches tādṛśaṃ gaccha satyaka
07,085.089d*0580_01 suhṛdo vai suhṛtkṛtye param āsthāya vikramam
07,085.089d*0580_02 suhṛdaḥ padam anvicchan na vyatheta kathaṃ cana
07,085.090a raṇe vṛṣṇipravīrāṇāṃ dvāv evātirathau smṛtau
07,085.090c pradyumnaś ca mahābāhus tvaṃ ca sātvata viśrutaḥ
07,085.091a astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale
07,085.091c vīratāyāṃ naravyāghra dhanaṃjayasamo hy asi
07,085.092a bhīṣmadroṇāv atikramya sarvayuddhaviśāradam
07,085.092c tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate
07,085.092d*0581_01 sadevāsuragandharvān sakiṃnaramahoragān
07,085.092d*0581_02 yodhayet sa jagat sarvaṃ vijayeta ripūn bahūn
07,085.092d*0581_03 iti bruvanti lokeṣu janās tava guṇās tathā
07,085.092d*0581_04 samāgameṣu jalpanti pṛthag eva ca sarvadā
07,085.093a nāsādhyaṃ vidyate loke sātyaker iti mādhava
07,085.093c tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala
07,085.094a saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ
07,085.094c nānyathā tāṃ mahābāho saṃprakartum ihārhasi
07,085.095a parityajya priyān prāṇān raṇe vicara vīravat
07,085.095c na hi śaineya dāśārhā raṇe rakṣanti jīvitam
07,085.096a ayuddham anavasthānaṃ saṃgrāme ca palāyanam
07,085.096c bhīrūṇām asatāṃ mārgo naiṣa dāśārhasevitaḥ
07,085.097a tavārjuno gurus tāta dharmātmā śinipuṃgava
07,085.097c vāsudevo guruś cāpi tava pārthasya dhīmataḥ
07,085.098a kāraṇadvayam etad dhi jānānas tvāham abruvam
07,085.098c māvamaṃsthā vaco mahyaṃ gurus tava guror hy aham
07,085.099a vāsudevamataṃ caitan mama caivārjunasya ca
07,085.099c satyam etan mayoktaṃ te yāhi yatra dhanaṃjayaḥ
07,085.100a etad vacanam ājñāya mama satyaparākrama
07,085.100c praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ
07,085.101a praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ
07,085.101c yathārham ātmanaḥ karma raṇe sātvata darśaya
07,086.001 saṃjaya uvāca
07,086.001a prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca
07,086.001c kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam
07,086.002a dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ
07,086.002c sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram
07,086.003a śrutaṃ te gadato vākyaṃ sarvam etan mayācyuta
07,086.003c nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram
07,086.004a evaṃvidhe tathā kāle madṛśaṃ prekṣya saṃmatam
07,086.004c vaktum arhasi rājendra yathā pārthaṃ tathaiva mām
07,086.005a na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃ cana
07,086.005c tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave
07,086.006a lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam
07,086.006c tvatprayukto narendreha kim utaitat sudurbalam
07,086.007a suyodhanabalaṃ tv adya yodhayiṣye samantataḥ
07,086.007c vijeṣye ca raṇe rājan satyam etad bravīmi te
07,086.008a kuśaly ahaṃ kuśalinaṃ samāsādya dhanaṃjayam
07,086.008c hate jayadrathe rājan punar eṣyāmi te 'ntikam
07,086.009a avaśyaṃ tu mayā sarvaṃ vijñāpyas tvaṃ narādhipa
07,086.009c vāsudevasya yad vākyaṃ phalgunasya ca dhīmataḥ
07,086.010a dṛḍhaṃ tv abhiparīto 'ham arjunena punaḥ punaḥ
07,086.010c madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ
07,086.011a adya mādhava rājānam apramatto 'nupālaya
07,086.011c āryāṃ yuddhe matiṃ kṛtvā yāvad dhanmi jayadratham
07,086.012a tvayi vāhaṃ mahābāho pradyumne vā mahārathe
07,086.012c nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham
07,086.012d*0582_01 sa evaṃ vai vinikṣipto nikṣepaḥ savyasācinā
07,086.012d*0582_02 bhāradvājabhayaṃ te 'dya manyate vai dhanaṃjayaḥ
07,086.013a jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam
07,086.013c pratijñā cāpi te nityaṃ śrutā droṇasya mādhava
07,086.014a grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati
07,086.014c śaktaś cāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram
07,086.015a evaṃ tvayi samādhāya dharmarājaṃ narottamam
07,086.015c aham adya gamiṣyāmi saindhavasya vadhāya hi
07,086.015d*0583_01 sa tvam adya raṇe yatto rakṣa mādhava pāṇḍavam
07,086.015d*0583_02 rakṣaṇe dharmarājasya dhruvo hi vijayo mama
07,086.016a jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava
07,086.016c dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt
07,086.017a nigṛhīte naraśreṣṭhe bhāradvājena mādhava
07,086.017c saindhavasya vadho na syān mamāprītis tathā bhavet
07,086.018a evaṃ gate naraśreṣṭha pāṇḍave satyavādini
07,086.018c asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ
07,086.019a so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati
07,086.019c yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram
07,086.020a sa tvam adya mahābāho priyārthaṃ mama mādhava
07,086.020c jayārthaṃ ca yaśorthaṃ ca rakṣa rājānam āhave
07,086.021a sa bhavān mayi nikṣepo nikṣiptaḥ savyasācinā
07,086.021c bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho
07,086.022a tasyāpi ca mahābāho nityaṃ paśyati saṃyuge
07,086.022c nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho
07,086.022e māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ
07,086.022f*0584_01 bhīmo vāpi mahārāja prabhañjanasamo bale
07,086.023a so 'haṃ saṃbhāvanāṃ caitām ācāryavacanaṃ ca tat
07,086.023c pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate
07,086.024a ācāryo laghuhastatvād abhedyakavacāvṛtaḥ
07,086.024c upalabhya raṇe krīḍed yathā śakuninā śiśuḥ
07,086.025a yadi kārṣṇir dhanuṣpāṇir iha syān makaradhvajaḥ
07,086.025c tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ
07,086.026a kuru tvam ātmano guptiṃ kas te goptā gate mayi
07,086.026c yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam
07,086.027a mā ca te bhayam adyāstu rājann arjunasaṃbhavam
07,086.027c na sa jātu mahābāhur bhāram udyamya sīdati
07,086.028a ye ca sauvīrakā yodhās tathā saindhavapauravāḥ
07,086.028c udīcyā dākṣiṇātyāś ca ye cānye 'pi mahārathāḥ
07,086.029a ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ
07,086.029c ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm
07,086.030a udyuktā pṛthivī sarvā sasurāsuramānuṣā
07,086.030c sarākṣasagaṇā rājan sakiṃnaramahoragā
07,086.031a jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge
07,086.031c evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye
07,086.032a yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau
07,086.032c na tatra karmaṇo vyāpat kathaṃ cid api vidyate
07,086.033a daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave
07,086.033c kṛtajñatāṃ dayāṃ caiva bhrātus tvam anucintaya
07,086.034a mayi cāpy apayāte vai gacchamāne 'rjunaṃ prati
07,086.034c droṇe citrāstratāṃ saṃkhye rājaṃs tvam anucintaya
07,086.035a ācāryo hi bhṛśaṃ rājan nigrahe tava gṛdhyati
07,086.035c pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata
07,086.036a kuruṣvādyātmano guptiṃ kas te goptā gate mayi
07,086.036c yasyāhaṃ pratyayāt pārtha gaccheyaṃ phalgunaṃ prati
07,086.036d*0585_01 pratyayo na hi me pārtha yāvad gacchāmi pāṇḍavam
07,086.037a na hy ahaṃ tvā mahārāja anikṣipya mahāhave
07,086.037c kva cid yāsyāmi kauravya satyam etad bravīmi te
07,086.037d*0586_01 na paśyāmi rathaṃ kaṃ cid yas te goptā bhaved iha
07,086.037d*0586_02 śaktaṃ yaṃ manyase rājan goptāraṃ prati pāṇḍava
07,086.038a etad vicārya bahuśo buddhyā buddhimatāṃ vara
07,086.038c dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām
07,086.039 yudhiṣṭhira uvāca
07,086.039a evam etan mahābāho yathā vadasi mādhava
07,086.039c na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa
07,086.040a kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati
07,086.040c gaccha tvaṃ samanujñāto yatra yāto dhanaṃjayaḥ
07,086.041a ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati
07,086.041c vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye
07,086.042a sa tvam ātiṣṭha yānāya yatra yāto dhanaṃjayaḥ
07,086.042b*0587_01 pṛṣṭhataḥ puruṣavyāghra bhīmas tvānugamiṣyati
07,086.042c mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ
07,086.043a pārṣataś ca sasodaryaḥ pārthivāś ca mahābalāḥ
07,086.043c draupadeyāś ca māṃ tāta rakṣiṣyanti na saṃśayaḥ
07,086.044a kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ
07,086.044c virāṭo drupadaś caiva śikhaṇḍī ca mahārathaḥ
07,086.045a dhṛṣṭaketuś ca balavān kuntibhojaś ca māriṣa
07,086.045c nakulaḥ sahadevaś ca pāñcālāḥ sṛñjayās tathā
07,086.045e ete samāhitās tāta rakṣiṣyanti na saṃśayaḥ
07,086.046a na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge
07,086.046c samāsādayituṃ śakto na ca māṃ dharṣayiṣyati
07,086.047a dhṛṣṭadyumnaś ca samare droṇaṃ kruddhaṃ paraṃtapaḥ
07,086.047c vārayiṣyati vikramya veleva makarālayam
07,086.048a yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā
07,086.048c na droṇasainyaṃ balavat krāmet tatra kathaṃ cana
07,086.049a eṣa droṇavināśāya samutpanno hutāśanāt
07,086.049c kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ
07,086.049d*0588_01 eṣa droṇaṃ raṇe kruddhaṃ vārayeta sa vai prabho
07,086.049d*0588_02 pāñcālaḥ sahitaḥ sarvaiḥ pāṇḍavānāṃ ca dhanvibhiḥ
07,086.050a viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam
07,086.050c dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati
07,087.001 saṃjaya uvāca
07,087.001a dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ
07,087.001c pārthāc ca bhayam āśaṅkan parityāgān mahīpateḥ
07,087.002a apavādaṃ hy ātmanaś ca lokād rakṣan viśeṣataḥ
07,087.002c na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati
07,087.003a niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ
07,087.003b*0589_01 nātivyaktam ivābhāṣya dharmarājaṃ mahāyaśāḥ
07,087.003b*0589_02 śokagadgadayā vācā śokopahatacetanaḥ
07,087.003c dharmarājam idaṃ vākyam abravīt puruṣarṣabha
07,087.003d*0590_01 yathedānīm iti dhyātvā dharmarājam athābravīt
07,087.004a kṛtāṃ cen manyase rakṣāṃ svasti te 'stu viśāṃ pate
07,087.004c anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava
07,087.005a na hi me pāṇḍavāt kaś cit triṣu lokeṣu vidyate
07,087.005c yo vai priyataro rājan satyam etad bravīmi te
07,087.006a tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada
07,087.006c tvatkṛte na ca me kiṃ cid akartavyaṃ kathaṃ cana
07,087.007a yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara
07,087.007c tathā tavāpi vacanaṃ viśiṣṭataram eva me
07,087.008a priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau
07,087.008c tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava
07,087.009a tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho
07,087.009c bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama
07,087.010a droṇānīkaṃ viśāmy eṣa kruddho jhaṣa ivārṇavam
07,087.010c tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ
07,087.011a yatra senāṃ samāśritya bhītas tiṣṭhati pāṇḍavāt
07,087.011c gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ
07,087.012a itas triyojanaṃ manye tam adhvānaṃ viśāṃ pate
07,087.012c yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ
07,087.013a triyojanagatasyāpi tasya yāsyāmy ahaṃ padam
07,087.013c āsaindhavavadhād rājan sudṛḍhenāntarātmanā
07,087.014a anādiṣṭas tu guruṇā ko nu yudhyeta mānavaḥ
07,087.014c ādiṣṭas tu tvayā rājan ko na yudhyeta mādṛśaḥ
07,087.014e abhijānāmi taṃ deśaṃ yatra yāsyāmy ahaṃ prabho
07,087.014f*0591_01 yatra tiṣṭhati rājāsau saindhavo bālaghātakaḥ
07,087.014f*0591_02 sāgarapratimaṃ sainyaṃ garjantam iva sāgaram
07,087.015a huḍaśaktigadāprāsakhaḍgacarmarṣṭitomaram
07,087.015c iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam
07,087.016a yad etat kuñjarānīkaṃ sāhasram anupaśyasi
07,087.016c kulam añjanakaṃ nāma yatraite vīryaśālinaḥ
07,087.017a āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ
07,087.017c nāgā meghanibhā rājan kṣaranta iva toyadāḥ
07,087.018a naite jātu nivarteran preṣitā hastisādibhiḥ
07,087.018c anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ
07,087.019a atha yān rathino rājan samantād anupaśyasi
07,087.019c ete rukmarathā nāma rājaputrā mahārathāḥ
07,087.020a ratheṣv astreṣu nipuṇā nāgeṣu ca viśāṃ pate
07,087.020c dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ
07,087.021a gadāyuddhaviśeṣajñā niyuddhakuśalās tathā
07,087.021c khaḍgapraharaṇe yuktāḥ saṃpāte cāsicarmaṇoḥ
07,087.022a śūrāś ca kṛtavidyāś ca spardhante ca parasparam
07,087.022c nityaṃ ca samare rājan vijigīṣanti mānavān
07,087.023a karṇena vijitā rājan duḥśāsanam anuvratāḥ
07,087.023c etāṃs tu vāsudevo 'pi rathodārān praśaṃsati
07,087.024a satataṃ priyakāmāś ca karṇasyaite vaśe sthitāḥ
07,087.024c tasyaiva vacanād rājan nivṛttāḥ śvetavāhanāt
07,087.025a te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ
07,087.025c madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt
07,087.026a etān pramathya saṃgrāme priyārthaṃ tava kaurava
07,087.026c prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ
07,087.027a yāṃs tv etān aparān rājan nāgān saptaśatāni ca
07,087.027c prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān
07,087.028a kirātarājo yān prādād gṛhītaḥ savyasācinā
07,087.028c svalaṃkṛtāṃs tathā preṣyān icchañ jīvitam ātmanaḥ
07,087.029a āsann ete purā rājaṃs tava karmakarā dṛḍham
07,087.029c tvām evādya yuyutsante paśya kālasya paryayam
07,087.030a teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ
07,087.030c hastiśikṣāvidaś caiva sarve caivāgniyonayaḥ
07,087.031a ete vinirjitāḥ sarve saṃgrāme savyasācinā
07,087.031c madartham adya saṃyattā duryodhanavaśānugāḥ
07,087.032a etān bhittvā śarai rājan kirātān yuddhadurmadān
07,087.032c saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam
07,087.033a ye tv ete sumahānāgā añjanasya kulodbhavāḥ
07,087.033c karkaśāś ca vinītāś ca prabhinnakaraṭāmukhāḥ
07,087.034a jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ
07,087.034c labdhalakṣyā raṇe rājann airāvaṇasamā yudhi
07,087.035a uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ
07,087.035b*0592_01 āsthitā dasyubhis tīkṣṇaiḥ śūrair uttamapārvataiḥ
07,087.035c karkaśaiḥ pravarair yodhaiḥ kārṣṇāyasatanucchadaiḥ
07,087.036a santi goyonayaś cātra santi vānarayonayaḥ
07,087.036c anekayonayaś cānye tathā mānuṣayonayaḥ
07,087.037a anīkam asatām etad dhūmavarṇam udīryate
07,087.037c mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām
07,087.038a etad duryodhano labdhvā samagraṃ nāgamaṇḍalam
07,087.038c kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam
07,087.039a sindhurājaṃ tathā karṇam avamanyata pāṇḍavān
07,087.039b*0593_01 bhīṣmaṃ droṇaṃ kṛpaṃ karṇam āvantyāv atha saindhavam
07,087.039b*0593_02 drauṇiṃ ca saumadattiṃ ca pāṇḍavān atimanyate
07,087.039c kṛtārtham atha cātmānaṃ manyate kālacoditaḥ
07,087.040a te ca sarve 'nusaṃprāptā mama nārācagocaram
07,087.040c na vimokṣyanti kaunteya yady api syur manojavāḥ
07,087.041a tena saṃbhāvitā nityaṃ paravīryopajīvinā
07,087.041c vināśam upayāsyanti maccharaughanipīḍitāḥ
07,087.042a ye tv ete rathino rājan dṛśyante kāñcanadhvajāḥ
07,087.042c ete durvāraṇā nāma kāmbojā yadi te śrutāḥ
07,087.043a śūrāś ca kṛtavidyāś ca dhanurvede ca niṣṭhitāḥ
07,087.043c saṃhatāś ca bhṛśaṃ hy ete anyonyasya hitaiṣiṇaḥ
07,087.044a akṣauhiṇyaś ca saṃrabdhā dhārtarāṣṭrasya bhārata
07,087.044c yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ
07,087.045a apramattā mahārāja mām eva pratyupasthitāḥ
07,087.045c tāṃs tv ahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ
07,087.046a tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca
07,087.046c rathe kurvantu me rājan yathāvad rathakalpakāḥ
07,087.047a asmiṃs tu khalu saṃgrāme grāhyaṃ vividham āyudham
07,087.047c yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ
07,087.048a kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ
07,087.048c nānāśastrasamāvāpair vividhāyudhayodhibhiḥ
07,087.049a kirātaiś ca sameṣyāmi viṣakalpaiḥ prahāribhiḥ
07,087.049c lālitaiḥ satataṃ rājñā duryodhanahitaiṣibhiḥ
07,087.050a śakaiś cāpi sameṣyāmi śakratulyaparākramaiḥ
07,087.050c agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ
07,087.051a tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ
07,087.051c sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ
07,087.051d*0594_01 triyojanagatasyāhaṃ padavīṃ savyasācinaḥ
07,087.051d*0594_02 yāsyāmi rathināṃ śreṣṭhaṃ pravaraṃ ca dhanuṣmatām
07,087.051d*0594_03 sūryodayagatasyāhaṃ pāṇḍavasya gatiṃ caran
07,087.051d*0594_04 apareṇa gate sūrye gamiṣyāmi na saṃśayaḥ
07,087.052a tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ
07,087.052c upāvṛttāś ca pītāś ca punar yujyantu me rathe
07,087.053a tasya sarvān upāsaṅgān sarvopakaraṇāni ca
07,087.053c rathe prāsthāpayad rājā śastrāṇi vividhāni ca
07,087.054a tatas tān sarvato muktvā sadaśvāṃś caturo janāḥ
07,087.054c rasavat pāyayām āsuḥ pānaṃ madasamīriṇam
07,087.055a pītopavṛttān snātāṃś ca jagdhānnān samalaṃkṛtān
07,087.055c vinītaśalyāṃs turagāṃś caturo hemamālinaḥ
07,087.056a tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ
07,087.056c saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe
07,087.057a mahādhvajena siṃhena hemakesaramālinā
07,087.057c saṃvṛte ketanair hemair maṇividrumacitritaiḥ
07,087.057e pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte
07,087.058a hemadaṇḍocchritacchatre bahuśastraparicchade
07,087.058c yojayām āsa vidhivad dhemabhāṇḍavibhūṣitān
07,087.059a dārukasyānujo bhrātā sūtas tasya priyaḥ sakhā
07,087.059c nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ
07,087.060a tataḥ snātaḥ śucir bhūtvā kṛtakautukamaṅgalaḥ
07,087.060c snātakānāṃ sahasrasya svarṇaniṣkān adāpayat
07,087.060e āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṃ varaḥ
07,087.061a tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu
07,087.061c lohitākṣo babhau tatra madavihvalalocanaḥ
07,087.062a ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ
07,087.062c dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ
07,087.062e utsaṅge dhanur ādāya saśaraṃ rathināṃ varaḥ
07,087.063a kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ
07,087.063c lājair gandhais tathā mālyaiḥ kanyābhiś cābhinanditaḥ
07,087.064a yudhiṣṭhirasya caraṇāv abhivādya kṛtāñjaliḥ
07,087.064c tena mūrdhany upāghrāta āruroha mahāratham
07,087.064d*0595_01 āśiṣo vipulāḥ śrutvā dharmarājamukhodgatāḥ
07,087.064d*0595_02 harṣeṇa mahatā yuktas tv āruroha rathottamam
07,087.065a tatas te vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ
07,087.065c ajayyā jaitram ūhus taṃ vikurvantaḥ sma saindhavāḥ
07,087.065d*0596_01 yathā śakrarathaṃ rājann ūhus te harayaḥ purā
07,087.065d*0596_02 tathaiva bhīmaseno 'pi dharmarājena pūjitaḥ
07,087.065d*0596_03 prāyāt sātyakinā sārdham abhivādya yudhiṣṭhiram
07,087.065d*0596_04 tau dṛṣṭvā pravivikṣantau tava senām ariṃdamau
07,087.065d*0596_05 saṃyattās tāvakāḥ sarve tasthur droṇapurogamāḥ
07,087.065d*0596_06 saṃnaddham anugacchantaṃ dṛṣṭvā bhīmaṃ sa sātyakiḥ
07,087.065d*0596_07 abhinandyābravīd vīras tadā harṣakaraṃ vacaḥ
07,087.066a atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt
07,087.066c tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te
07,087.067a ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam
07,087.067c āyatyāṃ ca tadātve ca śreyo rājño 'bhirakṣaṇam
07,087.068a jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama
07,087.068c tasmād bhīma nivartasva mama ced icchasi priyam
07,087.069a tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye
07,087.069c ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama
07,087.070a evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ
07,087.070c gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama
07,087.071a yan me snigdho 'nuraktaś ca tvam adya vaśagaḥ sthitaḥ
07,087.071c nimittāni ca dhanyāni yathā bhīma vadanti me
07,087.072a nihate saindhave pāpe pāṇḍavena mahātmanā
07,087.072c pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ
07,087.072d*0597_01 apramādaś ca te kāryo droṇaṃ prati mahāratham
07,087.073a etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ
07,087.073c saṃpraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva
07,087.074a taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa
07,087.074c bhūya evābhavan mūḍhaṃ subhṛśaṃ cāpy akampata
07,087.075a tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ
07,087.075c didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt
07,088.001 saṃjaya uvāca
07,088.001a prayāte tava sainyaṃ tu yuyudhāne yuyutsayā
07,088.001c dharmarājo mahārāja svenānīkena saṃvṛtaḥ
07,088.001e prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ
07,088.002a tataḥ pāñcālarājasya putraḥ samaradurmadaḥ
07,088.002b*0598_01 prayāte mādhave rājann idaṃ vacanam abravīt
07,088.002c prākrośat pāṇḍavānīke vasudānaś ca pārthivaḥ
07,088.003a āgacchata praharata drutaṃ viparidhāvata
07,088.003c yathā sukhena gaccheta sātyakir yuddhadurmadaḥ
07,088.004a mahārathā hi bahavo yatiṣyanty asya nirjaye
07,088.004b*0599_01 senāpativacaḥ śrutvā pāṇḍaveyāḥ samantataḥ
07,088.004b*0599_02 abhyudyayur mahārāja tava sainyaṃ samantataḥ
07,088.004b*0599_03 jahi prahara gṛhṇīhi vidhya vidrāva cādrava
07,088.004c iti bruvanto vegena samāpetur balaṃ tava
07,088.005a vayaṃ pratijigīṣantas tatra tān samabhidrutāḥ
07,088.005b*0600_01 bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ
07,088.005b*0600_02 yuyudhānarathaṃ dṛṣṭvā tāvakā abhidudruvuḥ
07,088.005c tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati
07,088.006a prakampyamānā mahatī tava putrasya vāhinī
07,088.006c sātvatena mahārāja śatadhābhivyadīryata
07,088.007a tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ
07,088.007c sapta vīrān maheṣvāsān agrānīke vyapothayat
07,088.007d*0601_01 athānyān api rājendra nānājanapadeśvarān
07,088.007d*0601_02 śarair analasaṃkāśair ninye vīrān yamakṣayam
07,088.007d*0601_03 śatam ekena vivyādha śatenaikaṃ ca patriṇām
07,088.007d*0601_04 dvipārohān dvipāṃś caiva hayārohān hayāṃs tathā
07,088.007d*0601_05 rathinaḥ sāśvasūtāṃś ca jaghāneśaḥ paśūn iva
07,088.007d*0601_06 taṃ tathādbhutakarmāṇaṃ śarasaṃpātavarṣiṇam
07,088.007d*0601_07 na ke canābhyadhāvan vai sātyakiṃ tava sainikāḥ
07,088.008a te bhītā mṛdyamānāś ca pramṛṣṭā dīrghabāhunā
07,088.008c āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam
07,088.008d*0602_01 tam ekaṃ bahudhā paśyan mohitās tasya tejasā
07,088.008d*0602_02 saṃgrāmakovidaṃ vīraṃ vicarantam abhītavat
07,088.009a rathair vimathitākṣaiś ca bhagnanīḍaiś ca māriṣa
07,088.009c cakrair vimathitaiś chinnair dhvajaiś ca vinipātitaiḥ
07,088.010a anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ
07,088.010c bāhubhiś candanādigdhaiḥ sāṅgadaiś ca viśāṃ pate
07,088.011a hastihastopamaiś cāpi bhujagābhogasaṃnibhaiḥ
07,088.011c ūrubhiḥ pṛthivī channā manujānāṃ narottama
07,088.012a śaśāṅkasaṃnikāśaiś ca vadanaiś cārukuṇḍalaiḥ
07,088.012c patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī
07,088.013a gajaiś ca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ
07,088.013c rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ
07,088.014a tapanīyamayair yoktrair muktājālavibhūṣitaiḥ
07,088.014c uraśchadair vicitraiś ca vyaśobhanta turaṃgamāḥ
07,088.014e gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā
07,088.015a nānāvidhāni sainyāni tava hatvā tu sātvataḥ
07,088.015c praviṣṭas tāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam
07,088.016a tatas tenaiva mārgeṇa yena yāto dhanaṃjayaḥ
07,088.016c iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ
07,088.017a bharadvājaṃ samāsādya yuyudhānas tu māriṣa
07,088.017c nābhyavartata saṃkruddho velām iva jalāśayaḥ
07,088.018a nivārya tu raṇe droṇo yuyudhānaṃ mahāratham
07,088.018c vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ
07,088.019a sātyakis tu raṇe droṇaṃ rājan vivyādha saptabhiḥ
07,088.019c hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ
07,088.020a taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat
07,088.020c sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ
07,088.021a siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ
07,088.021c daśabhiḥ sāyakaiś cānyaiḥ ṣaḍbhir aṣṭābhir eva ca
07,088.022a yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ
07,088.022c ekena sārathiṃ cāsya caturbhiś caturo hayān
07,088.022e dhvajam ekena bāṇena vivyādha yudhi māriṣa
07,088.023a taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ
07,088.023c tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ
07,088.024a tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ
07,088.024c prācchādayad asaṃbhrāntas tato droṇa uvāca ha
07,088.024d*0603_01 droṇas tu paramakruddhaḥ sātyakiṃ paravīrahā
07,088.024d*0603_02 avākirac chitair bāṇair vāsudevaparākramam
07,088.024d*0603_03 taṃ tathā śarajālena pracchādya mahatā punaḥ
07,088.024d*0603_04 droṇaḥ prahasya śaineyam idaṃ vacanam abravīt
07,088.025a tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā
07,088.025c yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata
07,088.026a tvaṃ hi me yudhyato nādya jīvan mokṣyasi mādhava
07,088.026c yadi māṃ tvaṃ raṇe hitvā na yāsy ācāryavad drutam
07,088.027 sātyakir uvāca
07,088.027a dhanaṃjayasya padavīṃ dharmarājasya śāsanāt
07,088.027c gacchāmi svasti te brahman na me kālātyayo bhavet
07,088.027d*0604_01 ācāryānugato mārgaḥ śiṣyair anvāsyate sadā
07,088.027d*0604_02 tasmād evaṃ vrajāmy āśu yathā me sa gurur gataḥ
07,088.028 saṃjaya uvāca
07,088.028a etāvad uktvā śaineya ācāryaṃ parivarjayan
07,088.028c prayātaḥ sahasā rājan sārathiṃ cedam abravīt
07,088.029a droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe
07,088.029c yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param
07,088.030a etad ālokyate sainyam āvantyānāṃ mahāprabham
07,088.030b*0605_01 abhedyam aribhir vīraiḥ sumahadbhir mahad balam
07,088.030c asyānantaratas tv etad dākṣiṇātyaṃ mahābalam
07,088.031a tadanantaram etac ca bāhlikānāṃ balaṃ mahat
07,088.031c bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam
07,088.032a anyonyena hi sainyāni bhinnāny etāni sārathe
07,088.032c anyonyaṃ samupāśritya na tyakṣyanti raṇājiram
07,088.032d*0606_01 deśasākalyam āsādya dṛśyate sumahad balam
07,088.033a etad antaram āsādya codayāśvān prahṛṣṭavat
07,088.033c madhyamaṃ javam āsthāya vaha mām atra sārathe
07,088.034a bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ
07,088.034c dākṣiṇātyāś ca bahavaḥ sūtaputrapurogamāḥ
07,088.035a hastyaśvarathasaṃbādhaṃ yac cānīkaṃ vilokyate
07,088.035c nānādeśasamutthaiś ca padātibhir adhiṣṭhitam
07,088.035d*0607_01 tataḥ śakyo mahāvyūho bhettuṃ sma sahasā raṇe
07,088.035d*0607_02 taṃ deśaṃ tvaritā yāmo mṛdanto yudhi śātravān
07,088.035d*0607_03 tatraite saṃprahṛṣṭatvān nāsmān prati yuyutsavaḥ
07,088.035d*0607_04 ayudhyamāno bahubhir ekaṃ prāpya sudurbalam
07,088.035d*0607_05 balaṃ pramathya gacchāmi miṣatāṃ sarvadhanvinām
07,088.036a etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan
07,088.036c sa vyatīyāya yatrograṃ karṇasya sumahad balam
07,088.036d*0608_01 yatraite paramakruddhā dākṣiṇātyā mahārathāḥ
07,088.036d*0608_02 saṃjaya uvāca
07,088.036d*0608_02 etān vijitya saṃgrāme tato yāmo dhanaṃjayam
07,088.036d*0608_03 yuyudhānavacaḥ śrutvā yuyudhānasya sārathiḥ
07,088.036d*0608_04 yathoktam agamad rājan varjayan droṇam āhave
07,088.037a taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn
07,088.037c yuyudhānaṃ mahābāhuṃ gacchantam anivartinam
07,088.037d*0609_01 sa ca sainyaṃ mahad bhittvā dākṣiṇātyabalaṃ ca tat
07,088.038a karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ
07,088.038b*0610_01 prayayau tvarito bhittvā karṇasya ca mahad balam
07,088.038c prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ
07,088.038d*0611_01 satyako hi tataḥ sainyaṃ drāvayan sa samantataḥ
07,088.039a praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca
07,088.039b*0612_01 vidrute tu bale tasmin bhagne bhārata bhārate
07,088.039c amarṣī kṛtavarmā tu sātyakiṃ paryavārayat
07,088.040a tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ
07,088.040c caturbhiś caturo 'syāśvān ājaghānāśu vīryavān
07,088.041a tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ
07,088.041c sātyakiḥ kṛtavarmāṇaṃ pratyavidhyat stanāntare
07,088.042a sa tudyamāno viśikhair bahubhis tigmatejanaiḥ
07,088.042c sātvatena mahārāja kṛtavarmā na cakṣame
07,088.043a sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham
07,088.043c ākṛṣya rājann ākarṇād vivyādhorasi sātyakim
07,088.044a sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ
07,088.044c sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ
07,088.045a athāsya bahubhir bāṇair acchinat paramāstravit
07,088.045c samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam
07,088.046a vivyādha ca raṇe rājan sātyakiṃ satyavikramam
07,088.046c daśabhir viśikhais tīkṣṇair abhikruddhaḥ stanāntare
07,088.047a tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ
07,088.047c abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ
07,088.048a tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ
07,088.048c vyasṛjad viśikhāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ
07,088.048d*0613_01 te śarāḥ sātvatenāstāḥ kṛtavarmāṇam āhave
07,088.048d*0613_02 chādayāṃ cakrire vṛkṣaṃ śalabhā iva ghoṣiṇaḥ
07,088.049a sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat
07,088.049c chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ
07,088.050a athāsya bhallena śiraḥ sāratheḥ samakṛntata
07,088.050c sa papāta hataḥ sūto hārdikyasya mahārathāt
07,088.050e tatas te yantari hate prādravaṃs turagā bhṛśam
07,088.051a atha bhojas tv asaṃbhrānto nigṛhya turagān svayam
07,088.051c tasthau śaradhanuṣpāṇis tat sainyāny abhyapūjayan
07,088.052a sa muhūrtam ivāśvasya sadaśvān samacodayat
07,088.052c vyapetabhīr amitrāṇām āvahat sumahad bhayam
07,088.052e sātyakiś cābhyagāt tasmāt sa tu bhīmam upādravat
07,088.053a yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ
07,088.053c prayayau tvaritas tūrṇaṃ kāmbojānāṃ mahācamūm
07,088.054a sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ
07,088.054c na cacāla tadā rājan sātyakiḥ satyavikramaḥ
07,088.055a saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca
07,088.055c anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā
07,088.056a tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ
07,088.056c nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ
07,088.057a samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham
07,088.057c pāñcālā vigatotsāhā bhīmasenapurogamāḥ
07,088.057e vikramya vāritā rājan vīreṇa kṛtavarmaṇā
07,088.058a yatamānāṃs tu tān sarvān īṣad vigatacetasaḥ
07,088.058c abhitas tāñ śaraugheṇa klāntavāhān avārayat
07,088.059a nigṛhītās tu bhojena bhojānīkepsavo raṇe
07,088.059c atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ
07,088.059d*0614_01 hārdikyaṃ samare yattā na śekuḥ prativīkṣitum
07,089.001 dhṛtarāṣṭra uvāca
07,089.001a evaṃ bahuvidhaṃ sainyam evaṃ pravicitaṃ varam
07,089.001c vyūḍham evaṃ yathānyāyam evaṃ bahu ca saṃjaya
07,089.002a nityaṃ pūjitam asmābhir abhikāmaṃ ca naḥ sadā
07,089.002c prauḍham atyadbhutākāraṃ purastād dṛḍhavikramam
07,089.003a nātivṛddham abālaṃ ca na kṛśaṃ nātipīvaram
07,089.003c laghuvṛttāyataprāṇaṃ sāragātram anāmayam
07,089.004a āttasaṃnāhasaṃpannaṃ bahuśastraparicchadam
07,089.004c śastragrahaṇavidyāsu bahvīṣu pariniṣṭhitam
07,089.005a ārohe paryavaskande saraṇe sāntaraplute
07,089.005c samyakpraharaṇe yāne vyapayāne ca kovidam
07,089.006a nāgeṣv aśveṣu bahuśo ratheṣu ca parīkṣitam
07,089.006b*0615_01 carmanistriṃśayuddhe ca niyuddhe ca viśāradam
07,089.006c parīkṣya ca yathānyāyaṃ vetanenopapāditam
07,089.007a na goṣṭhyā nopacāreṇa na saṃbandhanimittataḥ
07,089.007c nānāhūto na hy abhṛto mama sainye babhūva ha
07,089.008a kulīnāryajanopetaṃ tuṣṭapuṣṭam anuddhatam
07,089.008c kṛtamānopakāraṃ ca yaśasvi ca manasvi ca
07,089.009a sacivaiś cāparair mukhyair bahubhir mukhyakarmabhiḥ
07,089.009c lokapālopamais tāta pālitaṃ narasattamaiḥ
07,089.010a bahubhiḥ pārthivair guptam asmatpriyacikīrṣubhiḥ
07,089.010c asmān abhisṛtaiḥ kāmāt sabalaiḥ sapadānugaiḥ
07,089.011a mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ
07,089.011c apakṣaiḥ pakṣisaṃkāśai rathair aśvaiś ca saṃvṛtam
07,089.011d*0616_01 prabhinnakaraṭaiś caiva dviradair āvṛtaṃ mahat
07,089.011d*0616_02 yad ahanyata me sainyaṃ kim anyad bhāgadheyataḥ
07,089.012a yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam
07,089.012c kṣepaṇyasigadāśaktiśaraprāsajhaṣākulam
07,089.013a dhvajabhūṣaṇasaṃbādhaṃ ratnapaṭṭena saṃcitam
07,089.013c vāhanair api dhāvadbhir vāyuvegavikampitam
07,089.014a droṇagambhīrapātālaṃ kṛtavarmamahāhradam
07,089.014c jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam
07,089.015a gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe
07,089.015c saṃjayaikarathenaiva yuyudhāne ca māmakam
07,089.016a tatra śeṣaṃ na paśyāmi praviṣṭe savyasācini
07,089.016c sātvate ca rathodāre mama sainyasya saṃjaya
07,089.017a tau tatra samatikrāntau dṛṣṭvābhītau tarasvinau
07,089.017c sindhurājaṃ ca saṃprekṣya gāṇḍīvasyeṣugocare
07,089.018a kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ
07,089.018c dāruṇaikāyane kāle kathaṃ vā pratipedire
07,089.019a grastān hi kauravān manye mṛtyunā tāta saṃgatān
07,089.019c vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai
07,089.020a akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau
07,089.020c na ca vārayitā kaś cit tayor astīha saṃjaya
07,089.021a bhṛtāś ca bahavo yodhāḥ parīkṣyaiva mahārathāḥ
07,089.021c vetanena yathāyogyaṃ priyavādena cāpare
07,089.022a akāraṇabhṛtas tāta mama sainye na vidyate
07,089.022c karmaṇā hy anurūpeṇa labhyate bhaktavetanam
07,089.023a na ca yodho 'bhavat kaś cin mama sainye tu saṃjaya
07,089.023c alpadānabhṛtas tāta na kupyabhṛtako naraḥ
07,089.024a pūjitā hi yathāśaktyā dānamānāsanair mayā
07,089.024c tathā putraiś ca me tāta jñātibhiś ca sabāndhavaiḥ
07,089.025a te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā
07,089.025c śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ
07,089.026a rakṣyate yaś ca saṃgrāme ye ca saṃjaya rakṣiṇaḥ
07,089.026c ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ
07,089.027a arjunaṃ samare dṛṣṭvā saindhavasyāgrataḥ sthitam
07,089.027c putro mama bhṛśaṃ mūḍhaḥ kiṃ kāryaṃ pratyapadyata
07,089.028a sātyakiṃ ca raṇe dṛṣṭvā praviśantam abhītavat
07,089.028c kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata
07,089.029a sarvaśastrātigau senāṃ praviṣṭau rathasattamau
07,089.029c dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ
07,089.030a dṛṣṭvā kṛṣṇaṃ tu dāśārham arjunārthe vyavasthitam
07,089.030c śinīnām ṛṣabhaṃ caiva manye śocanti putrakāḥ
07,089.031a dṛṣṭvā senāṃ vyatikrāntāṃ sātvatenārjunena ca
07,089.031c palāyamānāṃś ca kurūn manye śocanti putrakāḥ
07,089.032a vidrutān rathino dṛṣṭvā nirutsāhān dviṣajjaye
07,089.032c palāyane kṛtotsāhān manye śocanti putrakāḥ
07,089.033a śūnyān kṛtān rathopasthān sātvatenārjunena ca
07,089.033c hatāṃś ca yodhān saṃdṛśya manye śocanti putrakāḥ
07,089.034a vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ
07,089.034c dhāvamānān raṇe vyagrān manye śocanti putrakāḥ
07,089.035a vivīrāṃś ca kṛtān aśvān virathāṃś ca kṛtān narān
07,089.035c tatra sātyakipārthābhyāṃ manye śocanti putrakāḥ
07,089.035d*0617_01 mahānāgān vidravato dṛṣṭvārjunaśarāhatān
07,089.035d*0617_02 patitān patataś cānyān manye śocanti putrakāḥ
07,089.035d*0617_03 hayaughān nihatān dṛṣṭvā drāvyamāṇāṃs tatas tataḥ
07,089.035d*0617_04 raṇe sātvatapārthābhyāṃ manye śocanti putrakāḥ
07,089.036a pattisaṃghān raṇe dṛṣṭvā dhāvamānāṃś ca sarvaśaḥ
07,089.036c nirāśā vijaye sarve manye śocanti putrakāḥ
07,089.037a droṇasya samatikrāntāv anīkam aparājitau
07,089.037c kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ
07,089.038a saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau
07,089.038c praviṣṭau māmakaṃ sainyaṃ sātvatena sahācyutau
07,089.039a tasmin praviṣṭe pṛtanāṃ śinīnāṃ pravare rathe
07,089.039c bhojānīkaṃ vyatikrānte katham āsan hi kauravāḥ
07,089.040a tathā droṇena samare nigṛhīteṣu pāṇḍuṣu
07,089.040c kathaṃ yuddham abhūt tatra tan mamācakṣva saṃjaya
07,089.041a droṇo hi balavāñ śūraḥ kṛtāstro dṛḍhavikramaḥ
07,089.041c pāñcālās taṃ maheṣvāsaṃ pratyayudhyan kathaṃ raṇe
07,089.042a baddhavairās tathā droṇe dharmarājajayaiṣiṇaḥ
07,089.042c bhāradvājas tathā teṣu kṛtavairo mahārathaḥ
07,089.043a arjunaś cāpi yac cakre sindhurājavadhaṃ prati
07,089.043c tan me sarvaṃ samācakṣva kuśalo hy asi saṃjaya
07,090.001 saṃjaya uvāca
07,090.001a ātmāparādhāt saṃbhūtaṃ vyasanaṃ bharatarṣabha
07,090.001c prāpya prākṛtavad vīra na tvaṃ śocitum arhasi
07,090.001d*0618_01 purā yad ucyase prājñaiḥ suhṛdbhir vidurādibhiḥ
07,090.001d*0618_02 māhārṣīḥ pāṇḍavān rājann iti tan na tvayā śrutam
07,090.001d*0618_03 suhṛdāṃ hitakāmānāṃ vākyaṃ yo na śṛṇoti ha
07,090.001d*0618_04 sa mahad vyasanaṃ prāpya śocate vai yathā bhavān
07,090.001d*0618_05 yācito 'si purā rājan dāśārheṇa śamaṃ prati
07,090.001d*0618_06 na ca taṃ labdhavān kāmaṃ tvattaḥ kṛṣṇo mahāyaśāḥ
07,090.002a tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca
07,090.002c dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram
07,090.002d*0619_01 tava jihmam abhiprāyaṃ viditvā pāṇḍavān prati
07,090.002e ārtapralāpāṃś ca bahūn manujādhipasattama
07,090.003a sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ
07,090.003c vāsudevas tato yuddhaṃ kurūṇām akaron mahat
07,090.004a ātmāparādhāt sumahān prāptas te vipulaḥ kṣayaḥ
07,090.004b*0620_01 naivaṃ duryodhane doṣaṃ kartum arhasi mānada
07,090.004c na hi te sukṛtaṃ kiṃ cid ādau madhye ca bhārata
07,090.004e dṛśyate pṛṣṭhataś caiva tvanmūlo hi parājayaḥ
07,090.004f*0621_01 ārtapralāpān iha yān idānīṃ kuruṣe nṛpa
07,090.004f*0621_02 naitad vṛddhasya te sādhu gatāsor iva maṇḍalam
07,090.005a tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam
07,090.005c śṛṇu yuddhaṃ yathā vṛttaṃ ghoraṃ devāsuropamam
07,090.006a praviṣṭe tava sainyaṃ tu śaineye satyavikrame
07,090.006c bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava
07,090.007a āgacchatas tān sahasā kruddharūpān sahānugān
07,090.007c dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ
07,090.008a yathodvṛttaṃ dhārayate velā vai salilārṇavam
07,090.008b*0622_01 udvṛttaṃ sāgaraṃ yadvad velā vārayate sadā
07,090.008c pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat
07,090.009a tatrādbhutam amanyanta hārdikyasya parākramam
07,090.009c yad enaṃ sahitāḥ pārthā nāticakramur āhave
07,090.010a tato bhīmas tribhir viddhvā kṛtavarmāṇam āyasaiḥ
07,090.010c śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān
07,090.011a sahadevas tu viṃśatyā dharmarājaś ca pañcabhiḥ
07,090.011c śatena nakulaś cāpi hārdikyaṃ samavidhyata
07,090.012a draupadeyās trisaptatyā saptabhiś ca ghaṭotkacaḥ
07,090.012c dhṛṣṭadyumnas tribhiś cāpi kṛtavarmāṇam ārdayat
07,090.012e virāṭo drupadaś caiva yājñaseniś ca pañcabhiḥ
07,090.013a śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ
07,090.013c punar vivyādha viṃśatyā sāyakānāṃ hasann iva
07,090.014a kṛtavarmā tato rājan sarvatas tān mahārathān
07,090.014c ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ
07,090.014e dhanur dhvajaṃ ca saṃyatto rathād bhūmāv apātayat
07,090.015a athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ
07,090.015c ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ
07,090.016a sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ
07,090.016c cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ
07,090.017a bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ
07,090.017c visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan
07,090.018a taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa
07,090.018c vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe
07,090.019a pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ
07,090.019c śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm
07,090.019e cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati
07,090.020a sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā
07,090.020c kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā
07,090.021a tām āpatantīṃ sahasā yugāntāgnisamaprabhām
07,090.021c dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā
07,090.022a sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā
07,090.022c dyotayantī diśo rājan maholkeva divaś cyutā
07,090.022e śaktiṃ vinihatāṃ dṛṣṭvā bhīmaś cukrodha vai bhṛśam
07,090.023a tato 'nyad dhanur ādāya vegavat sumahāsvanam
07,090.023c bhīmaseno raṇe kruddho hārdikyaṃ samavārayat
07,090.024a athainaṃ pañcabhir bāṇair ājaghāna stanāntare
07,090.024c bhīmo bhīmabalo rājaṃs tava durmantritena ha
07,090.025a bhojas tu kṣatasarvāṅgo bhīmasenena māriṣa
07,090.025c raktāśoka ivotphullo vyabhrājata raṇājire
07,090.026a tataḥ kruddhas tribhir bāṇair bhīmasenaṃ hasann iva
07,090.026c abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata
07,090.027a tribhis tribhir maheṣvāso yatamānān mahārathān
07,090.027c te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ
07,090.028a śikhaṇḍinas tataḥ kruddhaḥ kṣurapreṇa mahārathaḥ
07,090.028c dhanuś ciccheda samare prahasann iva bhārata
07,090.029a śikhaṇḍī tu tataḥ kruddhaś chinne dhanuṣi satvaram
07,090.029c asiṃ jagrāha samare śatacandraṃ ca bhāsvaram
07,090.030a bhrāmayitvā mahācarma cāmīkaravibhūṣitam
07,090.030c tam asiṃ preṣayām āsa kṛtavarmarathaṃ prati
07,090.030d*0623_01 **** **** nistriṃśaṃ ca mahāprabham
07,090.030d*0623_02 kṛtavarmāṇam uddiśya preṣayat tam asiṃ drutam
07,090.031a sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ
07,090.031c abhyagād dharaṇīṃ rājaṃś cyutaṃ jyotir ivāmbarāt
07,090.032a etasminn eva kāle tu tvaramāṇā mahārathāḥ
07,090.032c vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave
07,090.033a athānyad dhanur ādāya tyaktvā tac ca mahad dhanuḥ
07,090.033c viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā
07,090.034a vivyādha pāṇḍavān yuddhe tribhis tribhir ajihmagaiḥ
07,090.034c śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca
07,090.034d*0624_01 punar anyena bāṇena dhanur asyācchinad drutam
07,090.034d*0625_01 śikhaṇḍinaṃ tribhir bāṇaividdhvā ciccheda kārmukam
07,090.035a dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ
07,090.035c avārayat kūrmanakhair āśugair hṛdikātmajam
07,090.036a tataḥ kruddho raṇe rājan hṛdikasyātmasaṃbhavaḥ
07,090.036c abhidudrāva vegena yājñaseniṃ mahāratham
07,090.037a bhīṣmasya samare rājan mṛtyor hetuṃ mahātmanaḥ
07,090.037c vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram
07,090.038a tau diśāgajasaṃkāśau jvalitāv iva pāvakau
07,090.038c samāsedatur anyonyaṃ śarasaṃghair ariṃdamau
07,090.039a vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān
07,090.039c visṛjantau ca śataśo gabhastīn iva bhāskarau
07,090.040a tāpayantau śarais tīkṣṇair anyonyaṃ tau mahārathau
07,090.040c yugāntapratimau vīrau rejatur bhāskarāv iva
07,090.041a kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham
07,090.041c viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ
07,090.042a sa gāḍhaviddho vyathito rathopastha upāviśat
07,090.042c visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ
07,090.043a taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha
07,090.043c hārdikyaṃ pūjayām āsur vāsāṃsy ādudhuvuś ca ha
07,090.044a śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam
07,090.044c apovāha raṇād yantā tvaramāṇo mahāratham
07,090.045a sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam
07,090.045c parivavrū rathais tūrṇaṃ kṛtavarmāṇam āhave
07,090.046a tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ
07,090.046c yad ekaḥ samare pārthān vārayām āsa sānugān
07,090.047a pārthāñ jitvājayac cedīn pāñcālān sṛñjayān api
07,090.047c kekayāṃś ca mahāvīryān kṛtavarmā mahārathaḥ
07,090.048a te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ
07,090.048c itaś cetaś ca dhāvanto naiva cakrur dhṛtiṃ raṇe
07,090.049a jitvā pāṇḍusutān yuddhe bhīmasenapurogamān
07,090.049c hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvakaḥ
07,090.050a te drāvyamāṇāḥ samare hārdikyena mahārathāḥ
07,090.050c vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ
07,090.050d*0626_01 lajjayāvanatā bhūtvā na kiṃ cit pravadanti te
07,091.001 saṃjaya uvāca
07,091.001a śṛṇuṣvaikamanā rājan yan māṃ tvaṃ paripṛcchasi
07,091.001c drāvyamāṇe bale tasmin hārdikyena mahātmanā
07,091.002a lajjayāvanate cāpi prahṛṣṭaiś caiva tāvakaiḥ
07,091.002c dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām
07,091.003a śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave
07,091.003c śaineyas tvarito rājan kṛtavarmāṇam abhyayāt
07,091.003d*0627_01 uvāca sārathiṃ tatra krodhāmarṣasamanvitaḥ
07,091.003d*0627_02 hārdikyābhimukhaṃ sūta kuru me ratham uttamam
07,091.003d*0627_03 kurute kadanaṃ paśya pāṇḍusainye hy amarṣitaḥ
07,091.003d*0627_04 enaṃ jitvā punaḥ sūta yāsyāmi vijayaṃ prati
07,091.003d*0627_05 evam ukte tu vacane sūtas tasya mahāmate
07,091.003d*0627_06 nimeṣāntaramātreṇa kṛtavarmāṇam abhyayāt
07,091.004a kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ
07,091.004c avākirat susaṃkruddhas tato 'krudhyata sātyakiḥ
07,091.005a tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe
07,091.005c preṣayām āsa samare śarāṃś ca caturo 'parān
07,091.006a te tasya jaghnire vāhān bhallenāsyācchinad dhanuḥ
07,091.006c pṛṣṭharakṣaṃ tathā sūtam avidhyan niśitaiḥ śaraiḥ
07,091.007a tatas taṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ
07,091.007c senām asyārdayām āsa śaraiḥ saṃnataparvabhiḥ
07,091.008a sābhajyatātha pṛtanā śaineyaśarapīḍitā
07,091.008b*0628_01 palāyanakṛtotsāhā bhramantī tatra tatra ha
07,091.008c tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ
07,091.009a śṛṇu rājan yad akarot tava sainyeṣu vīryavān
07,091.009c atītya sa mahārāja droṇānīkamahārṇavam
07,091.010a parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇam āhave
07,091.010c yantāram abravīc chūraḥ śanair yāhīty asaṃbhramam
07,091.011a dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam
07,091.011c padātijanasaṃpūrṇam abravīt sārathiṃ punaḥ
07,091.012a yad etan meghasaṃkāśaṃ droṇānīkasya savyataḥ
07,091.012c sumahat kuñjarānīkaṃ yasya rukmaratho mukham
07,091.013a ete hi bahavaḥ sūta durnivāryāś ca saṃyuge
07,091.013c duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ
07,091.013e rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ
07,091.013f*0629_01 na cājitvā raṇe hy etāñ śakyaḥ prāptuṃ jayadrathaḥ
07,091.013f*0629_02 nāpi pārtho mayā sūta śakyaḥ prāptuṃ kathaṃ cana
07,091.013f*0629_03 ete tiṣṭhanti sahitāḥ sarve vidyāsu niṣṭhitāḥ
07,091.014a trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ
07,091.014c mām evābhimukhā vīrā yotsyamānā vyavasthitāḥ
07,091.015a atra māṃ prāpaya kṣipram aśvāṃś codaya sārathe
07,091.015c trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ
07,091.016a tataḥ prāyāc chanaiḥ sūtaḥ sātvatasya mate sthitaḥ
07,091.016c rathenādityavarṇena bhāsvareṇa patākinā
07,091.017a tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ
07,091.017c vāyuvegasamāḥ saṃkhye kundendurajataprabhāḥ
07,091.017d*0630_01 mārutasya gatau tulyāś candrakundanibhāḥ śubhāḥ
07,091.018a āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ
07,091.018c parivavrus tataḥ śūrā gajānīkena sarvataḥ
07,091.018e kiranto vividhāṃs tīkṣṇān sāyakāṃl laghuvedhinaḥ
07,091.019a sātvato 'pi śitair bāṇair gajānīkam ayodhayat
07,091.019c parvatān iva varṣeṇa tapānte jalado mahān
07,091.020a vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ
07,091.020c prādravan raṇam utsṛjya śinivīryasamīritaiḥ
07,091.021a śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ
07,091.021c viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ
07,091.022a saṃbhinnavarmaghaṇṭāś ca saṃnikṛttamahādhvajāḥ
07,091.022c hatārohā diśo rājan bhejire bhraṣṭakambalāḥ
07,091.023a ruvanto vividhān rāvāñ jaladopamanisvanāḥ
07,091.023c nārācair vatsadantaiś ca sātvatena vidāritāḥ
07,091.023c*0631_01 **** **** bhallair añjalikais tathā
07,091.023c*0631_02 kṣuraprair ardhacandraiś ca
07,091.023d*0632_01 kṣaranto 'sṛk tathā mūtraṃ purīṣaṃ ca pradudruvuḥ
07,091.023d*0632_02 babhramuś caskhaluś cānye petur mamlus tathāpare
07,091.023d*0632_03 evaṃ tat kuñjarānīkaṃ yuyudhānena pātitam
07,091.023d*0632_04 śarair agnyarkasaṃkāśaiḥ pradudrāva samantataḥ
07,091.024a tasmin drute gajānīke jalasaṃdho mahārathaḥ
07,091.024c yattaḥ saṃprāpayan nāgaṃ rajatāśvarathaṃ prati
07,091.025a rukmavarṇakaraḥ śūras tapanīyāṅgadaḥ śuciḥ
07,091.025c kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ
07,091.025d*0633_01 raktacandanadigdhāṅgaḥ sāṅgadaḥ sahakuṇḍalaḥ
07,091.026a śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam
07,091.026c urasā dhārayan niṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram
07,091.027a cāpaṃ ca rukmavikṛtaṃ vidhunvan gajamūrdhani
07,091.027c aśobhata mahārāja savidyud iva toyadaḥ
07,091.028a tam āpatantaṃ sahasā māgadhasya gajottamam
07,091.028c sātyakir vārayām āsa velevodvṛttam arṇavam
07,091.029a nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ
07,091.029c akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ
07,091.029d*0634_01 saṃprāpayad raṇe rājan nāgarājaṃ mahābalam
07,091.030a tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ
07,091.030b*0635_01 sa vāryamāṇo bāṇaughaiḥ śaineyenātha vīryavān
07,091.030c avidhyata śineḥ pautraṃ jalasaṃdho mahorasi
07,091.030d*0636_01 avidhyan niśitair bāṇaiḥ satyakaḥ prahasann iva
07,091.031a tato 'pareṇa bhallena pītena niśitena ca
07,091.031c asyato vṛṣṇivīrasya nicakarta śarāsanam
07,091.032a sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata
07,091.032c avidhyan māgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ
07,091.033a sa viddho bahubhir bāṇair jalasaṃdhena vīryavān
07,091.033c nākampata mahābāhus tad adbhutam ivābhavat
07,091.034a acintayan vai sa śarān nātyarthaṃ saṃbhramād balī
07,091.034c dhanur anyat samādāya tiṣṭha tiṣṭhety uvāca ha
07,091.035a etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi
07,091.035c vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva
07,091.036a kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ
07,091.036c jalasaṃdhasya ciccheda vivyādha ca tribhiḥ śaraiḥ
07,091.037a jalasaṃdhas tu tat tyaktvā saśaraṃ vai śarāsanam
07,091.037c tomaraṃ vyasṛjat tūrṇaṃ sātyakiṃ prati māriṣa
07,091.038a sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe
07,091.038c abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ
07,091.039a nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ
07,091.039c triṃśadbhir viśikhais tīkṣṇair jalasaṃdham atāḍayat
07,091.040a pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ
07,091.040c ārṣabhaṃ carma ca mahac chatacandram alaṃkṛtam
07,091.040e tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha
07,091.041a śaineyasya dhanuś chittvā sa khaḍgo nyapatan mahīm
07,091.041c alātacakravac caiva vyarocata mahīṃ gataḥ
07,091.041d*0637_01 agnicakram ivāviddhaṃ yathā syān nabhasaś cyutam
07,091.041d*0638_01 bhrājati sma tataḥ khaḍgaḥ saṃprāptaḥ pṛthivītalam
07,091.042a athānyad dhanur ādāya sarvakāyāvadāraṇam
07,091.042b*0639_01 jalasaṃdham abhiprekṣya utsmayitvā ca mādhavaḥ
07,091.042c śālaskandhapratīkāśam indrāśanisamasvanam
07,091.042e visphārya vivyadhe kruddho jalasaṃdhaṃ śareṇa ha
07,091.043a tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ
07,091.043c sāṅgadau jalasaṃdhasya ciccheda prahasann iva
07,091.044a tau bāhū parighaprakhyau petatur gajasattamāt
07,091.044c vasuṃdharadharād bhraṣṭau pañcaśīrṣāv ivoragau
07,091.045a tataḥ sudaṃṣṭraṃ suhanu cārukuṇḍalam unnasam
07,091.045c kṣureṇāsya tṛtīyena śiraś ciccheda sātyakiḥ
07,091.046a tat pātitaśirobāhukabandhaṃ bhīmadarśanam
07,091.046c dviradaṃ jalasaṃdhasya rudhireṇābhyaṣiñcata
07,091.047a jalasaṃdhaṃ nihatyājau tvaramāṇas tu sātvataḥ
07,091.047c naiṣādiṃ pātayām āsa gajaskandhād viśāṃ pate
07,091.047d*0640_01 kabandhaṃ dviradaṃ caiva śaravarṣair avākirat
07,091.048a rudhireṇāvasiktāṅgo jalasaṃdhasya kuñjaraḥ
07,091.048c vilambamānam avahat saṃśliṣṭaṃ param āsanam
07,091.049a śarārditaḥ sātvatena mardamānaḥ svavāhinīm
07,091.049c ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ
07,091.050a hāhākāro mahān āsīt tava sainyasya māriṣa
07,091.050c jalasaṃdhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha
07,091.051a vimukhāś cābhyadhāvanta tava yodhāḥ samantataḥ
07,091.051c palāyane kṛtotsāhā nirutsāhā dviṣajjaye
07,091.052a etasminn antare rājan droṇaḥ śastrabhṛtāṃ varaḥ
07,091.052b*0641_01 saṃnyasya bhāraṃ sumahat kṛtavarmaṇi bhārata
07,091.052b*0641_02 sa hi pārthān raṇe yattān dadhāraiko mahābalaḥ
07,091.052c abhyayāj javanair aśvair yuyudhānaṃ mahāratham
07,091.052d*0642_01 jalasaṃdhaṃ hataṃ dṛṣṭvā putras te kurupuṃgavaḥ
07,091.052d*0642_02 sahodarais tu saṃyuktaḥ sātyakiṃ samupādravat
07,091.052d*0642_03 tataḥ samabhavad yuddhaṃ kurūṇāṃ satyakasya ca
07,091.053a tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ
07,091.053c droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan
07,091.054a tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca
07,091.054c droṇasya ca raṇe rājan ghoraṃ devāsuropamam
07,092.001 saṃjaya uvāca
07,092.001*0643_01 sātvatasya raṇe karma yoddhuṃ dṛṣṭvā mahārathāḥ
07,092.001*0643_02 amṛṣyamāṇāḥ saṃyattāḥ śaineyaṃ samupādravan
07,092.001a te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ
07,092.001c tvaramāṇā mahārāja yuyudhānam ayodhayan
07,092.002a taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ
07,092.002c durmarṣaṇo dvādaśabhir duḥsaho daśabhiḥ śaraiḥ
07,092.003a vikarṇaś cāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ
07,092.003c vivyādha savye pārśve tu stanābhyām antare tathā
07,092.004a durmukho daśabhir bāṇais tathā duḥśāsano 'ṣṭabhiḥ
07,092.004c citrasenaś ca śaineyaṃ dvābhyāṃ vivyādha māriṣa
07,092.005a duryodhanaś ca mahatā śaravarṣeṇa mādhavam
07,092.005c apīḍayad raṇe rājañ śūrāś cānye mahārathāḥ
07,092.006a sarvataḥ pratividdhas tu tava putrair mahārathaiḥ
07,092.006b*0644_01 sa tudyamānaś ca tathā sarvataḥ kurupuṃgavaiḥ
07,092.006c tān pratyavidhyac chaineyaḥ pṛthak pṛthag ajihmagaiḥ
07,092.006d*0645_01 sātyakiḥ puṇḍarīkākṣo hy astreṣu pariniṣṭhitaḥ
07,092.007a bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhis tathā
07,092.007c vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ
07,092.007d*0646_01 daśabhiś citrasenaṃ ca vikarṇaṃ pañcaviṃśatyā
07,092.008a durmarṣaṇaṃ dvādaśabhiś caturbhiś ca viviṃśatim
07,092.008c satyavrataṃ ca navabhir vijayaṃ daśabhiḥ śaraiḥ
07,092.008d*0647_01 duryodhanaṃ tribhir viddhvā supuṃkhais tigmatejasaiḥ
07,092.009a tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ
07,092.009c abhyayāt sātyakis tūrṇaṃ putraṃ tava mahāratham
07,092.010a rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam
07,092.010c śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ
07,092.010d*0648_01 tataḥ pravavṛte yuddhaṃ kurumādhavavīrayoḥ
07,092.011a vimuñcantau śarāṃs tīkṣṇān saṃdadhānau ca sāyakān
07,092.011c adṛśyaṃ samare 'nyonyaṃ cakratus tau mahārathau
07,092.012a sātyakiḥ kururājena nirviddho bahv aśobhata
07,092.012c asravad rudhiraṃ bhūri svarasaṃ candano yathā
07,092.013a sātvatena ca bāṇaughair nirviddhas tanayas tava
07,092.013c śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ
07,092.014a mādhavas tu raṇe rājan kururājasya dhanvinaḥ
07,092.014c dhanuś ciccheda sahasā kṣurapreṇa hasann iva
07,092.014e athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot
07,092.015a nirbhinnaś ca śarais tena dviṣatā kṣiprakāriṇā
07,092.015c nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam
07,092.016a athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam
07,092.016c vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha
07,092.017a so 'tividdho balavatā putreṇa tava dhanvinā
07,092.017c amarṣavaśam āpannas tava putram apīḍayat
07,092.018a pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ
07,092.018c sātvataṃ śaravarṣeṇa chādayām āsur añjasā
07,092.019a sa chādyamāno bahubhis tava putrair mahārathaiḥ
07,092.019c ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
07,092.020a duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ
07,092.020c prahasaṃś cāsya ciccheda kārmukaṃ ripubhīṣaṇam
07,092.021a nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat
07,092.021c hatvā tu caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
07,092.021e sārathiṃ pātayām āsa kṣurapreṇa mahāyaśāḥ
07,092.022a etasminn antare caiva kururājaṃ mahāratham
07,092.022c avākirac charair hṛṣṭo bahubhir marmabhedibhiḥ
07,092.023a sa vadhyamānaḥ samare śaineyasya śarottamaiḥ
07,092.023c prādravat sahasā rājan putro duryodhanas tava
07,092.023e āplutaś ca tato yānaṃ citrasenasya dhanvinaḥ
07,092.024a hāhābhūtaṃ jagac cāsīd dṛṣṭvā rājānam āhave
07,092.024c grasyamānaṃ sātyakinā khe somam iva rāhuṇā
07,092.025a taṃ tu śabdaṃ mahac chrutvā kṛtavarmā mahārathaḥ
07,092.025c abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ
07,092.026a vidhunvāno dhanuḥśreṣṭhaṃ codayaṃś caiva vājinaḥ
07,092.026c bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ
07,092.027a tam āpatantaṃ saṃprekṣya vyāditāsyam ivāntakam
07,092.027c yuyudhāno mahārāja yantāram idam abravīt
07,092.028a kṛtavarmā rathenaiṣa drutam āpatate śarī
07,092.028c pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām
07,092.028d*0649_01 prayāhi satvaraṃ sūta rathena rathasattamam
07,092.028d*0649_02 nihaniṣyāmi taṃ saṃkhe vṛṣṇivīram ariṃdamam
07,092.029a tataḥ prajavitāśvena vidhivat kalpitena ca
07,092.029c āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām
07,092.030a tataḥ paramasaṃkruddhau jvalantāv iva pāvakau
07,092.030c sameyātāṃ naravyāghrau vyāghrāv iva tarasvinau
07,092.031a kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat
07,092.031c niśitaiḥ sāyakais tīkṣṇair yantāraṃ cāsya saptabhiḥ
07,092.032a caturaś ca hayodārāṃś caturbhiḥ parameṣubhiḥ
07,092.032c avidhyat sādhudāntān vai saindhavān sātvatasya ha
07,092.033a rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam
07,092.033c rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat
07,092.034a tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe
07,092.034c prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam
07,092.035a so 'tividdho balavatā śatruṇā śatrutāpanaḥ
07,092.035c samakampata durdharṣaḥ kṣitikampe yathācalaḥ
07,092.035d*0650_01 acalaḥ sa purā bhūtvā samakampata māriṣa
07,092.036a triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ
07,092.036c vivyādha niśitais tūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ
07,092.036d*0651_01 hatāśvasūte tu rathe sthitāya śinipuṃgavaḥ
07,092.037a suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ
07,092.037c vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam
07,092.037d*0652_01 praiṣayat sātyako bāṇaṃ hārdikyasya nararṣabhaḥ
07,092.038a so 'viśat kṛtavarmāṇaṃ yamadaṇḍopamaḥ śaraḥ
07,092.038c jāmbūnadavicitraṃ ca varma nirbhidya bhānumat
07,092.038d*0653_01 sahemavikṛtaṃ varma nirbhidya kṛtavarmaṇaḥ
07,092.038e abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ
07,092.039a saṃjātarudhiraś cājau sātvateṣubhir arditaḥ
07,092.039c pracalan dhanur utsṛjya nyapatat syandanottame
07,092.040a sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ
07,092.040c śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ
07,092.041a sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram
07,092.041c nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ
07,092.041d*0654_01 na hi tasya raṇe pārthaḥ kathaṃ cid api bhārata
07,092.041d*0654_02 didṛkṣuḥ sa hi vegena prāyād yatra dhanaṃjayaḥ
07,092.041d*0654_03 svaśaktyā kṣatriyais tatra niruddho balavattaraḥ
07,092.041d*0654_04 yuyudhe sātvato rājan didṛkṣuḥ pāṇḍunandanam
07,092.042a khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām
07,092.042c pravartitograrudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ
07,092.043a prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ
07,092.043c abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm
07,092.044a samāśvāsya ca hārdikyo gṛhya cānyan mahad dhanuḥ
07,092.044c tasthau tatraiva balavān vārayan yudhi pāṇḍavān
07,093.001 saṃjaya uvāca
07,093.001a kālyamāneṣu sainyeṣu śaineyena tatas tataḥ
07,093.001c bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat
07,093.002a sa saṃprahāras tumulo droṇasātvatayor abhūt
07,093.002c paśyatāṃ sarvasainyānāṃ balivāsavayor iva
07,093.002d*0655_01 prāvartata mahāraudraḥ saṃgrāmo lomaharṣaṇaḥ
07,093.002d*0655_02 śaineyasya ca rājendra bhāradvājasya cobhayoḥ
07,093.003a tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ
07,093.003c tribhir āśīviṣākārair lalāṭe samavidhyata
07,093.004a tair lalāṭārpitair bāṇair yuyudhānas tv ajihmagaiḥ
07,093.004c vyarocata mahārāja triśṛṅga iva parvataḥ
07,093.005a tato 'sya bāṇān aparān indrāśanisamasvanān
07,093.005c bhāradvājo 'ntaraprekṣī preṣayām āsa saṃyuge
07,093.006a tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān
07,093.006c dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ ciccheda paramāstravit
07,093.007a tām asya laghutāṃ droṇaḥ samavekṣya viśāṃ pate
07,093.007c prahasya sahasāvidhyad viṃśatyā śinipuṃgavam
07,093.008a punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat
07,093.008c laghutāṃ yuyudhānasya lāghavena viśeṣayan
07,093.009a samutpatanti valmīkād yathā kruddhā mahoragāḥ
07,093.009c tathā droṇarathād rājann utpatanti tanucchidaḥ
07,093.010a tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ
07,093.010c avākiran droṇarathaṃ śarā rudhirabhojanāḥ
07,093.011a lāghavād dvijamukhyasya sātvatasya ca māriṣa
07,093.011c viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau
07,093.012a sātyakis tu tato droṇaṃ navabhir nataparvabhiḥ
07,093.012c ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ
07,093.012e sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ
07,093.013a lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ
07,093.013c saptatyā sātyakiṃ viddhvā turagāṃś ca tribhis tribhiḥ
07,093.013e dhvajam ekena vivyādha mādhavasya rathe sthitam
07,093.014a athāpareṇa bhallena hemapuṅkhena patriṇā
07,093.014c dhanuś ciccheda samare mādhavasya mahātmanaḥ
07,093.015a sātyakis tu tataḥ kruddho dhanus tyaktvā mahārathaḥ
07,093.015c gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat
07,093.016a tām āpatantīṃ sahasā paṭṭabaddhām ayasmayīm
07,093.016c nyavārayac charair droṇo bahubhir bahurūpibhiḥ
07,093.017a athānyad dhanur ādāya sātyakiḥ satyavikramaḥ
07,093.017c vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ
07,093.018a sa viddhvā samare droṇaṃ siṃhanādam amuñcata
07,093.018c taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ
07,093.019a tathaḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm
07,093.019c tarasā preṣayām āsa mādhavasya rathaṃ prati
07,093.020a anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā
07,093.020c bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā
07,093.021a tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā
07,093.021c dakṣiṇaṃ bhujam āsādya pīḍayan bharatarṣabha
07,093.021d*0656_01 mādhavo 'pi mahārāja brāhmaṇaṃ pīḍayann iva
07,093.022a droṇo 'pi samare rājan mādhavasya mahad dhanuḥ
07,093.022c ardhacandreṇa ciccheda rathaśaktyā ca sārathim
07,093.023a mumoha sarathis tasya rathaśaktyā samāhataḥ
07,093.023c sa rathopastham āsādya muhūrtaṃ saṃnyaṣīdata
07,093.024a cakāra sātyakī rājaṃs tatra karmātimānuṣam
07,093.024c ayodhayac ca yad droṇaṃ raśmīñ jagrāha ca svayam
07,093.025a tataḥ śaraśatenaiva yuyudhāno mahārathaḥ
07,093.025c avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate
07,093.026a tasya droṇaḥ śarān pañca preṣayām āsa bhārata
07,093.026c te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
07,093.027a nirviddhas tu śarair ghorair akrudhyat sātyakir bhṛśam
07,093.027c sāyakān vyasṛjac cāpi vīro rukmarathaṃ prati
07,093.028a tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi
07,093.028c aśvān vyadrāvayad bāṇair hatasūtān mahātmanaḥ
07,093.029a sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ
07,093.029c cakāra rājato rājan bhrājamāna ivāṃśumān
07,093.029d*0657_01 tataḥ sārathinaṃ hatvā droṇasyāpātayad rathāt
07,093.029d*0657_02 śoṇāśvāś ca rathaṃ gṛhya dudruvuḥ sarvatodiśam
07,093.030a abhidravata gṛhṇīta hayān droṇasya dhāvata
07,093.030c iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ
07,093.031a te sātyakim apāsyāśu rājan yudhi mahārathāḥ
07,093.031c yato droṇas tataḥ sarve sahasā samupādravan
07,093.032a tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān
07,093.032c prabhagnaṃ punar evāsīt tava sainyaṃ samākulam
07,093.033a vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ
07,093.033c vātāyamānais tair aśvair hṛto vṛṣṇiśarārditaiḥ
07,093.034a pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān
07,093.034c śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe
07,093.035a nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva
07,093.035c tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ
07,094.001 saṃjaya uvāca
07,094.001a droṇaṃ sa jitvā puruṣapravīras; tathaiva hārdikyamukhāṃs tvadīyān
07,094.001c prahasya sūtaṃ vacanaṃ babhāṣe; śinipravīraḥ kurupuṃgavāgrya
07,094.002a nimittamātraṃ vayam atra sūta; dagdhārayaḥ keśavaphalgunābhyām
07,094.002c hatān nihanmeha nararṣabheṇa; vayaṃ sureśātmasamudbhavena
07,094.002d*0658_01 hatān nihantāsmi kirīṭamālinā
07,094.002d*0658_02 hy ahaṃ sabhīmaḥ saha pārṣatena
07,094.003a tam evam uktvā śinipuṃgavas tadā; mahāmṛdhe so 'gryadhanurdharo 'rihā
07,094.003c kiran samantāt sahasā śarān balī; samāpatac chyena ivāmiṣaṃ yathā
07,094.004a taṃ yāntam aśvaiḥ śaśiśaṅkhavarṇair; vigāhya sainyaṃ puruṣapravīram
07,094.004c nāśaknuvan vārayituṃ samantād; ādityaraśmipratimaṃ narāgryam
07,094.005a asahyavikrāntam adīnasattvaṃ; sarve gaṇā bhārata durviṣahyam
07,094.005c sahasranetrapratimaprabhāvaṃ; divīva sūryaṃ jaladavyapāye
07,094.006a amarṣapūrṇas tv aticitrayodhī; śarāsanī kāñcanavarmadhārī
07,094.006c sudarśanaḥ sātyakim āpatantaṃ; nyavārayad rājavaraḥ prasahya
07,094.007a tayor abhūd bharata saṃprahāraḥ; sudāruṇas taṃ samabhipraśaṃsan
07,094.007c yodhās tvadīyāś ca hi somakāś ca; vṛtrendrayor yuddham ivāmaraughāḥ
07,094.008a śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat; sudarśanaḥ sātvatamukhyam ājau
07,094.008c anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi
07,094.009a tathaiva śakrapratimo 'pi sātyakiḥ; sudarśane yān kṣipati sma sāyakān
07,094.009c dvidhā tridhā tān akarot sudarśanaḥ; śarottamaiḥ syandanavaryam āsthitaḥ
07,094.010a saṃprekṣya bāṇān nihatāṃs tadānīṃ; sudarśanaḥ sātyakibāṇavegaiḥ
07,094.010c krodhād didhakṣann iva tigmatejāḥ; śarān amuñcat tapanīyacitrān
07,094.011a punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ
07,094.011c vivyādha dehāvaraṇaṃ vibhidya; te sātyaker āviviśuḥ śarīram
07,094.012a tathaiva tasyāvanipālaputraḥ; saṃdhāya bāṇair aparair jvaladbhiḥ
07,094.012c ājaghnivāṃs tān rajataprakāśāṃś; caturbhir aśvāṃś caturaḥ prasahya
07,094.013a tathā tu tenābhihatas tarasvī; naptā śiner indrasamānavīryaḥ
07,094.013c sudarśanasyeṣugaṇaiḥ sutīkṣṇair; hayān nihatyāśu nanāda nādam
07,094.014a athāsya sūtasya śiro nikṛtya; bhallena vajrāśanisaṃnibhena
07,094.014c sudarśanasyāpi śinipravīraḥ; kṣureṇa ciccheda śiraḥ prasahya
07,094.015a sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt
07,094.015c yathā purā vajradharaḥ prasahya; balasya saṃkhye 'tibalasya rājan
07,094.016a nihatya taṃ pārthivaputrapautraṃ; raṇe yadūnām ṛṣabhas tarasvī
07,094.016c mudā sametaḥ parayā mahātmā; rarāja rājan surarājakalpaḥ
07,094.016d*0659_01 mudā mahatyābhiyuto mahātmā
07,094.016d*0659_02 mahāhave śakra ivāmareśaḥ
07,094.017a tato yayāv arjunam eva yena; nivārya sainyaṃ tava mārgaṇaughaiḥ
07,094.017c sadaśvayuktena rathena niryāl; lokān visismāpayiṣur nṛvīraḥ
07,094.018a tat tasya vismāpayanīyam agryam; apūjayan yodhavarāḥ sametāḥ
07,094.018c yad vartamānān iṣugocare 'rīn; dadāha bāṇair hutabhug yathaiva
07,095.001 saṃjaya uvāca
07,095.001*0660_01 nirjitya kṛtavarmāṇaṃ bhāradvājaṃ ca saṃyuge
07,095.001a tataḥ sa sātyakir dhīmān mahātmā vṛṣṇipuṃgavaḥ
07,095.001b*0661_01 duryodhanaṃ ca nirjitya śūraṃ caiva sudarśanam
07,095.001b*0661_02 jalasaṃdhaṃ nihatyājau śūrasenaṃ ca pārthivam
07,095.001b*0661_03 mlecchāṃś ca bahudhā rājan kāśyaputraṃ ca saṃyuge
07,095.001b*0661_04 niṣādāṃs taṃkaṇāṃś caiva kaliṃgān magadhān api
07,095.001b*0661_05 kekayāñ śūrasenāṃś ca tathā parvatavāsinaḥ
07,095.001b*0661_06 kāmbojān yavanāṃś caiva vasātīṃś ca śibīn api
07,095.001b*0661_07 kosalān magadhāṃś caiva yātudhānān satittirān
07,095.001b*0661_08 etāṃś cānyān raṇe hatvāgacchad yuddhe sa sātyakiḥ
07,095.001b*0661_09 rudhiraughanadīṃ ghorāṃ keśaśaivalaśāḍvalām
07,095.001b*0661_10 śaktigrāhasamākīrṇāṃ chattrahaṃsopaśobhitām
07,095.001b*0661_11 dustarāṃ bhīrubhir nityaṃ śūralokapravāhinīm
07,095.001c sudarśanaṃ nihatyājau yantāram idam abravīt
07,095.002a rathāśvanāgakalilaṃ śaraśaktyūrmimālinam
07,095.002c khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam
07,095.003a prāṇāpahāriṇaṃ raudraṃ vāditrotkruṣṭanāditam
07,095.003c yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām
07,095.004a tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam
07,095.004c jalasaṃdhabalenājau puruṣādair ivāvṛtam
07,095.004d*0662_01 śauryasattvabalopetaṃ śūravāṇijasevitam
07,095.005a ato 'nyaṃ pṛtanāśeṣaṃ manye kunadikām iva
07,095.005c tartavyām alpasalilāṃ codayāśvān asaṃbhramam
07,095.006a hastaprāptam ahaṃ manye sāṃprataṃ savyasācinam
07,095.006c nirjitya durdharaṃ droṇaṃ sapadānugam āhave
07,095.007a hārdikyaṃ yodhavaryaṃ ca prāptaṃ manye dhanaṃjayam
07,095.007c na hi me jāyate trāso dṛṣṭvā sainyāny anekaśaḥ
07,095.007e vahner iva pradīptasya grīṣme śuṣkaṃ tṛṇolapam
07,095.008a paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā
07,095.008c pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām
07,095.008d*0663_01 dravate tad yathā sainyaṃ tena bhagnaṃ mahātmanā
07,095.008d*0663_02 rathair viparidhāvadbhir gajair aśvaiś ca sārathe
07,095.008d*0663_03 kauśeyāruṇasaṃkāśam etad uddhūyate rajaḥ
07,095.009a abhyāśastham ahaṃ manye śvetāśvaṃ kṛṣṇasārathim
07,095.009c sa eṣa śrūyate śabdo gāṇḍīvasyāmitaujasaḥ
07,095.009d*0664_01 śrūyate hy eṣa nirghoṣo jaladasyeva garjataḥ
07,095.009d*0665_01 viṣphāryamāṇasya raṇe gāṇḍīvasyāmitaujasaḥ
07,095.009d*0665_02 abhyāśastham ahaṃ manye saindhavasya kirīṭinam
07,095.009d*0665_03 tādṛśaḥ śrūyate śabdaḥ sainyānāṃ sāgaropamaḥ
07,095.010a yādṛśāni nimittāni mama prādurbhavanti vai
07,095.010c anastaṃgata āditye hantā saindhavam arjunaḥ
07,095.011a śanair viśrambhayann aśvān yāhi yatto 'rivāhinīm
07,095.011c yatraite satanutrāṇāḥ suyodhanapurogamāḥ
07,095.012a daṃśitāḥ krūrakarmāṇaḥ kāmbojā yuddhadurmadāḥ
07,095.012c śarabāṇāsanadharā yavanāś ca prahāriṇaḥ
07,095.013a śakāḥ kirātā daradā barbarās tāmraliptakāḥ
07,095.013c anye ca bahavo mlecchā vividhāyudhapāṇayaḥ
07,095.013e mām evābhimukhāḥ sarve tiṣṭhanti samarārthinaḥ
07,095.014a etān sarathanāgāśvān nihatyājau sapattinaḥ
07,095.014c idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya
07,095.015 sūta uvāca
07,095.015a na saṃbhramo me vārṣṇeya vidyate satyavikrama
07,095.015c yady api syāt susaṃkruddho jāmadagnyo 'grataḥ sthitaḥ
07,095.016a droṇo vā rathināṃ śreṣṭhaḥ kṛpo madreśvaro 'pi vā
07,095.016c tathāpi saṃbhramo na syāt tvām āśritya mahābhuja
07,095.017a tvayā subahavo yuddhe nirjitāḥ śatrusūdana
07,095.017c na ca me saṃbhramaḥ kaś cid bhūtapūrvaḥ kadā cana
07,095.017e kim u caitat samāsādya vīra saṃyugagoṣpadam
07,095.018a āyuṣman katareṇa tvā prāpayāmi dhanaṃjayam
07,095.018c keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ
07,095.018e keṣāṃ saṃyamanīm adya gantum utsahate manaḥ
07,095.019a ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam
07,095.019c dṛṣṭvā vikramasaṃpannaṃ vidraviṣyanti saṃyuge
07,095.019e keṣāṃ vaivasvato rājā smarate 'dya mahābhuja
07,095.019f*0666_00 sūta uvāca
07,095.019f*0666_01 ity evaṃ karma kurvāṇam antakapratimaṃ raṇe
07,095.019f*0666_02 śineḥ pautras tathovāca yantāraṃ hṛṣṭamānasaḥ
07,095.020 sātyakir uvāca
07,095.020a muṇḍān etān haniṣyāmi dānavān iva vāsavaḥ
07,095.020c pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha
07,095.020e adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam
07,095.021a adya drakṣyanti me vīryaṃ kauravāḥ sasuyodhanāḥ
07,095.021b*0667_01 pārthivās tasya vividhaṃ mahāstrasya prayojanam
07,095.021b*0667_02 makaradhvajān mahāmuṣṭiṃ kṛṣṇād dureṣupātanam
07,095.021b*0667_03 jagāda saṃbhramo yuddhe mokṣaḥ śūrātmajātmajaḥ
07,095.021c muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt
07,095.022a adya kauravasainyasya dīryamāṇasya saṃyuge
07,095.022c śrutvā virāvaṃ bahudhā saṃtapsyati suyodhanaḥ
07,095.023a adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ
07,095.023c ācāryakakṛtaṃ mārgaṃ darśayiṣyāmi saṃyuge
07,095.023d*0668_01 adya me yuddhyamānasya phalgunasyeva sāyakān
07,095.023d*0668_02 patitān rathanāgeṣu dṛṣṭvā śocanti śatravaḥ
07,095.024a adya madbāṇanihatān yodhamukhyān sahasraśaḥ
07,095.024c dṛṣṭvā duryodhano rājā paścāttāpaṃ gamiṣyati
07,095.025a adya me kṣiprahastasya kṣipataḥ sāyakottamān
07,095.025c alātacakrapratimaṃ dhanur drakṣyanti kauravāḥ
07,095.026a matsāyakacitāṅgānāṃ rudhiraṃ sravatāṃ bahu
07,095.026c sainikānāṃ vadhaṃ dṛṣṭvā saṃtapsyati suyodhanaḥ
07,095.026c*0669_01 rudhirokṣitasarvāṅgān madbāṇaśakalīkṛtān
07,095.026c*0669_02 dṛṣṭvā nāgavarān saṃkhye
07,095.027a adya me kruddharūpasya nighnataś ca varān varān
07,095.027c dvir arjunam imaṃ lokaṃ maṃsyate sa suyodhanaḥ
07,095.028a adya rājasahasrāṇi nihatāni mayā raṇe
07,095.028c dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe
07,095.029a adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu
07,095.029b*0670_01 balaṃ vīryaṃ kṛtajñatvaṃ mama jñāsyanti kauravāḥ
07,095.029c hatvā rājasahasrāṇi darśayiṣyāmi rājasu
07,095.030 saṃjaya uvāca
07,095.030a evam uktas tadā sūtaḥ śikṣitān sādhuvāhinaḥ
07,095.030c śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam
07,095.030d*0671_01 codito vṛṣṇivīreṇa sa sūtaḥ sādhuśikṣitaḥ
07,095.030d*0671_02 tataḥ śaśāṅkasaṃkāśān vikurvāṇān hayottamān
07,095.030d*0672_01 saindhavāṃś coditā yantrā ūhus te satyakaṃ raṇe
07,095.031a te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ
07,095.031c prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ
07,095.032a sātyakiṃ te samāsādya pṛtanāsv anivartinam
07,095.032c bahavo laghuhastāś ca śaravarṣair avākiran
07,095.032c*0673_01 **** **** yavanāḥ sumahābalāḥ
07,095.032c*0673_02 kebeti vādinaḥ sarve
07,095.033a teṣām iṣūn athāstrāṇi vegavan nataparvabhiḥ
07,095.033c acchinat sātyakī rājan nainaṃ te prāpnuvañ śarāḥ
07,095.034a rukmapuṅkhaiḥ suniśitair gārdhrapatrair ajihmagaiḥ
07,095.034c uccakarta śirāṃsy ugro yavanānāṃ bhujān api
07,095.035a śaikyāyasāni varmāṇi kāṃsyāni ca samantataḥ
07,095.035c bhittvā dehāṃs tathā teṣāṃ śarā jagmur mahītalam
07,095.036a te hanyamānā vīreṇa mlecchāḥ sātyakinā raṇe
07,095.036c śataśo nyapataṃs tatra vyasavo vasudhātale
07,095.037a supūrṇāyatamuktais tān avyavacchinnapiṇḍitaiḥ
07,095.037c pañca ṣaṭ sapta cāṣṭau ca bibheda yavanāñ śaraiḥ
07,095.038a kāmbojānāṃ sahasrais tu śakānāṃ ca viśāṃ pate
07,095.038c śabarāṇāṃ kirātānāṃ barbarāṇāṃ tathaiva ca
07,095.038d*0674_01 hatair yavanakāmbojaiḥ kirātaiḥ saha barbaraiḥ
07,095.038d*0674_02 padātibhiś ca vīreṇa sātvatena hate raṇe
07,095.038d*0674_03 patitair abhavan rājan saṃvṛtā raṇabhūmayaḥ
07,095.038d*0674_04 evaṃ tad yavanānīkaṃ hatvā chittvā ca mādhavaḥ
07,095.039a agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām
07,095.039c kṛtavāṃs tatra śaineyaḥ kṣapayaṃs tāvakaṃ balam
07,095.040a dasyūnāṃ saśirastrāṇaiḥ śirobhir lūnamūrdhajaiḥ
07,095.040c tatra tatra mahī kīrṇā vibarhair aṇḍajair iva
07,095.041a rudhirokṣitasarvāṅgais tais tad āyodhanaṃ babhau
07,095.041c kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam
07,095.042a vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ
07,095.042c te sāśvayānā nihatāḥ samāvavrur vasuṃdharām
07,095.042d*0675_01 teṣām astrāṇi bāṇāṃś ca śaineyo nataparvabhiḥ
07,095.042d*0675_02 nicakarta mahārāja yavanānāṃ śirodharān
07,095.042d*0675_03 te śarā nataparvāṇo yuyudhānena preritāḥ
07,095.042d*0675_04 bhittvā dehāṃs tathā teṣāṃ patanti sma mahītale
07,095.042d*0675_05 te hanyamānā vīrās tu vṛṣṇivīreṇa saṃyuge
07,095.042d*0675_06 śastrāhatāḥ patanty urvyāṃ kāmbojāḥ sapadānugāḥ
07,095.042d*0675_07 kāmbojānāṃ bhujaiś chinnaiḥ yavanānāṃ ca bhārata
07,095.042d*0675_08 tatra tatra mahī bhāti pañcāsyair iva pannagaiḥ
07,095.043a alpāvaśiṣṭāḥ saṃbhagnāḥ kṛcchraprāṇā vicetasaḥ
07,095.043c jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ
07,095.044a pārṣṇibhiś ca kaśābhiś ca tāḍayantas turaṃgamān
07,095.044c javam uttamam āsthāya sarvataḥ prādravan bhayāt
07,095.045a kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata
07,095.045c yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam
07,095.046a sa tataḥ puruṣavyāghraḥ sātyakiḥ satyavikramaḥ
07,095.046c prahṛṣṭas tāvakāñ jitvā sūtaṃ yāhīty acodayat
07,095.046d*0676_01 tat tasya samare karma dṛṣṭvānyair akṛtaṃ purā
07,095.046d*0676_02 cāraṇāḥ saha gandharvāḥ pūjayāṃ cakrire bhṛśam
07,095.047a taṃ yāntaṃ pṛṣṭhagoptāram arjunasya viśāṃ pate
07,095.047c cāraṇāḥ prekṣya saṃhṛṣṭās tvadīyāś cāpy apūjayan
07,095.047d*0677_01 na ke cid abhyavartanta tāvakā vṛṣṇinandanam
07,096.001 saṃjaya uvāca
07,096.001a jitvā yavanakāmbojān yuyudhānas tato 'rjunam
07,096.001c jagāma tava sainyasya madhyena rathināṃ varaḥ
07,096.002a śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ
07,096.002c mṛgān vyāghra ivājighraṃs tava sainyam abhīṣayat
07,096.003a sa rathena caran mārgān dhanur abhrāmayad bhṛśam
07,096.003c rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam
07,096.004a rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ
07,096.004c rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau
07,096.005a sadhanurmaṇḍalaḥ saṃkhye tejobhāsvararaśmivān
07,096.005c śaradīvoditaḥ sūryo nṛsūryo virarāja ha
07,096.006a vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ
07,096.006c tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ
07,096.007a mattadviradasaṃkāśaṃ mattadviradagāminam
07,096.007c prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam
07,096.007e vyāghrā iva jighāṃsantas tvadīyābhyadravan raṇe
07,096.007f*0678_01 sātyakiṃ samare rājan parivavrus tavātmajāḥ
07,096.008a droṇānīkam atikrāntaṃ bhojānīkaṃ ca dustaram
07,096.008c jalasaṃdhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm
07,096.009a hārdikyamakarān muktaṃ tīrṇaṃ vai sainyasāgaram
07,096.009c parivavruḥ susaṃkruddhās tvadīyāḥ sātyakiṃ rathāḥ
07,096.010a duryodhanaś citraseno duḥśāsanaviviṃśatī
07,096.010c śakunir duḥsahaś caiva yuvā durmarṣaṇaḥ krathaḥ
07,096.011a anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ
07,096.011c pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ
07,096.012a atha śabdo mahān āsīt tava sainyasya māriṣa
07,096.012c mārutoddhūtavegasya sāgarasyeva parvaṇi
07,096.013a tān abhidravataḥ sarvān samīkṣya śinipuṃgavaḥ
07,096.013c śanair yāhīti yantāram abravīt prahasann iva
07,096.014a idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam
07,096.014c mām evābhimukhaṃ tūrṇaṃ gajāśvarathapattimat
07,096.015a nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe
07,096.015c pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api
07,096.016a etad balārṇavaṃ tāta vārayiṣye mahāraṇe
07,096.016c paurṇamāsyām ivoddhūtaṃ veleva salilāśayam
07,096.017a paśya me sūta vikrāntam indrasyeva mahāmṛdhe
07,096.017b*0679_01 tūṇīcarmāsimad ghoraṃ gajāśvarathasaṃkulam
07,096.017b*0679_02 udvṛttaḥ sāgaro yadvad velām āśrayate tathā
07,096.017b*0679_03 mām āsādya hi tiṣṭhanti yaudhāḥ śatasahasraśaḥ
07,096.017c eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ
07,096.018a nihatān āhave paśya padātyaśvarathadvipān
07,096.018c maccharair agnisaṃkāśair videhāsūn sahasraśaḥ
07,096.019a ity evaṃ bruvatas tasya sātyaker amitaujasaḥ
07,096.019c samīpaṃ sainikās te tu śīghram īyur yuyutsavaḥ
07,096.019e jahy ādravasva tiṣṭheti paśya paśyeti vādinaḥ
07,096.020a tān evaṃ bruvato vīrān sātyakir niśitaiḥ śaraiḥ
07,096.020c jaghāna triśatān aśvān kuñjarāṃś ca catuḥśatān
07,096.020d*0680_01 laghvastraḥ citrayodhī ca prahasañ śinipuṃgavaḥ
07,096.021a sa saṃprahāras tumulas tasya teṣāṃ ca dhanvinām
07,096.021c devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ
07,096.021d*0681_01 prāvartata mahārāja devāsuraraṇopamaḥ
07,096.022a meghajālanibhaṃ sainyaṃ tava putrasya māriṣa
07,096.022c pratyagṛhṇāc chineḥ pautraḥ śarair āśīviṣopamaiḥ
07,096.023a pracchādyamānaḥ samare śarajālaiḥ sa vīryavān
07,096.023b*0682_01 sa śarair analasparśair ākarṇād abhicoditaiḥ
07,096.023c asaṃbhramaṃ mahārāja tāvakān avadhīd bahūn
07,096.024a āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham
07,096.024c na moghaḥ sāyakaḥ kaś cit sātyaker abhavat prabho
07,096.024d*0683_01 nāsīn moghaḥ śaraḥ kaś cid āsan sarve tanucchidaḥ
07,096.025a rathanāgāśvakalilaḥ padātyūrmisamākulaḥ
07,096.025c śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ
07,096.026a saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ
07,096.026c tat sainyam iṣubhis tena vadhyamānaṃ samantataḥ
07,096.026d*0684_01 rathinaḥ pattināgāś ca sādinaś ca śarā hatāḥ
07,096.026e babhrāma tatra tatraiva gāvaḥ śītārditā iva
07,096.027a padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā
07,096.027c aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ
07,096.028a na tādṛk kadanaṃ rājan kṛtavāṃs tatra phalgunaḥ
07,096.028c yādṛk kṣayam anīkānām akarot sātyakir nṛpa
07,096.028e atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha
07,096.028f*0685_01 vītabhīr lāghavopetaḥ kṛtitvaṃ saṃpradarśayan
07,096.029a tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ
07,096.029c vivyādha sūtaṃ niśitaiś caturbhiś caturo hayān
07,096.030a sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ
07,096.030c duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam
07,096.031a śakuniḥ pañcaviṃśatyā citrasenaś ca pañcabhiḥ
07,096.031c duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim
07,096.032a utsmayan vṛṣṇiśārdūlas tathā bāṇaiḥ samāhataḥ
07,096.032c tān avidhyan mahārāja sarvān eva tribhis tribhiḥ
07,096.033a gāḍhaviddhān arīn kṛtvā mārgaṇaiḥ so 'titejanaiḥ
07,096.033c śaineyaḥ śyenavat saṃkhye vyacaral laghuvikramaḥ
07,096.033d*0686_01 śyenavad vyacarat saṃkhye śaineyo laghu suṣṭhu ca
07,096.034a saubalasya dhanuś chittvā hastāvāpaṃ nikṛtya ca
07,096.034c duryodhanaṃ tribhir bāṇair abhyavidhyat stanāntare
07,096.035a citrasenaṃ śatenaiva daśabhir duḥsahaṃ tathā
07,096.035c duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ
07,096.036a athānyad dhanur ādāya syālas tava viśāṃ pate
07,096.036c aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ
07,096.037a duḥśāsanaś ca daśabhir duḥsahaś ca tribhiḥ śaraiḥ
07,096.037c durmukhaś ca dvādaśabhī rājan vivyādha sātyakim
07,096.038a duryodhanas trisaptatyā viddhvā bhārata mādhavam
07,096.038c tato 'sya niśitair bāṇais tribhir vivyādha sārathim
07,096.039a tān sarvān sahitāñ śūrān yatamānān mahārathān
07,096.039c pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ
07,096.040a tataḥ sa rathināṃ śreṣṭhas tava putrasya sārathim
07,096.040c ājaghānāśu bhallena sa hato nyapatad bhuvi
07,096.041a pātite sārathau tasmiṃs tava putrarathaḥ prabho
07,096.041c vātāyamānais tair aśvair apānīyata saṃgarāt
07,096.042a tatas tava sutā rājan sainikāś ca viśāṃ pate
07,096.042c rājño ratham abhiprekṣya vidrutāḥ śataśo 'bhavan
07,096.043a vidrutaṃ tatra tat sainyaṃ dṛṣṭvā bhārata sātyakiḥ
07,096.043c avākirac charais tīkṣṇai rukmapuṅkhaiḥ śilāśitaiḥ
07,096.044a vidrāvya sarvasainyāni tāvakāni samantataḥ
07,096.044c prayayau sātyakī rājañ śvetāśvasya rathaṃ prati
07,096.044d*0687_01 taṃ prayāntaṃ mahābāhuṃ tāvakāḥ prekṣya māriṣa
07,096.044d*0687_02 dṛṣṭaṃ cādṛṣṭavat kṛtvā kriyām anyāṃ prayojayan
07,096.045a taṃ śarān ādadānaṃ ca rakṣamāṇaṃ ca sārathim
07,096.045c ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan
07,097.001 dhṛtarāṣṭra uvāca
07,097.001a saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam
07,097.001c nirhrīkā mama te putrāḥ kim akurvata saṃjaya
07,097.002a kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīn mumūrṣatām
07,097.002c śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ
07,097.003a kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ
07,097.003c kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ
07,097.004a kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya
07,097.004c śaineyo 'bhiyayau yuddhe tan mamācakṣva tattvataḥ
07,097.005a atyadbhutam idaṃ tāta tvatsakāśāc chṛṇomy aham
07,097.005c ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ
07,097.006a viparītam ahaṃ manye mandabhāgyān sutān prati
07,097.006c yatrāvadhyanta samare sātvatena mahātmanā
07,097.007a ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya
07,097.007c kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ
07,097.008a nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam
07,097.008c yathā paśugaṇān siṃhas tadvad dhantā sutān mama
07,097.009a kṛtavarmādibhiḥ śūrair yattair bahubhir āhave
07,097.009c yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ
07,097.009d*0688_01 na śakyaḥ samare jetuṃ nihaniṣyati me sutān
07,097.010a naitad īdṛśakaṃ yuddhaṃ kṛtavāṃs tatra phalgunaḥ
07,097.010c yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ
07,097.011 saṃjaya uvāca
07,097.011a tava durmantrite rājan duryodhanakṛtena ca
07,097.011c śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata
07,097.011d*0689_01 śṛṇuṣva rājan saṃgrāmaṃ naravājigajakṣayam
07,097.011d*0689_02 duryodhanāpanītena tava durmantritena ca
07,097.012a te punaḥ saṃnyavartanta kṛtvā saṃśaptakān mithaḥ
07,097.012c parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt
07,097.013a trīṇi sādisahasrāṇi duryodhanapurogamāḥ
07,097.013c śakāḥ kāmbojabāhlīkā yavanāḥ pāradās tathā
07,097.014a kuṇindās taṅgaṇāmbaṣṭhāḥ paiśācāś ca samandarāḥ
07,097.014c abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā
07,097.015a yuktāś ca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām
07,097.015c śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan
07,097.016a tato rathasahasreṇa mahārathaśatena ca
07,097.016c dviradānāṃ sahasreṇa dvisāhasraiś ca vājibhiḥ
07,097.016d*0690_01 niyutaiś ca padātyaughair vividhāyudhapāṇibhiḥ
07,097.017a śaravarṣāṇi muñcanto vividhāni mahārathāḥ
07,097.017c abhyadravanta śaineyam asaṃkhyeyāś ca pattayaḥ
07,097.018a tāṃś ca saṃcodayan sarvān ghnatainam iti bhārata
07,097.018c duḥśāsano mahārāja sātyaktiṃ paryavārayat
07,097.019a tatrādbhutam apaśyāma śaineyacaritaṃ mahat
07,097.019c yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata
07,097.020a avadhīc ca rathānīkaṃ dviradānāṃ ca tad balam
07,097.020c sādinaś caiva tān sarvān dasyūn api ca sarvaśaḥ
07,097.020d*0691_01 saṃprādravan mahat sainyaṃ bhagnaṃ ca bahudhā śaraiḥ
07,097.021a tatra cakrair vimathitair bhagnaiś ca paramāyudhaiḥ
07,097.021c akṣaiś ca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ
07,097.022a kūbarair mathitaiś cāpi dhvajaiś cāpi nipātitaiḥ
07,097.022c varmabhiś cāmaraiś caiva vyavakīrṇā vasuṃdharā
07,097.023a sragbhir ābharaṇair vastrair anukarṣaiś ca māriṣa
07,097.023c saṃchannā vasudhā tatra dyaur grahair iva bhārata
07,097.024a girirūpadharāś cāpi patitāḥ kuñjarottamāḥ
07,097.024b*0692_01 mlecchāsthitair mahārāja bhinnāñjanacayopamaiḥ
07,097.024b*0692_02 mṛgair mandaiś ca bhadraiś ca mṛgamandais tathāparaiḥ
07,097.024b*0692_03 bhadrair mandamanobhiś ca mṛgabhadrais tathaiva ca
07,097.024b*0692_04 mandair mandamadaiś caiva tathā mandamṛgair api
07,097.024b*0692_05 tatra tatra dharākīrṇā śayānaiḥ parvatopamaiḥ
07,097.024c añjanasya kule jātā vāmanasya ca bhārata
07,097.024e supratīkakule jātā mahāpadmakule tathā
07,097.025a airāvaṇakule caiva tathānyeṣu kuleṣu ca
07,097.025c jātā dantivarā rājañ śerate bahavo hatāḥ
07,097.025d*0693_01 kumudasya tathā nāgā airāvatakulodbhavāḥ
07,097.025d*0693_02 nihatāḥ satyakenājau nārācair agnisaṃnibhaiḥ
07,097.026a vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān
07,097.026c tathā hayavarān rājan nijaghne tatra sātyakiḥ
07,097.027a nānādeśasamutthāṃś ca nānājātyāṃś ca pattinaḥ
07,097.027c nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ
07,097.028a teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt
07,097.028c nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
07,097.029a tāṃś cāpi sarvān saṃprekṣya putro duḥśāsanas tava
07,097.029c pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat
07,097.030a aśmayuddheṣu kuśalā naitaj jānāti sātyakiḥ
07,097.030c aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam
07,097.031a tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ
07,097.031c abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ
07,097.031d*0694_01 te pārvatīyā rājānaḥ sarve pāṣāṇapāṇayaḥ
07,097.031d*0695_01 abhyadravanta śaineyaṃ rājānam iva mantriṇaḥ
07,097.032a tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ
07,097.032c udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ
07,097.033a kṣepaṇīyais tathāpy anye sātvatasya vadhaiṣiṇaḥ
07,097.033c coditās tava putreṇa rurudhuḥ sarvatodiśam
07,097.033d*0696_01 śaineyam abhyadhāvaṃs te grāvabhir dṛḍhahastavat
07,097.033d*0696_02 mlecchāḥ pipāsavaḥ prājñā rājānam iva mantriṇaḥ
07,097.034a teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām
07,097.034c sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoc charān
07,097.035a tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām
07,097.035c bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ
07,097.036a tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ
07,097.036c prāyaḥ sainyāny avadhyanta hāhābhūtāni māriṣa
07,097.037a tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ
07,097.037c nikṛttabāhavo rājan nipetur dharaṇītale
07,097.037d*0697_01 punar daśaśatāś cānye śatasāhasriṇas tathā
07,097.037d*0697_02 sopalair bāhubhiś chinnaiḥ petur aprāpya sātyakim
07,097.037d*0698_01 sātvatasya ca bhallena niṣpiṣṭais tais tathādribhiḥ
07,097.037d*0698_02 nipatan nihatā mlecchās tatra tatra gatāsavaḥ
07,097.037d*0698_03 te hanyamānāḥ samare sātvatena mahātmanā
07,097.037d*0698_04 aśmavṛṣṭiṃ mahāghorāṃ pātayanti sma sātvate
07,097.038a pāṣāṇayodhinaḥ śūrān yatamānān avasthitān
07,097.038c avadhīd bahusāhasrāṃs tad adbhutam ivābhavat
07,097.039a tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ
07,097.039c ayohastaiḥ śūlahastair daradaiḥ khaśataṅgaṇaiḥ
07,097.040a ambaṣṭhaiś ca kuṇindaiś ca kṣiptāṃ kṣiptāṃ sa sātyakiḥ
07,097.040c nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ
07,097.041a adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ
07,097.041c śabdena prādravan rājan gajāśvarathapattayaḥ
07,097.042a aśmacūrṇaiḥ samākīrṇā manuṣyāś ca vayāṃsi ca
07,097.042c nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ
07,097.043a hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ
07,097.043b*0699_01 vibhinnaśiraso rājan dantaiś chinnaiś ca dantinaḥ
07,097.043b*0699_02 nirdhūtaiś ca karair nāgā vyaṅgāś ca śataśaḥ kṛtāḥ
07,097.043b*0699_03 hatvā pañcaśatān yodhān sa kṣaṇenaiva māriṣa
07,097.043b*0699_04 vyacarat pṛtanāmadhye śaineyaḥ kṛtahastavat
07,097.043c kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prathi
07,097.043d*0700_01 aśmanāṃ bhidyamānānāṃ sāyakaiḥ śrūyate dhvaniḥ
07,097.043d*0700_02 padmapatreṣu dhārāṇāṃ patantīnām iva dhvaniḥ
07,097.044a tataḥ śabdaḥ samabhavat tava sainyasya māriṣa
07,097.044c mādhavenārdyamānasya sāgarasyeva dāruṇaḥ
07,097.045a taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt
07,097.045c eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ
07,097.046a dārayan bahudhā sainyaṃ raṇe carati kālavat
07,097.046c yatraiṣa śabdas tumulas tatra sūta rathaṃ naya
07,097.047a pāṣāṇayodhibhir nūnaṃ yuyudhānaḥ samāgataḥ
07,097.047c tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ
07,097.048a viśastrakavacā rugṇās tatra tatra patanti ca
07,097.048c na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān
07,097.049a ity evaṃ bruvato rājan bhāradvājasya dhīmataḥ
07,097.049c pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam
07,097.050a āyuṣman dravate sainyaṃ kauraveyaṃ samantataḥ
07,097.050b*0701_01 āyuṣman vidravaty eva kurūṇāṃ sainyam āturam
07,097.050c paśya yodhān raṇe bhinnān dhāvamānāṃs tatas tataḥ
07,097.051a ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha
07,097.051c tvām eva hi jighāṃsantaḥ prādravanti samantataḥ
07,097.052a atra kāryaṃ samādhatsva prāptakālam ariṃdama
07,097.052c sthāne vā gamane vāpi dūraṃ yātaś ca sātyakiḥ
07,097.053a tathaivaṃ vadatas tasya bhāradvājasya māriṣa
07,097.053c pratyadṛśyata śaineyo nighnan bahuvidhān rathān
07,097.054a te vadhyamānāḥ samare yuyudhānena tāvakāḥ
07,097.054c yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ
07,097.055a yais tu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata
07,097.055c te bhītās tv abhyadhāvanta sarve droṇarathaṃ prati
07,098.001 saṃjaya uvāca
07,098.001a duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam
07,098.001c bhāradvājas tato vākyaṃ duḥśāsanam athābravīt
07,098.002a duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ
07,098.002c kaccit kṣemaṃ tu nṛpateḥ kaccij jīvati saindhavaḥ
07,098.003a rājaputro bhavān atra rājabhrātā mahārathaḥ
07,098.003c kimarthaṃ dravase yuddhe yauvarājyam avāpya hi
07,098.003d*0702_01 dāsī jitāsi dyūte tvaṃ yathākāmacarī bhava
07,098.003d*0702_02 vāsasāṃ vāhikā rājño bhrātur jyeṣṭhasya me bhava
07,098.003d*0702_03 na santi patayaḥ sarve te 'dya ṣaṇḍhatilaiḥ samāḥ
07,098.003d*0702_04 duḥśāsanaivam uktvā tvaṃ pūrvaṃ kasmāt palāyase
07,098.004a svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha
07,098.004c ekaṃ sātyakim āsādya kathaṃ bhīto 'si saṃyuge
07,098.005a na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare
07,098.005c śarā hy ete bhaviṣyanti dāruṇāśīviṣopamāḥ
07,098.006a apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ
07,098.006c draupadyāś ca parikleśas tvanmūlo hy abhavat purā
07,098.007a kva te mānaś ca darpaś ca kva ca tad vīra garjitam
07,098.007c āśīviṣasamān pārthān kopayitvā kva yāsyasi
07,098.008a śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ
07,098.008c yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ
07,098.009a nanu nāma tvayā vīra dīryamāṇā bhayārditā
07,098.009c svabāhubalam āsthāya rakṣitavyā hy anīkinī
07,098.009e sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān
07,098.010a vidrute tvayi sainyasya nāyake śatrusūdana
07,098.010c ko 'nyaḥ sthāsyati saṃgrāme bhīto bhīte vyapāśraye
07,098.011a ekena sātvatenādya yudhyamānasya cānagha
07,098.011c palāyane tava matiḥ saṃgrāmād dhi pravartate
07,098.012a yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava
07,098.012c yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi
07,098.013a yudhi phalgunabāṇānāṃ sūryāgnisamatejasām
07,098.013c na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase
07,098.013d*0703_01 tvarito vīra gaccha tvaṃ gāndhāry udaram āviśa
07,098.013d*0703_02 pṛthivyāṃ dhāvamānasya na saṃpaśyāmi te śamam
07,098.014a yadi tāvat kṛtā buddhiḥ palāyanaparāyaṇā
07,098.014c pṛthivī dharmarājasya śamenaiva pradīyatām
07,098.015a yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ
07,098.015c nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ
07,098.016a yāvat te pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe
07,098.016c nākṣipanti mahātmānas tāvat saṃśāmya pāṇḍavaiḥ
07,098.017a yāvan na krudhyate rājā dharmaputro yudhiṣṭhiraḥ
07,098.017c kṛṣṇaś ca samaraślāghī tāvat saṃśāmya pāṇḍavaiḥ
07,098.018a yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm
07,098.018c sodarāṃs te na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ
07,098.018d*0704_01 mayā śamavatā cokto rakṣa śeṣaṃ suyodhana
07,098.018d*0704_02 saṃśāmya vīra pārthais tvaṃ rakṣa sarvān mahīkṣitaḥ
07,098.019a pūrvam uktaś ca te bhrātā bhīṣmeṇa sa suyodhanaḥ
07,098.019c ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ
07,098.019e na ca tat kṛtavān mandas tava bhrātā suyodhanaḥ
07,098.019f*0705_01 tavāpi śoṇitaṃ bhīmaḥ pāsyatīti mayā śrutam
07,098.019f*0705_02 tac cāpy avitathaṃ tasya tat tathaiva bhaviṣyati
07,098.019f*0705_03 kiṃ bhīmasya na jānāsi vikramaṃ tvaṃ subāliśa
07,098.019f*0705_04 yena te vairam ārabdhaṃ saṃyuge prapalāyatā
07,098.020a sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ
07,098.020c gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ
07,098.021a tvayā hīnaṃ balaṃ hy etad vidraviṣyati bhārata
07,098.021c ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam
07,098.022a evam uktas tava suto nābravīt kiṃ cid apy asau
07,098.022c śrutaṃ cāśrutavat kṛtvā prāyād yena sa sātyakiḥ
07,098.023a sainyena mahatā yukto mlecchānām anivartinām
07,098.023c āsādya ca raṇe yatto yuyudhānam ayodhayat
07,098.024a droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃs tathā
07,098.024c abhyadravata saṃkruddho javam āsthāya madhyamam
07,098.025a praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm
07,098.025c drāvayām āsa yodhān vai śataśo 'tha sahasraśaḥ
07,098.026a tato droṇo mahārāja nāma viśrāvya saṃyuge
07,098.026c pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat
07,098.027a taṃ jayantam anīkāni bhāradvājaṃ tatas tataḥ
07,098.027c pāñcālaputro dyutimān vīraketuḥ samabhyayāt
07,098.028a sa droṇaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
07,098.028c dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ
07,098.028d*0706_01 nanāda balavān nādaṃ tiṣṭha tiṣṭheti cābravīt
07,098.029a tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge
07,098.029c yad droṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata
07,098.030a saṃniruddhaṃ raṇe droṇaṃ pāñcālā vīkṣya māriṣa
07,098.030c āvavruḥ sarvato rājan dharmaputrajayaiṣiṇaḥ
07,098.031a te śarair agnisaṃkāśais tomaraiś ca mahādhanaiḥ
07,098.031c śastraiś ca vividhai rājan droṇam ekam avākiran
07,098.032a nihatya tān bāṇagaṇān droṇo rājan samantataḥ
07,098.032c mahājaladharān vyomni mātariśvā vivān iva
07,098.032d*0707_01 yathā vāyur mahābhrāṇi vivānnityaṃ viyaty uta
07,098.033a tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham
07,098.033c saṃdadhe paravīraghno vīraketurathaṃ prati
07,098.034a sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam
07,098.034c abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva
07,098.035a tato 'patad rathāt tūrṇaṃ pāñcālyaḥ kulanandanaḥ
07,098.035c parvatāgrād iva mahāṃś campako vāyupīḍitaḥ
07,098.036a tasmin hate maheṣvāse rājaputre mahābale
07,098.036c pāñcālās tvaritā droṇaṃ samantāt paryavārayan
07,098.037a citraketuḥ sudhanvā ca citravarmā ca bhārata
07,098.037c tathā citrarathaś caiva bhrātṛvyasanakarṣitāḥ
07,098.038a abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ
07,098.038c muñcantaḥ śaravarṣāṇi tapānte jaladā iva
07,098.038d*0708_01 adṛśyaṃ samare cakrur bhāradvājaṃ sudhanvinaḥ
07,098.039a sa vadhyamāno bahudhā rājaputrair mahārathaiḥ
07,098.039b*0709_01 krodham āhārayat teṣām abhāvāya dvijarṣabhaḥ
07,098.039b*0709_02 tataḥ śaramayaṃ jālaṃ droṇas teṣām avāsṛjat
07,098.039b*0709_03 te hanyamānā droṇasya śarair ākarṇacoditaiḥ
07,098.039b*0709_04 kartavyaṃ nābhyajānan vai kumārā rājasattama
07,098.039b*0709_05 tān vimūḍhān raṇe droṇaḥ prahasann iva bhārata
07,098.039c vyaśvasūtarathāṃś cakre kumārān kupito raṇe
07,098.040a tathāparaiḥ suniśitair bhallais teṣāṃ mahāyaśāḥ
07,098.040c puṣpāṇīva vicinvan hi sottamāṅgāny apātayat
07,098.040d*0710_01 nyakṛntac cottamāṅgāni yathā tālavanāni ha
07,098.041a te rathebhyo hatāḥ petuḥ kṣitau rājan suvarcasaḥ
07,098.041c devāsure purā yuddhe yathā daiteyadānavāḥ
07,098.042a tān nihatya raṇe rājan bhāradvājaḥ pratāpavān
07,098.042c kārmukaṃ bhrāmayām āsa hemapṛṣṭhaṃ durāsadam
07,098.042d*0711_01 bhrāmayan bahudhā cāpaṃ haṃsapṛṣṭhaṃ durānanam
07,098.042d*0712_01 tad asya bhrājate rājan meghamadhye taḍid yathā
07,098.043a pāñcālān nihatān dṛṣṭvā devakalpān mahārathān
07,098.043c dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam
07,098.043e abhyavartata saṃgrāme kruddho droṇarathaṃ prati
07,098.044a tato hā heti sahasā nādaḥ samabhavan nṛpa
07,098.044c pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śaraiḥ
07,098.045a saṃchādyamāno bahudhā pārṣatena mahātmanā
07,098.045c na vivyathe tato droṇaḥ smayann evānvayudhyata
07,098.046a tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ
07,098.046c ājaghānorasi kruddho navatyā nataparvaṇām
07,098.047a sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ
07,098.047c niṣasāda rathopasthe kaśmalaṃ ca jagāma ha
07,098.048a taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī
07,098.048c samutsṛjya dhanus tūrṇam asiṃ jagrāha vīryavān
07,098.049a avaplutya rathāc cāpi tvaritaḥ sa mahārathaḥ
07,098.049c āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa
07,098.049e hartum aicchac chiraḥ kāyāt krodhasaṃraktalocanaḥ
07,098.050a pratyāśvastas tato droṇo dhanur gṛhya mahābalaḥ
07,098.050b*0713_01 āsannam āgataṃ dṛṣṭvā dhṛṣṭadyumnaṃ jighāṃsayā
07,098.050c śarair vaitastikai rājan nityam āsannayodhibhiḥ
07,098.050e yodhayām āsa samare dhṛṣṭadyumnaṃ mahāratham
07,098.051a te hi vaitastikā nāma śarā āsannayodhinaḥ
07,098.051c droṇasya viditā rājan dhṛṣṭadyumnam avākṣipan
07,098.052a sa vadhyamāno bahubhiḥ sāyakais tair mahābalaḥ
07,098.052c avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī
07,098.052d*0714_01 kṛtasaṃkalpabhūyiṣṭaḥ prādravat svarathaṃ prati
07,098.053a āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ
07,098.053c vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ
07,098.053d*0715_01 droṇaś cāpi mahārāja śarair vivyādha pārṣatam
07,098.053d*0715_02 tad adbhutam abhūd yuddhaṃ droṇapāñcālayos tadā
07,098.053d*0715_03 trailokyakāṅkṣiṇor āsīc chakraprahrādayor iva
07,098.053d*0715_04 maṇḍalāni vicitrāṇi yamakānītarāṇi ca
07,098.053d*0715_05 carantau yuddhamārgajñau tatakṣatur atheṣubhiḥ
07,098.053d*0715_06 mohayantau manāṃsy ājau yodhānāṃ droṇapārṣatau
07,098.053d*0715_07 sṛjantau śaravarṣāṇi varṣāsv iva balāhakau
07,098.053d*0715_08 chādayantau mahātmānau śarair vyoma diśo mahīm
07,098.054a tad adbhutaṃ tayor yuddhaṃ bhūtasaṃghā hy apūjayan
07,098.054c kṣatriyāś ca mahārāja ye cānye tatra sainikāḥ
07,098.054d*0716_01 kṣatriyā abruvan rājan vainateyo 'yam ity uta
07,098.055a avaśyaṃ samare droṇo dhṛṣṭadyumnena saṃgataḥ
07,098.055c vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ
07,098.056a droṇas tu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ
07,098.056c śiraḥ pracyāvayām āsa phalaṃ pakvaṃ taror iva
07,098.056e tatas te pradrutā vāhā rājaṃs tasya mahātmanaḥ
07,098.057a teṣu pradravamāṇeṣu pāñcālān sṛñjayāṃs tathā
07,098.057c vyadrāvayad raṇe droṇas tatra tatra parākramī
07,098.058a vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān
07,098.058c svaṃ vyūhaṃ punar āsthāya sthiro 'bhavad ariṃdamaḥ
07,098.058e na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho
07,099.001 saṃjaya uvāca
07,099.001a tato duḥśāsano rājañ śaineyaṃ samupādravat
07,099.001b*0717_01 rathavrātena mahatā nānādeśodbhavena ca
07,099.001b*0717_02 sarvato bharataśreṣṭha visṛjan sāyakān bahūn
07,099.001b*0717_03 parjanya iva ghoṣeṇa nādayan vai diśo daśa
07,099.001b*0717_04 tam āpatantam ālokya sātyakiḥ kauravaṃ raṇe
07,099.001b*0717_05 abhidrutya mahābāhuś chādayām āsa sāyakaiḥ
07,099.001b*0717_06 te chādyamānā bāṇaughair duḥśāsanapurogamāḥ
07,099.001b*0717_07 prādravan samare bhītās tava putrasya paśyataḥ
07,099.001b*0717_08 teṣu dravatsu rājendra putro duḥśāsanas tava
07,099.001b*0717_09 tasthau vyapetabhī rājan sātyakiṃ cārdayac charaiḥ
07,099.001b*0717_10 caturbhir vājinas tasya sārathiṃ ca tribhiḥ śaraiḥ
07,099.001b*0717_11 sātyakiṃ ca śatenājau viddhvā nādaṃ mumoca saḥ
07,099.001b*0717_12 tataḥ kruddho mahārāja mādhavas tasya saṃyuge
07,099.001b*0717_13 rathaṃ sūtaṃ dhvajaṃ taṃ ca cakre 'dṛśyam ajihmagaiḥ
07,099.001c kirañ śarasahasrāṇi parjanya iva vṛṣṭimān
07,099.002a sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ
07,099.002c nākampayat sthitaṃ yuddhe mainākam iva parvatam
07,099.003a sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam
07,099.003c maśakaṃ samanuprāptam ūrṇanābhir ivorṇayā
07,099.003d*0718_01 tvaran samāvṛṇod bāṇair duḥśāsanam amitrajit
07,099.004a dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam
07,099.004c trigartāṃś codayām āsa yuyudhānarathaṃ prati
07,099.005a te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ
07,099.005c trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ
07,099.006a te tu taṃ rathavaṃśena mahatā paryavārayan
07,099.006c sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ
07,099.007a teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām
07,099.007c yodhān pañcaśatān mukhyān agrānīke vyapothayat
07,099.008a te 'patanta hatās tūrṇaṃ śinipravarasāyakaiḥ
07,099.008c mahāmārutavegena rugṇā iva mahādrumāḥ
07,099.009a rathaiś ca bahudhā chinnair dhvajaiś caiva viśāṃ pate
07,099.009c hayaiś ca kanakāpīḍaiḥ patitais tatra medinī
07,099.010a śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ
07,099.010c aśobhata mahārāja kiṃśukair iva puṣpitaiḥ
07,099.011a te vadhyamānāḥ samare yuyudhānena tāvakāḥ
07,099.011c trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ
07,099.012a tatas te paryavartanta sarve droṇarathaṃ prati
07,099.012c bhayāt patagarājasya gartānīva mahoragāḥ
07,099.013a hatvā pañcaśatān yodhāñ śarair āśīviṣopamaiḥ
07,099.013b*0719_01 tatas tān hatavidhvastān kṛtvā yodhān sahasraśaḥ
07,099.013c prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati
07,099.014a taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanas tava
07,099.014c vivyādha navabhis tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
07,099.015a sa tu taṃ prativivyādha pañcabhir niśitaiḥ śaraiḥ
07,099.015c rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ
07,099.016a sātyakiṃ tu mahārāja prahasann iva bhārata
07,099.016c duḥśāsanas tribhir viddhvā punar vivyādha pañcabhiḥ
07,099.017a śaineyas tava putraṃ tu viddhvā pañcabhir āśugaiḥ
07,099.017c dhanuś cāsya raṇe chittvā vismayann arjunaṃ yayau
07,099.018a tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate
07,099.018c sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā
07,099.019a tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ
07,099.019c ciccheda śatadhā rājan niśitaiḥ kaṅkapatribhiḥ
07,099.020a athānyad dhanur ādāya putras tava janeśvara
07,099.020c sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha
07,099.021a sātyakis tu raṇe kruddho mohayitvā sutaṃ tava
07,099.021c śarair agniśikhākārair ājaghāna stanāntare
07,099.021d*0720_01 tribhir eva mahābhāgaḥ śaraiḥ saṃnataparvabhiḥ
07,099.021d*0721_01 tato 'sya vāhān niśitaiś caturbhir ahanac charaiḥ
07,099.021d*0721_02 sārathiṃ cāsya saṃkruddho rathi* * * * * * *
07,099.021e sarvāyasais tīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ
07,099.022a duḥśāsanas tu viṃśatyā sātyakiṃ pratyavidhyata
07,099.022b*0722_01 preṣayām āsa vīrāya gṛddhrapakṣāñ śilāśitān
07,099.022c sātvato 'pi mahārāja taṃ vivyādha stanāntare
07,099.022e tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ
07,099.023a tato 'sya vāhān niśitaiḥ śarair jaghne mahārathaḥ
07,099.023c sārathiṃ ca susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
07,099.024a dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ
07,099.024c dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit
07,099.024e ciccheda viśikhais tīkṣṇais tathobhau pārṣṇisārathī
07,099.024f*0723_01 nimeṣamātreṇa śarair ubhau ca prāṣṭhisārathī
07,099.025a sa chinnadhanvā viratho hatāśvo hatasārathiḥ
07,099.025c trigartasenāpatinā svarathenāpavāhitaḥ
07,099.026a tam abhidrutya śaineyo muhūrtam iva bhārata
07,099.026b*0724_01 taṃ prāptam api neyeṣa hantuṃ duḥśāsanaṃ raṇe
07,099.026c na jaghāna mahābāhur bhīmasenavacaḥ smaran
07,099.027a bhīmasenena hi vadhaḥ sutānāṃ tava bhārata
07,099.027c pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge
07,099.028a tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho
07,099.028c jagāma tvarito rājan yena yāto dhanaṃjayaḥ
07,100.001 dhṛtarāṣṭra uvāca
07,100.001a kiṃ tasyāṃ mama senāyāṃ nāsan ke cin mahārathāḥ
07,100.001c ye tathā sātyakiṃ yāntaṃ naivāghnan nāpy avārayan
07,100.001d*0725_01 yat kṛtaṃ vṛṣṇivīreṇa karma śaṃsasi me raṇe
07,100.001d*0725_02 naitad utsahate kartuṃ karma śakro 'pi saṃjaya
07,100.001d*0725_03 aśraddheyam acintyaṃ ca karma tasya mahātmanaḥ
07,100.001d*0725_04 vṛṣṇyandhakapravīrasya śrutvā me vyathitaṃ manaḥ
07,100.002a eko hi samare karma kṛtavān satyavikramaḥ
07,100.002c śakratulyabalo yuddhe mahendro dānaveṣv iva
07,100.003a atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ
07,100.003c eko vai bahulāḥ senāḥ pramṛdnan puruṣarṣabhaḥ
07,100.003d*0726_01 na santi tasmāt putrā me yathā saṃjaya bhāṣase
07,100.004a kathaṃ ca yudhyamānānām apakrānto mahātmanām
07,100.004c eko bahūnāṃ śaineyas tan mamācakṣva saṃjaya
07,100.005 saṃjaya uvāca
07,100.005a rājan senāsamudyogo rathanāgāśvapattimān
07,100.005c tumulas tava sainyānāṃ yugāntasadṛśo 'bhavat
07,100.006a āhṇikeṣu samūheṣu tava sainyasya mānada
07,100.006c nāsti loke samaḥ kaś cit samūha iti me matiḥ
07,100.007a tatra devāḥ sma bhāṣante cāraṇāś ca samāgatāḥ
07,100.007c etad antāḥ samūhā vai bhaviṣyanti mahītale
07,100.008a na caiva tādṛśaḥ kaś cid vyūha āsīd viśāṃ pate
07,100.008c yādṛg jayadrathavadhe droṇena vihito 'bhavat
07,100.008d*0727_01 uddhṛtā pṛthivī nūnaṃ yuddhahetoḥ samāgataiḥ
07,100.008d*0727_02 iti tatra janāḥ smāhur dṛṣṭvā tāṃ janasaṃsadam
07,100.009a caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ
07,100.009c raṇe 'bhavad balaughānām anyonyam abhidhāvatām
07,100.010a pārthivānāṃ sametānāṃ bahūny āsan narottama
07,100.010c tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca
07,100.010d*0728_01 tāvakānāṃ tadā hy āsan prayutāny arbudāni ca
07,100.010d*0728_02 tathaiva rājan pāṇḍūnāṃ sahasrāṇi sahasraśaḥ
07,100.011a saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām
07,100.011c tatrāsīt sumahāñ śabdas tumulo lomaharṣaṇaḥ
07,100.011d*0729_01 pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram
07,100.011d*0729_02 kṣveḍāḥ kilakilāśabdās tatrāsan vai sahasraśaḥ
07,100.011d*0729_03 bherīśabdāś ca tumulā bāṇaśabdāś ca bhārata
07,100.011d*0729_04 anyonyaṃ nighnatāṃ caiva narāṇāṃ śuśruve svanaḥ
07,100.012a athākrandad bhīmaseno dhṛṣṭadyumnaś ca māriṣa
07,100.012c nakulaḥ sahadevaś ca dharmarājaś ca pāṇḍavaḥ
07,100.013a āgacchata praharata balavat paridhāvata
07,100.013c praviṣṭāv arisenāṃ hi vīrau mādhavapāṇḍavau
07,100.014a yathā sukhena gacchetāṃ jayadrathavadhaṃ prati
07,100.014c tathā prakuruta kṣipram iti sainyāny acodayat
07,100.014e tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ
07,100.014f*0730_01 yatra yātau mahātmānau tūrṇaṃ parapuraṃjayau
07,100.015a te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam
07,100.015c kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā
07,100.016a bhīmasenena te rājan pāñcālyena ca coditāḥ
07,100.016c ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān
07,100.017a icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ
07,100.017c svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam
07,100.018a tathaiva tāvakā rājan prārthayanto mahad yaśaḥ
07,100.018c āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire
07,100.019a tasmiṃs tu tumule yuddhe vartamāne mahābhaye
07,100.019c hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam
07,100.020a kavacānāṃ prabhās tatra sūryaraśmivicitritāḥ
07,100.020c dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ
07,100.020d*0731_01 dhvajaśastrapratihatā lokān samavadīpayan
07,100.021a tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ
07,100.021c duryodhano mahārāja vyagāhata mahad balam
07,100.022a sa saṃnipātas tumulas teṣāṃ tasya ca bhārata
07,100.022c abhavat sarvasainyānām abhāvakaraṇo mahān
07,100.023 dhṛtarāṣṭra uvāca
07,100.023a tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam
07,100.023c kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam
07,100.024a ekasya ca bahūnāṃ ca saṃnipāto mahāhave
07,100.024c viśeṣato nṛpatinā viṣamaḥ pratibhāti me
07,100.025a so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ
07,100.025c eko bahūn samāsādya kaccin nāsīt parāṅmukhaḥ
07,100.026 saṃjaya uvāca
07,100.026a rājan saṃgrāmam āścaryaṃ tava putrasya bhārata
07,100.026c ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam
07,100.027a duryodhanena sahasā pāṇḍavī pṛtanā raṇe
07,100.027c nalinī dviradeneva samantād vipraloḍitā
07,100.028a tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava
07,100.028c bhīmasenapurogās taṃ pāñcālāḥ samupādravan
07,100.029a sa bhīmasenaṃ daśabhir mādrīputrau tribhis tribhiḥ
07,100.029b*0732_01 tribhis tribhir yamau vīrau dharmarājaṃ ca saptabhiḥ
07,100.029c virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam
07,100.030a dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ
07,100.030c kekayān daśabhir viddhvā draupadeyāṃs tribhis tribhiḥ
07,100.031a śataśaś cāparān yodhān sadvipāṃś ca rathān raṇe
07,100.031c śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ
07,100.032a na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ
07,100.032c adṛśyata ripūn nighnañ śikṣayāstrabalena ca
07,100.033a tasya tān nighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ
07,100.033c bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa
07,100.033d*0733_01 ajastraṃ maṇḍalībhūtaṃ dadṛśuḥ samare janāḥ
07,100.033d*0733_02 tato yudhiṣṭhiro rājā bhallābhyām acchinad dhanuḥ
07,100.033d*0733_03 tava putrasya kauravya yatamānasya saṃyuge
07,100.034a vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ
07,100.034c varmāṇy āśu samāsādya te bhagnāḥ kṣitim āviśan
07,100.035a tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram
07,100.035c yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ
07,100.036a atha duryodhano rājā dṛḍham ādāya kārmukam
07,100.036b*0734_01 tato 'nyad dhanur ādāya tava putraḥ pratāpavān
07,100.036c tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt
07,100.037a taṃ tathā vādinaṃ rājaṃs tava putraṃ mahāratham
07,100.037c pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ
07,100.038a tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam
07,100.038c caṇḍavātoddhutān meghān sajalān acalo yathā
07,100.038d*0735_01 tathā tava mahat sainyaṃ tad vyarocata tāpayan
07,100.038d*0735_02 saṃprahṛṣṭas tu sahasā tava sainyārṇavaṃ prati
07,100.038d*0735_03 loḷayan sarvato gatvā samudraṃ makaro yathā
07,100.039a tatra rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ
07,100.039b*0736_01 pāṇḍavānāṃ mahābāho tāvakānāṃ ca saṃyuge
07,100.039b*0737_01 tataḥ śabdo mahān āsīt punar yena dhanaṃjayaḥ
07,100.039b*0737_02 atīva sarvaśabdebhyo lomaharṣakaraḥ prabho
07,100.039b*0737_03 arjunasya mahābāho tāvakānāṃ ca dhanvinām
07,100.039b*0737_04 madhye bhāratasainyasya mādhavasya mahāraṇe
07,100.039b*0737_05 droṇasyāpi paraiḥ sārdhaṃ vyūhadvāre mahāraṇe
07,100.039b*0737_06 evam eṣa kṣayo vṛttaḥ pṛthivyāṃ pṛthivīpate
07,100.039b*0737_07 kruddhe 'rjune tathā droṇe sātvate ca mahārathe
07,100.039b*0738_01 tatra sma kadanaṃ ghoraṃ vartate pāṇḍupūrvaja
07,100.039c rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām
07,101.001 saṃjaya uvāca
07,101.001a aparāhṇe mahārāja saṃgrāmaḥ samapadyata
07,101.001c parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ
07,101.002a śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ
07,101.002c samare 'bhyadravat pāṇḍūñ javam āsthāya madhyamam
07,101.003a tava priyahite yukto maheṣvāso mahābalaḥ
07,101.003c citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṃbhavaḥ
07,101.003d*0739_01 jaghāna somakān rājan sṛñjayān kekayān api
07,101.004a varān varān hi yodhānāṃ vicinvann iva bhārata
07,101.004c akrīḍata raṇe rājan bhāradvājaḥ pratāpavān
07,101.005a tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ
07,101.005b*0740_01 bhrātṝṇāṃ pañcamo jyeṣṭhaḥ spardhamāno mahārathaḥ
07,101.005c bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ
07,101.006a vimuñcan viśikhāṃs tīkṣṇān ācāryaṃ chādayan bhṛśam
07,101.006c mahāmegho yathā varṣaṃ vimuñcan gandhamādane
07,101.007a tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān
07,101.007c preṣayām āsa saṃkruddhaḥ sāyakān daśa sapta ca
07,101.008a tāṃs tu droṇadhanurmuktān ghorān āśīviṣopamān
07,101.008c ekaikaṃ daśabhir bāṇair yudhi ciccheda hṛṣṭavat
07,101.009a tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ
07,101.009c preṣayām āsa viśikhān aṣṭau saṃnataparvaṇaḥ
07,101.009d*0741_01 preṣayat sa śarān aṣṭau sahasraṃ ca punaḥ punaḥ
07,101.010a tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān
07,101.010c avārayac charair eva tāvadbhir niśitair dṛḍhaiḥ
07,101.011a tato 'bhavan mahārāja tava sainyasya vismayaḥ
07,101.011c bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram
07,101.012a tato droṇo mahārāja kekayaṃ vai viśeṣayan
07,101.012c prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ
07,101.013a tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ
07,101.013c brāhmeṇaiva mahābāhur āhave samudīritam
07,101.013d*0742_01 brāhmeṇāstreṇa tan muktaṃ brāhmam astraṃ viśāṃ pate
07,101.014a pratihanya tad astraṃ tu bhāradvājasya saṃyuge
07,101.014b*0743_01 kaikeyo 'straṃ samālokya muktaṃ droṇena saṃyuge
07,101.014b*0743_02 brahmāstreṇaiva rājendra brāhmam astram aśātayat
07,101.014b*0743_03 tato 'stre nihate brāhme bṛhatkṣatraś ca bhārata
07,101.014c vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ
07,101.015a taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat
07,101.015c sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam
07,101.016a kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama
07,101.016c tathābhyagān mahīṃ bāṇo bhittvā kaikeyam āhave
07,101.017a so 'tividdho mahārāja droṇenāstravidā bhṛśam
07,101.017c krodhena mahatāviṣṭo vyāvṛtya nayane śubhe
07,101.018a droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
07,101.018c sārathiṃ cāsya bhallena bāhvor urasi cārpayat
07,101.019a droṇas tu bahudhā viddho bṛhatkṣatreṇa māriṣa
07,101.019c asṛjad viśikhāṃs tīkṣṇān kekayasya rathaṃ prati
07,101.020a vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham
07,101.020b*0744_01 aśvāṃś caturbhir nyavadhīc caturo 'sya patatribhiḥ
07,101.020b*0744_02 sārathiṃ cāsya bāṇena rathanīḍād apāharat
07,101.020b*0744_03 dvābhyāṃ dhvajaṃ ca chattraṃ ca chittvā bhūmāv apātayat
07,101.020c vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata
07,101.020d*0745_01 vyasṛjat sarvato bāṇān kekayasya vimohanāt
07,101.020f*0746_01 tam avidhyat pṛṣatkena droṇo rājan stanāntare
07,101.020f*0746_02 bhrātṝṇāṃ pañcamo jyeṣṭho mahābalaparākramaḥ
07,101.021a sa gāḍhaviddhas tenāśu mahārāja stanāntare
07,101.021c rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat
07,101.021c*0747_01 tataḥ sādhuvisṛṣṭena nārācena dvijarṣabhaḥ
07,101.021c*0747_02 hṛdy avidhyad bṛhatkṣatraṃ
07,101.022a bṛhatkṣatre hate rājan kekayānāṃ mahārathe
07,101.022c śaiśupāliḥ susaṃkruddho yantāram idam abravīt
07,101.023a sārathe yāhi yatraiṣa droṇas tiṣṭhati daṃśitaḥ
07,101.023c vinighnan kekayān sarvān pāñcālānāṃ ca vāhinīm
07,101.024a tasya tad vacanaṃ śrutvā sārathī rathināṃ varam
07,101.024c droṇāya prāpayām āsa kāmbojair javanair hayaiḥ
07,101.025a dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
07,101.025c sahasā prāpatad droṇaṃ pataṃga iva pāvakam
07,101.026a so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam
07,101.026c punaś cānyaiḥ śarais tīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva
07,101.027a tasya droṇo dhanurmadhye kṣurapreṇa śitena ha
07,101.027c ciccheda rājño balino yatamānasya saṃyuge
07,101.028a athānyad dhanur ādāya śaiśupālir mahārathaḥ
07,101.028c vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ
07,101.029a tasya droṇo hayān hatvā sārathiṃ ca mahābalaḥ
07,101.029b*0748_01 sāratheś ca śiraḥ kāyāc cakarta prahasann iva
07,101.029c athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
07,101.030a viratho vidhanuṣkaś ca cedirājo 'pi saṃyuge
07,101.030c gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati
07,101.030d*0749_01 avaplutya rathāc caidyo gadām ādāya satvaraḥ
07,101.030d*0749_02 bhāradvājāya cikṣepa ruṣitām iva pannagīm
07,101.031a tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām
07,101.031c aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām
07,101.031e śarair anekasāhasrair bhāradvājo nyapātayat
07,101.032a sā papāta gadā bhūmau bhāradvājena sāditā
07,101.032c raktamālyāmbaradharā tāreva nabhasas talāt
07,101.033a gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ
07,101.033c tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām
07,101.034a tomaraṃ tu tribhir bāṇair droṇaś chittvā mahāmṛdhe
07,101.034c śaktiṃ ciccheda sahasā kṛtahasto mahābalaḥ
07,101.034d*0750_01 tomaraṃ pañcabhiś chittvā śaktiṃ ciccheda saptabhiḥ
07,101.034d*0750_02 tau jagmatur mahīṃ chinnau sarpāv iva garutmatā
07,101.035a tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ
07,101.035c preṣayām āsa samare bhāradvājaḥ pratāpavān
07,101.036a sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ
07,101.036c abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā
07,101.036d*0751_01 sa gāḍhaviddhas tenāśu hṛdi rājan mahārathaḥ
07,101.036d*0751_02 papāta ca rathāt tūrṇaṃ dhṛṣṭaketur mahāyaśāḥ
07,101.037a pataṃgaṃ hi grasec cāṣo yathā rājan bubhukṣitaḥ
07,101.037c tathā droṇo 'grasac chūro dhṛṣṭaketuṃ mahāmṛdhe
07,101.038a nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat
07,101.038c amarṣavaśam āpannaḥ putro 'sya paramāstravit
07,101.039a tam api prahasan droṇaḥ śarair ninye yamakṣayam
07,101.039c mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī
07,101.040a teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata
07,101.040c jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat
07,101.041a sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ
07,101.041c adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā
07,101.042a tasya tal lāghavaṃ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ
07,101.042c vyasṛjat sāyakāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ
07,101.043a chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam
07,101.043c jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām
07,101.044a yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ
07,101.044c ādatta sarvabhūtāni prāpte kāle yathāntakaḥ
07,101.045a tato droṇo maheṣvāso nāma viśrāvya saṃyuge
07,101.045c śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat
07,101.046a tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
07,101.046c narān nāgān hayāṃś caiva nijaghnuḥ sarvato raṇe
07,101.047a te vadhyamānā droṇena śakreṇeva mahāsurāḥ
07,101.047c samakampanta pāñcālā gāvaḥ śītārditā iva
07,101.048a tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata
07,101.048c droṇena vadhyamāneṣu sainyeṣu bharatarṣabha
07,101.048d*0752_01 pratāpyamānāḥ sūryeṇa hanyamānāś ca sāyakaiḥ
07,101.048d*0752_02 anvapadyanta pāñcālās tadā saṃtrastacetasaḥ
07,101.049a mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge
07,101.049c ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ
07,101.050a cedayaś ca mahārāja sṛñjayāḥ somakās tathā
07,101.050c abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā
07,101.050d*0753_01 bruvantaś ca raṇe 'nyonyaṃ cedipāñcālasṛñjayāḥ
07,101.051a hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ
07,101.051c yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim
07,101.051e ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati
07,101.052a yatamānāṃs tu tān vīrān bhāradvājaḥ śilīmukhaiḥ
07,101.052c yamāya preṣayām āsa cedimukhyān viśeṣataḥ
07,101.053a teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata
07,101.053c pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ
07,101.054a prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati
07,101.054c dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa
07,101.055a brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat
07,101.055c tathā hi yudhi vikrānto dahati kṣatriyarṣabhān
07,101.056a dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ
07,101.056c tapasvī kṛtavidyaś ca prekṣitenāpi nirdahet
07,101.057a droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ
07,101.057c bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata
07,101.058a yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ
07,101.058c mohayan sarvabhūtāni droṇo hanti balāni naḥ
07,101.059a teṣāṃ tad vacanaṃ śrutvā kṣatradharmā vyavasthitaḥ
07,101.059c ardhacandreṇa ciccheda droṇasya saśaraṃ dhanuḥ
07,101.059c*0754_01 **** **** kṣatradharmā mahābalaḥ
07,101.059c*0754_02 krodhasaṃvignamanaso
07,101.060a sa saṃrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ
07,101.060c anyat kārmukam ādāya bhāsvaraṃ vegavattaram
07,101.061a tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham
07,101.061c ākarṇapūrṇam ācāryo balavān abhyavāsṛjat
07,101.061d*0755_01 sa jīvitam upādāya dhārṣṭadyumneḥ śarottamaḥ
07,101.062a sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam
07,101.062c sa bhinnahṛdayo vāhād apatan medinītale
07,101.063a tataḥ sainyāny akampanta dhṛṣṭadyumnasute hate
07,101.063c atha droṇaṃ samārohac cekitāno mahārathaḥ
07,101.063d*0756_01 vyasṛjat samare bāṇān pratyamitrajighāṃsayā
07,101.064a sa droṇaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
07,101.064c caturbhiḥ sārathiṃ cāsya caturbhiś caturo hayān
07,101.065a tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam
07,101.065c dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ
07,101.065d*0757_01 tam ācāryas tribhir bāṇair bāhvor urasi cārdayat
07,101.065d*0757_02 dhvajaṃ saptabhir unmathya yantāram avadhīt tribhiḥ
07,101.066a tasya sūte hate te 'śvā ratham ādāya vidrutāḥ
07,101.066c samare śarasaṃvītā bhāradvājena māriṣa
07,101.067a cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim
07,101.067c pāñcālān pāṇḍavāṃś caiva mahad bhayam athāviśat
07,101.068a tān sametān raṇe śūrāṃś cedipāñcālasṛñjayān
07,101.068c samantād drāvayan droṇo bahv aśobhata māriṣa
07,101.069a ākarṇapalitaḥ śyāmo vayasāśītikāt paraḥ
07,101.069c raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat
07,101.070a atha droṇaṃ mahārāja vicarantam abhītavat
07,101.070c vajrahastam amanyanta śatravaḥ śatrusūdanam
07,101.071a tato 'bravīn mahārāja drupado buddhimān nṛpa
07,101.071c lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva
07,101.072a kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ
07,101.072c yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ
07,101.073a śataśaḥ śerate bhūmau nikṛttā govṛṣā iva
07,101.073c rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ
07,101.074a evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ
07,101.074c puraskṛtya raṇe pārthān droṇam abhyadravad drutam
07,102.001 saṃjaya uvāca
07,102.001a vyūheṣv āloḍyamāneṣu pāṇḍavānāṃ tatas tataḥ
07,102.001c sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ
07,102.002a vartamāne tathā raudre saṃgrāme lomaharṣaṇe
07,102.002c prakṣaye jagatas tīvre yugānta iva bhārata
07,102.003a droṇe yudhi parākrānte nardamāne muhur muhuḥ
07,102.003c pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu
07,102.004a nāpaśyac charaṇaṃ kiṃ cid dharmarājo yudhiṣṭhiraḥ
07,102.004c cintayām āsa rājendra katham etad bhaviṣyati
07,102.005a tatrāvekṣya diśaḥ sarvāḥ savyasācididṛkṣayā
07,102.005c yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam
07,102.006a so 'paśyan naraśārdūlaṃ vānararṣabhalakṣaṇam
07,102.006c gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ
07,102.007a apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham
07,102.007c cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ
07,102.007e nādhyagacchat tadā śāntiṃ tāv apaśyan nararṣabhau
07,102.008a lokopakrośabhīrutvād dharmarājo mahāyaśāḥ
07,102.008c acintayan mahābāhuḥ śaineyasya rathaṃ prati
07,102.009a padavīṃ preṣitaś caiva phalgunasya mayā raṇe
07,102.009c śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkaraḥ
07,102.010a tad idaṃ hy ekam evāsīd dvidhā jātaṃ mamādya vai
07,102.010c sātyakiś ca hi me jñeyaḥ pāṇḍavaś ca dhanaṃjayaḥ
07,102.011a sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam
07,102.011c sātvatasyāpi kaṃ yuddhe preṣayiṣye padānugam
07,102.012a kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi
07,102.012c yuyudhānam ananviṣya loko māṃ garhayiṣyati
07,102.013a bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ
07,102.013c parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam
07,102.014a lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram
07,102.014c padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ
07,102.015a yathaiva ca mama prītir arjune śatrusūdane
07,102.015c tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade
07,102.016a atibhāre niyuktaś ca mayā śaineyanandanaḥ
07,102.016c sa tu mitroparodhena gauravāc ca mahābalaḥ
07,102.016e praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā
07,102.017a asau hi śrūyate śabdaḥ śūrāṇām anivartinām
07,102.017c mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā
07,102.018a prāptakālaṃ subalavan niścitya bahudhā hi me
07,102.018c tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ
07,102.018e gamanaṃ rocate mahyaṃ yatra yātau mahārathau
07,102.019a na cāpy asahyaṃ bhīmasya vidyate bhuvi kiṃ cana
07,102.019c śakto hy eṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ
07,102.019e svabāhubalam āsthāya prativyūhitum añjasā
07,102.020a yasya bāhubalaṃ sarve samāśritya mahātmanaḥ
07,102.020c vanavāsān nivṛttāḥ sma na ca yuddheṣu nirjitāḥ
07,102.021a ito gate bhīmasene sātvataṃ prati pāṇḍave
07,102.021c sanāthau bhavitārau hi yudhi sātvataphalgunau
07,102.022a kāmaṃ tv aśocanīyau tau raṇe sātvataphalgunau
07,102.022c rakṣitau vāsudevena svayaṃ cāstraviśāradau
07,102.023a avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam
07,102.023c tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam
07,102.023e tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati
07,102.024a evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ
07,102.024c yantāram abravīd rājan bhīmaṃ prati nayasva mām
07,102.025a dharmarājavacaḥ śrutvā sārathir hayakovidaḥ
07,102.025c rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat
07,102.026a bhīmasenam anuprāpya prāptakālam anusmaran
07,102.026c kaśmalaṃ prāviśad rājā bahu tatra samādiśan
07,102.026d*0758_01 sa kaśmalasamāviṣṭo bhīmam āhūya pārthivaḥ
07,102.026d*0758_02 abravīd vacanaṃ rājan kuntīputro yudhiṣṭhiraḥ
07,102.027a yaḥ sadevān sagandharvān daityāṃś caikaratho 'jayat
07,102.027c tasya lakṣma na paśyāmi bhīmasenānujasya te
07,102.028a tato 'bravīd dharmarājaṃ bhīmasenas tathāgatam
07,102.028c naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam
07,102.029a purā hi duḥkhadīrṇānāṃ bhavān gatir abhūd dhi naḥ
07,102.029c uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te
07,102.030a na hy asādhyam akāryaṃ vā vidyate mama mānada
07,102.030c ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ
07,102.031a tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan
07,102.031c bhīmasenam idaṃ vākyaṃ pramlānavadano nṛpaḥ
07,102.032a yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate
07,102.032b*0759_01 yathā hi pāñcajanyasya śrūyate ninado mahān
07,102.032c prerito vāsudevena saṃrabdhena yaśasvinā
07,102.032e nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ
07,102.033a tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ
07,102.033c yasya sattvavato vīryam upajīvanti pāṇḍavāḥ
07,102.034a yaṃ bhayeṣv abhigacchanti sahasrākṣam ivāmarāḥ
07,102.034c sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm
07,102.035a tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ
07,102.035c śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ
07,102.036a vyūḍhorasko mahāskandho mattadviradavikramaḥ
07,102.036c cakoranetras tāmrākṣo dviṣatām aghavardhanaḥ
07,102.036d*0760_01 mama priyahitārthaṃ ca śakralokād ihāgataḥ
07,102.036d*0760_02 vṛddhopasevī dhṛtimān kṛtajñaḥ satyasaṃgaraḥ
07,102.036d*0760_03 praviṣṭo mahatīṃ senām arpayantāṃ dhanaṃjayaḥ
07,102.036d*0760_04 praviṣṭe ca camūṃ ghorām arjune śatrunāśane
07,102.036d*0760_05 preṣitaḥ sātvato vīraḥ phalgunasya padānugaḥ
07,102.036d*0760_06 tasyābhigamanaṃ jāne bhīma nāvartanaṃ punaḥ
07,102.037a tad idaṃ mama bhadraṃ te śokasthānam ariṃdama
07,102.037c arjunārthaṃ mahābāho sātvatasya ca kāraṇāt
07,102.038a vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ
07,102.038c tasya lakṣma na paśyāmi tena vindāmi kaśmalam
07,102.039a taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham
07,102.039c sa taṃ mahārathaṃ paścād anuyātas tavānujam
07,102.039e tam apaśyan mahābāhum ahaṃ vindāmi kaśmalam
07,102.039f*0761_01 pārthe tasmin hate caiva yudhyate nūnam agraṇīḥ
07,102.039f*0761_02 sahāyo nāsya vai kaś cit tena vindāmi kaśmalam
07,102.039f*0762_01 athainaṃ punar ācakṣva lohitākṣaṃ sakeśavam
07,102.039f*0763_01 dṛṣṭvā kuśalinau kṛṣṇau sātvataṃ caiva sātyakim
07,102.039f*0763_02 saṃvidaṃ mama kuryās tvaṃ siṃhanādena pāṇḍava
07,102.039f*0764_01 asau hi pāñcajanyasya nadataḥ śrūyate svanaḥ
07,102.039f*0764_02 kruddhena vāsudevena pūryamāṇasya pāṇḍava
07,102.039f*0764_03 nūnaṃ vinihataḥ śūraḥ savyasācī paraṃtapaḥ
07,102.039f*0764_04 pārthe tasmin hate caiva yudhyate garuḍadhvajaḥ
07,102.039f*0764_05 na hy asya priyakṛt kaś cid anyaḥ pāṇḍava vidyate
07,102.040a tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ
07,102.040c yasya vīryavato vīryam upajīvanti pāṇḍavāḥ
07,102.040d*0765_01 na hi śudhyati me bhāvas tayor evaṃ paraṃtapa
07,102.041a sa tatra gaccha kaunteya yatra yāto dhanaṃjayaḥ
07,102.041c sātyakiś ca mahāvīryaḥ kartavyaṃ yadi manyase
07,102.041e vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te
07,102.042a na te 'rjunas tathā jñeyo jñātavyaḥ sātyakir yathā
07,102.042c cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ
07,102.042e padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ
07,102.043 bhīmasena uvāca
07,102.043a brahmeśānendravaruṇān avahad yaḥ purā rathaḥ
07,102.043c tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam
07,102.044a ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ
07,102.044c sametya tān naravyāghrāṃs tava dāsyāmi saṃvidam
07,102.045 saṃjaya uvāca
07,102.045a etāvad uktvā prayayau paridāya yudhiṣṭhiram
07,102.045c dhṛṣṭadyumnāya balavān suhṛdbhyaś ca punaḥ punaḥ
07,102.045e dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ
07,102.046a viditaṃ te mahābāho yathā droṇo mahārathaḥ
07,102.046c grahaṇe dharmarājasya sarvopāyena vartate
07,102.047a na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate
07,102.047c yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ
07,102.048a evam ukto 'smi pārthena prativaktuṃ sma notsahe
07,102.048c prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ
07,102.048e dharmarājasya vacane sthātavyam aviśaṅkayā
07,102.048f*0766_01 yāsyāmi padavīṃ bhrātuḥ sātvatasya ca dhīmataḥ
07,102.049a so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram
07,102.049c etad dhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave
07,102.050a tam abravīn mahārāja dhṛṣṭadyumno vṛkodaram
07,102.050c īpsitena mahābāho gaccha pārthāvicārayan
07,102.051a nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃ cana
07,102.051b*0767_01 mayi jīvati kaunteya bhāradvājaḥ kathaṃ cana
07,102.051c nigrahaṃ dharmarājasya prakariṣyati saṃyuge
07,102.052a tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ
07,102.052c abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ
07,102.053a pariṣvaktas tu kaunteyo dharmarājena bhārata
07,102.053b*0768_01 rājñā mūrdhani cāghrātaḥ pariṣvaktaś ca śatruhā
07,102.053c āghrātaś ca tathā mūrdhni śrāvitaś cāśiṣaḥ śubhāḥ
07,102.053d*0769_01 kṛtvā pradakṣiṇān viprān arcitāṃs tuṣṭamānasān
07,102.053d*0769_02 ālabhya maṅgalāny aṣṭau pītvā kairātakaṃ madhu
07,102.053d*0769_03 dviguṇadraviṇo vīro madaraktāntalocanaḥ
07,102.053d*0769_04 vipraiḥ kṛtasvastyayano vijayotpādasūcitaḥ
07,102.053d*0769_05 paśyann evātmano buddhiṃ vijayānandakāriṇīm
07,102.053d*0769_06 anulomānilaiś cāśu pradarśitajayodayaḥ
07,102.054a bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī
07,102.054c sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ
07,102.054d*0770_01 ratham āruhya niryuktaṃ sarvopakaraṇānvitam
07,102.055a tasya kārṣṇāyasaṃ varma hemacitraṃ maharddhimat
07,102.055c vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ
07,102.056a pītaraktāsitasitair vāsobhiś ca suveṣṭitaḥ
07,102.056c kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ
07,102.057a prayāte bhīmasene tu tava sainyaṃ yuyutsayā
07,102.057c pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate
07,102.058a taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat
07,102.058c punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata
07,102.059a eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam
07,102.059c pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ
07,102.060a nūnaṃ vyasanam āpanne sumahat savyasācini
07,102.060c kurubhir yudhyate sārdhaṃ sarvaiś cakragadādharaḥ
07,102.061a nūnam āryā mahat kuntī pāpam adya nidarśanam
07,102.061c draupadī ca subhadrā ca paśyanti saha bandhubhiḥ
07,102.062a sa bhīmas tvarayā yukto yāhi yatra dhanaṃjayaḥ
07,102.062c muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā
07,102.062e diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt
07,102.062f*0771_01 evaṃ saṃcoditas tena dharmaputreṇa saṃyuge
07,102.062f*0771_02 bhīmaseno mahābāhuḥ kavacī daṃśito balī
07,102.063a gaccha gaccheti ca punar bhīmasenam abhāṣata
07,102.063b*0772_01 tataḥ pāṇḍusuto rājan bhīmasenaḥ pratāpavān
07,102.063b*0772_02 baddhagodhāṅgulitrāṇaḥ pragṛhītaśarāsanaḥ
07,102.063c bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ
07,102.063e āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt
07,102.064a vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ
07,102.064b*0773_01 talaśabdena vīrāṇāṃ pātayitvā manāṃsy uta
07,102.064c darśayan ghoram ātmānam amitrān sahasābhyayāt
07,102.065a tam ūhur javanā dāntā vikurvāṇā hayottamāḥ
07,102.065c viśokenābhisaṃyattā manomārutaraṃhasaḥ
07,102.066a ārujan virujan pārtho jyāṃ vikarṣaṃś ca pāṇinā
07,102.066c so 'vakarṣan vikarṣaṃś ca senāgraṃ samaloḍayat
07,102.067a taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ sahasomakāḥ
07,102.067b*0774_01 taṃ samāyāntam ālokya ghorarūpaṃ sutās tava
07,102.067c pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ
07,102.068a taṃ sasenā mahārāja sodaryāḥ paryavārayan
07,102.068c duḥśalaś citrasenaś ca kuṇḍabhedī viviṃśatiḥ
07,102.069a durmukho duḥsahaś caiva vikarṇaś ca śalas tathā
07,102.069c vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ
07,102.070a vṛndārakaḥ suhastaś ca suṣeṇo dīrghalocanaḥ
07,102.070c abhayo raudrakarmā ca suvarmā durvimocanaḥ
07,102.071a vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ
07,102.071c saṃyattāḥ samare śūrā bhīmasenam upādravan
07,102.071d*0775_01 taiḥ samantād vṛtaḥ śūraiḥ samare sa mahārathaḥ
07,102.072a tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī
07,102.072c abhyavartata vegena siṃhaḥ kṣudramṛgān iva
07,102.073a te mahāstrāṇi divyāni tatra vīrā adarśayan
07,102.073c vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam
07,102.074a sa tān atītya vegena droṇānīkam upādravat
07,102.074c agrataś ca gajānīkaṃ śaravarṣair avākirat
07,102.075a so 'cireṇaiva kālena tad gajānīkam āśugaiḥ
07,102.075c diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ
07,102.076a trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ
07,102.076c prādravan dviradāḥ sarve nadanto bhairavān ravān
07,102.077a punaś cātītya vegena droṇānīkam upādravat
07,102.077c tam avārayad ācāryo velevodvṛttam arṇavam
07,102.077d*0776_01 tasya droṇo rathaṃ rājañ chādayām āsa saṃyuge
07,102.077d*0776_02 sāśvasūtadhvajaṃ tūrṇaṃ tad adbhutam ivābhavat
07,102.078a lalāṭe 'tāḍayac cainaṃ nārācena smayann iva
07,102.078c ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ
07,102.079a sa manyamānas tv ācāryo mamāyaṃ phalguno yathā
07,102.079c bhīmaḥ kariṣyate pūjām ity uvāca vṛkodaram
07,102.079d*0777_01 bhīmaṃ pūjāṃ kariṣyantaṃ guruvṛttam athābravīt
07,102.080a bhīmasena na te śakyaṃ praveṣṭum arivāhinīm
07,102.080c mām anirjitya samare śatrumadhye mahābala
07,102.081a yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama
07,102.081c anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā
07,102.082a atha bhīmas tu tac chrutvā guror vākyam apetabhīḥ
07,102.082c kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan
07,102.083a tavārjuno nānumate brahmabandho raṇājiram
07,102.083c praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam
07,102.084a yena vai paramāṃ pūjāṃ kurvatā mānito hy asi
07,102.084c nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ
07,102.085a pitā nas tvaṃ gurur bandhus tathā putrā hi te vayam
07,102.085c iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ
07,102.086a adya tad viparītaṃ te vadato 'smāsu dṛśyate
07,102.086c yadi śatruṃ tvam ātmānaṃ manyase tat tathāstv iha
07,102.086e eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomy aham
07,102.087a athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ
07,102.087c droṇāyāvasṛjad rājan sa rathād avapupluve
07,102.088a sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayat tadā
07,102.088b*0778_01 tad adbhutam apaśyāma pāṇḍaveyasya vikramam
07,102.088b*0778_02 droṇaṃ tu virathaṃ kṛtvā bhīmaseno mahābalaḥ
07,102.088b*0778_03 abhyavartata sainyāni tāvakāni samantataḥ
07,102.088c prāmṛdnāc ca bahūn yodhān vāyur vṛkṣān ivaujasā
07,102.088d*0779_01 vicacāra raṇe rājan vāyutulyaparākramaḥ
07,102.089a taṃ punaḥ parivavrus te tava putrā rathottamam
07,102.089b*0780_01 nirjitas tu tadānena pāṇḍavena mahātmanā
07,102.089c anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ
07,102.089d*0781_01 vyūhadvāraṃ samāsādya yuddhāya samavasthitaḥ
07,102.089d*0782_01 bhīmenaivākarod yatnaṃ vyūham evābhyarakṣata
07,102.090a tataḥ kruddho mahārāja bhīmasenaḥ parākramī
07,102.090c agrataḥ syandanānīkaṃ śaravarṣair avākirat
07,102.091a te vadhyamānāḥ samare tava putrā mahārathāḥ
07,102.091c bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃs tu jayaiṣiṇaḥ
07,102.092a tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat
07,102.092c sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam
07,102.093a āpatantīṃ mahāśaktiṃ tava putrapracoditām
07,102.093c dvidhā ciccheda tāṃ bhīmas tad adbhutam ivābhavat
07,102.094a athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam
07,102.094c suṣeṇaṃ dīrghanetraṃ ca tribhis trīn avadhīd balī
07,102.095a tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam
07,102.095c putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ
07,102.096a abhayaṃ raudrakarmāṇaṃ durvimocanam eva ca
07,102.096c tribhis trīn avadhīd bhīmaḥ punar eva sutāṃs tava
07,102.097a vadhyamānā mahārāja putrās tava balīyasā
07,102.097c bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan
07,102.097d*0783_01 bāhyaṃ mṛtyubhayaṃ kṛtvā samāvavrur vṛkodaram
07,102.097d*0784_01 te śarair bhīmakarmāṇaṃ vavarṣuḥ pāṇḍavaṃ yudhi
07,102.097d*0784_02 meghā ivātapāpāye dhārābhir dharaṇīdharam
07,102.097d*0784_03 sa tad bāṇamayaṃ varṣam aśmavarṣam ivācalaḥ
07,102.097d*0784_04 pratīcchan pāṇḍudāyādo na prāvyathata śatruhā
07,102.098a vindānuvindau sahitau suvarmāṇaṃ ca te sutam
07,102.098c prahasann iva kaunteyaḥ śarair ninye yamakṣayam
07,102.099a tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha
07,102.099c vivyādha samare tūrṇaṃ sa papāta mamāra ca
07,102.099d*0785_01 tomareṇa nihatyājau preṣayām āsa mṛtyave
07,102.100a so 'cireṇaiva kālena tad rathānīkam āśugaiḥ
07,102.100c diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ
07,102.100d*0786_01 diśo vidrāvayām āsa nīhāram iva bhāskaraḥ
07,102.101a tato vai rathaghoṣeṇa garjitena mṛgā iva
07,102.101c vadhyamānāś ca samare putrās tava viśāṃ pate
07,102.101e prādravan sarathāḥ sarve bhīmasenabhayārditāḥ
07,102.102a anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam
07,102.102c vivyādha samare rājan kauraveyān samantataḥ
07,102.103a vadhyamānā mahārāja bhīmasenena tāvakāḥ
07,102.103c tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān
07,102.104a tāṃs tu nirjitya samare bhīmaseno mahābalaḥ
07,102.104c siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ
07,102.105a talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ
07,102.105b*0787_01 kṛtvā śabdaṃ ca bhīmaṃ ca bhīmo vai śvasanātmajaḥ
07,102.105b*0788_01 mahāntaṃ talaśabdaṃ ca kṛtvā droṇāntikaṃ yayau
07,102.105b*0789_01 bhīṣayitvā rathānīkaṃ hatvā yodhān varān varān
07,102.105c vyatītya rathinaś cāpi droṇānīkam upādravat
07,103.001 saṃjaya uvāca
07,103.001a tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā
07,103.001c didhārayiṣur ācāryaḥ śaravarṣair avākirat
07,103.002a pibann iva śaraughāṃs tān droṇacāpavarātigān
07,103.002c so 'bhyavartata sodaryān māyayā mohayan balam
07,103.003a taṃ mṛdhe vegam āsthāya paraṃ paramadhanvinaḥ
07,103.003c coditās tava putraiś ca sarvataḥ paryavārayan
07,103.004a sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata
07,103.004c udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavan nadan
07,103.004e avāsṛjac ca vegena teṣu tān pramathad balī
07,103.005a sendrāśanir ivendreṇa praviddhā saṃhatātmanā
07,103.005b*0790_01 prāmathnāt sā mahārāja sainikāṃs tava saṃyuge
07,103.005c ghoṣeṇa mahatā rājan pūrayitveva medinīm
07,103.005e jvalantī tejasā bhīmā trāsayām āsa te sutān
07,103.006a tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejobhisaṃvṛtām
07,103.006c prādravaṃs tāvakāḥ sarve nadanto bhairavān ravān
07,103.007a taṃ ca śabdam asaṃsahyaṃ tasyāḥ saṃlakṣya māriṣa
07,103.007b*0791_01 siṃhanādam asahyaṃ hi śrutvā bhīmasya saṃyuge
07,103.007c prāpatan manujās tatra rathebhyo rathinas tadā
07,103.007d*0792_01 te hanyamānā bhīmena gadāhastena tāvakāḥ
07,103.007d*0792_02 prādravanta raṇe bhītā vyāghraghrātā mṛgā iva
07,103.008a sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ
07,103.008c suparṇa iva vegena pakṣirāḍ atyagāc camūm
07,103.009a tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam
07,103.009c bhāradvājo mahārāja bhīmasenaṃ samabhyayāt
07,103.010a droṇas tu samare bhīmaṃ vārayitvā śarormibhiḥ
07,103.010c akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat
07,103.011a tad yuddham āsīt sumahad ghoraṃ devāsuropamam
07,103.011c droṇasya ca mahārāja bhīmasya ca mahātmanaḥ
07,103.012a yadā tu viśikhais tīkṣṇair droṇacāpaviniḥsṛtaiḥ
07,103.012c vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ
07,103.013a tato rathād avaplutya vegam āsthāya pāṇḍavaḥ
07,103.013c nimīlya nayane rājan padātir droṇam abhyayāt
07,103.013d*0793_01 aṃse śiro bhīmasenaḥ karau kṛtvorasi sthirau
07,103.013d*0793_02 vegam āsthāya balavān manonilagarutmatām
07,103.014a yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā
07,103.014c tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt
07,103.015a sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa
07,103.015c īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ
07,103.016a droṇas tu satvaro rājan kṣipto bhīmena saṃyuge
07,103.016b*0794_01 dṛśyate tāvakair yodhair vismayotphullalocanaiḥ
07,103.016b*0794_02 parityajya rathaṃ tūrṇaṃ droṇo bhagnaṃ mahītale
07,103.016c ratham anyaṃ samāsthāya vyūhadvāram upāyayau
07,103.016d*0795_01 parāṅmukhaṃ tathā yāntaṃ bhagnotsāhaṃ guruṃ tadā
07,103.016d*0795_02 gatvā vegena taṃ bhīmo dhuraṃ gṛhya rathasya tu
07,103.016d*0795_03 tam apy atirathaṃ bhīmaś cikṣepa bhṛśaroṣitaḥ
07,103.016d*0795_04 evam aṣṭau rathāḥ kṣiptā guror bhīmena līlayā
07,103.016d*0795_05 droṇo 'pi tu nimeṣeṇa punaḥ svaratham āsthitaḥ
07,103.017a tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat
07,103.017c bhīmasenasya kauravya tad adbhutam ivābhavat
07,103.018a tataḥ svaratham āsthāya bhīmaseno mahābalaḥ
07,103.018c abhyavartata vegena tava putrasya vāhinīm
07,103.019a sa mṛdnan kṣatriyān ājau vāto vṛkṣān ivoddhataḥ
07,103.019c agacchad dārayan senāṃ sindhuvego nagān iva
07,103.020a bhojānīkaṃ samāsādya hārdikyenābhirakṣitam
07,103.020c pramathya bahudhā rājan bhīmasenaḥ samabhyayāt
07,103.021a saṃtrāsayann anīkāni talaśabdena māriṣa
07,103.021c ajayat sarvasainyāni śārdūla iva govṛṣān
07,103.022a bhojānīkam atikramya kāmbojānāṃ ca vāhinīm
07,103.022c tathā mlecchagaṇāṃś cānyān bahūn yuddhaviśāradān
07,103.023a sātyakiṃ cāpi saṃprekṣya yudhyamānaṃ nararṣabham
07,103.023c rathena yattaḥ kaunteyo vegena prayayau tadā
07,103.024a bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam
07,103.024c atītya samare yodhāṃs tāvakān pāṇḍunandanaḥ
07,103.025a so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham
07,103.025c saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī
07,103.026a arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān
07,103.026b*0796_01 prāvṛṭkāle mahārāja nardann iva balāhakaḥ
07,103.026c taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ
07,103.026d*0797_01 vāsudevaś ca kauravya bhīmasenasya saṃyuge
07,103.027a tataḥ pārtho mahānādaṃ muñcan vai mādhavaś ca ha
07,103.027c abhyayātāṃ mahārāja nardantau govṛṣāv iva
07,103.028a vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ
07,103.028c punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram
07,103.029a bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ
07,103.029c aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ
07,103.030a viśokaś cābhavad rājā śrutvā taṃ ninadaṃ mahat
07,103.030c dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ
07,103.031a tathā tu nardamāne vai bhīmasene raṇotkaṭe
07,103.031c smitaṃ kṛtvā mahābāhur dharmaputro yudhiṣṭhiraḥ
07,103.032a hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ
07,103.032c dattā bhīma tvayā saṃvit kṛtaṃ guruvacas tathā
07,103.033a na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava
07,103.033c diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ
07,103.034a diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ
07,103.034c diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau
07,103.035a yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ
07,103.035c sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ
07,103.036a yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ
07,103.036c sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ
07,103.037a nivātakavacā yena devair api sudurjayāḥ
07,103.037c nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati
07,103.038a kauravān sahitān sarvān gograhārthe samāgatān
07,103.038c yo 'jayan matsyanagare diṣṭyā pārthaḥ sa jīvati
07,103.039a kālakeyasahasrāṇi caturdaśa mahāraṇe
07,103.039b*0798_01 kālakeyān maheṣvāsān sahasrāṇi caturdaśa
07,103.039c yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati
07,103.040a gandharvarājaṃ balinaṃ duryodhanakṛtena vai
07,103.040c jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati
07,103.041a kirīṭamālī balavāñ śvetāśvaḥ kṛṣṇasārathiḥ
07,103.041c mama priyaś ca satataṃ diṣṭyā jīvati phalgunaḥ
07,103.042a putraśokābhisaṃtaptaś cikīrṣuḥ karma duṣkaram
07,103.042c jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ
07,103.042e kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ
07,103.043a kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam
07,103.043c anastamita āditye sameṣyāmy aham arjunam
07,103.044a kaccit saindhavako rājā duryodhanahite rataḥ
07,103.044c nandayiṣyaty amitrāṇi phalgunena nipātitaḥ
07,103.045a kaccid duryodhano rājā phalgunena nipātitam
07,103.045c dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati
07,103.046a dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge
07,103.046c kaccid duryodhano mandaḥ śamam asmāsu dhāsyati
07,103.047a dṛṣṭvā cānyān bahūn yodhān pātitān dharaṇītale
07,103.047c kaccid duryodhano mandaḥ paścāttāpaṃ kariṣyati
07,103.048a kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati
07,103.048c śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ
07,103.049a evaṃ bahuvidhaṃ tasya cintayānasya pārthiva
07,103.049c kṛpayābhiparītasya ghoraṃ yuddham avartata
07,104.001 dhṛtarāṣṭra uvāca
07,104.001a tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam
07,104.001c meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan
07,104.002a na hi paśyāmy ahaṃ taṃ vai triṣu lokeṣu saṃjaya
07,104.002c kruddhasya bhimasenasya yas tiṣṭhed agrato raṇe
07,104.003a gadām udyacchamānasya kālasyeva mahāmṛdhe
07,104.003c na hi paśyāmy ahaṃ tāta yas tiṣṭheta raṇājire
07,104.004a rathaṃ rathena yo hanyāt kuñjaraṃ kuñjareṇa ca
07,104.004b*0799_01 aśvam aśvena samare manujair manujāṃs tathā
07,104.004c kas tasya samare sthātā sākṣād api śatakratuḥ
07,104.005a kruddhasya bhīmasenasya mama putrāñ jighāṃsataḥ
07,104.005c duryodhanahite yuktāḥ samatiṣṭhanta ke 'grataḥ
07,104.006a bhīmasenadavāgnes tu mama putratṛṇolapam
07,104.006c pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ
07,104.007a kālyamānān hi me putrān bhīmenāvekṣya saṃyuge
07,104.007c kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan
07,104.007d*0800_01 na me 'rjunād bhayaṃ tādṛk kṛṣṇān nāpi ca sātvatāt
07,104.007d*0800_02 hutabhug janmano naiva yādṛg bhīmād bhayaṃ mama
07,104.008a bhīmavahneḥ pradīptasya mama putrān didhakṣataḥ
07,104.008c ke śūrāḥ paryavartanta tan mamācakṣva saṃjaya
07,104.009 saṃjaya uvāca
07,104.009a tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham
07,104.009c tumulenaiva śabdena karṇo 'py abhyapatad balī
07,104.009d*0801_01 karṇo 'py abhyapatad dhīmāṃs tumulena raveṇa ca
07,104.010a vyākṣipan balavac cāpam atimātram amarṣaṇaḥ
07,104.010c karṇas tu yuddham ākāṅkṣan darśayiṣyan balaṃ balī
07,104.010d*0802_01 rurodha mārgaṃ bhīmasya vātasyeva mahīruhaḥ
07,104.010d*0802_02 bhīmo 'pi dṛṣṭvā sāvegaṃ puro vaikartanaṃ sthitam
07,104.010d*0802_03 cukopa balavad vīraś cikṣepāsya śilāśitān
07,104.010d*0802_04 tān pratyagṛhṇāt karṇo 'pi pratīpaṃ preṣayac charān
07,104.010d*0802_05 tatas tu sarvayodhānāṃ yatatāṃ prekṣatāṃ tadā
07,104.011a prāvepann iva gātrāṇi karṇabhīmasamāgame
07,104.011c rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam
07,104.012a bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire
07,104.012c khaṃ ca bhūmiṃ ca saṃbaddhāṃ menire kṣatriyarṣabhāḥ
07,104.013a punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ
07,104.013c samare sarvayodhānāṃ dhanūṃṣy abhyapatan kṣitau
07,104.013d*0803_01 keṣāṃ cid alpasattvānāṃ taṃ śrutvā ninadaṃ yudhi
07,104.013d*0803_02 śastrāṇi nyapatan dorbhyaḥ keṣāṃ cic cāsavo 'dravan
07,104.014a vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ
07,104.014c vāhanāni mahārāja babhūvur vimanāṃsi ca
07,104.014d*0804_01 taṃ śrutvā ninadaṃ ghoraṃ śakṛn mūtraṃ saśoṇitam
07,104.014d*0804_02 prasusruvur vāhanāni stabdhāni ca tato 'bhavan
07,104.015a prādurāsan nimittāni ghorāṇi ca bahūni ca
07,104.015b*0805_01 gṛdhrakaṅkabaḍaiś cāsīd antarikṣaṃ samāvṛtam
07,104.015c tasmiṃs tu tumule rājan bhīmakarṇasamāgame
07,104.016a tataḥ karṇas tu viṃśatyā śarāṇāṃ bhīmam ārdayat
07,104.016c vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ
07,104.017a prahasya bhīmasenas tu karṇaṃ pratyarpayad raṇe
07,104.017c sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ
07,104.018a tasya karṇo maheṣvāsaḥ sāyakāṃś caturo 'kṣipat
07,104.018c asaṃprāptāṃs tu tān bhīmaḥ sāyakair nataparvabhiḥ
07,104.018e ciccheda bahudhā rājan darśayan pāṇilāghavam
07,104.019a taṃ karṇaś chādayām āsa śaravrātair anekaśaḥ
07,104.019c saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ
07,104.020a ciccheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ
07,104.020c vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ
07,104.021a athānyad dhanur ādāya sajyaṃ kṛtvā ca sūtajaḥ
07,104.021c vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ
07,104.022a tasya bhīmo bhṛśaṃ kruddhas trīñ śarān nataparvaṇaḥ
07,104.022c nicakhānorasi tadā sūtaputrasya vegitaḥ
07,104.023a taiḥ karṇo 'bhrājata śarair uromadhyagatais tadā
07,104.023c mahīdhara ivodagras triśṛṅgo bharatarṣabha
07,104.023d*0806_01 madhyaṃdinam anuprāptas tritejā iva bhāskaraḥ
07,104.024a susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ
07,104.024c dhātuprasyandinaḥ śailād yathā gairikarājayaḥ
07,104.025a kiṃ cid vicalitaḥ karṇaḥ suprahārābhipīḍitaḥ
07,104.025c sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa
07,104.025e cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ
07,104.026a sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā
07,104.026c dhanurjyām acchinat tūrṇam utsmayan pāṇḍunandanaḥ
07,104.027a sārathiṃ cāsya bhallena prāhiṇod yamasādanam
07,104.027c vāhāṃś ca caturaḥ saṃkhye vyasūṃś cakre mahārathaḥ
07,104.028a hatāśvāt tu rathāt karṇaḥ samāplutya viśāṃ pate
07,104.028c syandanaṃ vṛṣasenasya samārohan mahārathaḥ
07,104.029a nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān
07,104.029c nanāda sumahānādaṃ parjanyaninadopamam
07,104.030a tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ
07,104.030c karṇaṃ ca nirjitaṃ matvā bhīmasenena bhārata
07,104.031a samantāc chaṅkhaninadaṃ pāṇḍusenākarot tadā
07,104.031b*0807_01 cakre yudhiṣṭhiraḥ saṃkhye harṣanādaiś ca saṃkulām
07,104.031c śatrusenādhvaniṃ śrutvā tāvakā hy api nānadan
07,104.031e gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'py abjam avādayat
07,104.032a tam antardhāya ninadaṃ dhvanir bhīmasya nardataḥ
07,104.032c aśrūyata mahārāja sarvasainyeṣu bhārata
07,104.032d*0808_01 śuśruve bhīmasenasya tad adbhutam ivābhavat
07,104.033a tato vyāyacchatām astraiḥ pṛthak pṛthag ariṃdamau
07,104.033c mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ
07,104.033d*0809_01 tato vyāyacchamānasya bhīmasenasya saṃyuge
07,104.033d*0809_02 tat sainyaṃ kaluṣībhūtaṃ na prājñāyata kiṃ cana
07,104.033d@011_0001 bhīmo 'pi ca mahārāja vaikartanam upādravat
07,104.033d@011_0002 āsure tu mahāsainye tārakaṃ pāvakir yathā
07,104.033d@011_0003 tayor evaṃ mahad yuddham abhavad bhīmakarṇayoḥ
07,104.033d@011_0004 taṃ bhīmaseno mahatā śaravarṣeṇa vārayan
07,104.033d@011_0005 vivyādha sārathiṃ cāsya hayāṃś ca caturaḥ śaraiḥ
07,104.033d@011_0006 dhvajaṃ cāsya patākāṃ ca bhallaiḥ saṃnataparvabhiḥ
07,104.033d@011_0007 rathaṃ ca cakrarakṣau ca bhīmaś ciccheda māriṣa
07,104.033d@011_0008 karṇo 'pi rathināṃ śreṣṭho bhīmasenena kampitaḥ
07,104.033d@011_0009 khaḍgacarmadharo rājan bhīmam abhyadravad balī
07,104.033d@011_0010 bhīmaś ciccheda khaḍgaṃ ca carmaṇā saha māriṣa
07,104.033d@011_0011 dṛṣṭvā karṇaṃ ca pārthena bādhitaṃ bahubhiḥ śaraiḥ
07,104.033d@011_0012 duryodhano mahārāja duḥśalaṃ pratyabhāṣata
07,104.033d@011_0013 karṇaṃ kṛcchragataṃ paśya śīghraṃ yānaṃ prayaccha ha
07,104.033d@011_0014 evam uktas tato rājā duḥśalaḥ samupādravat
07,104.033d@011_0015 duḥśalasya rathaṃ karṇaś cāruroha mahārathaḥ
07,104.033d@011_0016 tau pārthaḥ sahasā gatvā vivyādha daśabhiḥ śaraiḥ
07,104.033d@011_0017 punaś ca karṇaṃ viddhvāpi duḥśalasya śiro 'harat
07,104.033d@011_0018 duḥśalaṃ nihataṃ dṛṣṭvā bhīmasenena māriṣa
07,104.033d@011_0019 tasyaiva dhanur ādāya karṇo vivyādha pāṇḍavam
07,104.033d@011_0020 anyonyaṃ samare vīrau yuyudhāte mahābalau
07,104.033d@011_0021 śatrughnau śatrumadhye tu balavajrabhṛtāv iva
07,104.033d@011_0022 bhīmo viddhvā hayāṃś caiva sārathiṃ ca punaḥ punaḥ
07,104.033d@011_0023 karṇam abhyadravat pārthaḥ prahasaṃś ca mahābalaḥ
07,104.033d@011_0024 tato vyāyacchamānasya bhīmasenasya saṃyuge
07,104.033d@011_0025 tat sainyaṃ śakalībhūtaṃ na prājñāyata kiṃ cana
07,105.001 saṃjaya uvāca
07,105.001a tasmin vilulite sainye saindhavāyārjune gate
07,105.001c sātvate bhīmasene ca putras te droṇam abhyayāt
07,105.001e tvarann ekarathenaiva bahukṛtyaṃ vicintayan
07,105.002a sa rathas tava putrasya tvarayā parayā yutaḥ
07,105.002c tūrṇam abhyapatad droṇaṃ manomārutavegavān
07,105.002d*0810_01 iha dṛṣṭa ito naṣṭaḥ sarathaḥ prādravan nṛpaḥ
07,105.002d*0810_02 muhūrtād iva putras te droṇam āsādya māriṣa
07,105.003a uvāca cainaṃ putras te saṃrambhād raktalocanaḥ
07,105.003b*0811_01 sasaṃrambham idaṃ vākyam abravīt kurunandanaḥ
07,105.003c arjuno bhīmasenaś ca sātyakiś cāparājitaḥ
07,105.004a vijitya sarvasainyāni sumahānti mahārathāḥ
07,105.004b*0812_01 atikramya ca hatvā ca sainyāni sumahānti ca
07,105.004c saṃprāptāḥ sindhurājasya samīpam arikarśanāḥ
07,105.004e vyāyacchanti ca tatrāpi sarva evāparājitāḥ
07,105.005a yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ
07,105.005c kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada
07,105.006a āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam
07,105.006c nirjayaṃ tava viprāgrya sātvatenārjunena ca
07,105.007a tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam
07,105.007c kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ
07,105.007d*0813_01 ity evaṃ bruvate yodhā aśraddheyam idaṃ tava
07,105.008a nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge
07,105.008c yatra tvāṃ puruṣavyāghram atikrāntās trayo rathāḥ
07,105.009a evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam
07,105.009c yad gataṃ gatam eveha śeṣaṃ cintaya mānada
07,105.010a yat kṛtyaṃ sindhurājasya prāptakālam anantaram
07,105.010c tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām
07,105.011 droṇa uvāca
07,105.011a cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu
07,105.011c trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ
07,105.011e yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram
07,105.012a tad garīyastaraṃ manye yatra kṛṣṇadhanaṃjayau
07,105.012c sā purastāc ca paścāc ca gṛhītā bhāratī camūḥ
07,105.013a tatra kṛtyam ahaṃ manye saindhavasyābhirakṣaṇam
07,105.013c sa no rakṣyatamas tāta kruddhād bhīto dhanaṃjayāt
07,105.014a gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau
07,105.014c saṃprāptaṃ tad idaṃ dyūtaṃ yat tac chakunibuddhijam
07,105.015a na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ
07,105.015c iha no glahamānānām adya tāta jayājayau
07,105.016a yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi
07,105.016c akṣān saṃmanyamānaḥ sa prā kśarās te durāsadāḥ
07,105.016d*0814_01 na te 'kṣā niśitā ghorāḥ śarā yuṣmat tanucchadaḥ
07,105.017a yatra te bahavas tāta kuravaḥ paryavasthitāḥ
07,105.017c senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate
07,105.018a glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ
07,105.018c saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha
07,105.018d*0815_01 atra te dhruvam āyatto jayo vājaya eva vā
07,105.019a atra sarve mahārāja tyaktvā jīvitam ātmanaḥ
07,105.019c saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha
07,105.019e tatra no glahamānānāṃ dhruvau tāta jayājayau
07,105.020a yatra te parameṣvāsā yattā rakṣanti saindhavam
07,105.020c tatra yāhi svayaṃ śīghraṃ tāṃś ca rakṣasva rakṣiṇaḥ
07,105.021a ihaiva tv aham āsiṣye preṣayiṣyāmi cāparān
07,105.021c nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ
07,105.022a tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt
07,105.022c udyamyātmānam ugrāya karmaṇe sapadānugaḥ
07,105.023a cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
07,105.023c bāhyena senām abhyetya jagmatuḥ savyasācinam
07,105.024a tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā
07,105.024c praviṣṭe tv arjune rājaṃs tava sainyaṃ yuyutsayā
07,105.024d*0816_01 pārśvena senām āyāntau kururājo dadarśa ha
07,105.024d*0817_01 pārśve bhittvā camūṃ vīrau praviṣṭau tava vāhinīm
07,105.025a tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam
07,105.025c tvaritas tvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī
07,105.026a tāv abhidravatām enam ubhāv udyatakārmukau
07,105.026c mahārathasamākhyātau kṣatriyapravarau yudhi
07,105.026d*0818_01 tam avidhyad yudhāmanyus triṃśatā kaṅkapatribhiḥ
07,105.026d*0818_02 viṃśatyā sārathiṃ cāsya caturbhiś caturo hayān
07,105.026d*0818_03 duryodhano yudhāmanyor dhvajam ekeṣuṇācchinat
07,105.026d*0818_04 iṣudhīkārmukaṃ cāsya samakṛntad rathottame
07,105.026d*0818_05 sārathiṃ cāsya bhallena rathanīḍād apāharat
07,105.026d*0818_06 tato 'vidhyac charais tīkṣṇaiś caturbhiś caturo hayān
07,105.026d*0819_01 yudhāmanyuś ca pāñcālya uttamaujās tathaiva ca
07,105.026d*0819_02 bhittvā pārśvena sainyaṃ tu praviṣṭau phalgunaṃ prati
07,105.026d*0819_03 tau samāsādayad vīraḥ śaraiḥ kāyāsthibhedibhiḥ
07,105.026d*0819_04 saptabhiś ca yudhāmanyuṃ ṣaḍbhiś caivottamaujasam
07,105.026d*0819_05 tau taṃ suniśitair bāṇair avidhyetāṃ mahārathau
07,105.026d*0819_06 uttamaujās tu bhallena cāpaṃ ciccheda vīryavān
07,105.026d*0819_07 athānyat sumahātejā dhanur gṛhya mahābalaḥ
07,105.026d*0819_08 chādayām āsa saṃkruddhaḥ pāñcālau kurunandanaḥ
07,105.027a yudhāmanyus tu saṃkruddhaḥ śarāṃs triṃśatam āyasān
07,105.027c vyasṛjat tava putrasya tvaramāṇaḥ stanāntare
07,105.027d*0820_01 tathottamaujāḥ saṃkruddhaḥ śarair hemavibhūṣitaiḥ
07,105.027d*0820_02 avidhyat sārathiṃ cāsya prāhiṇod yamasādanam
07,105.028a duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ
07,105.028c jaghāna caturaś cāśvān ubhau ca pārṣṇisārathī
07,105.029a uttamaujā hatāśvas tu hatasūtaś ca saṃyuge
07,105.029c āruroha rathaṃ bhrātur yudhāmanyor abhitvaran
07,105.029d*0821_01 yudhāmanyurathaṃ śīghram āruroha paraṃtapaḥ
07,105.030a sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ
07,105.030c bahubhis tāḍayām āsa te hatāḥ prāpatan bhuvi
07,105.031a hayeṣu patiteṣv asya ciccheda parameṣuṇā
07,105.031c yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge
07,105.032a hatāśvasūtāt sa rathād avaplutya mahārathaḥ
07,105.032c gadām ādāya te putraḥ pāñcālyāv abhyadhāvata
07,105.033a tam āpatantaṃ saṃprekṣya kruddhaṃ parapuraṃjayam
07,105.033c avaplutau rathopasthād yudhāmanyūttamaujasau
07,105.034a tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī
07,105.034c gadayā pothayām āsa sāśvasūtadhvajaṃ raṇe
07,105.034d*0822_01 etad īdṛśakaṃ kārṣīt putras tava janādhipa
07,105.034d*0822_02 gadayā gadināṃ śreṣṭhaḥ sarvalokamahārathaḥ
07,105.035a hatvā cainaṃ sa putras te hatāśvo hatasārathiḥ
07,105.035c madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ
07,105.036a pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau
07,105.036c ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ
07,106.000*0823_00 saṃjaya uvāca
07,106.000*0823_01 vartamāne mahārāja saṃgrāme lomaharṣaṇe
07,106.000*0823_02 vyākuleṣu ca sainyeṣu pīḍyamāneṣu sarvaśaḥ
07,106.000*0823_03 rādheyo bhīmam ānarcchad yuddhāya bharatarṣabha
07,106.000*0823_04 yathā nāgo vane nāgaṃ matto mattam abhidravat
07,106.001 dhṛtarāṣṭra uvāca
07,106.001a yau tau karṇaś ca bhīmaś ca saṃprayuddhau mahābalau
07,106.001c arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ
07,106.002a pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge
07,106.002c kathaṃ bhūyas tu rādheyo bhīmam āgān mahārathaḥ
07,106.003a bhīmo vā sūtatanayaṃ pratyudyātaḥ kathaṃ raṇe
07,106.003c mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham
07,106.004a bhīṣmadroṇāv atikramya dharmaputro yudhiṣṭhiraḥ
07,106.004c nānyato bhayam ādatta vinā karṇaṃ dhanurdharam
07,106.005a bhayān na śete satataṃ cintayan vai mahāratham
07,106.005b*0824_01 bhayād yasya mahābāhor na śete bahulāḥ samāḥ
07,106.005b*0824_02 cintayan nityaśo vīryaṃ rādheyasya mahātmanaḥ
07,106.005c taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge
07,106.006a brahmaṇyaṃ vīryasaṃpannaṃ samareṣv anivartinam
07,106.006c kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo 'yudhyata saṃyuge
07,106.007a yau tau samīyatur vīrāv arjunasya rathaṃ prati
07,106.007c kathaṃ nu tāv ayudhyetāṃ sūtaputravṛkodarau
07,106.008a bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ
07,106.008c kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran
07,106.009a bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam
07,106.009c so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge
07,106.010a āśāste ca sadā sūta putro duryodhano mama
07,106.010c karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti
07,106.011a jayāśā yatra mandasya putrasya mama saṃyuge
07,106.011c sa kathaṃ bhīmakarmāṇaṃ bhīmasenam ayudhyata
07,106.012a yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ
07,106.012c taṃ sūtatanayaṃ tāta kathaṃ bhīmo hy ayodhayat
07,106.013a anekān viprakārāṃś ca sūtaputrasamudbhavān
07,106.013c smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā
07,106.014a yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān
07,106.014c taṃ sūtatanayaṃ yuddhe kathaṃ bhīmo hy ayodhayat
07,106.015a yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca
07,106.015c taṃ sūtaputraṃ samare bhīmaḥ katham ayodhayat
07,106.015d*0825_01 astrahetoḥ purā tāta bhārgavaṃ samapūjayat
07,106.015d*0825_02 tasya prasādād brahmāstraṃ labdhavāṃś ca bhṛgūttamāt
07,106.016a yathā tayor yuddham abhūd yaś cāsīd vijayī tayoḥ
07,106.016c tan mamācakṣva tattvena kuśalo hy asi saṃjaya
07,106.017 saṃjaya uvāca
07,106.017a bhīmasenas tu rādheyam utsṛjya rathināṃ varam
07,106.017c iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau
07,106.018a taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ
07,106.018c abhyavarṣan mahārāja megho vṛṣṭyeva parvatam
07,106.019a phullatā paṅkajeneva vaktreṇābhyutsmayan balī
07,106.019c ājuhāva raṇe yāntaṃ bhīmam ādhirathis tadā
07,106.019d*0826_00 karṇa uvāca
07,106.019d*0826_01 bhīmāhitais tava raṇe svapne 'pi na vibhāvitam
07,106.019d*0826_02 tad darśayasi kasmān me pṛṣṭhaṃ pārthadidṛkṣayā
07,106.019d*0826_03 kuntyāḥ putrasya sadṛśaṃ nedaṃ pāṇḍavanandana
07,106.019d*0826_04 tena mām abhitaḥ sthitvā śaravarṣair avākira
07,106.020a bhīmasenas tadāhvānaṃ karṇān nāmarṣayad yudhi
07,106.020c ardhamaṇḍalam āvṛtya sūtaputram ayodhayat
07,106.021a avakragāmibhir bāṇair abhyavarṣan mahāyasaiḥ
07,106.021c dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam
07,106.022a vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot
07,106.022c taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ
07,106.023a tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ
07,106.023c amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa
07,106.024a tasya tānīṣuvarṣāṇi mattadviradagāminaḥ
07,106.024c sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ
07,106.025a sa yathāvan mahārāja vidyayā vai supūjitaḥ
07,106.025c ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe
07,106.026a saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva
07,106.026c abhyapadyata rādheyas tam amarṣī vṛkodaram
07,106.027a tan nāmṛṣyata kaunteyaḥ karṇasya smitam āhave
07,106.027c yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ
07,106.028a taṃ bhīmasenaḥ saṃprāptaṃ vatsadantaiḥ stanāntare
07,106.028c vivyādha balavān kruddhas tottrair iva mahādvipam
07,106.029a sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ
07,106.029c sumuktaiś citravarmāṇaṃ nirbibheda trisaptabhiḥ
07,106.030a karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ
07,106.030c vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ
07,106.031a tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati
07,106.031c karṇena vihitaṃ rājan nimeṣārdhād adṛśyata
07,106.032a sarathaḥ sadhvajas tatra sasūtaḥ pāṇḍavas tadā
07,106.032c prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ
07,106.033a tasya karṇaś catuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham
07,106.033c kruddhaś cāpy ahanat pārśve nārācair marmabhedibhiḥ
07,106.034a tato 'cintya mahāvegān karṇakārmukaniḥsṛtān
07,106.034c samāśliṣyad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ
07,106.035a sa karṇacāpaprabhavān iṣūn āśīviṣopamān
07,106.035c bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe
07,106.035d*0827_01 sa karṇacāpaṃ ciccheda bhīmaseno mahābalaḥ
07,106.035d*0827_02 trāsayitvā mahārāja gām amitavikramaḥ
07,106.036a tato dvātriṃśatā bhallair niśitais tigmatejanaiḥ
07,106.036c vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān
07,106.037a ayatnenaiva taṃ karṇaḥ śarair upa samākirat
07,106.037c bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam
07,106.038a mṛdupūrvaṃ ca rādheyo bhīmam ājāv ayodhayat
07,106.038c krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran
07,106.039a taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ
07,106.039c sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit
07,106.040a te śarāḥ preṣitā rājan bhīmasenena saṃyuge
07,106.040c nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ
07,106.041a hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ
07,106.041c abhyadravaṃs te rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā
07,106.042a karṇas tu rathināṃ śreṣṭhaś chādyamānaḥ samantataḥ
07,106.042c rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge
07,106.043a tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ
07,106.043c ciccheda bahubhir bhallair asaṃprāptān vṛkodaraḥ
07,106.044a punaś ca śaravarṣeṇa chādayām āsa bhārata
07,106.044c karṇo vaikartano yuddhe bhīmasenaṃ mahāratham
07,106.044d*0828_01 punar bāṇamayaṃ varṣaṃ vyasṛjat pāṇḍavaṃ prati
07,106.044d*0828_02 tathā karṇena samare pīḍyamānaḥ samantataḥ
07,106.045a tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ
07,106.045c samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva
07,106.046a hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān
07,106.046c dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ
07,106.047a rudhirokṣitasarvāṅgo bhīmaseno vyarocata
07,106.047c tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane
07,106.047d*0829_01 samṛddhakusumāpīḍo vasante 'śokavat taruḥ
07,106.048a tat tu bhīmo mahārāja karṇasya caritaṃ raṇe
07,106.048c nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī
07,106.049a sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat
07,106.049c mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ
07,106.049d*0830_01 viviśuś ca yathaivogrā valmīkaṃ bhujagottamāḥ
07,106.049d*0831_01 saptabhir niśitais tūrṇaṃ śarair āśīviṣopamaiḥ
07,106.050a taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca
07,106.050c marmasv amaravikrāntaḥ sūtaputraṃ mahāraṇe
07,106.050d*0832_01 marmaṇy anaparādhī saṃdidhitsuḥ kalahaṃ tadā
07,106.051a tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān
07,106.051c ciccheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca
07,106.051d*0833_01 tathāpi samare tūrṇaṃ vivyādhorasi pāṇḍavaḥ
07,106.051d*0833_02 pāṇḍavas tu punar viddhvā saptabhiḥ sāyakottamaiḥ
07,106.051d*0833_03 anyaiś ca bahu saṃ(?)rājañ śarair āśīviṣopamaiḥ
07,106.052a jaghāna caturaś cāśvān sūtaṃ ca tvaritaḥ śaraiḥ
07,106.052c nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi
07,106.053a te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa
07,106.053c yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ
07,106.053d*0834_01 samāśvastas tu karṇo vai punar yuddham arocayat
07,106.053d*0834_02 bhīmaseno dṛḍhaṃ kopāt punar vivyādha patriṇā
07,106.054a sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ
07,106.054c tathā puruṣamānī sa pratyapāyād rathāntaram
07,106.054c*0835_01 **** **** lajjām utsṛjya bhārata
07,106.054c*0835_02 bhīmasenabhayāt karṇaḥ
07,106.054d*0836_01 apacakrāma samare yuddhāya bharatarṣabha
07,107.001 dhṛtarāṣṭra uvāca
07,107.001a yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya
07,107.001c taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt
07,107.001d*0837_01 kathaṃ ca yuyudhe bhīmo vīryaślāghī mahābalaḥ
07,107.001e karṇo vā samare tāta kim akārṣīd ataḥ param
07,107.002 saṃjaya uvāca
07,107.002*0838_01 tavāparādhād rājendra punar yuddham avartata
07,107.002a bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam
07,107.002b*0839_01 svayaṃ śiṣyo bhūtapater bhārgavasya dhanurdharaḥ
07,107.002b*0840_01 tasya tulyo 'stramāyābhis tad viśiṣṭo 'tha vā vṛṣaḥ
07,107.002b*0840_02 śiṣyaḥ śiṣyaguṇair yuktaḥ kālāntakayamopamaḥ
07,107.002b*0840_03 sa bhīmasenena jitaḥ pāṇḍuputreṇa bhārata
07,107.002b*0841_01 śiṣyatvaṃ prāptavān karṇas tasya tulyo 'stramāyayā
07,107.002b*0841_02 tad viśiṣṭo 'pi vā karṇaḥ śiṣyaḥ śiṣyaguṇair yutaḥ
07,107.002b*0841_03 kālāntakayamo yadvad bhīmasenena nirjitaḥ
07,107.002b*0841_04 kuntīputreṇa bhīmena nirjitaḥ sa tu līlayā
07,107.002c ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ
07,107.002e abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ
07,107.003a kruddham ādhirathiṃ dṛṣṭvā putrās tava viśāṃ pate
07,107.003c bhīmasenam amanyanta vaivasvatamukhe hutam
07,107.003d*0842_01 bhīmaseno 'pi samare rādheyaṃ pratyamarṣitaḥ
07,107.004a cāpaśabdaṃ mahat kṛtvā talaśabdaṃ ca bhairavam
07,107.004c abhyavartata rādheyo bhīmasenarathaṃ prati
07,107.005a punar eva tato rājan mahān āsīt sudāruṇaḥ
07,107.005c vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate
07,107.006a saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau
07,107.006c anyonyam īkṣāṃ cakrāte dahantāv iva locanaiḥ
07,107.007a krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau
07,107.007c yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau
07,107.008a vyāghrāv iva susaṃrabdhau śyenāv iva ca śīghragau
07,107.008c śarabhāv iva saṃkruddhau yuyudhāte parasparam
07,107.009a tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca
07,107.009c virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ
07,107.010a rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ
07,107.010c satataṃ ca parikleśān saputreṇa tvayā kṛtān
07,107.011a dagdhum aicchaś ca yat kuntīṃ saputrāṃ tvam anāgasam
07,107.011c kṛṣṇāyāś ca parikleśaṃ sabhāmadhye durātmabhiḥ
07,107.011d*0843_01 keśapakṣagrahaṃ caiva duḥśāsanakṛtaṃ tathā
07,107.011d*0843_02 paruṣāṇi ca vākyāni karṇenoktāni bhārata
07,107.012a patim anyaṃ parīpsasva na santi patayas tava
07,107.012c narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ
07,107.013a samakṣaṃ tava kauravya yad ūcuḥ kuravas tadā
07,107.013c dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutās tava
07,107.014a yac cāpi tān pravrajataḥ kṛṣṇājinanivāsinaḥ
07,107.014c paruṣāṇy uktavān karṇaḥ sabhāyāṃ saṃnidhau tava
07,107.014d*0844_01 putras tava viśeṣeṇa kāladyūtena noditaḥ
07,107.015a tṛṇīkṛtya ca yat pārthāṃs tava putro vavalga ha
07,107.015c viṣamasthān samastho hi saṃrambhād gatacetasaḥ
07,107.016a bālyāt prabhṛti cārighnas tāni duḥkhāni cintayan
07,107.016c niravidyata dharmātmā jīvitena vṛkodaraḥ
07,107.016d*0845_01 evaṃ bahuvidhān ghorān smaran dīptāgnisaṃnibhaḥ
07,107.017a tato visphārya sumahad dhemapṛṣṭhaṃ durāsadam
07,107.017c cāpaṃ bharataśārdūlas tyaktātmā karṇam abhyayāt
07,107.018a sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati
07,107.018c bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām
07,107.019a tataḥ prahasyādhirathis tūrṇam asyañ śitāñ śarān
07,107.019c vyadhamad bhīmasenasya śarajālāni patribhiḥ
07,107.020a mahāratho mahābāhur mahāvegair mahābalaḥ
07,107.020c vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ
07,107.021a sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ
07,107.021c abhyadhāvad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ
07,107.022a tam āpatantaṃ vegena rabhasaṃ pāṇḍavarṣabham
07,107.022c karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam
07,107.023a tataḥ pradhmāpya jalajaṃ bherīśatanināditam
07,107.023c akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ
07,107.024a tad uddhūtaṃ balaṃ dṛṣṭva rathanāgāśvapattimat
07,107.024c bhīmaḥ karṇaṃ samāsādya chādayām āsa sāyakaiḥ
07,107.025a aśvān ṛśyasavarṇāṃs tu haṃsavarṇair hayottamaiḥ
07,107.025c vyāmiśrayad raṇe karṇaḥ pāṇḍavaṃ chādayañ śaraiḥ
07,107.026a ṛśyavarṇān hayān karkair miśrān mārutaraṃhasaḥ
07,107.026c nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam
07,107.027a te hayā bahv aśobhanta miśritā vātaraṃhasaḥ
07,107.027c sitāsitā mahārāja yathā vyomni balāhakāḥ
07,107.028a saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau
07,107.028c saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ
07,107.029a yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ
07,107.029c durdarśaṃ bharataśreṣṭha pretarājapuraṃ yathā
07,107.030a samājam iva tac citraṃ prekṣamāṇā mahārathāḥ
07,107.030c nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe
07,107.031a tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ
07,107.031c tava durmantrite rājan saputrasya viśāṃ pate
07,107.032a chādayantau hi śatrughnāv anyonyaṃ sāyakaiḥ śitaiḥ
07,107.032c śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ
07,107.033a tāv anyonyaṃ jighāṃsantau śarais tīkṣṇair mahārathau
07,107.033c prekṣaṇīyatarāv āstāṃ vṛṣṭimantāv ivāmbudau
07,107.034a suvarṇavikṛtān bāṇān pramuñcantāv ariṃdamau
07,107.034c bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho
07,107.035a tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ
07,107.035c paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare
07,107.035d*0846_01 tato bhīmo mahārāja karṇaṃ viddhvā tribhiḥ śaraiḥ
07,107.035d*0846_02 sārathiṃ cāsya bhallena rathanīḍād apāharat
07,107.035d*0846_03 aśvāṃś ca caturaḥ śvetān nijaghāna śitaiḥ śaraiḥ
07,107.035d*0846_04 hitvā dhvajaṃ ca chattraṃ ca rathaṃ ca śatadhākarot
07,107.035d*0846_05 cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ
07,107.035d*0846_06 sa tathā virathaḥ karṇo bhīmasenena nirjitaḥ
07,107.035d*0846_07 anyaṃ rathaṃ samāsthāya punar vivyādha mārutim
07,107.035d*0846_08 mahāgajau yathā dṛptau viṣāṇāgraiḥ parasparam
07,107.035d*0846_09 tatakṣatus tathā tau tu anyonyaṃ ca nijaghnatuḥ
07,107.036a saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmam ariṃdamam
07,107.036c atibhāram amanyetāṃ bhīme kṛṣṇadhanaṃjayau
07,107.037a tatrādhirathibhīmābhyāṃ śarair muktair dṛḍhāhatāḥ
07,107.037c iṣupātam atikramya petur aśvanaradvipāḥ
07,107.038a patadbhiḥ patitaiś cānyair gatāsubhir anekaśaḥ
07,107.038c kṛto mahān mahārāja putrāṇāṃ te janakṣayaḥ
07,107.039a manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ
07,107.039c kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha
07,107.039d*0847_01 ākrīḍam iva rudrasya dakṣayajñanibarhaṇe
07,108.001 dhṛtarāṣṭra uvāca
07,108.001a atyadbhutam ahaṃ manye bhīmasenasya vikramam
07,108.001c yat karṇaṃ yodhayām āsa samare laghuvikramam
07,108.002a tridaśān api codyuktān sarvaśastradharān yudhi
07,108.002c vārayed yo raṇe karṇaḥ sayakṣāsuramānavān
07,108.003a sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā
07,108.003c nātarat saṃyuge tāta tan mamācakṣva saṃjaya
07,108.004a kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare
07,108.004c atra manye samāyatto jayo vājaya eva vā
07,108.005a karṇaṃ prāpya raṇe sūta mama putraḥ suyodhanaḥ
07,108.005c jetum utsahate pārthān sagovindān sasātvatān
07,108.006a śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā
07,108.006c bhīmasenena samare moha āviśatīva mām
07,108.007a vinaṣṭān kauravān manye mama putrasya durnayaiḥ
07,108.007c na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya
07,108.008a kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha
07,108.008c sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire
07,108.009a ajayyāḥ pāṇḍavās tāta devair api savāsavaiḥ
07,108.009c na ca tad budhyate mandaḥ putro duryodhano mama
07,108.010a dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ
07,108.010b*0848_01 karṇasya matam āsthāya svārtham ity eva me sutaḥ
07,108.010c madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate
07,108.011a nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām
07,108.011c jitān ity eva manvānaḥ pāṇḍavān avamanyate
07,108.012a putrasnehābhibhūtena mayā cāpy akṛtātmanā
07,108.012c dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ
07,108.013a śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ
07,108.013c aśakta iti manvānaiḥ putrair mama nirākṛtaḥ
07,108.013d*0849_01 tān utkramyābravīt putro mama dyūte sumandadhīḥ
07,108.014a tāni duḥkhāny anekāni viprakārāṃś ca sarvaśaḥ
07,108.014c hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam
07,108.015a tasmān me saṃjaya brūhi karṇabhīmau yathā raṇe
07,108.015c ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau
07,108.016 saṃjaya uvāca
07,108.016*0850_01 hanta te kathayiṣyāmi tayoḥ prāṇada(?du)rodaram
07,108.016*0850_02 paśyatāṃ sarvasainyānāṃ keśavārjunayor api
07,108.016a śṛṇu rājan yathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ
07,108.016c parasparavadhaprepsvor vane kuñjarayor iva
07,108.017a rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam
07,108.017c parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ
07,108.018a mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ
07,108.018c āhanad bharataśreṣṭha bhīmaṃ vaikartanaḥ śaraiḥ
07,108.019a tasyāsyato dhanur bhīmaś cakarta niśitais tribhiḥ
07,108.019c rathanīḍāc ca yantāraṃ bhallenāpātayat kṣitau
07,108.020a sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ
07,108.020c śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat
07,108.021a pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām
07,108.021c samutkṣipya ca rādheyaḥ saṃdhāya ca mahābalaḥ
07,108.021e cikṣepa bhīmasenāya jīvitāntakarīm iva
07,108.022a śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim
07,108.022b*0851_01 śaktiṃ viyadgatāṃ drṣṭvā śakrāśanisamadyutim
07,108.022c nanāda sumahānādaṃ balavān sūtanandanaḥ
07,108.022e taṃ ca nādaṃ tataḥ śrutvā putrās te hṛṣitābhavan
07,108.023a tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām
07,108.023c śaktiṃ viyati ciccheda bhīmaḥ saptabhir āśugaiḥ
07,108.024a chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām
07,108.024c mārgamāṇa iva prāṇān sūtaputrasya māriṣa
07,108.025a prāhiṇon nava saṃrabdhaḥ śarān barhiṇavāsasaḥ
07,108.025c svarṇapuṅkhāñ śilādhautān yamadaṇḍopamān mṛdhe
07,108.026a karṇo 'py anyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam
07,108.026c vikṛṣya ca mahātejā vyasṛjat sāyakān nava
07,108.027a tān pāṇḍuputraś ciccheda navabhir nataparvabhiḥ
07,108.027b*0852_01 suvarṇavikṛtair bāṇaiḥ suvarṇavikṛtāñ śarān
07,108.027c vasuṣeṇena nirmuktān nava rājan mahāśarān
07,108.027e chittvā bhīmo mahārāja nādaṃ siṃha ivānadat
07,108.028a tau vṛṣāv iva nardantau balinau vāśitāntare
07,108.028c śārdūlāv iva cānyonyam atyarthaṃ ca hy agarjatām
07,108.029a anyonyaṃ prajihīrṣantāv anyonyasyāntaraiṣiṇau
07,108.029c anyonyam abhivīkṣantau goṣṭheṣv iva maharṣabhau
07,108.030a mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam
07,108.030c śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
07,108.031a nirdahantau mahārāja śaravṛṣṭyā parasparam
07,108.031c anyonyam abhivīkṣantau kopād vivṛtalocanau
07,108.032a prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ
07,108.032c śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam
07,108.033a tasya bhīmaḥ punaś cāpaṃ muṣṭau ciccheda māriṣa
07,108.033c śaṅkhavarṇāś ca tān aśvān bāṇair ninye yamakṣayam
07,108.033d*0853_01 sārathiṃ ca tathāpy asya rathanīḍād apātayat
07,108.033d*0853_02 tato vaikartanaḥ karṇaś cintāṃ prāpa duratyayām
07,108.033d*0853_03 sa chādyamānaḥ samare hatāśvo hatasārathiḥ
07,108.033d*0853_04 mohitaḥ śarajālena kartavyaṃ nābhyapadyata
07,108.034a tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ
07,108.034c vepamāna iva krodhād vyādideśātha durjayam
07,108.035a gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ
07,108.035c jahi tūbarakaṃ kṣipraṃ karṇasya balam ādadhat
07,108.036a evam uktas tathety uktvā tava putras tavātmajam
07,108.036c abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān
07,108.037a sa bhīmaṃ navabhir bāṇair aśvān aṣṭabhir ardayat
07,108.037c ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ
07,108.038a bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ
07,108.038c durjayaṃ bhinnamarmāṇam anayad yamasādanam
07,108.039a svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam
07,108.039c rudann ārtas tava sutaṃ karṇaś cakre pradakṣiṇam
07,108.040a sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam
07,108.040c samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ
07,108.041a tathāpy atirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ
07,108.041c na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ
07,109.001 saṃjaya uvāca
07,109.001a sa tathā virathaḥ karṇaḥ punar bhīmena nirjitaḥ
07,109.001c ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam
07,109.002a mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam
07,109.002c śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
07,109.003a atha karṇaḥ śaravrātair bhīmaṃ balavad ardayat
07,109.003c nanāda balavan nādaṃ punar vivyādha corasi
07,109.004a taṃ bhīmo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ
07,109.004c punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām
07,109.005a karṇas tu navabhir bhīmaṃ viddhvā rājan stanāntare
07,109.005c dhvajam ekena vivyādha sāyakena śitena ha
07,109.006a sāyakānāṃ tataḥ pārthas triṣaṣṭyā pratyavidhyata
07,109.006c tottrair iva mahānāgaṃ kaśābhir iva vājinam
07,109.007a so 'tividdho mahārāja pāṇḍavena yaśasvinā
07,109.007c sṛkviṇī lelihan vīraḥ krodhasaṃraktalocanaḥ
07,109.007d*0854_01 ciccheda kārmukaṃ tūrṇaṃ pāṇḍavasya mahātmanaḥ
07,109.008a tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam
07,109.008c prāhiṇod bhīmasenāya balāyendra ivāśanim
07,109.009a sa nirbhidya raṇe pārthaṃ sūtaputradhanuścyutaḥ
07,109.009c agacchad dārayan bhūmiṃ citrapuṅkhaḥ śilīmukhaḥ
07,109.009d*0855_01 tato bhīmo mahābāhuḥ krodhasaṃraktalocanaḥ
07,109.010a sarvaśaikyāṃ catuṣkiṣkuṃ gurvīṃ rukmāṅgadāṃ gadām
07,109.010c prāhiṇot sūtaputrāya ṣaḍasrām avicārayan
07,109.011a tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ
07,109.011c gadayā bhārataḥ kruddho vajreṇendra ivāsurān
07,109.012a tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha
07,109.012c dhvajam ādhiratheś chittvā sūtam abhyahanat tadā
07,109.012d*0856_01 mahābalān mahāvegān sadaśvān gadayā hatān
07,109.012d*0856_02 sūtaṃ ca nihataṃ dṛṣṭvā ketuṃ ca vinipātitam
07,109.013a hatāśvasūtam utsṛjya rathaṃ sa patitadhvajam
07,109.013c visphārayan dhanuḥ karṇas tasthau bhārata durmanāḥ
07,109.014a tatrādbhutam apaśyāma rādheyasya parākramam
07,109.014c viratho rathināṃ śreṣṭho vārayām āsa yad ripum
07,109.015a virathaṃ taṃ rathaśreṣṭhaṃ dṛṣṭvādhirathim āhave
07,109.015c duryodhanas tato rājann abhyabhāṣata durmukham
07,109.016a eṣa durmukha rādheyo bhīmena virathīkṛtaḥ
07,109.016c taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham
07,109.017a duryodhanavacaḥ śrutvā tato bhārata durmukhaḥ
07,109.017c tvaramāṇo 'byayāt karṇaṃ bhīmaṃ cāvārayac charaiḥ
07,109.018a durmukhaṃ prekṣya saṃgrāme sūtaputrapadānugam
07,109.018c vāyuputraḥ prahṛṣṭo 'bhūt sṛkkiṇī parilelihan
07,109.019a tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ
07,109.019c durmukhāya rathaṃ śīghraṃ preṣayām āsa pāṇḍavaḥ
07,109.020a tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ
07,109.020c supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam
07,109.021a tatas tam evādhirathiḥ syandanaṃ durmukhe hate
07,109.021c āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān
07,109.022a śayānaṃ bhinnamarmāṇaṃ durmukhaṃ śoṇitokṣitam
07,109.022c dṛṣṭvā karṇo 'śrupūrṇākṣo muhūrtaṃ nābhyavartata
07,109.023a taṃ gatāsum atikramya kṛtvā karṇaḥ pradakṣiṇam
07,109.023c dīrgham uṣṇaṃ śvasan vīro na kiṃ cit pratyapadyata
07,109.024a tasmiṃs tu vivare rājan nārācān gārdhravāsasaḥ
07,109.024c prāhiṇot sūtaputrāya bhīmasenaś caturdaśa
07,109.025a te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ
07,109.025c hemacitrā mahārāja dyotayanto diśo daśa
07,109.026a apiban sūtaputrasya śoṇitaṃ raktabhojanāḥ
07,109.026c kruddhā iva manuṣyendra bhujagāḥ kālacoditāḥ
07,109.027a prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ
07,109.027b*0857_01 te medinīṃ prasarpantaḥ śobhante rudhirokṣitāḥ
07,109.027c ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ
07,109.028a taṃ pratyavidhyad rādheyo jāmbūnadavibhūṣitaiḥ
07,109.028c caturdaśabhir aty ugrair nārācair avicārayan
07,109.029a te bhīmasenasya bhujaṃ savyaṃ nirbhidya patriṇaḥ
07,109.029c prāviśan medinīṃ bhīmāḥ krauñcaṃ patrarathā iva
07,109.030a te vyarocanta nārācāḥ praviśanto vasuṃdharām
07,109.030c gacchaty astaṃ dinakare dīpyamānā ivāṃśavaḥ
07,109.031a sa nirbhinno raṇe bhīmo nārācair marmabhedibhiḥ
07,109.031c susrāva rudhiraṃ bhūri parvataḥ salilaṃ yathā
07,109.032a sa bhīmas tribhir āyastaḥ sūtaputraṃ patatribhiḥ
07,109.032c suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ
07,109.033a sa vihvalo mahārāja karṇo bhīmabalārditaḥ
07,109.033c prādravaj javanair aśvai raṇaṃ hitvā mahāyaśāḥ
07,109.033d*0858_01 tathā puruṣamānī san pratyapāyād raṇājirāt
07,109.034a bhīmasenas tu visphārya cāpaṃ hemapariṣkṛtam
07,109.034c āhave 'tiratho 'tiṣṭhaj jvalann iva hutāśanaḥ
07,110.001 dhṛtarāṣṭra uvāca
07,110.001a daivam eva paraṃ manye dhik pauruṣam anarthakam
07,110.001c yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe
07,110.002a karṇaḥ pārthān sagovindāñ jetum utsahate raṇe
07,110.002c na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃ cana
07,110.002e iti duryodhanasyāham aśrauṣaṃ jalpato muhuḥ
07,110.003a karṇo hi balavāñ śūro dṛḍhadhanvā jitaklamaḥ
07,110.003c iti mām abravīt sūta mando duryodhanaḥ purā
07,110.004a vasuṣeṇasahāyaṃ māṃ nālaṃ devāpi saṃyuge
07,110.004c kim u pāṇḍusutā rājan gatasattvā vicetasaḥ
07,110.005a tatra taṃ nirjitaṃ dṛṣṭvā bhujaṃgam iva nirviṣam
07,110.005c yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt
07,110.006a aho durmukham evaikaṃ yuddhānām aviśāradam
07,110.006c prāveśayad dhutavahaṃ pataṃgam iva mohitaḥ
07,110.006d*0859_01 ko hi prāveśayen nūnaṃ muktvā taṃ mama putrakam
07,110.006d*0860_01 pataṃgam iva saṃdīptaṃ bhīmāgniṃ samaveśayat
07,110.007a aśvatthāmā madrarājaḥ kṛpaḥ karṇaś ca saṃgatāḥ
07,110.007c na śaktāḥ pramukhe sthātuṃ nūnaṃ bhīmasya saṃjaya
07,110.008a te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam
07,110.008c jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ
07,110.009a kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam
07,110.009c balasaṃrambhavīryajñāḥ kopayiṣyanti saṃyuge
07,110.010a karṇas tv eko mahābāhuḥ svabāhubalam āśritaḥ
07,110.010c bhīmasenam anādṛtya raṇe 'yudhyata sūtajaḥ
07,110.011a yo 'jayat samare karṇaṃ puraṃdara ivāsuram
07,110.011c na sa pāṇḍusuto jetuṃ śakyaḥ kena cid āhave
07,110.012a droṇaṃ yaḥ saṃpramathyaikaḥ praviṣṭo mama vāhinīm
07,110.012c bhīmo dhanaṃjayānveṣī kas tam archej jijīviṣuḥ
07,110.013a ko hi saṃjaya bhīmasya sthātum utsahate 'grataḥ
07,110.013c udyatāśanivajrasya mahendrasyeva dānavaḥ
07,110.014a pretarājapuraṃ prāpya nivartetāpi mānavaḥ
07,110.014c na bhīmasenaṃ saṃprāpya nivarteta kadā cana
07,110.015a pataṃgā iva vahniṃ te prāviśann alpacetasaḥ
07,110.015c ye bhīmasenaṃ saṃkruddham abhyadhāvan vimohitāḥ
07,110.016a yat tat sabhāyāṃ bhīmena mama putravadhāśrayam
07,110.016c śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā
07,110.017a tan nūnam abhisaṃcintya dṛṣṭvā karṇaṃ ca nirjitam
07,110.017c duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat
07,110.018a yaś ca saṃjaya durbuddhir abravīt samitau muhuḥ
07,110.018c karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān
07,110.019a sa nūnaṃ virathaṃ dṛṣṭvā karṇaṃ bhīmena nirjitam
07,110.019b*0861_01 sa nūnaṃ nirjitaṃ karṇaṃ dṛṣṭvā bhīmena saṃyuge
07,110.019c pratyākhyānāc ca kṛṣṇasya bhṛśaṃ tapyati saṃjaya
07,110.020a dṛṣṭvā bhrātṝn hatān yuddhe bhīmasenena daṃśitān
07,110.020c ātmāparādhāt sumahan nūnaṃ tapyati putrakaḥ
07,110.021a ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet
07,110.021c bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam
07,110.022a vaḍavāmukhamadhyastho mucyetāpi hi mānavaḥ
07,110.022c na bhīmamukhasaṃprāpto mucyeteti matir mama
07,110.023a na pāṇḍavā na pāñcālā na ca keśavasātyakī
07,110.023c jānanti yudhi saṃrabdhā jīvitaṃ parirakṣitum
07,110.023d*0862_01 aho mama sutānāṃ hi vipannaṃ sūta jīvitam
07,110.024 saṃjaya uvāca
07,110.024a yat saṃśocasi kauravya vartamāne janakṣaye
07,110.024c tvam asya jagato mūlaṃ vināśasya na saṃśayaḥ
07,110.025a svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ
07,110.025c ucyamāno na gṛhṇīṣe martyaḥ pathyam ivauṣadham
07,110.026a svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram
07,110.026c tasyedānīṃ phalaṃ kṛtsnam avāpnuhi narottama
07,110.026d*0863_01 prāpyedānīṃ phalaṃ tasya yathā pītvā viṣaṃ tathā
07,110.026d*0864_01 sukṛtasya supṛṣṭasya sujātasya mahāmṛdhe
07,110.027a yat tu kutsayase yodhān yudhyamānān yathābalam
07,110.027c atra te varṇayiṣyāmi yathā yuddham avartata
07,110.028a dṛṣṭvā karṇaṃ tu putrās te bhīmasenaparājitam
07,110.028c nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa
07,110.029a durmarṣaṇo duḥsahaś ca durmado durdharo jayaḥ
07,110.029c pāṇḍavaṃ citrasaṃnāhās taṃ pratīpam upādravan
07,110.030a te samantān mahābāhuṃ parivārya vṛkodaram
07,110.030c diśaḥ śaraiḥ samāvṛṇvañ śalabhānām iva vrajaiḥ
07,110.031a āgacchatas tān sahasā kumārān devarūpiṇaḥ
07,110.031c pratijagrāha samare bhīmaseno hasann iva
07,110.032a tava dṛṣṭvā tu tanayān bhīmasenasamīpagān
07,110.032c abhyavartata rādheyo bhīmasenaṃ mahābalam
07,110.033a visṛjan viśikhān rājan svarṇapuṅkhāñ śilāśitān
07,110.033c taṃ tu bhīmo 'bhyayāt tūrṇaṃ vāryamāṇaḥ sutais tava
07,110.034a kuravas tu tataḥ karṇaṃ parivārya samantataḥ
07,110.034c avākiran bhīmasenaṃ śaraiḥ saṃnataparvabhiḥ
07,110.035a tān bāṇaiḥ pañcaviṃśatyā sāśvān rājan nararṣabhān
07,110.035b*0865_01 bhīmasenas tato bāṇaiḥ pañca rājan sutāṃs tava
07,110.035c sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam
07,110.036a prāpatan syandanebhyas te sārdhaṃ sūtair gatāsavaḥ
07,110.036c citrapuṣpadharā bhagnā vāteneva mahādrumāḥ
07,110.037a tatrādbhutam apaśyāma bhīmasenasya vikramam
07,110.037c saṃvāryādhirathiṃ bāṇair yaj jaghāna tavātmajān
07,110.038a sa vāryamāṇo bhīmena śitair bāṇaiḥ samantataḥ
07,110.038c sūtaputro mahārāja bhīmasenam avaikṣata
07,110.039a taṃ bhīmasenaḥ saṃrambhāt krodhasaṃraktalocanaḥ
07,110.039c visphārya sumahac cāpaṃ muhuḥ karṇam avaikṣata
07,111.001 saṃjaya uvāca
07,111.001a tavātmajāṃs tu patitān dṛṣṭvā karṇaḥ pratāpavān
07,111.001c krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt
07,111.002a āgaskṛtam ivātmānaṃ mene cādhirathis tadā
07,111.002b*0866_01 yat pratyakṣaṃ tava sutā bhīmena nihatā raṇe
07,111.002c bhīmasenaṃ tataḥ kruddhaḥ samādravata saṃbhramāt
07,111.002d*0867_01 nicakhāna sa saṃbhrāntaḥ pūrvavairam anusmaran
07,111.003a sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva
07,111.003c punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
07,111.004a avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ
07,111.004c tato vivyādha rādheyaṃ śatena nataparvaṇām
07,111.005a punaś ca viśikhais tīkṣṇair viddhvā pañcabhir āśugaiḥ
07,111.005b*0868_01 raṇe bhūyo 'pi rādheyaṃ viddhvā pañcabhir āyasaiḥ
07,111.005c dhanuś ciccheda bhallena sūtaputrasya māriṣa
07,111.006a athānyad dhanur ādāya karṇo bhārata durmanāḥ
07,111.006c iṣubhiś chādayām āsa bhīmasenaṃ samantataḥ
07,111.007a tasya bhīmo hayān hatvā vinihatya ca sārathim
07,111.007c prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ
07,111.008a iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ
07,111.008c tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam
07,111.008d*0869_01 papātātha mahac cāpaṃ hemapṛṣṭhaṃ durāsadam
07,111.009a avārohad rathāt tasmād atha karṇo mahārathaḥ
07,111.009c gadāṃ gṛhītvā samare bhīmasenāya cākṣipat
07,111.010a tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ
07,111.010c śarair avārayad rājan sarvasainyasya paśyataḥ
07,111.011a tato bāṇasahasrāṇi preṣayām āsa pāṇḍavaḥ
07,111.011c sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī
07,111.012a tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe
07,111.012c kavacaṃ bhīmasenasya pātayām āsa sāyakaiḥ
07,111.013a athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
07,111.013c paśyatāṃ sarvabhūtānāṃ tad adbhutam ivābhavat
07,111.014a tato bhīmo mahārāja navabhir nataparvaṇām
07,111.014c raṇe 'preṣayata kruddhaḥ sūtaputrasya māriṣa
07,111.015a te tasya kavacaṃ bhittvā tathā bāhuṃ ca dakṣiṇam
07,111.015c abhyagur dharaṇīṃ tīkṣṇā valmīkam iva pannagāḥ
07,111.015d*0870_01 sa chādyamāno bāṇaughair bhīmasenadhanuścyutaiḥ
07,111.015d*0870_02 punar evābhavat karṇo bhīmasenāt parāṅmukhaḥ
07,111.016a rādheyaṃ tu raṇe dṛṣṭvā padātinam avasthitam
07,111.016c bhīmasenena saṃrabdhaṃ rājā duryodhano 'bravīt
07,111.016e tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati
07,111.017a tatas tava sutā rājañ śrutvā bhrātur vaco drutam
07,111.017c abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān
07,111.018a citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ
07,111.018c citrāyudhaś citravarmā samare citrayodhinaḥ
07,111.019a āgacchatas tān sahasā bhīmo rājan mahārathaḥ
07,111.019b*0871_01 tān āpatata evāśu bhīmaseno mahārathaḥ
07,111.019c sāśvasūtadhvajān yattān pātayām āsa saṃyuge
07,111.019e te hatā nyapatan bhūmau vātanunnā iva drumāḥ
07,111.020a dṛṣṭvā vinihatān putrāṃs tava rājan mahārathān
07,111.020c aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata
07,111.021a ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ
07,111.021c abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī
07,111.022a tāv anyonyaṃ śarair viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ
07,111.022c vyabhrājetāṃ mahārāja puṣpitāv iva kiṃśukau
07,111.023a ṣaṭtriṃśadbhis tato bhallair niśitais tigmatejanaiḥ
07,111.023c vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ
07,111.023d*0872_01 sūtaputro 'pi kaunteyaṃ śaraiḥ saṃnataparvabhiḥ
07,111.023d*0872_02 pañcāśatā mahābāhur vivyādha bharatarṣabha
07,111.024a raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau
07,111.024c śoṇitāktau vyarājetāṃ kālasūryāv ivoditau
07,111.025a tau śoṇitokṣitair gātraiḥ śaraiś chinnatanucchadau
07,111.025c vivarmāṇau vyarājetāṃ nirmuktāv iva pannagau
07,111.025d*0873_01 krodhāgnitejasā dīptau saṃrambhād raktalocanau
07,111.025d*0873_02 vyabhrājetāṃ mahārāja vidhūmāv iva pāvakau
07,111.026a vyāghrāv iva naravyāghrau daṃṣṭrābhir itaretaram
07,111.026c śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau
07,111.026d*0874_01 śaradhārāsṛjau vīrau meghāv iva vavarṣatuḥ
07,111.027a vāraṇāv iva saṃsaktau raṅgamadhye virejatuḥ
07,111.027c tudantau viśikhais tīkṣṇair mattavāraṇavikramau
07,111.028a pracchādayantau samare śarajālaiḥ parasparam
07,111.028c rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ
07,111.029a tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu
07,111.029c vyarocetāṃ mahātmānau vṛtravajradharāv iva
07,111.029d*0875_01 vāraṇāv iva cānyonyaṃ viṣāṇābhyām ariṃdamau
07,111.029d*0875_02 nirbhindantau svagātrāṇi sāyakaiś cāru rejatuḥ
07,111.029d*0875_03 nādayantau pravalgantau vikrīḍantau parasparam
07,111.029d*0875_04 maṇḍalāni vikurvāṇau rathābhyāṃ rathasattamau
07,111.029d*0875_05 vṛṣabhāv iva nardantau balinau vāsitāntare
07,111.029d*0875_06 siṃhāv iva parākrāntau narasiṃhau mahābalau
07,111.029d*0875_07 parasparaṃ vīkṣamāṇau krodhasaṃraktalocanau
07,111.029d*0875_08 yuyudhāte mahāvīryau śakravairocanī yathā
07,111.030a sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipan dhanuḥ
07,111.030c vyarocata raṇe bhīmaḥ savidyud iva toyadaḥ
07,111.031a sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān
07,111.031c bhīmamegho mahārāja karṇaparvatam abhyayāt
07,111.032a tataḥ śarasahasreṇa dhanurmuktena bhārata
07,111.032c pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ
07,111.032d*0876_01 bhīmam ācchādayat tūrṇaṃ yathādriṃ toyado 'mbunā
07,111.033a tatrāvaikṣanta putrās te bhīmasenasya vikramam
07,111.033c supuṅkhaiḥ kaṅkavāsobhir yat karṇaṃ chādayac charaiḥ
07,111.034a sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam
07,111.034c sātyakiṃ cakrarakṣau ca bhīmaḥ karṇam ayodhayat
07,111.035a vikramaṃ bhujayor vīryaṃ dhairyaṃ ca viditātmanaḥ
07,111.035c putrās tava mahārāja dadṛśuḥ pāṇḍavasya ha
07,112.001 saṃjaya uvāca
07,112.001a bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam
07,112.001c nāmṛṣyata yathā matto gajaḥ pratigajasvanam
07,112.002a apakramya sa bhīmasya muhūrtaṃ śaragocarāt
07,112.002c tava cādhirathir dṛṣṭvā syandanebhyaś cyutān sutān
07,112.002d*0877_01 putrāṃs tava dadarśātha bhīmasenena pātitān
07,112.003a bhīmasenena nihatān vimanā duḥkhito 'bhavat
07,112.003c niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt
07,112.004a sa tāmranayanaḥ krodhāc chvasann iva mahoragaḥ
07,112.004c babhau karṇaḥ śarān asyan raśmivān iva bhāskaraḥ
07,112.005a raśmijālair ivārkasya vitatair bharatarṣabha
07,112.005c karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ
07,112.006a karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ
07,112.006c viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam
07,112.007a karṇacāpacyutā bāṇāḥ saṃpatantas tatas tataḥ
07,112.007c rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva
07,112.008a cāpadhvajopaskarebhyaś chatrād īṣāmukhād yugāt
07,112.008c prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ
07,112.009a khaṃ pūrayan mahāvegān khagamān khagavāsasaḥ
07,112.009c suvarṇavikṛtāṃś citrān mumocādhirathiḥ śarān
07,112.010a tam antakam ivāyastam āpatantaṃ vṛkodaraḥ
07,112.010c tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ
07,112.011a tasya vegam asaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ
07,112.011c mahataś ca śaraughāṃs tān naivāvyathata vīryavān
07,112.012a tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ
07,112.012c vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ
07,112.013a yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ
07,112.013c tathaiva karṇaṃ samare chādayām āsa pāṇḍavaḥ
07,112.014a dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata
07,112.014c abhyanandaṃs tvadīyāś ca saṃprahṛṣṭāś ca cāraṇāḥ
07,112.015a bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ
07,112.015c uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau
07,112.016a kurupāṇḍavānāṃ pravarā daśa rājan mahārathāḥ
07,112.016c sādhu sādhv iti vegena siṃhanādam athānadan
07,112.017a tasmiṃs tu tumule śabde pravṛtte lomaharṣaṇe
07,112.017c abhyabhāṣata putrāṃs te rājan duryodhanas tvaran
07,112.018a rājñaś ca rājaputrāṃś ca sodaryāṃś ca viśeṣataḥ
07,112.018c karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt
07,112.019a purā nighnanti rādheyaṃ bhīmacāpacyutāḥ śarāḥ
07,112.019c te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe
07,112.020a duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa
07,112.020c bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan
07,112.021a te samāsādya kaunteyam āvṛṇvañ śaravṛṣṭibhiḥ
07,112.021c parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ
07,112.022a te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ
07,112.022c prajāsaṃharaṇe rājan somaṃ sapta grahā iva
07,112.023a tato vāmena kaunteyaḥ pīḍayitvā śarāsanam
07,112.023c muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam
07,112.024a manuṣyasamatāṃ jñātvā sapta saṃdhāya sāyakān
07,112.024c tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ
07,112.025a nirasyann iva dehebhyas tanayānām asūṃs tava
07,112.025b*0878_01 nirāsata sa dehebhyaḥ putrāṇām atha tair asūn
07,112.025c bhīmaseno mahārāja pūrvavairam anusmaran
07,112.026a te kṣiptā bhīmasenena śarā bhārata bhāratān
07,112.026c vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ
07,112.027a teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ
07,112.027b*0879_01 hitvā hitvā kṣitiṃ jagmus teṣām evāsubhiḥ saha
07,112.027c vyarājanta mahārāja suparṇā iva khecarāḥ
07,112.028a śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ
07,112.028c putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ
07,112.029a te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau
07,112.029c girisānuruhā bhagnā dvipeneva mahādrumāḥ
07,112.030a śatruṃjayaḥ śatrusahaś citraś citrāyudho dṛḍhaḥ
07,112.030c citraseno vikarṇaś ca saptaite vinipātitāḥ
07,112.030d*0880_01 putrāṇāṃ tava sarveṣāṃ nihatānāṃ vṛkodaraḥ
07,112.030d*0880_02 śocaty atibhṛśaṃ duḥkhād vikarṇaṃ pāṇḍavaḥ priyam
07,112.030d*0880_03 pratijñeyaṃ mayā dattā nihantavyās tu saṃyuge
07,112.030d*0880_04 vikarṇa tenāsi hataḥ pratijñā rakṣitā mayā
07,112.030d*0880_05 tvam agāḥ saṃgaraṃ vīra kṣātradharmam anusmaran
07,112.030d*0880_06 viśeṣato 'si nṛpates tathāsmākaṃ hite rataḥ
07,112.030d*0880_07 nyāyato 'nyāyato naivam ekaḥ śoko mahādyutiḥ
07,112.030d*0881_01 tato vinihataḥ saṃkhye yuddhadharmo hi niṣṭhuraḥ
07,112.030d*0882_00 saṃjaya uvāca
07,112.030d*0882_01 agādhabuddhir gāṅgeyaḥ kṣitau suraguroḥ samaḥ
07,112.030d*0882_02 tyājitaḥ samare prāṇān ajeyas tridaśair api
07,112.030d*0882_03 yuddhadharme na saṃbandhā bhavanti kurusattama
07,112.031a tān nihatya mahābāhū rādheyasyaiva paśyataḥ
07,112.031c siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ
07,112.032a sa ravas tasya śūrasya dharmarājasya bhārata
07,112.032c ācakhyāv iva tad yuddhaṃ vijayaṃ cātmano mahat
07,112.032d*0883_01 ācaṣṭeva ca tad yuddhaṃ bhīmasya vijayaṃ tathā
07,112.033a taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ
07,112.033c babhūva paramā prītir dharmarājasya saṃyuge
07,112.034a tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ
07,112.034c bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ
07,112.035a abhyayāc caiva samare droṇam astrabhṛtāṃ varam
07,112.035c harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare
07,112.036a ekatriṃśan mahārāja putrāṃs tava mahārathān
07,112.036c hatān duryodhano dṛṣṭvā kṣattuḥ sasmāra tad vacaḥ
07,112.037a tad idaṃ samanuprāptaṃ kṣattur hitakaraṃ vacaḥ
07,112.037c iti saṃcintya rājāsau nottaraṃ pratyapadyata
07,112.038a yad dyūtakāle durbuddhir abravīt tanayas tava
07,112.038b*0884_01 sabhām ānāyya pāñcālīṃ karṇena sahito 'lpadhīḥ
07,112.038c yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ
07,112.039a pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate
07,112.039c kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau
07,112.039d*0885_01 śṛṇvatas tava rājendra kauravāṇāṃ ca sarvaśaḥ
07,112.040a vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ
07,112.040c patim anyaṃ vṛṇīṣveti tasyedaṃ phalam āgatam
07,112.041a yat sma tāṃ paruṣāṇy āhuḥ sabhām ānāyya draupadīm
07,112.041c pāṇḍavān ugradhanuṣaḥ krodhayantas tavātmajāḥ
07,112.041d*0886_01 yac ca ṣaṇḍhatilādīni paruṣāṇi tavātmajaiḥ
07,112.041d*0886_02 śrāvitās te mahātmānaḥ pāṇḍavāḥ kopayiṣṇubhiḥ
07,112.042a taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam
07,112.042c visṛjaṃs tava putrāṇām antaṃ gacchati kaurava
07,112.043a vilapaṃś ca bahu kṣattā śamaṃ nālabhata tvayi
07,112.043b*0887_01 bahu kṣattā ca vilapan na lebhe praśamaṃ tvayi
07,112.043c saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam
07,112.043d*0888_01 tvayā vṛddhena dhīreṇa kāryatattvārthadarśinā
07,112.043d*0888_02 na kṛtaṃ suhṛdāṃ vākyaṃ daivam atra parāyaṇam
07,112.043d*0888_03 tan mā śuco naravyāghra tavaivāpanayo mahān
07,112.043d*0888_04 vināśahetuḥ putrāṇāṃ bhavān eva mato mama
07,112.043e hato vikarṇo rājendra citrasenaś ca vīryavān
07,112.044a pravarān ātmajānāṃ te sutāṃś cānyān mahārathān
07,112.044c yān yāṃś ca dadṛśe bhīmaś cakṣurviṣayam āgatān
07,112.044e putrāṃs tava mahābāho tvarayā tāñ jaghāna ha
07,112.044f*0889_01 evaṃ sa vartate raudraḥ saṃgrāmo bharatarṣabha
07,112.045a tvatkṛte hy aham adrākṣaṃ dahyamānāṃ varūthinīm
07,112.045c sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca
07,113.001 dhṛtarāṣṭra uvāca
07,113.001a mahān apanayaḥ sūta mamaivātra viśeṣataḥ
07,113.001c sa idānīm anuprāpto manye saṃjaya śocataḥ
07,113.002a yad gataṃ tad gatam iti mamāsīn manasi sthitam
07,113.002c idānīm atra kiṃ kāryaṃ prakariṣyāmi saṃjaya
07,113.003a yathā tv eṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ
07,113.003c vīrāṇāṃ tan mamācakṣva sthirībhūto 'smi saṃjaya
07,113.004 saṃjaya uvāca
07,113.004a karṇabhīmau mahārāja parākrāntau mahāhave
07,113.004c bāṇavarṣāṇy avarṣetāṃ vṛṣṭimantāv ivāmbudau
07,113.005a bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
07,113.005c viviśuḥ karṇam āsādya bhindanta iva jīvitam
07,113.006a tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ
07,113.006c ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ
07,113.007a tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ
07,113.007c babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ
07,113.008a bhīmacāpacyutair bāṇais tava sainyam ariṃdama
07,113.008c avadhyata camūmadhye ghorair āśīviṣopamaiḥ
07,113.009a vāraṇaiḥ patitai rājan vājibhiś ca naraiḥ saha
07,113.009c adṛśyata mahī kīrṇā vātanunnair drumair iva
07,113.010a te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ
07,113.010c prādravaṃs tāvakā yodhāḥ kim etad iti cābruvan
07,113.011a tato vyudastaṃ tat sainyaṃ sindhusauvīrakauravam
07,113.011c protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ
07,113.012a te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ
07,113.012c utsṛjya karṇaṃ bhīmaṃ ca prādravan sarvatodiśam
07,113.013a nūnaṃ pārthārtham evāsmān mohayanti divaukasaḥ
07,113.013c yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ
07,113.014a evaṃ bruvanto yodhās te tāvakā bhayapīḍitāḥ
07,113.014c śarapātaṃ samutsṛjya sthitā yuddhadidṛkṣavaḥ
07,113.015a tataḥ prāvartata nadī ghorarūpā mahāhave
07,113.015c babhūva ca viśeṣeṇa bhīrūṇāṃ bhayavardhinī
07,113.016a vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā
07,113.016c saṃvṛtā gatasattvaiś ca manuṣyagajavājibhiḥ
07,113.017a sānukarṣapatākaiś ca dvipāśvarathabhūṣaṇaiḥ
07,113.017b*0890_01 śatakumbhavicitraiś ca
07,113.017c syandanair apaviddhaiś ca bhagnacakrākṣakūbaraiḥ
07,113.018a jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ
07,113.018c suvarṇapuṅkhair iṣubhir nārācaiś ca sahasraśaḥ
07,113.019a karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ
07,113.019c prāsatomarasaṃghātaiḥ khaḍgaiś ca saparaśvadhaiḥ
07,113.020a suvarṇavikṛtaiś cāpi gadāmusalapaṭṭiśaiḥ
07,113.020c vajraiś ca vividhākāraiḥ śaktibhiḥ parighair api
07,113.020e śataghnībhiś ca citrābhir babhau bhārata medinī
07,113.021a kanakāṅgadakeyūraiḥ kuṇḍalair maṇibhiḥ śubhaiḥ
07,113.021b*0891_01 valayair apaviddhaiś ca tathaivāṅguliveṣṭanaiḥ
07,113.021b*0891_02 cūḍāmaṇibhir uṣṇīṣaiḥ svarṇasūtraiś ca māriṣa
07,113.021c tanutraiḥ satalatraiś ca hārair niṣkaiś ca bhārata
07,113.022a vastraiś chatraiś ca vidhvastaiś cāmaravyajanair api
07,113.022c gajāśvamanujair bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ
07,113.023a tais taiś ca vividhair bhāvais tatra tatra vasuṃdharā
07,113.023c patitair apaviddhaiś ca saṃbabhau dyaur iva grahaiḥ
07,113.024a acintyam adbhutaṃ caiva tayoḥ karmātimānuṣam
07,113.024c dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata
07,113.025a agner vāyusahāyasya gatiḥ kakṣa ivāhave
07,113.025c āsīd bhīmasahāyasya raudram ādhirather gatam
07,113.025e nipātitadhvajarathaṃ hatavājinaradvipam
07,113.026a gajābhyāṃ saṃprayuktābhyām āsīn naḍavanaṃ yathā
07,113.026c tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge
07,113.026d*0892_01 meghajālanibhaṃ sainyam āsīt tava narādhipa
07,113.026e vimardaḥ karṇabhīmābhyām āsīc ca paramo raṇe
07,114.001 saṃjaya uvāca
07,114.001a tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ
07,114.001b*0893_01 punaś caturbhis tīkṣṇāgrair avidhyat kaṅkapatribhiḥ
07,114.001c mumoca śaravarṣāṇi citrāṇi ca bahūni ca
07,114.002a vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ
07,114.002c na vivyathe bhīmaseno bhidyamāna ivācalaḥ
07,114.003a sa karṇaṃ karṇinā karṇe pītena niśitena ca
07,114.003c vivyādha yudhi rājendra bhīmasenaḥ patatriṇā
07,114.003d*0894_01 vivyādha subhṛśaṃ saṃkhye tailadhautena māriṣa
07,114.004a sa kuṇḍalaṃ mahat karṇāt karṇasyāpātayad bhuvi
07,114.004c tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt
07,114.004d*0895_01 gāṅgeyapulinān mattaś cakravāko nadann iva
07,114.004d*0895_02 maṇimāṇikyajaḍitaṃ hutabhuk tigmatejasam
07,114.004d*0895_03 nigalad amṛtād ekāt tāmarasaṃ suraśilpinā kṛtam
07,114.004d*0895_04 śravaṇakuṇḍalaṃ karṇamadhyato nyapatad athāsya śuddham uttamam
07,114.005a athāpareṇa bhallena sūtaputraṃ stanāntare
07,114.005c ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ
07,114.006a punar asya tvaran bhīmo nārācān daśa bhārata
07,114.006c raṇe praiṣīn mahāvegān yamadaṇḍopamāṃs tathā
07,114.007a te lalāṭaṃ samāsādya sūtaputrasya māriṣa
07,114.007c viviśuś coditās tena valmīkam iva pannagāḥ
07,114.008a lalāṭasthais tu tair bāṇaiḥ sūtaputro vyarocata
07,114.008c nīlotpalamayīṃ mālāṃ dhārayan sa purā yathā
07,114.008d*0896_01 so 'tividdho bhṛśaṃ karṇaḥ pāṇḍavena tarasvinā
07,114.008d*0896_02 rathakūbaram ālambya nyamīlayata locane
07,114.008d*0896_03 sa muhūrtāt punaḥ saṃjñāṃ labdhvā karṇaḥ paraṃtapaḥ
07,114.008d*0896_04 rudhirokṣitasarvāṅgaḥ krodham āhārayat param
07,114.009a tataḥ kruddho raṇe karṇaḥ pīḍito dṛḍhadhanvanā
07,114.009c vegaṃ cakre mahāvego bhīmasenavadhaṃ prati
07,114.010a tasmai karṇaḥ śataṃ rājann iṣūṇāṃ gārdhravāsasām
07,114.010c amarṣī balavān kruddhaḥ preṣayām āsa bhārata
07,114.011a tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ
07,114.011c samare tam anādṛtya nāsya vīryam acintayat
07,114.011d*0897_01 tān acintya mahābāhur bhīmo bhīmaparākramaḥ
07,114.012a tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ
07,114.012c ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ
07,114.012d*0898_01 tāv ubhau naraśārdūlau śārdūlāv iva daṃṣṭriṇau
07,114.012d*0899_01 śaradaṃṣṭrau samāsādya tatakṣatur anantaram
07,114.013a jīmūtāv iva cānyonyaṃ tau vavarṣatur āhave
07,114.013c talaśabdaravaiś caiva trāsayantau parasparam
07,114.014a śarajālaiś ca vividhaiś chādayām āsatur mṛdhe
07,114.014c anyonyaṃ samare kruddhau kṛtapratikṛtaiṣiṇau
07,114.015a tato bhīmo mahābāhū rādheyasya mahātmanaḥ
07,114.015c kṣurapreṇa dhanuś chittvā karṇaṃ vivyādha patriṇā
07,114.016a tad apāsya dhanuś chinnaṃ sūtaputro mahāmanāḥ
07,114.016c anyat kārmukam ādatta vegaghnaṃ bhārasādhanam
07,114.016d*0900_01 tadapy atha nimeṣārdhāc cicchedāsya vṛkodaraḥ
07,114.016d*0900_02 tṛtīyaṃ ca caturthaṃ ca pañcamaṃ ṣaṣṭham eva ca
07,114.016d*0900_03 saptamaṃ cāṣṭamaṃ caiva navamaṃ daśamaṃ tathā
07,114.016d*0900_04 ekādaśaṃ dvādaśaṃ ca trayodaśam athāpi vā
07,114.016d*0900_05 caturdaśaṃ pañcadaśaṃ ṣoḍaśaṃ ca vṛkodaraḥ
07,114.016d*0900_06 tathā saptadaśaṃ caivam aṣṭādaśam athāpi vā
07,114.016d*0900_07 bahūni bhīmaś ciccheda karṇasyaivaṃ dhanūṃṣi ca
07,114.016d*0900_08 nimeṣārdhāt tataḥ karṇo dhanurhasto vyatiṣṭhata
07,114.017a dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam
07,114.017c savarmadhvajaśastraiś ca patitaiḥ saṃvṛtāṃ mahīm
07,114.017d*0901_01 rathair vimathitair bhagnair aśvaiś cānyaiḥ pravegitaiḥ
07,114.017d*0901_02 bhraṣṭaśrīkair naravaraiḥ pāṃsukuṇṭhitamūrdhajaiḥ
07,114.018a hastyaśvanaradehāṃś ca gatāsūn prekṣya sarvataḥ
07,114.018c sūtaputrasya saṃrambhād dīptaṃ vapur ajāyata
07,114.019a sa visphārya mahac cāpaṃ kārtasvaravibhūṣitam
07,114.019c bhīmaṃ praikṣata rādheyo rājan ghoreṇa cakṣuṣā
07,114.020a tataḥ kruddhaḥ śarān asyan sūtaputro vyarocata
07,114.020c madhyaṃdinagato 'rciṣmāñ śaradīva divākaraḥ
07,114.021a marīcivikacasyeva rājan bhānumato vapuḥ
07,114.021c āsīd ādhirather ghoraṃ vapuḥ śaraśatārciṣaḥ
07,114.022a karābhyām ādadānasya saṃdadhānasya cāśugān
07,114.022c vikarṣato muñcato vā nāntaraṃ dadṛśū raṇe
07,114.023a agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham
07,114.023c karṇasyāsīn mahārāja savyadakṣiṇam asyataḥ
07,114.024a svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ
07,114.024c prācchādayan mahārāja diśaḥ sūryasya ca prabhām
07,114.025a tataḥ kanakapuṅkhānāṃ śarāṇāṃ nataparvaṇām
07,114.025c dhanuścyutānāṃ viyati dadṛśe bahudhā vrajaḥ
07,114.026a śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ
07,114.026c śreṇīkṛtā vyarājanta rājan krauñcā ivāmbare
07,114.027a gārdhrapatrāñ śilādhautān kārtasvaravibhūṣitān
07,114.027c mahāvegān pradīptāgrān mumocādhirathiḥ śarān
07,114.028a te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ
07,114.028c ajasram anvakīryanta śarāḥ pārtharathaṃ prati
07,114.029a te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ
07,114.029c śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ
07,114.030a cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ
07,114.030c eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ
07,114.031a parvataṃ vāridhārābhiś chādayann iva toyadaḥ
07,114.031c karṇaḥ prācchādayat kruddho bhīmaṃ sāyakavṛṣṭibhiḥ
07,114.032a tatra bhārata bhīmasya balavīryaparākramam
07,114.032c vyavasāyaṃ ca putrās te praikṣanta kurubhiḥ saha
07,114.033a tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām
07,114.033c acintayitvā bhīmas tu kruddhaḥ karṇam upādravat
07,114.034a rukmapṛṣṭhaṃ mahac cāpaṃ bhīmasyāsīd viśāṃ pate
07,114.034c ākarṣān maṇḍalībhūtaṃ śakracāpam ivāparam
07,114.034e tasmāc charāḥ prādurāsan pūrayanta ivāmbaram
07,114.035a suvarṇapuṅkhair bhīmena sāyakair nataparvabhiḥ
07,114.035c gagane racitā mālā kāñcanīva vyarājata
07,114.036a tato vyomni viṣaktāni śarajālāni bhāgaśaḥ
07,114.036c āhatāni vyaśīryanta bhīmasenasya patribhiḥ
07,114.037a karṇasya śarajālaughair bhīmasenasya cobhayoḥ
07,114.037c agnisphuliṅgasaṃsparśair añjogatibhir āhave
07,114.037e tais taiḥ kanakapuṅkhānāṃ dyaur āsīt saṃvṛtā vrajaiḥ
07,114.037f*0902_01 na sma sūryas tadābhāti na sma vāti samīraṇaḥ
07,114.037f*0902_02 śarajālāvṛte vyomni na cājñāyata kiṃ cana
07,114.038a sa bhīmaṃ chādayan bāṇaiḥ sūtaputraḥ pṛthagvidhaiḥ
07,114.038c upārohad anādṛtya tasya vīryaṃ mahātmanaḥ
07,114.039a tayor visṛjatos tatra śarajālāni māriṣa
07,114.039c vāyubhūtāny adṛśyanta saṃsaktānītaretaram
07,114.039d*0903_01 anyonyaśarasaṃsparśāt tayor manujasiṃhayoḥ
07,114.039d*0903_02 ākāśe bharataśreṣṭha pāvakaḥ samajāyata
07,114.040a tasmai karṇaḥ śitān bāṇān karmāraparimārjitān
07,114.040c suvarṇavikṛtān kruddhaḥ prāhiṇod vadhakāṅkṣayā
07,114.041a tān antarikṣe viśikhais tridhaikaikam aśātayat
07,114.041c viśeṣayan sūtaputraṃ bhīmas tiṣṭheti cābravīt
07,114.042a punaś cāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ
07,114.042c amarṣī balavān kruddho didhakṣann iva pāvakaḥ
07,114.042d@012_0001 tataś caṭacaṭāśabdo godhāghātād abhūt tayoḥ
07,114.042d@012_0002 talaśabdaś ca sumahān siṃhanādaś ca bhairavaḥ
07,114.042d@012_0003 rathanemininādaś ca jyāśabdaś caiva dāruṇaḥ
07,114.042d@012_0004 yodhā vyupāraman yuddhād didṛkṣantaḥ parākramam
07,114.042d@012_0005 karṇapāṇḍavayo rājan parasparavadhaiṣiṇoḥ
07,114.042d@012_0006 devarṣisiddhagandharvāḥ sādhu sādhv ity apūjayan
07,114.042d@012_0007 mumucuḥ puṣpavarṣaṃ ca vidyādharagaṇās tathā
07,114.042d@012_0008 tato bhīmo mahābāhuḥ saṃrambhī dṛḍhavikramaḥ
07,114.042d@012_0009 astrair astrāṇi saṃvārya śarair vivyādha sūtajam
07,114.042d@012_0010 karṇo 'pi bhīmasenasya nivāryeṣūn mahābalaḥ
07,114.042d@012_0011 prāhiṇon nava nārācān āśīviṣasamān raṇe
07,114.042d@012_0012 tāvadbhir atha tān bhīmo vyomni ciccheda patribhiḥ
07,114.042d@012_0013 nārācān sūtaputrasya tiṣṭha tiṣṭheti cābravīt
07,114.042d@012_0014 tato bhīmo mahābāhuḥ śaraṃ kruddhāntakopamam
07,114.042d@012_0015 mumocādhirather vīro yamadaṇḍam ivāparam
07,114.042d@012_0016 tam āpatantaṃ ciccheda rādheyaḥ prahasann iva
07,114.042d@012_0017 tribhiḥ śaraiḥ śaraṃ rājan pāṇḍavasya pratāpavān
07,114.042d@012_0018 punaś cāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ
07,114.043a tasya tāny ādade karṇaḥ sarvāṇy astrāṇy abhītavat
07,114.043c yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā
07,114.044a tasyeṣudhī dhanurjyāṃ ca bāṇaiḥ saṃnataparvabhiḥ
07,114.044c raśmīn yoktrāṇi cāśvānāṃ karṇo vaikartano 'cchinat
07,114.045a athāsyāśvān punar hatvā tribhir vivyādha sārathim
07,114.045c so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau
07,114.046a utsmayann iva bhīmasya kruddhaḥ kālānalaprabhaḥ
07,114.046c dhvajaṃ ciccheda rādheyaḥ patākāś ca nyapātayat
07,114.047a sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat
07,114.047c tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati
07,114.048a tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām
07,114.048c āpatantīṃ maholkābhāṃ ciccheda daśabhiḥ śaraiḥ
07,114.049a sāpatad daśadhā rājan nikṛttā karṇasāyakaiḥ
07,114.049c asyataḥ sūtaputrasya mitrārthe citrayodhinaḥ
07,114.050a sa carmādatta kaunteyo jātarūpapariṣkṛtam
07,114.050c khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā
07,114.050e tad asya sahasā karṇo vyadhamat prahasann iva
07,114.050f*0904_01 śarair bahubhir atyugraiḥ prahasann iva bhārata
07,114.051a sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ
07,114.051c asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati
07,114.052a sa dhanuḥ sūtaputrasya chittvā jyāṃ ca susaṃśitaḥ
07,114.052c apatad bhuvi nistriṃśaś cyutaḥ sarpa ivāmbarāt
07,114.053a tataḥ prahasyādhirathir anyad ādatta kārmukam
07,114.053c śatrughnaṃ samare kruddho dṛḍhajyaṃ vegavattaram
07,114.053d*0905_01 vyāyacchat sa śarān karṇaḥ kuntīputrajighāṃsayā
07,114.053d*0905_02 sahasraśo mahārāja rukmapuṅkhān sutejanān
07,114.054a sa bhīmasenaḥ kupito balavān satyavikramaḥ
07,114.054b*0906_01 sa vadhyamāno balavān karṇacāpacyutaiḥ śaraiḥ
07,114.054c vihāyasaṃ prākramad vai karṇasya vyathayan manaḥ
07,114.055a tasya tac caritaṃ dṛṣṭvā saṃgrāme vijayaiṣiṇaḥ
07,114.055c layam āsthāya rādheyo bhīmasenam avañcayat
07,114.056a tam adṛṣṭvā rathopasthe nilīnaṃ vyathitendriyam
07,114.056c dhvajam asya samāsādya tasthau sa dharaṇītale
07,114.057a tad asya kuravaḥ sarve cāraṇāś cābhyapūjayan
07,114.057c yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam
07,114.058a sa chinnadhanvā virathaḥ svadharmam anupālayan
07,114.058c svarathaṃ pṛṣṭhataḥ kṛtvā yuddhāyaiva vyavasthitaḥ
07,114.059a tad vihatyāsya rādheyas tata enaṃ samabhyayāt
07,114.059c saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam
07,114.060a tau sametau mahāraṅge spardhamānau mahābalau
07,114.060c jīmūtāv iva gharmānte garjamānau nabhastale
07,114.061a tayor āsīt saṃprahāraḥ kruddhayor narasiṃhayoḥ
07,114.061c amṛṣyamāṇayoḥ saṃkhye devadānavayor iva
07,114.062a kṣīṇaśastras tu kaunteyaḥ karṇena samabhidrutaḥ
07,114.062b*0907_01 śarair bhīmam atikramya karṇo bhṛśam apīḍayat
07,114.062b*0907_02 vidhanvā virathaś caiva vicarmā nirasis tataḥ
07,114.062b*0907_03 amṛṣyamāṇaś ca bhṛśaṃ śāntaḥ karṇāstrapīḍitaḥ
07,114.062c dṛṣṭvārjunahatān nāgān patitān parvatopamān
07,114.062e rathamārgavighātārthaṃ vyāyudhaḥ praviveśa ha
07,114.063a hastināṃ vrajam āsādya rathadurgaṃ praviśya ca
07,114.063c pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat
07,114.064a vyavasthānam athākāṅkṣan dhanaṃjayaśarair hatam
07,114.064c udyamya kuñjaraṃ pārthas tasthau parapuraṃjayaḥ
07,114.064d*0908_01 mahauṣadhisamāyuktaṃ hanūmān iva parvatam
07,114.065a tam asya viśikhaiḥ karṇo vyadhamat kuñjaraṃ punaḥ
07,114.065b*0909_01 rathāyutāni cikṣepa hayānām ayutāni ca
07,114.065b*0909_02 narāyutāni ca tathā karṇāyāmitatejase
07,114.065b*0909_03 śaktyṛṣṭiprāsaparighakampanākuṭamudgarān
07,114.065b*0909_04 cikṣepa karṇāya balī gṛhītvā medinītalāt
07,114.065b*0909_05 tān kṣiptān bhīmabalavad vāyunā samudīrayan
07,114.065b*0909_06 raṇāṅgaṇābhyāsagataś cicchedāśu vṛṣas tadā
07,114.065b*0909_07 mahāgraha ivāviṣṭo nirviṣaṇṇo vṛkodaraḥ
07,114.065b*0909_08 abhyadhāvata rādheyaṃ mūrtimān anilaḥ svayam
07,114.065c hastyaṅgāny atha karṇāya prāhiṇot pāṇḍavo nadan
07,114.066a cakrāṇy aśvāṃs tathā vāhān yad yat paśyati bhūtale
07,114.066c tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ
07,114.067a tad asya sarvaṃ ciccheda kṣiptaṃ kṣiptaṃ śitaiḥ śaraiḥ
07,114.067b*0910_01 bhīmo 'pi muṣṭim udyamya vajragarbhaṃ sudāruṇam
07,114.067b*0910_02 hantum aicchat sūtaputraṃ saṃsmarann arjunaṃ kṣaṇāt
07,114.067b*0910_03 śakto 'pi nāvadhīt karṇaṃ samarthaḥ pāṇḍunandanaḥ
07,114.067b*0910_04 rakṣamāṇaḥ pratijñāṃ tāṃ yā kṛtā savyasācinā
07,114.067b*0910_05 tam evaṃ vyākulaṃ bhīmaṃ bhūyo bhūyaḥ śitaiḥ śaraiḥ
07,114.067b*0910_06 mūrcchayābhiparītāṅgam akarot sūtanandanaḥ
07,114.067c vyāyudhaṃ nāvadhīc cainaṃ karṇaḥ kuntyā vacaḥ smaran
07,114.068a dhanuṣo 'greṇa taṃ karṇas tv abhidrutya parāmṛśat
07,114.068b*0911_01 dhanuṣā spṛṣṭamātreṇa kruddhaḥ sarpa iva śvasan
07,114.068b*0911_02 ācchidya sa dhanus tasya karṇaṃ mūrdhany atāḍayat
07,114.068b*0911_03 tāḍito bhīmasenena krodhād āraktalocanaḥ
07,114.068c utsmayann iva rādheyo bhīmasenam uvāca ha
07,114.069a punaḥ punas tūbaraka mūḍha audariketi ca
07,114.069c akṛtāstraka mā yotsīr bāla saṃgrāmakātara
07,114.070a yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava
07,114.070c tatra tvaṃ durmate yogyo na yuddheṣu kathaṃ cana
07,114.071a munir bhūtvātha vā bhīma phalān yad dhi sudurmate
07,114.071c vanāya vraja kaunteya na tvaṃ yuddhaviśāradaḥ
07,114.072a phalamūlāśane yuktas tvaṃ tathātithibhojane
07,114.072c na tvāṃ śastrasamudyoge yogyaṃ manye vṛkodara
07,114.072d*0912_01 sūdaṃ tvām aham ājāne mātsyapreṣyakakārakam
07,114.073a puṣpamūlaphalāhāro vrateṣu niyameṣu ca
07,114.073c ucitas tvaṃ vane bhīma na tvaṃ yuddhaviśāradaḥ
07,114.074a kva yuddhaṃ kva munitvaṃ ca vanaṃ gaccha vṛkodara
07,114.074c na tvaṃ yuddhocitas tāta vanavāsaratir bhava
07,114.075a sūdān bhṛtyajanān dāsāṃs tvaṃ gṛhe tvarayan bhṛśam
07,114.075c yogyas tāḍayituṃ krodhād bhojanārthaṃ vṛkodara
07,114.075d*0913_00 saṃjayaḥ
07,114.075d*0913_01 evaṃ taṃ virathaṃ dṛṣṭvā smṛtvā karṇo 'bravīd vacaḥ
07,114.076a kaumāre yāni cāpy āsann apriyāṇi viśāṃ pate
07,114.076c pūrvavṛttāni cāpy enaṃ rūkṣāṇy aśrāvayad bhṛśam
07,114.076d*0914_00 bhīmasena uvāca
07,114.076d*0914_01 rādheya śṛṇu me vākyaṃ sūryaputra balādhika
07,114.076d*0914_02 loke tvatsadṛśo yodho na vidyeta kathaṃ cana
07,114.076d*0914_03 yuṣmābhir yady ahaṃ mārgyas tadā kiṃ bahujalpitaiḥ
07,114.076d*0914_04 atha tvayā na mārgyo 'haṃ tadā gacchāmi muñca mām
07,114.076d*0915_01 evaṃ taṃ virathīkṛtya uccaiḥ saṃtarjya pāṇḍavam
07,114.076d*0915_02 mudā paramayā yukto darśayan kṛṣṇapāṇḍavau
07,114.077a athainaṃ tatra saṃlīnam aspṛśad dhanuṣā punaḥ
07,114.077c prahasaṃś ca punar vākyaṃ bhīmam āha vṛṣas tadā
07,114.078a yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ
07,114.078c mādṛśair yudhyamānānām etac cānyac ca vidyate
07,114.079a gaccha vā yatra tau kṛṣṇau tau tvā rakṣiṣyato raṇe
07,114.079c gṛhaṃ vā gaccha kaunteya kiṃ te yuddhena bālaka
07,114.079d*0916_01 bhīma śabdārthasadbhāvī purāṇas tvaṃ hi me mataḥ
07,114.079d*0916_02 mārutir mārutasutaḥ śastreṣv astreṣu cottamaḥ
07,114.079d*0916_03 yajñaśāstrārthavidyāsu dharmapravacaneṣu ca
07,114.079d*0916_04 nipuṇo 'si sadā bhīma na tvaṃ yuddhaviśārada
07,114.079d*0916_05 tam utsmayan kaṇṭhadeśe pāṇinā saṃspṛśan vṛṣaḥ
07,114.079d*0916_06 chattravajrāṅkuśāṅkena mātur vākyam anusmaran
07,114.079d*0917_01 karṇasya vacanaṃ śrutvā bhīmaseno 'tidāruṇam
07,114.079d*0917_02 uvāca karṇaṃ prahasan sarveṣāṃ śṛṇvatāṃ vacaḥ
07,114.079d*0917_03 jitas tvam asakṛd duṣṭa katthase tvaṃ vṛthātmanā
07,114.079d*0917_04 jayājayau mahendrasya loke dṛṣṭau purātanaiḥ
07,114.079d*0917_05 mallayuddhaṃ mayā sārdhaṃ kuru duṣkulasaṃbhava
07,114.079d*0917_06 mahābalo mahābhogī kīcako nihato yathā
07,114.079d*0917_07 tathā tvāṃ ghātayiṣyāmi paśyatsu sarvarājasu
07,114.079d*0917_08 bhīmasya matam ājñāya karṇo buddhimatāṃ varaḥ
07,114.079d*0917_09 virarāma raṇāt tasmāt paśyatāṃ sarvadhanvinām
07,114.079d*0918_01 bhīmo 'pi rathināṃ śreṣṭho dhanadāc chāpam āptavān
07,114.079d*0918_02 gataḥ padmāpahāreṇa praṇāmaṃ nākarot purā
07,114.079d*0918_03 anena kāraṇenaiva karṇād bhayam avāptavān
07,114.079d*0918_04 karṇenāpi tadotsṛṣṭo mātur vacanakāriṇā
07,114.080a evaṃ taṃ virathaṃ kṛtvā karṇo rājan vyakatthata
07,114.080c pramukhe vṛṣṇisiṃhasya pārthasya ca mahātmanaḥ
07,114.080d*0919_01 taṃ bruvāṇaṃ tu bhīmas tu kāṅkṣan bhīmaparākramaḥ
07,114.080d*0919_02 na cākārṣīd drutaṃ smṛtvā hy arjunasya mahābalam
07,114.080d*0919_03 tasya kārmukam ārujya babhañjāśu parākramī
07,114.080d*0919_04 tato dṛṣṭvā mahārāja vāsudevo mahādyutiḥ
07,114.080d*0919_05 saṃjayaḥ
07,114.080d*0919_05 arjunārjuna paśyemaṃ bhīmaṃ karṇena bādhitam
07,114.080d*0919_06 evam uktas tadā pārthaḥ keśavena mahātmanā
07,114.080d*0919_07 bhīmasenaṃ tathābhūtaṃ krodhasaṃraktalocanaḥ
07,114.080d*0919_08 amarṣavaśam āpanno nirdahann iva cakṣuṣā
07,114.080d*0920_01 karṇena virathīkṛtya tarjyamānaṃ vṛkodaram
07,114.080d*0920_02 dṛṣṭvārjuno bhṛśaṃ kruddhaḥ krodhasaṃraktalocanaḥ
07,114.081a tato rājañ śilādhautāñ śarāñ śākhāmṛgadhvajaḥ
07,114.081c prāhiṇot sūtaputrāya keśavena pracoditaḥ
07,114.082a tataḥ pārthabhujotsṛṣṭāḥ śarāḥ kāñcanabhūṣaṇāḥ
07,114.082c gāṇḍīvaprabhavāḥ karṇaṃ haṃsāḥ krauñcam ivāviśan
07,114.083a sa bhujaṃgair ivāyastair gāṇḍīvapreṣitaiḥ śaraiḥ
07,114.083c bhīmasenād apāsedhat sūtaputraṃ dhanaṃjayaḥ
07,114.084a sa chinnadhanvā bhīmena dhanaṃjayaśarāhataḥ
07,114.084c karṇo bhīmād apāyāsīd rathena mahatā drutam
07,114.085a bhīmo 'pi sātyaker vāhaṃ samāruhya nararṣabhaḥ
07,114.085c anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam
07,114.085d*0921_01 so 'vaplutya drutaṃ sūto yuyudhānarathaṃ yayau
07,114.086a tataḥ karṇaṃ samuddiśya tvaramāṇo dhanaṃjayaḥ
07,114.086c nārācaṃ krodhatāmrākṣaḥ praiṣīn mṛtyum ivāntakaḥ
07,114.087a sa garutmān ivākāśe prārthayan bhujagottamam
07,114.087c nārāco 'bhyapatat karṇaṃ tūrṇaṃ gāṇḍīvacoditaḥ
07,114.088a tam antarikṣe nārācaṃ drauṇiś ciccheda patriṇā
07,114.088c dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ
07,114.089a tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ
07,114.089b*0922_01 taṃ parīpsan mahārāja satyajit pārtham abhyayāt
07,114.089b*0922_02 śareṇaikena vivyātha taṃ rājānaṃ mahābalaḥ
07,114.089b*0922_03 karṇe pārthena vikṣiptaṃ nārācaṃ drauṇir acchinat
07,114.089c śilīmukhair mahārāja mā gās tiṣṭheti cābravīt
07,114.090a sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam
07,114.090c tūrṇam abhyāviśad drauṇir dhanaṃjayaśarārditaḥ
07,114.091a tataḥ suvarṇapṛṣṭhānāṃ dhanuṣāṃ kūjatāṃ raṇe
07,114.091c śabdaṃ gāṇḍīvaghoṣeṇa kaunteyo 'bhyabhavad balī
07,114.092a dhanaṃjayas tathā yāntaṃ pṛṣṭhato drauṇim abhyayāt
07,114.092c nātidīrgham ivādhvānaṃ śaraiḥ saṃtrāsayan balam
07,114.093a vidārya dehān nārācair naravāraṇavājinām
07,114.093c kaṅkabarhiṇavāsobhir balaṃ vyadhamad arjunaḥ
07,114.094a tad balaṃ bharataśreṣṭha savājidvipamānavam
07,114.094c pākaśāsanir āyastaḥ pārthaḥ saṃnijaghāna ha
07,115.001 dhṛtarāṣṭra uvāca
07,115.001*0923_01 dātavyam adya manye 'haṃ pāṇḍavānāṃ svakaṃ punaḥ
07,115.001*0923_02 na vigraho hi balinā śreyase syād yathātathā
07,115.001*0923_03 pādayoḥ praṇatenāpi bhuktvāpy ucchiṣṭam apy areḥ
07,115.001*0923_04 ato 'nyad vāpi kṛtvaiva jīvyaṃ loke nareṇa vai
07,115.001*0923_05 jīvataiva paro lokaḥ sādhyate caiva sarvathā
07,115.001*0923_06 ajīvatas tathaivāsīn na sukhaṃ na parā gatiḥ
07,115.001*0923_07 vināśe sarvathotpanne na bālo budhyate kriyām
07,115.001*0923_08 mithyābhimānadagdho hi na budhyeta kṛtākṛte
07,115.001a ahany ahani me dīptaṃ yaśaḥ patati saṃjaya
07,115.001c hatā me bahavo yodhā manye kālasya paryayam
07,115.002a dhanaṃjayas tu saṃkruddhaḥ praviṣṭo māmakaṃ balam
07,115.002c rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api
07,115.003a tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ
07,115.003c sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca
07,115.004a tadā prabhṛti mā śoko dahaty agnir ivāśayam
07,115.004c grastān hi pratipaśyāmi bhūmipālān sasaindhavān
07,115.005a apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ
07,115.005c cakṣurviṣayam āpannaḥ kathaṃ mucyeta jīvitaḥ
07,115.006a anumānāc ca paśyāmi nāsti saṃjaya saindhavaḥ
07,115.006b*0924_01 kruddhasya devarājasya śakrasyeva mahādyuteḥ
07,115.006c yuddhaṃ tu tad yathā vṛttaṃ tan mamācakṣva pṛcchataḥ
07,115.007a yac ca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt
07,115.007c ekaḥ praviṣṭaḥ saṃkruddho nalinīm iva kuñjaraḥ
07,115.008a tasya vṛṣṇipravīrasya brūhi yuddhaṃ yathātatham
07,115.008c dhanaṃjayārthe yat tasya kuśalo hy asi saṃjaya
07,115.009 saṃjaya uvāca
07,115.009a tathā tu vaikartanapīḍitaṃ taṃ; bhīmaṃ prayāntaṃ puruṣapravīram
07,115.009c samīkṣya rājan naravīramadhye; śinipravīro 'nuyayau rathena
07,115.010a nadan yathā vajradharas tapānte; jvalan yathā jaladānte ca sūryaḥ
07,115.010c nighnann amitrān dhanuṣā dṛḍhena; saṃkampayaṃs tava putrasya senām
07,115.011a taṃ yāntam aśvai rajataprakāśair; āyodhane naravīraṃ carantam
07,115.011c nāśaknuvan vārayituṃ tvadīyāḥ; sarve rathā bhārata mādhavāgryam
07,115.012a amarṣapūrṇas tv anivṛttayodhī; śarāsanī kāñcanavarmadhārī
07,115.012c alambusaḥ sātyakiṃ mādhavāgryam; avārayad rājavaro 'bhipatya
07,115.013a tayor abhūd bhārata saṃprahāras; tathāgato naiva babhūva kaś cit
07,115.013c praikṣanta evāhavaśobhinau tau; yodhās tvadīyāś ca pare ca sarve
07,115.014a avidhyad enaṃ daśabhiḥ pṛṣatkair; alambuso rājavaraḥ prasahya
07,115.014c anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi
07,115.015a punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ
07,115.015c vivyādha dehāvaraṇaṃ vidārya; te sātyaker āviviśuḥ śarīram
07,115.016a taiḥ kāyam asyāgnyanilaprabhāvair; vidārya bāṇair aparair jvaladbhiḥ
07,115.016c ājaghnivāṃs tān rajataprakāśān; aśvāṃś caturbhiś caturaḥ prasahya
07,115.017a tathā tu tenābhihatas tarasvī; naptā śineś cakradharaprabhāvaḥ
07,115.017c alambusasyottamavegavadbhir; hayāṃś caturbhir nijaghāna bāṇaiḥ
07,115.018a athāsya sūtasya śiro nikṛtya; bhallena kālānalasaṃnibhena
07,115.018c sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt
07,115.019a nihatya taṃ pārthivaputrapautraṃ; saṃkhye madhūnām ṛṣabhaḥ pramāthī
07,115.019c tato 'nvayād arjunam eva vīraḥ; sainyāni rājaṃs tava saṃnivārya
07,115.020a anvāgataṃ vṛṣṇivaraṃ samīkṣya; tathārimadhye parivartamānam
07,115.020c ghnantaṃ kurūṇām iṣubhir balāni; punaḥ punar vāyur ivābhrapūgān
07,115.021a tato 'vahan saindhavāḥ sādhu dāntā; gokṣīrakundenduhimaprakāśāḥ
07,115.021c suvarṇajālāvatatāḥ sadaśvā; yato yataḥ kāmayate nṛsiṃhaḥ
07,115.022a athātmajās te sahitābhipetur; anye ca yodhās tvaritās tvadīyāḥ
07,115.022c kṛtvā mukhaṃ bhārata yodhamukhyaṃ; duḥśāsanaṃ tvatsutam ājamīḍha
07,115.023a te sarvataḥ saṃparivārya saṃkhye; śaineyam ājaghnur anīkasāhāḥ
07,115.023c sa cāpi tān pravaraḥ sātvatānāṃ; nyavārayad bāṇajālena vīraḥ
07,115.024a nivārya tāṃs tūrṇam amitraghātī; naptā śineḥ patribhir agnikalpaiḥ
07,115.024c duḥśāsanasyāpi jaghāna vāhān; udyamya bāṇāsanam ājamīḍha
07,115.024d*0925_01 tato 'rjuno harṣam avāpa saṃkhye
07,115.024d*0925_02 kṛṣṇaś ca dṛṣṭvā puruṣapravīram
07,116.001 saṃjaya uvāca
07,116.001a tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati
07,116.001c tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam
07,116.002a trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ
07,116.002c senāsamudram āviṣṭam ānartaṃ paryavārayan
07,116.003a athainaṃ rathavaṃśena sarvataḥ saṃnivārya te
07,116.003c avākirañ śaravrātaiḥ kruddhāḥ paramadhanvinaḥ
07,116.004a ajayad rājaputrāṃs tān yatamānān mahāraṇe
07,116.004c ekaḥ pañcāśataṃ śatrūn sātyakiḥ satyavikramaḥ
07,116.005a saṃprāpya bhāratīmadhyaṃ talaghoṣasamākulam
07,116.005c asiśaktigadāpūrṇam aplavaṃ salilaṃ yathā
07,116.005d*0926_01 athainam anuvṛttās tu trigartāḥ sahitāḥ punaḥ
07,116.005d*0926_02 tīvreṇa rathavaṃśena mahatā paryavārayan
07,116.005d*0926_03 vikarṣanto 'timātrāṇi cāpāni bharatarṣabha
07,116.006a tatrādbhutam apaśyāma śaineyacaritaṃ raṇe
07,116.006c pratīcyāṃ diśi taṃ dṛṣṭvā prācyāṃ paśyāma lāghavāt
07,116.007a udīcīṃ dakṣiṇāṃ prācīṃ pratīcīṃ prasṛtas tathā
07,116.007b*0927_01 nṛtyann iva jale śrānto yadā sthalam upeyivān
07,116.007b*0928_01 punar madhyagato vīra āhave yuddhadurmadaḥ
07,116.007b*0928_02 ekaḥ paryacarad raṅge bahudhā sa mahārathaḥ
07,116.007c nṛtyann ivācarac chūro yathā rathaśataṃ tathā
07,116.008a tad dṛṣṭvā caritaṃ tasya siṃhavikrāntagāminaḥ
07,116.008c trigartāḥ saṃnyavartanta saṃtaptāḥ svajanaṃ prati
07,116.008d*0929_01 tāṃ ca senām atikramya trigartānāṃ nararṣabhaḥ
07,116.008d*0929_02 ajayac chūrasenāṃś ca yatamānān mahāraṇe
07,116.008d*0929_03 ekas tato mahābāhuḥ sahasrāñ śatrutāpanaḥ
07,116.008d*0929_04 saṃnaddhānāṃ padātīnām avadhīt puruṣarṣabhaḥ
07,116.009a tam anye śūrasenānāṃ śūrāḥ saṃkhye nyavārayan
07,116.009c niyacchantaḥ śaravrātair mattaṃ dvipam ivāṅkuśaiḥ
07,116.010a tān nyavārayad āyastān muhūrtam iva sātyakiḥ
07,116.010c tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ
07,116.011a tāṃ ca senām atikramya kaliṅgānāṃ duratyayām
07,116.011c atha pārthaṃ mahābāhur dhanaṃjayam upāsadat
07,116.011d*0930_01 tair vārito mahārāja satyakaḥ pratyavārayat
07,116.011d*0930_02 jaghāna subahūn yaudhāñ śataśo 'tha sahasraśaḥ
07,116.011d*0930_03 te hatā nipatanti sma pramṛṣṭā dīrghabāhunā
07,116.011d*0930_04 tataḥ prāyād asaṃbhrānto dadarśa ca dhanaṃjayam
07,116.012a tarann iva jale śrānto yathā sthalam upeyivān
07,116.012c taṃ dṛṣṭvā puruṣavyāghraṃ yuyudhānaḥ samāśvasat
07,116.013a tam āyāntam abhiprekṣya keśavo 'rjunam abravīt
07,116.013c asāv āyāti śaineyas tava pārtha padānugaḥ
07,116.014a eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ
07,116.014c sarvān yodhāṃs tṛṇīkṛtya vijigye puruṣarṣabhaḥ
07,116.015a eṣa kauravayodhānāṃ kṛtvā ghoram upadravam
07,116.015c tava prāṇaiḥ priyataraḥ kirīṭinn eti sātyakiḥ
07,116.016a eṣa droṇaṃ tathā bhojaṃ kṛtavarmāṇam eva ca
07,116.016c kadarthīkṛtya viśikhaiḥ phalgunābhyeti sātyakiḥ
07,116.017a dharmarājapriyānveṣī hatvā yodhān varān varān
07,116.017c śūraś caiva kṛtāstraś ca phalgunābhyeti sātyakiḥ
07,116.018a kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ
07,116.018c tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ
07,116.019a bahūn ekarathenājau yodhayitvā mahārathān
07,116.019c ācāryapramukhān pārtha āyāty eṣa hi sātyakiḥ
07,116.020a svabāhubalam āśritya vidārya ca varūthinīm
07,116.020c preṣito dharmaputreṇa parthaiṣo 'bhyeti sātyakiḥ
07,116.020d*0931_01 priyaśiṣyaś ca te pārtha tvayā tulyaparākramaḥ
07,116.020d*0931_02 vidārya kauravīṃ senām eṣa āyāti satyakaḥ
07,116.021a yasya nāsti samo yodhaḥ kauraveṣu kathaṃ cana
07,116.021c so 'yam āyāti kaunteya sātyakiḥ satyavikramaḥ
07,116.022a kurusainyād vimukto vai siṃho madhyād gavām iva
07,116.022c nihatya bahulāḥ senāḥ pārthaiṣo 'bhyeti sātyakiḥ
07,116.023a eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ
07,116.023c āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ
07,116.024a eṣa duryodhanaṃ jitvā bhrātṛbhiḥ sahitaṃ raṇe
07,116.024c nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ
07,116.025a rudhiraughavatīṃ kṛtvā nadīṃ śoṇitakardamām
07,116.025b*0932_01 rudhirasya nadīṃ kṛtvā rathebhanaravājinām
07,116.025c tṛṇavan nyasya kauravyān eṣa āyāti sātyakiḥ
07,116.025d*0933_01 iti tasya vacaḥ śrutvā keśavasyārjunas tadā
07,116.026a tato 'prahṛṣṭaḥ kaunteyaḥ keśavaṃ vākyam abravīt
07,116.026c na me priyaṃ mahābāho yan mām abhyeti sātyakiḥ
07,116.027a na hi jānāmi vṛttāntaṃ dharmarājasya keśava
07,116.027c sātvatena vihīnaḥ sa yadi jīvati vā na vā
07,116.028a etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ
07,116.028c tam eṣa katham utsṛjya mama kṛṣṇa padānugaḥ
07,116.029a rājā droṇāya cotsṛṣṭaḥ saindhavaś cānipātitaḥ
07,116.029c pratyudyātaś ca śaineyam eṣa bhūriśravā raṇe
07,116.030a so 'yaṃ gurutaro bhāraḥ saindhavān me samāhitaḥ
07,116.030c jñātavyaś ca hi me rājā rakṣitavyaś ca sātyakiḥ
07,116.031a jayadrathaś ca hantavyo lambate ca divākaraḥ
07,116.031c śrāntaś caiṣa mahābāhur alpaprāṇaś ca sāṃpratam
07,116.032a pariśrāntā hayāś cāsya hayayantā ca mādhava
07,116.032c na ca bhūriśravāḥ śrāntaḥ sasahāyaś ca keśava
07,116.032d*0934_01 bhūriśravāḥ kṛtāstraś ca rakṣyo mādhava satyakaḥ
07,116.033a apīdānīṃ bhaved asya kṣemam asmin samāgame
07,116.033c kaccin na sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ
07,116.033e goṣpadaṃ prāpya sīdeta mahaujāḥ śinipuṃgavaḥ
07,116.034a api kauravamukhyena kṛtāstreṇa mahātmanā
07,116.034c sametya bhūriśravasā svastimān sātyakir bhavet
07,116.035a vyatikramam imaṃ manye dharmarājasya keśava
07,116.035c ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim
07,116.036a grahaṇaṃ dharmarājasya khagaḥ śyena ivāmiṣam
07,116.036c nityam āśaṃsate droṇaḥ kaccit syāt kuśalī nṛpaḥ
07,116.036d*0935_01 āmiṣārthī yathā śyeno nityaṃ tiṣṭhati brāhmaṇaḥ
07,116.036d*0935_02 grahaṇe dharmaputrasya kaś cit kṣemī bhaven nṛpaḥ
07,117.001 saṃjaya uvāca
07,117.001a tam āpatantaṃ saṃprekṣya sātvataṃ yuddhadurmadam
07,117.001c krodhād bhūriśravā rājan sahasā samupādravat
07,117.002a tam abravīn mahābāhuḥ kauravyaḥ śinipuṃgavam
07,117.002c adya prāpto 'si diṣṭyā me cakṣurviṣayam ity uta
07,117.003a cirābhilaṣitaṃ kāmam adya prāpsyāmi saṃyuge
07,117.003c na hi me mokṣyase jīvan yadi notsṛjase raṇam
07,117.004a adya tvāṃ samare hatvā nityaṃ śūrābhimāninam
07,117.004c nandayiṣyāmi dāśārha kururājaṃ suyodhanam
07,117.005a adya madbāṇanirdagdhaṃ patitaṃ dharaṇītale
07,117.005c drakṣyatas tvāṃ raṇe vīrau sahitau keśavārjunau
07,117.006a adya dharmasuto rājā śrutvā tvāṃ nihataṃ mayā
07,117.006c savrīḍo bhavitā sadyo yenāsīha praveśitaḥ
07,117.007a adya me vikramaṃ pārtho vijñāsyati dhanaṃjayaḥ
07,117.007c tvayi bhūmau vinihate śayāne rudhirokṣite
07,117.008a cirābhilaṣito hy adya tvayā saha samāgamaḥ
07,117.008c purā devāsure yuddhe śakrasya balinā yathā
07,117.009a adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata
07,117.009c tato jñāsyasi tattvena madvīryabalapauruṣam
07,117.010a adya saṃyamanīṃ yātā mayā tvaṃ nihato raṇe
07,117.010c yathā rāmānujenājau rāvaṇir lakṣmaṇena vai
07,117.011a adya kṛṣṇaś ca pārthaś ca dharmarājaś ca mādhava
07,117.011c hate tvayi nirutsāhā raṇaṃ tyakṣyanty asaṃśayam
07,117.012a adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ
07,117.012c tatstriyo nandayiṣyāmi ye tvayā nihatā raṇe
07,117.013a cakṣurviṣayasaṃprāpto na tvaṃ mādhava mokṣyase
07,117.013c siṃhasya viṣayaṃ prāpto yathā kṣudramṛgas tathā
07,117.014a yuyudhānas tu taṃ rājan pratyuvāca hasann iva
07,117.014c kauraveya na saṃtrāso vidyate mama saṃyuge
07,117.014d*0936_01 nāhaṃ bhīṣayituṃ śakyo vāṅmātreṇa tu kevalam
07,117.015a sa māṃ nihanyāt saṃgrāme yo māṃ kuryān nirāyudham
07,117.015c samās tu śāśvatīr hanyād yo māṃ hanyād dhi saṃyuge
07,117.016a kiṃ mṛṣoktena bahunā karmaṇā tu samācara
07,117.016c śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te
07,117.017a śrutvaitad garjitaṃ vīra hāsyaṃ hi mama jāyate
07,117.017c cirakālepsitaṃ loke yuddham adyāstu kaurava
07,117.018a tvarate me matis tāta tvayi yuddhābhikāṅkṣiṇi
07,117.018c nāhatvā saṃnivartiṣye tvām adya puruṣādhama
07,117.019a anyonyaṃ tau tadā vāgbhis takṣantau narapuṃgavau
07,117.019c jighāṃsū paramakruddhāv abhijaghnatur āhave
07,117.020a sametau tau naravyāghrau śuṣmiṇau spardhinau raṇe
07,117.020c dviradāv iva saṃkruddhau vāśitārthe madotkaṭau
07,117.021a bhūriśravāḥ sātyakiś ca vavarṣatur ariṃdamau
07,117.021c śaravarṣāṇi bhīmāni meghāv iva parasparam
07,117.021c*0937_01 tāv ubhau śaravarṣābhyām anyonyam abhivarṣatām
07,117.021c*0937_02 bhūriśravāḥ sātyakiś ca
07,117.022a saumadattis tu śaineyaṃ pracchādyeṣubhir āśugaiḥ
07,117.022c jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ
07,117.023a daśabhiḥ sātyakiṃ viddhvā saumadattir athāparān
07,117.023c mumoca niśitān bāṇāñ jighāṃsuḥ śinipuṃgavam
07,117.023c*0938_01 daśabhiḥ satyako 'vidhyat saumadattim athāśugaiḥ
07,117.023c*0938_02 saumadattiḥ śarān asyañ
07,117.024a tān asya viśikhāṃs tīkṣṇān antarikṣe viśāṃ pate
07,117.024c aprāptān astramāyābhir agrasat sātyakiḥ prabho
07,117.025a tau pṛthak śaravarṣābhyām avarṣetāṃ parasparam
07,117.025c uttamābhijanau vīrau kuruvṛṣṇiyaśaskarau
07,117.026a tau nakhair iva śārdūlau dantair iva mahādvipau
07,117.026c rathaśaktibhir anyonyaṃ viśikhaiś cāpy akṛntatām
07,117.027a nirbhidantau hi gātrāṇi vikṣarantau ca śoṇitam
07,117.027c vyaṣṭambhayetām anyonyaṃ prāṇadyūtābhidevinau
07,117.028a evam uttamakarmāṇau kuruvṛṣṇiyaśaskarau
07,117.028c parasparam ayudhyetāṃ vāraṇāv iva yūthapau
07,117.029a tāv adīrgheṇa kālena brahmalokapuraskṛtau
07,117.029c jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ
07,117.030a sātyakiḥ saumadattiś ca śaravṛṣṭyā parasparam
07,117.030c hṛṣṭavad dhārtarāṣṭrāṇāṃ paśyatām abhyavarṣatām
07,117.030d*0939_01 vṛṣṭiṃ tām abhivarṣantau śarāṇāṃ mahatīṃ tadā
07,117.031a saṃpraikṣanta janās tatra yudhyamānau yudhāṃ patī
07,117.031c yūthapau vāśitāhetoḥ prayuddhāv iva kuñjarau
07,117.031d*0940_01 bhūyo bhūyaḥ śarai rājaṃs takṣantau krodhamūrcchitau
07,117.031d*0940_02 ayudhyetāṃ mahāraṅge vane kesariṇāv iva
07,117.031d*0940_03 marmajñāv iva saṃkruddhau jighāṃsantau jagarjatuḥ
07,117.031d*0940_04 vimardantāv athānyonyaṃ balavajradharāv iva
07,117.031d*0940_05 athānyonyaṃ patākāś ca rathopakaraṇāni ca
07,117.031d*0940_06 saṃcicchedatur āyastau bāṇaiḥ saṃnataparvabhiḥ
07,117.031d*0940_07 punaś ca śaravarṣābhyām anyonyam abhivarṣatām
07,117.031d*0940_08 ubhau ca jaghnatus tūrṇam itaretarasārathī
07,117.032a anyonyasya hayān hatvā dhanuṣī vinikṛtya ca
07,117.032c virathāv asiyuddhāya sameyātāṃ mahāraṇe
07,117.033a ārṣabhe carmaṇī citre pragṛhya vipule śubhe
07,117.033c vikośau cāpy asī kṛtvā samare tau viceratuḥ
07,117.034a carantau vividhān mārgān maṇḍalāni ca bhāgaśaḥ
07,117.034c muhur ājaghnatuḥ kruddhāv anyonyam arimardanau
07,117.035a sakhaḍgau citravarmāṇau saniṣkāṅgadabhūṣaṇau
07,117.035b*0941_01 bhrāntam udbhrāntam āviddham āplutaṃ viplutaṃ drutam
07,117.035b*0941_02 saṃpātaṃ samudīrṇaṃ ca darśayantau yaśasvinau
07,117.035b*0941_03 asibhyāṃ saṃprajahrāte parasparam ariṃdamau
07,117.035b*0941_04 ubhau chidraiṣiṇau vīrāv ubhau citraṃ vavalgatuḥ
07,117.035b*0941_05 darśayantāv ubhau śikṣāṃ lāghavaṃ sauṣṭhavaṃ tathā
07,117.035c raṇe raṇotkaṭau rājann anyonyaṃ paryakarṣatām
07,117.036a muhūrtam iva rājendra parikṛṣya parasparam
07,117.036c paśyatāṃ sarvasainyānāṃ vīrāv āśvasatāṃ punaḥ
07,117.037a asibhyāṃ carmaṇī śubhre vipule ca śarāvare
07,117.037c nikṛtya puruṣavyāghrau bāhuyuddhaṃ pracakratuḥ
07,117.038a vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau
07,117.038c bāhubhiḥ samasajjetām āyasaiḥ parighair iva
07,117.039a tayor āsan bhujāghātā nigrahapragrahau tathā
07,117.039c śikṣābalasamudbhūtāḥ sarvayodhapraharṣaṇāḥ
07,117.040a tayor nṛvarayo rājan samare yudhyamānayoḥ
07,117.040c bhīmo 'bhavan mahāśabdo vajraparvatayor iva
07,117.041a dvipāv iva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau
07,117.041b*0942_01 bhujayoktrāvabandhaiś ca śirobhyāṃ cāvaghātanaiḥ
07,117.041b*0942_02 pādāvakarṣasaṃdānais tomarāṃkuśalāsanaiḥ
07,117.041b*0942_03 pādodaravibandhaiś ca bhūmāv udbhramaṇais tathā
07,117.041b*0942_04 gatapratyāgatākṣepaiḥ pātanotthānasaṃplutaiḥ
07,117.041c yuyudhāte mahātmānau kurusātvatapuṃgavau
07,117.041d*0943_01 dvātriṃśat karaṇāni syur yāni yuddhāni bhārata
07,117.041d*0943_02 tāny adarśayatāṃ tatra yudhyamānau mahābalau
07,117.042a kṣīṇāyudhe sātvate yudhyamāne; tato 'bravīd arjunaṃ vāsudevaḥ
07,117.042c paśyasvainaṃ virathaṃ yudhyamānaṃ; raṇe ketuṃ sarvadhanurdharāṇām
07,117.042d*0944_00 saṃjaya uvāca
07,117.042d*0944_01 sindhurājavadhe saktaṃ pārthaṃ kṛṣṇo 'bravīt punaḥ
07,117.042d*0944_02 sīdantaṃ sātyakiṃ paśya pārthainaṃ parirakṣa ca
07,117.043a praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ
07,117.043c yodhitaś ca mahāvīryaiḥ sarvair bhārata bhārataiḥ
07,117.043d*0945_01 dhārtarāṣṭrāś ca ye mukhyā ye ca mukhyā mahārathāḥ
07,117.043d*0945_02 nihatā vṛṣṇivīreṇa śataśo 'tha sahasraśaḥ
07,117.044a pariśrānto yudhāṃ śreṣṭhaḥ saṃprāpto bhūridakṣiṇam
07,117.044c yuddhakāṅkṣiṇam āyāntaṃ naitat samam ivārjuna
07,117.045a tato bhūriśravāḥ kruddhaḥ sātyakiṃ yuddhadurmadam
07,117.045c udyamya nyahanad rājan matto mattam iva dvipam
07,117.045d*0946_01 tato jaladanirghoṣaḥ samīpe nṛpasattama
07,117.046a rathasthayor dvayor yuddhe kruddhayor yodhamukhyayoḥ
07,117.046c keśavārjunayo rājan samare prekṣamāṇayoḥ
07,117.047a atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata
07,117.047b*0947_01 bahubhir yas tu senābhir durjayaḥ samare 'nagha
07,117.047c paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam
07,117.048a pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram
07,117.048c tavāntevāsinaṃ śūraṃ pālayārjuna sātyakim
07,117.049a na vaśaṃ yajñaśīlasya gacched eṣa varārihan
07,117.049c tvatkṛte puruṣavyāghra tad āśu kriyatāṃ vibho
07,117.050a athābravīd dhṛṣṭamanā vāsudevaṃ dhanaṃjayaḥ
07,117.050c paśya vṛṣṇipravīreṇa krīḍantaṃ kurupuṃgavam
07,117.050e mahādvipeneva vane mattena hariyūthapam
07,117.050f*0948_00 saṃjaya uvāca
07,117.050f*0948_01 ity evaṃ bhāṣamāṇe tu pāṇḍave vai dhanaṃjaye
07,117.051a hāhākāro mahān āsīt sainyānāṃ bharatarṣabha
07,117.051c yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi
07,117.051d*0949_01 pātite tv atha śaineye kṛṣṇo 'rjunam abhāṣata
07,117.052a sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ
07,117.052c vyarocata kuruśreṣṭhaḥ sātvatapravaraṃ yudhi
07,117.052d*0950_00 arjuna uvāca
07,117.052d*0950_01 mām eva ca mahābāho pariyānti mahārathāḥ
07,117.052d*0950_02 yathāśakti yatante māṃ yodhayanto janārdana
07,117.052d*0950_03 dhruvaṃ ca yodhayāmy etāñ chidrānveṣaṇatatparān
07,117.052d*0950_04 rakṣāmi sātyakiṃ caiva saumadattiṃ vaśaṃ gatam
07,117.052d*0950_05 aprāpto na mayā kṛṣṇa hantuṃ bhūriśravā raṇe
07,117.052d*0950_06 anyena tu samāsaktaṃ mano notsahate mama
07,117.052d*0950_07 avaśyaṃ ca mayā kṛṣṇa vṛṣṇivīrasya rakṣaṇam
07,117.052d*0950_08 madarthaṃ yudhyamānasya kāryaṃ prāṇair api prabho
07,117.052d*0950_09 adharmo vāstu dharmo vā mama mādhava mādhavaḥ
07,117.052d*0950_10 saṃjaya uvāca
07,117.052d*0950_10 pareṇa nihato mā sma prāṇān hāsīn mahārathaḥ
07,117.052d*0950_11 evam uktvārjunaḥ kṛṣṇaṃ parān āśu śitaiḥ śaraiḥ
07,117.052d*0950_12 chādayām āsa saṃkruddhaḥ pare cāpi dhanaṃjayam
07,117.052d*0950_13 evaṃ sma yudhyate vīraḥ sātyakiṃ ca muhur muhuḥ
07,117.052d*0950_14 prekṣate sma naravyāghro bhūriśravasam eva ca
07,117.053a atha kośād viniṣkṛṣya khaḍgaṃ bhūriśravā raṇe
07,117.053c mūrdhajeṣu nijagrāha padā corasy atāḍayat
07,117.053d*0951_01 ākramya cāpy athodyamya sa sāsiṃ subhujo bhujam
07,117.053d*0951_02 śuśubhe sa bhujas tasya tapanīyavibhūṣitaḥ
07,117.053d*0951_03 madhye rathasamūhasya indradhvaja ivocchritaḥ
07,117.053d*0952_01 tato 'sya chettum ārabdhaḥ śiraḥ kāyāt sakuṃḍalam
07,117.053d*0952_02 tāvat kṣaṇāt sātvato 'pi śiraḥ saṃbhramayaṃs tvaran
07,117.053d*0952_03 yathā rathāṃgaṃ kaulālo daṇḍaviddhaṃ tu bhārata
07,117.053d*0952_04 sahaiva bhūriśravaso bāhunā keśadhāriṇā
07,117.053d*0953_01 grastaṃ tam atibhīmena pañcāsyeneva bhoginā
07,117.053d*0954_01 hāhākṛtam abhūt sarvaṃ pāṇḍavānāṃ mahad balam
07,117.053d*0954_02 tāvakāś ca mudā yuktāḥ siṃhanādaṃ vicukruśuḥ
07,117.053d*0954_03 nimīlitākṣās tv abhavañ janāḥ saṃgrāmabhīravaḥ
07,117.053d*0954_04 tathā bhūriśravogras te sātvate naṣṭavikrame
07,117.054a tathā tu parikṛṣyantaṃ dṛṣṭvā sātvatam āhave
07,117.054c vāsudevas tato rājan bhūyo 'rjunam abhāṣata
07,117.055a paśya vṛṣṇyandhakavyāghraṃ saumadattivaśaṃ gatam
07,117.055c tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā
07,117.056a asatyo vikramaḥ pārtha yatra bhūriśravā raṇe
07,117.056c viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam
07,117.056d*0955_01 bahubhir mahārathair eṣa parākrāntair yuyutsubhiḥ
07,117.056d*0955_02 yuddhvā bhṛśaṃ pariśrāntaḥ kṣīṇāyudhaparicchadaḥ
07,117.057a evam ukto mahābāhur vāsudevena pāṇḍavaḥ
07,117.057c manasā pūjayām āsa bhūriśravasam āhave
07,117.058a vikarṣan sātvataśreṣṭhaṃ krīḍamāna ivāhave
07,117.058c saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ
07,117.059a pravaraṃ vṛṣṇivīrāṇāṃ yan na hanyād dhi sātyakim
07,117.059c mahādvipam ivāraṇye mṛgendra iva karṣati
07,117.060a evaṃ tu manasā rājan pārthaḥ saṃpūjya kauravam
07,117.060b*0956_01 ayudhyatāribhir vīras taṃ sma saṃprekṣate muhuḥ
07,117.060c vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata
07,117.061a saindhavāsaktadṛṣṭitvān nainaṃ paśyāmi mādhava
07,117.061c eṣa tv asukaraṃ karma yādavārthe karomy aham
07,117.061d*0957_01 mama śiṣyo mamārthāya yudhyate mama śatrubhiḥ
07,117.061d*0957_02 taṃ kṛṣṇa mokṣayiṣyāmi dāvāt siṃhaśiśuṃ yathā
07,117.062a ity uktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ
07,117.062b*0958_01 tataḥ kṣurapraṃ niśitaṃ gāṇḍīve samayojayat
07,117.062b*0958_02 pārthabāhuvisṛṣṭaḥ sa maholkeva nabhaścyutā
07,117.062c sakhaḍgaṃ yajñaśīlasya patriṇā bāhum acchinat
07,118.001 saṃjaya uvāca
07,118.001a sa bāhur apatad bhūmau sakhaḍgaḥ saśubhāṅgadaḥ
07,118.001b*0959_01 yantramukto mahendrasya dhvajo vṛttotsavo yathā
07,118.001c ādadhaj jīvalokasya duḥkham uttamam uttamaḥ
07,118.002a prahariṣyan hṛto bāhur adṛśyena kirīṭinā
07,118.002c vegenābhyapatad bhūmau pañcāsya iva pannagaḥ
07,118.003a sa moghaṃ kṛtam ātmānaṃ dṛṣṭvā pārthena kauravaḥ
07,118.003c utsṛjya sātyakiṃ krodhād garhayām āsa pāṇḍavam
07,118.003d*0960_01 sa vibāhur mahārāja ekapakṣa ivāṇḍajaḥ
07,118.003d*0960_02 ekacakro ratho yadvad dharaṇīm āsthito nṛpaḥ
07,118.003d*0960_03 uvāca pāṇḍavaṃ caiva sarvakṣatrasya paśyataḥ
07,118.004a nṛśaṃsaṃ bata kaunteya karmedaṃ kṛtavān asi
07,118.004c apaśyato viṣaktasya yan me bāhum acicchidaḥ
07,118.004c*0961_01 **** **** vyāsaktasya ca sātvate
07,118.004c*0961_02 anāgaso 'nyamanaso
07,118.005a kiṃ nu vakṣyasi rājānaṃ dharmaputraṃ yudhiṣṭhiram
07,118.005c kiṃ kurvāṇo mayā saṃkhye hato bhūriśravā iti
07,118.006a idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā
07,118.006c astraṃ rudreṇa vā pārtha droṇenātha kṛpeṇa vā
07,118.007a nanu nāma svadharmajñas tvaṃ loke 'bhyadhikaḥ paraiḥ
07,118.007c ayudhyamānasya kathaṃ raṇe prahṛtavān asi
07,118.008a na pramattāya bhītāya virathāya prayācate
07,118.008c vyasane vartamānāya praharanti manasvinaḥ
07,118.009a idaṃ tu nīcācaritam asatpuruṣasevitam
07,118.009c katham ācaritaṃ pārtha tvayā karma suduṣkaram
07,118.010a āryeṇa sukaraṃ hy āhur āryakarma dhanaṃjaya
07,118.010c anāryakarma tv āryeṇa suduṣkarataraṃ bhuvi
07,118.011a yeṣu yeṣu naraḥ pārtha yatra yatra ca vartate
07,118.011c āśu tacchīlatām eti tad idaṃ tvayi dṛśyate
07,118.012a kathaṃ hi rājavaṃśyas tvaṃ kauraveyo viśeṣataḥ
07,118.012c kṣatradharmād apakrāntaḥ suvṛttaś caritavrataḥ
07,118.012d*0962_01 alpas tavāparādho 'tra na tvāṃ tāta vigarhaye
07,118.012d*0963_01 vārṣṇeyāpasadaṃ prāpya kṣudraṃ kṛtam idaṃ tvayā
07,118.013a idaṃ tu yad atikṣudraṃ vārṣṇeyārthe kṛtaṃ tvayā
07,118.013c vāsudevamataṃ nūnaṃ naitat tvayy upapadyate
07,118.014a ko hi nāma pramattāya pareṇa saha yudhyate
07,118.014c īdṛśaṃ vyasanaṃ dadyād yo na kṛṣṇasakho bhavet
07,118.015a vrātyāḥ saṃśliṣṭakarmāṇaḥ prakṛtyaiva vigarhitāḥ
07,118.015c vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ
07,118.015d@013_0000 saṃjaya uvāca
07,118.015d@013_0001 evam ukto raṇe pārtho bhūriśravasam abravīt
07,118.015d@013_0002 vyaktam eva hi jīrṇaḥ san buddhiṃ rañjayase nṛpa
07,118.015d@013_0003 anarthakam idaṃ sarvaṃ yat tvayā vyāhṛtaṃ prabho
07,118.015d@013_0004 hṛṣīkeśena saṃbandhaṃ garhase māṃ ca mūḍhavat
07,118.015d@013_0005 raṇānām asi dharmajñaḥ sarvaśāstrārthapāragaḥ
07,118.015d@013_0006 na cādharmam ahaṃ kuryāṃ jānaṃś caiva hi muhyase
07,118.015d@013_0007 yudhyante kṣatriyāḥ śatrūn svaiḥ svaiḥ parivṛtā nṛpa
07,118.015d@013_0008 bhrātṛbhiḥ pitṛbhiḥ putrais tathā saṃbandhibāndhavaiḥ
07,118.015d@013_0009 vayasyair atha mitraiś ca svabāhubalam āśritāḥ
07,118.015d@013_0010 ahaṃ hi sātyakiṃ śiṣyaṃ sukhasaṃbandhim eva ca
07,118.015d@013_0011 madarthe yudhyamānaṃ ca tyaktvā prāṇān sudustyajān
07,118.015d@013_0012 mama bāhuṃ raṇe rājan dakṣiṇaṃ yuddhadurmadam
07,118.015d@013_0013 nikṛtyamānaṃ taṃ dṛṣṭvā kathaṃ śatruvaśaṃ gatam
07,118.015d@013_0014 tvayā nikṛṣyamāṇaṃ ca dṛṣṭavān asmi niṣkriyam
07,118.015d@013_0015 na cātmā rakṣitavyo hi eko raṇagatena hi
07,118.015d@013_0016 yo yasya yudhyate 'rthāya sa saṃrakṣyo narādhipa
07,118.015d@013_0017 tai rakṣyamāṇaḥ sa nṛpo rakṣitavyo mahāmṛdhe
07,118.015d@013_0018 yady ahaṃ sātyakiṃ dṛṣṭvā tūṣṇīm āsiṣya āhave
07,118.015d@013_0019 tatas tena viyogaś ca prāpyaṃ narakam eva ca
07,118.015d@013_0020 rakṣitaś ca mayā yasmāt tasmāl labdho mayā sa ca
07,118.015d@013_0021 yaśaś caiva svapakṣebhyaḥ phalaṃ mitrasya rakṣaṇāt
07,118.015d@013_0022 yac ca māṃ garhase rājann anyena saha saṃgatam
07,118.015d@013_0023 kas tena saṃgamaṃ necchet tatra te buddhivibhramaḥ
07,118.015d@013_0024 kavacaṃ dhunvatas tubhyaṃ rathaṃ cārohataḥ svayam
07,118.015d@013_0025 dhanurjyāṃ karṣataś caiva yudhyataḥ saha śatrubhiḥ
07,118.015d@013_0026 evaṃ rathagajākīrṇe hayapattisamākule
07,118.015d@013_0027 siṃhanādoddhatarave gambhīre sainyasāgare
07,118.015d@013_0028 svaiś cāpi samupetasya vikrāntasya tathā raṇe
07,118.015d@013_0029 satyakena kathaṃ yogyaḥ saṃgrāmas te bhaviṣyati
07,118.015d@013_0030 bahubhiḥ saha saṃgamya nirjitya ca mahārathān
07,118.015d@013_0031 śrāntaś ca śrāntavāhaś ca kṣīṇasarvāyudhas tvayā
07,118.015d@013_0032 īdṛśaṃ sātyakiṃ saṃkhye nirjitya ca mahāratham
07,118.015d@013_0033 adhikaṃ tvaṃ vijānīṣe tathāpy anyamanā bhavān
07,118.015d@013_0034 yad icchasi śiraś cāsya asinā hartum āhave
07,118.015d@013_0035 tathā kṛcchragataṃ dṛṣṭvā sātyakiṃ kaḥ kṣamiṣyati
07,118.015d@013_0036 tvaṃ tu garhaya cātmānam ātmānaṃ yo na rakṣasi
07,118.015d@013_0037 kathaṃ kariṣyase vīra yo vā tvāṃ saṃśrayej janaḥ
07,118.015d@013_0038 āttaśastrasya hi raṇe vṛṣṇīputraṃ jighāṃsataḥ
07,118.015d@013_0039 chinnavān yad ahaṃ bāhuṃ naital lokavigarhitam
07,118.015d@013_0040 nyastaśastrasya hi punar vikalasya vivarmaṇaḥ
07,118.015d@013_0041 abhimanyor vadhaṃ tāta dhārmikaḥ ko nu pūjayet
07,118.016a evam uktvā mahābāhur yūpaketur mahāyaśāḥ
07,118.016b*0964_01 dhanaṃjayena vīreṇa viniḥśvasya muhur muhuḥ
07,118.016c yuyudhānaṃ parityajya raṇe prāyam upāviśat
07,118.017a śarān āstīrya savyena pāṇinā puṇyalakṣaṇaḥ
07,118.017c yiyāsur brahmalokāya prāṇān prāṇeṣv athājuhot
07,118.018a sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ
07,118.018c dhyāyan mahopaniṣadaṃ yogayukto 'bhavan muniḥ
07,118.019a tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau
07,118.019c garhayām āsa taṃ cāpi śaśaṃsa puruṣarṣabham
07,118.019d*0965_01 garhayām āsur apy etau śaśaṃsur bhūridakṣiṇam
07,118.020a nindyamānau tathā kṛṣṇau nocatuḥ kiṃ cid apriyam
07,118.020c praśasyamānaś ca tathā nāhṛṣyad yūpaketanaḥ
07,118.021a tāṃs tathā vādino rājan putrāṃs tava dhanaṃjayaḥ
07,118.021c amṛṣyamāṇo manasā teṣāṃ tasya ca bhāṣitam
07,118.022a asaṃkruddhamanā vācā smārayann iva bhārata
07,118.022c uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ
07,118.023a mama sarve 'pi rājāno jānanty etan mahāvratam
07,118.023c na śakyo māmako hantuṃ yo me syād bāṇagocare
07,118.024a yūpaketo samīkṣya tvaṃ na māṃ garhitum arhasi
07,118.024c na hi dharmam avijñāya yuktaṃ garhayituṃ param
07,118.025a āttaśastrasya hi raṇe vṛṣṇivīraṃ jighāṃsataḥ
07,118.025c yad ahaṃ bāhum acchaitsaṃ na sa dharmo vigarhitaḥ
07,118.025d*0966_01 acchinaṃ yad ahaṃ bāhuṃ tatra garhyaṃ kim asti ca
07,118.026a nyastaśastrasya bālasya virathasya vivarmaṇaḥ
07,118.026c abhimanyor vadhaṃ tāta dhārmikaḥ ko na pūjayet
07,118.026d*0967_01 nābhimanyor vadhaṃ yūyaṃ garhayadhvaṃ kutas tadā
07,118.026d@014_0001 duryodhanasya kṣudrasya na pramāṇe ca tiṣṭhataḥ
07,118.026d@014_0002 saumadatter ayaṃ sādhu sarvasāhāyyakāriṇaḥ
07,118.026d@014_0003 asmadīyā mayā rakṣyāḥ prāṇabādha upasthite
07,118.026d@014_0004 ye me pratyakṣato vīrā hanyerann iti me matiḥ
07,118.026d@014_0005 satyakaś ca vaśaṃ nītaḥ kauraveṇa mahātmanā
07,118.026d@014_0006 saṃjaya uvāca
07,118.026d@014_0006 tato mayaitac caritaṃ pratijñārakṣaṇaṃ prati
07,118.026d@014_0007 punaś ca kṛpayāviṣṭo bahu tat tad vicintayan
07,118.026d@014_0008 uvāca cainaṃ kauravyam arjunaḥ śokapīḍitaḥ
07,118.026d@014_0009 dhig astu kṣatradharmaṃ tu yatra tvaṃ puruṣeśvaraḥ
07,118.026d@014_0010 avasthām īdṛśīṃ prāptaḥ śaraṇyaḥ śaraṇapradaḥ
07,118.026d@014_0011 nātibhāraḥ kṛtāntasya vidyate kurunandana
07,118.026d@014_0012 yatra tvaṃ puruṣavyāghraḥ prāptaḥ pāpām imāṃ daśām
07,118.026d@014_0013 nātmanaḥ sukṛtasyāsya phalaṃ vai nṛpasattama
07,118.026d@014_0014 yatra tvaṃ kuruśārdūla prāptaḥ pāpām imāṃ daśām
07,118.026d@014_0015 rauravaṃ narakaṃ bhīmaṃ gamiṣyati suyodhanaḥ
07,118.026d@014_0016 yatkṛte naraśārdūlaḥ prāptaḥ pāpām imāṃ daśām
07,118.026d@014_0017 ko hi nāma pumāṃl loke mādṛśaḥ puruṣottama
07,118.026d@014_0018 praharet tvadvidhe tv adya pratijñā yadi no bhavet
07,118.027a evam uktas tu pārthena śirasā bhūmim aspṛśat
07,118.027c pāṇinā caiva savyena prāhiṇod asya dakṣiṇam
07,118.028a etat pārthasya tu vacas tataḥ śrutvā mahādyutiḥ
07,118.028c yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ
07,118.029 arjuna uvāca
07,118.029a yā prītir dharmarāje me bhīme ca vadatāṃ vare
07,118.029c nakule sahadeve ca sā me tvayi śalāgraja
07,118.030a mayā tu samanujñātaḥ kṛṣṇena ca mahātmanā
07,118.030c gaccha puṇyakṛtāṃl lokāñ śibir auśīnaro yathā
07,118.030d*0968_00 vāsudeva uvāca
07,118.030d*0968_01 ye lokā mama vimalāḥ sakṛdvibhātā
07,118.030d*0968_02 brahmādyaiḥ suravṛṣabhair apīṣyamāṇāḥ
07,118.030d*0968_03 tān kṣipraṃ vraja satatāgnihotrayājin
07,118.030d*0968_04 mattulyo bhava garuḍottamāṅgayānaḥ
07,118.030d*0969_00 saṃjaya uvāca
07,118.030d*0969_01 dhanaṃjaye bruvaty evaṃ ghṛṇayā ca pariplute
07,118.030d*0969_02 avāṅmukhā babhūvuś ca sainikāḥ sarva eva te
07,118.030d*0969_03 muhūrtād iva viśramya sātyakiḥ krodhamūrcchitaḥ
07,118.030d*0969_04 amarṣavaśam āpannaḥ saumadattinirākṛtaḥ
07,118.031 saṃjaya uvāca
07,118.031a tata utthāya śaineyo vimuktaḥ saumadattinā
07,118.031c khaḍgam ādāya cicchitsuḥ śiras tasya mahātmanaḥ
07,118.032a nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam
07,118.032c iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam
07,118.032d*0970_01 nivāryamāṇaḥ kṛṣṇena phalgunena ca māriṣa
07,118.032d*0970_02 prāyopaviṣṭasya sataḥ pārthac chinnabhujasya ca
07,118.032d*0970_03 nṛśaṃsaṃ kṛtavān pāpo yuyudhāno narādhipa
07,118.033a nikṛttabhujam āsīnaṃ chinnahastam iva dvipam
07,118.033c krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ
07,118.034a vāryamāṇaḥ sa kṛṣṇena pārthena ca mahātmanā
07,118.034c bhīmena cakrarakṣābhyām aśvatthāmnā kṛpeṇa ca
07,118.035a karṇena vṛṣasenena saindhavena tathaiva ca
07,118.035c vikrośatāṃ ca sainyānām avadhīt taṃ yatavratam
07,118.036a prāyopaviṣṭāya raṇe pārthena chinnabāhave
07,118.036c sātyakiḥ kauravendrāya khaḍgenāpāharac chiraḥ
07,118.036d*0971_01 satyakaḥ kurumukhyasya cicchedaiva śiras tataḥ
07,118.037a nābhyanandanta tatsainyāḥ sātyakiṃ tena karmaṇā
07,118.037c arjunena hataṃ pūrvaṃ yaj jaghāna kurūdvaham
07,118.038a sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ
07,118.038c bhūriśravasam ālokya yuddhe prāyagataṃ hatam
07,118.039a apūjayanta taṃ devā vismitās tasya karmabhiḥ
07,118.039c pakṣavādāṃś ca bahuśaḥ prāvadaṃs tasya sainikāḥ
07,118.040a na vārṣṇeyasyāparādho bhavitavyaṃ hi tat tathā
07,118.040c tasmān manyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām
07,118.041a hantavyaś caiṣa vīreṇa nātra kāryā vicāraṇā
07,118.041c vihito hy asya dhātraiva mṛtyuḥ sātyakir āhave
07,118.041d*0972_01 martavyam eva sarveṇa caramaṃ pūrvam eva vā
07,118.041d*0972_02 manyadhvaṃ mṛta ity eva mā bhūd vo buddhilāghavam
07,118.041d*0972_03 tasmin hate mahābāhau yūpaketau mahātmani
07,118.041d*0972_04 dhig enam iti cākrandan kṣatriyāḥ krodhamūrcchitāḥ
07,118.041d*0972_05 anyena yuktam ity eva bhavitavyaṃ tatheti ca
07,118.041d*0972_06 ke cid āsan vimanasaḥ ke cid duḥkhasamanvitāḥ
07,118.042 sātyakir uvāca
07,118.042a na hantavyo na hantavya iti yan māṃ prabhāṣatha
07,118.042c dharmavādair adharmiṣṭhā dharmakañcukam āsthitāḥ
07,118.043a yadā bālaḥ subhadrāyāḥ sutaḥ śastravinākṛtaḥ
07,118.043c yuṣmābhir nihato yuddhe tadā dharmaḥ kva vo gataḥ
07,118.044a mayā tv etat pratijñātaṃ kṣepe kasmiṃś cid eva hi
07,118.044b*0973_01 śrutvā tat sarvabhāvena garhayadhvaṃ na cārjunam
07,118.044b*0974_01 śṛṇudhvaṃ sarvam eveha śrutvā garhatha mānavāḥ
07,118.044c yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā
07,118.044e sa me vadhyo bhavec chatrur yady api syān munivrataḥ
07,118.045a ceṣṭamānaṃ pratīghāte sabhujaṃ māṃ sacakṣuṣaḥ
07,118.045c manyadhvaṃ mṛtam ity evam etad vo buddhilāghavam
07,118.045e yukto hy asya pratīghātaḥ kṛto me kurupuṃgavāḥ
07,118.046a yat tu pārthena matsnehāt svāṃ pratijñāṃ ca rakṣatā
07,118.046c sakhaḍgo 'sya hṛto bāhur etenaivāsmi vañcitaḥ
07,118.047a bhavitavyaṃ ca yad bhāvi daivaṃ ceṣṭayatīva ca
07,118.047c so 'yaṃ hato vimarde 'smin kim atrādharmaceṣṭitam
07,118.048a api cāyaṃ purā gītaḥ śloko vālmīkinā bhuvi
07,118.048b*0975_01 na hantavyāḥ striya iti yad bravīṣi plavaṃgama
07,118.048b*0976_01 sarvakālaṃ manuṣyeṇa vyavasāyavatā sadā
07,118.048c pīḍākaram amitrāṇāṃ yat syāt kartavyam eva tat
07,118.048d*0977_01 anuṣṭhitaṃ mayā tac ca tasmād garhatha mūḍhavat
07,118.049 saṃjaya uvāca
07,118.049a evam ukte mahārāja sarve kauravapāṇḍavāḥ
07,118.049c na sma kiṃ cid abhāṣanta manasā samapūjayan
07,118.050a mantrair hi pūtasya mahādhvareṣu; yaśasvino bhūrisahasradasya
07,118.050c muner ivāraṇyagatasya tasya; na tatra kaś cid vadham abhyanandat
07,118.050c*0978_01 mantraiḥ pūtasya sumahatsv adhareṣu yaśasvinaḥ
07,118.050c*0978_02 bhūriśravasa (sic) tasyāśu naivāraṇyagatasya ca
07,118.051a sunīlakeśaṃ varadasya tasya; śūrasya pārāvatalohitākṣam
07,118.051b*0979_01 dṛṣṭvā sunāsaṃ sukapolayuktaṃ
07,118.051c aśvasya medhyasya śiro nikṛttaṃ; nyastaṃ havirdhānam ivottareṇa
07,118.052a sa tejasā śastrahatena pūto; mahāhave dehavaraṃ visṛjya
07,118.052c ākrāmad ūrdhvaṃ varado varārho; vyāvṛtya dharmeṇa pareṇa rodasī
07,119.001 dhṛtarāṣṭra uvāca
07,119.001*0980_01 śaineyasya ca votpattir bhūriśravasam eva ca
07,119.001*0980_02 vistareṇa mamācakṣva sarvam eva tu saṃjaya
07,119.001a ajito droṇarādheyavikarṇakṛtavarmabhiḥ
07,119.001b*0981_01 ajito droṇabhīṣmābhyāṃ karṇena ca kṛpeṇa ca
07,119.001b*0982_01 yaś caivotsahate jetuṃ samastaṃ māmakaṃ balam
07,119.001c tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire
07,119.002a sa kathaṃ kauraveyeṇa samareṣv anivāritaḥ
07,119.002c nigṛhya bhūriśravasā balād bhuvi nipātitaḥ
07,119.003 saṃjaya uvāca
07,119.003a śṛṇu rājann ihotpattiṃ śaineyasya yathā purā
07,119.003c yathā ca bhūriśravaso yatra te saṃśayo nṛpa
07,119.003d*0983_01 brahyaṇas tv abhavat putro mānaso 'trir mahātapāḥ
07,119.004a atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ
07,119.004b*0984_01 yadur nāma mahārāja sarvaśāstraviśāradaḥ
07,119.004c budhasyāsīn mahendrābhaḥ putra ekaḥ purūravāḥ
07,119.005a purūravasa āyus tu āyuṣo nahuṣaḥ smṛtaḥ
07,119.005c nahuṣasya yayātis tu rājarṣir devasaṃmitaḥ
07,119.006a yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ
07,119.006c yador abhūd anvavāye devamīḍha iti śrutaḥ
07,119.007a yādavas tasya ca sutaḥ śūras trailokyasaṃmataḥ
07,119.007c śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ
07,119.008a dhanuṣy anavaraḥ śūraḥ kārtavīryasamo yudhi
07,119.008c tadvīryaś cāpi tatraiva kule śinir abhūn nṛpaḥ
07,119.009a etasminn eva kāle tu devakasya mahātmanaḥ
07,119.009c duhituḥ svayaṃvare rājan sarvakṣatrasamāgame
07,119.010a tatra vai devakīṃ devīṃ vasudevārtham āptavān
07,119.010c nirjitya pārthivān sarvān ratham āropayac chiniḥ
07,119.011a tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ
07,119.011b*0985_01 tāṃ dṛṣṭvā nīyamānāṃ tu vasudevāya devakīm
07,119.011c nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa
07,119.012a tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam
07,119.012c bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva
07,119.013a śininā somadattas tu prasahya bhuvi pātitaḥ
07,119.013c asim udyamya keśeṣu pragṛhya ca padā hataḥ
07,119.014a madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ
07,119.014c kṛpayā ca punas tena jīveti sa visarjitaḥ
07,119.015a tadavasthaḥ kṛtas tena somadatto 'tha māriṣa
07,119.015c prasādayan mahādevam amarṣavaśam āsthitaḥ
07,119.016a tasya tuṣṭo mahādevo varāṇāṃ varadaḥ prabhuḥ
07,119.016c vareṇa chandayām āsa sa tu vavre varaṃ nṛpaḥ
07,119.017a putram icchāmi bhagavan yo nihanyāc chineḥ sutam
07,119.017c madhye rājasahasrāṇāṃ padā hanyāc ca saṃyuge
07,119.018a tasya tad vacanaṃ śrutvā somadattasya pārthiva
07,119.018b*0986_01 sa śiraḥkampam āhedaṃ naitad evaṃ bhaven nṛpa
07,119.018b*0986_02 sa pūrvam eva tapasā mām ārādhya jagattraye
07,119.018b*0986_03 kasyāpy ajayyas tan mattaḥ prāptavān varam uttamam
07,119.018b*0986_04 tathāpy ayaṃ prayāsas tu niṣphalo na bhaviṣyati
07,119.018b*0986_05 tasya pautraṃ tu samare tvatputro mohayiṣyati
07,119.018b*0986_06 na tu mārayituṃ śakyaḥ kṛṣṇasaṃrakṣito hy asau
07,119.018b*0986_07 aham eva ca kṛṣṇo 'smi nāvayor antaraṃ kva cit
07,119.018c evam astv iti tatroktvā sa devo 'ntaradhīyata
07,119.018d*0987_01 nātihṛṣṭamanāḥ so 'pi puram āgān mahīpatiḥ
07,119.019a sa tena varadānena labdhavān bhūridakṣiṇam
07,119.019c nyapātayac ca samare saumadattiḥ śineḥ sutam
07,119.019d*0988_01 paśyatāṃ sarvasainyānāṃ padā cainam atāḍayat
07,119.020a etat te kathitaṃ rājan yan māṃ tvaṃ paripṛcchasi
07,119.020c na hi śakyā raṇe jetuṃ sātvatā manujarṣabha
07,119.021a labdhalakṣyāś ca saṃgrāme bahavaś citrayodhinaḥ
07,119.021c devadānavagandharvān vijetāro hy avismitāḥ
07,119.021e svavīryavijaye yuktā naite paraparigrahāḥ
07,119.022a na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃ cana prabho
07,119.022c bhūtaṃ bhavyaṃ bhaviṣyac ca balena bharatarṣabha
07,119.023a na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ
07,119.023c na devāsuragandharvā na yakṣoragarākṣasāḥ
07,119.023e jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe
07,119.024a brahmadravye gurudravye jñātidravye 'py ahiṃsakāḥ
07,119.024c eteṣāṃ rakṣitāraś ca ye syuḥ kasyāṃ cid āpadi
07,119.025a arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ
07,119.025c samarthān nāvamanyante dīnān abhyuddharanti ca
07,119.026a nityaṃ devaparā dāntā dātāraś cāvikatthanāḥ
07,119.026c tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate
07,119.027a api meruṃ vahet kaś cit tared vā makarālayam
07,119.027c na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajen nṛpa
07,119.027d*0989_01 śiner duhitṛsaṃbhūta eṣa vīraḥ sa sātyakiḥ
07,119.028a etat te sarvam ākhyātaṃ yatra te saṃśayo vibho
07,119.028c kururāja naraśreṣṭha tava hy apanayo mahān
07,120.001 dhṛtarāṣṭra uvāca
07,120.001a tadavasthe hate tasmin bhūriśravasi kaurave
07,120.001c yathā bhūyo 'bhavad yuddhaṃ tan mamācakṣva saṃjaya
07,120.002 saṃjaya uvāca
07,120.002a bhūriśravasi saṃkrānte paralokāya bhārata
07,120.002c vāsudevaṃ mahābāhur arjunaḥ samacūcudat
07,120.003a codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ
07,120.003b*0990_01 pratijñāṃ saphalāṃ cāpi kartum arhasi me 'nagha
07,120.003b*0991_01 śrūyate puṇḍarīkākṣa triṣu dharmeṣu vartate
07,120.003c astam eti mahābāho tvaramāṇo divākaraḥ
07,120.004a etad dhi puruṣavyāghra mahad abhyudyataṃ mayā
07,120.004c kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ
07,120.005a nāstam eti yathā sūryo yathā satyaṃ bhaved vacaḥ
07,120.005c codayāśvāṃs tathā kṛṣṇa yathā hanyāṃ jayadratham
07,120.005d*0992_00 saṃjaya uvāca
07,120.005d*0992_01 jayadrathavadhe prāpte tāv ubhau kurupāṇḍavau
07,120.005d*0992_02 sasmitau samudekṣetāṃ prauḍhā bālā vadhūr iva
07,120.006a tataḥ kṛṣṇo mahābāhū rajatapratimān hayān
07,120.006c hayajñaś codayām āsa jayadratharathaṃ prati
07,120.007a taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ
07,120.007c tvaramāṇā mahārāja senāmukhyāḥ samāvrajan
07,120.008a duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
07,120.008c aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
07,120.009a samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam
07,120.009c netrābhyāṃ krodhadīptābhyāṃ saṃpraikṣan nirdahann iva
07,120.010a tato duryodhano rājā rādheyaṃ tvarito 'bravīt
07,120.010b*0993_01 amānuṣāṇi karmāṇi kurvantau puruṣarṣabhau
07,120.010b*0993_02 satyakaṃ bhīmasenaṃ ca yattau tau darśayann iva
07,120.010c arjunaṃ vīkṣya saṃyāntaṃ jayadratharathaṃ prati
07,120.010d*0994_01 uvāca rājan putras te karṇaṃ rājā suyodhanaḥ
07,120.011a ayaṃ sa vaikartana yuddhakālo; vidarśayasvātmabalaṃ mahātman
07,120.011c yathā na vadhyeta raṇe 'rjunena; jayadrathaḥ karṇa tathā kuruṣva
07,120.012a alpāvaśiṣṭaṃ divasaṃ nṛvīra; vighātayasvādya ripuṃ śaraughaiḥ
07,120.012c dinakṣayaṃ prāpya narapravīra; dhruvaṃ hi naḥ karṇa jayo bhaviṣyati
07,120.013a saindhave rakṣyamāṇe tu sūryasyāstamayaṃ prati
07,120.013c mithyāpratijñaḥ kaunteyaḥ pravekṣyati hutāśanam
07,120.014a anarjunāyāṃ ca bhuvi muhūrtam api mānada
07,120.014c jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ
07,120.015a vinaṣṭaiḥ pāṇḍaveyaiś ca saśailavanakānanām
07,120.015c vasuṃdharām imāṃ karṇa bhokṣyāmo hatakaṇṭakām
07,120.016a daivenopahataḥ pārtho viparītaś ca mānada
07,120.016c kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe
07,120.017a nūnam ātmavināśāya pāṇḍavena kirīṭinā
07,120.017c pratijñeyaṃ kṛtā karṇa jayadrathavadhaṃ prati
07,120.018a kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ
07,120.018c anastaṃgata āditye hanyāt saindhavakaṃ nṛpam
07,120.019a rakṣitaṃ madrarājena kṛpeṇa ca mahātmanā
07,120.019c jayadrathaṃ raṇamukhe kathaṃ hanyād dhanaṃjayaḥ
07,120.020a drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca
07,120.020c kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ
07,120.021a yudhyante bahavaḥ śūrā lambate ca divākaraḥ
07,120.021c śaṅke jayadrathaṃ pārtho naiva prāpsyati mānada
07,120.022a sa tvaṃ karṇa mayā sārdhaṃ śūraiś cānyair mahārathaiḥ
07,120.022b*0995_01 drauṇinā tvaṃ hi sahito madreśena kṛpeṇa ca
07,120.022c yudhyasva yatnam āsthāya paraṃ pārthena saṃyuge
07,120.023a evam uktas tu rādheyas tava putreṇa māriṣa
07,120.023c duryodhanam idaṃ vākyaṃ pratyuvāca kurūttamam
07,120.024a dṛḍhalakṣyeṇa śūreṇa bhīmasenena dhanvinā
07,120.024c bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ
07,120.025a sthātavyam iti tiṣṭhāmi raṇe saṃprati mānada
07,120.025c naivāṅgam iṅgati kiṃ cin me saṃtaptasya raṇeṣubhiḥ
07,120.026a yotsyāmi tu tathā rājañ śaktyāhaṃ parayā raṇe
07,120.026b*0996_01 tad yathā prayatiṣye 'haṃ paraṃ śaktyā suyodhana
07,120.026c yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam
07,120.027a na hi me yudhyamānasya sāyakāṃś cāsyataḥ śitān
07,120.027c saindhavaṃ prāpsyate vīraḥ savyasācī dhanaṃjayaḥ
07,120.028a yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā
07,120.028c tat kariṣyāmi kauravya jayo daive pratiṣṭhitaḥ
07,120.028d*0997_01 saindhavārthe paraṃ yatnaṃ kariṣyāmy adya saṃyuge
07,120.028d*0997_02 tvatpriyārthaṃ mahārāja jayo daive pratiṣṭhitaḥ
07,120.029a adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ
07,120.029c tvadarthaṃ puruṣavyāghra jayo daive pratiṣṭhitaḥ
07,120.030a adya yuddhaṃ kuruśreṣṭha mama pārthasya cobhayoḥ
07,120.030c paśyantu sarvabhūtāni dāruṇaṃ lomaharṣaṇam
07,120.031a karṇakauravayor evaṃ raṇe saṃbhāṣamāṇayoḥ
07,120.031c arjuno niśitair bāṇair jaghāna tava vāhinīm
07,120.032a ciccheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām
07,120.032c bhujān parighasaṃkāśān hastihastopamān raṇe
07,120.033a śirāṃsi ca mahābāhuś ciccheda niśitaiḥ śaraiḥ
07,120.033c hastihastān hayagrīvā rathākṣāṃś ca samantataḥ
07,120.034a śoṇitāktān hayārohān gṛhītaprāsatomarān
07,120.034c kṣuraiś ciccheda bībhatsur dvidhaikaikaṃ tridhaiva ca
07,120.035a hayavāraṇamukhyāś ca prāpatanta sahasraśaḥ
07,120.035c dhvajāś chatrāṇi cāpāni cāmarāṇi śirāṃsi ca
07,120.036a kakṣam agnim ivoddhūtaḥ pradahaṃs tava vāhinīm
07,120.036c acireṇa mahīṃ pārthaś cakāra rudhirottarām
07,120.037a hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī
07,120.037c āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
07,120.038a bībhatsur bhīmasenena sātvatena ca rakṣitaḥ
07,120.038c sa babhau bharataśreṣṭha jvalann iva hutāśanaḥ
07,120.039a taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ
07,120.039c nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ
07,120.040a duryodhanaś ca karṇaś ca vṛṣaseno 'tha madrarāṭ
07,120.040c aśvatthāmā kṛpaś caiva svayam eva ca saindhavaḥ
07,120.041a saṃrabdhāḥ saindhavasyārthe samāvṛṇvan kirīṭinam
07,120.041c nṛtyantaṃ rathamārgeṣu dhanurjyātalanisvanaiḥ
07,120.042a saṃgrāmakovidaṃ pārthaṃ sarve yuddhaviśāradāḥ
07,120.042c abhītāḥ paryavartanta vyāditāsyam ivāntakam
07,120.043a saindhavaṃ pṛṣṭhataḥ kṛtvā jighāṃsanto 'rjunācyutau
07,120.043c sūryāstamayam icchanto lohitāyati bhāskare
07,120.044a te bhujair bhogibhogābhair dhanūṃṣy āyamya sāyakān
07,120.044c mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṃ prati
07,120.045a tān astān asyamānāṃś ca kirīṭī yuddhadurmadaḥ
07,120.045c dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe
07,120.046a siṃhalāṅgūlaketus tu darśayañ śaktim ātmanaḥ
07,120.046c śāradvatīsuto rājann arjunaṃ pratyavārayat
07,120.047a sa viddhvā daśabhiḥ pārthaṃ vāsudevaṃ ca saptabhiḥ
07,120.047c atiṣṭhad rathamārgeṣu saindhavaṃ paripālayan
07,120.048a athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ
07,120.048c mahatā rathavaṃśena sarvataḥ paryavārayan
07,120.049a visphārayantaś cāpāni visṛjantaś ca sāyakān
07,120.049c saindhavaṃ paryarakṣanta śāsanāt tanayasya te
07,120.050a tatra pārthasya śūrasya bāhvor balam adṛśyata
07,120.050c iṣūṇām akṣayatvaṃ ca dhanuṣo gāṇḍivasya ca
07,120.051a astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca
07,120.051c ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat
07,120.052a taṃ drauṇiḥ pañcaviṃśatyā vṛṣasenaś ca saptabhiḥ
07,120.052c duryodhanaś ca viṃśatyā karṇaśalyau tribhis tribhiḥ
07,120.053a ta enam abhigarjanto vidhyantaś ca punaḥ punaḥ
07,120.053c vidhunvantaś ca cāpāni sarvataḥ paryavārayan
07,120.054a śliṣṭaṃ tu sarvataś cakrū rathamaṇḍalam āśu te
07,120.054c sūryāstamayam icchantas tvaramāṇā mahārathāḥ
07,120.055a ta enam abhinardanto vidhunvānā dhanūṃṣi ca
07,120.055c siṣicur mārgaṇair ghorair giriṃ meghā ivāmbubhiḥ
07,120.056a te mahāstrāṇi divyāni tatra rājan vyadarśayan
07,120.056c dhanaṃjayasya gātreṣu śūrāḥ parighabāhavaḥ
07,120.056d*0998_01 nivārya tāñ śaravrātair divyāny astrāṇi darśayan
07,120.057a hatabhūyiṣṭhayodhaṃ tat kṛtvā tava balaṃ balī
07,120.057c āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ
07,120.058a taṃ karṇaḥ saṃyuge rājan pratyavārayad āśugaiḥ
07,120.058c miṣato bhīmasenasya sātvatasya ca bhārata
07,120.059a taṃ pārtho daśabhir bāṇaiḥ pratyavidhyad raṇājire
07,120.059c sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ
07,120.060a sātvataś ca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa
07,120.060c bhīmasenas tribhiś caiva punaḥ pārthaś ca saptabhiḥ
07,120.061a tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ
07,120.061c tad yuddham abhavad rājan karṇasya bahubhiḥ saha
07,120.062a tatrādbhutam apaśyāma sūtaputrasya māriṣa
07,120.062c yad ekaḥ samare kruddhas trīn rathān paryavārayat
07,120.063a phalgunas tu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe
07,120.063c sāyakānāṃ śatenaiva sarvamarmasv atāḍayat
07,120.064a rudhirokṣitasarvāṅgaḥ sūtaputraḥ pratāpavān
07,120.064c śaraiḥ pañcāśatā vīraḥ phalgunaṃ pratyavidhyata
07,120.064e tasya tal lāghavaṃ dṛṣṭvā nāmṛṣyata raṇe 'rjunaḥ
07,120.065a tataḥ pārtho dhanuś chittvā vivyādhainaṃ stanāntare
07,120.065c sāyakair navabhir vīras tvaramāṇo dhanaṃjayaḥ
07,120.066a vadhārthaṃ cāsya samare sāyakaṃ sūryavarcasam
07,120.066c cikṣepa tvarayā yuktas tvarākāle dhanaṃjayaḥ
07,120.067a tam āpatantaṃ vegena drauṇiś ciccheda sāyakam
07,120.067c ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi
07,120.068a athānyad dhanur ādāya sūtaputraḥ pratāpavān
07,120.068b*0999_01 sāyakair bahusāhasraiś chādayām āsa pāṇḍavam
07,120.068b*0999_02 tāṃ śastravṛṣṭim atulāṃ karṇacāpasamutthitām
07,120.068b*0999_03 vyadhamat sāyakaiḥ pārthaḥ śalabhān iva mārutaḥ
07,120.068b*0999_04 chādayām āsa ca tadā sāyakair arjuno raṇe
07,120.068b*0999_05 paśyatāṃ sarvayodhānāṃ darśayan pāṇilāghavam
07,120.068b*1000_01 **** **** narasiṃho mahārathaḥ
07,120.068b*1000_02 vavarṣa sāyakais tīkṣṇair
07,120.068c karṇo 'pi dviṣatāṃ hantā chādayām āsa phalgunam
07,120.068e sāyakair bahusāhasraiḥ kṛtapratikṛtepsayā
07,120.069a tau vṛṣāv iva nardantau narasiṃhau mahārathau
07,120.069c sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ
07,120.069e adṛśyau ca śaraughais tau nighnatām itaretaram
07,120.070a pārtho 'ham asmi tiṣṭha tvaṃ karṇo 'haṃ tiṣṭha phalguna
07,120.070c ity evaṃ tarjayantau tau vākśalyais tudatāṃ tathā
07,120.071a yudhyetāṃ samare vīrau citraṃ laghu ca suṣṭhu ca
07,120.071c prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame
07,120.072a praśasyamānau samare siddhacāraṇavātikaiḥ
07,120.072c ayudhyetāṃ mahārāja parasparavadhaiṣiṇau
07,120.073a tato duryodhano rājaṃs tāvakān abhyabhāṣata
07,120.073c yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam
07,120.073e nivartiṣyati rādheya iti mām uktavān vṛṣaḥ
07,120.074a etasminn antare rājan dṛṣṭvā karṇasya vikramam
07,120.074c ākarṇamuktair iṣubhiḥ karṇasya caturo hayān
07,120.074e anayan mṛtyulokāya caturbhiḥ sāyakottamaiḥ
07,120.075a sārathiṃ cāsya bhallena rathanīḍād apāharat
07,120.075c chādayām āsa ca śarais tava putrasya paśyataḥ
07,120.076a sa chādyamānaḥ samare hatāśvo hatasārathiḥ
07,120.076c mohitaḥ śarajālena kartavyaṃ nābhyapadyata
07,120.077a taṃ tathā virathaṃ dṛṣṭvā ratham āropya svaṃ tadā
07,120.077c aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat
07,120.078a madrarājas tu kaunteyam avidhyat triṃśatā śaraiḥ
07,120.078b*1001_01 āvavre 'rjunamārgaṃ ca śarajālena bhārata
07,120.078c śāradvatas tu viṃśatyā vāsudevaṃ samārpayat
07,120.078e dhanaṃjayaṃ dvādaśabhir ājaghāna śilīmukhaiḥ
07,120.079a caturbhiḥ sindhurājaś ca vṛṣasenaś ca saptabhiḥ
07,120.079c pṛthak pṛthaṅ mahārāja kṛṣṇapārthāv avidhyatām
07,120.080a tathaiva tān pratyavidhyat kuntīputro dhanaṃjayaḥ
07,120.080c droṇaputraṃ catuḥṣaṣṭyā madrarājaṃ śatena ca
07,120.081a saindhavaṃ daśabhir bhallair vṛṣasenaṃ tribhiḥ śaraiḥ
07,120.081c śāradvataṃ ca viṃśatyā viddhvā pārthaḥ samunnadat
07,120.082a te pratijñāpratīghātam icchantaḥ savyasācinaḥ
07,120.082c sahitās tāvakās tūrṇam abhipetur dhanaṃjayam
07,120.083a athārjunaḥ sarvatodhāram astraṃ; prāduścakre trāsayan dhārtarāṣṭrān
07,120.083c taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ; rathair mahārhaiḥ śaravarṣāṇy avarṣan
07,120.084a tatas tu tasmiṃs tumule samutthite; sudāruṇe bhārata mohanīye
07,120.084c nāmuhyata prāpya sa rājaputraḥ; kirīṭamālī visṛjan pṛṣatkān
07,120.085a rājyaprepsuḥ savyasācī kurūṇāṃ; smaran kleśān dvādaśavarṣavṛttān
07,120.085c gāṇḍīvamuktair iṣubhir mahātmā; sarvā diśo vyāvṛṇod aprameyaiḥ
07,120.086a pradīptolkam abhavac cāntarikṣaṃ; deheṣu bhūrīṇy apatan vayāṃsi
07,120.086c yat piṅgalajyena kirīṭamālī; kruddho ripūn ājagavena hanti
07,120.087a kirīṭamālī mahatā mahāyaśāḥ; śarāsanenāsya śarān anīkajit
07,120.087c hayapravekottamanāgadhūrgatān; kurupravīrān iṣubhir nyapātayat
07,120.088a gadāś ca gurvīḥ parighān ayasmayān; asīṃś ca śaktīś ca raṇe narādhipāḥ
07,120.088c mahānti śastrāṇi ca bhīmadarśanāḥ; pragṛhya pārthaṃ sahasābhidudruvuḥ
07,120.088d*1002_01 tato yugāntābhrasamasvanaṃ mahan
07,120.088d*1002_02 mahendracāpapratimaṃ sa gāṇḍivam
07,120.088d*1002_03 cakarṣa dorbhyāṃ vihasan bhṛśaṃ yayau
07,120.088d*1002_04 dahaṃs tvadīyān yamarāṣṭravardhanaḥ
07,120.089a sa tān udīrṇān sarathāśvavāraṇān; padātisaṃghāṃś ca mahādhanurdharaḥ
07,120.089c vipannasarvāyudhajīvitān raṇe; cakāra vīro yamarāṣṭravardhanān
07,121.001 saṃjaya uvāca
07,121.001*1003_01 śrutvā ninādaṃ dhanuṣaś ca tasya
07,121.001*1003_02 vispaṣṭam utkṛṣṭam ivāntakasya
07,121.001*1003_03 śakrāśanisphoṭasamaṃ sughoraṃ
07,121.001*1003_04 vikṛṣyamāṇasya dhanaṃjayena
07,121.001*1003_05 trāsodvignaṃ bhayodbhrāntaṃ tvadīyaṃ tad balaṃ nṛpa
07,121.001*1003_06 yugāntavātasaṃkṣubdhaṃ caladvīcitaraṅgitam
07,121.001*1003_07 pralīnamīnamakaraṃ sāgarāmbha ivābhavat
07,121.001a sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṃjayaḥ
07,121.001c yugapad dikṣu sarvāsu citrāṇy astrāṇi darśayan
07,121.001d*1004_01 ādadānaṃ mahārāja saṃdadhānaṃ ca pāṇḍavam
07,121.001d*1004_02 utkarṣantaṃ vikarṣantaṃ nābhyapaśyāma lāghavāt
07,121.001d@015_0001 tataḥ kruddho mahābāhur aindram astraṃ durāsadam
07,121.001d@015_0002 prāduś cakre mahārāja trāsayan sarvabhāratān
07,121.001d@015_0003 tataḥ śarāḥ prādur āsan divyāstrapratimantritāḥ
07,121.001d@015_0004 pradīptāś ca śikhimukhāḥ śataśo 'tha sahasraśaḥ
07,121.001d@015_0005 ākarṇapūrṇanirmuktair agnyarkāṃśunibhaiḥ śaraiḥ
07,121.001d@015_0006 nabho 'bhavat tad duṣprekṣyam ulkābhir iva saṃvṛtam
07,121.001d@015_0007 tataḥ śastrāndhakāraṃ tat kauravaiḥ samudīritam
07,121.001d@015_0008 aśakyaṃ manasāpy anyaiḥ pāṇḍavaḥ saṃbhramann iva
07,121.001d@015_0009 nāśayām āsa vikramya śarair divyāstramantritaiḥ
07,121.001d@015_0010 naiśaṃ tamo 'ṃśubhiḥ kṣipraṃ dinādāv iva bhāskaraḥ
07,121.001d@015_0011 tatas tu tāvakaṃ sainyaṃ dīptaiḥ śaragabhastibhiḥ
07,121.001d@015_0012 ākṣipat palvalāmbūni nidāghārka iva prabhuḥ
07,121.001d@015_0013 tato divyāstraviduṣā prahitāḥ sāyakāṃśavaḥ
07,121.001d@015_0014 samāplavan dviṣatsainyaṃ lokaṃ bhānor ivāṃśavaḥ
07,121.001d@015_0015 tathāpare samutsṛṣṭā viśikhās tigmatejasaḥ
07,121.001d@015_0016 hṛdayāny āśu vīrāṇāṃ viviśuḥ priyabandhuvat
07,121.001d@015_0017 ya enam īyuḥ samare tvadyodhāḥ śūramāninaḥ
07,121.001d@015_0018 śalabhā iva te dīptā agniṃ prāpya yayuḥ kṣayam
07,121.001d@015_0019 evaṃ sa mṛdnañ śatrūṇāṃ jīvitāni yaśāṃsi ca
07,121.001d@015_0020 pārthaś cacāra saṃgrāme mṛtyur vigrahavān iva
07,121.001d@015_0021 sakirīṭāni vastrāṇi sāṅgadān vipulān bhujān
07,121.001d@015_0022 sakuṇḍalayugān karṇān keṣāṃ cid aharac charaiḥ
07,121.001d@015_0023 satomarān gajasthānāṃ saprāsān hayasādinām
07,121.001d@015_0024 sacarmaṇaḥ padātīnāṃ rathināṃ ca sadhanvanaḥ
07,121.001d@015_0025 sapratodān niyantṝṇāṃ bāhūṃś ciccheda pāṇḍavaḥ
07,121.001d@015_0026 pradīptograśarārciṣmān babhau tatra dhanaṃjayaḥ
07,121.001d@015_0027 savisphuliṅgāgraśikho jvalann iva hutāśanaḥ
07,121.001d@015_0028 taṃ devarājapratimaṃ sarvaśastrabhṛtāṃ varam
07,121.001d@015_0029 yugapad dikṣu sarvāsu rathasthaṃ puruṣarṣabham
07,121.001d@015_0030 darśayantaṃ mahāstrāṇi prekṣaṇīyaṃ dhanaṃjayam
07,121.001d@015_0031 nṛtyantaṃ rathamārgeṣu dhanurjyātalanādinam
07,121.001d@015_0032 nirīkṣituṃ na śekus te yatnavanto 'pi pārthivāḥ
07,121.001d@015_0033 madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare
07,121.001d@015_0034 dīptograsaṃbhṛtaśaraḥ kirīṭī virarāja ha
07,121.001d@015_0035 varṣāsv ivodīrṇajalaḥ sendradhanvāmbudo mahān
07,121.001d@015_0036 mahāstrasaṃplave tasmiñ jiṣṇunā saṃpravartite
07,121.001d@015_0037 sudustare mahāghore mamajjur yodhapuṃgavāḥ
07,121.001d@015_0038 utkṛttavadanair dehaiḥ śarīraiḥ kṛttabāhubhiḥ
07,121.001d@015_0039 bhujaiś ca pāṇinirmuktaiḥ pāṇibhir vyaṅgulīkṛtaiḥ
07,121.001d@015_0040 kṛttāgrahastaiḥ karibhiḥ kṛttadantair madotkaṭaiḥ
07,121.001d@015_0041 hayaiś chinnakhuragrīvai rathaiś ca śakalīkṛtaiḥ
07,121.001d@015_0042 nikṛttāntraiḥ kṛttapādais tathānyaiḥ kṛttasaṃdhibhiḥ
07,121.001d@015_0043 niśceṣṭair visphuradbhiś ca kūjadbhiś ca sahasraśaḥ
07,121.001d@015_0044 mṛtyor āghātalalitaṃ tat pārthāyodhanaṃ mahat
07,121.001d@015_0045 apaśyāma mahīpāla bhīrūṇāṃ bhayavardhanam
07,121.001d@015_0046 ākrīḍam iva rudrasya purābhyardayataḥ paśūn
07,121.001d@015_0047 gajānāṃ kṣuranirmuktaiḥ karaiḥ sabhujageva bhūḥ
07,121.001d@015_0048 kva cid babhau sragviṇīva vakrapadmaiḥ samācitā
07,121.001d@015_0049 vicitroṣṇīṣamukuṭaiḥ keyūrāṅgadakuṇḍalaiḥ
07,121.001d@015_0050 svarṇacitratanutraiś ca bhāṇḍaiś ca gajavājinām
07,121.001d@015_0051 kirīṭaśatasaṃkīrṇā tatra tatra samācitā
07,121.001d@015_0052 virarāja bhṛśaṃ citrā mahī navavadhūr iva
07,121.001d@015_0053 majjāmedaḥkardaminīṃ śoṇitaughataraṅgiṇīm
07,121.001d@015_0054 marmāsthibhir agādhāṃ ca keśaśaivalaśādvalām
07,121.001d@015_0055 śirobāhūpalataṭāṃ rugṇakroḍāsthisaṃkaṭām
07,121.001d@015_0056 citradhvajapatākāḍhyāṃ chattracāpormimālinīm
07,121.001d@015_0057 vigatāsumahākāyāṃ gajadehābhisaṃkulām
07,121.001d@015_0058 rathoḍupaśatākīrṇāṃ hayasaṃghātarodhasam
07,121.001d@015_0059 rathacakrayugeṣākṣakūbarair atidurgamām
07,121.001d@015_0060 prāsāsiśaktiparaśuviśikhāhidurāsadām
07,121.001d@015_0061 balakaṅkamahānakrāṃ gomāyumakarotkaṭām
07,121.001d@015_0062 gṛdhrodagramahāgrāhāṃ śivāvirutabhairavām
07,121.001d@015_0063 nṛtyatpretapiśācādyair bhūtaiḥ kīrṇāṃ sahasraśaḥ
07,121.001d@015_0064 gatāsuyodhaniśceṣṭaśarīraśatavāhinīm
07,121.001d@015_0065 mahāpratibhayāṃ raudrāṃ ghorāṃ vaitaraṇīm iva
07,121.001d@015_0066 nadīṃ pravartayām āsa bhīrūṇāṃ bhayavardhinīm
07,121.001d@015_0067 taṃ dṛṣṭvā tasya vikrāntam antakasyeva rūpiṇaḥ
07,121.001d@015_0068 abhūtapūrvaṃ kuruṣu bhayam āgād raṇājire
07,121.001d@015_0069 tata ādāya vīrāṇām astrair astrāṇi pāṇḍavaḥ
07,121.001d@015_0070 ātmānaṃ raudram ācaṣṭa raudrakarmaṇi niṣṭhitaḥ
07,121.001d@015_0071 tato rathavarān rājann abhyatikrāmad arjunaḥ
07,121.002a madhyaṃdinagataṃ sūryaṃ pratapantam ivāmbare
07,121.002c na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum
07,121.003a prasṛtāṃs tasya gāṇḍīvāc charavrātān mahātmanaḥ
07,121.003c saṃgrāme samapaśyāma haṃsapaṅktīr ivāmbare
07,121.003d*1005_01 ākāśe samadṛśyanta haṃsānām iva paṅktayaḥ
07,121.004a vinivārya sa vīrāṇām astrair astrāṇi sarvaśaḥ
07,121.004c darśayan raudram ātmānam ugre karmaṇi dhiṣṭhitaḥ
07,121.005a sa tān rathavarān rājann abhyatikrāmad arjunaḥ
07,121.005c mohayann iva nārācair jayadrathavadhepsayā
07,121.006a visṛjan dikṣu sarvāsu śarān asitasārathiḥ
07,121.006c sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ
07,121.007a bhramanta iva śūrasya śaravrātā mahātmanaḥ
07,121.007c adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ
07,121.008a ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam
07,121.008c visṛjantaṃ ca kaunteyaṃ nānupaśyāmahe tadā
07,121.009a tathā sarvā diśo rājan sarvāṃś ca rathino raṇe
07,121.009c ākulīkṛtya kaunteyo jayadratham upādravat
07,121.009e vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām
07,121.009f*1006_01 saindhavābhimukhaṃ yāntaṃ yodhāḥ saṃprekṣya pāṇḍavam
07,121.009f*1006_02 nyavartanta raṇād vīrā nirāśās tasya jīvite
07,121.009f*1006_03 yo yo 'bhyadhāvad ākrande tāvakaḥ pāṇḍavaṃ raṇe
07,121.009f*1006_04 tasya tasyāntagā bāṇāḥ śarīre nyapatan prabho
07,121.009f*1006_05 kabandhasaṃkulaṃ cakre tava sainyaṃ mahārathaḥ
07,121.009f*1006_06 arjuno jayatāṃ śreṣṭhaḥ śarair arkāṃśusaṃnibhaiḥ
07,121.009f*1006_07 evaṃ tat tava rājendra caturaṅgabalaṃ tadā
07,121.009f*1006_08 vyākulīkṛtya kaunteyo jayadratham upādravat
07,121.009f*1006_09 drauṇiṃ pañcāśatāvidhyad vṛṣasenaṃ tribhiḥ śaraiḥ
07,121.009f*1006_10 kṛpāyamāṇaḥ kaunteyaḥ kṛpaṃ navabhir ārdayat
07,121.009f*1006_11 śalyaṃ ṣoḍaśabhir bāṇaiḥ karṇaṃ dvātriṃśatā śaraiḥ
07,121.009f*1006_12 saindhavaṃ tu catuḥṣaṣṭyā viddhvā siṃha ivānadat
07,121.010a saindhavas tu tathā viddhaḥ śarair gāṇḍīvadhanvanā
07,121.010c na cakṣame susaṃkruddhas tottrārdita iva dvipaḥ
07,121.011a sa varāhadhvajas tūrṇaṃ gārdhrapatrān ajihmagān
07,121.011c āśīviṣasamaprakhyān karmāraparimārjitān
07,121.011e mumoca niśitān saṃkhye sāyakān savyasācini
07,121.012a tribhis tu viddhvā gāṇḍīvaṃ nārācaiḥ ṣaḍbhir arjunam
07,121.012c aṣṭābhir vājino 'vidhyad dhvajaṃ caikena patriṇā
07,121.012d*1007_01 sarvamarmasu marmajño vāsudevaṃ śatena ca
07,121.012d*1007_02 punaḥ pārthaṃ dhvajaṃ pārthaṃ kirīṭaṃ vājino dhanuḥ
07,121.012d*1008_01 bhūyaś caivārjunaṃ saṃkhye śaravarṣair avākirat
07,121.013a sa vikṣipyārjunas tīkṣṇān saindhavapreṣitāñ śarān
07,121.013c yugapat tasya ciccheda śarābhyāṃ saindhavasya ha
07,121.013e sāratheś ca śiraḥ kāyād dhvajaṃ ca samalaṃkṛtam
07,121.014a sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ
07,121.014c varāhaḥ sindhurājasya papātāgniśikhopamaḥ
07,121.014d*1009_01 ādityaṃ prekṣamāṇas tu bībhatsuḥ sṛkkiṇī lihan
07,121.014d*1009_02 apaśyan nāntaraṃ tasya rakṣibhiḥ saṃvṛtasya vai
07,121.014d*1009_03 abhavat krodharaktākṣo vyāttānana ivāntakaḥ
07,121.014d*1009_04 athābravīd vāsudevaḥ kuntīputraṃ dhanaṃjayam
07,121.014d*1009_04 śrībhagavān uvāca
07,121.014d*1009_05 naiva śakyas tvayā hantuṃ nirvyājaṃ bharatarṣabha
07,121.014d*1009_06 srakṣyāmy aham upāyaṃ tam ādityasyāpavāraṇe
07,121.014d*1009_07 tato 'staṃ gatam ādityaṃ maṃsyate sindhurāḍ iha
07,121.014d*1009_08 tato 'sya vismayaḥ pārtha harṣaś caiva bhaviṣyati
07,121.014d*1009_09 ātmajīvitalābhāc ca pratijñāyāś ca nāśanāt
07,121.014d*1009_10 astaṃgatam ivādityaṃ dṛṣṭvā mohena bāliśaḥ
07,121.014d*1009_11 na hi śakṣyaty athātmānaṃ rakṣituṃ harṣasaṃbhavāt
07,121.014d*1009_12 etasminn eva kāle tu prahartavyaṃ dhanaṃjaya
07,121.014d*1009_13 saṃjaya uvāca
07,121.014d*1009_13 jayadrathasya kṣudrasya savitur darśanārthinaḥ
07,121.014d*1009_14 ity uktvā tu tataḥ pārthaṃ kṣipram evāharat prabhām
07,121.014d*1009_15 pārthas tu balavāñ jñātvā tamo dṛṣṭvātiduḥkhitaḥ
07,121.014d*1009_16 janārdanena sṛṣṭaṃ vai tama ādityanāśanam
07,121.014d*1009_17 abhavaṃs tāvakā dṛṣṭvā harṣasaṃkulacetasaḥ
07,121.014d*1009_18 unnamayya śirogrīvam apaśyat saindhavo ravim
07,121.014d*1009_19 athārjunaṃ hṛṣīkeśaḥ śokapūrṇam athābravīt
07,121.014d*1009_20 paśya kaunteya sindhūnāṃ pārthivaṃ pāpakāriṇam
07,121.014d*1009_21 eṣa tiṣṭhati madhye vai syandanasya dhanaṃjaya
07,121.014d*1009_22 unnamayya śirogrīvaṃ vīkṣate sūryamaṇḍalam
07,121.014d*1009_23 saṃjaya uvāca
07,121.014d*1009_23 tasya śīghraṃ pṛṣatkena kāyāc chīrṣam apāhara
07,121.014d*1009_24 keśavenaivam uktaḥ sann amarṣād raktalocanaḥ
07,121.014d*1009_25 udbabarha śaraṃ tīkṣṇam amarair api duḥsaham
07,121.014d*1010_01 anastamita āditya etān nirjitya saindhavaḥ
07,121.014d*1010_02 na śakyo hantum ity evaṃ manyamāno janārdanaḥ
07,121.014d*1010_03 sasmāra cakraṃ daityārir hariś cakraṃ sudarśanam
07,121.014d*1010_04 tadādideśa bhagavān smṛtamātram upasthitam
07,121.014d*1010_05 astaṃ gatam ivādityaṃ tamasā chādayeti vai
07,121.014d*1010_06 tat tathoktaṃ bhagavatā tamo bhūtvā viśāṃ pate
07,121.014d*1010_07 andhaṃ tama ivājñānam ādityasyāharat prabhām
07,121.015a etasminn eva kāle tu drutaṃ gacchati bhāskare
07,121.015c abravīt pāṇḍavaṃ tatra tvaramāṇo janārdanaḥ
07,121.015d@016_0001 eṣa madhye kṛtaḥ ṣaḍbhiḥ pārtha vīrair mahārathaiḥ
07,121.015d@016_0002 jīvitepsur mahābāho bhītas tiṣṭhati saindhavaḥ
07,121.015d@016_0003 etān anirjitya raṇe ṣaḍrathān puruṣarṣabha
07,121.015d@016_0004 na śakyaḥ saindhavo hantuṃ tato nirvyājam arjuna
07,121.015d@016_0005 yogam atra vidhāsyāmi sūryasyāvaraṇaṃ prati
07,121.015d@016_0006 astaṃ gata iti vyaktaṃ drakṣyaty ekaḥ sa sindhurāṭ
07,121.015d@016_0007 harṣeṇa jīvitākāṅkṣī vināśārthaṃ tava prabho
07,121.015d@016_0008 na gopsyati durācāraḥ sa ātmānaṃ kathaṃ cana
07,121.015d@016_0009 tatra chidre prahartavyaṃ tvayāsya kurusattama
07,121.015d@016_0010 vyapekṣā naiva kartavyā gato 'stam iti bhāskaraḥ
07,121.015d@016_0011 evam astv iti bībhatsuḥ keśavaṃ pratyabhāṣata
07,121.015d@016_0012 tato 'sṛjat tamaḥ kṛṣṇaḥ sūryasyāvaraṇaṃ prati
07,121.015d@016_0013 yogī yogena saṃyukto yoginām īśvaro hariḥ
07,121.015d@016_0014 sṛṣṭe tamasi kṛṣṇena gato 'stam iti bhāskaraḥ
07,121.015d@016_0015 tvadīyā jahṛṣur yodhāḥ pārthanāśān narādhipa
07,121.015d@016_0016 te prahṛṣṭā raṇe rājan nāpaśyan sainikā ravim
07,121.015d@016_0017 unnāmya vaktrāṇi tadā sa ca rājā jayadrathaḥ
07,121.015d@016_0018 vīkṣamāṇe tatas tasmin sindhurāje divākaram
07,121.015d@016_0019 punar evābravīt kṛṣṇo dhanaṃjayam idaṃ vacaḥ
07,121.015d@016_0020 paśya sindhupatiṃ vīraṃ prekṣamāṇaṃ divākaram
07,121.015d@016_0021 bhayaṃ vipulam utsṛjya tvatto bharatasattama
07,121.015d@016_0022 ayaṃ kālo mahābāho vadhāyāsya durātmanaḥ
07,121.015d@016_0023 chindhi mūrdhānam asyāśu kuru sāphalyam ātmanaḥ
07,121.015d@016_0024 ity evaṃ keśavenoktaḥ pāṇḍuputraḥ pratāpavān
07,121.015d@016_0025 nyavadhīt tāvakaṃ sainyaṃ śarair arkāgnisaṃnibhaiḥ
07,121.015d@016_0026 kṛpaṃ vivyādha viṃśatyā karṇaṃ pañcāśatā śaraiḥ
07,121.015d@016_0027 śalyaṃ duryodhanaṃ caiva ṣaḍbhiḥ ṣaḍbhir atāḍayat
07,121.015d@016_0028 vṛṣasenaṃ tathāṣṭābhiḥ ṣaṣṭyā saindhavam eva ca
07,121.015d@016_0029 tathaivānyān mahābāhus tvadīyān pāṇḍunandanaḥ
07,121.015d@016_0030 gāḍhaṃ viddhvā śarai rājañ jayadratham upādravat
07,121.015d@016_0031 taṃ samīpasthitaṃ dṛṣṭvā lelihānam ivānalam
07,121.015d@016_0032 jayadrathasya goptāraḥ saṃśayaṃ paramaṃ gatāḥ
07,121.015d@016_0033 tataḥ sarve mahārāja tava yodhā jayaiṣiṇaḥ
07,121.015d@016_0034 siṣicuḥ śaradhārābhiḥ pākaśāsanim āhave
07,121.015d@016_0035 saṃchādyamānaḥ kaunteyaḥ śarajālair anekaśaḥ
07,121.015d@016_0036 akrudhyat sa mahābāhur ajitaḥ kurunandanaḥ
07,121.015d@016_0037 tataḥ śaramayaṃ jālaṃ tumulaṃ pākaśāsaniḥ
07,121.015d@016_0038 vyasṛjat puruṣavyāghras tava sainyajighāṃsayā
07,121.015d@016_0039 te hanyamānā vīreṇa yodhā rājan raṇe tava
07,121.015d@016_0040 prajahuḥ saindhavaṃ bhītā dvau samaṃ nāpy adhāvatām
07,121.015d@016_0041 tatrādbhutam apaśyāma kuntīputrasya vikramam
07,121.015d@016_0042 tādṛṅ na bhāvī bhūto vā yac cakāra mahāyaśāḥ
07,121.015d@016_0043 dvipān dvipagatāṃś caiva hayān hayagatān api
07,121.015d@016_0044 tathā sa rathinaś caiva nyahan rudraḥ paśūn iva
07,121.015d@016_0045 na tatra samare kaś cin mayā dṛṣṭo narādhipa
07,121.015d@016_0046 gajo vājī naro vāpi yo na pārthaśarāhataḥ
07,121.015d@016_0047 rajasā tamasā caiva yodhāḥ saṃchannacakṣuṣaḥ
07,121.015d@016_0048 kaśmalaṃ prāviśan ghoraṃ nānvajānan parasparam
07,121.015d@016_0049 te śarair bhinnamarmāṇaḥ sainikāḥ pārthacoditaiḥ
07,121.015d@016_0050 babhramuś caskhaluḥ petuḥ sedur mamluś ca bhārata
07,121.015d@016_0051 tasmin mahābhīṣaṇake prajānām iva saṃkṣaye
07,121.015d@016_0052 raṇe mahati duṣpāre vartamāne sudāruṇe
07,121.015d@016_0053 śoṇitasya prasekena śīghratvād anilasya ca
07,121.015d@016_0054 aśāmyat tad rajo bhaumam asṛksikte dharātale
07,121.015d@016_0055 ānābhi niramajjaṃś ca rathacakrāṇi śoṇite
07,121.015d@016_0056 mattā vegavato rājaṃs tāvakānāṃ raṇāṅgaṇe
07,121.015d@016_0057 hastinaś ca hatārohā dāritāṅgāḥ sahasraśaḥ
07,121.015d@016_0058 svāny anīkāni mṛdnanta ārtanādāḥ pradudruvuḥ
07,121.015d@016_0059 hayāś ca patitārohāḥ pattayaś ca narādhipa
07,121.015d@016_0060 pradudruvur bhayād rājan dhanaṃjayaśarāhatāḥ
07,121.015d@016_0061 muktakeśā vikavacāḥ kṣarantaḥ kṣatajaṃ kṣitau
07,121.015d@016_0062 prapalāyanta saṃtrastās tyaktvā raṇaśiro janāḥ
07,121.015d@016_0063 ūrugrāhagṛhītāś ca ke cit tatrābhavan bhuvi
07,121.015d@016_0064 hatānāṃ cāpare madhye dviradānāṃ nililyire
07,121.015d@016_0065 evaṃ tava balaṃ rājan drāvayitvā dhanaṃjayaḥ
07,121.015d@016_0066 nyavadhīt sāyakair ghoraiḥ sindhurājasya rakṣiṇaḥ
07,121.015d@016_0067 karṇaṃ drauṇiṃ kṛpaṃ śalyaṃ vṛṣasenaṃ suyodhanam
07,121.015d@016_0068 chādayām āsa tīvreṇa śarajālena pāṇḍavaḥ
07,121.015d@016_0069 na gṛhṇann akṣipan rājann amuñcan nāpi saṃdadhan
07,121.015d@016_0070 adṛśyatārjunaḥ saṃkhye śīghrāstratvāt kathaṃ cana
07,121.015d@016_0071 dhanurmaṇḍalam evāsya dṛśyate smāsyataḥ sadā
07,121.015d@016_0072 sāyakāś ca vyadṛśyanta niścarantaḥ samantataḥ
07,121.015d@016_0073 karṇasya tu dhanuś chittvā vṛṣasenasya caiva ha
07,121.015d@016_0074 śalyasya sūtaṃ bhallena rathanīḍād apātayat
07,121.015d@016_0075 gāḍhaviddhāv ubhau kṛtvā śaraiḥ svasrīyamātulau
07,121.015d@016_0076 arjuno jayatāṃ śreṣṭho drauṇiśāradvatau raṇe
07,121.015d@016_0077 evaṃ tān vyākulīkṛtya tvadīyānāṃ mahārathān
07,121.015d@016_0078 ujjahāra śaraṃ ghoraṃ pāṇḍavo 'nalasaṃnibham
07,121.015d@016_0079 indrāśanisamaprakhyaṃ divyam astrābhimantritam
07,121.015d@016_0080 sarvabhārasahaṃ śaśvad gandhamālyārcitaṃ mahat
07,121.015d@016_0081 vajreṇāstreṇa saṃyojya vidhivat kurunandanaḥ
07,121.015d@016_0082 samādadhan mahābāhur gāṇḍive kṣipram arjunaḥ
07,121.015d@016_0083 tasmin saṃdhīyamāne tu śare jvalanatejasi
07,121.015d@016_0084 antarikṣe mahānādo bhūtānām abhavan nṛpa
07,121.015d@016_0085 abravīc ca punas tatra tvaramāṇo janārdanaḥ
07,121.016a dhanaṃjaya śiraś chindhi saindhavasya durātmanaḥ
07,121.016c astaṃ mahīdharaśreṣṭhaṃ yiyāsati divākaraḥ
07,121.016e śṛṇuṣvaiva ca me vākyaṃ jayadrathavadhaṃ prati
07,121.016f*1011_01 pārtha pārtha śiro hy etat tvatkṛtena pated bhuvi
07,121.016f*1011_02 astaṃ girim athāsādya tvarate vai divākaraḥ
07,121.016f*1011_03 śrūyatāṃ tad yathāvṛttaṃ karaṇaṃ saindhavaṃ prati
07,121.017a vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ
07,121.017c sa kāleneha mahatā saindhavaṃ prāptavān sutam
07,121.018a jayadratham amitraghnaṃ taṃ covāca tato nṛpam
07,121.018c antarhitā tadā vāṇī meghadundubhinisvanā
07,121.019a tavātmajo 'yaṃ martyeṣu kulaśīladamādibhiḥ
07,121.019c guṇair bhaviṣyati vibho sadṛśo vaṃśayor dvayoḥ
07,121.019e kṣatriyapravaro loke nityaṃ śūrābhisatkṛtaḥ
07,121.020a śatrubhir yudhyamānasya saṃgrāme tv asya dhanvinaḥ
07,121.020c śiraś chetsyati saṃkruddhaḥ śatrur nālakṣito bhuvi
07,121.021a etac chrutvā sindhurājo dhyātvā ciram ariṃdama
07,121.021c jñātīn sarvān uvācedaṃ putrasnehābhipīḍitaḥ
07,121.022a saṃgrāme yudhyamānasya vahato mahatīṃ dhuram
07,121.022c dharaṇyāṃ mama putrasya pātayiṣyati yaḥ śiraḥ
07,121.022e tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ
07,121.022f*1012_01 yadi ced asti me lābhas tapaso vā damasya vā
07,121.023a evam uktvā tato rājye sthāpayitvā jayadratham
07,121.023c vṛddhakṣatro vanaṃ yātas tapaśceṣṭaṃ samāsthitaḥ
07,121.024a so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam
07,121.024c samantapañcakād asmād bahir vānaraketana
07,121.025a tasmāj jayadrathasya tvaṃ śiraś chittvā mahāmṛdhe
07,121.025c divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā
07,121.026a sakuṇḍalaṃ sindhupateḥ prabhañjanasutānuja
07,121.026c utsaṅge pātayasvāśu vṛddhakṣatrasya bhārata
07,121.027a atha tvam asya mūrdhānaṃ pātayiṣyasi bhūtale
07,121.027c tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ
07,121.028a yathā caitan na jānīyāt sa rājā pṛthivīpatiḥ
07,121.028c tathā kuru kuruśreṣṭha divyam astram upāśritaḥ
07,121.029a na hy asādhyam akāryaṃ vā vidyate tava kiṃ cana
07,121.029b*1013_01 astrasyāsya prabhāveṇa paśubhartuḥ kathaṃ cana
07,121.029b*1013_02 yathaitat saindhavaśiraḥ śarair eva dhanaṃjaya
07,121.029b*1013_03 vṛddhakṣatre pataty eva tathā nītir vidhīyatām
07,121.029c samasteṣv api lokeṣu triṣu vāsavanandana
07,121.030a etac chrutvā tu vacanaṃ sṛkkiṇī parisaṃlihan
07,121.030b*1014_01 arjunas tvarayā yuktas tad astraṃ samupāśritaḥ
07,121.030b*1014_02 vṛddhakṣatrāśramadvāram aharat tadareḥ śiraḥ
07,121.030c indrāśanisamasparśaṃ divyamantrābhimantritam
07,121.031a sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram
07,121.031b*1015_01 ekaṃ tūṇīśayaṃ ghoram indrāśanisamaprabham
07,121.031b*1015_02 sarvabhedinam atyarthaṃ gandhamālyārcitaṃ sadā
07,121.031b*1016_01 raudreṇāstreṇa saṃyojya vidhivat kurunandanaḥ
07,121.031b*1016_02 samādhatta mahābāhur gāṇḍīve kṣipram arjunaḥ
07,121.031c visasarjārjunas tūrṇaṃ saindhavasya vadhe vṛtaḥ
07,121.031d*1017_01 tato dhanaṃjayaḥ śīghraṃ śaraṃ taṃ bhāskaratviṣam
07,121.031d*1017_02 ujjihīrṣuḥ śiraḥ kāyāt saindhavasya mahātmanaḥ
07,121.032a sa tu gāṇḍīvanirmuktaḥ śaraḥ śyena ivāśugaḥ
07,121.032b*1018_01 chittvā śiraḥ sindhupater utpapāta vihāyasam
07,121.032c śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat
07,121.032d*1019_01 prapatiṣyati śīrṣe tu kṛṣṇo 'rjunam athābravīt
07,121.032d*1019_02 pārtha pārtha śiro hy etad yathā neyān mahītalam
07,121.032d*1019_03 saṃjaya uvāca
07,121.032d*1019_03 tathā kuru kuruśreṣṭha vakṣye tasyāpi kāraṇam
07,121.032d*1019_04 śrutvā tu vacanaṃ tasya tvaramāṇo 'stramāyayā
07,121.033a aharat tat punaś caiva śarair ūrdhvaṃ dhanaṃjayaḥ
07,121.033c durhṛdām apraharṣāya suhṛdāṃ harṣaṇāya ca
07,121.033d*1020_01 tiryag ūrdhvam adhaś caiva punar ūrdhvam athāpi ca
07,121.033d*1020_02 dīrghakālam avāk caiva saṃprakrīḍann ivārjunaḥ
07,121.033d*1020_03 tat sainyaṃ sarvato 'paśyan mahad āścaryam adbhutam
07,121.033d*1020_04 prāpayat sa śiro yasmād yodhayann eva pārthivān
07,121.034a śaraiḥ kadambakīkṛtya kāle tasmiṃś ca pāṇḍavaḥ
07,121.034b*1021_01 yodhayām āsa tāṃś caiva pāṇḍavaḥ ṣaṇmahārathān
07,121.034b*1021_02 tataḥ sumahad āścaryaṃ tatrāpaśyāma bhārata
07,121.034c samantapañcakād bāhyaṃ śiras tad vyaharat tataḥ
07,121.034d*1022_01 jayadrathasyārjunabāṇanālaṃ
07,121.034d*1022_02 mukhāravindaṃ rudhirāmbusiktam
07,121.034d*1022_03 dṛṣṭaṃ naraiś copari vartamānaṃ
07,121.034d*1022_04 vidyādharotsṛṣṭam ivaikapadmam
07,121.034d*1022_05 sa devaśatrūn iva devarājaḥ
07,121.034d*1022_06 kirīṭamālī vyadhamat sapatnān
07,121.034d*1022_07 yathā tamāṃsy abhyuditas tamoghnaḥ
07,121.034d*1022_08 pūrṇāṃ pratijñāṃ samavāpya dhīraḥ
07,121.034d*1022_09 athābravīt keśavaṃ pāṇḍaveyaḥ
07,121.034d*1022_10 kiyantam adhvānam idaṃ harāmi
07,121.034d*1022_11 kimartham etan na nipātyam urvyāṃ
07,121.034d*1022_12 kva ca prayātavyam idaṃ ca śaṃsa
07,121.034d*1022_13 śaknomy ahaṃ yatra bhavān bravīti
07,121.034d*1022_14 taṃ bhūmideśaṃ ca śiro vinetum
07,121.035a etasminn eva kāle tu vṛddhakṣatro mahīpatiḥ
07,121.035c saṃdhyām upāste tejasvī saṃbandhī tava māriṣa
07,121.036a upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam
07,121.036c sindhurājasya mūrdhānam utsaṅge samapātayat
07,121.037a tasyotsaṅge nipatitaṃ śiras tac cārukuṇḍalam
07,121.037c vṛddhakṣatrasya nṛpater alakṣitam ariṃdama
07,121.038a kṛtajapyasya tasyātha vṛddhakṣatrasya dhīmataḥ
07,121.038c uttiṣṭhatas tat sahasā śiro 'gacchad dharātalam
07,121.039a tatas tasya narendrasya putramūrdhani bhūtalam
07,121.039c gate tasyāpi śatadhā mūrdhāgacchad ariṃdama
07,121.039d*1023_01 tac chiraḥ śatadhā rājan papāta pṛthivītale
07,121.040a tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam
07,121.040c vāsudevaś ca bībhatsuṃ praśaśaṃsa mahāratham
07,121.041a tato dṛṣṭvā vinihataṃ sindhurājaṃ jayadratham
07,121.041b*1024_01 tato vinihate rājan sindhurāje kirīṭinā
07,121.041b*1025_01 tamas tad vāsudevena saṃhṛtaṃ bharatarṣabha
07,121.041b*1025_02 paścāj jñātaṃ mahīpāla tava putraiḥ sahānugaiḥ
07,121.041b*1025_03 vāsudevaprayukteyaṃ māyeti nṛpasattama
07,121.041b*1025_04 evaṃ sa nihato rājan pārthenāmitatejasā
07,121.041b*1025_05 akṣauhiṇīr aṣṭa hatvā jāmātā tava saindhavaḥ
07,121.041b*1025_06 hataṃ jayadrathaṃ dṛṣṭvā tava putrā narādhipa
07,121.041b*1026_01 karmaṇā tena pārthasya vismitāḥ sarvadevatāḥ
07,121.041b*1026_02 sarvathā samare yasya goptā nityaṃ janārdanaḥ
07,121.041b*1026_03 kathaṃ tasya jayo na syād iti bhūtāni menire
07,121.041b*1026_04 etadarthaṃ śiras tasya cyāvayām āsa pāṇḍavaḥ
07,121.041b*1026_05 syamantapañcakād bāhyaṃ śarair eva yathākramam
07,121.041b*1026_06 kṛtvā tac ca mahat karma nihatya ca jayadratham
07,121.041b*1026_07 astraṃ pāśupataṃ pārthaḥ saṃhartum upacakrame
07,121.041b*1026_08 saṃharaty api kaunteye tad astraṃ tatra bhārata
07,121.041b*1026_09 vavau śītaḥ sugandhaś ca pavano hlādayann iva
07,121.041b*1026_10 saṃhāraṃ ca pramokṣaṃ ca dṛṣṭvā tatra divaukasaḥ
07,121.041b*1026_11 vismayaṃ paramaṃ jagmuḥ praśaśaṃsuś ca pāṇḍavam
07,121.041b*1026_12 evam astreṇa tān vīro yodhayitvā dhanaṃjayaḥ
07,121.041b*1026_13 jayadrathaśiraḥ paścāc cyāvayām āsa pāṇḍavaḥ
07,121.041b*1026_14 tac chiraś cyāvamānaṃ tu dadṛśus tāvakā yudhi
07,121.041b*1026_15 śalyakarṇakṛpā rājan mohitāḥ savyasācinā
07,121.041b*1026_16 śirasi cyāvite tasya śarair āśīviṣopamaiḥ
07,121.041b*1026_17 paścāt kāyo 'patad bhūmiṃ śocayan sarvapārthivān
07,121.041b*1026_18 dṛṣṭvā tu nihataṃ saṃkhe sindhurājaṃ mahāratham
07,121.041c putrāṇāṃ tava netrebhyo duḥkhād bahv apataj jalam
07,121.041d*1027_01 duḥkhād aśrūṇi mumucur nirāśāś cābhavañ jaye
07,121.041d*1028_01 tato jayadrathe rājan hate pārthena keśavaḥ
07,121.041d*1028_02 dadhmau śaṅkhaṃ mahābāhur arjunaś ca paraṃtapaḥ
07,121.041d*1029_01 tasmiṃs tu nihate vīre saindhave lokaviśrute
07,121.041d*1029_02 praharṣam atulaṃ lebhe kṛṣṇaḥ pārthaś ca bhārata
07,121.042a bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam
07,121.042c siṃhanādena mahatā pūrayām āsa rodasī
07,121.042d*1030_01 bhīmaś ca vṛṣṇisiṃhaś ca yudhāmanyuś ca bhārata
07,121.042d*1030_02 uttamaujāś ca vikrāntaḥ śaṅkhān dadhmuḥ pṛthak pṛthak
07,121.043a taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ
07,121.043c saindhavaṃ nihataṃ mene phalgunena mahātmanā
07,121.044a tato vāditraghoṣeṇa svān yodhān abhiharṣayan
07,121.044c abhyavartata saṃgrāme bhāradvājaṃ yuyutsayā
07,121.044d*1031_01 udapadyata sainyasya pāṇḍūnāṃ hṛṣṭacetasām
07,121.045a tataḥ pravavṛte rājann astaṃ gacchati bhāskare
07,121.045c droṇasya somakaiḥ sārdhaṃ saṃgrāmo lomaharṣaṇaḥ
07,121.046a te tu sarvaprayatnena bhāradvājaṃ jighāṃsavaḥ
07,121.046c saindhave nihate rājann ayudhyanta mahārathāḥ
07,121.047a pāṇḍavās tu jayaṃ labdhvā saindhavaṃ vinihatya ca
07,121.047c ayodhayaṃs tato droṇaṃ jayonmattās tatas tataḥ
07,121.048a arjuno 'pi raṇe yodhāṃs tāvakān rathasattamān
07,121.048c ayodhayan mahārāja hatvā saindhavakaṃ nṛpam
07,121.049a sa devaśatrūn iva devarājaḥ; kirīṭamālī vyadhamat samantāt
07,121.049c yathā tamāṃsy abhyuditas tamoghnaḥ; pūrvāṃ pratijñāṃ samavāpya vīraḥ
07,121.049d*1032_00 vaiśaṃpāyana uvāca
07,121.049d*1032_01 etat sucaritaṃ rājan yaḥ śṛṇotīha bhaktitaḥ
07,121.049d*1032_02 apamṛtyuṃ jayaty āśu labhate sarvasaṃpadaḥ
07,122.001 dhṛtarāṣṭra uvāca
07,122.001a tasmin vinihate vīre saindhave savyasācinā
07,122.001c māmakā yad akurvanta tan mamācakṣva saṃjaya
07,122.001d*1033_01 paśyatāṃ sarvayodhānāṃ māmakānāṃ mahāraṇe
07,122.001d*1033_02 ahanyata kathaṃ yuddhe saindhavaḥ savyasācinā
07,122.001d*1033_03 kathaṃ drauṇikṛpair guptaḥ karṇena ca mahāraṇe
07,122.001d*1033_04 phalgunāgnimukhaṃ ghoraṃ praviṣṭaḥ sādhu saindhavaḥ
07,122.001d*1033_05 tasmin hate maheṣvāse mandātmā sa suyodhanaḥ
07,122.001d*1033_06 bhrātṛbhiḥ sahitaḥ sūta kim akārṣīd anantaram
07,122.002 saṃjaya uvāca
07,122.002a saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa
07,122.002c amarṣavaśam āpannaḥ kṛpaḥ śāradvatas tadā
07,122.003a mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat
07,122.003c drauṇiś cābhyadravat pārthaṃ ratham āsthāya phalgunam
07,122.004a tāv enaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam
07,122.004c ubhāv ubhayatas tīkṣṇair viśikhair abhyavarṣatām
07,122.005a sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ
07,122.005c pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ
07,122.006a so 'jighāṃsur guruṃ saṃkhye guros tanayam eva ca
07,122.006c cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ
07,122.007a astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca
07,122.007c mandavegān iṣūṃs tābhyām ajighāṃsur avāsṛjat
07,122.008a te nātibhṛśam abhyaghnan viśikhā jayacoditāḥ
07,122.008c bahutvāt tu parām ārtiṃ śarāṇāṃ tāv agacchatām
07,122.009a atha śāradvato rājan kaunteyaśarapīḍitaḥ
07,122.009c avāsīdad rathopasthe mūrcchām abhijagāma ha
07,122.010a vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam
07,122.010c hato 'yam iti ca jñātvā sārathis tam apāvahat
07,122.011a tasmin sanne mahārāja kṛpe śāradvate yudhi
07,122.011c aśvatthāmāpy apāyāsīt pāṇḍaveyād rathāntaram
07,122.012a dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam
07,122.012c ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat
07,122.012d*1034_01 aśrupūrṇamukho dīno vacanaṃ cedam abravīt
07,122.013a paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān
07,122.013c kulāntakaraṇe pāpe jātamātre suyodhane
07,122.014a nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ
07,122.014c asmād dhi kurumukhyānāṃ mahad utpatsyate bhayam
07,122.015a tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ
07,122.015c tatkṛte hy adya paśyāmi śaratalpagataṃ kṛpam
07,122.016a dhig astu kṣātram ācāraṃ dhig astu balapauruṣam
07,122.016c ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ
07,122.017a ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā
07,122.017c eṣa śete rathopasthe madbāṇair abhipīḍitaḥ
07,122.018a akāmayānena mayā viśikhair ardito bhṛśam
07,122.018c avāsīdad rathopasthe prāṇān pīḍayatīva me
07,122.019a śarārditena hi mayā prekṣaṇīyo mahādyutiḥ
07,122.019b*1035_01 putraśokābhibhūtena śarair abhyarditena ca
07,122.019c pratyasto bahubhir bāṇair daśadharmagatena vai
07,122.020a śocayaty eṣa nipatan bhūyaḥ putravadhād dhi mām
07,122.020c kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathā gatam
07,122.021a upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ
07,122.021c prayacchantīha ye kāmān devatvam upayānti te
07,122.022a ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ
07,122.022c ghnanti tān eva durvṛttās te vai nirayagāminaḥ
07,122.023a tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam
07,122.023c ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam
07,122.024a yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ
07,122.024c na kathaṃ cana kauravya prahartavyaṃ gurāv iti
07,122.025a tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ
07,122.025c nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā
07,122.026a namas tasmai supūjyāya gautamāyāpalāyine
07,122.026c dhig astu mama vārṣṇeya yo hy asmai praharāmy aham
07,122.027a tathā vilapamāne tu savyasācini taṃ prati
07,122.027b*1036_01 tataḥ kirīṭinā rājan vihvale gautame kṛte
07,122.027b*1037_01 yathāgnir indhaneddho vai krodhendhanasamīritaḥ
07,122.027c saindhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat
07,122.027d*1038_01 saindhavasya mukhaṃ tyaktvā karṇaḥ sātvatam abhyayāt
07,122.027d*1039_01 tam āpatantaṃ rādheyam arjunasya rathaṃ prati
07,122.027d*1039_02 pāñcālyau sātyakiś caiva sahasā samupādravan
07,122.028a upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ
07,122.028c prahasan devakīputram idaṃ vacanam abravīt
07,122.029a eṣa prayāty ādhirathiḥ sātyakeḥ syandanaṃ prati
07,122.029c na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave
07,122.030a yatra yāty eṣa tatra tvaṃ codayāśvāñ janārdana
07,122.030c mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ
07,122.031a evam ukto mahābāhuḥ keśavaḥ savyasācinā
07,122.031c pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ
07,122.032a alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava
07,122.032c kiṃ punar draupadeyābhyāṃ sahitaḥ sātvatarṣabhaḥ
07,122.033a na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ
07,122.033c prajvalantī maholkeva tiṣṭhaty asya hi vāsavī
07,122.033e tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan
07,122.033f*1040_01 na karṇaṃ prākṛtaṃ manye tena yuddhaṃ na rocaye
07,122.033f*1040_02 karṇo hi balavān ekaḥ śakto 'smāñ jetum ojasā
07,122.033f*1040_03 na karṇaṃ hi vayaṃ śaktā jetuṃ sabalavāhanāḥ
07,122.033f*1040_04 karṇasyaiṣa mahādoṣo yaj jīyeta pade pade
07,122.033f*1040_05 pramādāc ca ghṛṇitvāc ca tena śakyatamo mataḥ
07,122.034a ataḥ karṇaḥ prayātv atra sātvatasya yathā tathā
07,122.034c ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ
07,122.034d*1041_01 yatrainaṃ viśikhais tīkṣṇaiḥ pātayiṣyati bhūtale
07,122.034d*1042_01 tadā gantāsi pārtha tvaṃ tena yoddhuṃ durātmanā
07,122.035 dhṛtarāṣṭra uvāca
07,122.035a yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ
07,122.035b*1043_01 akāṅkṣitaś ca karṇena sa bhavatv atitejasaḥ
07,122.035c hate tu bhūriśravasi saindhave ca nipātite
07,122.035d*1044_01 saumadattiṃ hataṃ dṛṣṭvā tad yuddham abhavat katham
07,122.036a sātyakiś cāpi virathaḥ kaṃ samārūḍhavān ratham
07,122.036c cakrarakṣau ca pāñcālyau tan mamācakṣva saṃjaya
07,122.037 saṃjaya uvāca
07,122.037a hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe
07,122.037c śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ
07,122.037d*1045_01 paśyatāṃ sarvasainyānāṃ keśavārjunayor api
07,122.038a pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho
07,122.038c vijetavyo yathā vīraḥ sātyakir yūpaketunā
07,122.039a atītānāgataṃ rājan sa hi vetti janārdanaḥ
07,122.039c ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha
07,122.039e ratho me yujyatāṃ kālyam iti rājan mahābalaḥ
07,122.039f*1046_01 dārukaḥ kṛṣṇasaṃdiṣṭaṃ rātrāv uktaṃ hṛdā vahan
07,122.040a na hi devā na gandharvā na yakṣoragarākṣasāḥ
07,122.040c mānavā vā vijetāraḥ kṛṣṇayoḥ santi ke cana
07,122.040d*1047_01 ubhayoḥ senayoś caiva ye yaudhāḥ santi ke cana
07,122.041a pitāmahapurogāś ca devāḥ siddhāś ca taṃ viduḥ
07,122.041c tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā
07,122.042a sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham
07,122.042c dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ
07,122.043a dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam
07,122.043c ratham anvānayat tasmai suparṇocchritaketanam
07,122.044a sa keśavasyānumate rathaṃ dārukasaṃyutam
07,122.044c āruroha śineḥ pautro jvalanādityasaṃnibham
07,122.045a kāmagaiḥ sainyasugrīvameghapuṣpabalāhakaiḥ
07,122.045c hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ
07,122.046a yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham
07,122.046c abhyadravata rādheyaṃ pravapan sāyakān bahūn
07,122.047a cakrarakṣāv api tadā yudhāmanyūttamaujasau
07,122.047c dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ
07,122.048a rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan
07,122.048c abhyadravat susaṃkruddho raṇe śaineyam acyutam
07,122.049a naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam
07,122.049c tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ity uta
07,122.050a upāramata tat sainyaṃ sarathāśvanaradvipam
07,122.050c tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam
07,122.051a sarve ca samapaśyanta tad yuddham atimānuṣam
07,122.051c tayor nṛvarayo rājan sārathyaṃ dārukasya ca
07,122.052a gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ
07,122.052c sārathes tu rathasthasya kāśyapeyasya vismitāḥ
07,122.053a nabhastalagatāś caiva devagandharvadānavāḥ
07,122.053c atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam
07,122.054a mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe
07,122.054c karṇaś cāmarasaṃkāśo yuyudhānaś ca sātyakiḥ
07,122.054d*1048_01 karṇas tv amitavikrāntas tava priyahite rataḥ
07,122.055a anyonyaṃ tau mahārāja śaravarṣair avarṣatām
07,122.055c pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ
07,122.056a amṛṣyamāṇo nidhanaṃ kauravyajalasaṃdhayoḥ
07,122.056b*1049_01 jalasaṃdhaṃ hataṃ dṛṣṭvā bhūriśravasam eva ca
07,122.056c karṇaḥ śokasamāviṣṭo mahoraga iva śvasan
07,122.057a sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā
07,122.057c abhyadravata vegena punaḥ punar ariṃdamaḥ
07,122.057d*1050_01 abhyardayan mahābāhuḥ sarvakṣatrasya paśyataḥ
07,122.058a taṃ tu saṃprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata
07,122.058b*1051_01 śarair eva prajagrāha satyako vṛṣṇipuṃgavaḥ
07,122.058b*1051_02 tatrāścaryaṃ tadā rājann akaroc chininandanaḥ
07,122.058b*1051_03 karṇaṃ ca prativivyādha śarāṃs tatprahitāñ śitān
07,122.058b*1051_04 tatas tau spardhayā vīrāv ubhau yuddhaviśāradau
07,122.058b*1051_05 atakṣatām athānyonyaṃ ubhau vijayakāṅkṣiṇau
07,122.058c mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā
07,122.059a tau sametya naravyāghrau vyāghrāv iva tarasvinau
07,122.059b*1052_01 bāṇasaṃkulayuddhaiś ca spardhinau yuddhadurmadau
07,122.059c anyonyaṃ saṃtatakṣāte raṇe 'nupamavikramau
07,122.060a tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ
07,122.060c bibheda sarvagātreṣu punaḥ punar ariṃdamaḥ
07,122.061a sārathiṃ cāsya bhallena rathanīḍād apāharat
07,122.061c aśvāṃś ca caturaḥ śvetān nijaghne niśitaiḥ śaraiḥ
07,122.062a chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ
07,122.062b*1053_01 dhvajaṃ ciccheda chattraṃ ca rathaṃ ca śatadhākarot
07,122.062c cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ
07,122.063a tato vimanaso rājaṃs tāvakāḥ puruṣarṣabhāḥ
07,122.063c vṛṣasenaḥ karṇasutaḥ śalyo madrādhipas tathā
07,122.063d*1054_01 kṛpaś ca madrarājaś ca vṛṣasenaś ca saṃyuge
07,122.064a droṇaputraś ca śaineyaṃ sarvataḥ paryavārayan
07,122.064c tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃ cana
07,122.065a tathā sātyakinā vīre virathe sūtaje kṛte
07,122.065b*1055_01 tadā puruṣavīreṇa satyakena tathākṛte
07,122.065c hāhākāras tato rājan sarvasainyeṣu cābhavat
07,122.066a karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ
07,122.066c duryodhanarathaṃ rājann āruroha viniḥśvasan
07,122.067a mānayaṃs tava putrasya bālyāt prabhṛti sauhṛdam
07,122.067c kṛtāṃ rājyapradānena pratijñāṃ paripālayan
07,122.068a tathā tu virathe karṇe putrān vai tava pārthiva
07,122.068c duḥśāsanamukhāñ śūrān nāvadhīt sātyakir vaśī
07,122.069a rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā
07,122.069c virathān vihvalāṃś cakre na tu prāṇair vyayojayat
07,122.070a bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ
07,122.070c punardyūte ca pārthena vadhaḥ karṇasya śaṃśrutaḥ
07,122.071a vadhe tv akurvan yatnaṃ te tasya karṇamukhās tadā
07,122.071b*1056_01 vadhe yatnam athākārṣīt karṇas tava sutaiḥ saha
07,122.071c nāśaknuvaṃś ca taṃ hantuṃ sātyakiṃ pravarā rathāḥ
07,122.071d*1057_01 satyakas tu sutāṃs te vai vyadhamal līlayā śaraiḥ
07,122.072a drauṇiś ca kṛtavarmā ca tathaivānye mahārathāḥ
07,122.072c nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ
07,122.072e kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam
07,122.073a kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ
07,122.073b*1058_01 jitavān sarvasainyāni tāvakāni hasann iva
07,122.073c kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ
07,122.073e śaineyo vā naravyāghraś caturtho nopalabhyate
07,122.074 dhṛtarāṣṭra uvāca
07,122.074a ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ
07,122.074c virathaṃ kṛtavān karṇaṃ vāsudevasamo yuvā
07,122.074d*1059_01 cakāra virathaṃ karṇaṃ tava sainyasya paśyataḥ
07,122.074d*1060_01 pārthena sadṛśo yuddhe vāsudevasamo yuvā
07,122.074d*1060_02 sarvakṣatriyavīrāṇāṃ ekavīras tu sūtajam
07,122.075a dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ
07,122.075c kaccid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ
07,122.076a etad icchāmy ahaṃ śrotuṃ kuśalo hy asi bhāṣitum
07,122.076c asahyaṃ tam ahaṃ manye tan mamācakṣva saṃjaya
07,122.076d*1061_01 asahyaṃ sātyakiṃ manye rathameghaughanisvanam
07,122.076d*1062_01 saṃjayācakṣva bhūyo me yac cakrāte punaś ca tau
07,122.077 saṃjaya uvāca
07,122.077a śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ
07,122.077c dārukasyānujas tūrṇaṃ kalpanāvidhikalpitam
07,122.078a āyasaiḥ kāñcanaiś cāpi paṭṭair naddhaṃ sakūbaram
07,122.078c tārāsahasrakhacitaṃ siṃhadhvajapatākinam
07,122.079a aśvair vātajavair yuktaṃ hemabhāṇḍaparicchadaiḥ
07,122.079c pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ
07,122.080a citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate
07,122.080c ghaṇṭājālākularavaṃ śaktitomaravidyutam
07,122.081a vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam
07,122.081c rathaṃ saṃpādayām āsa meghagambhīranisvanam
07,122.082a taṃ samāruhya śaineyas tava sainyam upādravat
07,122.082c dāruko 'pi yathākāmaṃ prayayau keśavāntikam
07,122.083a karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ
07,122.083c citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ
07,122.084a hemakakṣyādhvajopetaṃ kḷptayantrapatākinam
07,122.084c agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam
07,122.085a upājahrus tam āsthāya karṇo 'py abhyadravad ripūn
07,122.085c etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
07,122.086a bhūyaś cāpi nibodha tvaṃ tavāpanayajaṃ kṣayam
07,122.086c ekatriṃśat tava sutā bhīmasenena pātitāḥ
07,122.087a durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam
07,122.087c śataśo nihatāḥ śūrāḥ sātvatenārjunena ca
07,122.088a bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa
07,122.088c evam eṣa kṣayo vṛtto rājan durmantrite tava
07,123.001 dhṛtarāṣṭra uvāca
07,123.001a tathā gateṣu śūreṣu teṣāṃ mama ca saṃjaya
07,123.001c kiṃ vai bhīmas tadākārṣīt tan mamācakṣva saṃjaya
07,123.001d*1063_01 kiṃ vai bhīmārjunau tatra sātyakiś cākarot tadā
07,123.002 saṃjaya uvāca
07,123.002a viratho bhīmaseno vai karṇavākśalyapīḍitaḥ
07,123.002c amarṣavaśam āpannaḥ phalgunaṃ vākyam abravīt
07,123.003a punaḥ punas tūbaraka mūḍha audariketi ca
07,123.003c akṛtāstraka mā yodhīr bāla saṃgrāmakātara
07,123.004a iti mām abravīt karṇaḥ paśyatas te dhanaṃjaya
07,123.004c evaṃ vaktā ca me vadhyas tena cokto 'smi bhārata
07,123.005a etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā
07,123.005c yathaitan mama kaunteya tathā tava na saṃśayaḥ
07,123.006a tadvadhāya naraśreṣṭha smaraitad vacanaṃ mama
07,123.006c yathā bhavati tat satyaṃ tathā kuru dhanaṃjaya
07,123.007a tac chrutvā vacanaṃ tasya bhīmasyāmitavikramaḥ
07,123.007b*1064_01 vacanaṃ bhīmasenasya śrutvā tv amaravikramaḥ
07,123.007c tato 'rjuno 'bravīt karṇaṃ kiṃ cid abhyetya saṃyuge
07,123.008a karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta
07,123.008c adharmabuddhe śṛṇu me yat tvā vakṣyāmi sāṃpratam
07,123.009a dvividhaṃ karma śūrāṇāṃ yuddhe jayaparājayau
07,123.009c tau cāpy anityau rādheya vāsavasyāpi yudhyataḥ
07,123.009d*1065_01 raṇam utsṛjya nirlajja gacchase vai punaḥ punaḥ
07,123.009d*1065_02 māhātmyaṃ paśya bhīmasya karṇa janma kule tathā
07,123.009d*1065_03 noktavān paruṣaṃ yat tvā palāyanaparāyaṇam
07,123.009d*1065_04 bhūyas tvam api saṃgamya sakṛd eva yadṛcchayā
07,123.009d*1065_05 virathaṃ hatavān vīraṃ pāṇḍavaṃ sūtadāyada
07,123.009d*1065_06 kulasya sadṛśaṃ cāpi rādheya kṛtavān asi
07,123.009d*1065_07 tvam idānīṃ naraśreṣṭha prastutaṃ nāvabudhyase
07,123.009d*1065_08 sṛgāla iva manye 'haṃ kṣatraṃ tvam avamanyase
07,123.009d*1065_09 pitryaṃ karmāsya saṃgrāmas tavāstv anyaḥ kulocitaḥ
07,123.009d*1065_10 ahaṃ tvām api rādheya bravīmi raṇamūrdhani
07,123.009d*1065_11 sarvaśastrabhṛtāṃ madhye kuru kāryāṇi sarvaśaḥ
07,123.009d*1065_12 naikāntasiddhiḥ saṃgrāme vāsavasyāpi vidyate
07,123.010a mumūrṣur yuyudhānena viratho 'si visarjitaḥ
07,123.010b*1066_01 madvadhyas tvam iti jñātvā jitvā jīvan visarjitaḥ
07,123.010c yadṛcchayā bhīmasenaṃ virathaṃ kṛtavān asi
07,123.010d*1067_01 sa tvayā bhīmasenasya jayaḥ prāpto yadṛcchayā
07,123.011a adharmas tv eṣa rādheya yat tvaṃ bhīmam avocathāḥ
07,123.011c yuddhadharmaṃ vijānan vai yudhyantam apalāyinam
07,123.011d*1068_01 kathaṃ cid virathaṃ kṛtvā yat tvaṃ rūkṣam abhāṣathāḥ
07,123.011d*1068_02 adharmas tv eṣa sumahān anāryacaritaṃ ca tat
07,123.011d*1069_01 nāriṃ jitvātikatthante na ca jalpanti durvacaḥ
07,123.011d*1069_02 na ca kaṃ cana nindanti santaḥ śūrā nararṣabhāḥ
07,123.011d*1069_03 tvaṃ tu prākṛtavijñānas tat tad vadasi sūtaja
07,123.011d*1069_04 bahvabaddham akarṇyaṃ ca cāpalād aparīkṣitam
07,123.011e pūrayantaṃ yathāśakti śūrakarmāhave tathā
07,123.011f*1070_01 yudhyamānaṃ parākrāntaṃ śūram āryavrate ratam
07,123.011f*1071_01 yad avoco 'priyaṃ bhīmaṃ naitat satyaṃ vacas tava
07,123.012a paśyatāṃ sarvasainyānāṃ keśavasya mamaiva ca
07,123.012c viratho bhīmasenena kṛto 'si bahuśo raṇe
07,123.012e na ca tvāṃ paruṣaṃ kiṃ cid uktavān paṇḍunandanaḥ
07,123.013a yasmāt tu bahu rūkṣaṃ ca śrāvitas te vṛkodaraḥ
07,123.013c parokṣaṃ yac ca saubhadro yuṣmābhir nihato mama
07,123.014a tasmād asyāvalepasya sadyaḥ phalam avāpnuhi
07,123.014c tvayā tasya dhanuś chinnam ātmanāśāya durmate
07,123.015a tasmād vadhyo 'si me mūḍha sabhṛtyabalavāhanaḥ
07,123.015c kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam
07,123.016a hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge
07,123.016c ye cānye 'py upayāsyanti buddhimohena māṃ nṛpāḥ
07,123.016d*1072_01 ye ca tatrāpi hantāram upayāsyanti māṃ yudhi
07,123.016e tāṃś ca sarvān haniṣyāmi satyenāyudham ālabhe
07,123.017a tvāṃ ca mūḍhākṛtaprajñam atimāninam āhave
07,123.017b*1073_01 muṇḍinaṃ tu haniṣyāmi tvāṃ ca karṇātimāninam
07,123.017c dṛṣṭvā duryodhano mando bhṛśaṃ tapsyati pātitam
07,123.018a arjunena pratijñāte vadhe karṇasutasya tu
07,123.018c mahān sutumulaḥ śabdo babhūva rathināṃ tadā
07,123.019a tasminn ākulasaṃgrāme vartamāne mahābhaye
07,123.019c mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat
07,123.019d*1074_01 tataḥ saṃdhyām upāsīnāḥ sarva eva nṛpottamāḥ
07,123.019d*1074_02 vyadṛśyantottamaruco mūrtimanta ivāgnayaḥ
07,123.019d*1075_01 lohitāyati cāditye tvaramāṇo dhanaṃjayaḥ
07,123.019d*1075_02 sahitaś cakrarakṣābhyāṃ śinīnām ṛṣabheṇa ca
07,123.019d*1075_03 yudhāmanyurathasthena bhīmena sahito 'nagha
07,123.019d*1075_04 jayadrathānugair vīrair yuddhāya samupāyayau
07,123.020a tato rājan hṛṣīkeśaḥ saṃgrāmaśirasi sthitam
07,123.020c tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt
07,123.021a diṣṭyā saṃpāditā jiṣṇo pratijñā mahatī tvayā
07,123.021c diṣṭyā ca nihataḥ pāpo vṛddhakṣatraḥ sahātmajaḥ
07,123.022a dhārtarāṣṭrabalaṃ prāpya devasenāpi bhārata
07,123.022c sīdeta samare jiṣṇo nātra kāryā vicāraṇā
07,123.023a na taṃ paśyāmi lokeṣu cintayan puruṣaṃ kva cit
07,123.023c tvad ṛte puruṣavyāghra ya etad yodhayed balam
07,123.024a mahāprabhāvā bahavas tvayā tulyādhikāpi vā
07,123.024c sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt
07,123.024e te tvāṃ prāpya raṇe kruddhaṃ nābhyavartanta daṃśitāḥ
07,123.025a tava vīryaṃ balaṃ caiva rudraśakrāntakopamam
07,123.025c nedṛśaṃ śaknuyāt kaś cid raṇe kartuṃ parākramam
07,123.025e yādṛśaṃ kṛtavān adya tvam ekaḥ śatrutāpanaḥ
07,123.026a evam eva hate karṇe sānubandhe durātmani
07,123.026c vardhayiṣyāmi bhūyas tvāṃ vijitāriṃ hatadviṣam
07,123.027a tam arjunaḥ pratyuvāca prasādāt tava mādhava
07,123.027c pratijñeyaṃ mayottīrṇā vibudhair api dustarā
07,123.028a anāścaryo jayas teṣāṃ yeṣāṃ nātho 'si mādhava
07,123.028c tvatprasādān mahīṃ kṛtsnāṃ saṃprāpsyati yudhiṣṭhiraḥ
07,123.029a tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho
07,123.029c vardhanīyās tava vayaṃ preṣyāś ca madhusūdana
07,123.030a evam uktaḥ smayan kṛṣṇaḥ śanakair vāhayan hayān
07,123.030c darśayām āsa pārthāya krūram āyodhanaṃ mahat
07,123.031 śrīkṛṣṇa uvāca
07,123.031a prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ
07,123.031c pṛthivyāṃ śerate śūrāḥ pārthivās tvaccharair hatāḥ
07,123.032a vikīrṇaśastrābharaṇā vipannāśvarathadvipāḥ
07,123.032c saṃchinnabhinnavarmāṇo vaiklavyaṃ paramaṃ gatāḥ
07,123.033a sasattvā gatasattvāś ca prabhayā parayā yutāḥ
07,123.033c sajīvā iva lakṣyante gatasattvā narādhipāḥ
07,123.034a teṣāṃ śaraiḥ svarṇapuṅkhaiḥ śastraiś ca vividhaiḥ śitaiḥ
07,123.034c vāhanair āyudhaiś caiva saṃpūrṇāṃ paśya medinīm
07,123.035a varmabhiś carmabhir hāraiḥ śirobhiś ca sakuṇḍalaiḥ
07,123.035c uṣṇīṣair mukuṭaiḥ sragbhiś cūḍāmaṇibhir ambaraiḥ
07,123.036a kaṇṭhasūtrair aṅgadaiś ca niṣkair api ca suprabhaiḥ
07,123.036c anyaiś cābharaṇaiś citrair bhāti bhārata medinī
07,123.036d@017_0001 anukarṣair upāsaṅgaiḥ patākābhir dhvajais tathā
07,123.036d@017_0002 upaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ
07,123.036d@017_0003 cakraiḥ pramathitaiś citrair akṣaiś ca bahudhā raṇe
07,123.036d@017_0004 yugair yoktraiḥ kalāpaiś ca dhanurbhiḥ sāyakais tathā
07,123.036d@017_0005 paristomaiḥ kuthābhiś ca parighair aṅkuśais tathā
07,123.036d@017_0006 śaktibhir bhindipālaiś ca tūṇaiḥ śūlaiḥ paraśvadhaiḥ
07,123.036d@017_0007 prāsaiś ca tomaraiś caiva kuntair yaṣṭibhir eva ca
07,123.036d@017_0008 śataghnībhir bhuśuṇḍībhiḥ khaḍgaiḥ paraśubhis tathā
07,123.036d@017_0009 musalair mudgaraiś caiva gadābhiḥ kuṇapais tathā
07,123.036d@017_0010 suvarṇavikṛtābhiś ca kaśābhir bharatarṣabha
07,123.036d@017_0011 ghaṇṭābhiś ca gajendrāṇāṃ bhāṇḍaiś ca vividhair api
07,123.036d@017_0012 sragbhiś ca nānābharaṇair vastraiś caiva mahādhanaiḥ
07,123.036d@017_0013 apaviddhair babhau bhūmir grahair dyaur iva śāradī
07,123.036d@017_0014 pṛthivyāṃ pṛthivīhetoḥ pṛthivīpatayo hatāḥ
07,123.036d@017_0015 pṛthivīm upaguhyāṅgaiḥ suptāḥ kāntām iva priyām
07,123.036d@017_0016 imāṃś ca girikūṭābhān nāgān airāvatopamān
07,123.036d@017_0017 kṣarataḥ śoṇitaṃ bhūri śastracchedadarīmukhaiḥ
07,123.036d@017_0018 darīmukhair iva girīn gairikāmbuparisravān
07,123.036d@017_0019 tava bāṇahatān vīra paśya niṣṭanataḥ kṣitau
07,123.036d@017_0020 hayāṃś ca patitān paśya svarṇabhāṇḍavibhūṣitān
07,123.036d@017_0021 gandharvanagarākārān rathāṃś ca nihateśvarān
07,123.036d@017_0022 chinnadhvajapatākākṣān vicakrān hatasārathīn
07,123.036d@017_0023 nikṛttakūbarayugān bhagneṣān bandhurān prabho
07,123.036d@017_0024 paśya pārtha hayān bhūmau vimānopamadarśanān
07,123.036d@017_0025 pattīṃś ca nihatān vīra śataśo 'tha sahasraśaḥ
07,123.036d@017_0026 dhanurbhṛtaś carmabhṛtaḥ śayānān rudhirokṣitān
07,123.036d@017_0027 mahīm āliṅgya sarvāṅgaiḥ pāṃsudhvastaśiroruhān
07,123.036d@017_0028 paśya yodhān mahābāho tvaccharair bhinnavigrahān
07,123.036d@017_0029 nipātitadviparathavājisaṃkulam
07,123.036d@017_0030 asṛgvasāpiśitasamṛddhakardamam
07,123.036d@017_0031 niśācaraśvavṛkapiśācamodanaṃ
07,123.036d@017_0032 mahītalaṃ naravara paśya durdṛśam
07,123.036d@017_0033 idaṃ mahat tvayy upapadyate vibho
07,123.036d@017_0034 raṇājire karma yaśobhivardhanam
07,123.036d@017_0035 śatakratau cāpi ca devasattame
07,123.036d@017_0036 mahāhave jaghnuṣi daityadānavān
07,123.036d@017_0037 sa darśayann eva kirīṭine 'rihā
07,123.036d@017_0038 janārdanas tām aribhūmim añjasā
07,123.036d@017_0039 ajātaśatruṃ samupetya pāṇḍavaṃ
07,123.036d@017_0040 nivedayām āsa hataṃ jayadratham
07,123.037a cāmarair vyajanaiś citrair dhvajaiś cāśvarathadvipaiḥ
07,123.037c vividhaiś ca paristomair aśvānāṃ ca prakīrṇakaiḥ
07,123.038a kuthābhiś ca vicitrābhir varūthaiś ca mahādhanaiḥ
07,123.038c saṃstīrṇāṃ vasudhāṃ paśya citrapaṭṭair ivāvṛtām
07,123.039a nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha
07,123.039c siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān
07,123.040a saṃsyūtān vājibhiḥ sārdhaṃ dharaṇyāṃ paśya cāparān
07,123.040c padātisādisaṃghāṃś ca kṣatajaughapariplutān
07,123.041 saṃjaya uvāca
07,123.041a evaṃ saṃdarśayan kṛṣṇo raṇabhūmiṃ kirīṭinaḥ
07,123.041c svaiḥ sametaḥ sa muditaḥ pāñcajanyaṃ vyanādayat
07,123.041d*1076_01 sa darśayann eva kirīṭīne 'rihā
07,123.041d*1076_02 janārdanas tām aribhūmim añjasā
07,123.041d*1076_03 ajātaśatruṃ samupetya pāṇḍavaṃ
07,123.041d*1076_04 nivedayām āsa hataṃ jayadratham
07,123.041d*1077_01 sātyakiḥ pārtham abhyāyād bhīmasenaś ca pāṇḍavaḥ
07,123.041d*1077_02 yudhāmanyūttamaujau ca pāñcālasyātmajāv ubhau
07,123.041d*1077_03 te nivārya śarair drauṇiṃ karṇaṃ ca saha bhūmipaiḥ
07,123.041d*1077_04 agacchan rathinaś caiva yatra rājā yudhiṣṭhiraḥ
07,124.001 saṃjaya uvāca
07,124.001*1078_01 tato rājānam abhyetya dharmarājaṃ yudhiṣṭhiram
07,124.001*1078_02 cacakṣe saṃprahṛṣṭātmā hataṃ pārthena saindhavam
07,124.001*1078_03 diṣṭyā vardhasi rājendra hataśatrur narottama
07,124.001*1078_04 diṣṭyā nistīrṇavāṃś caiva pratijñām anujas tava
07,124.001*1078_05 sa tv evam uktaḥ kṛṣṇena hṛṣṭaḥ parapuraṃjayaḥ
07,124.001a tato yudhiṣṭhiro rājā rathād āplutya bhārata
07,124.001c paryaṣvajat tadā kṛṣṇāv ānandāśrupariplutaḥ
07,124.001d*1079_01 avatīrya rathād rājā paryaṣvajata keśavam
07,124.001d*1079_02 saṃprahṛṣṭamanā rājan dharmarājo yudhiṣṭhiraḥ
07,124.002a pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham
07,124.002c abravīd vāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam
07,124.003a diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau
07,124.003c diṣṭyā ca nihataḥ pāpaḥ saindhavaḥ puruṣādhamaḥ
07,124.004a kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā
07,124.004c diṣṭyā śatrugaṇāś caiva nimagnāḥ śokasāgare
07,124.005a na teṣāṃ duṣkaraṃ kiṃ cit triṣu lokeṣu vidyate
07,124.005c sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana
07,124.006a tava prasādād govinda vayaṃ jeṣyāmahe ripūn
07,124.006c yathā pūrvaṃ prasādāt te dānavān pākaśāsanaḥ
07,124.007a pṛthivīvijayo vāpi trailokyavijayo 'pi vā
07,124.007c dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava
07,124.007d*1080_01 tvatprasādād dhṛṣīkeśa rājyaṃ prāpsyāmi cottamam
07,124.008a na teṣāṃ vidyate pāpaṃ saṃgrāme vā parājayaḥ
07,124.008c tridaśeśvaranāthas tvaṃ yeṣāṃ tuṣṭo 'si mādhava
07,124.009a tvatprasādād dhṛṣīkeśa śakraḥ suragaṇeśvaraḥ
07,124.009c trailokyavijayaṃ śrīmān prāptavān raṇamūrdhani
07,124.010a tava caiva prasādena tridaśās tridaśeśvara
07,124.010c amaratvaṃ gatāḥ kṛṣṇa lokāṃś cāśnuvate 'kṣayān
07,124.011a tvatprasādasamutthena vikrameṇārisūdana
07,124.011c sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ
07,124.012a tvatprasādād dhṛṣīkeśa jagat sthāvarajaṅgamam
07,124.012c svavartmani sthitaṃ vīra japahomeṣu vartate
07,124.013a ekārṇavam idaṃ pūrvaṃ sarvam āsīt tamomayam
07,124.013c tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama
07,124.014a sraṣṭāraṃ sarvalokānāṃ paramātmānam acyutam
07,124.014c ye prapannā hṛṣīkeśaṃ na te muhyanti karhi cit
07,124.014d*1081_01 purāṇaṃ paramaṃ devaṃ devadevaṃ sanātanam
07,124.014d*1081_02 ye prapannāḥ suraguruṃ na te muhyanti karhi cit
07,124.015a anādinidhanaṃ devaṃ lokakartāram avyayam
07,124.015c tvāṃ bhaktā ye hṛṣīkeśa durgāṇy atitaranti te
07,124.016a paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat
07,124.016c prapadyatas taṃ paramaṃ parā bhūtir vidhīyate
07,124.016d*1082_01 goptāraṃ sarvalokānāṃ yat tad brahma sanātanam
07,124.016d*1082_02 lokādiṃ viśvakarmāṇam akṣayakṣaram akṣaram
07,124.016d*1082_03 manasaḥ paramāṃ yoniṃ khaṃ vāyur jyotiṣāṃ nidhim
07,124.017a yo 'gāta caturo vedān yaś ca vedeṣu gīyate
07,124.017c taṃ prapadya mahātmānaṃ bhūtim āpnoty anuttamām
07,124.017d*1083_01 sraṣṭāraṃ sarvavarṇānāṃ bhuvaś ca prakṛtiṃ parām
07,124.017d*1083_02 yogānāṃ ca paraṃ brahma dīptaṃ brahmavidāṃ nidhim
07,124.017d*1083_03 carācarasya sraṣṭāraṃ pratihartāram eva ca
07,124.017d*1083_04 tvām ajaṃ kāraṇātmānaṃ prapadye pāṇḍavapriyam
07,124.017d*1084_01 parameśa pareśeśa tiryag īśa nareśvara
07,124.017d*1084_02 sarveśvareśvareśeśa namas te puruṣottama
07,124.017d*1084_03 tvam īśeśeśvareśāna prabho vardhasva mādhava
07,124.017d*1084_04 prabhavāpyaya sarvasya sarvātman pṛthulocana
07,124.018a dhanaṃjayasakhā yaś ca dhanaṃjayahitaś ca yaḥ
07,124.018c taṃ dhanaṃjayagoptāraṃ prapadya sukham edhate
07,124.018d@018_0001 saṃhṛṣṭendriyacittātmā nāśakad vaktum ojasā
07,124.018d@018_0002 muhūrtam iva harṣeṇa tūṣṇīṃ bhūtvā mahāmatiḥ
07,124.018d@018_0003 tato harṣānvito rājā harṣāśruplutalocanaḥ
07,124.018d@018_0004 uvāca paramaprītaḥ sagadgadam idaṃ vacaḥ
07,124.018d@018_0005 priyam etad upaśrutya tvattaḥ puṣkaralocana
07,124.018d@018_0006 nāntaṃ gacchāmi harṣasya titīrṣur udadher iva
07,124.018d@018_0007 atyadbhutam idaṃ kṛṣṇa kṛtaṃ pārthena dhīmatā
07,124.018d@018_0008 tvayā guptena govinda ghnatā pāpaṃ jayadratham
07,124.018d@018_0009 kiṃ tu nātyadbhutaṃ teṣāṃ yeṣāṃ nas tvaṃ samāśrayaḥ
07,124.018d@018_0010 sthitaḥ sarvātmanā nityaṃ priyeṣu ca hiteṣu ca
07,124.018d@018_0011 tvaṃ caivāsmābhir āśritya kṛtaḥ śastrasamudyamaḥ
07,124.018d@018_0012 surair ivāsuravadhe śakraṃ śakrānujāhave
07,124.018d@018_0013 asaṃbhāvyam idaṃ karma devair api janārdana
07,124.018d@018_0014 tvadbuddhibalavīryeṇa kṛtavān eṣa phalgunaḥ
07,124.018d@018_0015 bālyāt prabhṛti te kṛṣṇa karmāṇi śrutavān aham
07,124.018d@018_0016 amānuṣāṇi divyāni mahānti ca bahūni ca
07,124.018d@018_0017 yadaivānugṛhītāḥ sma tvayā snehānurāgataḥ
07,124.018d@018_0018 tadaivājñāsiṣaṃ śatrūn hatān prāptāṃ ca medinīm
07,124.018d@018_0019 mārkaṇḍeyaḥ purāṇarṣiś caritajñas tavānagha
07,124.018d@018_0020 māhātmyam anubhāvaṃ ca purā kīrtitavān muniḥ
07,124.018d@018_0021 asito devalaś caiva nāradaś ca mahātapāḥ
07,124.018d@018_0022 pitāmahaś ca me vyāsas tvām āhur vidhim uttamam
07,124.018d@018_0023 tvaṃ tejas tvaṃ paraṃ brahma tvaṃ satyaṃ tvaṃ mahat tapaḥ
07,124.018d@018_0024 tvaṃ śreyas tvaṃ yaśaś cāgryaṃ kāraṇaṃ jagatas tathā
07,124.018d@018_0025 tvayā sṛṣṭam idaṃ sarvaṃ jagat sthāvarajaṅgamam
07,124.018d@018_0026 pralaye samanuprāpte tvāṃ vai niviśate punaḥ
07,124.018d@018_0027 anādinidhanaṃ devaṃ viśvam īśaṃ prajāpatim
07,124.018d@018_0028 dhātāram ajam avyaktam āhur vedavido janāḥ
07,124.018d@018_0029 bhūtātmānaṃ mahātmānam anantaṃ viśvatomukham
07,124.018d@018_0030 api devā na jānanti guhyam ādyaṃ jagatpatim
07,124.018d@018_0031 nārāyaṇaṃ paraṃ devaṃ paramātmānam aīśvaram
07,124.018d@018_0032 jñānayoniṃ hariṃ viṣṇuṃ mumukṣūṇāṃ parāyaṇam
07,124.018d@018_0033 paraṃ purāṇaṃ puruṣaṃ purāṇānāṃ paraṃ ca yat
07,124.018d@018_0034 evamādiguṇānāṃ te karmaṇāṃ divi ceha ca
07,124.018d@018_0035 atītabhūtabhavyānāṃ saṃkhyātātra na vidyate
07,124.018d@018_0036 sarvato rakṣaṇīyāḥ sma saśakrāṇāṃ divaukasām
07,124.018d@018_0037 yais tvaṃ sarvaguṇopetaḥ suhṛn na upapāditaḥ
07,124.018d@018_0038 ity evaṃ dharmarājena harir ukto mahāyaśāḥ
07,124.018d@018_0039 anurūpam idaṃ vākyaṃ pratyuvāca janārdanaḥ
07,124.018d@018_0040 bhavatas tapasogreṇa dharmeṇa parameṇa ca
07,124.018d@018_0041 sādhutvād ārjavāc caiva hataḥ pāpo jayadrathaḥ
07,124.018d@018_0042 ayaṃ ca puruṣavyāghra tvadanudhyānabṛṃhitaḥ
07,124.018d@018_0043 hatvā yodhasahasrāṇi nyahañ jiṣṇur jayadratham
07,124.018d@018_0044 kṛtitve bāhuvīrye ca tathaivāsaṃbhrame 'pi ca
07,124.018d@018_0045 śīghratāmoghavedhitve nāsti pārthasamaḥ kva cit
07,124.018d@018_0046 tad ayaṃ bharataśreṣṭha bhrātā te pāṇḍavārjunaḥ
07,124.018d@018_0047 sainyakṣayaṃ raṇe kṛtvā sindhurājaśiro 'harat
07,124.018d@018_0048 tato dharmasuto jiṣṇuṃ pariṣvajya viśāṃ pate
07,124.018d@018_0049 pramṛjya vadanaṃ cāsya paryāśvāsayata prabhuḥ
07,124.018d@018_0050 atīva sumahat karma kṛtavān asi phalguna
07,124.018d@018_0051 asahyaṃ cāviṣahyaṃ ca devair api savāsavaiḥ
07,124.018d@018_0052 diṣṭyā nistīrṇabhāro 'si hatāriś cāsi śatruhan
07,124.018d@018_0053 diṣṭyā satyā pratijñeyaṃ kṛtā hatvā jayadratham
07,124.018d@018_0054 evam uktvā guḍākeśaṃ dharmarājo mahāyaśāḥ
07,124.018d@018_0055 pasparśa puṇyagandhena pṛṣṭhe hastena pārthivaḥ
07,124.019a ity uktau tau mahātmānāv ubhau keśavapāṇḍavau
07,124.019c tāv abrūtāṃ tadā hṛṣṭau rājānaṃ pṛthivīpatim
07,124.020a tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ
07,124.020c udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe
07,124.021a hanyate nihataṃ caiva vinaṅkṣyati ca bhārata
07,124.021c tava krodhahatā hy ete kauravāḥ śatrusūdana
07,124.022a tvāṃ hi cakṣurhaṇaṃ vīraṃ kopayitvā suyodhanaḥ
07,124.022c samitrabandhuḥ samare prāṇāṃs tyakṣyati durmatiḥ
07,124.023a tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ
07,124.023c śaratalpagataḥ śete bhīṣmaḥ kurupitāmahaḥ
07,124.024a durlabho hi jayas teṣāṃ saṃgrāme ripusūdana
07,124.024c yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava
07,124.025a rājyaṃ prāṇāḥ priyāḥ putrāḥ saukhyāni vividhāni ca
07,124.025c acirāt tasya naśyanti yeṣāṃ kruddho 'si mānada
07,124.026a vinaṣṭān kauravān manye saputrapaśubāndhavān
07,124.026b*1085_00 śrībhagavān uvāca
07,124.026b*1085_01 evam etan mahābāho vinaṣṭāḥ kauravā mṛdhe
07,124.026c rājadharmapare nityaṃ tvayi kruddhe yudhiṣṭhira
07,124.027a tato bhīmo mahābāhuḥ sātyakiś ca mahārathaḥ
07,124.027c abhivādya guruṃ jyeṣṭhaṃ mārgaṇaiḥ kṣatavikṣatau
07,124.027e sthitāv āstāṃ maheṣvāsau pāñcālyaiḥ parivāritau
07,124.028a tau dṛṣṭva muditau vīrau prāñjalī cāgrataḥ sthitau
07,124.028c abhyanandata kaunteyas tāv ubhau bhīmasātyakī
07,124.029a diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt
07,124.029c droṇagrāhād durādharṣād dhārdikyamakarālayāt
07,124.029e diṣṭyā ca nirjitāḥ saṃkhye pṛthivyāṃ sarvapārthivāḥ
07,124.030a yuvāṃ vijayinau cāpi diṣṭyā paśyāmi saṃyuge
07,124.030c diṣṭyā droṇo jitaḥ saṃkhye hārdikyaś ca mahābalaḥ
07,124.030d*1086_01 diṣṭyā vikarṇibhiḥ karṇo raṇe nītaḥ parābhavam
07,124.030d*1086_02 vimukhaś ca kṛtaḥ śalyo yuvābhyāṃ puruṣarṣabhau
07,124.030d*1086_03 diṣṭyā yuvāṃ kuśalinau saṃgrāmāt punar āgatau
07,124.030d*1086_04 paśyāmi rathināṃ śreṣṭhāv ubhau yuddhaviśāradau
07,124.030d*1086_05 mama vākyakarau vīrau mama gauravayantritau
07,124.031a sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau
07,124.031c samaraślāghinau vīrau samareṣv apalāyinau
07,124.031e mama prāṇasamau caiva diṣṭyā paśyāmi vām aham
07,124.032a ity uktvā pāṇḍavo rājā yuyudhānavṛkodarau
07,124.032c sasvaje puruṣavyāghrau harṣād bāṣpaṃ mumoca ha
07,124.033a tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate
07,124.033c pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe
07,125.001 saṃjaya uvāca
07,125.001a saindhave nihate rājan putras tava suyodhanaḥ
07,125.001c aśruklinnamukho dīno nirutsāho dviṣajjaye
07,125.001d*1087_01 durmanā niḥśvasann uṣṇo bhagnadaṃṣṭra ivoragaḥ
07,125.001d*1087_02 āgaskṛt sarvalokasya putras te 'rtiṃ parām agāt
07,125.001d*1087_03 dṛṣṭvā tat kadanaṃ ghoraṃ svabalasya kṛtaṃ mahat
07,125.001d*1087_04 jiṣṇunā bhīmasenena sātvatena ca saṃyuge
07,125.001d*1087_05 sa vivarṇaḥ kṛśo dīno bāṣpaviplutalocanaḥ
07,125.001e amanyatārjunasamo yodho bhuvi na vidyate
07,125.002a na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca
07,125.002c kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa
07,125.003a nirjitya hi raṇe pārthaḥ sarvān mama mahārathān
07,125.003c avadhīt saindhavaṃ saṃkhye nainaṃ kaś cid avārayat
07,125.004a sarvathā hatam evaitat kauravāṇāṃ mahad balam
07,125.004c na hy asya vidyate trātā sākṣād api puraṃdaraḥ
07,125.005a yam upāśritya saṃgrāme kṛtaḥ śastrasamudyamaḥ
07,125.005c sa karṇo nirjitaḥ saṃkhye hataś caiva jayadrathaḥ
07,125.006a paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān
07,125.006b*1088_01 vadho yena pratijñātaḥ saṃyuge savyasācinaḥ
07,125.006c sa karṇo nirjitaḥ saṃkhye saindhavaś ca nipātitaḥ
07,125.007a yasya vīryaṃ samāśritya śamaṃ yācantam acyutam
07,125.007c tṛṇavat tam ahaṃ manye sa karṇo nirjito yudhi
07,125.008a evaṃ klāntamanā rājann upāyād droṇam īkṣitum
07,125.008c āgaskṛt sarvalokasya putras te bharatarṣabha
07,125.009a tatas tat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat
07,125.009c parān vijayataś cāpi dhārtarāṣṭrān nimajjataḥ
07,125.010 duryodhana uvāca
07,125.010a paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam
07,125.010c kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham
07,125.011a taṃ nihatya pralubdho 'yaṃ śikhaṇḍī pūrṇamānasaḥ
07,125.011c pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati
07,125.012a aparaś cāpi durdharṣaḥ śiṣyas te savyasācinā
07,125.012c akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
07,125.013a asmadvijayakāmānāṃ suhṛdām upakāriṇām
07,125.013c gantāsmi katham ānṛṇyaṃ gatānāṃ yamasādanam
07,125.014a ye madarthaṃ parīpsanti vasudhāṃ vasudhādhipāḥ
07,125.014c te hitvā vasudhaiśvaryaṃ vasudhām adhiśerate
07,125.015a so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam
07,125.015c nāśvamedhasahasreṇa pātum ātmānam utsahe
07,125.016a mama lubdhasya pāpasya tathā dharmāpacāyinaḥ
07,125.016c vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam
07,125.017a kathaṃ patitavṛttasya pṛthivī suhṛdāṃ druhaḥ
07,125.017c vivaraṃ nāśakad dātuṃ mama pārthivasaṃsadi
07,125.018a so 'haṃ rudhirasiktāṅgaṃ rājñāṃ madhye pitāmaham
07,125.018c śayānaṃ nāśakaṃ trātuṃ bhīṣmam āyodhane hatam
07,125.019a taṃ mām anāryapuruṣaṃ mitradruham adhārmikam
07,125.019c kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit
07,125.020a jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam
07,125.020c madartham udyataṃ śūraṃ prāṇāṃs tyaktvā mahāratham
07,125.021a kāmbojaṃ nihataṃ dṛṣṭvā tathālambusam eva ca
07,125.021c anyān bahūṃś ca suhṛdo jīvitārtho 'dya ko mama
07,125.022a vyāyacchanto hatāḥ śūrā madarthe ye 'parāṅmukhāḥ
07,125.022c yatamānāḥ paraṃ śaktyā vijetum ahitān mama
07,125.023a teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa
07,125.023c tarpayiṣyāmi tān eva jalena yamunām anu
07,125.024a satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara
07,125.024c iṣṭāpūrtena ca śape vīryeṇa ca sutair api
07,125.025a nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha
07,125.025c śāntiṃ labdhāsmi teṣāṃ vā raṇe gantā salokatām
07,125.026a na hīdānīṃ sahāyā me parīpsanty anupaskṛtāḥ
07,125.026c śreyo hi pāṇḍūn manyante na tathāsmān mahābhuja
07,125.027a svayaṃ hi mṛtyur vihitaḥ satyasaṃdhena saṃyuge
07,125.027c bhavān upekṣāṃ kurute suśiṣyatvād dhanaṃjaye
07,125.028a ato vinihatāḥ sarve ye 'smajjayacikīrṣavaḥ
07,125.028c karṇam eva tu paśyāmi saṃpraty asmajjayaiṣiṇam
07,125.029a yo hi mitram avijñāya yāthātathyena mandadhīḥ
07,125.029c mitrārthe yojayaty enaṃ tasya so 'rtho 'vasīdati
07,125.030a tādṛgrūpam idaṃ kāryaṃ kṛtaṃ mama suhṛdbruvaiḥ
07,125.030c mohāl lubdhasya pāpasya jihmācārais tatas tataḥ
07,125.031a hato jayadrathaś caiva saumadattiś ca vīryavān
07,125.031c abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
07,125.032a so 'ham adya gamiṣyāmi yatra te puruṣarṣabhāḥ
07,125.032c hatā madarthaṃ saṃgrāme yudhyamānāḥ kirīṭinā
07,125.033a na hi me jīvitenārthas tān ṛte puruṣarṣabhān
07,125.033c ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān
07,126.001 dhṛtarāṣṭra uvāca
07,126.001a sindhurāje hate tāta samare savyasācinā
07,126.001c tathaiva bhūriśravasi kim āsīd vo manas tadā
07,126.002a duryodhanena ca droṇas tathoktaḥ kurusaṃsadi
07,126.002c kim uktavān paraṃ tasmāt tan mamācakṣva saṃjaya
07,126.003 saṃjaya uvāca
07,126.003a niṣṭānako mahān āsīt sainyānāṃ tava bhārata
07,126.003c saindhavaṃ nihataṃ dṛṣṭvā bhūriśravasam eva ca
07,126.004a mantritaṃ tava putrasya te sarvam avamenire
07,126.004b*1089_01 avamenire ca te sarve tava putrasya mantritam
07,126.004c yena mantreṇa nihatāḥ śataśaḥ kṣatriyarṣabhāḥ
07,126.005a droṇas tu tad vacaḥ śrutvā putrasya tava durmanāḥ
07,126.005c muhūrtam iva tu dhyātvā bhṛśam ārto 'bhyabhāṣata
07,126.006a duryodhana kim evaṃ māṃ vākśarair abhikṛntasi
07,126.006c ajayyaṃ samare nityaṃ bruvāṇaṃ savyasācinam
07,126.007a etenaivārjunaṃ jñātum alaṃ kaurava saṃyuge
07,126.007c yac chikhaṇḍy avadhīd bhīṣmaṃ pālyamānaḥ kirīṭinā
07,126.008a avadhyaṃ nihataṃ dṛṣṭvā saṃyuge devamānuṣaiḥ
07,126.008c tadaivājñāsiṣam ahaṃ neyam astīti bhāratī
07,126.009a yaṃ puṃsāṃ triṣu lokeṣu sarvaśūram amaṃsmahi
07,126.009c tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe
07,126.010a yān sma tān glahate tātaḥ śakuniḥ kurusaṃsadi
07,126.010c akṣān na te 'kṣā niśitā bāṇās te śatrutāpanāḥ
07,126.010d*1090_01 akṣāṃs tu manyase bāṇāñ śobhamānāñ śitāñ śarān
07,126.011a ta ete ghnanti nas tāta viśikhā jayacoditāḥ
07,126.011c yāṃs tadā khyāpyamānāṃs tvaṃ vidureṇa na budhyase
07,126.012a tās tā vilapataś cāpi vidurasya mahātmanaḥ
07,126.012c dhīrasya vāco nāśrauṣīḥ kṣemāya vadataḥ śivāḥ
07,126.013a tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat
07,126.013c tasyāvamānād vākyasya duryodhana kṛte tava
07,126.013d*1091_01 yo 'vamanya vacaḥ pathyaṃ suhṛdām āptakāriṇām
07,126.013d*1091_02 svamataṃ kurute mūḍhaḥ sa śocyo nacirād iva
07,126.013d*1092_01 neha vai paralokāya pāpam iccheta pārthivāḥ
07,126.014a yac ca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām
07,126.014c anarhatīṃ kule jātāṃ sarvadharmānucāriṇīm
07,126.015a tasyādharmasya gāndhāre phalaṃ prāptam idaṃ tvayā
07,126.015c no cet pāpaṃ pare loke tvam arcchethās tato 'dhikam
07,126.016a yac ca tān pāṇḍavān dyūte viṣameṇa vijitya ha
07,126.016c prāvrājayas tadāraṇye rauravājinavāsasaḥ
07,126.017a putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā
07,126.017c druhyet ko nu naro loke mad anyo brāhmaṇabruvaḥ
07,126.017d*1093_01 garbhādhānādiyuktaś ca tathopanayanena ca
07,126.017d*1093_02 na karma kṛtavā[?taṃ nā]dhīte sa bhaved brāhmaṇabruvaḥ
07,126.018a pāṇḍavānām ayaṃ kopas tvayā śakuninā saha
07,126.018c āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi
07,126.019a duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ
07,126.019c kṣattur vākyam anādṛtya tvayābhyastaḥ punaḥ punaḥ
07,126.019d*1094_01 tad dhi naḥ krodhavṛkṣaś ca kṛtamūlo mahātmanām
07,126.019d*1094_02 tasya puṣpaphale rājann upabhuṃkṣva mahābala
07,126.020a yat tat sarve parābhūya paryavārayatārjunim
07,126.020c sindhurājānam āśritya sa vo madhye kathaṃ hataḥ
07,126.021a kathaṃ tvayi ca karṇe ca kṛpe śalye ca jīvati
07,126.021c aśvatthāmni ca kauravya nidhanaṃ saindhavo 'gamat
07,126.022a yad vas tat sarvarājānas tejas tigmam upāsate
07,126.022c sindhurājaṃ paritrātuṃ sa vo madhye kathaṃ hataḥ
07,126.023a mayy eva hi viśeṣeṇa tathā duryodhana tvayi
07,126.023c āśaṃsata paritrāṇam arjunāt sa mahīpatiḥ
07,126.024a tatas tasmin paritrāṇam alabdhavati phalgunāt
07,126.024c na kiṃ cid anupaśyāmi jīvitatrāṇam ātmanaḥ
07,126.025a majjantam iva cātmānaṃ dhṛṣṭadyumnasya kilbiṣe
07,126.025c paśyāmy ahatvā pāñcālān saha tena śikhaṇḍinā
07,126.026a tan mā kim abhitapyantaṃ vākśarair abhikṛntasi
07,126.026c aśaktaḥ sindhurājasya bhūtvā trāṇāya bhārata
07,126.027a sauvarṇaṃ satyasaṃdhasya dhvajam akliṣṭakarmaṇaḥ
07,126.027c apaśyan yudhi bhīṣmasya katham āśaṃsase jayam
07,126.028a madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ
07,126.028c hato bhūriśravāś caiva kiṃ śeṣaṃ tatra manyase
07,126.029a kṛpa eva ca durdharṣo yadi jīvati pārthiva
07,126.029c yo nāgāt sindhurājasya vartma taṃ pūjayāmy aham
07,126.030a yac cāpaśyaṃ hataṃ bhīṣmaṃ paśyatas te 'nujasya vai
07,126.030c duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram
07,126.030e avadhyakalpaṃ saṃgrāme devair api savāsavaiḥ
07,126.031a na te vasuṃdharāstīti tad ahaṃ cintaye nṛpa
07,126.031c imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata
07,126.031e anīkāny ādravante māṃ sahitāny adya māriṣa
07,126.032a nāhatvā sarvapāñcālān kavacasya vimokṣaṇam
07,126.032c kartāsmi samare karma dhārtarāṣṭra hitaṃ tava
07,126.033a rājan brūyāḥ sutaṃ me tvam aśvatthāmānam āhave
07,126.033c na somakāḥ pramoktavyā jīvitaṃ parirakṣatā
07,126.034a yac ca pitrānuśiṣṭo 'si tad vacaḥ paripālaya
07,126.034c ānṛśaṃsye dame satye ārjave ca sthiro bhava
07,126.035a dharmārthakāmakuśalo dharmārthāv apy apīḍayan
07,126.035c dharmapradhānaḥ kāryāṇi kuryāś ceti punaḥ punaḥ
07,126.036a cakṣurmanobhyāṃ saṃtoṣyā viprāḥ sevyāś ca śaktitaḥ
07,126.036c na caiṣāṃ vipriyaṃ kāryaṃ te hi vahniśikhopamāḥ
07,126.037a eṣa tv aham anīkāni praviśāmy arisūdana
07,126.037c raṇāya mahate rājaṃs tvayā vākśalyapīḍitaḥ
07,126.038a tvaṃ ca duryodhana balaṃ yadi śaknoṣi dhāraya
07,126.038c rātrāv api hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ
07,126.039a evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān
07,126.039c muṣṇan kṣatriyatejāṃsi nakṣatrāṇām ivāṃśumān
07,126.039d*1095_01 dīrgham uṣṇaṃ viniḥśvasya kṣatriyāntakaro balī
07,127.001 saṃjaya uvāca
07,127.001a tato duryodhano rājā droṇenaivaṃ pracoditaḥ
07,127.001c amarṣavaśam āpanno yuddhāyaiva mano dadhe
07,127.002a abravīc ca tadā karṇaṃ putro duryodhanas tava
07,127.002c paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā
07,127.002e ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam
07,127.003a tava vyāyacchamānasya droṇasya ca mahātmanaḥ
07,127.003c miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ
07,127.004a paśya rādheya rājānaḥ pṛthivyāṃ pravarā yudhi
07,127.004c pārthenaikena nihatāḥ siṃhenevetarā mṛgāḥ
07,127.005a mama vyāyacchamānasya samare śatrusūdana
07,127.005c alpāvaśeṣaṃ sainyaṃ me kṛtaṃ śakrātmajena ha
07,127.006a kathaṃ hy anicchamānasya droṇasya yudhi phalgunaḥ
07,127.006c bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge
07,127.006d*1096_01 pratijñāyā gataḥ pāraṃ hṛtvā saindhavam arjunaḥ
07,127.006d*1096_02 paśya rādheya pṛthvīśān pṛthivyāṃ pātitān bahūn
07,127.006d*1096_03 pārthena nihatān saṃkhye mahendropamavikramān
07,127.006d*1096_04 anicchataḥ kathaṃ vīra droṇasya yudhi pāṇḍavaḥ
07,127.007a priyo hi phalguno nityam ācāryasya mahātmanaḥ
07,127.007c tato 'sya dattavān dvāraṃ nayuddhenārimardana
07,127.008a abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ
07,127.008c prādāt kirīṭine dvāraṃ paśya nirguṇatāṃ mama
07,127.009a yady adāsyam anujñāṃ vai pūrvam eva gṛhān prati
07,127.009c sindhurājasya samare nābhaviṣyaj janakṣayaḥ
07,127.010a jayadratho jīvitārthī gacchamāno gṛhān prati
07,127.010c mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe
07,127.010d*1097_01 trāsyāmi saindhavaṃ yuddhe nainaṃ prāpsyati phalgunaḥ
07,127.010d*1097_02 mama sainyavināśāya ruddho vipreṇa saindhavaḥ
07,127.010d*1097_03 tasya me mandabhāgasya yatamānasya saṃyuge
07,127.010d*1097_04 hatāni sarvasainyāni hato rājā jayadrathaḥ
07,127.010d*1097_05 paśya yodhavarān karṇa śataśo 'tha sahasraśaḥ
07,127.010d*1097_06 pārthanāmāṅkitair bāṇaiḥ sarve nītā yamakṣayam
07,127.010d*1097_07 katham ekarathenājau bahūnāṃ naḥ prapaśyatām
07,127.010d*1097_08 vipannaḥ saindhavo rājā yodhāś caiva sahasraśaḥ
07,127.011a adya me bhrātaraḥ kṣīṇāś citrasenādayo yudhi
07,127.011c bhīmasenaṃ samāsādya paśyatāṃ no durātmanām
07,127.012 karṇa uvāca
07,127.012a ācāryaṃ mā vigarhasva śaktyā yudhyaty asau dvijaḥ
07,127.012b*1098_01 yathābalaṃ yathotsāhaṃ tyaktvā jīvitam ātmanaḥ
07,127.012b*1098_02 yady enaṃ samatikramya praviṣṭaḥ śvetavāhanaḥ
07,127.012b*1098_03 nātra sūkṣmo 'pi doṣaḥ syād ācāryasya kathaṃ cana
07,127.012b*1098_04 kṛtī dakṣo yuvā śūraḥ kṛtāstro laghuvikramaḥ
07,127.012b*1098_05 divyāstrayuktam āsthāya rathaṃ vānaralakṣaṇam
07,127.012b*1098_06 kṛṣṇena ca gṛhītāśvam abhedyakavacāvṛtaḥ
07,127.012b*1098_07 gāṇḍīvam ajaraṃ divyaṃ dhanur ādāya vīryavān
07,127.012b*1098_08 pravarṣan niśitān bāṇān bāhudraviṇadarpitaḥ
07,127.012b*1098_09 yad arjuno 'bhyayād droṇam upapannaṃ hi tasya tat
07,127.012b*1098_10 ācāryaḥ sthaviro rājañ śīghrayāne tathākṣamaḥ
07,127.012b*1098_11 bāhuvyāyāmaceṣṭāyām aśaktas tu narādhipa
07,127.012b*1098_12 tenainam abhyatikrāntaḥ śvetāśvaḥ kṛṣṇasārathiḥ
07,127.012b*1098_13 tasmād doṣaṃ na paśyāmi droṇasyānena hetunā
07,127.012c ajayyān pāṇḍavān manye droṇenāstravidā mṛdhe
07,127.013a tathā hy enam atikramya praviṣṭaḥ śvetavāhanaḥ
07,127.013c daivadṛṣṭo 'nyathābhāvo na manye vidyate kva cit
07,127.014a tato no yudhyamānānāṃ paraṃ śaktyā suyodhana
07,127.014c saindhavo nihato rājan daivam atra paraṃ smṛtam
07,127.015a paraṃ yatnaṃ kurvatāṃ ca tvayā sārdhaṃ raṇājire
07,127.015c hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ
07,127.015e satataṃ ceṣṭamānānāṃ nikṛtyā vikrameṇa ca
07,127.015f*1099_01 na sidhyati mahārāja daivam atra paraṃ smṛtam
07,127.015f*1100_01 nihatya yatnaṃ cāsmākaṃ daivaṃ yāti svakāryatām
07,127.015f*1100_02 nūnam etena mārgeṇa gantavyo janasaṃkṣayaḥ
07,127.015f*1100_03 tato vyāyacchamānānāṃ daivaṃ paścāt karoti naḥ
07,127.016a daivopasṛṣṭaḥ puruṣo yat karma kurute kva cit
07,127.016c kṛtaṃ kṛtaṃ sma tat tasya daivena vinihanyate
07,127.017a yat kartavyaṃ manuṣyeṇa vyavasāyavatā satā
07,127.017c tat kāryam aviśaṅkena siddhir daive pratiṣṭhitā
07,127.018a nikṛtyā nikṛtāḥ pārthā viṣayogaiś ca bhārata
07,127.018c dagdhā jatugṛhe cāpi dyūtena ca parājitāḥ
07,127.019a rājanītiṃ vyapāśritya prahitāś caiva kānanam
07,127.019c yatnena ca kṛtaṃ yat te daivena vinipātitam
07,127.020a yudhyasva yatnam āsthāya mṛtyuṃ kṛtvā nivartanam
07,127.020c yatatas tava teṣāṃ ca daivaṃ mārgeṇa yāsyati
07,127.021a na teṣāṃ matipūrvaṃ hi sukṛtaṃ dṛśyate kva cit
07,127.021c duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha
07,127.022a daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā
07,127.022c ananyakarma daivaṃ hi jāgarti svapatām api
07,127.022d*1101_01 tena yukto hi puruṣaḥ kāryākāryaṃ niyujyate
07,127.023a bahūni tava sainyāni yodhāś ca bahavas tathā
07,127.023c na tathā pāṇḍuputrāṇām evaṃ yuddham avartata
07,127.024a tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ
07,127.024c śaṅke daivasya tat karma pauruṣaṃ yena nāśitam
07,127.025 saṃjaya uvāca
07,127.025a evaṃ saṃbhāṣamāṇānāṃ bahu tat taj janādhipa
07,127.025c pāṇḍavānām anīkāni samadṛśyanta saṃyuge
07,127.026a tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam
07,127.026c tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava
07,128.001 saṃjaya uvāca
07,128.001a tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa
07,128.001c pāṇḍusenām abhidrutya yodhayām āsa sarvataḥ
07,128.002a pāñcālāḥ kuravaś caiva yodhayantaḥ parasparam
07,128.002c yamarāṣṭrāya mahate paralokāya dīkṣitāḥ
07,128.003a śūrāḥ śūraiḥ samāgamya śaratomaraśaktibhiḥ
07,128.003c vivyadhuḥ samare tūrṇaṃ ninyuś caiva yamakṣayam
07,128.004a rathināṃ rathibhiḥ sārdhaṃ rudhirasrāvi dāruṇam
07,128.004c prāvartata mahad yuddhaṃ nighnatām itaretaram
07,128.005a vāraṇāś ca mahārāja samāsādya parasparam
07,128.005c viṣāṇair dārayām āsuḥ saṃkruddhāś ca madotkaṭāḥ
07,128.006a hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ
07,128.006c bibhidus tumule yuddhe prārthayanto mahad yaśaḥ
07,128.007a pattayaś ca mahābāho śataśaḥ śastrapāṇayaḥ
07,128.007c anyonyam ārdayan rājan nityayattāḥ parākrame
07,128.008a gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa
07,128.008c śravaṇād dhi vijānīmaḥ pāñcālān kurubhiḥ saha
07,128.009a anyonyaṃ samare yodhāḥ śaraśaktiparaśvadhaiḥ
07,128.009c preṣayan paralokāya vicaranto hy abhītavat
07,128.010a śarair daśa diśo rājaṃs teṣāṃ muktaiḥ sahasraśaḥ
07,128.010c na bhrājanta yathāpūrvaṃ bhāskare 'staṃ gate 'pi ca
07,128.011a tathā prayudhyamāneṣu pāṇḍaveyeṣu nirbhayaḥ
07,128.011c duryodhano mahārāja vyavagāhata tad balam
07,128.012a saindhavasya vadhenaiva bhṛśaṃ duḥkhasamanvitaḥ
07,128.012c martavyam iti saṃcintya prāviśat tu dviṣadbalam
07,128.013a nādayan rathaghoṣeṇa kampayann iva medinīm
07,128.013c abhyavartata putras te pāṇḍavānām anīkinīm
07,128.014a sa saṃnipātas tumulas tasya teṣāṃ ca bhārata
07,128.014c abhavat sarvasainyānām abhāvakaraṇo mahān
07,128.014d@019_0000 dhṛtarāṣṭra uvāca
07,128.014d@019_0001 tathā hateṣu sainyeṣu tathā kṛcchragataḥ svayam
07,128.014d@019_0002 kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam
07,128.014d@019_0003 ekasya ca bahūnāṃ ca saṃnipāto mahān abhūt
07,128.014d@019_0004 viśeṣato hi nṛpater viṣamaṃ pratibhāti me
07,128.014d@019_0005 so 'tyantasukhasaṃvṛddho rakṣyo lokasya ceśvaraḥ
07,128.014d@019_0006 eko bahūn samāsādya kaccin nāsīt parāṅmukhaḥ
07,128.014d@019_0007 droṇaḥ karṇaḥ kṛpaś caiva kṛtavarmā ca sātvataḥ
07,128.014d@019_0008 nāvārayan kathaṃ yuddhe rājānaṃ rājakāṅkṣiṇaḥ
07,128.014d@019_0009 sarvopāyair hi yuddheṣu rakṣitavyo mahīpatiḥ
07,128.014d@019_0010 eṣā nītiḥ parā yuddhe dṛṣṭā tatra maharṣibhiḥ
07,128.014d@019_0011 praviṣṭe vai mama sute pareṣāṃ vai mahad balam
07,128.014d@019_0012 saṃjaya uvāca
07,128.014d@019_0012 māmakā rathināṃ śreṣṭhāḥ kim akurvata saṃjaya
07,128.014d@019_0013 rājan saṃgrāmam āścaryaṃ putrasya tava bhārata
07,128.014d@019_0014 ekasya ca bahūnāṃ ca śṛṇu me bruvato 'dbhutam
07,128.014d@019_0015 droṇena vāryamāṇo 'sau karṇena ca kṛpeṇa ca
07,128.014d@019_0016 prāviśat pāṇḍavīṃ senāṃ makaraḥ sāgaraṃ yathā
07,128.014d@019_0017 kirann iṣusahasrāṇi tatra tatra tadā tadā
07,128.014d@019_0018 pāñcālān pāṇḍavāṃś caiva vivyādha niśitaiḥ śaraiḥ
07,128.014d@019_0019 yathodyamya tataḥ sūryo raśmibhir nāśayet tamaḥ
07,128.014d@019_0020 tathā putras tava balaṃ nāśayat tan mahābalaḥ
07,128.015a madhyaṃdinagataṃ sūryaṃ pratapantaṃ gabhastibhiḥ
07,128.015c tathā tava sutaṃ madhye pratapantaṃ śarormibhiḥ
07,128.016a na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum
07,128.016c palāyane kṛtotsāhā nirutsāhā dviṣajjaye
07,128.017a paryadhāvanta pāñcālā vadhyamānā mahātmanā
07,128.017c rukmapuṅkhaiḥ prasannāgrais tava putreṇa dhanvinā
07,128.017e ardyamānāḥ śarais tūrṇaṃ nyapatan pāṇḍusainikāḥ
07,128.017f*1102_01 vyadravaṃś ca bhayād yodhā dṛṣṭvā taṃ paramāhave
07,128.017f*1102_02 vyāttānanam iva prāptam antakaṃ prāṇahāriṇam
07,128.018a na tādṛśaṃ raṇe karma kṛtavantas tu tāvakāḥ
07,128.018c yādṛśaṃ kṛtavān rājā putras tava viśāṃ pate
07,128.019a putreṇa tava sā senā pāṇḍavī mathitā raṇe
07,128.019c nalinī dviradeneva samantāt phullapaṅkajā
07,128.020a kṣīṇatoyānilārkābhyāṃ hatatviḍ iva padminī
07,128.020c babhūva pāṇḍavī senā tava putrasya tejasā
07,128.021a pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata
07,128.021c bhīmasenapurogās tu pāñcālāḥ samupādravan
07,128.022a sa bhīmasenaṃ daśabhir mādrīputrau tribhis tribhiḥ
07,128.022c virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam
07,128.023a dhṛṣṭadyumnaṃ ca saptatyā dharmaputraṃ ca saptabhiḥ
07,128.023c kekayāṃś caiva cedīṃś ca bahubhir niśitaiḥ śaraiḥ
07,128.024a sātvataṃ pañcabhir viddhvā draupadeyāṃs tribhis tribhiḥ
07,128.024c ghaṭotkacaṃ ca samare viddhvā siṃha ivānadat
07,128.025a śataśaś cāparān yodhān sadvipāśvarathān raṇe
07,128.025c śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ
07,128.025d*1103_01 sā tena pāṇḍavī senā vadhyamānā śilīmukhaiḥ
07,128.025d*1103_02 tava putreṇa saṃgrāme vidudrāva narādhipa
07,128.025d*1103_03 taṃ tapantam ivādityaṃ kururājaṃ mahāhave
07,128.025d*1103_04 nāśakan vīkṣituṃ rājan pāṇḍuputrasya sainikāḥ
07,128.025d*1103_05 tato yudhiṣṭhiro rājā kupito rājasattama
07,128.025d*1103_06 abhyadhāvat kurupatiṃ tava putraṃ jigīṣayā
07,128.025d*1103_07 tāv ubhau yudhi kauravyau samīyatur ariṃdamau
07,128.025d*1103_08 svārthahetoḥ parākrāntau duryodhanayudhiṣṭhirau
07,128.025d*1103_09 tato duryodhanaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ
07,128.025d*1103_10 vivyādha daśabhis tūrṇaṃ dhvajaṃ ciccheda ceṣuṇā
07,128.025d*1103_11 indrasenaṃ tribhiś caiva lalāṭe jaghnivān nṛpa
07,128.025d*1103_12 sārathiṃ dayitaṃ rājñaḥ pāṇḍavasya mahātmanaḥ
07,128.025d*1103_13 dhanuś ca punar anyena cakartāsya mahārathaḥ
07,128.025d*1103_14 caturbhiś caturaś caiva bāṇair vivyādha vājinaḥ
07,128.025d*1103_15 tato yudhiṣṭhiraḥ kruddho nimeṣād iva kārmukam
07,128.025d*1103_16 anyad ādāya vegena kauravaṃ pratyavārayat
07,128.026a tasya tān nighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ
07,128.026c bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa
07,128.027a vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ
07,128.027c marmāṇi bhittvā te sarve saṃbhagnāḥ kṣitim āviśan
07,128.028a tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram
07,128.028c vṛtrahatyai yathā devāḥ parivavruḥ puraṃdaram
07,128.028d*1104_01 vṛtreṇa saha yudhyantaṃ yadvad devā śatakratum
07,128.029a tato yudhiṣṭhiro rājā tava putrasya māriṣa
07,128.029c śaraṃ paramadurvāraṃ preṣayām āsa saṃyuge
07,128.029d*1105_01 sa śaraṃ sūryaraśmyābham atyugram anivāraṇam
07,128.029d*1106_01 hā hato 'sīti rājānam uktvāmuñcad yudhiṣṭhiraḥ
07,128.029d*1106_02 sa tenākarṇamuktena viddho bāṇena kauravaḥ
07,128.029e sa tena bhṛśasaṃviddho niṣasāda rathottame
07,128.029f*1107_01 niṣasāda rathopasthe bhṛśaṃ saṃmūḍhacetanaḥ
07,128.030a tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān
07,128.030c hato rājeti rājendra muditānāṃ samantataḥ
07,128.031a bāṇaśabdaravaś cograḥ śuśruve tatra māriṣa
07,128.031c atha droṇo drutaṃ tatra pratyadṛśyata saṃyuge
07,128.032a hṛṣṭo duryodhanaś cāpi dṛḍham ādāya kārmukam
07,128.032c tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt
07,128.032d*1108_01 tam evaṃvādinaṃ vīraṃ dhārtarāṣṭraṃ mahāratham
07,128.033a pratyudyayus taṃ tvaritāḥ pāñcālā rājagṛddhinaḥ
07,128.033c tān droṇaḥ pratijagrāha parīpsan kurusattamam
07,128.033e caṇḍavātoddhatān meghān nighnan raśmimuco yathā
07,128.034a tato rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ
07,128.034c tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā
07,129.001 dhṛtarāṣṭra uvāca
07,129.001a yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī
07,129.001c uktvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam
07,129.002a praviśya vicarantaṃ ca raṇe śūram avasthitam
07,129.002c kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan
07,129.003a ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ
07,129.003c ke cottaram arakṣanta nighnataḥ śātravān raṇe
07,129.003d*1109_01 ke cāsya pṛṣṭhato 'nvāsan vīrā vīrasya yodhinaḥ
07,129.003d*1109_02 ke purastād avartanta rathinas tasya śatravaḥ
07,129.003d*1109_03 manye tān aspṛśac chītam ativelam anārtavam
07,129.003d*1109_04 manye te samavepanta gāvo vai śiśire yathā
07,129.003d*1109_05 yat prāviśan maheṣvāsaḥ pāñcālān aparājitaḥ
07,129.004a nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ
07,129.004b*1110_01 nirdahan sarvasainyāni pāñcālānāṃ ratharṣabhaḥ
07,129.004c dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān
07,129.005 saṃjaya uvāca
07,129.005a sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca
07,129.005c sātyakiś ca maheṣvāso droṇam evābhyadhāvatām
07,129.006a tathā yudhiṣṭhiras tūrṇaṃ bhīmasenaś ca pāṇḍavaḥ
07,129.006c pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām
07,129.007a tathaiva nakulo dhīmān sahadevaś ca durjayaḥ
07,129.007c dhṛṣṭadyumnaḥ śatānīko virāṭaś ca sakekayaḥ
07,129.007e matsyāḥ śālveyasenāś ca droṇam eva yayur yudhi
07,129.008a drupadaś ca tathā rājā pāñcālair abhirakṣitaḥ
07,129.008c dhṛṣṭadyumnapitā rājan droṇam evābhyavartata
07,129.009a draupadeyā maheṣvāsā rākṣasaś ca ghaṭotkacaḥ
07,129.009c sasenās te 'bhyavartanta droṇam eva mahādyutim
07,129.010a prabhadrakāś ca pāñcālāḥ ṣaṭsahasrāḥ prahāriṇaḥ
07,129.010c droṇam evābhyavartanta puraskṛtya śikhaṇḍinam
07,129.011a tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ
07,129.011c sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham
07,129.012a teṣu śūreṣu yuddhāya gateṣu bharatarṣabha
07,129.012c babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī
07,129.013a yodhānām aśivā raudrā rājann antakagāminī
07,129.013c kuñjarāśvamanuṣyāṇāṃ prāṇāntakaraṇī tadā
07,129.014a tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ
07,129.014c nyavedayan bhayaṃ ghoraṃ sajvālakavalair mukhaiḥ
07,129.015a ulūkāś cāpy adṛśyanta śaṃsanto vipulaṃ bhayam
07,129.015c viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam
07,129.016a tataḥ sainyeṣu rājendra śabdaḥ samabhavan mahān
07,129.016c bherīśabdena mahatā mṛdaṅgānāṃ svanena ca
07,129.017a gajānāṃ garjitaiś cāpi turaṅgāṇāṃ ca heṣitaiḥ
07,129.017c khuraśabdanipātaiś ca tumulaḥ sarvato 'bhavat
07,129.018a tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam
07,129.018c droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ
07,129.019a tamasā cāvṛte loke na prājñāyata kiṃ cana
07,129.019c sainyena rajasā caiva samantād utthitena ha
07,129.020a narasyāśvasya nāgasya samasajjata śoṇitam
07,129.020c nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ
07,129.021a rātrau vaṃśavanasyeva dahyamānasya parvate
07,129.021b*1111_01 mṛdaṅgānakanirhrādair jharjharaiḥ paṭahais tathā
07,129.021b*1111_02 phetkārair hreṣitaiḥ śabdaiḥ sarvam evākulaṃ babhau
07,129.021c ghoraś caṭacaṭāśabdaḥ śastrāṇāṃ patatām abhūt
07,129.022a naiva sve na pare rājan prājñāyanta tamovṛte
07,129.022c unmattam iva tat sarvaṃ babhūva rajanīmukhe
07,129.023a bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam
07,129.023c śātakaumbhaiś ca kavacair bhūṣaṇaiś ca tamo 'bhyagāt
07,129.024a tataḥ sā bhāratī senā maṇihemavibhūṣitā
07,129.024c dyaur ivāsīt sanakṣatrā rajanyāṃ bharatarṣabha
07,129.025a gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā
07,129.025c dāruṇābhirutā ghorā kṣveḍitotkruṣṭanāditā
07,129.026a tato 'bhavan mahāśabdas tumulo lomaharṣaṇaḥ
07,129.026c samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ
07,129.027a sā niśīthe mahārāja senādṛśyata bhāratī
07,129.027c aṅgadaiḥ kuṇḍalair niṣkaiḥ śastraiś caivāvabhāsitā
07,129.028a tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ
07,129.028c niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ
07,129.029a ṛṣṭiśaktigadābāṇamusalaprāsapaṭṭiśāḥ
07,129.029c saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ
07,129.030a duryodhanapurovātāṃ rathanāgabalāhakām
07,129.030c vāditraghoṣastanitāṃ cāpavidyuddhvajair vṛtām
07,129.031a droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim
07,129.031c śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām
07,129.032a ghorāṃ vismāpanīm ugrāṃ jīvitacchidam aplavām
07,129.032c tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ
07,129.033a tasmin rātrimukhe ghore mahāśabdaninādite
07,129.033c bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane
07,129.034a rātriyuddhe tadā ghore vartamāne sudāruṇe
07,129.034c droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ
07,129.035a ye ye pramukhato rājan nyavartanta mahātmanaḥ
07,129.035c tān sarvān vimukhāṃś cakre kāṃś cin ninye yamakṣayam
07,129.035d*1112_01 tāni nāgasahasrāṇi rathānām ayutāni ca
07,129.035d*1112_02 padātihayasaṃghānāṃ prayutāny arbudāni ca
07,129.035d*1112_03 droṇenaikena nārācair nirbhinnāni niśāmukhe
07,130.001 dhṛtarāṣṭra uvāca
07,130.001a tasmin praviṣṭe durdharṣe sṛñjayān amitaujasi
07,130.001c amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matis tadā
07,130.002a duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama
07,130.002c yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata
07,130.003a nihate saindhave vīre bhūriśravasi caiva hi
07,130.003c yad abhyagān mahātejāḥ pāñcālān aparājitaḥ
07,130.004a kim amanyata durdharṣaḥ praviṣṭe śatrutāpane
07,130.004c duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata
07,130.005a ke ca taṃ varadaṃ vīram anvayur dvijasattamam
07,130.005c ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ
07,130.005e ke purastād ayudhyanta nighnataḥ śātravān raṇe
07,130.006a manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān
07,130.006c śiśire kampamānā vai kṛśā gāva ivābhibho
07,130.007a praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ
07,130.007c kathaṃ nu puruṣavyāghraḥ pañcatvam upajagmivān
07,130.008a sarveṣu sainyeṣu ca saṃgateṣu; rātrau sameteṣu mahāratheṣu
07,130.008c saṃloḍyamāneṣu pṛthagvidheṣu; ke vas tadānīṃ matimanta āsan
07,130.009a hatāṃś caiva viṣaktāṃś ca parābhūtāṃś ca śaṃsasi
07,130.009c rathino virathāṃś caiva kṛtān yuddheṣu māmakān
07,130.009d*1113_01 teṣāṃ saṃloḍyamānānāṃ pāṇḍavair hatacetasām
07,130.009d*1113_02 andhe tamasi kiṃ jyotir abhavat kā matis tadā
07,130.009d*1113_03 prahṛṣṭāṃś cāpy udagrāṃś ca nityaṃ śaṃsasi pāṇḍavān
07,130.009d*1113_04 aprahṛṣṭān vimanaso vitrastāṃś caiva māmakān
07,130.010a katham eṣāṃ tadā tatra pārthānām apalāyinām
07,130.010c prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya
07,130.011 saṃjaya uvāca
07,130.011a rātriyuddhe tadā rājan vartamāne sudāruṇe
07,130.011c droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ
07,130.012a tato droṇaḥ kekayāṃś ca dhṛṣṭadyumnasya cātmajān
07,130.012c preṣayan mṛtyulokāya sarvān iṣubhir āśugaiḥ
07,130.013a tasya pramukhato rājan ye 'vartanta mahārathāḥ
07,130.013c tān sarvān preṣayām āsa paralokāya bhārata
07,130.014a pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham
07,130.014c abhyavartata saṃkruddhaḥ śibī rājan pratāpavān
07,130.015a tam āpatantaṃ saṃprekṣya pāṇḍavānāṃ mahāratham
07,130.015c vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ
07,130.016a taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ
07,130.016c sārathiṃ cāsya bhallena smayamāno nyapātayat
07,130.017a tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ
07,130.017c athāsya saśirastrāṇaṃ śiraḥ kāyād apāharat
07,130.017d*1114_01 tato 'sya sārathiṃ kṣipram anyaṃ duryodhano 'diśat
07,130.017d*1114_02 sa tena saṃgṛhītāśvaḥ punar abhyadravad ripūn
07,130.018a kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe
07,130.018c pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat
07,130.019a sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
07,130.019c viśokaṃ tribhir ājaghne dhvajam ekena patriṇā
07,130.020a kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ
07,130.020c rathād ratham abhidrutya muṣṭinābhijaghāna ha
07,130.021a tasya muṣṭihatasyājau pāṇḍavena balīyasā
07,130.021c sarvāṇy asthīni sahasā prāpatan vai pṛthak pṛthak
07,130.021d*1115_01 tasmiṃs tathā hate tena siṃhanādo mahān abhūt
07,130.021d*1115_02 pāñcālānāṃ mahārāja sādhu sādhv iti pāṇḍavam
07,130.022a taṃ karṇo bhrātaraś cāsya nāmṛṣyanta mahārathāḥ
07,130.022c te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ
07,130.023a tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ
07,130.023c dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat
07,130.023d*1116_01 **** **** bhīmaḥ svaṃ ratham āgamat
07,130.023d*1116_02 punaś cotpatya vegena tasyānujam apātayat
07,130.023d*1117_01 yathā kācamaṇir nyasto muṣṭinaikena līlayā
07,130.023d*1117_02 sa hataḥ sahasā cūrṇo raktam evopapadyata
07,130.023d*1117_03 tathā cūrṇam abhūt tatra karṇabhrātā drumas tathā
07,130.023e sa tathā pāṇḍuputreṇa balinā nihato 'patat
07,130.024a taṃ nihatya mahārāja bhīmaseno mahābalaḥ
07,130.024c jayarātarathaṃ prāpya muhuḥ siṃha ivānadat
07,130.025a jayarātam athākṣipya nadan savyena pāṇinā
07,130.025b*1118_01 sūtaṃ cāsya mahābāhur gṛhya rājaṃs tathaiva ca
07,130.025c talena nāśayām āsa karṇasyaivāgrataḥ sthitam
07,130.025d*1119_01 pādayor gṛhya tau vīrau bhīmaḥ karṇasya paśyataḥ
07,130.025d*1119_02 bhūmāv āvidhya jaghne sa tau ca prāṇair vyayujyatām
07,130.026a karṇas tu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat
07,130.026c tatas tām eva jagrāha prahasan pāṇḍunandanaḥ
07,130.027a karṇāyaiva ca durdharṣaś cikṣepājau vṛkodaraḥ
07,130.027c tām antarikṣe ciccheda śakunis tailapāyinā
07,130.027d*1120_01 etat kṛtvā mahat karma raṇe 'dbhutaparākramaḥ
07,130.027d*1120_02 punaḥ svaratham āsthāya dudrāva tava vāhinīm
07,130.027d*1120_03 tam āyāntaṃ jighāṃsantaṃ bhīmaṃ kruddham ivāntakam
07,130.027d*1120_04 nyavārayan mahābāhuṃ tava putrā viśāṃ pate
07,130.028a tatas tava sutā rājan bhīmasya ratham āvrajan
07,130.028c mahatā śaravarṣeṇa chādayanto vṛkodaram
07,130.029a durmadasya tato bhīmaḥ prahasann iva saṃyuge
07,130.029c sārathiṃ ca hayāṃś caiva śarair ninye yamakṣayam
07,130.029e durmadas tu tato yānaṃ duṣkarṇasyāvapupluve
07,130.030a tāv ekaratham ārūḍhau bhrātarau paratāpanau
07,130.030c saṃgrāmaśiraso madhye bhīmaṃ dvāv abhyadhāvatām
07,130.030e yathāmbupatimitrau hi tārakaṃ daityasattamam
07,130.031a tatas tu durmadaś caiva duṣkarṇaś ca tavātmajau
07,130.031c ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām
07,130.032a tataḥ karṇasya miṣato drauṇer duryodhanasya ca
07,130.032c kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ
07,130.033a durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham
07,130.033b*1121_01 āruroha mahābāhur miṣatāṃ sarvadhanvinām
07,130.033c pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ
07,130.034a tataḥ sutau te balinau śūrau duṣkarṇadurmadau
07,130.034c muṣṭināhatya saṃkruddho mamarda caraṇena ca
07,130.035a tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan
07,130.035c rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati
07,130.036a evam uktvāpalāyanta sarve bhārata pārthivāḥ
07,130.036c visaṃjñāvāhayan vāhān na ca dvau saha dhāvataḥ
07,130.037a tato bale bhṛśalulite niśāmukhe; supūjito nṛpavṛṣabhair vṛkodaraḥ
07,130.037c mahābalaḥ kamalavibuddhalocano; yudhiṣṭhiraṃ nṛpatim apūjayad balī
07,130.038a tato yamau drupadavirāṭakekayā; yudhiṣṭhiraś cāpi parāṃ mudaṃ yayuḥ
07,130.038c vṛkodaraṃ bhṛśam abhipūjayaṃś ca te; yathāndhake pratinihate haraṃ surāḥ
07,130.039a tataḥ sutās tava varuṇātmajopamā; ruṣānvitāḥ saha guruṇā mahātmanā
07,130.039c vṛkodaraṃ sarathapadātikuñjarā; yuyutsavo bhṛśam abhiparyavārayan
07,130.039d*1122_01 tato yamau drupadasutāḥ sasainikā
07,130.039d*1122_02 yudhiṣṭhiradrupadavirāṭasātvatāḥ
07,130.039d*1122_03 ghaṭotkaco jayavijayau drumau vṛkaḥ
07,130.039d*1122_04 sasṛṃjayās tava tanayān avārayan
07,130.040a tato 'bhavat timiraghanair ivāvṛtaṃ; mahābhaye bhayadam atīva dāruṇam
07,130.040c niśāmukhe baḍavṛkagṛdhramodanaṃ; mahātmanāṃ nṛpavarayuddham adbhutam
07,131.001 saṃjaya uvāca
07,131.001a prāyopaviṣṭe tu hate putre sātyakinā tataḥ
07,131.001c somadatto bhṛśaṃ kruddhaḥ sātyakiṃ vākyam abravīt
07,131.002a kṣatradharmaḥ purā dṛṣṭo yas tu devair mahātmabhiḥ
07,131.002c taṃ tvaṃ sātvata saṃtyajya dasyudharme kathaṃ rataḥ
07,131.003a parāṅmukhāya dīnāya nyastaśastrāya yācate
07,131.003c kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe
07,131.004a dvāv eva kila vṛṣṇīnāṃ tatra khyātau mahārathau
07,131.004c pradyumnaś ca mahābāhus tvaṃ caiva yudhi sātvata
07,131.005a kathaṃ prāyopaviṣṭāya pārthena chinnabāhave
07,131.005c nṛśaṃsaṃ patanīyaṃ ca tādṛśaṃ kṛtavān asi
07,131.005d*1123_01 karmaṇas tasya durvṛtta phalaṃ prāpnuhi saṃyuge
07,131.005d*1123_02 adya chetsyāmi te mūḍha śiro vikramya patriṇā
07,131.006a śape sātvata putrābhyām iṣṭena sukṛtena ca
07,131.006c anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam
07,131.007a arakṣyamāṇaṃ pārthena jiṣṇunā sasutānujam
07,131.007c na hanyāṃ niraye ghore pateyaṃ vṛṣṇipāṃsana
07,131.008a evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ
07,131.008c dadhmau śaṅkhaṃ ca tāreṇa siṃhanādaṃ nanāda ca
07,131.009a tataḥ kamalapatrākṣaḥ siṃhadaṃṣṭro mahābalaḥ
07,131.009c sātvato bhṛśasaṃkruddhaḥ somadattam athābravīt
07,131.009d*1124_01 kauraveya na me trāsaḥ kathaṃ cid api vidyate
07,131.009d*1124_02 tvayā sārdham athānyaiś ca yudhyato hṛdi kaś cana
07,131.009d*1124_03 yadi sarveṇa sainyena gupto māṃ yodhayiṣyasi
07,131.009d*1124_04 tathāpi na vyathā kā cit tvayi syān mama kaurava
07,131.009d*1124_05 yuddhasāreṇa vākyena satām avamatena ca
07,131.009d*1124_06 nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte sthitas tvayā
07,131.009d*1124_07 yadi te 'sti yuyutsādya mayā saha narādhipa
07,131.009d*1124_08 nirdayo niśitair bāṇaiḥ prahara praharāmi te
07,131.010a hato bhūriśravā vīras tava putro mahārathaḥ
07,131.010c śalaś caiva tathā rājan bhrātṛvyasanakarśitaḥ
07,131.011a tvāṃ cāpy adya vadhiṣyāmi saputrapaśubāndhavam
07,131.011c tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ
07,131.012a yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā
07,131.012c anapāyīni sarvāṇi nityaṃ rājñi yudhiṣṭhire
07,131.013a mṛdaṅgaketos tasya tvaṃ tejasā nihataḥ purā
07,131.013c sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi
07,131.014a śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha
07,131.014c yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ
07,131.014e apayāsyasi cet tyaktvā tato mukto bhaviṣyasi
07,131.015a evam ābhāṣya cānyonyaṃ krodhasaṃraktalocanau
07,131.015c pravṛttau śarasaṃpātaṃ kartuṃ puruṣasattamau
07,131.016a tato gajasahasreṇa rathānām ayutena ca
07,131.016c duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ
07,131.017a śakuniś ca susaṃkruddhaḥ sarvaśastrabhṛtāṃ varaḥ
07,131.017c putrapautraiḥ parivṛto bhrātṛbhiś cendravikramaiḥ
07,131.017e syālas tava mahābāhur vajrasaṃhanano yuvā
07,131.018a sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ
07,131.018c somadattaṃ maheṣvāsaṃ samantāt paryarakṣata
07,131.019a rakṣyamāṇaś ca balibhiś chādayām āsa sātyakim
07,131.019c taṃ chādyamānaṃ viśikhair dṛṣṭvā saṃnataparvabhiḥ
07,131.019e dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm
07,131.019f*1125_01 abhyarakṣan mahābāhuḥ sātvataṃ satyavikramam
07,131.020a caṇḍavātābhisṛṣṭānām udadhīnām iva svanaḥ
07,131.020c āsīd rājan balaughānām anyonyam abhinighnatām
07,131.021a vivyādha somadattas tu sātvataṃ navabhiḥ śaraiḥ
07,131.021c sātyakir daśabhiś cainam avadhīt kurupuṃgavam
07,131.022a so 'tividdho balavatā samare dṛḍhadhanvanā
07,131.022c rathopasthaṃ samāsādya mumoha gatacetanaḥ
07,131.023a taṃ vimūḍhaṃ samālakṣya sārathis tvarayānvitaḥ
07,131.023c apovāha raṇād vīraṃ somadattaṃ mahāratham
07,131.024a taṃ visaṃjñaṃ samālokya yuyudhānaśarārditam
07,131.024b@020_0001 abhyadhāvat tato droṇo yaduvīrajighāṃsayā
07,131.024b@020_0002 tam āyāntam abhiprekṣya yudhiṣṭhirapurogamāḥ
07,131.024b@020_0003 parivavrur mahātmānaṃ parīpsanto yadūdvaham
07,131.024b@020_0004 tataḥ pravavṛte yuddhaṃ droṇasya saha pāṇḍavaiḥ
07,131.024b@020_0005 baler iva suraiḥ pūrvaṃ trailokyajayakāṅkṣayā
07,131.024b@020_0006 tataḥ sāyakajālena pāṇḍavānīkam āvṛṇot
07,131.024b@020_0007 bhāradvājo mahātejā vivyādha ca yudhiṣṭhiram
07,131.024b@020_0008 sātyakiṃ daśabhir bāṇair viṃśatyā pārṣataṃ śaraiḥ
07,131.024b@020_0009 bhīmasenaṃ ca navabhir nakulaṃ pañcabhis tathā
07,131.024b@020_0010 sahadevaṃ tathāṣṭābhiḥ śatena ca śikhaṇḍinam
07,131.024b@020_0011 draupadeyān mahābāhuḥ pañcabhiḥ pañcabhiḥ śaraiḥ
07,131.024b@020_0012 virāṭaṃ matsyam aṣṭābhir drupadaṃ daśabhiḥ śaraiḥ
07,131.024b@020_0013 yudhāmanyuṃ tribhiḥ ṣaḍbhir uttamaujasam āhave
07,131.024b@020_0014 anyāṃś ca sainikān viddhvā yudhiṣṭhiram upādravat
07,131.024b@020_0015 te vadhyamānā droṇena pāṇḍuputrasya sainikāḥ
07,131.024b@020_0016 prādravan vai bhayād rājan sārtanādā diśo daśa
07,131.024b@020_0017 kālyamānaṃ tu tat sainyaṃ dṛṣṭvā droṇena phalgunaḥ
07,131.024b@020_0018 kiṃ cid āgatasaṃrambho guruṃ pārtho 'bhyayād drutam
07,131.024b@020_0019 dṛṣṭvā droṇas tu bībhatsum abhidhāvantam āhave
07,131.024b@020_0020 saṃnyavartata tat sainyaṃ punar yaudhiṣṭhiraṃ nṛpa
07,131.024b@020_0021 tato yuddham abhūd bhūyo bhāradvājasya pāṇḍavaiḥ
07,131.024b@020_0022 droṇas tava sutai rājan sarvataḥ parivāritaḥ
07,131.024b@020_0023 vyadhamat pāṇḍusainyāni tūlarāśim ivānalaḥ
07,131.024b@020_0024 taṃ jvalantam ivādityaṃ dīptānalasamadyutim
07,131.024b@020_0025 rājann aniśam atyantaṃ dṛṣṭvā droṇaṃ śarārciṣam
07,131.024b@020_0026 maṇḍalīkṛtadhanvānaṃ tapantam iva bhāskaram
07,131.024b@020_0027 dahantam ahitān sainye nainaṃ kaś cid avārayat
07,131.024b@020_0028 yo yo hi pramukhe tasya tasthau droṇasya pūruṣaḥ
07,131.024b@020_0029 tasya tasya śiraś chittvā yayau droṇaśaraḥ kṣitim
07,131.024b@020_0030 evaṃ sā pāṇḍavī senā vadhyamānā mahātmanā
07,131.024b@020_0031 pradudrāva punar bhītā paśyataḥ savyasācinaḥ
07,131.024b@020_0032 saṃprabhagnaṃ balaṃ dṛṣṭvā droṇena niśi bhārata
07,131.024b@020_0033 govindam abravīj jiṣṇur gaccha droṇarathaṃ prati
07,131.024b@020_0034 tato rajatagokṣīrakundendusadṛśaprabhān
07,131.024b@020_0035 codayām āsa dāśārho hayān droṇarathaṃ prati
07,131.024b@020_0036 bhīmaseno 'pi taṃ dṛṣṭvā yāntaṃ droṇāya phalgunam
07,131.024b@020_0037 svasārathim uvācedaṃ droṇānīkāya māṃ vaha
07,131.024b@020_0038 so 'pi tasya vacaḥ śrutvā viśoko vāhayad dhayān
07,131.024b@020_0039 pṛṣṭhataḥ satyasandhasya jiṣṇor bharatasattama
07,131.024b@020_0040 tau dṛṣṭvā bhrātarau yattau droṇānīkam abhidrutau
07,131.024b@020_0041 pāñcālāḥ sṛñjayā matsyāś cedikārūṣakośalāḥ
07,131.024b@020_0042 anvagacchan mahārāja kekayāś ca mahārathāḥ
07,131.024b@020_0043 tato rājann abhūd ghoraḥ saṃgrāmo lomaharṣaṇaḥ
07,131.024b@020_0044 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ ca vṛkodaraḥ
07,131.024b@020_0045 mahadbhyāṃ rathavṛndābhyāṃ balaṃ jagṛhatus tava
07,131.024b@020_0046 tau dṛṣṭvā puruṣavyāghrau bhīmasenadhanaṃjayau
07,131.024b@020_0047 dhṛṣṭadyumno 'bhyayād rājan sātyakiś ca mahābalaḥ
07,131.024b@020_0048 caṇḍavātābhipannānām udadhīnām iva svanaḥ
07,131.024b@020_0049 āsīd rājan balaughānāṃ tadānyonyam abhighnatām
07,131.024b@020_0050 saumadattivadhāt kruddho dṛṣṭvā sātyakim āhave
07,131.024c drauṇir abhyadravat kruddhaḥ sātvataṃ raṇamūrdhani
07,131.025a tam āpatantaṃ saṃprekṣya śaineyasya rathaṃ prati
07,131.025c bhaimaseniḥ susaṃkruddhaḥ pratyamitram avārayat
07,131.026a kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat
07,131.026b*1126_01 mahāntaṃ ratham āsthāya triṃśan natvāntarāntaram
07,131.026b*1126_02 vikṣiptayantrasaṃnāhaṃ mahāmeghaughanisvanam
07,131.026c yuktaṃ gajanibhair vāhair na hayair nāpi vā gajaiḥ
07,131.027a vikṣiptam aṣṭacakreṇa vivṛtākṣeṇa kūjatā
07,131.027c dhvajenocchritatuṇḍena gṛdhrarājena rājatā
07,131.028a lohitārdrapatākaṃ tam antramālāvibhūṣitam
07,131.028c aṣṭacakrasamāyuktam āsthāya vipulaṃ ratham
07,131.029a śūlamudgaradhāriṇyā śailapādapahastayā
07,131.029c rakṣasāṃ ghorarūpāṇām akṣauhiṇyā samāvṛtaḥ
07,131.030a tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ
07,131.030c yugāntakālasamaye daṇḍahastam ivāntakam
07,131.030d*1127_01 tatas taṃ giriśṛṅgābhaṃ bhīmarūpaṃ bhayāvaham
07,131.030d*1127_02 daṃṣṭrākarālogramukhaṃ śaṅkukarṇaṃ mahāhanum
07,131.030d*1127_03 ūrdhvakeśaṃ virūpākṣaṃ dīptāsyaṃ nimnitodaram
07,131.030d*1127_04 mahābhrābhagaladvāraṃ kirīṭacchannamūrdhajam
07,131.030d*1127_05 trāsanaṃ sarvabhūtānāṃ vyāttānanam ivāntakam
07,131.030d*1127_06 vīkṣya dīptam ivāyāntaṃ ripuvikṣobhakāriṇam
07,131.030d*1127_07 tam udyatamahācāpaṃ rākṣasendraṃ ghaṭotkacam
07,131.031a bhayārditā pracukṣobha putrasya tava vāhinī
07,131.031c vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī
07,131.032a ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ
07,131.032c prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam
07,131.033a tato 'śmavṛṣṭir atyartham āsīt tatra samantataḥ
07,131.033c saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau
07,131.034a āyasāni ca cakrāṇi bhuśuṇḍyaḥ prāsatomarāḥ
07,131.034c patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā
07,131.035a tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ
07,131.035c tanayās tava karṇaś ca vyathitāḥ prādravan diśaḥ
07,131.036a tatraiko 'strabalaślāghī drauṇir mānī na vivyathe
07,131.036c vyadhamac ca śarair māyāṃ ghaṭotkacavinirmitām
07,131.037a nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ
07,131.037c visasarja śarān ghorāṃs te 'śvatthāmānam āviśan
07,131.038a bhujagā iva vegena valmīkaṃ krodhamūrchitāḥ
07,131.038c te śarā rudhirābhyaktā bhittvā śāradvatīsutam
07,131.038e viviśur dharaṇīṃ śīghrā rukmapuṅkhāḥ śilāśitāḥ
07,131.039a aśvatthāmā tu saṃkruddho laghuhastaḥ pratāpavān
07,131.039c ghaṭotkacam abhikruddhaṃ bibheda daśabhiḥ śaraiḥ
07,131.039d*1128_01 tato ghaṭotkacaḥ kruddhaś cakraṃ cikṣepa satvaram
07,131.040a ghaṭotkaco 'tividdhas tu droṇaputreṇa marmasu
07,131.040c cakraṃ śatasahasrāram agṛhṇād vyathito bhṛśam
07,131.041a kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam
07,131.041c aśvatthāmnas tu cikṣepa bhaimasenir jighāṃsayā
07,131.042a vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ
07,131.042c abhāgyasyeva saṃkalpas tan moghaṃ nyapatad bhuvi
07,131.043a ghaṭotkacas tatas tūrṇaṃ dṛṣṭvā cakraṃ nipātitam
07,131.043c drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram
07,131.044a ghaṭotkacasutaḥ śrīmān bhinnāñjanacayopamaḥ
07,131.044c rurodha drauṇim āyāntaṃ prabhañjanam ivādrirāṭ
07,131.045a pautreṇa bhīmasenasya śaraiḥ so 'ñjanaparvaṇā
07,131.045c babhau meghena dhārābhir girir merur ivārditaḥ
07,131.046a aśvatthāmā tv asaṃbhrānto rudropendrendravikramaḥ
07,131.046c dhvajam ekena bāṇena cicchedāñjanaparvaṇaḥ
07,131.047a dvābhyāṃ tu rathayantāraṃ tribhiś cāsya triveṇukam
07,131.047c dhanur ekena ciccheda caturbhiś caturo hayān
07,131.048a virathasyodyataṃ hastād dhemabindubhir ācitam
07,131.048c viśikhena sutīkṣṇena khaḍgam asya dvidhākarot
07,131.049a gadā hemāṅgadā rājaṃs tūrṇaṃ haiḍimbasūnunā
07,131.049c bhrāmyotkṣiptā śaraiḥ sāpi drauṇinābhyāhatāpatat
07,131.050a tato 'ntarikṣam utpatya kālamegha ivonnadan
07,131.050c vavarṣāñjanaparvā sa drumavarṣaṃ nabhastalāt
07,131.051a tato māyādharaṃ drauṇir ghaṭotkacasutaṃ divi
07,131.051c mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ
07,131.052a so 'vatīrya punas tasthau rathe hemapariṣkṛte
07,131.052c mahīdhara ivātyuccaḥ śrīmān añjanaparvataḥ
07,131.053a tam ayasmayavarmāṇaṃ drauṇir bhīmātmajātmajam
07,131.053c jaghānāñjanaparvāṇaṃ maheśvara ivāndhakam
07,131.054a atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam
07,131.054c drauṇeḥ sakāśam abhyetya roṣāt pracalitāṅgadaḥ
07,131.055a prāha vākyam asaṃbhrānto vīraṃ śāradvatīsutam
07,131.055c dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam
07,131.056a tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
07,131.056c tvām adya nihaniṣyāmi krauñcam agnisuto yathā
07,131.057 aśvatthāmovāca
07,131.057a gaccha vatsa sahānyais tvaṃ yudhyasvāmaravikrama
07,131.057c na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum
07,131.058a kāmaṃ khalu na me roṣo haiḍimbe vidyate tvayi
07,131.058c kiṃ tu roṣānvito jantur hanyād ātmānam apy uta
07,131.059 saṃjaya uvāca
07,131.059a śrutvaitat krodhatāmrākṣaḥ putraśokasamanvitaḥ
07,131.059c aśvatthāmānam āyasto bhaimasenir abhāṣata
07,131.060a kim ahaṃ kātaro drauṇe pṛthagjana ivāhave
07,131.060b*1129_01 yan māṃ bhīṣayase vāgbhir asad etad vacas tava
07,131.060c bhīmāt khalv aham utpannaḥ kurūṇāṃ vipule kule
07,131.061a pāṇḍavānām ahaṃ putraḥ samareṣv anivartinām
07,131.061c rakṣasām adhirājo 'haṃ daśagrīvasamo bale
07,131.062a tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
07,131.062c yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
07,131.063a ity uktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ
07,131.063c drauṇim abhyadravat kruddho gajendram iva kesarī
07,131.064a rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
07,131.064c rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ
07,131.065a śaravṛṣṭiṃ śarair drauṇir aprāptāṃ tāṃ vyaśātayat
07,131.065c tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat
07,131.066a athāstrasaṃgharṣakṛtair visphuliṅgaiḥ samābabhau
07,131.066c vibhāvarīmukhe vyoma khadyotair iva citritam
07,131.067a niśāmya nihatāṃ māyāṃ drauṇinā raṇamāninā
07,131.067c ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ
07,131.068a so 'bhavad girir atyuccaḥ śikharais tarusaṃkaṭaiḥ
07,131.068c śūlaprāsāsimusalajalaprasravaṇo mahān
07,131.069a tam añjanacayaprakhyaṃ drauṇir dṛṣṭvā mahīdharam
07,131.069c prapatadbhiś ca bahubhiḥ śastrasaṃghair na cukṣubhe
07,131.070a tataḥ smayann iva drauṇir vajram astram udīrayat
07,131.070c sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata
07,131.071a tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi
07,131.071c aśmavṛṣṭibhir atyugro drauṇim ācchādayad raṇe
07,131.072a atha saṃdhāya vāyavyam astram astravidāṃ varaḥ
07,131.072c vyadhamad droṇatanayo nīlameghaṃ samutthitam
07,131.073a sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ
07,131.073c śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ
07,131.074a sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam
07,131.074c ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam
07,131.075a siṃhaśārdūlasadṛśair mattadviradavikramaiḥ
07,131.075c gajasthaiś ca rathasthaiś ca vājipṛṣṭhagatair api
07,131.076a vivṛtāsyaśirogrīvair haiḍimbānucaraiḥ saha
07,131.076c paulastyair yātudhānaiś ca tāmasaiś cogravikramaiḥ
07,131.077a nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ
07,131.077c mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ
07,131.078a upasthitais tato yuddhe rākṣasair yuddhadurmadaiḥ
07,131.078c viṣaṇṇam abhisaṃprekṣya putraṃ te drauṇir abravīt
07,131.079a tiṣṭha duryodhanādya tvaṃ na kāryaḥ saṃbhramas tvayā
07,131.079c sahaibhir bhrātṛbhir vīraiḥ pārthivaiś cendravikramaiḥ
07,131.080a nihaniṣyāmy amitrāṃs te na tavāsti parājayaḥ
07,131.080c satyaṃ te pratijānāmi paryāśvāsaya vāhinīm
07,131.081 duryodhana uvāca
07,131.081a na tv etad adbhutaṃ manye yat te mahad idaṃ manaḥ
07,131.081c asmāsu ca parā bhaktis tava gautaminandana
07,131.082 saṃjaya uvāca
07,131.082a aśvatthāmānam uktvaivaṃ tataḥ saubalam abravīt
07,131.082c vṛtaḥ śatasahasreṇa rathānāṃ raṇaśobhinām
07,131.083a ṣaṣṭyā gajasahasraiś ca prayāhi tvaṃ dhanaṃjayam
07,131.083c karṇaś ca vṛṣasenaś ca kṛpo nīlas tathaiva ca
07,131.084a udīcyāḥ kṛtavarmā ca purumitraḥ śrutārpaṇaḥ
07,131.084c duḥśāsano nikumbhaś ca kuṇḍabhedī urukramaḥ
07,131.085a puraṃjayo dṛḍharathaḥ patākī hemapaṅkajaḥ
07,131.085c śalyāruṇīndrasenāś ca saṃjayo vijayo jayaḥ
07,131.086a kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ
07,131.086c ete tvām anuyāsyanti pattīnām ayutāni ṣaṭ
07,131.087a jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula
07,131.087c asurān iva devendro jayāśā me tvayi sthitā
07,131.088a dāritān drauṇinā bāṇair bhṛśaṃ vikṣatavigrahān
07,131.088c jahi mātula kaunteyān asurān iva pāvakiḥ
07,131.089a evam ukto yayau śīghraṃ putreṇa tava saubalaḥ
07,131.089c piprīṣus te sutān rājan didhakṣuś caiva pāṇḍavān
07,131.090a atha pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe
07,131.090c vibhāvaryāṃ sutumulaṃ śakraprahrādayor iva
07,131.091a tato ghaṭotkaco bāṇair daśabhir gautamīsutam
07,131.091c jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ
07,131.092a sa tair abhyāhato gāḍhaṃ śarair bhīmasuteritaiḥ
07,131.092c cacāla rathamadhyastho vātoddhūta iva drumaḥ
07,131.093a bhūyaś cāñjalikenāsya mārgaṇena mahāprabham
07,131.093c drauṇihastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ
07,131.094a tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat
07,131.094c vavarṣa viśikhāṃs tīkṣṇān vāridhārā ivāmbudaḥ
07,131.095a tataḥ śāradvatīputraḥ preṣayām āsa bhārata
07,131.095c suvarṇapuṅkhāñ śatrughnān khacarān khacarān prati
07,131.096a tadbāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām
07,131.096c siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam
07,131.097a vidhamya rākṣasān bāṇaiḥ sāśvasūtarathān vibhuḥ
07,131.097c dadāha bhagavān vahnir bhūtānīva yugakṣaye
07,131.098a sa dagdhvākṣauhiṇīṃ bāṇair nairṛtān ruruce bhṛśam
07,131.098c pureva tripuraṃ dagdhvā divi devo maheśvaraḥ
07,131.099a yugānte sarvabhūtāni dagdhveva vasur ulbaṇaḥ
07,131.099c rarāja jayatāṃ śreṣṭho droṇaputras tavāhitān
07,131.099d@020A_0001 tato ghaṭotkacaḥ kruddho rakṣasāṃ bhīmakarmaṇām
07,131.099d@020A_0002 drauṇiṃ hateti mahatīṃ codayām āsa tāṃ camūm
07,131.099d@020A_0003 ghaṭotkacasya tām ājñāṃ pratigṛhyātha rākṣasāḥ
07,131.099d@020A_0004 daṃṣṭrojjvalā mahāvaktrā ghorarūpā bhayānakāḥ
07,131.099d@020A_0005 vyattānanā dīrghajihvāḥ krodhatāmrekṣaṇā bhṛśam
07,131.099d@020A_0006 siṃhanādena mahatā nādayanto vasuṃdharān
07,131.099d@020A_0007 hantum abhyadravan drauṇiṃ nānāpraharaṇāyudhāḥ
07,131.099d@020A_0008 śaktīḥ śataghnīḥ parighān aśanīḥ śūlapaṭṭiśān
07,131.099d@020A_0009 khaḍgān gadā bhindipālān muśalāni paraśvadhān
07,131.099d@020A_0010 prāsānīṃs tomarāṃś ca kaṇapān kampanāñ śitān
07,131.099d@020A_0011 hulān bhuśuṇḍyaśmaguḍān sthūṇāḥ kārṣṇāyasīs tathā
07,131.099d@020A_0012 mudgarāṃś ca mahāghorān samare śatrudāraṇān
07,131.099d@020A_0013 drauṇimūrdhany asajjanta rākṣasā bhīmavikramāḥ
07,131.099d@020A_0014 cikṣipuḥ krodhatāmrākṣāḥ śataśo 'tha sahasraśaḥ
07,131.099d@020A_0015 tac chastravarṣaṃ sumahad droṇaputrasya mūrdhani
07,131.099d@020A_0016 patamānaṃ samīkṣyātha yodhās te vyathitābhavan
07,131.099d@020A_0017 droṇaputras tv asaṃbhrāntas tad varṣaṃ ghoram utthitam
07,131.099d@020A_0018 śarair vidhvaṃsayām āsa vajrakalpaiḥ śilāśitaiḥ
07,131.099d@020A_0019 tato 'nyair viśikhais tūrṇaṃ svarṇapuṅkhair mahāmanāḥ
07,131.099d@020A_0020 nijaghne rākṣasān drauṇir divyāstrapratimantritaiḥ
07,131.099d@020A_0021 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām
07,131.099d@020A_0022 siṃhair iva babhau mattaṃ gajānām ākulaṃ kulam
07,131.099d@020A_0023 te rākṣasāḥ susaṃkruddhā droṇaputreṇa tāḍitāḥ
07,131.099d@020A_0024 kruddhāḥ sma prādravan drauṇiṃ jighāṃsanto mahābalāḥ
07,131.099d@020A_0025 tatrādbhutam imaṃ drauṇir darśayām āsa vikramam
07,131.099d@020A_0026 aśakyaṃ kartum anyena sarvabhūteṣu bhārata
07,131.099d@020A_0027 yad eko rākṣasīṃ senāṃ kṣaṇād drauṇir mahāstravit
07,131.099d@020A_0028 dadāha jvalitair bāṇai rākṣasendrasya paśyataḥ
07,131.099d@020A_0029 sa dahan rākṣasānīkaṃ rarāja drauṇir āhave
07,131.099d@020A_0030 yugānte sarvabhūtāni saṃvartaka ivānalaḥ
07,131.099d@020A_0031 taṃ dahantam anīkāni śarair āśīviṣopamaiḥ
07,131.100a teṣu rājasahasreṣu pāṇḍaveyeṣu bhārata
07,131.100c nainaṃ nirīkṣituṃ kaś cic chaknoti drauṇim āhave
07,131.100e ṛte ghaṭotkacād vīrād rākṣasendrān mahābalāt
07,131.101a sa punar bharataśreṣṭha krodhād raktāntalocanaḥ
07,131.101c talaṃ talena saṃhatya saṃdaśya daśanacchadam
07,131.101e svasūtam abravīt kruddho droṇaputrāya māṃ vaha
07,131.102a sa yayau ghorarūpeṇa tena jaitrapatākinā
07,131.102c dvairathaṃ droṇaputreṇa punar apy arisūdanaḥ
07,131.102d*1130_01 sa vinadya mahānādaṃ siṃhavad bhīmavikramaḥ
07,131.103a sa cikṣepa tataḥ kruddho droṇaputrāya rākṣasaḥ
07,131.103c aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām
07,131.104a tām avaplutya jagrāha drauṇir nyasya rathe dhanuḥ
07,131.104c cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve
07,131.105a sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā
07,131.105c viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā
07,131.106a drauṇes tat karma dṛṣṭvā tu sarvabhūtāny apūjayan
07,131.106c yad avaplutya jagrāha ghorāṃ śaṃkaranirmitām
07,131.107a dhṛṣṭadyumnarathaṃ gatvā bhaimasenis tato nṛpa
07,131.107b*1131_01 dhanur ghoraṃ samādāya mahad indrāyudhopamam
07,131.107c mumoca niśitān bāṇān punar drauṇer mahorasi
07,131.108a dhṛṣṭadyumno 'py asaṃbhrānto mumocāśīviṣopamān
07,131.108c suvarṇapuṅkhān viśikhān droṇaputrasya vakṣasi
07,131.109a tato mumoca nārācān drauṇis tābhyāṃ sahasraśaḥ
07,131.109c tāv apy agniśikhāprakhyair jaghnatus tasya mārgaṇān
07,131.110a atitīvram abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ
07,131.110c yodhānāṃ prītijananaṃ drauṇeś ca bharatarṣabha
07,131.111a tato rathasahasreṇa dviradānāṃ śatais tribhiḥ
07,131.111c ṣaḍbhir vājisahasraiś ca bhīmas taṃ deśam āvrajat
07,131.112a tato bhīmātmajaṃ rakṣo dhṛṣṭadyumnaṃ ca sānugam
07,131.112c ayodhayata dharmātmā drauṇir akliṣṭakarmakṛt
07,131.113a tatrādbhutatamaṃ drauṇir darśayām āsa vikramam
07,131.113c aśakyaṃ kartum anyena sarvabhūteṣu bhārata
07,131.114a nimeṣāntaramātreṇa sāśvasūtarathadvipām
07,131.114c akṣauhiṇīṃ rākṣasānāṃ śitair bāṇair aśātayat
07,131.115a miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca
07,131.115c yamayor dharmaputrasya vijayasyācyutasya ca
07,131.116a pragāḍham añjogatibhir nārācair abhitāḍitāḥ
07,131.116c nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ
07,131.117a nikṛttair hastihastaiś ca vicaladbhir itas tataḥ
07,131.117c rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ
07,131.118a kṣiptaiḥ kāñcanadaṇḍaiś ca nṛpacchatraiḥ kṣitir babhau
07,131.118c dyaur ivoditacandrārkā grahākīrṇā yugakṣaye
07,131.119a pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām
07,131.119c chatrahaṃsāvalījuṣṭāṃ phenacāmaramālinīm
07,131.120a kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām
07,131.120b*1132_01 vistīrṇagajapāṣāṇāṃ hatāśvamakarākulām
07,131.120c rathakṣiptamahāvaprāṃ patākāruciradrumām
07,131.121a śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām
07,131.121c majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām
07,131.122a keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām
07,131.122c nāgendrahayayodhānāṃ śarīravyayasaṃbhavām
07,131.123a śoṇitaughamahāvegāṃ drauṇiḥ prāvartayan nadīm
07,131.123c yodhārtaravanirghoṣāṃ kṣatajormisamākulām
07,131.124a prāyād atimahāghoraṃ yamakṣayamahodadhim
07,131.124c nihatya rākṣasān bāṇair drauṇir haiḍimbam ārdayat
07,131.125a punar apy atisaṃkruddhaḥ savṛkodarapārṣatān
07,131.125c sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ
07,131.126a jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ
07,131.126c punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe
07,131.127a balānīkaṃ jayānīkaṃ jayāśvaṃ cābhijaghnivān
07,131.127b*1133_01 punaḥ śareṇa tīkṣṇena drauṇiḥ siṃha ivonnadan
07,131.127c śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam
07,131.128a tribhiś cānyaiḥ śarais tīkṣṇaiḥ supuṅkhai rukmamālinam
07,131.128c śatruṃjayaṃ ca balinaṃ śakralokaṃ nināya ha
07,131.129a jaghāna sa pṛṣadhraṃ ca candradevaṃ ca māninam
07,131.129c kuntibhojasutāṃś cājau daśabhir daśa jaghnivān
07,131.130a aśvatthāmā susaṃkruddhaḥ saṃdhāyogram ajihmagam
07,131.130c mumocākarṇapūrṇena dhanuṣā śaram uttamam
07,131.130e yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam
07,131.131a sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ
07,131.131c viveśa vasudhāṃ śīghraṃ sapuṅkhaḥ pṛthivīpate
07,131.132a taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ
07,131.132c drauṇeḥ sakāśād rājendra apaninye rathāntaram
07,131.133a tathā parāṅmukharathaṃ sainyaṃ yaudhiṣṭhiraṃ nṛpa
07,131.133c parājitya raṇe vīro droṇaputro nanāda ha
07,131.133e pūjitaḥ sarvabhūtaiś ca tava putraiś ca bhārata
07,131.134a atha śaraśatabhinnakṛttadehair; hatapatitaiḥ kṣaṇadācaraiḥ samantāt
07,131.134c nidhanam upagatair mahī kṛtābhūd; giriśikharair iva durgamātiraudrā
07,131.135a taṃ siddhagandharvapiśācasaṃghā; nāgāḥ suparṇāḥ pitaro vayāṃsi
07,131.135c rakṣogaṇā bhūtagaṇāś ca drauṇim; apūjayann apsarasaḥ surāś ca
07,132.001 saṃjaya uvāca
07,132.001a drupadasyātmajān dṛṣṭvā kuntibhojasutāṃs tathā
07,132.001c droṇaputreṇa nihatān rākṣasāṃś ca sahasraśaḥ
07,132.002a yudhiṣṭhiro bhīmaseno dhṛṣṭadyumnaś ca pārṣataḥ
07,132.002c yuyudhānaś ca saṃyattā yuddhāyaiva mano dadhuḥ
07,132.003a somadattaḥ punaḥ kurddho dṛṣṭvā sātyakim āhave
07,132.003c mahatā śaravarṣeṇa chādayām āsa sarvataḥ
07,132.004a tataḥ samabhavad yuddham atīva bhayavardhanam
07,132.004c tvadīyānāṃ pareṣāṃ ca ghoraṃ vijayakāṅkṣiṇām
07,132.004d*1134_01 taṃ dṛṣṭvā samupāyāntaṃ rukmapuṅkhaiḥ śilāśitaiḥ
07,132.005a daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam
07,132.005c somadatto 'pi taṃ vīraṃ śatena pratyavidhyata
07,132.006a sātvatas tv abhisaṃkruddhaḥ putrādhibhir abhiplutam
07,132.006c vṛddham ṛddhaṃ guṇaiḥ sarvair yayātim iva nāhuṣam
07,132.007a vivyādha daśabhis tīkṣṇaiḥ śarair vajranipātibhiḥ
07,132.007c śaktyā cainam athāhatya punar vivyādha saptabhiḥ
07,132.008a tatas tu sātyaker arthe bhīmaseno navaṃ dṛḍham
07,132.008c mumoca parighaṃ ghoraṃ somadattasya mūrdhani
07,132.009a sātyakiś cāgnisaṃkāśaṃ mumoca śaram uttamam
07,132.009c somadattorasi kruddhaḥ supatraṃ niśitaṃ yudhi
07,132.010a yugapat petatur atha ghorau parighamārgaṇau
07,132.010c śarīre somadattasya sa papāta mahārathaḥ
07,132.011a vyāmohite tu tanaye bāhlīkaḥ samupādravat
07,132.011c visṛjañ śaravarṣāṇi kālavarṣīva toyadaḥ
07,132.012a bhīmo 'tha sātvatasyārthe bāhlīkaṃ navabhiḥ śaraiḥ
07,132.012c pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani
07,132.013a prātipīyas tu saṃkruddhaḥ śaktiṃ bhīmasya vakṣasi
07,132.013c nicakhāna mahābāhuḥ puraṃdara ivāśanim
07,132.014a sa tayābhihato bhīmaś cakampe ca mumoha ca
07,132.014c prāpya cetaś ca balavān gadām asmai sasarja ha
07,132.015a sā pāṇḍavena prahitā bāhlīkasya śiro 'harat
07,132.015c sa papāta hataḥ pṛthvyāṃ vajrāhata ivādrirāṭ
07,132.016a tasmin vinihate vīre bāhlīke puruṣarṣabhe
07,132.016c putrās te 'bhyardayan bhīmaṃ daśa dāśaratheḥ samāḥ
07,132.016d*1135_01 nāgadatto dṛḍharatho vīrabāhur ayobhujaḥ
07,132.016d*1135_02 dṛḍhaḥ suhasto virajāḥ pramāthī cograyāyy api
07,132.016d*1135_03 tān dṛṣṭvā cukrudhe bhīmo jagṛhe bhārasādhanān
07,132.016d*1135_04 ekam ekaṃ samuddiśya pātayām āsa marmasu
07,132.016d*1135_05 te viddhā vyasavaḥ petuḥ syandanebhyo hataujasaḥ
07,132.016d*1135_06 caṇḍavātaprabhagnā vā parvatāgrān mahīruhāḥ
07,132.017a nārācair daśabhir bhīmas tān nihatya tavātmajān
07,132.017c karṇasya dayitaṃ putraṃ vṛṣasenam avākirat
07,132.018a tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ
07,132.018c jaghāna bhīmaṃ nārācais tam apy abhyavadhīd balī
07,132.019a tataḥ sapta rathān vīraḥ syālānāṃ tava bhārata
07,132.019c nihatya bhīmo nārācaiḥ śatacandram apothayat
07,132.020a amarṣayanto nihataṃ śatacandraṃ mahāratham
07,132.020c śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ
07,132.020d*1136_01 subhago bhānudattaś ca śūrāḥ pañca mahārathāḥ
07,132.020e abhidrutya śarais tīkṣṇair bhīmasenam atāḍayan
07,132.021a sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ
07,132.021c jaghāna pañcabhir bāṇaiḥ pañcaivātibalo rathān
07,132.021e tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ
07,132.022a tato yudhiṣṭhiraḥ kruddhas tavānīkam aśātayat
07,132.022c miṣataḥ kumbhayoneś ca putrāṇāṃ ca tavānagha
07,132.023a ambaṣṭhān mālavāñ śūrāṃs trigartān saśibīn api
07,132.023c prāhiṇon mṛtyulokāya gaṇān yuddhe yudhiṣṭhiraḥ
07,132.024a abhīṣāhāñ śūrasenān bāhlīkān savasātikān
07,132.024c nikṛtya pṛthivīṃ rājā cakre śoṇitakardamām
07,132.025a yaudheyāraṭṭarājanyamadrakāṇāṃ gaṇān yudhi
07,132.025c prāhiṇon mṛtyulokāya śūrān bāṇair yudhiṣṭhiraḥ
07,132.026a hatāharata gṛhṇīta vidhyata vyavakṛntata
07,132.026c ity āsīt tumulaḥ śabdo yudhiṣṭhirarathaṃ prati
07,132.027a sainyāni drāvayantaṃ taṃ droṇo dṛṣṭvā yudhiṣṭhiram
07,132.027c coditas tava putreṇa sāyakair abhyavākirat
07,132.028a droṇas tu paramakruddho vāyavyāstreṇa pārthivam
07,132.028c vivyādha so 'sya tad divyam astram astreṇa jaghnivān
07,132.029a tasmin vinihate cāstre bhāradvājo yudhiṣṭhire
07,132.029c vāruṇaṃ yāmyam āgneyaṃ tvāṣṭraṃ sāvitram eva ca
07,132.029e cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam
07,132.030a kṣiptāni kṣipyamāṇāni tāni cāstrāṇi dharmajaḥ
07,132.030c jaghānāstrair mahābāhuḥ kumbhayoner avitrasan
07,132.031a satyāṃ cikīrṣamāṇas tu pratijñāṃ kumbhasaṃbhavaḥ
07,132.031c prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata
07,132.031e jighāṃsur dharmatanayaṃ tava putrahite rataḥ
07,132.032a patiḥ kurūṇāṃ gajasiṃhagāmī; viśālavakṣāḥ pṛthulohitākṣaḥ
07,132.032c prāduścakārāstram ahīnatejā; māhendram anyat sa jaghāna te 'stre
07,132.033a vihanyamāneṣv astreṣu droṇaḥ krodhasamanvitaḥ
07,132.033c yudhiṣṭhiravadhaprepsur brāhmam astram udairayat
07,132.034a tato nājñāsiṣaṃ kiṃ cid ghoreṇa tamasāvṛte
07,132.034c sarvabhūtāni ca paraṃ trāsaṃ jagmur mahīpate
07,132.035a brahmāstram udyataṃ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ
07,132.035c brahmāstreṇaiva rājendra tad astraṃ pratyavārayat
07,132.036a tataḥ sainikamukhyās te praśaśaṃsur nararṣabhau
07,132.036c droṇapārthau maheṣvāsau sarvayuddhaviśāradau
07,132.037a tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm
07,132.037c vyadhamad roṣatāmrākṣo vāyavyāstreṇa bhārata
07,132.037d*1137_01 vāyavyāstreṇa vyadhamad roṣaparyākulekṣaṇaḥ
07,132.038a te hanyamānā droṇena pāñcālāḥ prādravan bhayāt
07,132.038c paśyato bhīmasenasya pārthasya ca mahātmanaḥ
07,132.039a tataḥ kirīṭī bhīmaś ca sahasā saṃnyavartatām
07,132.039c mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava
07,132.040a bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ
07,132.040c bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām
07,132.041a tau tadā sṛñjayāś caiva pāñcālāś ca mahaujasaḥ
07,132.041c anvagacchan mahārāja matsyāś ca saha sātvataiḥ
07,132.042a tataḥ sā bhāratī senā vadhyamānā kirīṭinā
07,132.042b*1138_01 tamasā nidrayā caiva punar eva vyadīryata
07,132.042c droṇena vāryamāṇās te svayaṃ tava sutena ca
07,132.042e nāśakyanta mahārāja yodhā vārayituṃ tadā
07,133.001 saṃjaya uvāca
07,133.001a udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam
07,133.001c aviṣahyaṃ ca manvānaḥ karṇaṃ duryodhano 'bravīt
07,133.002a ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala
07,133.002c trāyasva samare karṇa sarvān yodhān mahābala
07,133.003a pāñcālair matsyakaikeyaiḥ pāṇḍavaiś ca mahārathaiḥ
07,133.003c vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ
07,133.004a ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ
07,133.004c śakropamāś ca bahavaḥ pāñcālānāṃ rathavrajāḥ
07,133.005 karṇa uvāca
07,133.005a paritrātum iha prāpto yadi pārthaṃ puraṃdaraḥ
07,133.005c tam apy āśu parājitya tato hantāsmi pāṇḍavam
07,133.006a satyaṃ te pratijānāmi samāśvasihi bhārata
07,133.006c hantāsmi pāṇḍutanayān pāñcālāṃś ca samāgatān
07,133.007a jayaṃ te pratijānāmi vāsavasyeva pāvakiḥ
07,133.007c priyaṃ tava mayā kāryam iti jīvāmi pārthiva
07,133.008a sarveṣām eva pārthānāṃ phalguno balavattaraḥ
07,133.008c tasyāmoghāṃ vimokṣyāmi śaktiṃ śakravinirmitām
07,133.009a tasmin hate maheṣvāse bhrātaras tasya mānada
07,133.009c tava vaśyā bhaviṣyanti vanaṃ yāsyanti vā punaḥ
07,133.010a mayi jīvati kauravya viṣādaṃ mā kṛthāḥ kva cit
07,133.010c ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān
07,133.011a pāñcālān kekayāṃś caiva vṛṣṇīṃś cāpi samāgatān
07,133.011c bāṇaughaiḥ śakalīkṛtya tava dāsyāmi medinīm
07,133.012 saṃjaya uvāca
07,133.012a evaṃ bruvāṇaṃ karṇaṃ tu kṛpaḥ śāradvato 'bravīt
07,133.012c smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ
07,133.013a śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ
07,133.013c tvayā nāthena rādheya vacasā yadi sidhyati
07,133.014a bahuśaḥ katthase karṇa kauravyasya samīpataḥ
07,133.014c na tu te vikramaḥ kaś cid dṛśyate balam eva vā
07,133.015a samāgamaḥ pāṇḍusutair dṛṣṭas te bahuśo yudhi
07,133.015c sarvatra nirjitaś cāsi pāṇḍavaiḥ sūtanandana
07,133.016a hriyamāṇe tadā karṇa gandharvair dhṛtarāṣṭraje
07,133.016c tadāyudhyanta sainyāni tvam ekas tu palāyathāḥ
07,133.017a virāṭanagare cāpi sametāḥ sarvakauravāḥ
07,133.017c pārthena nirjitā yuddhe tvaṃ ca karṇa sahānujaḥ
07,133.018a ekasyāpy asamarthas tvaṃ phalgunasya raṇājire
07,133.018c katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān
07,133.019a abruvan karṇa yudhyasva bahu katthasi sūtaja
07,133.019c anuktvā vikramed yas tu tad vai satpuruṣavratam
07,133.020a garjitvā sūtaputra tvaṃ śāradābhram ivājalam
07,133.020c niṣphalo dṛśyase karṇa tac ca rājā na budhyate
07,133.021a tāvad garjasi rādheya yāvat pārthaṃ na paśyasi
07,133.021c purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet
07,133.022a tvam anāsādya tān bāṇān phalgunasya vigarjasi
07,133.022c pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet
07,133.023a bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ
07,133.023c dhanuṣā phalgunaḥ śūraḥ karṇaḥ śūro manorathaiḥ
07,133.023d*1139_01 toṣito yena rudro 'pi kaḥ pārthaṃ pratighātayet
07,133.024a evaṃ paruṣitas tena tadā śāradvatena saḥ
07,133.024c karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt
07,133.025a śūrā garjanti satataṃ prāvṛṣīva balāhakāḥ
07,133.025c phalaṃ cāśu prayacchanti bījam uptam ṛtāv iva
07,133.026a doṣam atra na paśyāmi śūrāṇāṃ raṇamūrdhani
07,133.026c tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe
07,133.027a yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati
07,133.027c daivam asya dhruvaṃ tatra sāhāyyāyopapadyate
07,133.028a vyavasāyadvitīyo 'haṃ manasā bhāram udvahan
07,133.028c garjāmi yady ahaṃ vipra tava kiṃ tatra naśyati
07,133.029a vṛthā śūrā na garjanti sajalā iva toyadāḥ
07,133.029c sāmarthyam ātmano jñātvā tato garjanti paṇḍitāḥ
07,133.030a so 'ham adya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau
07,133.030c utsahe tarasā jetuṃ tato garjāmi gautama
07,133.031a paśya tvaṃ garjitasyāsya phalaṃ me vipra sānugaḥ
07,133.031c hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān
07,133.031e duryodhanāya dāsyāmi pṛthivīṃ hatakaṇṭakām
07,133.032 kṛpa uvāca
07,133.032*1140_01 kiṃ no bahupralāpena phalam āpnuhi sūtaja
07,133.032a manorathapralāpo me na grāhyas tava sūtaja
07,133.032c yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam
07,133.033a dhruvas tatra jayaḥ karṇa yatra yuddhaviśāradau
07,133.033c devagandharvayakṣāṇāṃ manuṣyoragarakṣasām
07,133.033e daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau
07,133.034a brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ
07,133.034c nityaṃ dharmarataś caiva kṛtāstraś ca viśeṣataḥ
07,133.034e dhṛtimāṃś ca kṛtajñaś ca dharmaputro yudhiṣṭhiraḥ
07,133.035a bhrātaraś cāsya balinaḥ sarvāstreṣu kṛtaśramāḥ
07,133.035c guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ
07,133.036a saṃbandhinaś cendravīryāḥ svanuraktāḥ prahāriṇaḥ
07,133.036c dhṛṣṭadyumnaḥ śikhaṇḍī ca daurmukhir janamejayaḥ
07,133.037a candraseno bhadrasenaḥ kīrtidharmā dhruvo dharaḥ
07,133.037c vasucandro dāmacandraḥ siṃhacandraḥ suvedhanaḥ
07,133.038a drupadasya tathā putrā drupadaś ca mahāstravit
07,133.038c yeṣām arthāya saṃyatto matsyarājaḥ sahānugaḥ
07,133.039a śatānīkaḥ sudaśanaḥ śrutānīkaḥ śrutadhvajaḥ
07,133.039c balānīko jayānīko jayāśvo rathavāhanaḥ
07,133.039c*1141_01 **** **** jayānīko jayapriyaḥ
07,133.039c*1141_02 vijayo labdhalakṣaś ca
07,133.040a candrodayaḥ kāmaratho virāṭabhrātaraḥ śubhāḥ
07,133.040c yamau ca draupadeyāś ca rākṣasaś ca ghaṭotkacaḥ
07,133.040e yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ
07,133.041a kāmaṃ khalu jagat sarvaṃ sadevāsuramānavam
07,133.041c sayakṣarākṣasagaṇaṃ sabhūtabhujagadvipam
07,133.041e niḥśeṣam astravīryeṇa kuryātāṃ bhīmaphalgunau
07,133.042a yudhiṣṭhiraś ca pṛthivīṃ nirdahed ghoracakṣuṣā
07,133.042c aprameyabalaḥ śaurir yeṣām arthe ca daṃśitaḥ
07,133.042e kathaṃ tān saṃyuge karṇa jetum utsahase parān
07,133.043a mahān apanayas tv eṣa tava nityaṃ hi sūtaja
07,133.043c yas tvam utsahase yoddhuṃ samare śauriṇā saha
07,133.044 saṃjaya uvāca
07,133.044a evam uktas tu rādheyaḥ prahasan bharatarṣabha
07,133.044c abravīc ca tadā karṇo guruṃ śāradvataṃ kṛpam
07,133.045a satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ
07,133.045c ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai
07,133.046a ajayyāś ca raṇe pārthā devair api savāsavaiḥ
07,133.046c sadaityayakṣagandharvapiśācoragarākṣasaiḥ
07,133.046e tathāpi pārthāñ jeṣyāmi śaktyā vāsavadattayā
07,133.047a mamāpy amoghā datteyaṃ śaktiḥ śakreṇa vai dvija
07,133.047c etayā nihaniṣyāmi savyasācinam āhave
07,133.048a hate tu pāṇḍave kṛṣṇo bhrātaraś cāsya sodarāḥ
07,133.048c anarjunā na śakṣyanti mahīṃ bhoktuṃ kathaṃ cana
07,133.048d*1142_01 anarjunāyāṃ ca bhuvi vinaśyeyur na saṃśayaḥ
07,133.049a teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā
07,133.049c ayatnāt kauraveyasya vaśe sthāsyati gautama
07,133.050a sunītair iha sarvārthāḥ sidhyante nātra saṃśayaḥ
07,133.050c etam artham ahaṃ jñātvā tato garjāmi gautama
07,133.051a tvaṃ tu vṛddhaś ca vipraś ca aśaktaś cāpi saṃyuge
07,133.051c kṛtasnehaś ca pārtheṣu mohān mām avamanyase
07,133.052a yady evaṃ vakṣyase bhūyo mām apriyam iha dvija
07,133.052c tatas te khaḍgam udyamya jihvāṃ chetsyāmi durmate
07,133.053a yac cāpi pāṇḍavān vipra stotum icchasi saṃyuge
07,133.053c bhīṣayan sarvasainyāni kauraveyāṇi durmate
07,133.053e atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija
07,133.054a duryodhanaś ca droṇaś ca śakunir durmukho jayaḥ
07,133.054c duḥśāsano vṛṣaseno madrarājas tvam eva ca
07,133.054e somadattaś ca bhūriś ca tathā drauṇir viviṃśatiḥ
07,133.055a tiṣṭheyur daṃśitā yatra sarve yuddhaviśāradāḥ
07,133.055c jayed etān raṇe ko nu śakratulyabalo 'py ariḥ
07,133.056a śūrāś ca hi kṛtāstrāś ca balinaḥ svargalipsavaḥ
07,133.056c dharmajñā yuddhakuśalā hanyur yuddhe surān api
07,133.057a ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ
07,133.057c jayam ākāṅkṣamāṇā hi kauraveyasya daṃśitāḥ
07,133.058a daivāyattam ahaṃ manye jayaṃ subalinām api
07,133.058c yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ
07,133.059a vikarṇaś citrasenaś ca bāhlīko 'tha jayadrathaḥ
07,133.059c bhūriśravā jayaś caiva jalasaṃdhaḥ sudakṣiṇaḥ
07,133.060a śalaś ca rathināṃ śreṣṭho bhagadattaś ca vīryavān
07,133.060c ete cānye ca rājāno devair api sudurjayāḥ
07,133.061a nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ
07,133.061c kim anyad daivasaṃyogān manyase puruṣādhama
07,133.062a yāṃś ca tān stauṣi satataṃ duryodhanaripūn dvija
07,133.062c teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ
07,133.063a kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha
07,133.063c prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃ cana
07,133.064a yāṃs tān balavato nityaṃ manyase tvaṃ dvijādhama
07,133.064c yatiṣye 'haṃ yathāśakti yoddhuṃ taiḥ saha saṃyuge
07,133.064e duryodhanahitārthāya jayo daive pratiṣṭhitaḥ
07,134.001 saṃjaya uvāca
07,134.001a tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam
07,134.001c khaḍgam udyamya vegena drauṇir abhyapatad drutam
07,134.001d*1143_01 tataḥ paramasaṃkruddhaḥ siṃho mattam iva dvipam
07,134.001d*1143_02 prekṣataḥ kururājasya samakṣaṃ cedam abravīt
07,134.002 aśvatthāmovāca
07,134.002*1144_01 yad arjunaguṇāṃs tathyān kīrtayānaṃ narādhama
07,134.002*1144_02 śūradveṣāt sudurbuddhe tvaṃ bhartsayasi mātulam
07,134.002*1144_03 vikatthamānaḥ śauryeṇa sarvalokadhanurbhṛtam
07,134.002*1144_04 darpotsekagṛhīto 'dya na kaṃ cid gaṇayan mṛdhe
07,134.002*1144_05 kva te vīryaṃ kva cāstrāṇi yat tvāṃ nirjitya saṃyuge
07,134.002*1144_06 gāṇḍīvadhanvā hatavān prekṣatas te jayadratham
07,134.002*1144_07 yena sākṣān mahādevo yodhitaḥ samare purā
07,134.002*1144_08 tam icchasi vṛthā jetuṃ sūtādhama manorathaiḥ
07,134.002*1144_09 yaṃ hi kṛṣṇena sahitaṃ sarvaśastrabhṛtāṃ varam
07,134.002*1144_10 jetuṃ na śaktāḥ sahitāḥ sendrā api surāsurāḥ
07,134.002*1144_11 lokaikavīram ajitam arjunaṃ sūta saṃyuge
07,134.002*1144_12 kiṃ punas tvaṃ sudurbuddhe sahaibhir vasudhādhipaiḥ
07,134.002a karṇa paśya sudurbuddhe tiṣṭhedānīṃ narādhama
07,134.002c eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate
07,134.003 saṃjaya uvāca
07,134.003a tam utpatantaṃ vegena rājā duryodhanaḥ svayam
07,134.003c nyavārayan mahārāja kṛpaś ca dvipadāṃ varaḥ
07,134.004 karṇa uvāca
07,134.004a śūro 'yaṃ samaraślāghī durmatiś ca dvijādhamaḥ
07,134.004c āsādayatu madvīryaṃ muñcemaṃ kurusattama
07,134.005 aśvatthāmovāca
07,134.005a tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate
07,134.005c darpam utsiktam etat te phalguno nāśayiṣyati
07,134.006 duryodhana uvāca
07,134.006a aśvatthāman prasīdasva kṣantum arhasi mānada
07,134.006c kopaḥ khalu na kartavyaḥ sūtaputre kathaṃ cana
07,134.007a tvayi karṇe kṛpe droṇe madrarāje 'tha saubale
07,134.007c mahat kāryaṃ samāyattaṃ prasīda dvijasattama
07,134.008a ete hy abhimukhāḥ sarve rādheyena yuyutsavaḥ
07,134.008c āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ
07,134.009 saṃjaya uvāca
07,134.009*1145_01 prasādyamānas tu tato rājñā drauṇir mahāmanāḥ
07,134.009*1145_02 prasasāda mahārāja krodhamanyusamanvitaḥ
07,134.009*1145_03 tataḥ kṛpa uvācedam ācāryaḥ sumahāmanāḥ
07,134.009*1145_04 saumyasvabhāvād rājendra kṣipram āgatamārdavaḥ
07,134.009*1146_01 tatas te pāṇḍavā rājan pāñcālāś ca yaśasvinaḥ
07,134.009*1146_02 ājagmuḥ sahitās tatra tarjayantaḥ punaḥ punaḥ
07,134.009*1147_01 duryodhanavacaḥ śrutvā aśvatthāmā mahābalaḥ
07,134.009*1147_02 prasādam agamad rājan sūtaputrasya mānada
07,134.009a karṇo 'pi rathināṃ śreṣṭhaś cāpam udyamya vīryavān
07,134.009c kauravāgryaiḥ parivṛtaḥ śakro devagaṇair iva
07,134.009e paryatiṣṭhata tejasvī svabāhubalam āśritaḥ
07,134.010a tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ
07,134.010c saṃrabdhasya mahārāja siṃhanādavināditam
07,134.011a tatas te pāṇḍavā rājan pāñcālāś ca yaśasvinaḥ
07,134.011c dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan
07,134.012a ayaṃ karṇaḥ kutaḥ karṇas tiṣṭha karṇa mahāraṇe
07,134.012c yudhyasva sahito 'smābhir durātman puruṣādhama
07,134.013a anye tu dṛṣṭvā rādheyaṃ krodharaktekṣaṇābruvan
07,134.013c hanyatām ayam utsiktaḥ sūtaputro 'lpacetanaḥ
07,134.014a sarvaiḥ pārthivaśārdūlair nānenārtho 'sti jīvatā
07,134.014c atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ
07,134.015a eṣa mūlaṃ hy anarthānāṃ duryodhanamate sthitaḥ
07,134.015c hatainam iti jalpantaḥ kṣatriyāḥ samupādravan
07,134.016a mahatā śaravarṣeṇa chādayanto mahārathāḥ
07,134.016c vadhārthaṃ sūtaputrasya pāṇḍaveyena coditāḥ
07,134.017a tāṃs tu sarvāṃs tathā dṛṣṭvā dhāvamānān mahārathān
07,134.017c na vivyathe sūtaputro na ca trāsam agacchata
07,134.018a dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram
07,134.018c piprīṣus tava putrāṇāṃ saṃgrāmeṣv aparājitaḥ
07,134.019a sāyakaughena balavān kṣiprakārī mahābalaḥ
07,134.019c vārayām āsa tat sainyaṃ samantād bharatarṣabha
07,134.020a tatas tu śaravarṣeṇa pārthivās tam avārayan
07,134.020c dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ
07,134.020e ayodhayanta rādheyaṃ śakraṃ daityagaṇā iva
07,134.021a śaravarṣaṃ tu tat karṇaḥ pārthivaiḥ samudīritam
07,134.021c śaravarṣeṇa mahatā samantād vyakirat prabho
07,134.022a tad yuddham abhavat teṣāṃ kṛtapratikṛtaiṣiṇām
07,134.022c yathā devāsure yuddhe śakrasya saha dānavaiḥ
07,134.023a tatrādbhutam apaśyāma sūtaputrasya lāghavam
07,134.023c yad enaṃ samare yattā nāpnuvanta pare yudhi
07,134.024a nivārya ca śaraughāṃs tān pārthivānāṃ mahārathaḥ
07,134.024c yugeṣv īṣāsu chatreṣu dhvajeṣu ca hayeṣu ca
07,134.024e ātmanāmāṅkitān bāṇān rādheyaḥ prāhiṇoc chitān
07,134.025a tatas te vyākulībhūtā rājānaḥ karṇapīḍitāḥ
07,134.025c babhramus tatra tatraiva gāvaḥ śītārditā iva
07,134.026a hayānāṃ vadhyamānānāṃ gajānāṃ rathināṃ tathā
07,134.026c tatra tatrābhyavekṣāmaḥ saṃghān karṇena pātitān
07,134.027a śirobhiḥ patitai rājan bāhubhiś ca samantataḥ
07,134.027c āstīrṇā vasudhā sarvā śūrāṇām anivartinām
07,134.028a hataiś ca hanyamānaiś ca niṣṭanadbhiś ca sarvaśaḥ
07,134.028c babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam
07,134.029a tato duryodhano rājā dṛṣṭvā karṇasya vikramam
07,134.029c aśvatthāmānam āsādya tadā vākyam uvāca ha
07,134.030a yudhyate 'sau raṇe karṇo daṃśitaḥ sarvapārthivaiḥ
07,134.030c paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām
07,134.030e kārttikeyena vidhvastām āsurīṃ pṛtanām iva
07,134.031a dṛṣṭvaitāṃ nirjitāṃ senāṃ raṇe karṇena dhīmatā
07,134.031c abhiyāty eṣa bībhatsuḥ sūtaputrajighāṃsayā
07,134.032a tad yathā paśyamānānāṃ sūtaputraṃ mahāratham
07,134.032c na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām
07,134.033a tato drauṇiḥ kṛpaḥ śalyo hārdikyaś ca mahārathaḥ
07,134.033c pratyudyayus tadā pārthaṃ sūtaputraparīpsayā
07,134.033d*1148_01 bībhatsur api rājendra pāñcālair abhisaṃvṛtaḥ
07,134.034a āyāntaṃ dṛśya kaunteyaṃ vṛtraṃ devacamūm iva
07,134.034c pratyudyayau tadā karṇo yathā śakraḥ pratāpavān
07,134.035 dhṛtarāṣṭra uvāca
07,134.035a saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam
07,134.035c karṇo vaikartanaḥ sūta pratyapadyat kim uttaram
07,134.036a sa hy aspardhata pārthena nityam eva mahārathaḥ
07,134.036c āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe
07,134.037a sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam
07,134.037c karṇo vaikartanaḥ sūta kim uttaram apadyata
07,134.038 saṃjaya uvāca
07,134.038a āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā
07,134.038c asaṃbhrāntataraḥ karṇaḥ partyudīyād dhanaṃjayam
07,134.039a tam āpatantaṃ vegena vaikartanam ajihmagaiḥ
07,134.039c vārayām āsa tejasvī pāṇḍavaḥ śatrutāpanaḥ
07,134.040a taṃ karṇaḥ śarajālena chādayām āsa māriṣa
07,134.040c vivyādha ca susaṃkruddhaḥ śarais tribhir ajihmagaiḥ
07,134.040d*1149_01 gāṇḍīvadhanuṣo maurvīṃ chittvācyutam atāḍayat
07,134.041a tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ
07,134.041b*1150_01 tūrṇaṃ jyāṃ ca samāropya gāṇḍīve ca navāṃ dṛḍhām
07,134.041c tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān
07,134.042a prāhiṇot sūtaputrāya triṃśataṃ śatrutāpanaḥ
07,134.042c vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān
07,134.043a savye bhujāgre balavān nārācena hasann iva
07,134.043c tasya viddhasya vegena karāc cāpaṃ papāta ha
07,134.044a punar ādāya tac cāpaṃ nimeṣārdhān mahābalaḥ
07,134.044c chādayām āsa bāṇaughaiḥ phalgunaṃ kṛtahastavat
07,134.045a śaravṛṣṭiṃ tu tāṃ muktāṃ sūtaputreṇa bhārata
07,134.045c vyadhamac charavarṣeṇa smayann iva dhanaṃjayaḥ
07,134.046a tau parasparam āsādya śaravarṣeṇa pārthiva
07,134.046c chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau
07,134.047a tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe
07,134.047c kruddhayor vāśitāhetor vanyayor gajayor iva
07,134.048a tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam
07,134.048c muṣṭideśe dhanus tasya ciccheda tvarayānvitaḥ
07,134.049a aśvāṃś ca caturo bhallair anayad yamasādanam
07,134.049c sāratheś ca śiraḥ kāyād aharac chatrutāpanaḥ
07,134.050a athainaṃ chinnadhanvānaṃ hatāśvaṃ hatasārathim
07,134.050c vivyādha sāyakaiḥ pārthaś caturbhiḥ pāṇḍunandanaḥ
07,134.051a hatāśvāt tu rathāt tūrṇam avaplutya nararṣabhaḥ
07,134.051c āruroha rathaṃ tūrṇaṃ kṛpasya śarapīḍitaḥ
07,134.051d*1151_01 sa nunno 'rjunabāṇaughair ācitaḥ śalyako yathā
07,134.051d*1151_02 jīvitārtham abhiprepsuḥ kṛpasya ratham āruhat
07,134.052a rādheyaṃ nirjitaṃ dṛṣṭvā tāvakā bharatarṣabha
07,134.052c dhanaṃjayaśarair nunnāḥ prādravanta diśo daśa
07,134.053a dravatas tān samālokya rājā duryodhano nṛpa
07,134.053c nivartayām āsa tadā vākyaṃ cedam uvāca ha
07,134.054a alaṃ drutena vaḥ śūrās tiṣṭhadhvaṃ kṣatriyarṣabhāḥ
07,134.054c eṣa pārthavadhāyāhaṃ svayaṃ gacchāmi saṃyuge
07,134.054e ahaṃ pārthān haniṣyāmi sapāñcālān sasomakān
07,134.055a adya me yudhyamānasya saha gāṇḍīvadhanvanā
07,134.055c drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye
07,134.056a adya madbāṇajālāni vimuktāni sahasraśaḥ
07,134.056c drakṣyanti samare yodhāḥ śalabhānām ivāyatīḥ
07,134.057a adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ
07,134.057c jīmūtasyeva gharmānte drakṣyanti yudhi sainikāḥ
07,134.058a jeṣyāmy adya raṇe pārthaṃ sāyakair nataparvabhiḥ
07,134.058c tiṣṭhadhvaṃ samare śūrā bhayaṃ tyajata phalgunāt
07,134.059a na hi madvīryam āsādya phalgunaḥ prasahiṣyati
07,134.059c yathā velāṃ samāsādya sāgaro makarālayaḥ
07,134.060a ity uktvā prayayau rājā sainyena mahatā vṛtaḥ
07,134.060c phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ
07,134.061a taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatas tadā
07,134.061c aśvatthāmānam āsādya vākyam etad uvāca ha
07,134.062a eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ
07,134.062c pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati
07,134.063a yāvan naḥ paśyamānānāṃ prāṇān pārthena saṃgataḥ
07,134.063c na jahyāt puruṣavyāghras tāvad vāraya kauravam
07,134.064a yāvat phalgunabāṇānāṃ gocaraṃ nādhigacchati
07,134.064c kauravaḥ pārthivo vīras tāvad vāraya taṃ drutam
07,134.065a yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ
07,134.065c na bhasmīkriyate rājā tāvad yuddhān nivāryatām
07,134.066a ayuktam iva paśyāmi tiṣṭhatsv asmāsu mānada
07,134.066c svayaṃ yuddhāya yad rājā pārthaṃ yāty asahāyavān
07,134.067a durlabhaṃ jīvitaṃ manye kauravyasya kirīṭinā
07,134.067c yudhyamānasya pārthena śārdūleneva hastinaḥ
07,134.068a mātulenaivam uktas tu drauṇiḥ śastrabhṛtāṃ varaḥ
07,134.068c duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata
07,134.069a mayi jīvati gāndhāre na yuddhaṃ gantum arhasi
07,134.069c mām anādṛtya kauravya tava nityaṃ hitaiṣiṇam
07,134.070a na hi te saṃbhramaḥ kāryaḥ pārthasya vijayaṃ prati
07,134.070c aham āvārayiṣyāmi pārthaṃ tiṣṭha suyodhana
07,134.071 duryodhana uvāca
07,134.071a ācāryaḥ pāṇḍuputrān vai putravat parirakṣati
07,134.071c tvam apy upekṣāṃ kuruṣe teṣu nityaṃ dvijottama
07,134.072a mama vā mandabhāgyatvān mandas te vikramo yudhi
07,134.072c dharmarājapriyārthaṃ vā draupadyā vā na vidma tat
07,134.073a dhig astu mama lubdhasya yatkṛte sarvabāndhavāḥ
07,134.073c sukhārhāḥ paramaṃ duḥkhaṃ prāpnuvanty aparājitāḥ
07,134.074a ko hi śastrabhṛtāṃ mukhyo maheśvarasamo yudhi
07,134.074c śatrūn na kṣapayec chakto yo na syād gautamīsutaḥ
07,134.075a aśvatthāman prasīdasva nāśayaitān mamāhitān
07,134.075c tavāstragocare śaktāḥ sthātuṃ devāpi nānagha
07,134.076a pāñcālān somakāṃś caiva jahi drauṇe sahānugān
07,134.076c vayaṃ śeṣān haniṣyāmas tvayaiva parirakṣitāḥ
07,134.077a ete hi somakā vipra pāñcālāś ca yaśasvinaḥ
07,134.077c mama sainyeṣu saṃrabdhā vicaranti davāgnivat
07,134.078a tān vāraya mahābāho kekayāṃś ca narottama
07,134.078c purā kurvanti niḥśeṣaṃ rakṣyamāṇāḥ kirīṭinā
07,134.078d*1152_01 aśvatthāmaṃs tvarāyukto yāhi śīghram ariṃdama
07,134.079a ādau vā yadi vā paścāt tavedaṃ karma māriṣa
07,134.079c tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati
07,134.080a kariṣyasi jagat sarvam apāñcālaṃ kilācyuta
07,134.080c evaṃ siddhābruvan vāco bhaviṣyati ca tat tathā
07,134.080d*1153_01 tasmāt tvaṃ puruṣavyāghra pāñcālāñ jahi sānugān
07,134.081a na te 'stragocare śaktāḥ sthātuṃ devāḥ savāsavāḥ
07,134.081c kim u pārthāḥ sapāñcālāḥ satyam etad vaco mama
07,134.081d*1154_01 na tvāṃ samarthāḥ saṃgrāme pāṇḍavāḥ saha somakaiḥ
07,134.081d*1154_02 balād yodhayituṃ vīra satyam etad bravīmi te
07,134.081d*1154_03 gaccha gaccha mahābāho na naḥ kālātyayo bhavet
07,134.081d*1154_04 iyaṃ hi dravate senā pārthasāyakapīḍitā
07,134.081d*1154_05 śakto hy asi mahābāho divyena svena tejasā
07,134.081d*1154_06 nigrahe pāṇḍuputrāṇāṃ pāñcālānāṃ ca mānada
07,135.001 saṃjaya uvāca
07,135.001a duryodhanenaivam ukto drauṇir āhavadurmadaḥ
07,135.001b*1155_01 cakārārivadhe yatnam indro daityavadhe yathā
07,135.001c pratyuvāca mahābāho yathā vadasi kaurava
07,135.001c*1156_01 **** **** tava putram idaṃ vacaḥ
07,135.001c*1156_02 satyam etan mahābāho
07,135.002a priyā hi pāṇḍavā nityaṃ mama cāpi pituś ca me
07,135.002c tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha
07,135.002e śaktitas tāta yudhyāmas tyaktvā prāṇān abhītavat
07,135.003a ahaṃ karṇaś ca śalyaś ca kṛpo hārdikya eva ca
07,135.003c nimeṣāt pāṇḍavīṃ senāṃ kṣapayema nṛpottama
07,135.004a te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha
07,135.004c kṣapayeyur mahābāho na syāma yadi saṃyuge
07,135.005a yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām
07,135.005c tejas tu teja āsādya praśamaṃ yāti bhārata
07,135.006a aśakyā tarasā jetuṃ pāṇḍavānām anīkinī
07,135.006c jīvatsu pāṇḍuputreṣu tad dhi satyaṃ bravīmi te
07,135.007a ātmārthaṃ yudhyamānās te samarthāḥ pāṇḍunandanāḥ
07,135.007c kimarthaṃ tava sainyāni na haniṣyanti bhārata
07,135.008a tvaṃ hi lubdhatamo rājan nikṛtijñaś ca kaurava
07,135.008c sarvātiśaṅkī mānī ca tato 'smān atiśaṅkase
07,135.008d*1157_01 manye tvaṃ kutsito rājan pāpātmā pāpapūruṣaḥ
07,135.008d*1157_02 anyān api sa naḥ kṣudra śaṅkase pāpabhāvitaḥ
07,135.009a ahaṃ tu yatnam āsthāya tvadarthe tyaktajīvitaḥ
07,135.009c eṣa gacchāmi saṃgrāmaṃ tvatkṛte kurunandana
07,135.010a yotsye 'haṃ śatrubhiḥ sārdhaṃ jeṣyāmi ca varān varān
07,135.010c pāñcālaiḥ saha yotsyāmi somakaiḥ kekayais tathā
07,135.010e pāṇḍaveyaiś ca saṃgrāme tvatpriyārtham ariṃdama
07,135.011a adya madbāṇanirdagdhāḥ pāñcālāḥ somakās tathā
07,135.011c siṃhenevārditā gāvo vidraviṣyanti sarvataḥ
07,135.012a adya dharmasuto rājā dṛṣṭvā mama parākramam
07,135.012c aśvatthāmamayaṃ lokaṃ maṃsyate saha somakaiḥ
07,135.013a āgamiṣyati nirvedaṃ dharmaputro yudhiṣṭhiraḥ
07,135.013c dṛṣṭvā vinihatān saṃkhye pāñcālān somakaiḥ saha
07,135.014a ye māṃ yuddhe 'bhiyotsyanti tān haniṣyāmi bhārata
07,135.014c na hi te vīra mucyeran madbāhvantaram āgatāḥ
07,135.015a evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava
07,135.015c abhyavartata yuddhāya drāvayan sarvadhanvinaḥ
07,135.015e cikīrṣus tava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ
07,135.016a tato 'bravīt sakaikeyān pāñcālān gautamīsutaḥ
07,135.016c praharadhvam itaḥ sarve mama gātre mahārathāḥ
07,135.016e sthirībhūtāś ca yudhyadhvaṃ darśayanto 'stralāghavam
07,135.017a evam uktās tu te sarve śastravṛṣṭim apātayan
07,135.017c drauṇiṃ prati mahārāja jalaṃ jaladharā iva
07,135.018a tān nihatya śarān drauṇir daśa vīrān apothayat
07,135.018c pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho
07,135.019a te hanyamānāḥ samare pāñcālāḥ sṛñjayās tathā
07,135.019c parityajya raṇe drauṇiṃ vyadravanta diśo daśa
07,135.020a tān dṛṣṭvā dravataḥ śūrān pāñcālān sahasomakān
07,135.020c dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi
07,135.021a tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām
07,135.021c vṛtaḥ śatena śūrāṇāṃ rathānām anivartinām
07,135.022a putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ
07,135.022c drauṇim ity abravīd vākyaṃ dṛṣṭvā yodhān nipātitān
07,135.023a ācāryaputra durbuddhe kim anyair nihatais tava
07,135.023c samāgaccha mayā sārdhaṃ yadi śūro 'si saṃyuge
07,135.023e ahaṃ tvāṃ nihaniṣyāmi tiṣṭhedānīṃ mamāgrataḥ
07,135.024a tatas tam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān
07,135.024c marmabhidbhiḥ śarais tīkṣṇair jaghāna bharatarṣabha
07,135.025a te tu paṅktīkṛtā drauṇiṃ śarā viviśur āśugāḥ
07,135.025c rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ
07,135.025e madhvarthina ivoddāmā bhramarāḥ puṣpitaṃ drumam
07,135.026a so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ
07,135.026c mānī drauṇir asaṃbhrānto bāṇapāṇir abhāṣata
07,135.027a dhṛṣṭadyumna sthiro bhūtvā muhūrtaṃ pratipālaya
07,135.027c yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam
07,135.028a drauṇir evam athābhāṣya pārṣataṃ paravīrahā
07,135.028c chādayām āsa bāṇaughaiḥ samantāl laghuhastavat
07,135.029a sa chādyamānaḥ samare drauṇinā yuddhadurmadaḥ
07,135.029c drauṇiṃ pāñcālatanayo vāgbhir ātarjayat tadā
07,135.030a na jānīṣe pratijñāṃ me viprotpattiṃ tathaiva ca
07,135.030c droṇaṃ hatvā kila mayā hantavyas tvaṃ sudurmate
07,135.030e tatas tvāhaṃ na hanmy adya droṇe jīvati saṃyuge
07,135.031a imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate
07,135.031c nihatya pitaraṃ te 'dya tatas tvām api saṃyuge
07,135.031e neṣyāmi mṛtyulokāyety evaṃ me manasi sthitam
07,135.032a yas te pārtheṣu vidveṣo yā bhaktiḥ kauraveṣu ca
07,135.032c tāṃ darśaya sthiro bhūtvā na me jīvan vimokṣyase
07,135.033a yo hi brāhmaṇyam utsṛjya kṣatradharmarato dvijaḥ
07,135.033c sa vadhyaḥ sarvalokasya yathā tvaṃ puruṣādhama
07,135.034a ity uktaḥ paruṣaṃ vākyaṃ pārṣatena dvijottamaḥ
07,135.034c krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
07,135.035a nirdahann iva cakṣurbhyāṃ pārṣataṃ so 'bhyavaikṣata
07,135.035c chādayām āsa ca śarair niḥśvasan pannago yathā
07,135.036a sa chādyamānaḥ samare drauṇinā rājasattama
07,135.036c sarvapāñcālasenābhiḥ saṃvṛto rathasattamaḥ
07,135.037a nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ
07,135.037c sāyakāṃś caiva vividhān aśvatthāmni mumoca ha
07,135.038a tau punaḥ saṃnyavartetāṃ prāṇadyūtapare raṇe
07,135.038c nivārayantau bāṇaughaiḥ parasparam amarṣiṇau
07,135.038e utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ
07,135.039a drauṇipārṣatayor yuddhaṃ ghorarūpaṃ bhayānakam
07,135.039c dṛṣṭvā saṃpūjayām āsuḥ siddhacāraṇavātikāḥ
07,135.040a śaraughaiḥ pūrayantau tāv ākāśaṃ pradiśas tathā
07,135.040c alakṣyau samayudhyetāṃ mahat kṛtvā śarais tamaḥ
07,135.041a nṛtyamānāv iva raṇe maṇḍalīkṛtakārmukau
07,135.041c parasparavadhe yattau parasparajayaiṣiṇau
07,135.042a ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca
07,135.042c saṃpūjyamānau samare yodhamukhyaiḥ sahasraśaḥ
07,135.043a tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāv iva
07,135.043c ubhayoḥ senayor harṣas tumulaḥ samapadyata
07,135.044a siṃhanādaravāś cāsan dadhmuḥ śaṅkhāṃś ca māriṣa
07,135.044c vāditrāṇy abhyavādyanta śataśo 'tha sahasraśaḥ
07,135.045a tasmiṃs tu tumule yuddhe bhīrūṇāṃ bhayavardhane
07,135.045c muhūrtam iva tad yuddhaṃ samarūpaṃ tadābhavat
07,135.046a tato drauṇir mahārāja pārṣatasya mahātmanaḥ
07,135.046c dhvajaṃ dhanus tathā chatram ubhau ca pārṣṇisārathī
07,135.046e sūtam aśvāṃś ca caturo nihatyābhyadravad raṇe
07,135.047a pāñcālāṃś caiva tān sarvān bāṇaiḥ saṃnataparvabhiḥ
07,135.047c vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ
07,135.048a tataḥ pravivyathe senā pāṇḍavī bharatarṣabha
07,135.048c dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge
07,135.049a śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ
07,135.049c tribhiś ca niśitair bāṇair hatvā trīn vai mahārathān
07,135.050a drauṇir drupadaputrasya phalgunasya ca paśyataḥ
07,135.050c nāśayām āsa pāñcālān bhūyiṣṭhaṃ ye vyavasthitāḥ
07,135.051a te vadhyamānāḥ pāñcālāḥ samare saha sṛñjayaiḥ
07,135.051c agacchan drauṇim utsṛjya viprakīrṇarathadhvajāḥ
07,135.052a sa jitvā samare śatrūn droṇaputro mahārathaḥ
07,135.052c nanāda sumahānādaṃ tapānte jalado yathā
07,135.053a sa nihatya bahūñ śūrān aśvatthāmā vyarocata
07,135.053c yugānte sarvabhūtāni bhasma kṛtveva pāvakaḥ
07,135.054a saṃpūjyamāno yudhi kauraveyair; vijitya saṃkhye 'rigaṇān sahasraśaḥ
07,135.054c vyarocata droṇasutaḥ pratāpavān; yathā surendro 'rigaṇān nihatya
07,136.001 saṃjaya uvāca
07,136.001a tato yudhiṣṭhiraś caiva bhīmasenaś ca pāṇḍavaḥ
07,136.001c droṇaputraṃ mahārāja samantāt paryavārayan
07,136.002a tato duryodhano rājā bhāradvājena saṃvṛtaḥ
07,136.002c abhyayāt pāṇḍavān saṃkhye tato yuddham avartata
07,136.002e ghorarūpaṃ mahārāja bhīrūṇāṃ bhayavardhanam
07,136.003a ambaṣṭhān mālavān vaṅgāñ śibīṃs traigartakān api
07,136.003c prāhiṇon mṛtyulokāya gaṇān kruddho yudhiṣṭhiraḥ
07,136.004a abhīṣāhāñ śūrasenān kṣatriyān yuddhadurmadān
07,136.004c nikṛtya pṛthivīṃ cakre bhīmaḥ śoṇitakardamām
07,136.005a yaudheyāraṭṭarājanyān madrakāṃś ca gaṇān yudhi
07,136.005c prāhiṇon mṛtyulokāya kirīṭī niśitaiḥ śaraiḥ
07,136.006a pragāḍham añjogatibhir nārācair abhipīḍitāḥ
07,136.006c nipetur dviradā bhūmau dviśṛṅgā iva parvatāḥ
07,136.007a nikṛttair hastihastaiś ca luṭhamānais tatas tataḥ
07,136.007c rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ
07,136.008a kṣiptaiḥ kanakacitraiś ca nṛpacchatraiḥ kṣitir babhau
07,136.008c dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye
07,136.009a hata praharatābhītā vidhyata vyavakṛntata
07,136.009c ity āsīt tumulaḥ śabdaḥ śoṇāśvasya rathaṃ prati
07,136.010a droṇas tu paramakruddho vāyavyāstreṇa saṃyuge
07,136.010c vyadhamat tān yathā vāyur meghān iva duratyayaḥ
07,136.011a te hanyamānā droṇena pāñcālāḥ prādravan bhayāt
07,136.011c paśyato bhīmasenasya pārthasya ca mahātmanaḥ
07,136.012a tataḥ kirīṭī bhīmaś ca sahasā saṃnyavartatām
07,136.012c mahatā rathavaṃśena parigṛhya balaṃ tava
07,136.013a bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ
07,136.013c bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām
07,136.014a tau tadā sṛñjayāś caiva pāñcālāś ca mahārathāḥ
07,136.014c anvagacchan mahārāja matsyāś ca saha somakaiḥ
07,136.015a tathaiva tava putrasya rathodārāḥ prahāriṇaḥ
07,136.015c mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati
07,136.016a tataḥ sā bharatī senā vadhyamānā kirīṭinā
07,136.016c tamasā nidrayā caiva punar eva vyadīryata
07,136.017a droṇena vāryamāṇās te svayaṃ tava sutena ca
07,136.017c na śakyante mahārāja yodhā vārayituṃ tadā
07,136.018a sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ
07,136.018c tamasā saṃvṛte loke vyadravat sarvatomukhī
07,136.019a utsṛjya śataśo vāhāṃs tatra ke cin narādhipāḥ
07,136.019c prādravanta mahārāja bhayāviṣṭāḥ samantataḥ
07,137.001 saṃjaya uvāca
07,137.001a somadattaṃ tu saṃprekṣya vidhunvānaṃ mahad dhanuḥ
07,137.001c sātyakiḥ prāha yantāraṃ somadattāya māṃ vaha
07,137.002a na hy ahatvā raṇe śatruṃ bāhlīkaṃ kauravādhamam
07,137.002c nivartiṣye raṇāt sūta satyam etad vaco mama
07,137.003a tataḥ saṃpreṣayad yantā saindhavāṃs tān mahājavān
07,137.003c turaṅgamāñ śaṅkhavarṇān sarvaśabdātigān raṇe
07,137.004a te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ
07,137.004c yathendraṃ harayo rājan purā daityavadhodyatam
07,137.005a tam āpatantaṃ saṃprekṣya sātvataṃ rabhasaṃ raṇe
07,137.005c somadatto mahābāhur asaṃbhrānto 'bhyavartata
07,137.006a vimuñcañ śaravarṣāṇi parjanya iva vṛṣṭimān
07,137.006c chādayām āsa śaineyaṃ jalado bhāskaraṃ yathā
07,137.007a asaṃbhrāntaś ca samare sātyakiḥ kurupuṃgavam
07,137.007c chādayām āsa bāṇaughaiḥ samantād bharatarṣabha
07,137.008a somadattas tu taṃ ṣaṣṭyā vivyādhorasi mādhavam
07,137.008c sātyakiś cāpi taṃ rājann avidhyat sāyakaiḥ śitaiḥ
07,137.008d*1158_01 sātyakiḥ prativivyādha somadattaṃ śitaiḥ śaraiḥ
07,137.009a tāv anyonyaṃ śaraiḥ kṛttau vyarājetāṃ nararṣabhau
07,137.009c supuṣpau puṣpasamaye puṣpitāv iva kiṃśukau
07,137.010a rudhirokṣitasarvāṅgau kuruvṛṣṇiyaśaskarau
07,137.010c parasparam avekṣetāṃ dahantāv iva locanaiḥ
07,137.011a rathamaṇḍalamārgeṣu carantāv arimardanau
07,137.011c ghorarūpau hi tāv āstāṃ vṛṣṭimantāv ivāmbudau
07,137.012a śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau
07,137.012c śvāvidhāv iva rājendra vyadṛṣyetāṃ śarakṣatau
07,137.013a suvarṇapuṅkhair iṣubhir ācitau tau vyarocatām
07,137.013c khadyotair āvṛtau rājan prāvṛṣīva vanaspatī
07,137.014a saṃpradīpitasarvāṅgau sāyakais tau mahārathau
07,137.014c adṛśyetāṃ raṇe kruddhāv ulkābhir iva kuñjarau
07,137.015a tato yudhi mahārāja somadatto mahārathaḥ
07,137.015c ardhacandreṇa ciccheda mādhavasya mahad dhanuḥ
07,137.016a athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
07,137.016c tvaramāṇas tvarākāle punaś ca daśabhiḥ śaraiḥ
07,137.017a athānyad dhanur ādāya sātyakir vegavattaram
07,137.017c pañcabhiḥ sāyakais tūrṇaṃ somadattam avidhyata
07,137.018a tato 'pareṇa bhallena dhvajaṃ ciccheda kāñcanam
07,137.018c bāhlīkasya raṇe rājan sātyakiḥ prahasann iva
07,137.019a somadattas tv asaṃbhrānto dṛṣṭvā ketuṃ nipātitam
07,137.019c śaineyaṃ pañcaviṃśatyā sāyakānāṃ samācinot
07,137.020a sātvato 'pi raṇe kruddhaḥ somadattasya dhanvinaḥ
07,137.020c dhanuś ciccheda samare kṣurapreṇa śitena ha
07,137.021a athainaṃ rukmapuṅkhānāṃ śatena nataparvaṇām
07,137.021c ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam
07,137.022a athānyad dhanur ādāya somadatto mahārathaḥ
07,137.022c sātyakiṃ chādayām āsa śaravṛṣṭyā mahābalaḥ
07,137.023a somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ
07,137.023c sātyakiṃ ceṣujālena somadatto apīḍayat
07,137.024a daśabhiḥ sātvatasyārthe bhīmo 'han bāhlikātmajam
07,137.024c somadatto 'py asaṃbhrāntaḥ śaineyam avadhīc charaiḥ
07,137.025a tatas tu sātvatasyārthe bhaimasenir navaṃ dṛḍham
07,137.025c mumoca parighaṃ ghoraṃ somadattasya vakṣasi
07,137.026a tam āpatantaṃ vegena parighaṃ ghoradarśanam
07,137.026c dvidhā ciccheda samare prahasann iva kauravaḥ
07,137.027a sa papāta dvidhā chinna āyasaḥ parigho mahān
07,137.027c mahīdharasyeva mahac chikharaṃ vajradāritam
07,137.028a tatas tu sātyakī rājan somadattasya saṃyuge
07,137.028c dhanuś ciccheda bhallena hastāvāpaṃ ca pañcabhiḥ
07,137.029a caturbhis tu śarais tūrṇaṃ caturas turagottamān
07,137.029c samīpaṃ preṣayām āsa pretarājasya bhārata
07,137.030a sāratheś ca śiraḥ kāyād bhallena nataparvaṇā
07,137.030c jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ
07,137.031a tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam
07,137.031c mumoca sātvato rājan svarṇapuṅkhaṃ śilāśitam
07,137.032a sa vimukto balavatā śaineyena śarottamaḥ
07,137.032c ghoras tasyorasi vibho nipapātāśu bhārata
07,137.033a so 'tividdho balavatā sātvatena mahārathaḥ
07,137.033c somadatto mahābāhur nipapāta mamāra ca
07,137.034a taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ
07,137.034b*1159_01 pāṇḍavāś ca mahārāja saha madraiḥ prabhadrakaiḥ
07,137.034c mahatā śaravarṣeṇa yuyudhānam upādravan
07,137.035a chādyamānaṃ śarair dṛṣṭvā yuyudhānaṃ yudhiṣṭhiraḥ
07,137.035c mahatyā senayā sārdhaṃ droṇānīkam upādravat
07,137.036a tato yudhiṣṭhiraḥ kruddhas tāvakānāṃ mahābalam
07,137.036c śarair vidrāvayām āsa bhāradvājasya paśyataḥ
07,137.037a sainyāni drāvayantaṃ tu droṇo dṛṣṭvā yudhiṣṭhiram
07,137.037c abhidudrāva vegena krodhasaṃraktalocanaḥ
07,137.038a tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ
07,137.038b*1160_01 yudhiṣṭhiro 'pi saṃkruddhaḥ prativivyādha pañcabhiḥ
07,137.038c so 'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan
07,137.038e yudhiṣṭhirasya ciccheda dhvajaṃ kārmukam eva ca
07,137.039a sa chinnadhanvā tvaritas tvarākāle nṛpottamaḥ
07,137.039c anyad ādatta vegena kārmukaṃ samare dṛḍham
07,137.040a tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ
07,137.040c sāśvasūtadhvajarathaṃ tad adbhutam ivābhavat
07,137.041a tato muhūrtaṃ vyathitaḥ śaraghātaprapīḍitaḥ
07,137.041c niṣasāda rathopasthe droṇo bharatasattama
07,137.042a pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ
07,137.042c krodhena mahatāviṣṭo vāyavyāstram avāsṛjat
07,137.043a asaṃbhrāntas tataḥ pārtho dhanur ākṛṣya vīryavān
07,137.043c tad astram astreṇa raṇe stambhayām āsa bhārata
07,137.043d*1161_01 ciccheda ca dhanur dīrghaṃ brāhmaṇasya ca pāṇḍavaḥ
07,137.043d*1161_02 athānyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ
07,137.043d*1161_03 tad apy asya śitair bhallaiś ciccheda kurupuṃgavaḥ
07,137.044a tato 'bravīd vāsudevaḥ kuntīputraṃ yudhiṣṭhiram
07,137.044c yudhiṣṭhira mahābāho yat tvā vakṣyāmi tac chṛṇu
07,137.045a upāramasva yuddhāya droṇād bharatasattama
07,137.045c gṛdhyate hi sadā droṇo grahaṇe tava saṃyuge
07,137.046a nānurūpam ahaṃ manye yuddham asya tvayā saha
07,137.046c yo 'sya sṛṣṭo vināśāya sa enaṃ śvo haniṣyati
07,137.047a parivarjya guruṃ yāhi yatra rājā suyodhanaḥ
07,137.047b*1162_01 rājā rājñā hi yoddhavyo nārājñā yuddham iṣyate
07,137.047b*1162_02 tatra tvaṃ vraja kaunteya hastyaśvarathasaṃvṛtaḥ
07,137.047b*1162_03 yāvan mātreṇa ca mayā sahāyena dhanaṃjayaḥ
07,137.047c bhīmaś ca rathaśārdūlo yudhyate kauravaiḥ saha
07,137.048a vāsudevavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
07,137.048c muhūrtaṃ cintayitvā tu tato dāruṇam āhavam
07,137.049a prāyād drutam amitraghno yatra bhīmo vyavasthitaḥ
07,137.049c vinighnaṃs tāvakān yodhān vyāditāsya ivāntakaḥ
07,137.050a rathaghoṣeṇa mahatā nādayan vasudhātalam
07,137.050c parjanya iva gharmānte nādayan vai diśo daśa
07,137.051a bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ
07,137.051b*1163_01 mahatā rathavaṃśena davāgnir iva cotthitaḥ
07,137.051b*1163_02 bhīmāntikam upāyāte rājarāje yudhiṣṭhire
07,137.051b*1163_03 nivṛtte kauravān hantuṃ viṣṇuvākyapraṇodite
07,137.051c droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe
07,137.051d*1164_01 nādayaṃs talaghoṣeṇa tava sainyāni māriṣa
07,138.001 saṃjaya uvāca
07,138.001a vartamāne tathā yuddhe ghorarūpe bhayāvahe
07,138.001c tamasā saṃvṛte loke rajasā ca mahīpate
07,138.001e nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ
07,138.002a anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat
07,138.002c naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam
07,138.003a droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ
07,138.003c anyonyaṃ kṣobhayām āsuḥ sainyāni nṛpasattama
07,138.004a vadhyamānāni sainyāni samantāt tair mahārathaiḥ
07,138.004c tamasā rajasā caiva samantād vipradudruvuḥ
07,138.005a te sarvato vidravanto yodhā vitrastacetasaḥ
07,138.005c ahanyanta mahārāja dhāvamānāś ca saṃyuge
07,138.006a mahārathasahasrāṇi jaghnur anyonyam āhave
07,138.006c andhe tamasi mūḍhāni putrasya tava mantrite
07,138.007a tataḥ sarvāṇi sainyāni senāgopāś ca bhārata
07,138.007c vyamuhyanta raṇe tatra tamasā saṃvṛte sati
07,138.008 dhṛtarāṣṭra uvāca
07,138.008a teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām
07,138.008c andhe tamasi magnānām āsīt kā vo matis tadā
07,138.009a kathaṃ prakāśas teṣāṃ vā mama sainyeṣu vā punaḥ
07,138.009c babhūva loke tamasā tathā saṃjaya saṃvṛte
07,138.010 saṃjaya uvāca
07,138.010a tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai
07,138.010c senāgoptṝn athādiśya punar vyūham akalpayat
07,138.011a droṇaḥ purastāj jaghane tu śalyas; tathā drauṇiḥ pārśvataḥ saubalaś ca
07,138.011c svayaṃ tu sarvāṇi balāni rājan; rājābhyayād gopayan vai niśāyām
07,138.012a uvāca sarvāṃś ca padātisaṃghān; duryodhanaḥ pārthiva sāntvapūrvam
07,138.012c utsṛjya sarve paramāyudhāni; gṛhṇīta hastair jvalitān pradīpān
07,138.013a te coditāḥ pārthivasattamena; tataḥ prahṛṣṭā jagṛhuḥ pradīpān
07,138.013b*1165_01 devarṣigandharvasurarṣisaṅghā
07,138.013b*1165_02 vidyādharāś cāpsarasāṃ gaṇāś ca
07,138.013b*1165_03 nāgāḥ sayakṣoragakinnarāś ca
07,138.013b*1165_04 hṛṣṭā divisthā jagṛhuḥ pradīpān
07,138.013b*1165_05 digdaivatebhyaś ca samāpatanto
07,138.013b*1165_06 'dṛśyanta dīpāḥ sasugandhitailāḥ
07,138.013b*1165_07 viśeṣato nāradaparvatābhyāṃ
07,138.013b*1165_08 saṃbodhyamānāḥ kurupāṇḍavārtham
07,138.013c sā bhūya eva dhvajinī vibhaktā; vyarocatāgniprabhayā niśāyām
07,138.014a mahādhanair ābharaṇaiś ca divyaiḥ; śastraiḥ pradīptair abhisaṃpatadbhiḥ
07,138.014b*1166_01 rathe rathe pañca vidīpakās tu
07,138.014b*1166_02 pradīpakās tatra gaje trayaś ca
07,138.014b*1166_03 pratyaśvam ekaś ca mahāpradīpaḥ
07,138.014b*1166_04 kṛtās tu taiḥ pāṇḍavaiḥ kauraveyaiḥ
07,138.014c kṣaṇena sarve vihitāḥ pradīpā; vyadīpayaṃś ca dhvajinīṃ tadāśu
07,138.015a sarvās tu senā vyatisevyamānāḥ; padātibhiḥ pāvakatailahastaiḥ
07,138.015c prakāśyamānā dadṛśur niśāyāṃ; yathāntarikṣe jaladās taḍidbhiḥ
07,138.016a prakāśitāyāṃ tu tathā dhvajinyāṃ; droṇo 'gnikalpaḥ pratapan samantāt
07,138.016c rarāja rājendra suvarṇavarmā; madhyaṃ gataḥ sūrya ivāṃśumālī
07,138.017a jāmbūnadeṣv ābharaṇeṣu caiva; niṣkeṣu śuddheṣu śarāvareṣu
07,138.017c pīteṣu śastreṣu ca pāvakasya; pratiprabhās tatra tato babhūvuḥ
07,138.018a gadāś ca śaikyāḥ parighāś ca śubhrā; ratheṣu śaktyaś ca vivartamānāḥ
07,138.018c pratiprabhā raśmibhir ājamīḍha; punaḥ punaḥ saṃjanayanti dīptāḥ
07,138.019a chatrāṇi bālavyajanānuṣaṅgā; dīptā maholkāś ca tathaiva rājan
07,138.019c vyāghūrṇamānāś ca suvarṇamālā; vyāyacchatāṃ tatra tadā virejuḥ
07,138.020a śastraprabhābhiś ca virājamānaṃ; dīpaprabhābhiś ca tadā balaṃ tat
07,138.020c prakāśitaṃ cābharaṇaprabhābhir; bhṛśaṃ prakāśaṃ nṛpate babhūva
07,138.021a pītāni śastrāṇy asṛgukṣitāni; vīrāvadhūtāni tanudruhāṇi
07,138.021c dīptāṃ prabhāṃ prājanayanta tatra; tapātyaye vidyud ivāntarikṣe
07,138.022a prakampitānām abhighātavegair; abhighnatāṃ cāpatatāṃ javena
07,138.022c vaktrāṇy aśobhanta tadā narāṇāṃ; vāyvīritānīva mahāmbujāni
07,138.023a mahāvane dāva iva pradīpte; yathā prabhā bhāskarasyāpi naśyet
07,138.023c tathā tavāsīd dhvajinī pradīptā; mahābhaye bhārata bhīmarūpā
07,138.024a tat saṃpradīptaṃ balam asmadīyaṃ; niśāmya pārthās tvaritās tathaiva
07,138.024c sarveṣu sainyeṣu padātisaṃghān; acodayaṃs te 'tha cakruḥ pradīpān
07,138.025a gaje gaje sapta kṛtāḥ pradīpā; rathe rathe caiva daśa pradīpāḥ
07,138.025c dvāv aśvapṛṣṭhe paripārśvato 'nye; dhvajeṣu cānye jaghaneṣu cānye
07,138.026a senāsu sarvāsu ca pārśvato 'nye; paścāt purastāc ca samantataś ca
07,138.026c madhye tathānye jvalitāgnihastāḥ; senādvaye 'pi sma narā viceruḥ
07,138.027a sarveṣu sainyeṣu padātisaṃghā; vyāmiśritā hastirathāśvavṛndaiḥ
07,138.027c madhye tathānye jvalitāgnihastā; vyadīpayan pāṇḍusutasya senām
07,138.027d*1167_01 vyadīpayaṃs te dhvajinīṃ pradīptāṃ
07,138.027d*1167_02 tathā balaṃ pāṇḍaveyābhiguptam
07,138.028a tena pradīptena tathā pradīptaṃ; balaṃ tad āsīd balavad balena
07,138.028c bhāḥ kurvatā bhānumatā graheṇa; divākareṇāgnir ivābhitaptaḥ
07,138.029a tayoḥ prabhāḥ pṛthivīm antarikṣaṃ; sarvā vyatikramya diśaś ca vṛddhāḥ
07,138.029c tena prakāśena bhṛśaṃ prakāśaṃ; babhūva teṣāṃ tava caiva sainyam
07,138.030a tena prakāśena divaṃgamena; saṃbodhitā devagaṇāś ca rājan
07,138.030c gandharvayakṣāsurasiddhasaṃghāḥ; samāgamann apsarasaś ca sarvāḥ
07,138.031a tad devagandharvasamākulaṃ ca; yakṣāsurendrāpsarasāṃ gaṇaiś ca
07,138.031c hataiś ca vīrair divam āruhadbhir; āyodhanaṃ divyakalpaṃ babhūva
07,138.032a rathāśvanāgākuladīpadīptaṃ; saṃrabdhayodhāhatavidrutāśvam
07,138.032c mahad balaṃ vyūḍharathāśvanāgaṃ; surāsuravyūhasamaṃ babhūva
07,138.033a tac chaktisaṃghākulacaṇḍavātaṃ; mahārathābhraṃ rathavājighoṣam
07,138.033c śastraughavarṣaṃ rudhirāmbudhāraṃ; niśi pravṛttaṃ naradevayuddham
07,138.034a tasmin mahāgnipratimo mahātmā; saṃtāpayan pāṇḍavān vipramukhyaḥ
07,138.034c gabhastibhir madhyagato yathārko; varṣātyaye tadvad abhūn narendra
07,139.001 saṃjaya uvāca
07,139.001a prakāśite tathā loke rajasā ca tamovṛte
07,139.001c samājagmur atho vīrāḥ parasparavadhaiṣiṇaḥ
07,139.002a te sametya raṇe rājañ śastraprāsāsidhāriṇaḥ
07,139.002c parasparam udaikṣanta parasparakṛtāgasaḥ
07,139.003a pradīpānāṃ sahasraiś ca dīpyamānaiḥ samantataḥ
07,139.003b*1168_01 ratnācitaiḥ svarṇadaṇḍair gandhatailāvasecitaiḥ
07,139.003b*1168_02 devagandharvadīpādyaiḥ prabhābhir adhikojjvalaiḥ
07,139.003c virarāja tadā bhūmir dyaur grahair iva bhārata
07,139.004a ulkāśataiḥ prajvalitai raṇabhūmir vyarājata
07,139.004c dahyamāneva lokānām abhāve vai vasuṃdharā
07,139.005a prādīpyanta diśaḥ sarvāḥ pradīpais taiḥ samantataḥ
07,139.005c varṣāpradoṣe khadyotair vṛtā vṛkṣā ivābabhuḥ
07,139.006a asajjanta tato vīrā vīreṣv eva pṛthak pṛthak
07,139.006c nāgā nāgaiḥ samājagmus turagāḥ saha vājibhiḥ
07,139.007a rathā rathavarair eva samājagmur mudānvitāḥ
07,139.007c tasmin rātrimukhe ghore putrasya tava śāsanāt
07,139.007d*1169_01 caturaṅgasya sainyasya saṃpātaś ca mahān abhūt
07,139.008a tato 'rjuno mahārāja kauravāṇām anīkinīm
07,139.008c vyadhamat tvarayā yuktaḥ kṣapayan sarvapārthivān
07,139.009 dhṛtarāṣṭra uvāca
07,139.009a tasmin praviṣṭe saṃrabdhe mama putrasya vāhinīm
07,139.009c amṛṣyamāṇe durdharṣe kiṃ va āsīn manas tadā
07,139.010a kim amanyanta sainyāni praviṣṭe śatrutāpane
07,139.010c duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata
07,139.011a ke cainaṃ samare vīraṃ pratyudyayur ariṃdamam
07,139.011b*1170_01 droṇaṃ ca ke vyarakṣanta praviṣṭe śvetavāhane
07,139.011c ke 'rakṣan dakṣiṇaṃ cakraṃ ke ca droṇasya savyataḥ
07,139.012a ke pṛṣṭhato 'sya hy abhavan vīrā vīrasya yudhyataḥ
07,139.012c ke purastād agacchanta nighnataḥ śātravān raṇe
07,139.013a yat prāviśan maheṣvāsaḥ pāñcālān aparājitaḥ
07,139.013c nṛtyann iva naravyāghro rathamārgeṣu vīryavān
07,139.014a dadāha ca śarair droṇaḥ pāñcālānāṃ rathavrajān
07,139.014c dhūmaketur iva kruddhaḥ sa kathaṃ mṛtyum īyivān
07,139.015a avyagrān eva hi parān kathayasy aparājitān
07,139.015b*1171_01 hṛṣṭānudīrṇān saṃgrāme na tu saṃjaya māmakān
07,139.015c hatāṃś caiva viṣaṇṇāṃś ca viprakīrṇāṃś ca śaṃsasi
07,139.015e rathino virathāṃś caiva kṛtān yuddheṣu māmakān
07,139.016 saṃjaya uvāca
07,139.016a droṇasya matam ājñāya yoddhukāmasya tāṃ niśām
07,139.016c duryodhano mahārāja vaśyān bhrātṝn abhāṣata
07,139.017a vikarṇaṃ citrasenaṃ ca mahābāhuṃ ca kauravam
07,139.017c durdharṣaṃ dīrghabāhuṃ ca ye ca teṣāṃ padānugāḥ
07,139.018a droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ
07,139.018c hārdikyo dakṣiṇaṃ cakraṃ śalyaś caivottaraṃ tathā
07,139.019a trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ
07,139.019c tāṃś caiva sarvān putras te samacodayad agrataḥ
07,139.020a ācāryo hi susaṃyatto bhṛśaṃ yattāś ca pāṇḍavāḥ
07,139.020c taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe
07,139.021a droṇo hi balavān yuddhe kṣiprahastaḥ parākramī
07,139.021c nirjayet tridaśān yuddhe kim u pārthān sasomakān
07,139.022a te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ
07,139.022c droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnān mahārathāt
07,139.023a pāṇḍaveyeṣu sainyeṣu yodhaṃ paśyāmy ahaṃ na tam
07,139.023c yo jayeta raṇe droṇaṃ dhṛṣṭadyumnād ṛte nṛpāḥ
07,139.024a tasya sarvātmanā manye bhāradvājasya rakṣaṇam
07,139.024c sa guptaḥ somakān hanyāt sṛñjayāṃś ca sarājakān
07,139.025a sṛñjayeṣv atha sarveṣu nihateṣu camūmukhe
07,139.025c dhṛṣṭadyumnaṃ raṇe drauṇir nāśayiṣyaty asaṃśayam
07,139.026a tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ
07,139.026c bhīmasenam ahaṃ cāpi yuddhe jeṣyāmi daṃśitaḥ
07,139.026d*1172_01 śeṣāṃś ca pāṇḍavān yodhāḥ prasabhaṃ hīnatejasaḥ
07,139.027a so 'yaṃ mama jayo vyaktaṃ dīrghakālaṃ bhaviṣyati
07,139.027c tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ
07,139.028a ity uktvā bharataśreṣṭha putro duryodhanas tava
07,139.028c vyādideśa tataḥ sainyaṃ tasmiṃs tamasi dāruṇe
07,139.029a tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha
07,139.029c ubhayoḥ senayor ghoraṃ vijayaṃ prati kāṅkṣiṇoḥ
07,139.030a arjunaḥ kauravaṃ sainyam arjunaṃ cāpi kauravāḥ
07,139.030c nānāśastrasamāvāpair anyonyaṃ paryapīḍayan
07,139.031a drauṇiḥ pāñcālarājānaṃ bhāradvājaś ca sṛñjayān
07,139.031c chādayām āsatuḥ saṃkhye śaraiḥ saṃnataparvabhiḥ
07,139.032a pāṇḍupāñcālasenānāṃ kauravāṇāṃ ca māriṣa
07,139.032c āsīn niṣṭānako ghoro nighnatām itaretaram
07,139.033a naivāsmābhir na pūrvair no dṛṣṭaṃ pūrvaṃ tathāvidham
07,139.033c yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam
07,140.001 saṃjaya uvāca
07,140.001a vartamāne tathā raudre rātriyuddhe viśāṃ pate
07,140.001b*1173_01 manuṣyanaranāgānām abhāvāya narādhipa
07,140.001b*1173_02 yudhiṣṭhiro 'bravīd rājā svān yodhān manujādhipa
07,140.001c sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ
07,140.002a abravīt pāṇḍavāṃś caiva pāñcālāṃś ca sasomakān
07,140.002c abhyadravata gacchadhvaṃ droṇam eva jighāṃsayā
07,140.003a rājñas te vacanād rājan pāñcālāḥ somakās tathā
07,140.003c droṇam evābhyavartanta nadanto bhairavān ravān
07,140.004a tān vayaṃ pratigarjantaḥ pratyudyātās tv amarṣitāḥ
07,140.004c yathāśakti yathotsāhaṃ yathāsattvaṃ ca saṃyuge
07,140.005a kṛtavarmā ca hārdikyo yudhiṣṭhiram upādravat
07,140.005c droṇaṃ prati jighāṃsantaṃ matto mattam iva dvipam
07,140.005d*1174_01 dhṛṣṭadyumno mahārāja droṇam evānvapadyata
07,140.006a śaineyaṃ śaravarṣāṇi vikirantaṃ samantataḥ
07,140.006c abhyayāt kauravo rājan bhūriḥ saṃgrāmamūrdhani
07,140.007a sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham
07,140.007c karṇo vaikartano rājan vārayām āsa pāṇḍavam
07,140.008a bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam
07,140.008c svayaṃ duryodhano yuddhe pratīpaṃ mṛtyum āvrajat
07,140.009a nakulaṃ ca yudhāṃ śreṣṭhaṃ sarvayuddhaviśāradam
07,140.009c śakuniḥ saubalo rājan vārayām āsa satvaraḥ
07,140.010a śikhaṇḍinam athāyāntaṃ rathena rathināṃ varam
07,140.010c kṛpo śāradvato rājan vārayām āsa saṃyuge
07,140.011a prativindhyam athāyāntaṃ mayūrasadṛśair hayaiḥ
07,140.011c duḥśāsano mahārāja yatto yattam avārayat
07,140.012a bhaimasenim athāyāntaṃ māyāśataviśāradam
07,140.012c aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat
07,140.013a drupadaṃ vṛṣasenas tu sasainyaṃ sapadānugam
07,140.013c vārayām āsa samare droṇaprepsuṃ mahāratham
07,140.014a virāṭaṃ drutam āyāntaṃ droṇasya nidhanaṃ prati
07,140.014c madrarājaḥ susaṃkruddho vārayām āsa bhārata
07,140.015a śatānīkam athāyāntaṃ nākuliṃ rabhasaṃ raṇe
07,140.015c citraseno rurodhāśu śarair droṇavadhepsayā
07,140.016a arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham
07,140.016c alambuso mahārāja rākṣasendro nyavārayat
07,140.017a tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe
07,140.017c dhṛṣṭadyumno 'tha pāñcālyo hṛṣṭarūpam avārayat
07,140.018a tathānyān pāṇḍuputrāṇāṃ samāyātān mahārathān
07,140.018c tāvakā rathino rājan vārayām āsur ojasā
07,140.019a gajārohā gajais tūrṇaṃ saṃnipatya mahāmṛdhe
07,140.019c yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ
07,140.020a niśīthe turagā rājann ādravantaḥ parasparam
07,140.020c samadṛśyanta vegena pakṣavanta ivādrayaḥ
07,140.021a sādinaḥ sādibhiḥ sārdhaṃ prāsaśaktyṛṣṭipāṇayaḥ
07,140.021c samāgacchan mahārāja vinadantaḥ pṛthak pṛthak
07,140.022a narās tu bahavas tatra samājagmuḥ parasparam
07,140.022c gadābhir musalaiś caiva nānāśastraiś ca saṃghaśaḥ
07,140.023a kṛtavarmā tu hārdikyo dharmaputraṃ yudhiṣṭhiram
07,140.023c vārayām āsa saṃkruddho velevodvṛttam arṇavam
07,140.024a yudhiṣṭhiras tu hārdikyaṃ viddhvā pañcabhir āśugaiḥ
07,140.024c punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt
07,140.025a kṛtavarmā tu saṃkruddho dharmaputrasya māriṣa
07,140.025c dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ
07,140.026a athānyad dhanur ādāya dharmaputro yudhiṣṭhiraḥ
07,140.026c hārdikyaṃ daśabhir bāṇair bāhvor urasi cārpayat
07,140.027a mādhavas tu raṇe viddho dharmaputreṇa māriṣa
07,140.027c prākampata ca roṣeṇa saptabhiś cārdayac charaiḥ
07,140.028a tasya pārtho dhanuś chittvā hastāvāpaṃ nikṛtya ca
07,140.028c prāhiṇon niśitān bāṇān pañca rājañ śilāśitān
07,140.029a te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam
07,140.029c prāviśan dharaṇīm ugrā valmīkam iva pannagāḥ
07,140.030a akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam
07,140.030c vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ
07,140.031a tasya śaktim ameyātmā pāṇḍavo bhujagopamām
07,140.031c cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ
07,140.032a sā hemacitrā mahatī pāṇḍavena praveritā
07,140.032c nirbhidya dakṣiṇaṃ bāhuṃ prāviśad dharaṇītalam
07,140.033a etasminn eva kāle tu gṛhya pārthaḥ punar dhanuḥ
07,140.033c hārdikyaṃ chādayām āsa śaraiḥ saṃnataparvabhiḥ
07,140.034a tatas tu samare śūro vṛṣṇīnāṃ pravaro rathī
07,140.034c vyaśvasūtarathaṃ cakre nimeṣārdhād yudhiṣṭhiram
07,140.035a tatas tu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade
07,140.035c tad asya niśitair bāṇair vyadhaman mādhavo raṇe
07,140.036a tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam
07,140.036c preṣayat samare tūrṇaṃ hārdikyasya yudhiṣṭhiraḥ
07,140.037a tam āpatantaṃ sahasā dharmarājabhujacyutam
07,140.037c dvidhā ciccheda hārdikyaḥ kṛtahastaḥ smayann iva
07,140.038a tataḥ śaraśatenājau dharmaputram avākirat
07,140.038c kavacaṃ cāsya saṃkruddhaḥ śarais tīkṣṇair adārayat
07,140.039a hārdikyaśarasaṃchinnaṃ kavacaṃ tan mahātmanaḥ
07,140.039c vyaśīryata raṇe rājaṃs tārājālam ivāmbarāt
07,140.040a sa chinnadhanvā virathaḥ śīrṇavarmā śarārditaḥ
07,140.040c apāyāsīd raṇāt tūrṇaṃ dharmaputro yudhiṣṭhiraḥ
07,140.041a kṛtavarmā tu nirjitya dharmaputraṃ yudhiṣṭhiram
07,140.041c punar droṇasya jugupe cakram eva mahābalaḥ
07,141.001 saṃjaya uvāca
07,141.001a bhūris tu samare rājañ śaineyaṃ rathināṃ varam
07,141.001c āpatantam apāsedhat prapānād iva kuñjaram
07,141.002a athainaṃ sātyakiḥ kruddhaḥ pañcabhir niśitaiḥ śaraiḥ
07,141.002c vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam
07,141.003a tathaiva kauravo yuddhe śaineyaṃ yuddhadurmadam
07,141.003c daśabhir viśikhais tīkṣṇair avidhyata bhujāntare
07,141.004a tāv anyonyaṃ mahārāja tatakṣāte śarair bhṛśam
07,141.004c krodhasaṃraktanayanau krodhād visphārya kārmuke
07,141.005a tayor āsīn mahārāja śastravṛṣṭiḥ sudāruṇā
07,141.005c kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ
07,141.006a tāv anyonyaṃ śarai rājan pracchādya samare sthitau
07,141.006c muhūrtaṃ caiva tad yuddhaṃ samarūpam ivābhavat
07,141.007a tataḥ kruddho mahārāja śaineyaḥ prahasann iva
07,141.007c dhanuś ciccheda samare kauravyasya mahātmanaḥ
07,141.008a athainaṃ chinnadhanvānaṃ navabhir niśitaiḥ śaraiḥ
07,141.008c vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
07,141.009a so 'tividdho balavatā śatruṇā śatrutāpanaḥ
07,141.009c dhanur anyat samādāya sātvataṃ pratyavidhyata
07,141.010a sa viddhvā sātvataṃ bāṇais tribhir eva viśāṃ pate
07,141.010c dhanuś ciccheda bhallena sutīkṣṇena hasann iva
07,141.011a chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ
07,141.011c prajahāra mahāvegāṃ śaktiṃ tasya mahorasi
07,141.012a sa tu śaktyā vibhinnāṅgo nipapāta rathottamāt
07,141.012c lohitāṅga ivākāśād dīptaraśmir yadṛcchayā
07,141.013a taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ
07,141.013c abhyadhāvata vegena śaineyaṃ prati saṃyuge
07,141.013d*1175_01 tiṣṭha tiṣṭheti cābhāṣya śaineyaṃ sa narādhipa
07,141.013e abhyavarṣac charaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ
07,141.014a tam āpatantaṃ saṃrabdhaṃ śaineyasya rathaṃ prati
07,141.014c ghaṭotkaco 'bravīd rājan nādaṃ muktvā mahārathaḥ
07,141.015a tiṣṭha tiṣṭha na me jīvan droṇaputra gamiṣyasi
07,141.015c eṣa tvādya haniṣyāmi mahiṣaṃ skandarāḍ iva
07,141.015e yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
07,141.016a ity uktvā roṣatāmrākṣo rākṣasaḥ paravīrahā
07,141.016c drauṇim abhyadravat kruddho gajendram iva kesarī
07,141.017a rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
07,141.017c rathinām ṛṣabhaṃ drauṇiṃ dhārābhir iva toyadaḥ
07,141.018a śaravṛṣṭiṃ tu tāṃ prāptāṃ śarair āśīviṣopamaiḥ
07,141.018c śātayām āsa samare tarasā drauṇir utsmayan
07,141.019a tataḥ śaraśatais tīkṣṇair marmabhedibhir āśugaiḥ
07,141.019c samācinod rākṣasendraṃ ghaṭotkacam ariṃdama
07,141.020a sa śarair ācitas tena rākṣaso raṇamūrdhani
07,141.020c vyakāśata mahārāja śvāvic chalalito yathā
07,141.021a tataḥ krodhasamāviṣṭo bhaimaseniḥ pratāpavān
07,141.021c śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ
07,141.022a kṣuraprair ardhacandraiś ca nārācaiḥ saśilīmukhaiḥ
07,141.022c varāhakarṇair nālīkais tīkṣṇaiś cāpi vikarṇibhiḥ
07,141.023a tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām
07,141.023c patantīm upari kruddho drauṇir avyathitendriyaḥ
07,141.024a suduḥsahāṃ śarair ghorair divyāstrapratimantritaiḥ
07,141.024c vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ
07,141.025a tato 'ntarikṣe bāṇānāṃ saṃgrāmo 'nya ivābhavat
07,141.025c ghorarūpo mahārāja yodhānāṃ harṣavardhanaḥ
07,141.026a tato 'strasaṃgharṣakṛtair visphuliṅgaiḥ samantataḥ
07,141.026c babhau niśāmukhe vyoma khadyotair iva saṃvṛtam
07,141.027a sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ
07,141.027c priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat
07,141.028a tataḥ pravavṛte yuddhaṃ drauṇirākṣasayor mṛdhe
07,141.028c vigāḍhe rajanīmadhye śakraprahrādayor iva
07,141.029a tato ghaṭotkaco bāṇair daśabhir drauṇim āhave
07,141.029c jaghānorasi saṃkruddhaḥ kālajvalanasaṃnibhaiḥ
07,141.030a sa tair abhyāyatair viddho rākṣasena mahābalaḥ
07,141.030c cacāla samare drauṇir vātanunna iva drumaḥ
07,141.030e sa moham anusaṃprāpto dhvajayaṣṭiṃ samāśritaḥ
07,141.031a tato hāhākṛtaṃ sainyaṃ tava sarvaṃ janādhipa
07,141.031c hataṃ sma menire sarve tāvakās taṃ viśāṃ pate
07,141.032a taṃ tu dṛṣṭvā tathāvastham aśvatthāmānam āhave
07,141.032c pāñcālāḥ sṛñjayāś caiva siṃhanādaṃ pracakrire
07,141.033a pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ
07,141.033c dhanuḥ prapīḍya vāmena kareṇāmitrakarśanaḥ
07,141.034a mumocākarṇapūrṇena dhanuṣā śaram uttamam
07,141.034c yamadaṇḍopamaṃ ghoram uddiśyāśu ghaṭotkacam
07,141.035a sa bhittvā hṛdayaṃ tasya rākṣasasya śarottamaḥ
07,141.035c viveśa vasudhām ugraḥ supuṅkhaḥ pṛthivīpate
07,141.036a so 'tividdho mahārāja rathopastha upāviśat
07,141.036c rākṣasendraḥ subalavān drauṇinā raṇamāninā
07,141.037a dṛṣṭvā vimūḍhaṃ haiḍimbaṃ sārathis taṃ raṇājirāt
07,141.037c drauṇeḥ sakāśāt saṃbhrāntas tv apaninye tvarānvitaḥ
07,141.038a tathā tu samare viddhvā rākṣasendraṃ ghaṭotkacam
07,141.038c nanāda sumahānādaṃ droṇaputro mahābalaḥ
07,141.039a pūjitas tava putraiś ca sarvayodhaiś ca bhārata
07,141.039c vapuṣā pratijajvāla madhyāhna iva bhāskaraḥ
07,141.040a bhīmasenaṃ tu yudhyantaṃ bhāradvājarathaṃ prati
07,141.040c svayaṃ duryodhano rājā pratyavidhyac chitaiḥ śaraiḥ
07,141.041a taṃ bhīmaseno navabhiḥ śarair vivyādha māriṣa
07,141.041c duryodhano 'pi viṃśatyā śarāṇāṃ pratyavidhyata
07,141.042a tau sāyakair avacchannāv adṛśyetāṃ raṇājire
07,141.042c meghajālasamācchannau nabhasīvendubhāskarau
07,141.043a atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ
07,141.043c pañcabhir bharataśreṣṭha tiṣṭha tiṣṭheti cābravīt
07,141.044a tasya bhīmo dhanuś chittvā dhvajaṃ ca navabhiḥ śaraiḥ
07,141.044c vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām
07,141.045a tato duryodhanaḥ kruddho bhīmasenasya māriṣa
07,141.045a*1176_01 **** **** dhanur anyan mahattaram
07,141.045a*1176_02 gṛhītvā bharataśreṣṭho
07,141.045c cikṣepa sa śarān rājan paśyatāṃ sarvadhanvinām
07,141.046a tān nihatya śarān bhīmo duryodhanadhanuścyutān
07,141.046c kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat
07,141.047a duryodhanas tu saṃkruddho bhīmasenasya māriṣa
07,141.047c kṣurapreṇa dhanuś chittvā daśabhiḥ pratyavidhyata
07,141.048a athānyad dhanur ādāya bhīmaseno mahābalaḥ
07,141.048c vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ
07,141.049a tad apy asya dhanuḥ kṣipraṃ ciccheda laghuhastavat
07,141.049c dvitīyaṃ ca tṛtīyaṃ ca caturthaṃ pañcamaṃ tathā
07,141.050a āttam āttaṃ mahārāja bhīmasya dhanur ācchinat
07,141.050c tava putro mahārāja jitakāśī madotkaṭaḥ
07,141.051a sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ
07,141.051c śaktiṃ cikṣepa samare sarvapāraśavīṃ śubhām
07,141.051d*1177_01 mṛtyor iva svasāraṃ hi dīptāṃ ketuśikhām iva
07,141.051d*1177_02 sīmantam iva kurvantīṃ nabhaso 'gnisamaprabhām
07,141.052a aprāptām eva tāṃ śaktiṃ tridhā ciccheda kauravaḥ
07,141.052c paśyataḥ sarvalokasya bhīmasya ca mahātmanaḥ
07,141.053a tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām
07,141.053c cikṣepāvidhya vegena duryodhanarathaṃ prati
07,141.054a tataḥ sā sahasā vāhāṃs tava putrasya saṃyuge
07,141.054c sārathiṃ ca gadā gurvī mamarda bharatarṣabha
07,141.055a putras tu tava rājendra rathād dhemapariṣkṛtāt
07,141.055c āplutaḥ sahasā yānaṃ nandakasya mahātmanaḥ
07,141.056a tato bhīmo hataṃ matvā tava putraṃ mahāratham
07,141.056c siṃhanādaṃ mahac cakre tarjayann iva kauravān
07,141.057a tāvakāḥ sainikāś cāpi menire nihataṃ nṛpam
07,141.057c tato vicukruśuḥ sarve hā heti ca samantataḥ
07,141.058a teṣāṃ tu ninadaṃ śrutvā trastānāṃ sarvayodhinām
07,141.058c bhīmasenasya nādaṃ ca śrutvā rājan mahātmanaḥ
07,141.059a tato yudhiṣṭhiro rājā hataṃ matvā suyodhanam
07,141.059c abhyavartata vegena yatra pārtho vṛkodaraḥ
07,141.060a pāñcālāḥ kekayā matsyāḥ sṛñjayāś ca viśāṃ pate
07,141.060c sarvodyogenābhijagmur droṇam eva yuyutsayā
07,141.061a tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha
07,141.061c ghore tamasi magnānāṃ nighnatām itaretaram
07,142.001 saṃjaya uvāca
07,142.001a sahadevam athāyāntaṃ droṇaprepsuṃ viśāṃ pate
07,142.001c karṇo vaikartano yuddhe vārayām āsa bhārata
07,142.002a sahadevas tu rādheyaṃ viddhvā navabhir āśugaiḥ
07,142.002c punar vivyādha daśabhir niśitair nataparvabhiḥ
07,142.003a taṃ karṇaḥ prativivyādha śatena nataparvaṇām
07,142.003c sajyaṃ cāsya dhanuḥ śīghraṃ ciccheda laghuhastavat
07,142.004a tato 'nyad dhanur ādāya mādrīputraḥ pratāpavān
07,142.004c karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat
07,142.005a tasya karṇo hayān hatvā śaraiḥ saṃnataparvabhiḥ
07,142.005c sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam
07,142.006a virathaḥ sahadevas tu khaḍgaṃ carma samādade
07,142.006c tad apy asya śaraiḥ karṇo vyadhamat prahasann iva
07,142.007a tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām
07,142.007c preṣayām āsa samare vaikartanarathaṃ prati
07,142.008a tām āpatantīṃ sahasā sahadevapraveritām
07,142.008c vyaṣṭambhayac charaiḥ karṇo bhūmau cainām apātayat
07,142.009a gadāṃ vinihatāṃ dṛṣṭvā sahadevas tvarānvitaḥ
07,142.009c śaktiṃ cikṣepa karṇāya tām apy asyācchinac charaiḥ
07,142.010a sasaṃbhramas tatas tūrṇam avaplutya rathottamāt
07,142.010c sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam
07,142.010e rathacakraṃ tato gṛhya mumocādhirathiṃ prati
07,142.011a tam āpatantaṃ sahasā kālacakram ivodyatam
07,142.011c śarair anekasāhasrair acchinat sūtanandanaḥ
07,142.012a tasmiṃs tu vitathe cakre kṛte tena mahātmanā
07,142.012b*1178_01 īṣādaṇḍakayoktrāṃś ca yugāni vividhāni ca
07,142.012b*1178_02 hastyaṅgāni tathāśvāṃś ca mṛtāṃś ca puruṣān bahūn
07,142.012b*1178_03 cikṣepa karṇam uddiśya karṇas tān vyadhamac charaiḥ
07,142.012b*1178_04 sa nirāyudham ātmānaṃ jñātvā mādravatīsutaḥ
07,142.012c vāryamāṇaś ca viśikhaiḥ sahadevo raṇaṃ jahau
07,142.013a tam abhidrutya rādheyo muhūrtād bharatarṣabha
07,142.013c abravīt prahasan vākyaṃ sahadevaṃ viśāṃ pate
07,142.014a mā yudhyasva raṇe vīra viśiṣṭai rathibhiḥ saha
07,142.014c sadṛśair yudhya mādreya vaco me mā viśaṅkithāḥ
07,142.015a athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ
07,142.015c eṣo 'rjuno raṇe yatto yudhyate kurubhiḥ saha
07,142.015e tatra gacchasva mādreya gṛhaṃ vā yadi manyase
07,142.016a evam uktvā tu taṃ karṇo rathena rathināṃ varaḥ
07,142.016c prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva
07,142.017a vadhaprāptaṃ tu mādreyaṃ nāvadhīt samare 'rihā
07,142.017c kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ
07,142.018a sahadevas tato rājan vimanāḥ śarapīḍitaḥ
07,142.018c karṇavākśalyataptaś ca jīvitān niravidyata
07,142.019a āruroha rathaṃ cāpi pāñcālyasya mahātmanaḥ
07,142.019c janamejayasya samare tvarāyukto mahārathaḥ
07,142.020a virāṭaṃ sahasenaṃ tu droṇārthe drutam āgatam
07,142.020c madrarājaḥ śaraugheṇa chādayām āsa dhanvinam
07,142.021a tayoḥ samabhavad yuddhaṃ samare dṛḍhadhanvinoḥ
07,142.021c yādṛśaṃ hy abhavad rājañ jambhavāsavayoḥ purā
07,142.022a madrarājo mahārāja virāṭaṃ vāhinīpatim
07,142.022c ājaghne tvaritaṃ tīkṣṇaiḥ śatena nataparvaṇām
07,142.023a prativivyādha taṃ rājā navabhir niśitaiḥ śaraiḥ
07,142.023c punaś caiva trisaptatyā bhūyaś caiva śatena ha
07,142.024a tasya madrādhipo hatvā caturo rathavājinaḥ
07,142.024c sūtaṃ dhvajaṃ ca samare rathopasthād apātayat
07,142.025a hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ
07,142.025c tasthau visphārayaṃś cāpaṃ vimuñcaṃś ca śitāñ śarān
07,142.026a śatānīkas tato dṛṣṭvā bhrātaraṃ hatavāhanam
07,142.026c rathenābhyapatat tūrṇaṃ sarvalokasya paśyataḥ
07,142.027a śatānīkam athāyāntaṃ madrarājo mahāmṛdhe
07,142.027c viśikhair bahubhir viddhvā tato ninye yamakṣayam
07,142.028a tasmiṃs tu nihate vīre virāṭo rathasattamaḥ
07,142.028c āruroha rathaṃ tūrṇaṃ tam eva dhvajamālinam
07,142.029a tato visphārya nayane krodhād dviguṇavikramaḥ
07,142.029c madrarājarathaṃ tūrṇaṃ chādayām āsa patribhiḥ
07,142.030a tato madrādhipaḥ kruddhaḥ śatena nataparvaṇām
07,142.030c ājaghānorasi dṛḍhaṃ virāṭaṃ vāhinīpatim
07,142.031a so 'tividdho mahārāja rathopastha upāviśat
07,142.031c kaśmalaṃ cāviśat tīvraṃ virāṭo bharatarṣabha
07,142.031e sārathis tam apovāha samare śaravikṣatam
07,142.032a tataḥ sā mahatī senā prādravan niśi bhārata
07,142.032c vadhyamānā śaraśataiḥ śalyenāhavaśobhinā
07,142.033a tāṃ dṛṣṭvā vidrutāṃ senāṃ vāsudevadhanaṃjayau
07,142.033c prāyātāṃ tatra rājendra yatra śalyo vyavasthitaḥ
07,142.034a tau tu pratyudyayau rājan rākṣasendro hy alambusaḥ
07,142.034c aṣṭacakrasamāyuktam āsthāya pravaraṃ ratham
07,142.035a turaṃgamamukhair yuktaṃ piśācair ghoradarśanaiḥ
07,142.035c lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam
07,142.035e kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat
07,142.036a raudreṇa citrapakṣeṇa vivṛtākṣeṇa kūjatā
07,142.036c dhvajenocchritatuṇḍena gṛdhrarājena rājatā
07,142.037a sa babhau rākṣaso rājan bhinnāñjanacayopamaḥ
07,142.037c rurodhārjunam āyāntaṃ prabhañjanam ivādrirāṭ
07,142.037e kiran bāṇagaṇān rājañ śataśo 'rjunamūrdhani
07,142.038a atitīvram abhūd yuddhaṃ nararākṣasayor mṛdhe
07,142.038b*1179_01 gṛdhrakākabalolūkakaṅkagomāyuharṣaṇam
07,142.038c draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha
07,142.038d*1180_01 tau pragṛhya mahāvegau dhanuṣī bhīmanisvane
07,142.038d*1180_02 pracchādayetām anyonyaṃ tatakṣantau maheṣubhiḥ
07,142.038d*1180_03 tatrāsīt suciraṃ kālaṃ yuddhaṃ samam ivābhavat
07,142.038d*1180_04 tataḥ pārtho maheṣvāso divyaṃ viṣphārayan dhanuḥ
07,142.038d*1180_05 āpūrayan diśo bāṇair jyākṣepeṇa vinādayan
07,142.039a tam arjunaḥ śatenaiva patriṇām abhyatāḍayat
07,142.039c navabhiś ca śitair bāṇaiś ciccheda dhvajam ucchritam
07,142.040a sārathiṃ ca tribhir bāṇais tribhir eva triveṇukam
07,142.040c dhanur ekena ciccheda caturbhiś caturo hayān
07,142.040e virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat
07,142.041a athainaṃ niśitair bāṇaiś caturbhir bharatarṣabha
07,142.041c pārtho 'rdayad rākṣasendraṃ sa viddhaḥ prādravad bhayāt
07,142.042a taṃ vijityārjunas tūrṇaṃ droṇāntikam upāyayau
07,142.042c kirañ śaragaṇān rājan naravāraṇavājiṣu
07,142.043a vadhyamānā mahārāja pāṇḍavena yaśasvinā
07,142.043c sainikā nyapatann urvyāṃ vātanunnā iva drumāḥ
07,142.044a teṣu tūtsādyamāneṣu phalgunena mahātmanā
07,142.044c saṃprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate
07,143.001 saṃjaya uvāca
07,143.001a śatānīkaṃ śarais tūrṇaṃ nirdahantaṃ camūṃ tava
07,143.001c citrasenas tava suto vārayām āsa bhārata
07,143.002a nākuliś citrasenaṃ tu nārācenārdayad bhṛśam
07,143.002c sa ca taṃ prativivyādha daśabhir niśitaiḥ śaraiḥ
07,143.003a citraseno mahārāja śatānīkaṃ punar yudhi
07,143.003c navabhir niśitair bāṇair ājaghāna stanāntare
07,143.004a nākulis tasya viśikhair varma saṃnataparvabhiḥ
07,143.004c gātrāt saṃcyāvayām āsa tad adbhutam ivābhavat
07,143.005a so 'petavarmā putras te virarāja bhṛśaṃ nṛpa
07,143.005c utsṛjya kāle rājendra nirmokam iva pannagaḥ
07,143.006a tato 'sya niśitair bāṇair dhvajaṃ ciccheda nākuliḥ
07,143.006c dhanuś caiva mahārāja yatamānasya saṃyuge
07,143.007a sa chinnadhanvā samare vivarmā ca mahārathaḥ
07,143.007c dhanur anyan mahārāja jagrāhārividāraṇam
07,143.008a tatas tūrṇaṃ citraseno nākuliṃ navabhiḥ śaraiḥ
07,143.008c vivyādha samare kruddho bharatānāṃ mahārathaḥ
07,143.009a śatānīko 'tha saṃkruddhaś citrasenasya māriṣa
07,143.009c jaghāna caturo vāhān sārathiṃ ca narottamaḥ
07,143.010a avaplutya rathāt tasmāc citraseno mahārathaḥ
07,143.010c nākuliṃ pañcaviṃśatyā śarāṇām ārdayad balī
07,143.011a tasya tat kurvataḥ karma nakulasya suto raṇe
07,143.011c ardhacandreṇa ciccheda cāpaṃ ratnavibhūṣitam
07,143.012a sa chinnadhanvā viratho hatāśvo hatasārathiḥ
07,143.012c āruroha rathaṃ tūrṇaṃ hārdikyasya mahātmanaḥ
07,143.013a drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham
07,143.013c vṛṣaseno 'bhyayāt tūrṇaṃ kirañ śaraśatais tadā
07,143.014a yajñasenas tu samare karṇaputraṃ mahāratham
07,143.014c ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha
07,143.015a vṛṣasenas tu saṃkruddho yajñasenaṃ rathe sthitam
07,143.015c bahubhiḥ sāyakais tīkṣṇair ājaghāna stanāntare
07,143.016a tāv ubhau śaranunnāṅgau śarakaṇṭakinau raṇe
07,143.016c vyabhrājetāṃ mahārāja śvāvidhau śalalair iva
07,143.017a rukmapuṅkhair ajihmāgraiḥ śaraiś chinnatanucchadau
07,143.017c rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe
07,143.018a tapanīyanibhau citrau kalpavṛkṣāv ivādbhutau
07,143.018c kiṃśukāv iva cotphullau vyakāśetāṃ raṇājire
07,143.019a vṛṣasenas tato rājan navabhir drupadaṃ śaraiḥ
07,143.019c viddhvā vivyādha saptatyā punaś cānyais tribhiḥ śaraiḥ
07,143.019d*1181_01 vṛṣasenaśarair nunno vyapayāsīn mahīpatiḥ
07,143.020a tataḥ śarasahasrāṇi vimuñcan vibabhau tadā
07,143.020c karṇaputro mahārāja varṣamāṇa ivāmbudaḥ
07,143.020d*1182_01 drupadas tu tataḥ kruddho vṛṣasenasya kārmukam
07,143.020d*1182_02 dvidhā ciccheda bhallena pītena niśitena ca
07,143.020d*1182_03 so 'nyat kārmukam ādāya rukmabaddhaṃ navaṃ dṛḍham
07,143.020d*1182_04 tūṇād ākṛṣya vimalaṃ bhallaṃ pītaṃ śitaṃ dṛḍham
07,143.020d*1182_05 kārmuke yojayitvā taṃ drupadaṃ saṃnirīkṣya ca
07,143.020d*1182_06 ākarṇapūrṇaṃ mumuce trāsayan sarvasomakān
07,143.020d*1182_07 hṛdayaṃ tasya bhittvā ca jagāma vasudhātalam
07,143.020d*1182_08 kaśmalaṃ prāviśad rājā vṛṣasenaśarāhataḥ
07,143.020d*1182_09 sārathis tam apovāha smaran sārathiceṣṭitam
07,143.020d*1182_10 tasmin prabhagne rājendra pāñcālānāṃ mahārathe
07,143.021a tatas tu drupadānīkaṃ śaraiś chinnatanucchadam
07,143.021c saṃprādravad raṇe rājan niśīthe bhairave sati
07,143.022a pradīpair hi parityaktair jvaladbhis taiḥ samantataḥ
07,143.022c vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ
07,143.023a tathāṅgadair nipatitair vyarājata vasuṃdharā
07,143.023c prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ
07,143.024a tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ
07,143.024c yathendrabhayavitrastā dānavās tārakāmaye
07,143.025a tenārdyamānāḥ samare dravamāṇāś ca somakāḥ
07,143.025c vyarājanta mahārāja pradīpair avabhāsitāḥ
07,143.026a tāṃs tu nirjitya samare karṇaputro vyarocata
07,143.026c madhyaṃdinam anuprāpto gharmāṃśur iva bhārata
07,143.027a teṣu rājasahasreṣu tāvakeṣu pareṣu ca
07,143.027c eka eva jvalaṃs tasthau vṛṣasenaḥ pratāpavān
07,143.028a sa vijitya raṇe śūrān somakānāṃ mahārathān
07,143.028c jagāma tvaritas tatra yatra rājā yudhiṣṭhiraḥ
07,143.029a prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn
07,143.029c duḥśāsanas tava sutaḥ pratyudgacchan mahārathaḥ
07,143.030a tayoḥ samāgamo rājaṃś citrarūpo babhūva ha
07,143.030c vyapetajalade vyomni budhabhārgavayor iva
07,143.031a prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram
07,143.031b*1183_01 apūjayan mahārāja tava sainye mahārathāḥ
07,143.031c duḥśāsanas tribhir bāṇair lalāṭe samavidhyata
07,143.032a so 'tividdho balavatā putreṇa tava dhanvinā
07,143.032c virarāja mahābāhuḥ saśṛṅga iva parvataḥ
07,143.033a duḥśāsanaṃ tu samare prativindhyo mahārathaḥ
07,143.033c navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ
07,143.034a tatra bhārata putras te kṛtavān karma duṣkaram
07,143.034c prativindhyahayān ugraiḥ pātayām āsa yac charaiḥ
07,143.035a sārathiṃ cāsya bhallena dhvajaṃ ca samapātayat
07,143.035c rathaṃ ca śataśo rājan vyadhamat tasya dhanvinaḥ
07,143.036a patākāś ca sa tūṇīrān raśmīn yoktrāṇi cābhibho
07,143.036c ciccheda tilaśaḥ kruddhaḥ śaraiḥ saṃnataparvabhiḥ
07,143.037a virathaḥ sa tu dharmātmā dhanuṣpāṇir avasthitaḥ
07,143.037c ayodhayat tava sutaṃ kirañ śaraśatān bahūn
07,143.038a kṣurapreṇa dhanus tasya ciccheda kṛtahastavat
07,143.038c athainaṃ daśabhir bhallaiś chinnadhanvānam ārdayat
07,143.039a taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ
07,143.039c anvavartanta vegena mahatyā senayā saha
07,143.040a āplutaḥ sa tato yānaṃ sutasomasya bhāsvaram
07,143.040c dhanur gṛhya mahārāja vivyādha tanayaṃ tava
07,143.041a tatas tu tāvakāḥ sarve parivārya sutaṃ tava
07,143.041c abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ
07,143.042a tataḥ pravavṛte yuddhaṃ tava teṣāṃ ca bhārata
07,143.042c niśīthe dāruṇe kāle yamarāṣṭravivardhanam
07,144.001 saṃjaya uvāca
07,144.001a nakulaṃ rabhasaṃ yuddhe nighnantaṃ vāhinīṃ tava
07,144.001c abhyayāt saubalaḥ kruddhas tiṣṭha tiṣṭheti cābravīt
07,144.002a kṛtavairau tu tau vīrāv anyonyavadhakāṅkṣiṇau
07,144.002c śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
07,144.003a yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati
07,144.003c tathaiva nakulo rājañ śikṣāṃ saṃdarśayan yudhi
07,144.004a tāv ubhau samare śūrau śarakaṇṭakinau tadā
07,144.004c vyarājetāṃ mahārāja kaṇṭakair iva śālmalī
07,144.005a sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau
07,144.005c krodhasaṃraktanayanau nirdahantau parasparam
07,144.006a syālas tu tava saṃkruddho mādrīputraṃ hasann iva
07,144.006c karṇinaikena vivyādha hṛdaye niśitena ha
07,144.007a nakulas tu bhṛśaṃ viddhaḥ syālena tava dhanvinā
07,144.007c niṣasāda rathopasthe kaśmalaṃ cainam āviśat
07,144.008a atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam
07,144.008c nanāda śakunī rājaṃs tapānte jalado yathā
07,144.009a pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ
07,144.009c abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ
07,144.010a saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha
07,144.010c punaś caiva śatenaiva nārācānāṃ stanāntare
07,144.011a tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide
07,144.011c dhvajaṃ ca tvaritaṃ chittvā rathād bhūmāv apātayat
07,144.011d*1184_01 viśikhena ca tīkṣṇena pītena niśitena ca
07,144.011d*1184_02 ūrū nirbhidya caikena nakulaḥ pāṇḍunandanaḥ
07,144.011d*1184_03 śyenaṃ sapakṣaṃ vyādhena pātayām āsa taṃ tadā
07,144.012a so 'tividdho mahārāja rathopastha upāviśat
07,144.012b*1185_01 dhvajayaṣṭiṃ pariṣvajya kāminīṃ kāmuko yathā
07,144.012c taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha
07,144.012e apovāha rathenāśu sārathir dhvajinīmukhāt
07,144.013a tataḥ saṃcukruśuḥ pārthā ye ca teṣāṃ padānugāḥ
07,144.013c nirjitya ca raṇe śatrūn nakulaḥ śatrutāpanaḥ
07,144.013e abravīt sārathiṃ kruddho droṇānīkāya māṃ vaha
07,144.014a tasya tad vacanaṃ śrutvā mādrīputrasya dhīmataḥ
07,144.014c prāyāt tena raṇe rājan yena droṇo 'nvayudhyata
07,144.015a śikhaṇḍinaṃ tu samare droṇaprepsuṃ viśāṃ pate
07,144.015c kṛpaḥ śāradvato yattaḥ pratyudgacchat suvegitaḥ
07,144.016a gautamaṃ drutam āyāntaṃ droṇāntikam ariṃdamam
07,144.016c vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva
07,144.017a tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ
07,144.017c punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava
07,144.018a mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate
07,144.018c yathā devāsure yuddhe śambarāmararājayoḥ
07,144.019a śarajālāvṛtaṃ vyoma cakratus tau mahārathau
07,144.019b*1186_01 meghāv iva tapāpāye vīrau samaradurmadau
07,144.019c prakṛtyā ghorarūpaṃ tad āsīd ghorataraṃ punaḥ
07,144.020a rātriś ca bharataśreṣṭha yodhānāṃ yuddhaśālinām
07,144.020c kālarātrinibhā hy āsīd ghorarūpā bhayāvahā
07,144.021a śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ
07,144.021c ardhacandreṇa ciccheda sajyaṃ saviśikhaṃ tadā
07,144.022a tasya kruddhaḥ kṛpo rājañ śaktiṃ cikṣepa dāruṇām
07,144.022c svarṇadaṇḍām akuṇṭhāgrāṃ karmāraparimārjitām
07,144.023a tām āpatantīṃ ciccheda śikhaṇḍī bahubhiḥ śaraiḥ
07,144.023c sāpatan medinīṃ dīptā bhāsayantī mahāprabhā
07,144.024a athānyad dhanur ādāya gautamo rathināṃ varaḥ
07,144.024c prācchādayac chitair bāṇair mahārāja śikhaṇḍinam
07,144.025a sa chādyamānaḥ samare gautamena yaśasvinā
07,144.025c vyaṣīdata rathopasthe śikhaṇḍī rathināṃ varaḥ
07,144.026a sīdantaṃ cainam ālokya kṛpaḥ śāradvato yudhi
07,144.026c ājaghne bahubhir bāṇair jighāṃsann iva bhārata
07,144.027a vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham
07,144.027c pāñcālāḥ somakāś caiva parivavruḥ samantataḥ
07,144.028a tathaiva tava putrāś ca parivavrur dvijottamam
07,144.028c mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ
07,144.029a rathānāṃ ca raṇe rājann anyonyam abhidhāvatām
07,144.029c babhūva tumulaḥ śabdo meghānāṃ nadatām iva
07,144.030a dravatāṃ sādināṃ caiva gajānāṃ ca viśāṃ pate
07,144.030c anyonyam abhito rājan krūram āyodhanaṃ babhau
07,144.031a pattīnāṃ dravatāṃ caiva padaśabdena medinī
07,144.031c akampata mahārāja bhayatrasteva cāṅganā
07,144.032a rathā rathān samāsādya pradrutā vegavattaram
07,144.032c nyagṛhṇan bahavo rājañ śalabhān vāyasā iva
07,144.033a tathā gajān prabhinnāṃś ca suprabhinnā mahāgajāḥ
07,144.033c tasminn eva pade yattā nigṛhṇanti sma bhārata
07,144.034a sādī sādinam āsādya padātī ca padātinam
07,144.034c samāsādya raṇe 'nyonyaṃ saṃrabdhā nāticakramuḥ
07,144.035a dhāvatāṃ dravatāṃ caiva punar āvartatām api
07,144.035c babhūva tatra sainyānāṃ śabdaḥ sutumulo niśi
07,144.036a dīpyamānāḥ pradīpāś ca rathavāraṇavājiṣu
07,144.036c adṛśyanta mahārāja maholkā iva khāc cyutāḥ
07,144.037a sā niśā bharataśreṣṭha pradīpair avabhāsitā
07,144.037c divasapratimā rājan babhūva raṇamūrdhani
07,144.038a ādityena yathā vyāptaṃ tamo loke praṇaśyati
07,144.038c tathā naṣṭaṃ tamo ghoraṃ dīpair dīptair alaṃkṛtam
07,144.038d*1187_01 divaṃ ca pṛthivīṃ caiva diśaś ca pradiśas tathā
07,144.038d*1187_02 rajasā tamasā vyāptā dyotitāḥ prabhayā punaḥ
07,144.039a śastrāṇāṃ kavacānāṃ ca maṇīnāṃ ca mahātmanām
07,144.039c antardadhuḥ prabhāḥ sarvā dīpais tair avabhāsitāḥ
07,144.040a tasmin kolāhale yuddhe vartamāne niśāmukhe
07,144.040b*1188_01 na ke cid vidurātmānam ayam asmīti bhārata
07,144.040c avadhīt samare putraṃ pitā bharatasattama
07,144.041a putraś ca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā
07,144.041c saṃbandhinaṃ ca saṃbandhī svasrīyaṃ cāpi mātulaḥ
07,144.042a sve svān pare parāṃś cāpi nijaghnur itaretaram
07,144.042c nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham
07,145.001 saṃjaya uvāca
07,145.001a tasmin sutumule yuddhe vartamāne bhayāvahe
07,145.001c dhṛṣṭadyumno mahārāja droṇam evābhyavartata
07,145.002a saṃmṛjāno dhanuḥ śreṣṭhaṃ jyāṃ vikarṣan punaḥ punaḥ
07,145.002c abhyavartata droṇasya rathaṃ rukmavibhūṣitam
07,145.003a dhṛṣṭadyumnaṃ tadāyāntaṃ droṇasyāntacikīrṣayā
07,145.003c parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha
07,145.004a tathā parivṛtaṃ dṛṣṭvā droṇam ācāryasattamam
07,145.004c putrās te sarvato yattā rarakṣur droṇam āhave
07,145.005a balārṇavau tatas tau tu sameyātāṃ niśāmukhe
07,145.005c vātoddhūtau kṣubdhasattvau bhairavau sāgarāv iva
07,145.006a tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ
07,145.006c vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca
07,145.007a taṃ droṇaḥ pañcaviṃśatyā viddhvā bhārata saṃyuge
07,145.007c cicchedānyena bhallena dhanur asya mahāprabham
07,145.008a dhṛṣṭadyumnas tu nirviddho droṇena bharatarṣabha
07,145.008c utsasarja dhanus tūrṇaṃ saṃdaśya daśanacchadam
07,145.009a tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān
07,145.009c ādade 'nyad dhanuḥ śreṣṭhaṃ droṇasyāntacikīrṣayā
07,145.010a vikṛṣya ca dhanuś citram ākarṇāt paravīrahā
07,145.010c droṇasyāntakaraṃ ghoraṃ vyasṛjat sāyakaṃ tataḥ
07,145.011a sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe
07,145.011c bhāsayām āsa tat sainyaṃ divākara ivoditaḥ
07,145.012a taṃ dṛṣṭvā tu śaraṃ ghoraṃ devagandharvamānavāḥ
07,145.012c svasty astu samare rājan droṇāyety abruvan vacaḥ
07,145.013a taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati
07,145.013c karṇo dvādaśadhā rājaṃś ciccheda kṛtahastavat
07,145.014a sa chinno bahudhā rājan sūtaputreṇa māriṣa
07,145.014c nipapāta śaras tūrṇaṃ nikṛttaḥ karṇasāyakaiḥ
07,145.015a chittvā tu samare bāṇaṃ śaraiḥ saṃnataparvabhiḥ
07,145.015c dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ
07,145.016a pañcabhir droṇaputras tu svayaṃ droṇaś ca saptabhiḥ
07,145.016c śalyaś ca navabhir bāṇais tribhir duḥśāsanas tathā
07,145.017a duryodhanaś ca viṃśatyā śakuniś cāpi pañcabhiḥ
07,145.017c pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ
07,145.018a sa viddhaḥ saptabhir vīrair droṇatrāṇārtham āhave
07,145.018c sarvān asaṃbhramād rājan pratyavidhyat tribhis tribhiḥ
07,145.018e droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam
07,145.019a te viddhvā dhanvinā tena dhṛṣṭadyumnaṃ punar mṛdhe
07,145.019c vivyadhuḥ pañcabhis tūrṇam ekaiko rathināṃ varaḥ
07,145.020a drumasenas tu saṃkruddho rājan vivyādha patriṇā
07,145.020c tribhiś cānyaiḥ śarais tūrṇaṃ tiṣṭha tiṣṭheti cābravīt
07,145.021a sa tu taṃ prativivyādha tribhis tīkṣṇair ajihmagaiḥ
07,145.021c svarṇapuṅkhaiḥ śilādhautaiḥ prāṇāntakaraṇair yudhi
07,145.022a bhallenānyena tu punaḥ suvarṇojjvalakuṇḍalam
07,145.022c unmamātha śiraḥ kāyād drumasenasya vīryavān
07,145.023a tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe
07,145.023c mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā
07,145.023d*1189_01 dyumatsenaṃ hataṃ dṛṣṭvā dhṛṣṭadyumnaḥ pratāpavān
07,145.023d*1189_02 karṇam abhyadravad rājan sāyakair bahubhiḥ śitaiḥ
07,145.024a tāṃś ca viddhvā punar vīrān vīraḥ suniśitaiḥ śaraiḥ
07,145.024c rādheyasyācchinad bhallaiḥ kārmukaṃ citrayodhinaḥ
07,145.025a na tu tan mamṛṣe karṇo dhanuṣaś chedanaṃ tathā
07,145.025c nikartanam ivātyugro lāṅgūlasya yathā hariḥ
07,145.026a so 'nyad dhanuḥ samādāya krodharaktekṣaṇaḥ śvasan
07,145.026c abhyavarṣac charaughais taṃ dhṛṣṭadyumnaṃ mahābalam
07,145.027a dṛṣṭvā tu karṇaṃ saṃrabdhaṃ te vīrāḥ ṣaḍ ratharṣabhāḥ
07,145.027c pāñcālyaputraṃ tvaritāḥ parivavrur jighāṃsayā
07,145.028a ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam
07,145.028c mṛtyor āsyam anuprāptaṃ dhṛṣṭadyumnam amaṃsmahi
07,145.029a etasminn eva kāle tu dāśārho vikirañ śarān
07,145.029c dhṛṣṭadyumnaṃ parākrāntaṃ sātyakiḥ pratyapadyata
07,145.030a tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam
07,145.030c rādheyo daśabhir bāṇaiḥ pratyavidhyad ajihmagaiḥ
07,145.031a taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ
07,145.031c paśyatāṃ sarvavīrāṇāṃ mā gās tiṣṭheti cābravīt
07,145.032a sa sātyakes tu balinaḥ karṇasya ca mahātmanaḥ
07,145.032c āsīt samāgamo ghoro balivāsavayor iva
07,145.033a trāsayaṃs talaghoṣeṇa kṣatriyān kṣatriyarṣabhaḥ
07,145.033c rājīvalocanaṃ karṇaṃ sātyakiḥ pratyavidhyata
07,145.034a kampayann iva ghoṣeṇa dhanuṣo vasudhāṃ balī
07,145.034c sūtaputro mahārāja sātyakiṃ pratyayodhayat
07,145.035a vipāṭhakarṇinārācair vatsadantaiḥ kṣurair api
07,145.035c karṇaḥ śaraśataiś cāpi śaineyaṃ pratyavidhyata
07,145.036a tathaiva yuyudhāno 'pi vṛṣṇīnāṃ pravaro rathaḥ
07,145.036c abhyavarṣac charaiḥ karṇaṃ tad yuddham abhavat samam
07,145.037a tāvakāś ca mahārāja karṇaputraś ca daṃśitaḥ
07,145.037c sātyakiṃ vivyadhus tūrṇaṃ samantān niśitaiḥ śaraiḥ
07,145.038a astrair astrāṇi saṃvārya teṣāṃ karṇasya cābhibho
07,145.038c avidhyat sātyakiḥ kruddho vṛṣasenaṃ stanāntare
07,145.039a tena bāṇena nirviddho vṛṣaseno viśāṃ pate
07,145.039c nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān
07,145.040a tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ
07,145.040c putraśokābhisaṃtaptaḥ sātyakiṃ pratyapīḍayat
07,145.041a pīḍyamānas tu karṇena yuyudhāno mahārathaḥ
07,145.041c vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ
07,145.042a sa karṇaṃ daśabhir viddhvā vṛṣasenaṃ ca saptabhiḥ
07,145.042c sahastāvāpadhanuṣī tayoś ciccheda sātvataḥ
07,145.043a tāv anye dhanuṣī sajye kṛtvā śatrubhayaṃkare
07,145.043c yuyudhānam avidhyetāṃ samantān niśitaiḥ śaraiḥ
07,145.044a vartamāne tu saṃgrāme tasmin vīravarakṣaye
07,145.044c atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ
07,145.045a śrutvā tu rathanirghoṣaṃ gāṇḍīvasya ca nisvanam
07,145.045c sūtaputro 'bravīd rājan duryodhanam idaṃ vacaḥ
07,145.046a eṣa sarvāñ śibīn hatvā mukhyaśaś ca nararṣabhān
07,145.046c pauravāṃś ca maheṣvāsān gāṇḍīvaninado mahān
07,145.046c*1190_01 **** **** vikṣipann uttamaṃ dhanuḥ
07,145.046c*1190_02 pārthas tatraiva niyataṃ
07,145.047a śrūyate rathaghoṣaś ca vāsavasyeva nardataḥ
07,145.047c karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ
07,145.048a eṣā vidīryate rājan bahudhā bhāratī camūḥ
07,145.048c viprakīrṇāny anīkāni nāvatiṣṭhanti karhi cit
07,145.049a vāteneva samuddhūtam abhrajālaṃ vidīryate
07,145.049c savyasācinam āsādya bhinnā naur iva sāgare
07,145.050a dravatāṃ yodhamukhyānāṃ gāṇḍīvapreṣitaiḥ śaraiḥ
07,145.050c viddhānāṃ śataśo rājañ śrūyate ninado mahān
07,145.050e niśīthe rājaśārdūla stanayitnor ivāmbare
07,145.051a hāhākāraravāṃś caiva siṃhanādāṃś ca puṣkalān
07,145.051c śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati
07,145.052a ayaṃ madhye sthito 'smākaṃ sātyakiḥ sātvatādhamaḥ
07,145.052c iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān
07,145.053a eṣa pāñcālarājasya putro droṇena saṃgataḥ
07,145.053c sarvataḥ saṃvṛto yodhai rājan puruṣasattamaiḥ
07,145.054a sātyakiṃ yadi hanyāmo dhṛṣṭadyumnaṃ ca pārṣatam
07,145.054c asaṃśayaṃ mahārāja dhruvo no vijayo bhavet
07,145.055a saubhadravad imau vīrau parivārya mahārathau
07,145.055c prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau
07,145.056a savyasācī puro 'bhyeti droṇānīkāya bhārata
07,145.056c saṃsaktaṃ sātyakiṃ jñātvā bahubhiḥ kurupuṃgavaiḥ
07,145.057a tatra gacchantu bahavaḥ pravarā rathasattamāḥ
07,145.057c yāvat pārtho na jānāti sātyakiṃ bahubhir vṛtam
07,145.058a te tvaradhvaṃ yathā śūrāḥ śarāṇāṃ mokṣaṇe bhṛśam
07,145.058c yathā tūrṇaṃ vrajaty eṣa paralokāya mādhavaḥ
07,145.058d*1191_01 tathā kuru mahārāja sunītyā suprayuktayā
07,145.059a karṇasya matam ājñāya putras te prāha saubalam
07,145.059c yathendraḥ samare rājan prāha viṣṇuṃ yaśasvinam
07,145.060a vṛtaḥ sahasrair daśabhir gajānām anivartinām
07,145.060c rathaiś ca daśasāhasrair vṛto yāhi dhanaṃjayam
07,145.061a duḥśāsano durviṣahaḥ subāhur duṣpradharṣaṇaḥ
07,145.061c ete tvām anuyāsyanti pattibhir bahubhir vṛtāḥ
07,145.062a jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula
07,145.062c nakulaṃ sahadevaṃ ca bhīmasenaṃ ca bhārata
07,145.063a devānām iva devendre jayāśā me tvayi sthitā
07,145.063c jahi mātula kaunteyān asurān iva pāvakiḥ
07,145.064a evam ukto yayau pārthān putreṇa tava saubalaḥ
07,145.064c mahatyā senayā sārdhaṃ tava putrais tathā vibho
07,145.065a priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān
07,145.065c tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha
07,145.066a prayāte saubale rājan pāṇḍavānām anīkinīm
07,145.066c balena mahatā yuktaḥ sūtaputras tu sātvatam
07,145.067a abhyayāt tvaritaṃ yuddhe kirañ śaraśatān bahūn
07,145.067c tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan
07,145.067d*1192_01 bhāradvājas tato gatvā dhṛṣṭadyumnarathaṃ prati
07,145.068a mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata
07,145.068c dhṛṣṭadyumnena śūreṇa pāñcālaiś ca mahātmanaḥ
07,146.001 saṃjaya uvāca
07,146.001a tatas te prādravan sarve tvaritā yuddhadurmadāḥ
07,146.001c amṛṣyamāṇāḥ saṃrabdhā yuyudhānarathaṃ prati
07,146.002a te rathaiḥ kalpitai rājan hemarūpyavibhūṣitaiḥ
07,146.002c sādibhiś ca gajaiś caiva parivavruḥ sma sātvatam
07,146.003a athainaṃ koṣṭhakīkṛtya sarvatas te mahārathāḥ
07,146.003c siṃhanādāṃs tadā cakrus tarjayantaḥ sma sātyakim
07,146.004a te 'bhyavarṣañ śarais tīkṣṇaiḥ sātyakiṃ satyavikramam
07,146.004c tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ
07,146.005a tān dṛṣṭvā patatas tūrṇaṃ śaineyaḥ paravīrahā
07,146.005c pratyagṛhṇān mahābāhuḥ pramuñcan viśikhān bahūn
07,146.006a tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ
07,146.006c nicakarta śirāṃsy ugraiḥ śaraiḥ saṃnataparvabhiḥ
07,146.007a hastihastān hayagrīvān bāhūn api ca sāyudhān
07,146.007c kṣurapraiḥ pātayām āsa tāvakānāṃ sa mādhavaḥ
07,146.008a patitaiś cāmaraiś caiva śvetacchatraiś ca bhārata
07,146.008c babhūva dharaṇī pūrṇā nakṣatrair dyaur iva prabho
07,146.009a teṣāṃ tu yuyudhānena yudhyatāṃ yudhi bhārata
07,146.009c babhūva tumulaḥ śabdaḥ pretānām iva krandatām
07,146.010a tena śabdena mahatā pūritāsīd vasuṃdharā
07,146.010c rātriḥ samabhavac caiva tīvrarūpā bhayāvahā
07,146.011a dīryamāṇaṃ balaṃ dṛṣṭvā yuyudhānaśarāhatam
07,146.011c śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam
07,146.012a sutas tavābravīd rājan sārathiṃ rathināṃ varaḥ
07,146.012c yatraiṣa śabdas tatrāśvāṃś codayeti punaḥ punaḥ
07,146.013a tena saṃcodyamānas tu tatas tāṃs turagottamān
07,146.013c sūtaḥ saṃcodayām āsa yuyudhānarathaṃ prati
07,146.014a tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ
07,146.014c śīghrahastaś citrayodhī yuyudhānam upādravat
07,146.015a tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ
07,146.015c duryodhanaṃ dvādaśabhir mādhavaḥ pratyavidhyata
07,146.016a duryodhanas tena tathā pūrvam evārditaḥ śaraiḥ
07,146.016c śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ
07,146.017a tataḥ samabhavad yuddham ākulaṃ bharatarṣabha
07,146.017c pāñcālānāṃ ca sarveṣāṃ bhāratānāṃ ca dāruṇam
07,146.018a śaineyas tu raṇe kruddhas tava putraṃ mahāratham
07,146.018c sāyakānām aśītyā tu vivyādhorasi bhārata
07,146.019a tato 'sya vāhān samare śarair ninye yamakṣayam
07,146.019c sārathiṃ ca rathāt tūrṇaṃ pātayām āsa patriṇā
07,146.020a hatāśve tu rathe tiṣṭhan putras tava viśāṃ pate
07,146.020c mumoca niśitān bāṇāñ śaineyasya rathaṃ prati
07,146.021a śarān pañcāśatas tāṃs tu śaineyaḥ kṛtahastavat
07,146.021c ciccheda samare rājan preṣitāṃs tanayena te
07,146.022a athāpareṇa bhallena muṣṭideśe mahad dhanuḥ
07,146.022c ciccheda rabhaso yuddhe tava putrasya māriṣa
07,146.023a viratho vidhanuṣkaś ca sarvalokeśvaraḥ prabhuḥ
07,146.023c āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ
07,146.024a duryodhane parāvṛtte śaineyas tava vāhinīm
07,146.024c drāvayām āsa viśikhair niśāmadhye viśāṃ pate
07,146.025a śakuniś cārjunaṃ rājan parivārya samantataḥ
07,146.025c rathair anekasāhasrair gajaiś caiva sahasraśaḥ
07,146.025e tathā hayasahasraiś ca tumulaṃ sarvato 'karot
07,146.026a te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati
07,146.026c arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ
07,146.027a tāny arjunaḥ sahasrāṇi rathavāraṇavājinām
07,146.027c pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam
07,146.028a tatas tu samare śūraḥ śakuniḥ saubalas tadā
07,146.028c vivyādha niśitair bāṇair arjunaṃ prahasann iva
07,146.028d*1193_01 tato 'rjunam arighnaṃ taṃ vivyādha yudhi saubalaḥ
07,146.028d*1193_02 roṣatāmrekṣaṇaḥ kruddho viṃśatyā sāyakair bhṛśam
07,146.029a punaś caiva śatenāsya saṃrurodha mahāratham
07,146.029c tam arjunas tu viṃśatyā vivyādha yudhi bhārata
07,146.030a athetarān maheṣvāsāṃs tribhis tribhir avidhyata
07,146.030c saṃvārya tān bāṇagaṇair yudhi rājan dhanaṃjayaḥ
07,146.030e avadhīt tāvakān yodhān vajrapāṇir ivāsurān
07,146.031a bhujaiś chinnair mahārāja śarīraiś ca sahasraśaḥ
07,146.031c samāstīrṇā dharā tatra babhau puṣpair ivācitā
07,146.031d*1194_01 śirobhiḥ sakirīṭaiś ca sunasaiś cārukuṇḍalaiḥ
07,146.031d*1194_02 saṃdaṣṭauṣṭhapuṭaiḥ krodhāt tathaivoddhṛtalocanaiḥ
07,146.031d*1194_03 niṣkacūḍāmaṇidharaiḥ kṣatriyāṇāṃ priyaṃvadaiḥ
07,146.031d*1194_04 paṅkajair iva vinyastaiḥ patitair vibabhau mahī
07,146.031d*1194_05 kṛtvā tat karma bībhatsur ugram ugraparākramaḥ
07,146.032a sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ
07,146.032c ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ
07,146.032d*1195_01 sa tu tena samāviddhaḥ krodhād dviguṇavikramaḥ
07,146.032d*1195_02 śarair anekasāhasraiḥ so 'rjunaṃ pratyavidhyata
07,146.033a tam ulūkas tathā viddhvā vāsudevam atāḍayat
07,146.033c nanāda ca mahānādaṃ pūrayan vasudhātalam
07,146.034a arjunas tu drutaṃ gatvā śakuner dhanur ācchinat
07,146.034c ninye ca caturo vāhān yamasya sadanaṃ prati
07,146.035a tato rathād avaplutya saubalo bharatarṣabha
07,146.035c ulūkasya rathaṃ tūrṇam āruroha viśāṃ pate
07,146.036a tāv ekaratham ārūḍhau pitāputrau mahārathau
07,146.036c pārthaṃ siṣicatur bāṇair giriṃ meghāv ivotthitau
07,146.037a tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ
07,146.037c vidrāvayaṃs tava camūṃ śataśo vyadhamac charaiḥ
07,146.038a anilena yathābhrāṇi vicchinnāni samantataḥ
07,146.038c vicchinnāni tathā rājan balāny āsan viśāṃ pate
07,146.039a tad balaṃ bharataśreṣṭha vadhyamānaṃ tathā niśi
07,146.039c pradudrāva diśaḥ sarvā vīkṣamāṇaṃ bhayārditam
07,146.040a utsṛjya vāhān samare codayantas tathāpare
07,146.040c saṃbhrāntāḥ paryadhāvanta tasmiṃs tamasi dāruṇe
07,146.041a vijitya samare yodhāṃs tāvakān bharatarṣabha
07,146.041c dadhmatur muditau śaṅkhau vāsudevadhanaṃjayau
07,146.042a dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ
07,146.042c ciccheda dhanuṣas tūrṇaṃ jyāṃ śareṇa śitena ha
07,146.043a tan nidhāya dhanur nīḍe droṇaḥ kṣatriyamardanaḥ
07,146.043c ādade 'nyad dhanuḥ śūro vegavat sāravattaram
07,146.044a dhṛṣṭadyumnaṃ tato droṇo viddhvā saptabhir āśugaiḥ
07,146.044c sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge
07,146.045a taṃ nivārya śarais tūrṇaṃ dhṛṣṭadyumno mahārathaḥ
07,146.045c vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ
07,146.046a vadhyamāne bale tasmiṃs tava putrasya māriṣa
07,146.046c prāvartata nadī ghorā śoṇitaughataraṅgiṇī
07,146.047a ubhayoḥ senayor madhye narāśvadvipavāhinī
07,146.047c yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati
07,146.048a drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān
07,146.048c atyarājata tejasvī śakro devagaṇeṣv iva
07,146.049a atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau
07,146.049c yamau ca yuyudhānaś ca pāṇḍavaś ca vṛkodaraḥ
07,146.049d*1196_01 etasminn eva kāle tu sūtaputro mahārathaḥ
07,146.049d*1196_02 cakāra kadanaṃ ghoraṃ pāṇḍusainyeṣu māriṣa
07,146.050a jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ
07,146.050c siṃhanādaravāṃś cakruḥ pāṇḍavā jitakāśinaḥ
07,146.051a paśyatas tava putrasya karṇasya ca madotkaṭāḥ
07,146.051c tathā droṇasya śūrasya drauṇeś caiva viśāṃ pate
07,147.001 saṃjaya uvāca
07,147.001a vidrutaṃ svabalaṃ dṛṣṭvā vadhyamānaṃ mahātmabhiḥ
07,147.001c krodhena mahatāviṣṭaḥ putras tava viśāṃ pate
07,147.002a abhyetya sahasā karṇaṃ droṇaṃ ca jayatāṃ varam
07,147.002c amarṣavaśam āpanno vākyajño vākyam abravīt
07,147.002d*1197_01 tato duryodhano droṇaṃ karṇaṃ ca bharatarṣabha
07,147.002d*1197_02 codayām āsa tau tūrṇam amarṣavaśam īyatuḥ
07,147.003a bhavadbhyām iha saṃgrāmo kruddhābhyāṃ saṃpravartitaḥ
07,147.003c āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā
07,147.004a nihanyamānāṃ pāṇḍūnāṃ balena mama vāhinīm
07,147.004c bhūtvā tadvijaye śaktāv aśaktāv iva paśyataḥ
07,147.005a yady ahaṃ bhavatos tyājyo na vācyo 'smi tadaiva hi
07,147.005c āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau
07,147.006a tadaivāhaṃ vacaḥ śrutvā bhavadbhyām anusaṃmatam
07,147.006c kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam
07,147.007a yadi nāhaṃ parityājyo bhavadbhyāṃ puruṣarṣabhau
07,147.007c yudhyetām anurūpeṇa vikrameṇa suvikramau
07,147.007d*1198_01 prastutaṃ hi mayā yuddham āśritya vipulaṃ balam
07,147.007d*1198_02 bhavadbhyāṃ pāṇḍavaiḥ sārdhaṃ tac ca sarvaṃ nirarthakam
07,147.008a vākpratodena tau vīrau praṇunnau tanayena te
07,147.008c prāvartayetāṃ tau yuddhaṃ ghaṭṭitāv iva pannagau
07,147.009a tatas tau rathināṃ śreṣṭhau sarvalokadhanurdharau
07,147.009c śaineyapramukhān pārthān abhidudruvatū raṇe
07,147.010a tathaiva sahitāḥ pārthāḥ svena sainyena saṃvṛtāḥ
07,147.010c abhyavartanta tau vīrau nardamānau muhur muhuḥ
07,147.011a atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam
07,147.011c avidhyat tvaritaṃ kruddhaḥ sarvaśastrabhṛtāṃ varaḥ
07,147.012a karṇaś ca daśabhir bāṇaiḥ putraś ca tava saptabhiḥ
07,147.012c daśabhir vṛṣasenaś ca saubalaś cāpi saptabhiḥ
07,147.012e ete kaurava saṃkrande śaineyaṃ paryavārayan
07,147.012f*1199_01 pāñcālān āgatān droṇaḥ preṣayad yamasādanam
07,147.012f*1199_02 etasminn eva kāle tu sūtaputro mahārathaḥ
07,147.012f*1199_03 karṇo rājan maheṣvāso yuddhāya mahato mahat
07,147.012f*1199_04 manaḥ kṛtvābhyayād āśu dhṛṣṭadyumnarathaṃ prati
07,147.013a dṛṣṭvā ca samare droṇaṃ nighnantaṃ pāṇḍavīṃ camūm
07,147.013c vivyadhuḥ somakās tūrṇaṃ samantāc charavṛṣṭibhiḥ
07,147.014a tato droṇo 'harat prāṇān kṣatriyāṇāṃ viśāṃ pate
07,147.014c raśmibhir bhāskaro rājaṃs tamasām iva bhārata
07,147.015a droṇena vadhyamānānāṃ pāñcālānāṃ viśāṃ pate
07,147.015c śuśruve tumulaḥ śabdaḥ krośatām itaretaram
07,147.016a putrān anye pitṝn anye bhrātṝn anye ca mātulān
07,147.016c bhāgineyān vayasyāṃś ca tathā saṃbandhibāndhavān
07,147.016e utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ
07,147.017a apare mohitā mohāt tam evābhimukhā yayuḥ
07,147.017c pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare
07,147.018a sā tathā pāṇḍavī senā vadhyamānā mahātmabhiḥ
07,147.018c niśi saṃprādravad rājann utsṛjyolkāḥ sahasraśaḥ
07,147.019a paśyato bhīmasenasya vijayasyācyutasya ca
07,147.019c yamayor dharmaputrasya pārṣatasya ca paśyataḥ
07,147.020a tamasā saṃvṛte loke na prājñāyata kiṃ cana
07,147.020c kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare
07,147.021a dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau
07,147.021c jaghnatuḥ pṛṣṭhato rājan kirantau sāyakān bahūn
07,147.022a pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ
07,147.022c janārdano dīnamanāḥ pratyabhāṣata phalgunam
07,147.023a droṇakarṇau maheṣvāsāv etau pārṣatasātyakī
07,147.023c pāñcālāṃś caiva sahitau jaghnatuḥ sāyakair bhṛśam
07,147.024a etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ
07,147.024c vāryamāṇāpi kaunteya pṛtanā nāvatiṣṭhate
07,147.024d*1200_01 tāṃ tu vidravatīṃ dṛṣṭvā ūcatuḥ keśavārjunau
07,147.024d*1200_02 mā vidravata vitrastā bhayaṃ tyajata pāṇḍavāḥ
07,147.025a etāv āvāṃ sarvasainyair vyūḍhaiḥ samyag udāyudhaiḥ
07,147.025c droṇaṃ ca sūtaputraṃ ca prayatāvaḥ prabādhitum
07,147.026a etau hi balinau śūrau kṛtāstrau jitakāśinau
07,147.026c upekṣitau balaṃ kruddhau nāśayetāṃ niśām imām
07,147.026d*1201_01 tayoḥ saṃvadator evaṃ bhīmakarmā mahābalaḥ
07,147.026e eṣa bhīmo 'bhiyāty ugraḥ punar āvartya vāhinīm
07,147.027a vṛkodaraṃ tathāyāntaṃ dṛṣṭvā tatra janārdanaḥ
07,147.027c punar evābravīd rājan harṣayann iva pāṇḍavam
07,147.028a eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ
07,147.028c ruṣito 'bhyeti vegena droṇakarṇau mahābalau
07,147.029a etena sahito yudhya pāñcālaiś ca mahārathaiḥ
07,147.029c āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana
07,147.030a tatas tau puruṣavyāghrāv ubhau mādhavapāṇḍavau
07,147.030c droṇakarṇau samāsādya dhiṣṭhitau raṇamūrdhani
07,147.031a tatas tat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat
07,147.031c tato droṇaś ca karṇaś ca parān mamṛdatur yudhi
07,147.032a sa saṃprahāras tumulo niśi pratyabhavan mahān
07,147.032c yathā sāgarayo rājaṃś candrodayavivṛddhayoḥ
07,147.033a tata utsṛjya pāṇibhyaḥ pradīpāṃs tava vāhinī
07,147.033c yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye
07,147.034a rajasā tamasā caiva saṃvṛte bhṛśadāruṇe
07,147.034c kevalaṃ nāmagotreṇa prāyudhyanta jayaiṣiṇaḥ
07,147.035a aśrūyanta hi nāmāni śrāvyamāṇāni pārthivaiḥ
07,147.035c praharadbhir mahārāja svayaṃvara ivāhave
07,147.036a niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt
07,147.036c kruddhānāṃ yudhyamānānāṃ jayatāṃ jīyatām api
07,147.037a yatra yatra sma dṛśyante pradīpāḥ kurusattama
07,147.037c tatra tatra sma te śūrā nipatanti pataṃgavat
07,147.038a tathā saṃyudhyamānānāṃ vigāḍhābhūn mahāniśā
07,147.038c pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ
07,148.001 saṃjaya uvāca
07,148.001a tataḥ karṇo raṇe dṛṣṭvā pārṣataṃ paravīrahā
07,148.001c ājaghānorasi śarair daśabhir marmabhedibhiḥ
07,148.002a prativivyādha taṃ tūrṇaṃ dhṛṣṭadyumno 'pi māriṣa
07,148.002c pañcabhiḥ sāyakair hṛṣṭas tiṣṭha tiṣṭheti cābravīt
07,148.003a tāv anyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau
07,148.003c punaḥ pūrṇāyatotsṛṣṭair vivyadhāte parasparam
07,148.004a tataḥ pāñcālamukhyasya dhṛṣṭadyumnasya saṃyuge
07,148.004c sārathiṃ caturaś cāśvān karṇo vivyādha sāyakaiḥ
07,148.005a kārmukapravaraṃ cāsya praciccheda śitaiḥ śaraiḥ
07,148.005c sārathiṃ cāsya bhallena rathanīḍād apātayat
07,148.006a dhṛṣṭadyumnas tu viratho hatāśvo hatasārathiḥ
07,148.006b*1202_01 avaplutya rathāt tūrṇaṃ gadām ādāya vīryavān
07,148.006b*1202_02 sa vidhyamānaḥ karṇena śaraiḥ saṃnataparvabhiḥ
07,148.006b*1202_03 gatvā karṇasamīpaṃ tu jaghāna caturo hayān
07,148.006b*1202_04 punar āvṛtya vegena pārṣataḥ paravīrahā
07,148.006b*1202_05 dhanaṃjayarathaṃ kṣipram āruhya rathināṃ varaḥ
07,148.006b*1202_06 prayātu kāmaḥ karṇāya vārito dharmasūnunā
07,148.006b*1202_07 karṇas tu sumahātejāḥ siṃhanādavimiśritam
07,148.006b*1202_08 dhanuḥśabdaṃ mahac cakre dadhmau tāreṇa cāmbujam
07,148.006b*1202_09 dṛṣṭvā vinirjitaṃ yuddhe pārṣataṃ te mahārathāḥ
07,148.006b*1202_10 amarṣavaśam āpannāḥ pāñcālāḥ saha somakaiḥ
07,148.006b*1202_11 sutaputravadhārthāya śastrāṇy ādāya sarvaśaḥ
07,148.006b*1202_12 prayayuḥ karṇam uddiśya mṛtyuṃ kṛtvā nivartanam
07,148.006c gṛhītvā parighaṃ ghoraṃ karṇasyāśvān apīpiṣat
07,148.007a viddhaś ca bahubhis tena śarair āśīviṣopamaiḥ
07,148.007c tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata
07,148.007e āruroha rathaṃ cāpi sahadevasya māriṣa
07,148.008a karṇasyāpi rathe vāhān anyān sūto nyayojayat
07,148.008c śaṅkhavarṇān mahāvegān saindhavān sādhuvāhinaḥ
07,148.009a labdhalakṣyas tu rādheyaḥ pāñcālānāṃ mahārathān
07,148.009c abhyapīḍayad āyastaḥ śarair megha ivācalān
07,148.010a sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ
07,148.010c saṃprādravat susaṃtrastā siṃhenevārditā mṛgī
07,148.011a patitās turagebhyaś ca gajebhyaś ca mahītale
07,148.011c rathebhyaś ca narās tūrṇam adṛśyanta tatas tataḥ
07,148.011d*1203_01 etasminn eva kāle tu sūtaputro mahārathaḥ
07,148.011d*1203_02 cakāra kadanaṃ ghoraṃ pāṇḍusainyeṣu bhārata
07,148.012a dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe
07,148.012c bāhū ciccheda vai karṇaḥ śiraś caiva sakuṇḍalam
07,148.013a ūrū ciccheda cānyasya gajasthasya viśāṃ pate
07,148.013c vājipṛṣṭhagatasyāpi bhūmiṣṭhasya ca māriṣa
07,148.014a nājñāsiṣur dhāvamānā bahavaś ca mahārathāḥ
07,148.014c saṃchinnāny ātmagātrāṇi vāhanāni ca saṃyuge
07,148.015a te vadhyamānāḥ samare pāñcālāḥ sṛñjayaiḥ saha
07,148.015c tṛṇapraspandanāc cāpi sūtaputraṃ sma menire
07,148.016a api svaṃ samare yodhaṃ dhāvamānaṃ vicetasaḥ
07,148.016c karṇam evābhyamanyanta tato bhītā dravanti te
07,148.017a tāny anīkāni bhagnāni dravamāṇāni bhārata
07,148.017c abhyadravad drutaṃ karṇaḥ pṛṣṭhato vikirañ śarān
07,148.018a avekṣamāṇās te 'nyonyaṃ susaṃmūḍhā vicetasaḥ
07,148.018c nāśaknuvann avasthātuṃ kālyamānā mahātmanā
07,148.019a karṇenābhyāhatā rājan pāñcālāḥ parameṣubhiḥ
07,148.019c droṇena ca diśaḥ sarvā vīkṣamāṇāḥ pradudruvuḥ
07,148.020a tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam
07,148.020c apayāne matiṃ kṛtvā phalgunaṃ vākyam abravīt
07,148.021a paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam
07,148.021c niśīthe dāruṇe kāle tapantam iva bhāskaram
07,148.022a karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ
07,148.022c aniśaṃ śrūyate pārtha tvadbandhūnām anāthavat
07,148.023a yathā visṛjataś cāsya saṃdadhānasya cāśugān
07,148.023c paśyāmi jayavikrāntaṃ kṣapayiṣyati no dhruvam
07,148.024a yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi
07,148.024c karṇasya vadhasaṃyuktaṃ tat kuruṣva dhanaṃjaya
07,148.025a evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt
07,148.025c bhītaḥ kuntīsuto rājā rādheyasyātivikramāt
07,148.026a evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ
07,148.026c bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī
07,148.027a droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana
07,148.027c karṇena trāsyamānānām avasthānaṃ na vidyate
07,148.028a paśyāmi ca tathā karṇaṃ vicarantam abhītavat
07,148.028c dravamāṇān rathodārān kirantaṃ viśikhaiḥ śitaiḥ
07,148.029a naitad asyotsahe soḍhuṃ caritaṃ raṇamūrdhani
07,148.029c pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ
07,148.030a sa bhavān atra yātvāśu yatra karṇo mahārathaḥ
07,148.030c aham enaṃ vadhiṣyāmi māṃ vaiṣa madhusūdana
07,148.031 vāsudeva uvāca
07,148.031a paśyāmi karṇaṃ kaunteya devarājam ivāhave
07,148.031c vicarantaṃ naravyāghram atimānuṣavikramam
07,148.032a naitasyānyo 'sti samare pratyudyātā dhanaṃjaya
07,148.032c ṛte tvāṃ puruṣavyāghra rākṣasād vā ghaṭotkacāt
07,148.033a na tu tāvad ahaṃ manye prāptakālaṃ tavānagha
07,148.033c samāgamaṃ mahābāho sūtaputreṇa saṃyuge
07,148.034a dīpyamānā maholkeva tiṣṭhaty asya hi vāsavī
07,148.034c tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca
07,148.034c*1204_01 **** **** sūtaputreṇa saṃyuge
07,148.034c*1204_02 rakṣyate śaktir eṣā hi
07,148.035a ghaṭotkacas tu rādheyaṃ pratyudyātu mahābalaḥ
07,148.035c sa hi bhīmena balinā jātaḥ suraparākramaḥ
07,148.036a tasminn astrāṇi divyāni rākṣasāny āsurāṇi ca
07,148.036c satataṃ cānurakto vo hitaiṣī ca ghaṭotkacaḥ
07,148.036e vijeṣyati raṇe karṇam iti me nātra saṃśayaḥ
07,148.037 saṃjaya uvāca
07,148.037a evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ
07,148.037c ājuhāvātha tad rakṣaḥ tac cāsīt prādur agrataḥ
07,148.038a kavacī sa śarī khaḍgī sadhanvā ca viśāṃ pate
07,148.038c abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam
07,148.038e abravīt taṃ tadā hṛṣṭas tv ayam asmy anuśādhi mām
07,148.039a tatas taṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam
07,148.039c abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva
07,148.040a ghaṭotkaca vijānīhi yat tvāṃ vakṣyāmi putraka
07,148.040c prāpto vikramakālo 'yaṃ tava nānyasya kasya cit
07,148.041a sa bhavān majjamānānāṃ bandhūnāṃ tvaṃ plavo yathā
07,148.041c vividhāni tavāstrāṇi santi māyā ca rākṣasī
07,148.042a paśya karṇena haiḍimba pāṇḍavānām anīkinī
07,148.042c kālyamānā yathā gāvaḥ pālena raṇamūrdhani
07,148.043a eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ
07,148.043c pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān
07,148.044a kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ
07,148.044c na śaknuvanty avasthātuṃ pīḍyamānāḥ śarārciṣā
07,148.045a niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ
07,148.045c ete dravanti pāñcālāḥ siṃhasyeva bhayān mṛgāḥ
07,148.046a etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge
07,148.046c niṣeddhā vidyate nānyas tvad ṛte bhīmavikrama
07,148.047a sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ
07,148.047c mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca
07,148.048a etadarthaṃ hi haiḍimba putrān icchanti mānavāḥ
07,148.048c kathaṃ nas tārayed duḥkhāt sa tvaṃ tāraya bāndhavān
07,148.048d*1205_01 icchanti pitaraḥ putrān svārthahetor ghaṭotkaca
07,148.048d*1205_02 ihalokāt pare loke tārayiṣyanti ye hitāḥ
07,148.049a tava hy astrabalaṃ bhīmaṃ māyāś ca tava dustarāḥ
07,148.049c saṃgrāme yudhyamānasya satataṃ bhīmanandana
07,148.050a pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ
07,148.050c majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa
07,148.051a rātrau hi rākṣasā bhūyo bhavanty amitavikramāḥ
07,148.051c balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ
07,148.052a jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe
07,148.052c pārthā droṇaṃ vadhiṣyanti dhṛṣṭadyumnapurogamāḥ
07,148.053a keśavasya vacaḥ śrutvā bībhatsur api rākṣasam
07,148.053c abhyabhāṣata kauravya ghaṭotkacam ariṃdamam
07,148.054a ghaṭotkaca bhavāṃś caiva dīrghabāhuś ca sātyakiḥ
07,148.054c matau me sarvasainyeṣu bhīmasenaś ca pāṇḍavaḥ
07,148.055a sa bhavān yātu karṇena dvairathaṃ yudhyatāṃ niśi
07,148.055c sātyakiḥ pṛṣṭhagopas te bhaviṣyati mahārathaḥ
07,148.056a jahi karṇaṃ raṇe śūraṃ sātvatena sahāyavān
07,148.056c yathendras tārakaṃ pūrvaṃ skandena saha jaghnivān
07,148.057 ghaṭotkaca uvāca
07,148.057*1206_01 evam eva mahābāho yathā vadasi māṃ prabho
07,148.057*1206_02 tvayā niyukto gacchāmi karṇasya vadhakāṅkṣayā
07,148.057a alam evāsmi karṇāya droṇāyālaṃ ca sattama
07,148.057c anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇāṃ mahātmanām
07,148.058a adya dāsyāmi saṃgrāmaṃ sūtaputrāya taṃ niśi
07,148.058c yaṃ janāḥ saṃpravakṣyanti yāvad bhūmir dhariṣyati
07,148.059a na cātra śūrān mokṣyāmi na bhītān na kṛtāñjalīn
07,148.059c sarvān eva vadhiṣyāmi rākṣasaṃ dharmam āsthitaḥ
07,148.060 saṃjaya uvāca
07,148.060a evam uktvā mahābāhur haiḍimbaḥ paravīrahā
07,148.060c abhyayāt tumule karṇaṃ tava sainyaṃ vibhīṣayan
07,148.061a tam āpatantaṃ saṃkruddhaṃ dīptāsyam iva pannagam
07,148.061c abhyasyan parameṣvāsaḥ pratijagrāha sūtajaḥ
07,148.062a tayoḥ samabhavad yuddhaṃ karṇarākṣasayor niśi
07,148.062c garjato rājaśārdūla śakraprahrādayor iva
07,149.001 saṃjaya uvāca
07,149.001*1207_01 tasmiṃs tathā vartamāne karṇarākṣasayor mṛdhe
07,149.001a dṛṣṭvā ghaṭotkacaṃ rājan sūtaputrarathaṃ prati
07,149.001c prayāntaṃ tvararyā yuktaṃ jighāṃsuṃ karṇam āhave
07,149.002a abravīt tava putras tu duḥśāsanam idaṃ vacaḥ
07,149.002c etad rakṣo raṇe tūrṇaṃ dṛṣṭvā karṇasya vikramam
07,149.003a abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham
07,149.003c vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ
07,149.004a karṇo vaikartano yuddhe rākṣasena yuyutsati
07,149.004c rakṣa karṇaṃ raṇe yatto vṛtaḥ sainyena mānada
07,149.004d*1208_01 mā karṇaṃ rākṣaso ghoraḥ pramādān nāśayiṣyati
07,149.005a etasminn antare rājañ jaṭāsurasuto balī
07,149.005c duryodhanam upāgamya prāha praharatāṃ varaḥ
07,149.006a duryodhana tavāmitrān prakhyātān yuddhadurmadān
07,149.006c pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān
07,149.007a jaṭāsuro mama pitā rakṣasām agraṇīḥ purā
07,149.007c prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ
07,149.007e tasyāpacitim icchāmi tvaddiṣṭo gantum īśvara
07,149.007f*1209_01 śatrumāṃsaiś ca rājendra mām anujñātum arhasi
07,149.007f*1210_01 adya kuntīsutān sarvān vāsudevapurogamān
07,149.007f*1210_02 hatvā saṃbhakṣayiṣyāmi sutān anucaraiḥ saha
07,149.008a tam abravīt tato rājā prīyamāṇaḥ punaḥ punaḥ
07,149.008c droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe
07,149.008e tvaṃ tu gaccha mayājñapto jahi yuddhaṃ ghaṭotkacam
07,149.008f*1211_01 rākṣasaṃ krūrakarmāṇaṃ rakṣomānuṣasaṃbhavam
07,149.008f*1211_02 pāṇḍavānāṃ hitaṃ nityaṃ hastyaśvarathaghātinam
07,149.008f*1211_03 vaihāyasagatiṃ yuddhe preṣayer yamasādanam
07,149.009a tathety uktvā mahākāyaḥ samāhūya ghaṭotkacam
07,149.009b*1212_01 evaṃ tava sutādiṣṭas tathety uktvā mahābalaḥ
07,149.009c jaṭāsurir bhaimaseniṃ nānāśastrair avākirat
07,149.010a alaṃbalaṃ ca karṇaṃ ca kurusainyaṃ ca dustaram
07,149.010c haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva
07,149.011a tato māyāmayaṃ dṛṣṭvā rathaṃ tūrṇam alaṃbalaḥ
07,149.011c ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat
07,149.012a viddhvā ca bahubhir bāṇair bhaimasenim alaṃbalaḥ
07,149.012c vyadrāvayac charavrātaiḥ pāṇḍavānām anīkinīm
07,149.013a tena vidrāvyamāṇāni pāṇḍusainyāni māriṣa
07,149.013c niśīthe viprakīryanta vātanunnā ghanā iva
07,149.014a ghaṭotkacaśarair nunnā tathaiva kuruvāhinī
07,149.014c niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ
07,149.015a alaṃbalas tataḥ kruddho bhaimaseniṃ mahāmṛdhe
07,149.015c ājaghne niśitair bāṇais tottrair iva mahādvipam
07,149.016a tilaśas tasya tad yānaṃ sūtaṃ sarvāyudhāni ca
07,149.016c ghaṭotkacaḥ praciccheda prāṇadac cātidāruṇam
07,149.017a tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ
07,149.017c alaṃbalaṃ cābhyavarṣan megho merum ivācalam
07,149.018a tataḥ saṃcukṣubhe sainyaṃ kurūṇāṃ rākṣasārditam
07,149.018c upary upari cānyonyaṃ caturaṅgaṃ mamarda ha
07,149.019a jaṭāsurir mahārāja viratho hatasārathiḥ
07,149.019c ghaṭotkacaṃ raṇe kruddho muṣṭinābhyahanad dṛḍham
07,149.020a muṣṭinābhihatas tena pracacāla ghaṭotkacaḥ
07,149.020c kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān
07,149.021a tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā
07,149.021c jaṭāsuriṃ bhaimasenir avadhīn muṣṭinā bhṛśam
07,149.022a taṃ pramathya tataḥ kruddhas tūrṇaṃ haiḍimbir ākṣipat
07,149.022c dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale
07,149.022d*1213_01 jaṭāsurir mokṣayitvā ātmānaṃ ca ghaṭotkacāt
07,149.022d*1213_02 punar utthāya vegena ghaṭotkacam upādravat
07,149.023a alaṃbalo 'pi vikṣipya samutkṣipya ca rākṣasam
07,149.023c ghaṭotkacaṃ raṇe roṣān niṣpipeṣa mahītale
07,149.023c*1214_01 ghaṭotkacas tatas tasya bāhum udyamya dakṣiṇam
07,149.023c*1214_02 ājaghānorasi tadā
07,149.024a tayoḥ samabhavad yuddhaṃ garjator atikāyayoḥ
07,149.024c ghaṭotkacālaṃbalayos tumulaṃ lomaharṣaṇam
07,149.025a viśeṣayantāv anyonyaṃ māyābhir atimāyinau
07,149.025c yuyudhāte mahāvīryāv indravairocanāv iva
07,149.026a pāvakāmbunidhī bhūtvā punar garuḍatakṣakau
07,149.026c punar meghamahāvātau punar vajramahācalau
07,149.026e punaḥ kuñjaraśārdūlau punaḥ svarbhānubhāskarau
07,149.027a evaṃ māyāśatasṛjāv anyonyavadhakāṅkṣiṇau
07,149.027c bhṛśaṃ citram ayudhyetām alaṃbalaghaṭotkacau
07,149.028a parighaiś ca gadābhiś ca prāsamudgarapaṭṭiśaiḥ
07,149.028c musalaiḥ parvatāgraiś ca tāv anyonyaṃ nijaghnatuḥ
07,149.029a hayābhyāṃ ca gajābhyāṃ ca padātirathinau punaḥ
07,149.029b*1215_01 bhaimasenir atha kruddha udyamyālaṃbalaṃ balāt
07,149.029c yuyudhāte mahāmāyau rākṣasapravarau yudhi
07,149.030a tato ghaṭotkaco rājann alaṃbalavadhepsayā
07,149.030c utpapāta bhṛśaṃ kruddhaḥ śyenavan nipapāta ha
07,149.031a gṛhītvā ca mahākāyaṃ rākṣasendram alaṃbalam
07,149.031c udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave
07,149.032a tato ghaṭotkacaḥ khaḍgam udgṛhyādbhutadarśanam
07,149.032a*1216_01 **** **** maṇḍalāgraṃ pragṛhya tu
07,149.032a*1216_02 pātitaṃ bhūtale trastaṃ nādaṃ muktvā muhur muhuḥ
07,149.032a*1216_03 keśeṣu taṃ nijagrāha
07,149.032c cakarta kāyād dhi śiro bhīmaṃ vikṛtadarśanam
07,149.032d*1217_01 sphuratas tasya samare nadataś cāpi bhairavam
07,149.032d*1217_02 nicakarta mahārāja śatror amitavikramaḥ
07,149.032d*1218_01 piṅgākṣaṃ vikṛtair dantair dīptayā jihvayā śubham
07,149.033a tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ
07,149.033c ghaṭotkaco yayāv āśu duryodhanarathaṃ prati
07,149.033c*1219_01 śiras tac cāpi saṃgṛhya keśeṣu rudhirokṣitam
07,149.033c*1219_02 yayau ghaṭotkacas tūrṇaṃ
07,149.033d*1220_01 droṇakarṇakṛpān yodhān atītya sumahābalaḥ
07,149.034a abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ
07,149.034b*1221_01 kuruyodhaṃ samāsādya suyodhanam ariṃdamam
07,149.034c rathe 'sya nikṣipya śiro vikṛtānanamūrdhajam
07,149.034e prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ
07,149.035a abravīc ca tato rājan duryodhanam idaṃ vacaḥ
07,149.035c eṣa te nihato bandhus tvayā dṛṣṭo 'sya vikramaḥ
07,149.035e punar draṣṭāsi karṇasya niṣṭhām etāṃ tathātmanaḥ
07,149.035f*1222_01 karṇasya tu śiro gṛhya punar dṛṣṭvā suyodhanaḥ
07,149.035f*1223_01 svadharmam arthaṃ kāmaṃ ca tritayaṃ yo 'bhivāñchati
07,149.035f*1223_02 riktapāṇir na paśyeta rājānaṃ brāhmaṇaṃ striyam
07,149.035f*1223_03 suprītas tāvat tiṣṭhasva yāvat karṇaṃ vadhāmy aham
07,149.036a evam uktvā tataḥ prāyāt karṇaṃ prati janeśvara
07,149.036c kirañ śaraśatāṃs tīkṣṇān vimuñcan karṇamūrdhani
07,149.037a tataḥ samabhavad yuddhaṃ ghorarūpaṃ bhayānakam
07,149.037c vismāpanaṃ mahārāja nararākṣasayor mṛdhe
07,150.001 dhṛtarāṣṭra uvāca
07,150.001a yatra vaikartanaḥ karṇo rākṣasaś ca ghaṭotkacaḥ
07,150.001c niśīthe samasajjetāṃ tad yuddham abhavat katham
07,150.002a kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ
07,150.002b*1224_01 yena vaikartanaḥ karṇaḥ saṃgrāme tena nirjitaḥ
07,150.002c rathaś ca kīdṛśas tasya māyāḥ sarvāyudhāni ca
07,150.003a kiṃpramāṇā hayās tasya rathaketur dhanus tathā
07,150.003c kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam
07,150.003e pṛṣṭas tvam etad ācakṣva kuśalo hy asi saṃjaya
07,150.004 saṃjaya uvāca
07,150.004a lohitākṣo mahākāyas tāmrāsyo nimnitodaraḥ
07,150.004c ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ
07,150.005a ākarṇād dāritāsyaś ca tīkṣṇadaṃṣṭraḥ karālavān
07,150.005c sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ
07,150.006a nīlāṅgo lohitagrīvo girivarṣmā bhayaṃkaraḥ
07,150.006c mahākāyo mahābāhur mahāśīrṣo mahābalaḥ
07,150.007a vikacaḥ paruṣasparśo vikaṭodbaddhapiṇḍikaḥ
07,150.007c sthūlasphig gūḍhanābhiś ca śithilopacayo mahān
07,150.008a tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā
07,150.008c urasā dhārayan niṣkam agnimālāṃ yathācalaḥ
07,150.009a tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam
07,150.009c toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhny aśobhata
07,150.010a kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām
07,150.010c dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham
07,150.010d*1225_01 tārājālanibhaṃ rājan pūrṇacandrasamaprabham
07,150.010d*1225_02 kaṇṭhasūtraṃ mahac cāpi tapanīyam adhārayat
07,150.010d*1225_03 sa tena vibhrājata vai savidyud iva toyadaḥ
07,150.011a kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam
07,150.011c ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham
07,150.012a sarvāyudhavaropetam āsthito dhvajamālinam
07,150.012c aṣṭacakrasamāyuktaṃ meghagambhīranisvanam
07,150.013a tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ
07,150.013c kāmavarṇajavā yuktā balavanto 'vahan hayāḥ
07,150.013d*1226_01 vahanto rākṣasaṃ raudraṃ balavanto jitaśramāḥ
07,150.013d*1226_02 vipulābhiḥ saṭābhis te heṣamāṇā muhur muhuḥ
07,150.013d*1227_01 mukhair nānāvidhākārair vegavanto hayottamāḥ
07,150.013d*1227_02 rathe 'sya yuktā garjanto 'vahaṃs te rākṣasādhipam
07,150.014a rākṣaso 'sya virūpākṣaḥ sūto dīptāsyakuṇḍalaḥ
07,150.014b*1228_01 ghorarūpo mahākāyaḥ karāḷo vikṛtānanaḥ
07,150.014c raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe
07,150.014e sa tena sahitas tasthāv aruṇena yathā raviḥ
07,150.015a saṃsakta iva cābhreṇa yathādrir mahatā mahān
07,150.015c divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ
07,150.015e raktottamāṅgaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ
07,150.016a vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan
07,150.016c vyaktaṃ kiṣkuparīṇāhaṃ dvādaśāratni kārmukam
07,150.017a rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ
07,150.017c tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt
07,150.018a tasya vikṣipataś cāpaṃ rathe viṣṭabhya tiṣṭhataḥ
07,150.018c aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ
07,150.019a tena vitrāsyamānāni tava sainyāni bhārata
07,150.019c samakampanta sarvāṇi sindhor iva mahormayaḥ
07,150.020a tam āpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam
07,150.020c utsmayann iva rādheyas tvaramāṇo 'bhyavārayat
07,150.021a tataḥ karṇo 'bhyayād enam asyann asyantam antikāt
07,150.021c mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham
07,150.022a sa saṃnipātas tumulas tayor āsīd viśāṃ pate
07,150.022c karṇarākṣasayo rājann indraśambarayor iva
07,150.023a tau pragṛhya mahāvege dhanuṣī bhīmanisvane
07,150.023c prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ
07,150.024a tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ
07,150.024c nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī
07,150.025a tau nakhair iva śārdūlau dantair iva mahādvipau
07,150.025c rathaśaktibhir anyonyaṃ viśikhaiś ca tatakṣatuḥ
07,150.026a saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān
07,150.026c dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām
07,150.026d*1229_01 dahantau ca śarolkābhir duṣprekṣyau ca babhūvatuḥ
07,150.027a tau tu vikṣatasarvāṅgau rudhiraughapariplutau
07,150.027c vyabhrājetāṃ yathā vāriprasrutau gairikācalau
07,150.028a tau śarāgravibhinnāṅgau nirbhindantau parasparam
07,150.028c nākampayetām anyonyaṃ yatamānau mahādyutī
07,150.029a tat pravṛttaṃ niśāyuddhaṃ ciraṃ samam ivābhavat
07,150.029c prāṇayor dīvyato rājan karṇarākṣasayor mṛdhe
07,150.030a tasya saṃdadhatas tīkṣṇāñ śarāṃś cāsaktam asyataḥ
07,150.030c dhanurghoṣeṇa vitrastāḥ sve pare ca tadābhavan
07,150.030e ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa
07,150.031a tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ
07,150.031c karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ
07,150.031e prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ
07,150.032a śūlamudgaradhāriṇyā śailapādapahastayā
07,150.032c rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ
07,150.033a tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ
07,150.033c bhūtāntakam ivāyāntaṃ kāladaṇḍogradhāriṇam
07,150.034a ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ
07,150.034c prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam
07,150.035a tato 'śmavṛṣṭir atyugrā mahaty āsīt samantataḥ
07,150.035c ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ
07,150.036a āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ
07,150.036c patanty aviralāḥ śūlāḥ śataghnyaḥ paṭṭiśās tathā
07,150.037a tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ
07,150.037c putrāś ca tava yodhāś ca vyathitā vipradudruvuḥ
07,150.038a tatraiko 'strabalaślāghī karṇo mānī na vivyathe
07,150.038c vyadhamac ca śarair māyāṃ ghaṭotkacavinirmitām
07,150.039a māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ
07,150.039c visasarja śarān ghorān sūtaputraṃ ta āviśan
07,150.040a tatas te rudhirābhyaktā bhittvā karṇaṃ mahāhave
07,150.040c viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ
07,150.041a sūtaputras tu saṃkruddho laghuhastaḥ pratāpavān
07,150.041c ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ
07,150.042a ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu
07,150.042c cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam
07,150.043a kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam
07,150.043c cikṣepādhiratheḥ kruddho bhaimasenir jighāṃsayā
07,150.044a praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ
07,150.044c abhāgyasyeva saṃkalpas tan mogham apatad bhuvi
07,150.045a ghaṭotkacas tu saṃkruddho dṛṣṭvā cakraṃ nipātitam
07,150.045c karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram
07,150.046a sūtaputras tv asaṃbhrānto rudropendrendravikramaḥ
07,150.046c ghaṭotkacarathaṃ tūrṇaṃ chādayām āsa patribhiḥ
07,150.047a ghaṭotkacena kruddhena gadā hemāṅgadā tadā
07,150.047c kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat
07,150.048a tato 'ntarikṣam utpatya kālamegha ivonnadan
07,150.048c pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt
07,150.049a tato māyāvinaṃ karṇo bhīmasenasutaṃ divi
07,150.049c mārgaṇair abhivivyādha ghanaṃ sūrya ivāṃśubhiḥ
07,150.050a tasya sarvān hayān hatvā saṃchidya śatadhā ratham
07,150.050c abhyavarṣac charaiḥ karṇaḥ parjanya iva vṛṣṭimān
07,150.051a na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram
07,150.051c so 'dṛśyata muhūrtena śvāvic chalalito yathā
07,150.052a na hayān na rathaṃ tasya na dhvajaṃ na ghaṭotkacam
07,150.052c dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam
07,150.053a sa tu karṇasya tad divyam astram astreṇa śātayan
07,150.053c māyāyuddhena māyāvī sūtaputram ayodhayat
07,150.054a so 'yodhayat tadā karṇaṃ māyayā lāghavena ca
07,150.054c alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan
07,150.055a bhaimasenir mahāmāyo māyayā kurusattama
07,150.055c pracakāra mahāmāyāṃ mohayann iva bhārata
07,150.056a sa sma kṛtvā virūpāṇi vadanāny aśubhānanaḥ
07,150.056c agrasat sūtaputrasya divyāny astrāṇi māyayā
07,150.057a punaś cāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe
07,150.057c gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata
07,150.057e hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ
07,150.058a atha dehair navair anyair dikṣu sarvāsv adṛśyata
07,150.058c punaś cāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ
07,150.059a vyadṛśyata mahābāhur maināka iva parvataḥ
07,150.059c aṅguṣṭhamātro bhūtvā ca punar eva sa rākṣasaḥ
07,150.059e sāgarormir ivoddhūtas tiryag ūrdhvam avartata
07,150.060a vasudhāṃ dārayitvā ca punar apsu nyamajjata
07,150.060c adṛśyata tadā tatra punar unmajjito 'nyataḥ
07,150.061a so 'vatīrya punas tasthau rathe hemapariṣkṛte
07,150.061c kṣitiṃ dyāṃ ca diśaś caiva māyayāvṛtya daṃśitaḥ
07,150.062a gatvā karṇarathābhyāśaṃ vicalat kuṇḍalānanaḥ
07,150.062c prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate
07,150.063a tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi
07,150.063c yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire
07,150.064a ity uktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam
07,150.064c utpapātāntarikṣaṃ ca jahāsa ca suvisvaram
07,150.064e karṇam abhyāhanac caiva gajendram iva kesarī
07,150.065a rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ
07,150.065c rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ
07,150.065e śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptām aśātayat
07,150.066a dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha
07,150.066c ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ
07,150.067a so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭaiḥ
07,150.067c śūlaprāsāsimusalajalaprasravaṇo mahān
07,150.068a tam añjanacayaprakhyaṃ karṇo dṛṣṭvā mahīdharam
07,150.068c prapātair āyudhāny ugrāṇy udvahantaṃ na cukṣubhe
07,150.069a smayann iva tataḥ karṇo divyam astram udīrayat
07,150.069c tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata
07,150.070a tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi
07,150.070c aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat
07,150.071a atha saṃdhāya vāyavyam astram astravidāṃ varaḥ
07,150.071c vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā
07,150.072a sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ
07,150.072c jaghānāstraṃ mahārāja ghaṭotkacasamīritam
07,150.073a tataḥ prahasya samare bhaimasenir mahābalaḥ
07,150.073c prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham
07,150.074a sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam
07,150.074c ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam
07,150.075a siṃhaśārdūlasadṛśair mattadviradavikramaiḥ
07,150.075c gajasthaiś ca rathasthaiś ca vājipṛṣṭhagatais tathā
07,150.076a nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ
07,150.076c vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam
07,150.076e dṛṣṭvā karṇo maheṣvāso yodhayām āsa rākṣasam
07,150.077a ghaṭotkacas tataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ
07,150.077c nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān
07,150.078a bhūyaś cāñjalikenātha samārgaṇagaṇaṃ mahat
07,150.078c karṇahastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ
07,150.079a athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat
07,150.079c vyakarṣata balāt karṇa indrāyudham ivocchritam
07,150.080a tataḥ karṇo mahārāja preṣayām āsa sāyakān
07,150.080c suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati
07,150.081a tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām
07,150.081c siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam
07,150.081d*1230_01 nihatya rākṣasān karṇaḥ punar haiḍimbam ardayat
07,150.081d*1230_02 tat tu dṛṣṭvā mahat karma rādheyasya mahātmanaḥ
07,150.081d*1230_03 krodhenābhiprajajvāla bhaimasenir ghaṭotkacaḥ
07,150.082a vidhamya rākṣasān bāṇaiḥ sāśvasūtagajān vibhuḥ
07,150.082c dadāha bhagavān vahnir bhūtānīva yugakṣaye
07,150.082d*1231_01 tataḥ karṇo mahārāja rākṣasān vyadhamac charaiḥ
07,150.082d*1232_01 sa sma kṛtvā virūpāṇi vyāttāni vadanāni ca
07,150.082d*1232_02 rādheyasyācchinad bāṇair astrāṇi vividhāni ca
07,150.082d*1232_03 chādayām āsa ca śarair dhārābhir iva parvatam
07,150.082d*1232_04 gandharvanagarākāraṃ punar antaradhīyata
07,150.083a sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ
07,150.083c pureva tripuraṃ dagdhvā divi devo maheśvaraḥ
07,150.084a teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa
07,150.084c nainaṃ nirīkṣitum api kaś cic chaknoti pārthiva
07,150.085a ṛte ghaṭotkacād rājan rākṣasendrān mahābalāt
07,150.085c bhīmavīryabalopetāt kruddhād vaivasvatād iva
07,150.086a tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata
07,150.086c maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ
07,150.087a talaṃ talena saṃhatya saṃdaśya daśanacchadam
07,150.087c ratham āsthāya ca punar māyayā nirmitaṃ punaḥ
07,150.088a yuktaṃ gajanibhair vāhaiḥ piśācavadanaiḥ kharaiḥ
07,150.088c sa sūtam abravīt kruddhaḥ sūtaputrāya mā vaha
07,150.089a sa yayau ghorarūpeṇa rathena rathināṃ varaḥ
07,150.089c dvairathaṃ sūtaputreṇa punar eva viśāṃ pate
07,150.090a sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ
07,150.090c aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām
07,150.090d*1233_01 dviyojanasamutsedhāṃ yojanāyām avistarām
07,150.090d*1233_02 āyasīṃ nicitāṃ śūlaiḥ kadambam iva kesaraiḥ
07,150.091a tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ
07,150.091c cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve
07,150.092a sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā
07,150.092c viveśa vasudhāṃ bhittvā surās tatra visismiyuḥ
07,150.093a karṇaṃ tu sarvabhūtāni pūjayām āsur añjasā
07,150.093c yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim
07,150.094a evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ
07,150.094c tato mumoca nārācān sūtaputraḥ paraṃtapaḥ
07,150.095a aśakyaṃ kartum anyena sarvabhūteṣu mānada
07,150.095c yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane
07,150.096a sa hanyamāno nārācair dhārābhir iva parvataḥ
07,150.096c gandharvanagarākāraḥ punar antaradhīyata
07,150.097a evaṃ sa vai mahāmāyo māyayā lāghavena ca
07,150.097c astrāṇi tāni divyāni jaghāna ripusūdanaḥ
07,150.098a nihanyamāneṣv astreṣu māyayā tena rakṣasā
07,150.098c asaṃbhrāntas tataḥ karṇas tad rakṣaḥ pratyayudhyata
07,150.099a tataḥ kruddho mahārāja bhaimasenir mahābalaḥ
07,150.099c cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān
07,150.100a tato digbhyaḥ samāpetuḥ siṃhavyāghratarakṣavaḥ
07,150.100c agnijihvāś ca bhujagā vihagāś cāpy ayomukhāḥ
07,150.101a sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ
07,150.101c nagarādrivanaprakhyas tatraivāntaradhīyata
07,150.102a rākṣasāś ca piśācāś ca yātudhānāḥ śalāvṛkāḥ
07,150.102b*1234_01 śālāvṛkāś ca bahavo vṛkāś ca vikṛtānanāḥ
07,150.102c te karṇaṃ bhakṣayiṣyantaḥ sarvataḥ samupādravan
07,150.102e athainaṃ vāgbhir ugrābhis trāsayāṃ cakrire tadā
07,150.103a udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ
07,150.103c teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ
07,150.104a pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm
07,150.104c ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ
07,150.105a te bhagnā vikṛtāṅgāś ca chinnapṛṣṭhāś ca sāyakaiḥ
07,150.105c vasudhām anvapadyanta paśyatas tasya rakṣasaḥ
07,150.106a sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ
07,150.106c eṣa te vidadhe mṛtyum ity uktvāntaradhīyata
07,151.001 saṃjaya uvāca
07,151.001a tasmiṃs tathā vartamāne karṇarākṣasayor mṛdhe
07,151.001c alāyudho rākṣasendro vīryavān abhyavartata
07,151.002a mahatyā senayā yuktaḥ suyodhanam upāgamat
07,151.002c rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ
07,151.002e nānārūpadharair vīraiḥ pūrvavairam anusmaran
07,151.003a tasya jñātir hi vikrānto brāhmaṇādo bako hataḥ
07,151.003c kirmīraś ca mahātejā hiḍimbaś ca sakhā tathā
07,151.004a sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran
07,151.004c vijñāyaitan niśāyuddhaṃ jighāṃsur bhīmam āhave
07,151.005a sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ
07,151.005c duryodhanam idaṃ vākyam abravīd yuddhalālasaḥ
07,151.006a viditaṃ te mahārāja yathā bhīmena rākṣasāḥ
07,151.006c hiḍimbabakakirmīrā nihatā mama bāndhavāḥ
07,151.007a parāmarśaś ca kanyāyā hiḍimbāyāḥ kṛtaḥ purā
07,151.007c kim anyad rākṣasān anyān asmāṃś ca paribhūya ha
07,151.008a tam ahaṃ sagaṇaṃ rājan savājirathakuñjaram
07,151.008c haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam
07,151.009a adya kuntīsutān sarvān vāsudevapurogamān
07,151.009c hatvā saṃbhakṣayiṣyāmi sarvair anucaraiḥ saha
07,151.009e nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān
07,151.009f*1235_01 tad ahaṃ sagaṇān rājan saṃyotsyāmi ca pāṇḍavān
07,151.010a tasya tad vacanaṃ śrutvā hṛṣṭo duryodhanas tadā
07,151.010c pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ
07,151.011a tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān
07,151.011c na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ
07,151.012a evam astv iti rājānam uktvā rākṣasapuṃgavaḥ
07,151.012c abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ
07,151.013a dīpyamānena vapuṣā rathenādityavarcasā
07,151.013c tādṛśenaiva rājendra yādṛśena ghaṭotkacaḥ
07,151.014a tasyāpy atulanirghoṣo bahutoraṇacitritaḥ
07,151.014c ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ
07,151.015a tasyāpi turagāḥ śīghrā hastikāyāḥ kharasvanāḥ
07,151.015c śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ
07,151.016a tasyāpi rathanirghoṣo mahāmegharavopamaḥ
07,151.016c tasyāpi sumahac cāpaṃ dṛḍhajyaṃ balavattaram
07,151.017a tasyāpy akṣasamā bāṇā rukmapuṅkhāḥ śilāśitāḥ
07,151.017c so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ
07,151.018a tasyāpi gomāyubaḍābhigupto; babhūva ketur jvalanārkatulyaḥ
07,151.018c sa cāpi rūpeṇa ghaṭotkacasya; śrīmattamo vyākuladīpitāsyaḥ
07,151.019a dīptāṅgado dīptakirīṭamālī; baddhasraguṣṇīṣanibaddhakhaḍgaḥ
07,151.019c gadī bhuśuṇḍī musalī halī ca; śarāsanī vāraṇatulyavarṣmā
07,151.020a rathena tenānalavarcasā ca; vidrāvayan pāṇḍavavāhinīṃ tām
07,151.020c rarāja saṃkhye parivartamāno; vidyunmālī megha ivāntarikṣe
07,151.021a te cāpi sarve pravarā narendrā; mahābalā varmiṇaś carmiṇaś ca
07,151.021c harṣānvitā yuyudhus tatra rājan; samantataḥ pāṇḍavayodhavīrāḥ
07,152.001 saṃjaya uvāca
07,152.001a tam āgatam abhiprekṣya bhīmakarmāṇam āhave
07,152.001c harṣam āhārayāṃ cakruḥ kuravaḥ sarva eva te
07,152.002a tathaiva tava putrās te duryodhanapurogamāḥ
07,152.002c aplavāḥ plavam āsādya tartukāmā ivārṇavam
07,152.003a punarjātam ivātmānaṃ manvānāḥ pārthivās tadā
07,152.003c alāyudhaṃ rākṣasendraṃ svāgatenābhyapūjayan
07,152.004a tasmiṃs tv amānuṣe yuddhe vartamāne bhayāvahe
07,152.004c karṇarākṣasayor naktaṃ dāruṇapratidarśane
07,152.004d*1236_01 na drauṇir na kṛpo droṇo na śalyo na ca mādhavaḥ
07,152.004d*1236_02 eka eva tu tenāsīd yoddhā karṇo raṇe vṛṣā
07,152.005a upapraikṣanta pāñcālāḥ smayamānāḥ sarājakāḥ
07,152.005c tathaiva tāvakā rājan ghūrṇamānās tatas tataḥ
07,152.006a cukruśur nedam astīti droṇadrauṇikṛpādayaḥ
07,152.006c tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire
07,152.007a sarvam āvignam abhavad dhāhābhūtam acetanam
07,152.007c tava sainyaṃ mahārāja nirāśaṃ karṇajīvite
07,152.008a duryodhanas tu saṃprekṣya karṇam ārtiṃ parāṃ gatam
07,152.008c alāyudhaṃ rākṣasendram āhūyedam athābravīt
07,152.009a eṣa vaikartanaḥ karṇo haiḍimbena samāgataḥ
07,152.009c kurute karma sumahad yad asyaupayikaṃ mṛdhe
07,152.010a paśyaitān pārthivāñ śūrān nihatān bhaimaseninā
07,152.010c nānāśastrair abhihatān pādapān iva dantinā
07,152.011a tavaiṣa bhāgaḥ samare rājamadhye mayā kṛtaḥ
07,152.011c tavaivānumate vīra taṃ vikramya nibarhaya
07,152.012a purā vaikartanaṃ karṇam eṣa pāpo ghaṭotkacaḥ
07,152.012c māyābalam upāśritya karśayaty arikarśanaḥ
07,152.013a evam uktaḥ sa rājñā tu rākṣasas tīvravikramaḥ
07,152.013c tathety uktvā mahābāhur ghaṭotkacam upādravat
07,152.014a tataḥ karṇaṃ samutsṛjya bhaimasenir api prabho
07,152.014c pratyamitram upāyāntaṃ mardayām āsa mārgaṇaiḥ
07,152.015a tayoḥ samabhavad yuddhaṃ kruddhayo rākṣasendrayoḥ
07,152.015c mattayor vāśitāhetor dvipayor iva kānane
07,152.016a rakṣasā vipramuktas tu karṇo 'pi rathināṃ varaḥ
07,152.016c abhyadravad bhīmasenaṃ rathenādityavarcasā
07,152.017a tam āyāntam anādṛtya dṛṣṭvā grastaṃ ghaṭotkacam
07,152.017c alāyudhena samare siṃheneva gavāṃ patim
07,152.018a rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ
07,152.018c kirañ śaraughān prayayāv alāyudharathaṃ prati
07,152.019a tam āyāntam abhiprekṣya sa tadālāyudhaḥ prabho
07,152.019c ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat
07,152.020a taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho
07,152.020c sagaṇaṃ rākṣasendraṃ taṃ śaravarṣair avākirat
07,152.021a tathaivālāyudho rājañ śilādhautair ajihmagaiḥ
07,152.021c abhyavarṣata kaunteyaṃ punaḥ punar ariṃdamaḥ
07,152.022a tathā te rākṣasāḥ sarve bhīmasenam upādravan
07,152.022c nānāpraharaṇā bhīmās tvatsutānāṃ jayaiṣiṇaḥ
07,152.023a sa tāḍyamāno balibhir bhīmaseno mahābalaḥ
07,152.023c pañcabhiḥ pañcabhiḥ sarvāṃs tān avidhyac chitaiḥ śaraiḥ
07,152.024a te vadhyamānā bhīmena rākṣasāḥ kharayonayaḥ
07,152.024c vinedus tumulān nādān dudruvuś ca diśo daśa
07,152.025a tāṃs trāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam
07,152.025c abhidudrāva vegena śaraiś cainam avākirat
07,152.026a taṃ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoc charaiḥ
07,152.026c alāyudhas tu tān astān bhīmena viśikhān raṇe
07,152.026e ciccheda kāṃś cit samare tvarayā kāṃś cid agrahīt
07,152.027a sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ
07,152.027c gadāṃ cikṣepa vegena vajrapātopamāṃ tadā
07,152.028a tām āpatantīṃ vegena gadāṃ jvālākulāṃ tataḥ
07,152.028c gadayā tāḍayām āsa sā gadā bhīmam āvrajat
07,152.029a sa rākṣasendraṃ kaunteyaḥ śaravarṣair avākirat
07,152.029c tān apy asyākaron moghān rākṣaso niśitaiḥ śaraiḥ
07,152.030a te cāpi rākṣasāḥ sarve sainikā bhīmarūpiṇaḥ
07,152.030c śāsanād rākṣasendrasya nijaghnū rathakuñjarān
07,152.031a pāñcālāḥ sṛñjayāś caiva vājinaḥ paramadvipāḥ
07,152.031c na śāntiṃ lebhire tatra rakṣasair bhṛśapīḍitāḥ
07,152.032a taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave
07,152.032c abravīt puruṣaśreṣṭho dhanaṃjayam idaṃ vacaḥ
07,152.033a paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam
07,152.033c padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava
07,152.034a dhṛṣṭadyumnaḥ śikhaṇḍī ca yudhāmanyūttamaujasau
07,152.034c sahitā draupadeyāś ca karṇaṃ yāntu mahārathāḥ
07,152.035a nakulaḥ sahadevaś ca yuyudhānaś ca vīryavān
07,152.035c itarān rākṣasān ghnantu śāsanāt tava pāṇḍava
07,152.036a tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām
07,152.036c vārayasva naravyāghra mahad dhi bhayam āgatam
07,152.037a evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ
07,152.037c jagmur vaikartanaṃ karṇaṃ rākṣasāṃś cetarān raṇe
07,152.038a atha pūrṇāyatotsṛṣṭaiḥ śarair āśīviṣopamaiḥ
07,152.038c dhanuś ciccheda bhīmasya rākṣasendraḥ pratāpavān
07,152.039a hayāṃś cāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ
07,152.039c jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata
07,152.040a so 'vatīrya rathopasthād dhatāśvo hatasārathiḥ
07,152.040c tasmai gurvīṃ gadāṃ ghorāṃ sa vinadyotsasarja ha
07,152.041a tatas tāṃ bhīmanirghoṣām āpatantīṃ mahāgadām
07,152.041c gadayā rākṣaso ghoro nijaghāna nanāda ca
07,152.042a tad dṛṣṭvā rākṣasendrasya ghoraṃ karma bhayāvaham
07,152.042c bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat
07,152.043a tayoḥ samabhavad yuddhaṃ tumulaṃ nararakṣasoḥ
07,152.043c gadānipātasaṃhrādair bhuvaṃ kampayator bhṛśam
07,152.044a gadāvimuktau tau bhūyaḥ samāsādyetaretaram
07,152.044c muṣṭibhir vajrasaṃhrādair anyonyam abhijaghnatuḥ
07,152.045a rathacakrair yugair akṣair adhiṣṭhānair upaskaraiḥ
07,152.045c yathāsannam upādāya nijaghnatur amarṣaṇau
07,152.046a tau vikṣarantau rudhiraṃ samāsādyetaretaram
07,152.046c mattāv iva mahānāgāv akṛṣyetāṃ punaḥ punaḥ
07,152.047a tam apaśyad dhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ
07,152.047c sa bhīmasenarakṣārthaṃ haiḍimbaṃ pratyacodayat
07,153.001 saṃjaya uvāca
07,153.001a saṃprekṣya samare bhīmaṃ rakṣasā grastam antikāt
07,153.001c vāsudevo 'bravīd vākyaṃ ghaṭotkacam idaṃ tadā
07,153.002a paśya bhīmaṃ mahābāho rakṣasā grastam antikāt
07,153.002c paśyatāṃ sarvasainyānāṃ tava caiva mahādyute
07,153.003a sa karṇaṃ tvaṃ samutsṛjya rākṣasendram alāyudham
07,153.003c jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi
07,153.004a sa vārṣṇeyavacaḥ śrutvā karṇam utsṛjya vīryavān
07,153.004c yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ
07,153.004e tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ
07,153.004f*1237_01 alāyudhasya caivograṃ haiḍimbasya ca bhārata
07,153.005a alāyudhasya yodhāṃs tu rākṣasān bhīmadarśanān
07,153.005c vegenāpatataḥ śūrān pragṛhītaśarāsanān
07,153.006a āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ
07,153.006c nakulaḥ sahadevaś ca cicchidur niśitaiḥ śaraiḥ
07,153.007a sarvāṃś ca samare rājan kirīṭī kṣatriyarṣabhān
07,153.007c paricikṣepa bībhatsuḥ sarvataḥ prakṣipañ śarān
07,153.008a karṇaś ca samare rājan vyadrāvayata pārthivān
07,153.008c dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān
07,153.009a tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ
07,153.009c abhyayāt tvaritaḥ karṇaṃ viśikhān vikiran raṇe
07,153.010a tatas te 'py āyayur hatvā rākṣasān yatra sūtajaḥ
07,153.010c nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ
07,153.010e te karṇaṃ yodhayām āsuḥ pāñcālā droṇam eva ca
07,153.011a alāyudhas tu saṃkruddho ghaṭotkacam ariṃdamam
07,153.011c parigheṇātikāyena tāḍayām āsa mūrdhani
07,153.012a sa tu tena prahāreṇa bhaimasenir mahābalaḥ
07,153.012c īṣan mūrchānvito ''tmānaṃ saṃstambhayata vīryavān
07,153.013a tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām
07,153.013c cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām
07,153.014a sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā
07,153.014c cūrṇayām āsa vegena visṛṣṭā bhīmakarmaṇā
07,153.015a sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ
07,153.015c utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm
07,153.016a sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu
07,153.016c vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ
07,153.017a tato vajranipātāś ca sāśanistanayitnavaḥ
07,153.017c mahāṃś caṭacaṭāśabdas tatrāsīd dhi mahāhave
07,153.018a tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu
07,153.018c ūrdhvam utpatya haiḍimbas tāṃ māyāṃ māyayāvadhīt
07,153.019a so 'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi
07,153.019c aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace
07,153.020a aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān
07,153.020c diśo vidhvaṃsayām āsa tad adbhutam ivābhavat
07,153.021a tato nānāpraharaṇair anyonyam abhivarṣatām
07,153.021c āyasaiḥ parighaiḥ śūlair gadāmusalamudgaraiḥ
07,153.022a pinākaiḥ karavālaiś ca tomaraprāsakampanaiḥ
07,153.022c nārācair niśitair bhallaiḥ śaraiś cakraiḥ paraśvadhaiḥ
07,153.023a ayoguḍair bhiṇḍipālair gośīrṣolūkhalair api
07,153.023c utpāṭya ca mahāśākhair vividhair jagatīruhaiḥ
07,153.024a śamīpīlukarīraiś ca śamyākaiś caiva bhārata
07,153.024c iṅgudair badarībhiś ca kovidāraiś ca puṣpitaiḥ
07,153.025a palāśair arimedaiś ca plakṣanyagrodhapippalaiḥ
07,153.025c mahadbhiḥ samare tasminn anyonyam abhijaghnatuḥ
07,153.026a vividhaiḥ parvatāgraiś ca nānādhātubhir ācitaiḥ
07,153.026c teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva
07,153.027a yuddhaṃ tad abhavad ghoraṃ bhaimyalāyudhayor nṛpa
07,153.027c harīndrayor yathā rājan vālisugrīvayoḥ purā
07,153.028a tau yuddhvā vividhair ghorair āyudhair viśikhais tathā
07,153.028c pragṛhya niśitau khaḍgāv anyonyam abhijaghnatuḥ
07,153.029a tāv anyonyam abhidrutya keśeṣu sumahābalau
07,153.029c bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau
07,153.030a tau bhinnagātrau prasvedaṃ susruvāte janādhipa
07,153.030c rudhiraṃ ca mahākāyāv abhivṛṣṭāv ivācalau
07,153.031a athābhipatya vegena samudbhrāmya ca rākṣasam
07,153.031c balenākṣipya haiḍimbaś cakartāsya śiro mahat
07,153.032a so 'pahṛtya śiras tasya kuṇḍalābhyāṃ vibhūṣitam
07,153.032c tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ
07,153.033a hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam
07,153.033c pāñcālāḥ pāṇḍavāś caiva siṃhanādān vinedire
07,153.034a tato bherīsahasrāṇi śaṅkhānām ayutāni ca
07,153.034c avādayan pāṇḍaveyās tasmin rakṣasi pātite
07,153.035a atīva sā niśā teṣāṃ babhūva vijayāvahā
07,153.035c vidyotamānā vibabhau samantād dīpamālinī
07,153.036a alāyudhasya tu śiro bhaimasenir mahābalaḥ
07,153.036c duryodhanasya pramukhe cikṣepa gatacetanam
07,153.037a atha duryodhano rājā dṛṣṭvā hatam alāyudham
07,153.037c babhūva paramodvignaḥ saha sainyena bhārata
07,153.038a tena hy asya pratijñātaṃ bhīmasenam ahaṃ yudhi
07,153.038c hanteti svayam āgamya smaratā vairam uttamam
07,153.039a dhruvaṃ sa tena hantavya ity amanyata pārthivaḥ
07,153.039c jīvitaṃ cirakālāya bhrātṝṇāṃ cāpy amanyata
07,153.040a sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai
07,153.040c pratijñāṃ bhīmasenasya pūrṇām evābhyamanyata
07,154.001 saṃjaya uvāca
07,154.001a nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ
07,154.001c nanāda vividhān nādān vāhinyāḥ pramukhe sthitaḥ
07,154.002a tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam
07,154.002c tāvakānāṃ mahārāja bhayam āsīt sudāruṇam
07,154.003a alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam
07,154.003c dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat
07,154.004a daśabhir daśabhir bāṇair dhṛṣṭadyumnaśikhaṇḍinau
07,154.004c dṛḍhaiḥ pūrṇāyatotsṛṣṭair bibheda nataparvabhiḥ
07,154.005a tataḥ paramanārācair yudhāmanyūttamaujasau
07,154.005c sātyakiṃ ca rathodāraṃ kampayām āsa mārgaṇaiḥ
07,154.006a teṣām abhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam
07,154.006c maṇḍalāny eva cāpāni vyadṛśyanta janādhipa
07,154.007a teṣāṃ jyātalanirghoṣo rathanemisvanaś ca ha
07,154.007c meghānām iva gharmānte babhūva tumulo niśi
07,154.008a jyānemighoṣastanayitnumān vai; dhanustaḍin maṇḍalaketuśṛṅgaḥ
07,154.008c śaraughavarṣākulavṛṣṭimāṃś ca; saṃgrāmameghaḥ sa babhūva rājan
07,154.009a tad uddhataṃ śaila ivāprakampyo; varṣaṃ mahac chailasamānasāraḥ
07,154.009c vidhvaṃsayām āsa raṇe narendra; vaikartanaḥ śatrugaṇāvamardī
07,154.010a tato 'tulair vajranipātakalpaiḥ; śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ
07,154.010c śatrūn vyapohat samare mahātmā; vaikartanaḥ putrahite ratas te
07,154.011a saṃchinnabhinnadhvajinaś ca ke cit; ke cic charair arditabhinnadehāḥ
07,154.011c ke cid visūtā vihayāś ca ke cid; vaikartanenāśu kṛtā babhūvuḥ
07,154.012a avindamānās tv atha śarma saṃkhye; yaudhiṣṭhiraṃ te balam anvapadyan
07,154.012c tān prekṣya bhagnān vimukhīkṛtāṃś ca; ghaṭotkaco roṣam atīva cakre
07,154.013a āsthāya taṃ kāñcanaratnacitraṃ; rathottamaṃ siṃha ivonnanāda
07,154.013c vaikartanaṃ karṇam upetya cāpi; vivyādha vajrapratimaiḥ pṛṣatkaiḥ
07,154.014a tau karṇinārācaśilīmukhaiś ca; nālīkadaṇḍaiś ca savatsadantaiḥ
07,154.014c varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ; kṣurapravarṣaiś ca vinedatuḥ kham
07,154.015a tad bāṇadhārāvṛtam antarikṣaṃ; tiryaggatābhiḥ samare rarāja
07,154.015c suvarṇapuṅkhajvalitaprabhābhir; vicitrapuṣpābhir iva srajābhiḥ
07,154.016a samaṃ hi tāv apratimaprabhāvāv; anyonyam ājaghnatur uttamāstraiḥ
07,154.016c tayor hi vīrottamayor na kaś cid; dadarśa tasmin samare viśeṣam
07,154.017a atīva tac citram atīva rūpaṃ; babhūva yuddhaṃ ravibhīmasūnvoḥ
07,154.017c samākulaṃ śastranipātaghoraṃ; divīva rāhvaṃśumatoḥ prataptam
07,154.018a ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa
07,154.018c tadā prāduścakārogram astram astravidāṃ varaḥ
07,154.019a tenāstreṇa hayān pūrvaṃ hatvā karṇasya rākṣasaḥ
07,154.019c sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata
07,154.020 dhṛtarāṣṭra uvāca
07,154.020a tathā hy antarhite tasmin kūṭayodhini rākṣase
07,154.020c māmakaiḥ pratipannaṃ yat tan mamācakṣva saṃjaya
07,154.021 saṃjaya uvāca
07,154.021a antarhitaṃ rākṣasaṃ taṃ viditvā; saṃprākrośan kuravaḥ sarva eva
07,154.021c kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī; hanyāt karṇaṃ samare 'dṛśyamānaḥ
07,154.022a tataḥ karṇo laghucitrāstrayodhī; sarvā diśo vyāvṛṇod bāṇajālaiḥ
07,154.022c na vai kiṃ cid vyāpatat tatra bhūtaṃ; tamobhūte sāyakair antarikṣe
07,154.023a na cādadāno na ca saṃdadhāno; na ceṣudhī spṛśamānaḥ karāgraiḥ
07,154.023c adṛśyad vai lāghavāt sūtaputraḥ; sarvaṃ bāṇaiś chādayāno 'ntarikṣam
07,154.024a tato māyāṃ vihitām antarikṣe; ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena
07,154.024c saṃpaśyāmo lohitābhraprakāśāṃ; dedīpyantīm agniśikhām ivogrām
07,154.025a tatas tasyā vidyutaḥ prādurāsann; ulkāś cāpi jvalitāḥ kauravendra
07,154.025c ghoṣaś cānyaḥ prādurāsīt sughoraḥ; sahasraśo nadatāṃ dundubhīnām
07,154.026a tataḥ śarāḥ prāpatan rukmapuṅkhāḥ; śaktyaḥ prāsā musalāny āyudhāni
07,154.026c paraśvadhās tailadhautāś ca khaḍgāḥ; pradīptāgrāḥ paṭṭiśās tomarāś ca
07,154.027a mayūkhinaḥ parighā lohabaddhā; gadāś citrāḥ śitadhārāś ca śūlāḥ
07,154.027c gurvyo gadā hemapaṭṭāvanaddhāḥ; śataghnyaś ca prādurāsan samantāt
07,154.028a mahāśilāś cāpataṃs tatra tatra; sahasraśaḥ sāśanayaḥ savajrāḥ
07,154.028c cakrāṇi cānekaśatakṣurāṇi; prādurbabhūvur jvalanaprabhāṇi
07,154.029a tāṃ śaktipāṣāṇaparaśvadhānāṃ; prāsāsivajrāśanimudgarāṇām
07,154.029c vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ; karṇaḥ śaraughair na śaśāka hantum
07,154.030a śarāhatānāṃ patatāṃ hayānāṃ; vajrāhatānāṃ patatāṃ gajānām
07,154.030c śilāhatānāṃ ca mahārathānāṃ; mahān ninādaḥ patatāṃ babhūva
07,154.030c*1238_01 anekamāyāśataśo hatānām
07,154.031a subhīmanānāvidhaśastrapātair; ghaṭotkacenābhihataṃ samantāt
07,154.031c dauryodhanaṃ tad balam ārtarūpam; āvartamānaṃ dadṛśe bhramantam
07,154.032a hāhākṛtaṃ saṃparivartamānaṃ; saṃlīyamānaṃ ca viṣaṇṇarūpam
07,154.032c te tv āryabhāvāt puruṣapravīrāḥ; parāṅmukhā na babhūvus tadānīm
07,154.033a tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ; vṛṣṭiṃ mahāśastramayīṃ patantīm
07,154.033c dṛṣṭvā balaughāṃś ca nipātyamānān; mahad bhayaṃ tava putrān viveśa
07,154.034a śivāś ca vaiśvānaradīptajihvāḥ; subhīmanādāḥ śataśo nadantyaḥ
07,154.034c rakṣogaṇān nardataś cābhivīkṣya; narendrayodhā vyathitā babhūvuḥ
07,154.035a te dīptajihvānanatīkṣṇadaṃṣṭrā; vibhīṣaṇāḥ śailanikāśakāyāḥ
07,154.035c nabhogatāḥ śaktiviṣaktahastā; meghā vyamuñcann iva vṛṣṭimārgam
07,154.036a tair āhatās te śaraśaktiśūlair; gadābhir ugraiḥ parighaiś ca dīptaiḥ
07,154.036c vajraiḥ pinākair aśaniprahāraiś; cakraiḥ śataghnyunmathitāś ca petuḥ
07,154.037a huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ; sthūṇāś ca kārṣṇāyasapaṭṭanaddhāḥ
07,154.037c avākiraṃs tava putrasya sainyaṃ; tathā raudraṃ kaśmalaṃ prādurāsīt
07,154.038a niṣkīrṇāntrā vihatair uttamāṅgaiḥ; saṃbhagnāṅgāḥ śerate tatra śūrāḥ
07,154.038c bhinnā hayāḥ kuñjarāś cāvabhagnāḥ; saṃcūrṇitāś caiva rathāḥ śilābhiḥ
07,154.039a evaṃ mahac chastravarṣaṃ sṛjantas; te yātudhānā bhuvi ghorarūpāḥ
07,154.039c māyāḥ sṛṣṭās tatra ghaṭotkacena; nāmuñcan vai yācamānaṃ na bhītam
07,154.040a tasmin ghore kuruvīrāvamarde; kālotsṛṣṭe kṣatriyāṇām abhāve
07,154.040c te vai bhagnāḥ sahasā vyadravanta; prākrośantaḥ kauravāḥ sarva eva
07,154.041a palāyadhvaṃ kuravo naitad asti; sendrā devā ghnanti naḥ pāṇḍavārthe
07,154.041c tathā teṣāṃ majjatāṃ bhāratānāṃ; na sma dvīpas tatra kaś cid babhūva
07,154.042a tasmin saṃkrande tumule vartamāne; sainye bhagne līyamāne kurūṇām
07,154.042c anīkānāṃ pravibhāge 'prakāśe; na jñāyante kuravo netare vā
07,154.043a nirmaryāde vidrave ghorarūpe; sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ
07,154.043c tāṃ śastravṛṣṭim urasā gāhamānaṃ; karṇaṃ caikaṃ tatra rājann apaśyam
07,154.044a tato bāṇair āvṛṇod antarikṣaṃ; divyāṃ māyāṃ yodhayan rākṣasasya
07,154.044c hrīmān kurvan duṣkaram āryakarma; naivāmuhyat saṃyuge sūtaputraḥ
07,154.045a tato bhītāḥ samudaikṣanta karṇaṃ; rājan sarve saindhavā bāhlikāś ca
07,154.045c asaṃmohaṃ pūjayanto 'sya saṃkhye; saṃpaśyanto vijayaṃ rākṣasasya
07,154.046a tenotsṛṣṭā cakrayuktā śataghnī; samaṃ sarvāṃś caturo 'śvāñ jaghāna
07,154.046c te jānubhir jagatīm anvapadyan; gatāsavo nirdaśanākṣijihvāḥ
07,154.047a tato hatāśvād avaruhya vāhād; antarmanāḥ kuruṣu prādravatsu
07,154.047c divye cāstre māyayā vadhyamāne; naivāmuhyac cintayan prāptakālam
07,154.048a tato 'bruvan kuravaḥ sarva eva; karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām
07,154.048c śaktyā rakṣo jahi karṇādya tūrṇaṃ; naśyanty ete kuravo dhārtarāṣṭrāḥ
07,154.049a kariṣyataḥ kiṃ ca no bhīmapārthau; tapantam enaṃ jahi rakṣo niśīthe
07,154.049c yo naḥ saṃgrāmād ghorarūpād vimucyet; sa naḥ pārthān samare yodhayeta
07,154.050a tasmād enaṃ rākṣasaṃ ghorarūpaṃ; jahi śaktyā dattayā vāsavena
07,154.050c mā kauravāḥ sarva evendrakalpā; rātrīmukhe karṇa neśuḥ sayodhāḥ
07,154.051a sa vadhyamāno rakṣasā vai niśīthe; dṛṣṭvā rājan naśyamānaṃ balaṃ ca
07,154.051c mahac ca śrutvā ninadaṃ kauravāṇāṃ; matiṃ dadhre śaktimokṣāya karṇaḥ
07,154.051d*1239_01 sa tāḍyamāno niśi rākṣasena
07,154.051d*1239_02 rājan dṛṣṭvā vidrutaṃ te balaṃ ca
07,154.051d*1239_03 śrutvā mahāntaṃ ninadaṃ kurūṇāṃ
07,154.051d*1239_04 mano dadhre śaktimokṣe mahātmā
07,154.052a sa vai kruddhaḥ siṃha ivātyamarṣī; nāmarṣayat pratighātaṃ raṇe tam
07,154.052c śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ; samādade tasya vadhaṃ cikīrṣan
07,154.053a yāsau rājan nihitā varṣapūgān; vadhāyājau satkṛtā phalgunasya
07,154.053c yāṃ vai prādāt sūtaputrāya śakraḥ; śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya
07,154.053d*1240_01 śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ gṛhītāṃ
07,154.053d*1240_02 puraṃdarād varmaṇādāya rājan
07,154.054a tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ; pāśair yuktām antakasyeva rātrim
07,154.054c mṛtyoḥ svasāraṃ jvalitām ivolkāṃ; vaikartanaḥ prāhiṇod rākṣasāya
07,154.055a tām uttamāṃ parakāyāpahantrīṃ; dṛṣṭvā sauter bāhusaṃsthāṃ jvalantīm
07,154.055c bhītaṃ rakṣo vipradudrāva rājan; kṛtvātmānaṃ vindhyapādapramāṇam
07,154.056a dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ; nedur bhūtāny antarikṣe narendra
07,154.056c vavur vātās tumulāś cāpi rājan; sanirghātā cāśānir gāṃ jagāma
07,154.057a sā tāṃ māyāṃ bhasma kṛtvā jvalantī; bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya
07,154.057c ūrdhvaṃ yayau dīpyamānā niśāyāṃ; nakṣatrāṇām antarāṇy āviśantī
07,154.058a yuddhvā citrair vividhaiḥ śastrapūgair; divyair vīro mānuṣai rākṣasaiś ca
07,154.058c nadan nādān vividhān bhairavāṃś ca; prāṇān iṣṭāṃs tyājitaḥ śakraśaktyā
07,154.059a idaṃ cānyac citram āścaryarūpaṃ; cakārāsau karma śatrukṣayāya
07,154.059c tasmin kāle śaktinirbhinnamarmā; babhau rājan meghaśailaprakāśaḥ
07,154.060a tato 'ntarikṣād apatad gatāsuḥ; sa rākṣasendro bhuvi bhinnadehaḥ
07,154.060c avākśirāḥ stabdhagātro vijihvo; ghaṭotkaco mahad āsthāya rūpam
07,154.061a sa tad rūpaṃ bhairavaṃ bhīmakarmā; bhīmaṃ kṛtvā bhaimaseniḥ papāta
07,154.061c hato 'py evaṃ tava sainyekadeśam; apothayat kauravān bhīṣayāṇaḥ
07,154.061d*1241_01 patad rakṣaḥ svena kāyena tūrṇam
07,154.061d*1241_02 atipramāṇena vivardhatā ca
07,154.061d*1241_03 priyaṃ kurvan pāṇḍavānāṃ gatāsur
07,154.061d*1241_04 akṣauhiṇīṃ tava tūrṇaṃ jaghāna
07,154.062a tato miśrāḥ prāṇadan siṃhanādair; bheryaḥ śaṅkhā murajāś cānakāś ca
07,154.062c dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca; dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ
07,154.063a tataḥ karṇaḥ kurubhiḥ pūjyamāno; yathā śakro vṛtravadhe marudbhiḥ
07,154.063c anvārūḍhas tava putraṃ rathasthaṃ; hṛṣṭaś cāpi prāviśat svaṃ sa sainyam
07,155.000*1242_00 dhṛtarāṣṭraḥ
07,155.000*1242_01 tasmin hate mahāmāye mahātejasi rākṣase
07,155.000*1242_02 amarṣitāḥ pāṇḍaveyāḥ kim akurvan mahāraṇe
07,155.000*1242_03 marditāś ca bhṛśaṃ yuddhe kim akurvata saṃjaya
07,155.000*1242_04 ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ
07,155.000*1242_05 sṛñjayāḥ saha pāñcālais te 'kurvan kiṃ mahāraṇe
07,155.000*1242_06 saumadatter vadhād droṇam āyattaṃ saindhavasya ca
07,155.000*1242_07 amarṣāj jīvitaṃ tyaktvā gāhamānaṃ varūthinīm
07,155.000*1242_08 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam
07,155.000*1242_09 kathaṃ pratyudyayur droṇam ajayyaṃ kurusṛñjayāḥ
07,155.000*1242_10 ācāryaṃ ye ca rakṣanti duryodhanapurogamāḥ
07,155.000*1242_11 drauṇikarṇakṛpās tāta te hy akurvan kim āhave
07,155.000*1242_12 bhāradvājaṃ jighāsantau savyasācivṛkodarau
07,155.000*1242_13 ārchatāṃ māmakān yuddhe kathaṃ saṃjaya śaṃsa me
07,155.000*1242_14 sindhurājavadheneme ghaṭotkacavadhena te
07,155.000*1242_15 amarṣitāś ca saṃkruddhā raṇaṃ cakruḥ kathaṃ yudhi
07,155.001 saṃjaya uvāca
07,155.001a haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇam iva parvatam
07,155.001c pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ
07,155.002a vāsudevas tu harṣeṇa mahatābhipariplutaḥ
07,155.002c nanāda siṃhavan nādaṃ vyathayann iva bhārata
07,155.002d*1243_01 hataṃ ghaṭotkacaṃ jñātvā vāsudevaḥ pratāpavān
07,155.002e vinadya ca mahānādaṃ paryaṣvajata phalgunam
07,155.003a sa vinadya mahānādam abhīśūn saṃniyamya ca
07,155.003c nanarta harṣasaṃvīto vātoddhūta iva drumaḥ
07,155.004a tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt
07,155.004c rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ
07,155.005a prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam
07,155.005c abravīd arjuno rājan nātihṛṣṭamanā iva
07,155.005c*1244_01 praharṣaṃ tasya taṃ jñātvā keśavasya dhanaṃjayaḥ
07,155.005c*1244_02 arjuno 'py abravīd rājan
07,155.006a atiharṣo 'yam asthāne tavādya madhusūdana
07,155.006c śokasthāne pare prāpte haiḍimbasya vadhena vai
07,155.007a vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam
07,155.007c vayaṃ ca bhṛśam āvignā haiḍimbasya nipātanāt
07,155.008a naitat kāraṇam alpaṃ hi bhaviṣyati janārdana
07,155.008c tad adya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara
07,155.009a yady etan na rahasyaṃ te vaktum arhasy ariṃdama
07,155.009b*1245_01 vyasanasya sati sthāne na prahṛṣyanti mānavāḥ
07,155.009b*1245_02 harṣasya saty api sthāne nolbaṇaṃ yānti paṇḍitāḥ
07,155.009c dhairyasya vaikṛtaṃ brūhi tvam adya madhusūdana
07,155.010a samudrasyeva saṃkṣobho meror iva visarpaṇam
07,155.010c tathaital lāghavaṃ manye tava karma janārdana
07,155.011 vāsudeva uvāca
07,155.011a atiharṣam imaṃ prāptaṃ śṛṇu me tvaṃ dhanaṃjaya
07,155.011c atīva manasaḥ sadyaḥ prasādakaram uttamam
07,155.012a śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute
07,155.012c karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya
07,155.013a śaktihastaṃ punaḥ karṇaṃ ko loke 'sti pumān iha
07,155.013c ya enam abhitas tiṣṭhet kārttikeyam ivāhave
07,155.014a diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ
07,155.014c diṣṭyā ca vyaṃsitā śaktir amoghāsya ghaṭotkace
07,155.015a yadi hi syāt sakavacas tathaiva ca sakuṇḍalaḥ
07,155.015c sāmarān api lokāṃs trīn ekaḥ karṇo jayed balī
07,155.016a vāsavo vā kubero vā varuṇo vā jaleśvaraḥ
07,155.016c yamo vā notsahet karṇaṃ raṇe pratisamāsitum
07,155.017a gāṇḍīvam āyamya bhavāṃś cakraṃ vāhaṃ sudarśanam
07,155.017c na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham
07,155.018a tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ
07,155.018c vihīnakavacaś cāyaṃ kṛtaḥ parapuraṃjayaḥ
07,155.019a utkṛtya kavacaṃ yasmāt kuṇḍale vimale ca te
07,155.019c prādāc chakrāya karṇo vai tena vaikartanaḥ smṛtaḥ
07,155.020a āśīviṣa iva kruddhaḥ stambhito mantratejasā
07,155.020c tathādya bhāti karṇo me śāntajvāla ivānalaḥ
07,155.021a yadā prabhṛti karṇāya śaktir dattā mahātmanā
07,155.021c vāsavena mahābāho prāptā yāsau ghaṭotkace
07,155.022a kuṇḍalābhyāṃ nimāyātha divyena kavacena ca
07,155.022c tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe
07,155.023a evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kena cit
07,155.023c ṛte tvā puruṣavyāghra śape satyena cānagha
07,155.024a brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ
07,155.024c ripuṣv api dayāvāṃś ca tasmāt karṇo vṛṣā smṛtaḥ
07,155.025a yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ
07,155.025c kesarīva vane mardan mattamātaṅgayūthapān
07,155.025e vimadān rathaśārdūlān kurute raṇamūrdhani
07,155.026a madhyaṃgata ivādityo yo na śakyo nirīkṣitum
07,155.026c tvadīyaiḥ puruṣavyāghra yodhamukhyair mahātmabhiḥ
07,155.026e śarajālasahasrāṃśuḥ śaradīva divākaraḥ
07,155.027a tapānte toyado yadvac charadhārāḥ kṣaraty asau
07,155.027c divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān
07,155.027d*1246_01 tridaśair api cāsyadbhiḥ śaravarṣaṃ samantataḥ
07,155.027d*1247_01 aśakyas tad ayaṃ jetuṃ sravadbhir māṃsaśoṇitam
07,155.027d*1247_02 kavacena vihīnaś ca kuṇḍalābhyāṃ ca pāṇḍava
07,155.027d*1248_01 tenādityaṃ nirudhyed yaḥ śaravarṣaiś ca vṛṣṭimān
07,155.027d*1249_01 tapoyukto 'bhavat pūrvaṃ divyarūpaḥ pratāpavān
07,155.027e so 'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā
07,155.028a eko hi yogo 'sya bhaved vadhāya; chidre hy enaṃ svapramattaḥ pramattam
07,155.028c kṛcchraprāptaṃ rathacakre nimagne; hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya
07,155.028d*1250_01 na hy udyatāstraṃ yudhi hanyād ajayyam
07,155.028d*1250_02 apy ekavīro balabhit savajraḥ
07,155.029a jarāsaṃdhaś cedirājo mahātmā; mahābalaś caikalavyo niṣādaḥ
07,155.029c ekaikaśo nihatāḥ sarva eva; yogais tais tais tvaddhitārthaṃ mayaiva
07,155.030a athāpare nihatā rākṣasendrā; hiḍimbakirmīrabakapradhānāḥ
07,155.030c alāyudhaḥ parasainyāvamardī; ghaṭotkacaś cograkarmā tarasvī
07,156.001 arjuna uvāca
07,156.001a katham asmaddhitārthaṃ te kaiś ca yogair janārdana
07,156.001c jarāsaṃdhaprabhṛtayo ghātitāḥ pṛthivīṣvarāḥ
07,156.002 vāsudeva uvāca
07,156.002a jarāsaṃdhaś cedirājo naiṣādiś ca mahābalaḥ
07,156.002c yadi syur na hatāḥ pūrvam idānīṃ syur bhayaṃkarāḥ
07,156.003a suyodhanas tān avaśyaṃ vṛṇuyād rathasattamān
07,156.003c te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuś ca kauravān
07,156.004a te hi vīrā mahātmānaḥ kṛtāstrā dṛḍhayodhinaḥ
07,156.004c dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva
07,156.005a sūtaputro jarāsaṃdhaś cedirājo niṣādajaḥ
07,156.005c suyodhanaṃ samāśritya taperan pṛthivīm imām
07,156.006a yogair api hatā yais te tān me śṛṇu dhanaṃjaya
07,156.006c ajayyā hi vinā yogair mṛdhe te daivatair api
07,156.007a ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm
07,156.007c yodhayet samare pārtha lokapālābhirakṣitām
07,156.008a jarāsaṃdho hi ruṣito rauhiṇeyapradharṣitaḥ
07,156.008c asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm
07,156.009a sīmantam iva kurvāṇāṃ nabhasaḥ pāvakaprabhām
07,156.009c vyadṛśyatāpatantī sā śakramuktā yathāśaniḥ
07,156.010a tām āpatantīṃ dṛṣṭvaiva gadāṃ rohiṇinandanaḥ
07,156.010c pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat
07,156.011a astravegapratihatā sā gadā prāpatad bhuvi
07,156.011c dārayantī dharāṃ devīṃ kampayantīva parvatān
07,156.012a tatra sma rākṣasī ghorā jarā nāmāśuvikramā
07,156.012c saṃdhayām āsa taṃ jātaṃ jarāsaṃdham ariṃdamam
07,156.013a dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak
07,156.013c tayā sa saṃdhito yasmāj jarāsaṃdhas tataḥ smṛtaḥ
07,156.014a sā tu bhūmigatā pārtha hatā sasutabāndhavā
07,156.014c gadayā tena cāstreṇa sthūṇākarṇena rākṣasī
07,156.015a vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe
07,156.015c nihato bhīmasenena paśyatas te dhanaṃjaya
07,156.016a yadi hi syād gadāpāṇir jarāsaṃdhaḥ pratāpavān
07,156.016c sendrā devā na taṃ hantuṃ raṇe śaktā narottama
07,156.017a tvaddhitārthaṃ hi naiṣādir aṅguṣṭhena viyojitaḥ
07,156.017c droṇenācāryakaṃ kṛtvā chadmanā satyavikramaḥ
07,156.018a sa tu baddhāṅgulitrāṇo naiṣādir dṛḍhavikramaḥ
07,156.018c asyann eko vanacaro babhau rāma ivāparaḥ
07,156.019a ekalavyaṃ hi sāṅguṣṭham aśaktā devadānavāḥ
07,156.019c sarākṣasoragāḥ pārtha vijetuṃ yudhi karhi cit
07,156.020a kim u mānuṣamātreṇa śakyaḥ syāt prativīkṣitum
07,156.020c dṛḍhamuṣṭiḥ kṛtī nityam asyamāno divāniśam
07,156.021a tvaddhitārthaṃ tu sa mayā hataḥ saṃgrāmamūrdhani
07,156.021c cedirājaś ca vikrāntaḥ pratyakṣaṃ nihatas tava
07,156.022a sa cāpy aśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ
07,156.022b*1251_01 yamendrasiddhagandharvān vasurudrān marudgaṇān
07,156.022b*1251_02 sa hi jātaś caturbāhur dhṛtajāmbūnadasrajaḥ
07,156.022b*1251_03 ajeyaḥ sarvabhūtānāṃ jayed api divaukasaḥ
07,156.022c vadhārthaṃ tasya jāto 'ham anyeṣāṃ ca suradviṣām
07,156.023a tvatsahāyo naravyāghra lokānāṃ hitakāmyayā
07,156.023c hiḍimbabakakirmīrā bhīmasenena pātitāḥ
07,156.023e rāvaṇena samaprāṇā brahmayajñavināśanāḥ
07,156.024a hatas tathaiva māyāvī haiḍimbenāpy alāyudhaḥ
07,156.024c haiḍimbaś cāpy upāyena śaktyā karṇena ghātitaḥ
07,156.025a yadi hy enaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe
07,156.025c mayā vadhyo 'bhaviṣyat sa bhaimasenir ghaṭotkacaḥ
07,156.026a mayā na nihataḥ pūrvam eṣa yuṣmatpriyepsayā
07,156.026c eṣa hi brāhmaṇadveṣī yajñadveṣī ca rākṣasaḥ
07,156.027a dharmasya loptā pāpātmā tasmād eṣa nipātitaḥ
07,156.027c vyaṃsitā cāpy upāyena śakradattā mayānagha
07,156.028a ye hi dharmasya loptāro vadhyās te mama pāṇḍava
07,156.028c dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā
07,156.029a brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā
07,156.029c yatra tatra rame nityam ahaṃ satyena te śape
07,156.030a na viṣādas tvayā kāryaḥ karṇaṃ vaikartanaṃ prati
07,156.030c upadekṣyāmy upāyaṃ te yena taṃ prasahiṣyasi
07,156.031a suyodhanaṃ cāpi raṇe haniṣyati vṛkodaraḥ
07,156.031c tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava
07,156.032a vardhate tumulas tv eṣa śabdaḥ paracamūṃ prati
07,156.032c vidravanti ca sainyāni tvadīyāni diśo daśa
07,156.033a labdhalakṣyā hi kauravyā vidhamanti camūṃ tava
07,156.033c dahaty eṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ
07,157.001 dhṛtarāṣṭra uvāca
07,157.001a ekavīravadhe moghā śaktiḥ sūtātmaje yadā
07,157.001c kasmāt sarvān samutsṛjya sa tāṃ pārthe na muktavān
07,157.002a tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ
07,157.002c ekavīravadhe kasmān na yuddhe jayam ādadhat
07,157.003a āhūto na nivarteyam iti tasya mahāvratam
07,157.003c svayam āhvayitavyaḥ sa sūtaputreṇa phalgunaḥ
07,157.004a tato dvairatham ānīya phalgunaṃ śakradattayā
07,157.004c na jaghāna vṛṣā kasmāt tan mamācakṣva saṃjaya
07,157.005a nūnaṃ buddhivihīnaś cāpy asahāyaś ca me sutaḥ
07,157.005c śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn
07,157.006a yā hy asya paramā śaktir jayasya ca parāyaṇam
07,157.006c sā śaktir vāsudevena vyaṃsitāsya ghaṭotkace
07,157.007a kuṇer yathā hastagataṃ hriyed bilvaṃ balīyasā
07,157.007c tathā śaktir amoghā sā moghībhūtā ghaṭotkace
07,157.008a yathā varāhasya śunaś ca yudhyatos; tayor abhāve śvapacasya lābhaḥ
07,157.008c manye vidvan vāsudevasya tadvad; yuddhe lābhaḥ karṇahaiḍimbayor vai
07,157.009a ghaṭotkaco yadi hanyād dhi karṇaṃ; paro lābhaḥ sa bhavet pāṇḍavānām
07,157.009c vaikartano vā yadi taṃ nihanyāt; tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt
07,157.010a iti prājñaḥ prajñayaitad vicārya; ghaṭotkacaṃ sūtaputreṇa yuddhe
07,157.010c ayodhayad vāsudevo nṛsiṃhaḥ; priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca
07,157.011 saṃjaya uvāca
07,157.011a etac cikīrṣitaṃ jñātvā karṇe madhunihā nṛpa
07,157.011c niyojayām āsa tadā dvairathe rākṣaseśvaram
07,157.012a ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ
07,157.012c amoghāyā vighātārthaṃ rājan durmantrite tava
07,157.013a tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha
07,157.013c na rakṣed yadi kṛṣṇas taṃ pārthaṃ karṇān mahārathāt
07,157.014a sāśvadhvajarathaḥ saṃkhye dhṛtarāṣṭra pated bhuvi
07,157.014c vinā janārdanaṃ pārtho yogānām īśvaraṃ prabhum
07,157.015a tais tair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva
07,157.015c jayaty abhimukhaḥ śatrūn pārthaḥ kṛṣṇena pālitaḥ
07,157.016a saviśeṣaṃ tv amoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam
07,157.016c hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ
07,157.017 dhṛtarāṣṭra uvāca
07,157.017a virodhī ca kumantrī ca prājñamānī mamātmajaḥ
07,157.017c yasyaiṣa samatikrānto vadhopāyo jayaṃ prati
07,157.017d*1252_01 sa vā karṇo mahābuddhiḥ sarvaśastrabhṛtāṃ varaḥ
07,157.017d*1252_02 na muktavān kathaṃ sūta tām amoghāṃ dhanaṃjaye
07,157.018a tavāpi samatikrāntam etad gāvalgaṇe katham
07,157.018c etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ
07,157.019 saṃjaya uvāca
07,157.019a duryodhanasya śakuner mama duḥśāsanasya ca
07,157.019c rātrau rātrau bhavaty eṣā nityam eva samarthanā
07,157.020a śvaḥ sarvasainyān utsṛjya jahi karṇa dhanaṃjayam
07,157.020c preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ
07,157.021a atha vā nihate pārthe pāṇḍuṣv anyatamaṃ tataḥ
07,157.021c sthāpayed yudhi vārṣṇeyas tasmāt kṛṣṇo nipātyatām
07,157.022a kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ
07,157.022c śākhā ivetare pārthāḥ pāñcālāḥ patrasaṃjñitāḥ
07,157.023a kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāś ca pāṇḍavāḥ
07,157.023c kṛṣṇaḥ parāyaṇaṃ caiṣāṃ jyotiṣām iva candramāḥ
07,157.024a tasmāt parṇāni śākhāś ca skandhaṃ cotsṛjya sūtaja
07,157.024c kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā
07,157.025a hanyād yadi hi dāśārhaṃ karṇo yādavanandanam
07,157.025c kṛtsnā vasumatī rājan vaśe te syān na saṃśayaḥ
07,157.025d*1253_01 sā tu buddhiḥ kṛtā rājan kṛṣṇaṃ prati nareśvara
07,157.025d*1253_02 viṣṇos tejaḥpramūḍhānāṃ yuddhakāle praṇaśyati
07,157.026a yadi hi sa nihataḥ śayīta bhūmau; yadukulapāṇḍavanandano mahātmā
07,157.026c nanu tava vasudhā narendra sarvā; sagirisamudravanā vaśaṃ vrajeta
07,157.027a sā tu buddhiḥ kṛtāpy evaṃ jāgrati tridaśeśvare
07,157.027c aprameye hṛṣīkeśe yuddhakāle vyamuhyata
07,157.028a arjunaṃ cāpi kaunteyaṃ sadā rakṣati keśavaḥ
07,157.028c na hy enam aicchat pramukhe sauteḥ sthāpayituṃ raṇe
07,157.029a anyāṃś cāsmai rathodārān upasthāpayad acyutaḥ
07,157.029c amoghāṃ tāṃ kathaṃ śaktiṃ moghāṃ kuryām iti prabho
07,157.029d*1254_01 yaś caivaṃ rakṣate pārthaṃ karṇāt kṛṣṇo mahāmanāḥ
07,157.029d*1254_02 ātmānaṃ sa kathaṃ rājan na rakṣet puruṣottamaḥ
07,157.029d*1254_03 paricintya tu paśyāmaś cakrāyudham ariṃdamam
07,157.029d*1254_04 na so 'sti triṣu lokeṣu yo jayeta janārdanam
07,157.030a tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ
07,157.030c papraccha rathaśārdūla karṇaṃ prati mahāratham
07,157.031a ayaṃ ca pratyayaḥ karṇe śaktyā cāmitavikrama
07,157.031c kimarthaṃ sūtaputreṇa na muktā phalgune tu sā
07,157.032 vāsudeva uvāca
07,157.032a duḥṣāsanaś ca karṇaś ca śakuniś ca sasaindhavaḥ
07,157.032c satataṃ mantrayanti sma duryodhanapurogamāḥ
07,157.033a karṇa karṇa maheṣvāsa raṇe 'mitaparākrama
07,157.033c nānyasya śaktir eṣā te moktavyā jayatāṃ vara
07,157.034a ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt
07,157.034c sa hi teṣām atiyaśā devānām iva vāsavaḥ
07,157.035a tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha
07,157.035c bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ
07,157.035d*1255_01 ṛte mahātmanaḥ pārthāt karṇena nihatā dhruvam
07,157.036a tatheti ca pratijñātaṃ karṇena śinipuṃgava
07,157.036c hṛdi nityaṃ tu karṇasya vadho gāṇḍīvadhanvanaḥ
07,157.037a aham eva tu rādheyaṃ mohayāmi yudhāṃ vara
07,157.037c yato nāvasṛjac chaktiṃ pāṇḍave śvetavāhane
07,157.038a phalgunasya hi tāṃ mṛtyum avagamya yuyutsataḥ
07,157.038c na nidrā na ca me harṣo manaso 'sti yudhāṃ vara
07,157.039a ghaṭotkace vyaṃsitāṃ tu dṛṣṭvā tāṃ śinipuṃgava
07,157.039c mṛtyor āsyāntarān muktaṃ paśyāmy adya dhanaṃjayam
07,157.040a na pitā na ca me mātā na yūyaṃ bhrātaras tathā
07,157.040c na ca prāṇās tathā rakṣyā yathā bībhatsur āhave
07,157.041a trailokyarājyād yat kiṃ cid bhaved anyat sudurlabham
07,157.041c neccheyaṃ sātvatāhaṃ tad vinā pārthaṃ dhanaṃjayam
07,157.042a ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat
07,157.042c mṛtaṃ pratyāgatam iva dṛṣṭvā pārthaṃ dhanaṃjayam
07,157.043a ataś ca prahito yuddhe mayā karṇāya rākṣasaḥ
07,157.043c na hy anyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum
07,157.043d*1256_00 sātyakir uvāca
07,157.043d*1256_01 dhruvas tasya jayo nityaṃ dīrgham āyuḥ pravartate
07,157.043d*1256_02 yasya tvaṃ puruṣavyāghra śivāya satataṃ sthitaḥ
07,157.044 saṃjaya uvāca
07,157.044a iti sātyakaye prāha tadā devakinandanaḥ
07,157.044c dhanaṃjayahite yuktas tatpriye satataṃ rataḥ
07,158.001 dhṛtarāṣṭra uvāca
07,158.001a karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca
07,158.001c apanītaṃ mahat tāta tava caiva viśeṣataḥ
07,158.002a yad ājānīta tāṃ śaktim ekaghnīṃ satataṃ raṇe
07,158.002c anivāryām asahyāṃ ca devair api savāsavaiḥ
07,158.003a sā kimarthaṃ na karṇena pravṛtte samare purā
07,158.003c na devakīsute muktā phalgune vāpi saṃjaya
07,158.004 saṃjaya uvāca
07,158.004a saṃgrāmād vinivṛttānāṃ sarveṣāṃ no viśāṃ pate
07,158.004c rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata
07,158.005a prabhātamātre śvobhūte keśavāyārjunāya vā
07,158.005c śaktir eṣā vimoktavyā karṇa karṇeti nityaśaḥ
07,158.006a tataḥ prabhātasamaye rājan karṇasya daivataiḥ
07,158.006c anyeṣāṃ caiva yodhānāṃ sā buddhir naśyate punaḥ
07,158.007a daivam eva paraṃ manye yat karṇo hastasaṃsthayā
07,158.007c na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam
07,158.008a tasya hastasthitā śaktiḥ kālarātrir ivodyatā
07,158.008c daivopahatabuddhitvān na tāṃ karṇo vimuktavān
07,158.009a kṛṣṇe vā devakīputre mohito devamāyayā
07,158.009c pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho
07,158.010 dhṛtarāṣṭra uvāca
07,158.010a daivenaiva hatā yūyaṃ svabuddhyā keśavasya ca
07,158.010c gatā hi vāsavī hatvā tṛṇabhūtaṃ ghaṭotkacam
07,158.011a karṇaś ca mama putrāś ca sarve cānye ca pārthivāḥ
07,158.011c anena duṣpraṇītena gatā vaivasvatakṣayam
07,158.012a bhūya eva tu me śaṃsa yathā yuddham avartata
07,158.012c kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā
07,158.013a ye ca te 'bhyadravan droṇaṃ vyūḍhānīkāḥ prahāriṇaḥ
07,158.013c sṛñjayāḥ saha pāñcālais te 'py akurvan kathaṃ raṇam
07,158.014a saumadatter vadhād droṇam āyastaṃ saindhavasya ca
07,158.014c amarṣāj jīvitaṃ tyaktvā gāhamānaṃ varūthinīm
07,158.015a jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam
07,158.015c kathaṃ pratyudyayur droṇam asyantaṃ pāṇḍusṛñjayāḥ
07,158.016a ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ
07,158.016c drauṇikarṇakṛpās tāta te 'py akurvan kim āhave
07,158.017a bhāradvājaṃ jighāṃsantau savyasācivṛkodarau
07,158.017c samārchan māmakā yuddhe kathaṃ saṃjaya śaṃsa me
07,158.018a sindhurājavadheneme ghaṭotkacavadhena te
07,158.018c amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi
07,158.019 saṃjaya uvāca
07,158.019a hate ghaṭotkace rājan karṇena niśi rākṣase
07,158.019c praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu
07,158.020a āpatatsu ca vegena vadhyamāne bale 'pi ca
07,158.020c vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ
07,158.021a abravīc ca mahābāhur bhīmasenaṃ paraṃtapaḥ
07,158.021c āvāraya mahābāho dhārtarāṣṭrasya vāhinīm
07,158.021e haiḍimbasyābhighātena moho mām āviśan mahān
07,158.022a evaṃ bhīmaṃ samādiśya svarathe samupāviśat
07,158.022c aśrupūrṇamukho rājā niḥśvasaṃś ca punaḥ punaḥ
07,158.022e kaśmalaṃ prāviśad ghoraṃ dṛṣṭvā karṇasya vikramam
07,158.023a taṃ tathā vyathitaṃ dṛṣṭvā kṛṣṇo vacanam abravīt
07,158.023c mā vyathāṃ kuru kaunteya naitat tvayy upapadyate
07,158.023e vaiklavyaṃ bharataśreṣṭha yathā prākṛtapūruṣe
07,158.024a uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho
07,158.024c tvayi vaiklavyam āpanne saṃśayo vijaye bhavet
07,158.025a śrutvā kṛṣṇasya vacanaṃ dharmarājo yudhiṣṭhiraḥ
07,158.025c vimṛjya netre pāṇibhyāṃ kṛṣṇaṃ vacanam abravīt
07,158.026a viditā te mahābāho dharmāṇāṃ paramā gatiḥ
07,158.026c brahmahatyāphalaṃ tasya yaḥ kṛtaṃ nāvabudhyate
07,158.027a asmākaṃ hi vanasthānāṃ haiḍimbena mahātmanā
07,158.027c bālenāpi satā tena kṛtaṃ sāhyaṃ janārdana
07,158.028a astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam
07,158.028b*1257_01 āgamya sa sahāyena kṛtā rakṣā mahātmanā
07,158.028b*1257_02 so 'dya karṇena nihataḥ paśyatāṃ pāpacetasām
07,158.028b*1257_03 asya pāpasya mokṣaṃ hi kathaṃ yāsyāmi mādhava
07,158.028c asau kṛṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ
07,158.028e uṣitaś ca sahāsmābhir yāvan nāsīd dhanaṃjayaḥ
07,158.029a gandhamādanayātrāyāṃ durgebhyaś ca sma tāritāḥ
07,158.029c pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā
07,158.029d*1258_01 diśāṃ hi vijaye kṛṣṇa sahadevasya cājñayā
07,158.029d*1258_02 laṅkāṃ tu gatvā paulastyaḥ karaṃ vai dāpito balāt
07,158.030a ārambhāc caiva yuddhānāṃ yad eṣa kṛtavān prabho
07,158.030c madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā
07,158.031a svabhāvād yā ca me prītiḥ sahadeve janārdana
07,158.031c saiva me dviguṇā prītī rākṣasendre ghaṭotkace
07,158.032a bhaktaś ca me mahābāhuḥ priyo 'syāhaṃ priyaś ca me
07,158.032c yena vindāmi vārṣṇeya kaśmalaṃ śokatāpitaḥ
07,158.033a paśya sainyāni vārṣṇeya drāvyamāṇāni kauravaiḥ
07,158.033c droṇakarṇau ca saṃyattau paśya yuddhe mahārathau
07,158.034a niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam
07,158.034c gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat
07,158.035a anādṛtya balaṃ bāhvor bhīmasenasya mādhava
07,158.035c citrāstratāṃ ca pārthasya vikramante sma kauravāḥ
07,158.036a eṣa droṇaś ca karṇaś ca rājā caiva suyodhanaḥ
07,158.036c nihatya rākṣasaṃ yuddhe hṛṣṭā nardanti saṃyuge
07,158.037a katham asmāsu jīvatsu tvayi caiva janārdana
07,158.037c haiḍimbaḥ prāptavān mṛtyuṃ sūtaputreṇa saṃgataḥ
07,158.038a kadarthīkṛtya naḥ sarvān paśyataḥ savyasācinaḥ
07,158.038c nihato rākṣasaḥ kṛṣṇa bhaimasenir mahābalaḥ
07,158.039a yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ
07,158.039c nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ
07,158.040a niruddhāś ca vayaṃ sarve saindhavena durātmanā
07,158.040c nimittam abhavad droṇaḥ saputras tatra karmaṇi
07,158.041a upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam
07,158.041c vyāyacchataś ca khaḍgena dvidhā khaḍgaṃ cakāra ha
07,158.042a vyasane vartamānasya kṛtavarmā nṛśaṃsavat
07,158.042c aśvāñ jaghāna sahasā tathobhau pārṣṇisārathī
07,158.042e tathetare maheṣvāsāḥ saubhadraṃ yudhy apātayan
07,158.043a alpe ca kāraṇe kṛṣṇa hato gāṇḍīvadhanvanā
07,158.043c saindhavo yādavaśreṣṭha tac ca nātipriyaṃ mama
07,158.044a yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ
07,158.044c droṇakarṇau raṇe pūrvaṃ hantavyāv iti me matiḥ
07,158.045a etau mūlaṃ hi duḥkhānām asmākaṃ puruṣarṣabha
07,158.045c etau raṇe samāsādya parāśvastaḥ suyodhanaḥ
07,158.046a yatra vadhyo bhaved droṇaḥ sūtaputraś ca sānugaḥ
07,158.046c tatrāvadhīn mahābāhuḥ saindhavaṃ dūravāsinam
07,158.047a avaśyaṃ tu mayā kāryaḥ sūtaputrasya nigrahaḥ
07,158.047c tato yāsyāmy ahaṃ vīra svayaṃ karṇajighāṃsayā
07,158.047e bhīmaseno mahābāhur droṇānīkena saṃgataḥ
07,158.048a evam uktvā yayau tūrṇaṃ tvaramāṇo yudhiṣṭhiraḥ
07,158.048c sa visphārya mahac cāpaṃ śaṅkhaṃ pradhmāpya bhairavam
07,158.049a tato rathasahasreṇa gajānāṃ ca śatais tribhiḥ
07,158.049c vājibhiḥ pañcasāhasrais trisāhasraiḥ prabhadrakaiḥ
07,158.049e vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt
07,158.050a tato bherīḥ samājaghnuḥ śaṅkhān dadhmuś ca daṃśitāḥ
07,158.050b*1259_01 śaṅkhaśabdaravāṃś caiva bāṇaśabdāṃś ca daṃsitāḥ
07,158.050c pāñcālāḥ pāṇḍavāś caiva yudhiṣṭhirapurogamāḥ
07,158.051a tato 'bravīn mahābāhur vāsudevo dhanaṃjayam
07,158.051c eṣa prayāti tvarito krodhāviṣṭo yudhiṣṭhiraḥ
07,158.051e jighāṃsuḥ sūtaputrasya tasyopekṣā na yujyate
07,158.052a evam uktvā hṛṣīkeśaḥ śīghram aśvān acodayat
07,158.052c dūraṃ ca yātaṃ rājānam anvagacchaj janārdanaḥ
07,158.053a taṃ dṛṣṭvā sahasā yāntaṃ sūtaputrajighāṃsayā
07,158.053c śokopahatasaṃkalpaṃ dahyamānam ivāgninā
07,158.053e abhigamyābravīd vyāso dharmaputraṃ yudhiṣṭhiram
07,158.054a karṇam āsādya saṃgrāme diṣṭyā jīvati phalgunaḥ
07,158.054c savyasācivadhākāṅkṣī śaktiṃ rakṣitavān hi saḥ
07,158.055a na cāgād dvairathaṃ jiṣṇur diṣṭyā taṃ bharatarṣabha
07,158.055c sṛjetāṃ spardhināv etau divyāny astrāṇi sarvaśaḥ
07,158.056a vadhyamāneṣu cāstreṣu pīḍitaḥ sūtanandanaḥ
07,158.056c vāsavīṃ samare śaktiṃ dhruvaṃ muñced yudhiṣṭhira
07,158.057a tato bhavet te vyasanaṃ ghoraṃ bharatasattama
07,158.057c diṣṭyā rakṣo hataṃ yuddhe sūtaputreṇa mānada
07,158.058a vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hy asau
07,158.058c tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge
07,158.059a mā krudho bharataśreṣṭha mā ca śoke manaḥ kṛthāḥ
07,158.059c prāṇinām iha sarveṣām eṣā niṣṭhā yudhiṣṭhira
07,158.060a bhrātṛbhiḥ sahitaḥ sarvaiḥ pārthivaiś ca mahātmabhiḥ
07,158.060c kauravān samare rājann abhiyudhyasva bhārata
07,158.060e pañcame divase caiva pṛthivī te bhaviṣyati
07,158.061a nityaṃ ca puruṣavyāghra dharmam eva vicintaya
07,158.061c ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava
07,158.062a sevethāḥ paramaprīto yato dharmas tato jayaḥ
07,158.062c ity uktvā pāṇḍavaṃ vyāsas tatraivāntaradhīyata
07,159.001 saṃjaya uvāca
07,159.001*1260_01 vyāsenaivam athoktas tu dharmarājo yudhiṣṭhiraḥ
07,159.001*1260_02 svayaṃ karṇavadhād vīro nivṛtto bharatarṣabha
07,159.001a ghaṭotkace tu nihate sūtaputreṇa tāṃ niśām
07,159.001c duḥkhāmarṣavaśaṃ prāpto dharmaputro yudhiṣṭhiraḥ
07,159.002a dṛṣṭva bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava
07,159.002c dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya
07,159.003a tvaṃ hi droṇavināśāya samutpanno hutāśanāt
07,159.003c saśaraḥ kavacī khaḍgī dhanvī ca paratāpanaḥ
07,159.003e abhidrava raṇe hṛṣṭo na ca te bhīḥ kathaṃ cana
07,159.004a janamejayaḥ śikhaṇḍī ca daurmukhiś ca yaśodhanaḥ
07,159.004c abhidravantu saṃhṛṣṭāḥ kumbhayoniṃ samantataḥ
07,159.005a nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ
07,159.005c drupadaś ca virāṭaś ca putrabhrātṛsamanvitau
07,159.006a sātyakiḥ kekayāś caiva pāṇḍavaś ca dhanaṃjayaḥ
07,159.006c abhidravantu vegena bhāradvājavadhepsayā
07,159.007a tathaiva rathinaḥ sarve hastyaśvaṃ yac ca kiṃ cana
07,159.007c pādātāś ca raṇe droṇaṃ prāpayantu mahāratham
07,159.008a tathājñaptās tu te sarve pāṇḍavena mahātmanā
07,159.008c abhyadravanta vegena kumbhayoniṃ yuyutsayā
07,159.009a āgacchatas tān sahasā sarvodyogena pāṇḍavān
07,159.009c pratijagrāha samare droṇaḥ śastrabhṛtāṃ varaḥ
07,159.010a tato duryodhano rājā sarvodyogena pāṇḍavān
07,159.010c abhyadravat susaṃkruddha icchan droṇasya jīvitam
07,159.011a tataḥ pravavṛte yuddhaṃ śrāntavāhanasainikam
07,159.011c pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram
07,159.012a nidrāndhās te mahārāja pariśrāntāś ca saṃyuge
07,159.012c nābhyapadyanta samare kāṃ cic ceṣṭāṃ mahārathāḥ
07,159.013a triyāmā rajanī caiṣā ghorarūpā bhayānakā
07,159.013c sahasrayāmapratimā babhūva prāṇahāriṇī
07,159.013e vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ
07,159.014a aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ
07,159.014c sarve hy āsan nirutsāhāḥ kṣatriyā dīnacetasaḥ
07,159.014e tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ
07,159.015a te tathā pārayantaś ca hrīmantaś ca viśeṣataḥ
07,159.015c svadharmam anupaśyanto na jahuḥ svām anīkinīm
07,159.016a śastrāṇy anye samutsṛjya nidrāndhāḥ śerate janāḥ
07,159.016c gajeṣv anye ratheṣv anye hayeṣv anye ca bhārata
07,159.017a nidrāndhā no bubudhire kāṃ cic ceṣṭāṃ narādhipāḥ
07,159.017c te 'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam
07,159.018a svapnāyamānās tv apare parān iti vicetasaḥ
07,159.018c ātmānaṃ samare jaghnuḥ svān eva ca parān api
07,159.019a nānāvāco vimuñcanto nidrāndhās te mahāraṇe
07,159.019b*1261_01 asmākaṃ ca mahārāja parebhyo bahavo janāḥ
07,159.019c yoddhavyam iti tiṣṭhanto nidrāsaṃsaktalocanāḥ
07,159.020a saṃmardyānye raṇe ke cin nidrāndhāś ca parasparam
07,159.020c jaghnuḥ śūrā raṇe rājaṃs tasmiṃs tamasi dāruṇe
07,159.021a hanyamānaṃ tathātmānaṃ parebhyo bahavo janāḥ
07,159.021c nābhyajānanta samare nidrayā mohitā bhṛśam
07,159.022a teṣām etādṛśīṃ ceṣṭāṃ vijñāya puruṣarṣabhaḥ
07,159.022c uvāca vākyaṃ bībhatsur uccaiḥ saṃnādayan diśaḥ
07,159.023a śrāntā bhavanto nidrāndhāḥ sarva eva savāhanāḥ
07,159.023c tamasā cāvṛte sainye rajasā bahulena ca
07,159.024a te yūyaṃ yadi manyadhvam upāramata sainikāḥ
07,159.024c nimīlayata cātraiva raṇabhūmau muhūrtakam
07,159.025a tato vinidrā viśrāntāś candramasy udite punaḥ
07,159.025c saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ
07,159.026a tad vacaḥ sarvadharmajñā dhārmikasya niśamya te
07,159.026c arocayanta sainyāni tathā cānyonyam abruvan
07,159.027a cukruśuḥ karṇa karṇeti rājan duryodhaneti ca
07,159.027c upāramata pāṇḍūnāṃ viratā hi varūthinī
07,159.028a tathā vikrośamānasya phalgunasya tatas tataḥ
07,159.028c upāramata pāṇḍūnāṃ senā tava ca bhārata
07,159.029a tām asya vācaṃ devāś ca ṛṣayaś ca mahātmanaḥ
07,159.029c sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan
07,159.030a tat saṃpūjya vaco 'krūraṃ sarvasainyāni bhārata
07,159.030c muhūrtam asvapan rājañ śrāntāni bharatarṣabha
07,159.031a sā tu saṃprāpya viśrāmaṃ dhvajinī tava bhārata
07,159.031c sukham āptavatī vīram arjunaṃ pratyapūjayat
07,159.032a tvayi vedās tathāstrāṇi tvayi buddhiparākramau
07,159.032c dharmas tvayi mahābāho dayā bhūteṣu cānagha
07,159.033a yac cāśvastās tavecchāmaḥ śarma pārtha tad astu te
07,159.033c manasaś ca priyān arthān vīra kṣipram avāpnuhi
07,159.034a iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ
07,159.034c nidrayā samavākṣiptās tūṣṇīm āsan viśāṃ pate
07,159.035a aśvapṛṣṭheṣu cāpy anye rathanīḍeṣu cāpare
07,159.035c gajaskandhagatāś cānye śerate cāpare kṣitau
07,159.036a sāyudhāḥ sagadāś caiva sakhaḍgāḥ saparaśvadhāḥ
07,159.036c saprāsakavacāś cānye narāḥ suptāḥ pṛthak pṛthak
07,159.037a gajās te pannagābhogair hastair bhūreṇurūṣitaiḥ
07,159.037c nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām
07,159.038a gajāḥ śuśubhire tatra niḥśvasanto mahītale
07,159.038c viśīrṇā girayo yadvan niḥśvasadbhir mahoragaiḥ
07,159.039a samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm
07,159.039c hayāḥ kāñcanayoktrāś ca kesarālambibhir yugaiḥ
07,159.039e suṣupus tatra rājendra yuktā vāheṣu sarvaśaḥ
07,159.039f*1262_01 evaṃ hayāś ca nāgāś ca yodhāś ca bharatarṣabha
07,159.039f*1262_02 yuddhād viramya suṣupuḥ śrameṇa mahatānvitāḥ
07,159.040a tat tathā nidrayā bhagnam avācam asvapad balam
07,159.040c kuśalair iva vinyastaṃ paṭe citram ivādbhutam
07,159.041a te kṣatriyāḥ kuṇḍalino yuvānaḥ; parasparaṃ sāyakavikṣatāṅgāḥ
07,159.041c kumbheṣu līnāḥ suṣupur gajānāṃ; kuceṣu lagnā iva kāminīnām
07,159.041d*1263_01 vīrā vāraṇakumbheṣu suṣupur yuddhakarśitāḥ
07,159.041d*1263_02 rātrau ratipariśrāntāḥ kāminīnāṃ kuceṣv iva
07,159.042a tataḥ kumudanāthena kāminīgaṇḍapāṇḍunā
07,159.042c netrānandena candreṇa māhendrī dig alaṃkṛtā
07,159.042d*1264_01 daśaśatākṣakakubdariniḥsṛtaḥ
07,159.042d*1264_02 kiraṇakesarabhāsurapiñjaraḥ
07,159.042d*1264_03 timiravāraṇayūthavidāraṇaḥ
07,159.042d*1264_04 samudiyād udayācalakesarī
07,159.042d*1264_05 haravṛṣottamagātrasamadyutiḥ
07,159.042d*1264_06 smaraśarāsanapūrṇasamaprabhaḥ
07,159.042d*1264_07 navavadhūsmitacārumanoharaḥ
07,159.042d*1264_08 pravisṛtaḥ kumudākarabāndhavaḥ
07,159.042d*1265_01 pramadayan vasudhāṃ hi sudhākaraḥ
07,159.043a tato muhūrtād bhagavān purastāc chaśalakṣaṇaḥ
07,159.043c aruṇaṃ darśayām āsa grasañ jyotiḥprabhaṃ prabhuḥ
07,159.044a aruṇasya tu tasyānu jātarūpasamaprabham
07,159.044c raśmijālaṃ mahac candro mandaṃ mandam avāsṛjat
07,159.045a utsārayantaḥ prabhayā tamas te candraraśmayaḥ
07,159.045c paryagacchañ śanaiḥ sarvā diśaḥ khaṃ ca kṣitiṃ tathā
07,159.046a tato muhūrtād bhuvanaṃ jyotirbhūtam ivābhavat
07,159.046c aprakhyam aprakāśaṃ ca jagāmāśu tamas tathā
07,159.047a pratiprakāśite loke divābhūte niśākare
07,159.047c vicerur na viceruś ca rājan naktaṃcarās tataḥ
07,159.048a bodhyamānaṃ tu tat sainyaṃ rājaṃś candrasya raśmibhiḥ
07,159.048c bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi
07,159.049a yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet
07,159.049c tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ
07,159.050a tataḥ pravavṛte yuddhaṃ punar eva viśāṃ pate
07,159.050c loke lokavināśāya paraṃ lokam abhīpsatām
07,160.001 saṃjaya uvāca
07,160.001a tato duryodhano droṇam abhigamyedam abravīt
07,160.001c amarṣavaśam āpanno janayan harṣatejasī
07,160.002a na marṣaṇīyāḥ saṃgrāme viśramantaḥ śramānvitāḥ
07,160.002c sapatnā glānamanaso labdhalakṣyā viśeṣataḥ
07,160.003a tat tu marṣitam asmābhir bhavataḥ priyakāmyayā
07,160.003c ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ
07,160.004a sarvathā parihīnāḥ sma tejasā ca balena ca
07,160.004c bhavatā pālyamānās te vivardhante punaḥ punaḥ
07,160.005a divyāny astrāṇi sarvāṇi brahmāstrādīni yāny api
07,160.005c tāni sarvāṇi tiṣṭhanti bhavaty eva viśeṣataḥ
07,160.006a na pāṇḍaveyā na vayaṃ nānye loke dhanurdharāḥ
07,160.006c yudhyamānasya te tulyāḥ satyam etad bravīmi te
07,160.007a sasurāsuragandharvān imāṃl lokān dvijottama
07,160.007c sarvāstravid bhavān hanyād divyair astrair na saṃśayaḥ
07,160.008a sa bhavān marṣayaty enāṃs tvatto bhītān viśeṣataḥ
07,160.008c śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām
07,160.009a evam uddharṣito droṇaḥ kopitaś cātmajena te
07,160.009c samanyur abravīd rājan duryodhanam idaṃ vacaḥ
07,160.010a sthaviraḥ san paraṃ śaktyā ghaṭe duryodhanāhave
07,160.010c ataḥ paraṃ mayā kāryaṃ kṣudraṃ vijayagṛddhinā
07,160.010e anastravid ayaṃ sarvo hantavyo 'stravidā janaḥ
07,160.011a yad bhavān manyate cāpi śubhaṃ vā yadi vāśubham
07,160.011c tad vai kartāsmi kauravya vacanāt tava nānyathā
07,160.012a nihatya sarvapāñcālān yuddhe kṛtvā parākramam
07,160.012c vimokṣye kavacaṃ rājan satyenāyudham ālabhe
07,160.013a manyase yac ca kaunteyam arjunaṃ śrāntam āhave
07,160.013c tasya vīryaṃ mahābāho śṛṇu satyena kaurava
07,160.014a taṃ na devā na gandharvā na yakṣā na ca rākṣasāḥ
07,160.014c utsahante raṇe soḍhuṃ kupitaṃ savyasācinam
07,160.015a khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ
07,160.015c sāyakair vāritaś cāpi varṣamāṇo mahātmanā
07,160.016a yakṣā nāgās tathā daityā ye cānye balagarvitāḥ
07,160.016c nihatāḥ puruṣendreṇa tac cāpi viditaṃ tava
07,160.017a gandharvā ghoṣayātrāyāṃ citrasenādayo jitāḥ
07,160.017c yūyaṃ tair hriyamāṇāś ca mokṣitā dṛḍhadhanvanā
07,160.018a nivātakavacāś cāpi devānāṃ śatravas tathā
07,160.018c surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ
07,160.019a dānavānāṃ sahasrāṇi hiraṇyapuravāsinām
07,160.019c vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham
07,160.020a pratyakṣaṃ caiva te sarvaṃ yathā balam idaṃ tava
07,160.020c kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate
07,160.021a taṃ tathābhipraśaṃsantam arjunaṃ kupitas tadā
07,160.021c droṇaṃ tava suto rājan punar evedam abravīt
07,160.022a ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaś ca me
07,160.022c haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm
07,160.022d*1266_01 tiṣṭha sa tvaṃ mahābāho nityaṃ śiṣyaḥ priyas tava
07,160.023a tasya tad vacanaṃ śrutvā bhāradvājo hasann iva
07,160.023c anvavartata rājānaṃ svasti te 'stv iti cābravīt
07,160.024a ko hi gāṇḍīvadhanvānaṃ jvalantam iva tejasā
07,160.024c akṣayaṃ kṣapayet kaś cit kṣatriyaḥ kṣatriyarṣabham
07,160.025a taṃ na vittapatir nendro na yamo na jaleśvaraḥ
07,160.025c nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham
07,160.026a mūḍhās tv etāni bhāṣante yānīmāny āttha bhārata
07,160.026c yuddhe hy arjunam āsādya svastimān ko vrajed gṛhān
07,160.027a tvaṃ tu sarvātiśaṅkitvān niṣṭhuraḥ pāpaniścayaḥ
07,160.027c śreyasas tvaddhite yuktāṃs tat tad vaktum ihecchasi
07,160.028a gaccha tvam api kaunteyam ātmārthebhyo hi māciram
07,160.028c tvam apy āśaṃsase yoddhuṃ kulajaḥ kṣatriyo hy asi
07,160.029a imān kiṃ pārthivān sarvān ghātayiṣyasy anāgasaḥ
07,160.029c tvam asya mūlaṃ vairasya tasmād āsādayārjunam
07,160.030a eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ
07,160.030c dūrdyūtadevī gāndhāriḥ prayātv arjunam āhave
07,160.031a eṣo 'kṣakuśalo jihmo dyūtakṛt kitavaḥ śaṭhaḥ
07,160.031c devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān
07,160.032a tvayā kathitam atyantaṃ karṇena saha hṛṣṭavat
07,160.032c asakṛc chūnyavan mohād dhṛtarāṣṭrasya śṛṇvataḥ
07,160.033a ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me
07,160.033c pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ
07,160.034a iti te katthamānasya śrutaṃ saṃsadi saṃsadi
07,160.034c anutiṣṭha pratijñāṃ tāṃ satyavāg bhava taiḥ saha
07,160.035a eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ
07,160.035c kṣatradharmam avekṣasva ślāghyas tava vadho jayāt
07,160.036a dattaṃ bhuktam adhītaṃ ca prāptam aiśvaryam īpsitam
07,160.036c kṛtakṛtyo 'nṛṇaś cāsi mā bhair yudhyasva pāṇḍavam
07,160.037a ity uktvā samare droṇo nyavartata yataḥ pare
07,160.037c dvaidhīkṛtya tataḥ senāṃ yuddhaṃ samabhavat tadā
07,161.001 saṃjaya uvāca
07,161.001a tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata
07,161.001c kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate
07,161.002a atha candraprabhāṃ muṣṇann ādityasya puraḥsaraḥ
07,161.002c aruṇo 'bhyudayāṃ cakre tāmrīkurvann ivāmbaram
07,161.002d*1267_01 prakāśam akarod vyoma jagat saṃrañjayann iva
07,161.002d*1268_01 prācyāṃ diśi sahasrāṃśor aruṇenāruṇīkṛtam
07,161.002d*1268_02 tāpanīyaṃ yathā cakraṃ bhrājate ravimaṇḍalam
07,161.002d*1268_03 tato rathāśvāṃś ca manuṣyayānāny
07,161.002d*1268_04 utsṛjya sarve kurupāṇḍuyodhāḥ
07,161.002d*1268_05 divākarasyābhimukhaṃ japantaḥ
07,161.002d*1268_06 saṃdhyāgatāḥ prāñjalayo babhūvuḥ
07,161.003a tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān
07,161.003c abhyadravat sapāñcālān duryodhanapurogamaḥ
07,161.004a dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt
07,161.004c sapatnān savyataḥ kurmi savyasācinn imān kurūn
07,161.005a sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ
07,161.005c droṇakarṇau maheṣvāsau savyataḥ paryavartata
07,161.006a abhiprāyaṃ tu kṛṣṇasya jñātvā parapuraṃjayaḥ
07,161.006c ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat
07,161.007 bhīma uvāca
07,161.007a arjunārjuna bībhatso śṛṇu me tattvato vacaḥ
07,161.007c yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ
07,161.008a asmiṃś ced āgate kāle śreyo na pratipatsyase
07,161.008c asaṃbhāvitarūpaḥ sann ānṛśaṃsyaṃ kariṣyasi
07,161.009a satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi
07,161.009c bhindhy anīkaṃ yudhāṃ śreṣṭha savyasācinn imān kuru
07,161.010 saṃjaya uvāca
07,161.010a sa savyasācī bhīmena coditaḥ keśavena ca
07,161.010c karṇadroṇāv atikramya samantāt paryavārayat
07,161.011a tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān
07,161.011c parākrāntaṃ parākramya yatantaḥ kṣatriyarṣabhāḥ
07,161.011e nāśaknuvan vārayituṃ vardhamānam ivānalam
07,161.012a atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
07,161.012c abhyavarṣañ śaravrātaiḥ kuntīputraṃ dhanaṃjayam
07,161.013a teṣām astrāṇi sarveṣām uttamāstravidāṃ varaḥ
07,161.013c kadarthīkṛtya rājendra śaravarṣair avākirat
07,161.014a astrair astrāṇi saṃvārya laghuhasto dhanaṃjayaḥ
07,161.014c sarvān avidhyan niśitair daśabhir daśabhiḥ śaraiḥ
07,161.015a uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭis tathaiva ca
07,161.015c tamaś ca ghoraṃ śabdaś ca tadā samabhavan mahān
07,161.016a na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate
07,161.016c sainyena rajasā mūḍhaṃ sarvam andham ivābhavat
07,161.017a naiva te na vayaṃ rājan prajñāsiṣma parasparam
07,161.017b*1269_01 śabdamātreṇa jānīmo vayaṃ te ca parasparam
07,161.017c uddeśena hi tena sma samayudhyanta pārthivāḥ
07,161.018a virathā rathino rājan samāsādya parasparam
07,161.018c keṣeśu samasajjanta kavaceṣu bhujeṣu ca
07,161.019a hatāśvā hatasūtāś ca niśceṣṭā rathinas tadā
07,161.019c jīvanta iva tatra sma vyadṛśyanta bhayārditāḥ
07,161.020a hatān gajān samāśliṣya parvatān iva vājinaḥ
07,161.020c gatasattvā vyadṛśyanta tathaiva saha sādibhiḥ
07,161.021a tatas tv abhyavasṛtyaiva saṃgrāmād uttarāṃ diśam
07,161.021c atiṣṭhad āhave droṇo vidhūma iva pāvakaḥ
07,161.022a tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu
07,161.022c samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate
07,161.023a bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā
07,161.023c droṇaṃ dṛṣṭvārayas tresuś celur mamluś ca māriṣa
07,161.024a āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam
07,161.024c nainaṃ śaśaṃsire jetuṃ dānavā vāsavaṃ yathā
07,161.025a ke cid āsan nirutsāhāḥ ke cit kruddhā manasvinaḥ
07,161.025c vismitāś cābhavan ke cit ke cid āsann amarṣitāḥ
07,161.026a hastair hastāgram apare pratyapiṃṣan narādhipāḥ
07,161.026b*1270_01 vidhūyānye karān kruddhāḥ kareṣv eva nyapīḍayan
07,161.026c apare daśanair oṣṭhān adaśan krodhamūrchitāḥ
07,161.027a vyākṣipann āyudhān anye mamṛduś cāpare bhujān
07,161.027c anye cānvapatan droṇaṃ tyaktātmāno mahaujasaḥ
07,161.028a pāñcālās tu viśeṣeṇa droṇasāyakapīḍitāḥ
07,161.028c samasajjanta rājendra samare bhṛśavedanāḥ
07,161.028d*1271_01 dṛṣṭvā droṇaṃ mahārāja samakampata[nta] pāṇḍavāḥ
07,161.028d*1271_02 tato yodhā pāṇḍavānāṃ mahātman
07,161.028d*1271_03 dṛṣṭvā droṇaṃ dīpyamānaṃ śaraughaiḥ
07,161.028d*1271_04 tataḥ sarve sṛñjayāḥ pāṇḍavāś ca
07,161.028d*1271_05 jighāsanto droṇam evābhijagmuḥ
07,161.029a tato virāṭadrupadau droṇaṃ pratiyayū raṇe
07,161.029c tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam
07,161.030a drupadasya tataḥ pautrās traya eva viśāṃ pate
07,161.030c cedayaś ca maheṣvāsā droṇam evābhyayur yudhi
07,161.031a teṣāṃ drupadapautrāṇāṃ trayāṇāṃ niśitaiḥ śaraiḥ
07,161.031c tribhir droṇo 'harat prāṇāṃs te hatā nyapatan bhuvi
07,161.032a tato droṇo 'jayad yuddhe cedikekayasṛñjayān
07,161.032c matsyāṃś caivājayat sarvān bhāradvājo mahārathaḥ
07,161.033a tatas tu drupadaḥ krodhāc charavarṣam avākirat
07,161.033c droṇaṃ prati mahārāja virāṭaś caiva saṃyuge
07,161.033d*1272_01 taṃ nihatyeṣuvarṣaṃ tu droṇaḥ kṣatriyamardanaḥ
07,161.033d*1272_02 tau śaraiś chādayām āsa virāṭadrupadāv ubhau
07,161.033d*1272_03 droṇena chādyamānau tau kruddhau saṃgrāmamūrdhani
07,161.033d*1272_04 droṇaṃ śarair vivyadhatuḥ paramaṃ krodham āsthitau
07,161.033d*1272_05 tato droṇo mahārāja krodhāmarṣasamanvitaḥ
07,161.033d*1272_06 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ ciccheda dhanuṣī tayoḥ
07,161.033d*1272_07 tato virāṭaḥ kupitaḥ samare tomarān daśa
07,161.033d*1272_08 daśa cikṣepa ca śarān droṇasya vadhakāṅkṣayā
07,161.033d*1272_09 śaktiṃ ca drupado ghorām āyasīṃ svarṇabhūṣitām
07,161.033d*1272_10 cikṣepa bhujagendrābhāṃ kruddho droṇarathaṃ prati
07,161.033d*1272_11 tato bhallaiḥ suniśitaiś chittvā tāṃs tomarān daśa
07,161.033d*1272_12 śaktiṃ kanakavaiḍūryāṃ droṇaś ciccheda sāyakaiḥ
07,161.033d*1273_01 sa tābhyām ardito vṛddho vṛddhābhyāṃ krodhamūrchitaḥ
07,161.034a tato droṇaḥ supītābhyāṃ bhallābhyām arimardanaḥ
07,161.034c drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam
07,161.035a hate virāṭe drupade kekayeṣu tathaiva ca
07,161.035c tathaiva cedimatsyeṣu pāñcāleṣu tathaiva ca
07,161.035e hateṣu triṣu vīreṣu drupadasya ca naptṛṣu
07,161.035f*1274_01 pāñcālarājapautreṣu triṣu cādbhutakarmasu
07,161.035f*1274_02 pitṛputravadhāyas taś cikīrṣan karma duṣkaram
07,161.036a droṇasya karma tad dṛṣṭvā kopaduḥkhasamanvitaḥ
07,161.036c śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ
07,161.037a iṣṭāpūrtāt tathā kṣātrād brāhmaṇyāc ca sa naśyatu
07,161.037c droṇo yasyādya mucyeta yo vā droṇāt parāṅmukhaḥ
07,161.038a iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām
07,161.038c āyād droṇaṃ sahānīkaḥ pāñcālyaḥ paravīrahā
07,161.038e pāñcālās tv ekato droṇam abhyaghnan pāṇḍavānyataḥ
07,161.039a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
07,161.039c sodaryāś ca yathā mukhyās te 'rakṣan droṇam āhave
07,161.040a rakṣyamāṇaṃ tathā droṇaṃ samare tair mahātmabhiḥ
07,161.040c yatamānāpi pāñcālā na śekuḥ prativīkṣitum
07,161.041a tatrākrudhyad bhīmaseno dhṛṣṭadyumnasya māriṣa
07,161.041c sa enaṃ vāgbhir ugrābhis tatakṣa puruṣarṣabha
07,161.042a drupadasya kule jātaḥ sarvāstreṣv astravittamaḥ
07,161.042c kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam
07,161.043a pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet
07,161.043c viśeṣatas tu śapathaṃ śapitvā rājasaṃsadi
07,161.044a eṣa vaiśvānara iva samiddhaḥ svena tejasā
07,161.044c śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā
07,161.045a purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm
07,161.045c sthitāḥ paśyata me karma droṇam eva vrajāmy aham
07,161.046a ity uktvā prāviśat kruddho droṇānīkaṃ vṛkodaraḥ
07,161.046c dṛḍhaiḥ pūrṇāyatotsṛṣṭair drāvayaṃs tava vāhinīm
07,161.046d*1275_01 athodyamya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ
07,161.046d*1275_02 droṇāya vyasṛjad rājan rathahayapapalvuve (sic)
07,161.046d*1275_03 sāśvasūtadhvajaṃ rājan droṇasyāpothayat tadā
07,161.046d*1275_04 prāmṛda[dna]n svabahūn yodhān vāyuvṛkṣān ivaujasā
07,161.046d*1275_05 anyaṃ tu ratham āsthāya droṇaḥ praharatāṃ varaḥ
07,161.046d*1275_06 vyūhadvāraṃ samāsthāya yuddhāya samavasthitaḥ
07,161.047a dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm
07,161.047c āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat
07,161.048a naiva nas tādṛśaṃ yuddhaṃ dṛṣṭapūrvaṃ na ca śrutam
07,161.048c yathā sūryodaye rājan samutpiñjo 'bhavan mahān
07,161.049a saṃsaktāni vyadṛśyanta rathavṛndāni māriṣa
07,161.049c hatāni ca vikīrṇāni śarīrāṇi śarīriṇām
07,161.050a ke cid anyatra gacchantaḥ pathi cānyair upadrutāḥ
07,161.050c vimukhāḥ pṛṣṭhataś cānye tāḍyante pārśvato 'pare
07,161.051a tathā saṃsaktayuddhaṃ tad abhavad bhṛśadāruṇam
07,161.051c atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata
07,162.001 saṃjaya uvāca
07,162.001a te tathaiva mahārāja daṃśitā raṇamūrdhani
07,162.001c saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire
07,162.002a udite tu sahasrāṃśau taptakāñcanasaprabhe
07,162.002c prakāśiteṣu lokeṣu punar yuddham avartata
07,162.003a dvaṃdvāni yāni tatrāsan saṃsaktāni purodayāt
07,162.003c tāny evābhyudite sūrye samasajjanta bhārata
07,162.004a rathair hayā hayair nāgāḥ pādātāś cāpi kuñjaraiḥ
07,162.004c hayā hayaiḥ samājagmuḥ pādātāś ca padātibhiḥ
07,162.004d*1276_01 narā rathai rathā nāgais tathaiva puruṣarṣabha
07,162.004e saṃsaktāś ca viyuktāś ca yodhāḥ saṃnyapatan raṇe
07,162.005a te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā
07,162.005c kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan
07,162.006a śaṅkhabherīmṛdaṅgānāṃ kuñjarāṇāṃ ca garjatām
07,162.006c visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām
07,162.007a śabdaḥ samabhavad rājan divispṛg bharatarṣabha
07,162.007c dravatāṃ ca padātīnāṃ śastrāṇāṃ vinipātyatām
07,162.008a hayānāṃ heṣatāṃ caiva rathānāṃ ca nivartatām
07,162.008c krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat
07,162.009a vivṛddhas tumulaḥ śabdo dyām agacchan mahāsvanaḥ
07,162.009c nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ
07,162.010a bhūmāv aśrūyata mahāṃs tadāsīt kṛpaṇaṃ mahat
07,162.010c patatāṃ patitānāṃ ca pattyaśvarathahastinām
07,162.011a teṣu sarveṣv anīkeṣu vyatiṣakteṣv anekaśaḥ
07,162.011c sve svāñ jaghnuḥ pare svāṃś ca sve parāṃś ca parān pare
07,162.012a vīrabāhuvisṛṣṭāś ca yodheṣu ca gajeṣu ca
07,162.012c asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣv iva
07,162.013a udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ
07,162.013c sa eva śabdas tadrūpo vāsasāṃ nijyatām iva
07,162.014a ardhāsibhis tathā khaḍgais tomaraiḥ saparaśvadhaiḥ
07,162.014c nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam
07,162.015a gajāśvakāyaprabhavāṃ naradehapravāhinīm
07,162.015c śastramatsyasusaṃpūrṇāṃ māṃsaśoṇitakardamām
07,162.016a ārtanādasvanavatīṃ patākāvastraphenilām
07,162.016c nadīṃ prāvartayan vīrāḥ paralokapravāhinīm
07,162.017a śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ
07,162.017c viṣṭabhya sarvagātrāṇi vyatiṣṭhan gajavājinaḥ
07,162.017e saṃśuṣkavadanā vīrāḥ śirobhiś cārukuṇḍalaiḥ
07,162.018a yuddhopakaraṇaiś cānyais tatra tatra prakāśitaiḥ
07,162.018c kravyādasaṃghair ākīrṇaṃ mṛtair ardhamṛtair api
07,162.018e nāsīd rathapathas tatra sarvam āyodhanaṃ prati
07,162.019a majjatsu cakreṣu rathān sattvam āsthāya vājinaḥ
07,162.019c kathaṃ cid avahañ śrāntā vepamānāḥ śarārditāḥ
07,162.019e kulasattvabalopetā vājino vāraṇopamāḥ
07,162.019f*1277_01 babhramus tatra tatraiva rathān ādāya bhārata
07,162.020a vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam
07,162.020c balam āsīt tadā sarvam ṛte droṇārjunāv ubhau
07,162.021a tāv evāstāṃ nilayanaṃ tāv ārtāyanam eva ca
07,162.021c tāv evānye samāsādya jagmur vaivasvatakṣayam
07,162.022a āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam
07,162.022c pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃ cana
07,162.023a antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane
07,162.023c pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye
07,162.024a na tatra karṇaṃ na droṇaṃ nārjunaṃ na yudhiṣṭhiram
07,162.024c na bhīmasenaṃ na yamau na pāñcālyaṃ na sātyakim
07,162.025a na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau
07,162.025c na kṛpaṃ madrarājaṃ vā kṛtavarmāṇam eva ca
07,162.026a na cānyān naiva cātmānaṃ na kṣitiṃ na diśas tathā
07,162.026c paśyāma rājan saṃsaktān sainyena rajasāvṛtān
07,162.027a saṃbhrānte tumule ghore rajomeghe samutthite
07,162.027c dvitīyām iva saṃprāptām amanyanta niśāṃ tadā
07,162.028a na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ
07,162.028c na diśo na divaṃ norvīṃ na samaṃ viṣamaṃ tathā
07,162.028d*1278_01 aśobhanta yathā meghāḥ śāradāś calavidyutaḥ
07,162.029a hastasaṃsparśam āpannān parān vāpy atha vā svakān
07,162.029c nyapātayaṃs tadā yuddhe narāḥ sma vijayaiṣiṇaḥ
07,162.030a uddhūtatvāt tu rajasaḥ prasekāc choṇitasya ca
07,162.030c praśaśāma rajo bhaumaṃ śīghratvād anilasya ca
07,162.031a tatra nāgā hayā yodhā rathino 'tha padātayaḥ
07,162.031c pārijātavanānīva vyarocan rudhirokṣitāḥ
07,162.032a tato duryodhanaḥ karṇo droṇo duḥśāsanas tathā
07,162.032c pāṇḍavaiḥ samasajjanta caturbhiś caturo rathāḥ
07,162.033a duryodhanaḥ saha bhrātrā yamābhyāṃ samasajjata
07,162.033c vṛkodareṇa rādheyo bhāradvājena cārjunaḥ
07,162.034a tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ
07,162.034c ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam
07,162.035a rathamārgair vicitraiś ca vicitrarathasaṃkulam
07,162.035c apaśyan rathino yuddhaṃ vicitraṃ citrayodhinām
07,162.036a yatamānāḥ parākrāntāḥ parasparajigīṣavaḥ
07,162.036c jīmūtā iva gharmānte śaravarṣair avākiran
07,162.037a te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ
07,162.037c aśobhanta yathā meghāḥ śāradāḥ samupasthitāḥ
07,162.037d*1279_01 yodhās te tu mahārāja krodhāmarṣasamanvitāḥ
07,162.038a spardhinas te maheṣvāsāḥ kṛtayatnā dhanurdharāḥ
07,162.038c abhyagacchaṃs tathānyonyaṃ mattā gajavṛṣā iva
07,162.039a na nūnaṃ dehabhedo 'sti kāle tasmin samāgate
07,162.039c yatra sarve na yugapad vyaśīryanta mahārathāḥ
07,162.040a bāhubhiś caraṇaiś chinnaiḥ śirobhiś cārukuṇḍalaiḥ
07,162.040c kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ
07,162.041a nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ
07,162.041c anyaiś ca vividhākārair dhautaiḥ praharaṇottamaiḥ
07,162.042a citraiś ca vividhākāraiḥ śarīrāvaraṇair api
07,162.042c vicitraiś ca rathair bhagnair hataiś ca gajavājibhiḥ
07,162.043a śūnyaiś ca nagarākārair hatayodhadhvajai rathaiḥ
07,162.043c amanuṣyair hayais trastaiḥ kṛṣyamāṇais tatas tataḥ
07,162.044a vātāyamānair asakṛd dhatavīrair alaṃkṛtaiḥ
07,162.044c vyajanaiḥ kaṅkaṭaiś caiva dhvajaiś ca vinipātitaiḥ
07,162.045a chatrair ābharaṇair vastrair mālyaiś ca susugandhibhiḥ
07,162.045c hāraiḥ kirīṭair mukuṭair uṣṇīṣaiḥ kiṅkiṇīgaṇaiḥ
07,162.046a urasyair maṇibhir niṣkaiś cūḍāmaṇibhir eva ca
07,162.046c āsīd āyodhanaṃ tatra nabhas tārāgaṇair iva
07,162.047a tato duryodhanasyāsīn nakulena samāgamaḥ
07,162.047c amarṣitena kruddhasya kruddhenāmarṣitasya ca
07,162.048a apasavyaṃ cakārātha mādrīputras tavātmajam
07,162.048c kirañ śaraśatair hṛṣṭas tatra nādo mahān abhūt
07,162.049a apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā
07,162.049c so 'marṣitas tam apy ājau praticakre 'pasavyataḥ
07,162.049d*1280_01 putras tava mahārāja rājā duryodhano drutam
07,162.050a tataḥ praticikīrṣantam apasavyaṃ tu te sutam
07,162.050c nyavārayata tejasvī nakulaś citramārgavit
07,162.051a sarvato vinivāryainaṃ śarajālena pīḍayan
07,162.051c vimukhaṃ nakulaś cakre tat sainyāḥ samapūjayan
07,162.052a tiṣṭha tiṣṭheti nakulo babhāṣe tanayaṃ tava
07,162.052c saṃsmṛtya sarvaduḥkhāni tava durmantritena ca
07,163.001 saṃjaya uvāca
07,163.001a tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat
07,163.001c rathavegena tīvreṇa kampayann iva medinīm
07,163.002a tasyāpatata evāśu bhallenāmitrakarśanaḥ
07,163.002c mādrīsutaḥ śiro yantuḥ saśirastrāṇam acchinat
07,163.003a nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaś cana sainikaḥ
07,163.003c hṛtottamāṅgam āśutvāt sahadevena buddhavān
07,163.004a yadā tv asaṃgṛhītatvāt prayānty aśvā yathāsukham
07,163.004c tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam
07,163.005a sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ
07,163.005c yuyudhe rathināṃ śreṣṭhaś citraṃ laghu ca suṣṭhu ca
07,163.006a tad asyāpūjayan karma sve pare caiva saṃyuge
07,163.006c hatasūtarathenājau vyacarad yad abhītavat
07,163.007a sahadevas tu tān aśvāṃs tīkṣṇair bāṇair avākirat
07,163.007c pīḍyamānāḥ śaraiś cāśu prādravaṃs te tatas tataḥ
07,163.008a sa raśmiṣu viṣaktatvād utsasarja śarāsanam
07,163.008c dhanuṣā karma kurvaṃs tu raśmīn sa punar utsṛjat
07,163.009a chidreṣu teṣu taṃ bāṇair mādrīputro 'bhyavākirat
07,163.009c parīpsaṃs tvatsutaṃ karṇas tadantaram avāpatat
07,163.010a vṛkodaras tataḥ karṇaṃ tribhir bhallaiḥ samāhitaiḥ
07,163.010c ākarṇapūrṇair abhyaghnan bāhvor urasi cānadat
07,163.011a saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ
07,163.011b*1281_01 bhīmam āvārayām āsa vikiran niśitāñ śarān
07,163.011b*1282_01 karṇas tu niśitair bāṇair vivyadhe marmabhedibhiḥ
07,163.011c tad abhūt tumulaṃ yuddhaṃ bhīmarādheyayos tadā
07,163.011d*1283_01 purā devāsure yuddhe vṛtravāsavayor iva
07,163.012a tau vṛṣāv iva saṃkruddhau vivṛttanayanāv ubhau
07,163.012c vegena mahatānyonyaṃ saṃrabdhāv abhipetatuḥ
07,163.013a abhisaṃśliṣṭayos tatra tayor āhavaśauṇḍayoḥ
07,163.013c abhinnaśarapātatvād gadāyuddham avartata
07,163.014a gadayā bhīmasenas tu karṇasya rathakūbaram
07,163.014c bibhedāśu tadā rājaṃs tad adbhutam ivābhavat
07,163.015a tato bhīmasya rādheyo gadām ādāya vīryavān
07,163.015c avāsṛjad rathe tāṃ tu bibheda gadayā gadām
07,163.016a tato bhīmaḥ punar gurvīṃ cikṣepādhirather gadām
07,163.016c tāṃ śarair daśabhiḥ karṇaḥ supuṅkhaiḥ susamāhitaiḥ
07,163.016e pratyavidhyat punaś cānyaiḥ sā bhīmaṃ punar āvrajat
07,163.016f*1284_01 vyālīva mantrābhihatā karṇabāṇair abhidrutā
07,163.017a tasyāḥ pratinipātena bhīmasya vipulo dhvajaḥ
07,163.017c papāta sārathiś cāsya mumoha gadayā hataḥ
07,163.018a sa karṇe sāyakān aṣṭau vyasṛjat krodhamūrchitaḥ
07,163.018c dhvaje śarāsane caiva śarāvāpe ca bhārata
07,163.018d*1285_01 tais tasya niśitaiḥ pītair bhīmaseno mahābalaḥ
07,163.018d*1285_02 ciccheda paravīraghnaḥ prahasann iva bhārata
07,163.018d*1286_01 karṇo 'py anyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam
07,163.019a tataḥ punas tu rādheyo hayān asya ratheṣubhiḥ
07,163.019c ṛṣyavarṇāñ jaghānāśu tathobhau pārṣṇisārathī
07,163.020a sa vipannaratho bhīmo nakulasyāpluto ratham
07,163.020c harir yathā gireḥ śṛṅgaṃ samākrāmad ariṃdamaḥ
07,163.021a tathā droṇārjunau citram ayudhyetāṃ mahārathau
07,163.021c ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi
07,163.022a laghusaṃdhānayogābhyāṃ rathayoś ca raṇena ca
07,163.022c mohayantau manuṣyāṇāṃ cakṣūṃṣi ca manāṃsi ca
07,163.023a upāramanta te sarve yodhāsmākaṃ pare tathā
07,163.023c adṛṣṭapūrvaṃ paśyantas tad yuddhaṃ guruśiṣyayoḥ
07,163.024a vicitrān pṛtanāmadhye rathamārgān udīryataḥ
07,163.024c anyonyam apasavyaṃ ca kartuṃ vīrau tadaiṣatuḥ
07,163.024e parākramaṃ tayor yodhā dadṛśus taṃ suvismitāḥ
07,163.025a tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat
07,163.025c āmiṣārthaṃ mahārāja gagane śyenayor iva
07,163.026a yad yac cakāra droṇas tu kuntīputrajigīṣayā
07,163.026c tat tat pratijaghānāśu prahasaṃs tasya pāṇḍavaḥ
07,163.026d*1287_01 tāv anyonyaṃ prati mahān saṃrambhaḥ samajāyata
07,163.026d*1287_02 mṛdupūrvam abhūd yuddhaṃ divyāstraviduṣor dvayoḥ
07,163.027a yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe
07,163.027c tataḥ prāduścakārāstram astramārgaviśāradaḥ
07,163.028a aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam
07,163.028c muktaṃ muktaṃ droṇacāpāt taj jaghāna dhanaṃjayaḥ
07,163.029a astrāṇy astrair yadā tasya vidhivad dhanti pāṇḍavaḥ
07,163.029c tato 'straiḥ paramair divyair droṇaḥ pārtham avākirat
07,163.030a yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā
07,163.030c tasyāstrasya vighātārthaṃ tat tat sa kurute 'rjunaḥ
07,163.031a sa vadhyamāneṣv astreṣu divyeṣv api yathāvidhi
07,163.031c arjunenārjunaṃ droṇo manasaivābhyapūjayat
07,163.032a mene cātmānam adhikaṃ pṛthivyām api bhārata
07,163.032c tena śiṣyeṇa sarvebhyaḥ śastravidbhyaḥ samantataḥ
07,163.033a vāryamāṇas tu pārthena tathā madhye mahātmanām
07,163.033c yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan
07,163.034a tato 'ntarikṣe devāś ca gandharvāś ca sahasraśaḥ
07,163.034c ṛṣayaḥ siddhasaṃghāś ca vyatiṣṭhanta didṛkṣayā
07,163.035a tad apsarobhir ākīrṇaṃ yakṣarākṣasasaṃkulam
07,163.035c śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā
07,163.036a tatra smāntarhitā vāco vyacaranta punaḥ punaḥ
07,163.036c droṇasya stavasaṃyuktāḥ pārthasya ca mahātmanaḥ
07,163.036e visṛjyamāneṣv astreṣu jvālayatsu diśo daśa
07,163.036f*1288_01 abruvaṃs tatra siddhāś ca ṛṣayaś ca samāgatāḥ
07,163.037a naivedaṃ mānuṣaṃ yuddhaṃ nāsuraṃ na ca rākṣasam
07,163.037c na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param
07,163.037e vicitram idam āścaryaṃ na no dṛṣṭaṃ na ca śrutam
07,163.038a ati pāṇḍavam ācāryo droṇaṃ cāpy ati pāṇḍavaḥ
07,163.038c nānayor antaraṃ draṣṭuṃ śakyam astreṇa kena cit
07,163.039a yadi rudro dvidhākṛtya yudhyetātmānam ātmanā
07,163.039c tatra śakyopamā kartum anyatra tu na vidyate
07,163.040a jñānam ekastham ācārye jñānaṃ yogaś ca pāṇḍave
07,163.040b*1289_01 droṇe sauṣṭhavam ācārye lāghavaṃ sauṣṭhavaṃ tathā
07,163.040b*1289_02 arjune dṛśyate vyaktaṃ nānyasmiṃs tad dhanurdhare
07,163.040b*1289_03 lakṣam ekastham ācārye lakṣaṃ vedhaś ca pāṇḍave
07,163.040b*1289_04 śaighryam ekastham ācārye śaighryaṃ vedhaś ca pāṇḍave
07,163.040b*1290_01 gatam ekastham ācārye gataṃ vedhaś ca pāṇḍave
07,163.040c śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave
07,163.041a nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ
07,163.041c icchamānau punar imau hanyetāṃ sāmaraṃ jagat
07,163.042a ity abruvan mahārāja dṛṣṭvā tau puruṣarṣabhau
07,163.042c antarhitāni bhūtāni prakāśāni ca saṃghaśaḥ
07,163.042d*1291_01 yadā droṇaṃ mahārāja viśeṣayati pāṇḍavaḥ
07,163.043a tato droṇo brāhmam astraṃ prāduścakre mahāmatiḥ
07,163.043b*1292_01 tad astraṃ saṃdhitaṃ rājan ghorarūpaṃ mahāhave
07,163.043c saṃtāpayan raṇe pārthaṃ bhūtāny antarhitāni ca
07,163.044a tataś cacāla pṛthivī saparvatavanadrumā
07,163.044b*1293_01 saritaś ca pratisrotaḥ samūhur vai kṣaṇāntaram
07,163.044c vavau ca viṣamo vāyuḥ sāgarāś cāpi cukṣubhuḥ
07,163.045a tatas trāso mahān āsīt kurupāṇḍavasenayoḥ
07,163.045c sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā
07,163.046a tataḥ pārtho 'py asaṃbhrāntas tad astraṃ pratijaghnivān
07,163.046c brahmāstreṇaiva rājendra tataḥ sarvam aśīśamat
07,163.047a yadā na gamyate pāraṃ tayor anyatarasya vā
07,163.047c tataḥ saṃkulayuddhena tad yuddhaṃ vyakulīkṛtam
07,163.048a nājñāyata tataḥ kiṃ cit punar eva viśāṃ pate
07,163.048c pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe
07,163.048d*1294_01 droṇas tyajya raṇe pārthaṃ pāñcālān anvadhāvata
07,163.048d*1294_02 arjuno 'pi raṇe droṇaṃ tyaktvā prādrāvayat kurūn
07,163.048d*1294_03 śaraughair atha tābhyāṃ tu chāyābhūtaṃ mahāmṛdhe
07,163.048d*1294_04 tumulaṃ prababhau rājan sarvasya jagato bhayam
07,163.049a śarajālaiḥ samākīrṇe meghajālair ivāmbare
07,163.049c na sma saṃpatate kaś cid antarikṣacaras tadā
07,164.001 saṃjaya uvāca
07,164.001a tasmiṃs tathā vartamāne narāśvagajasaṃkṣaye
07,164.001c duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat
07,164.002a sa tu rukmarathāsakto duḥśāsanaśarārditaḥ
07,164.002c amarṣāt tava putrasya śarair vāhān avākirat
07,164.003a kṣaṇena sa rathas tasya sadhvajaḥ sahasārathiḥ
07,164.003c nādṛśyata mahārāja pārṣatasya śaraiś citaḥ
07,164.004a duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ
07,164.004c nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ
07,164.005a sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ
07,164.005b*1295_01 dhṛṣṭadyumno 'pi rājendra bhagnaṃ dṛṣṭvā tavātmajam
07,164.005c kirañ śarasahasrāṇi droṇam evābhyayād raṇe
07,164.006a pratyapadyata hārdikyaḥ kṛtavarmā tadantaram
07,164.006c sodaryāṇāṃ trayaś caiva ta enaṃ paryavārayan
07,164.007a taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau
07,164.007c droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam
07,164.008a saṃprahāram akurvaṃs te sarve sapta mahārathāḥ
07,164.008c amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ
07,164.009a śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ
07,164.009c āryaṃ yuddham akurvanta parasparajigīṣavaḥ
07,164.010a śuklābhijanakarmāṇo matimanto janādhipāḥ
07,164.010c dharmayuddham ayudhyanta prekṣanto gatim uttamām
07,164.011a na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca
07,164.011c nātra karṇī na nālīko na lipto na ca vastakaḥ
07,164.012a na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ
07,164.012b*1296_01 na cūlī baliśas tatra na yamī nāpi pāvakaḥ
07,164.012c iṣur āsīn na saṃśliṣṭo na pūtir na ca jihmagaḥ
07,164.013a ṛjūny eva viśuddhāni sarve śastrāṇy adhārayan
07,164.013c suyuddhena parāṃl lokān īpsantaḥ kīrtim eva ca
07,164.014a tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam
07,164.014c caturṇāṃ tava yodhānāṃ tais tribhiḥ pāṇḍavaiḥ saha
07,164.015a dhṛṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān
07,164.015c yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt
07,164.016a nivāritās tu te vīrās tayoḥ puruṣasiṃhayoḥ
07,164.016c samasajjanta catvāro vātāḥ parvatayor iva
07,164.017a dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau
07,164.017c samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata
07,164.018a dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam
07,164.018c yamābhyāṃ tāṃś ca saṃsaktāṃs tadantaram upādravat
07,164.018d*1297_01 tatas tava suto rājan sātvatena samāgataḥ
07,164.019a duryodhano mahārāja kirañ śoṇitabhojanān
07,164.019c taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata
07,164.020a tau parasparam āsādya samīpe kurumādhavau
07,164.020c hasamānau nṛśārdūlāv abhītau samagacchatām
07,164.021a bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau
07,164.021c anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ
07,164.022a atha duryodhano rājā sātyakiṃ pratyabhāṣata
07,164.022c priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ
07,164.023a dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam
07,164.023c dhig astu kṣātram ācāraṃ dhig astu balam aurasam
07,164.024a yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava
07,164.024c tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava
07,164.025a smarāmi tāni sarvāṇi bālye vṛttāni yāni nau
07,164.025c tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire
07,164.025e kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata
07,164.026a taṃ tathāvādinaṃ rājan sātyakiḥ pratyabhāṣata
07,164.026c prahasan viśikhāṃs tīkṣṇān udyamya paramāstravit
07,164.027a neyaṃ sabhā rājaputra na cācāryaniveśanam
07,164.027c yatra krīḍitam asmābhis tadā rājan samāgataiḥ
07,164.028 duryodhana uvāca
07,164.028a kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava
07,164.028c kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ
07,164.029a kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā
07,164.029c yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ
07,164.030 saṃjaya uvāca
07,164.030a taṃ tathāvādinaṃ tatra rājānaṃ mādhavo 'bravīt
07,164.030c evaṃvṛttaṃ sadā kṣatraṃ yad dhantīha gurūn api
07,164.031a yadi te 'haṃ priyo rājañ jahi māṃ mā ciraṃ kṛthāḥ
07,164.031c tvatkṛte sukṛtāṃl lokān gaccheyaṃ bharatarṣabha
07,164.032a yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya
07,164.032c necchāmy etad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat
07,164.033a ity evaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ
07,164.033c abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate
07,164.034a tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ
07,164.034c śaraiś cāvākirad rājañ śaineyaṃ tanayas tava
07,164.035a tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ
07,164.035c anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ
07,164.036a tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam
07,164.036c duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ
07,164.037a taṃ sātyakiḥ pratyaviddhat tathaiva daśabhiḥ śaraiḥ
07,164.037b*1298_01 duryodhanas tataḥ kruddho mādhavaṃ navabhiḥ śaraiḥ
07,164.037c pañcāśatā punaś cājau triṃśatā daśabhiś ca ha
07,164.037d*1299_01 sātyakiṃ tu tato rājan prahasaṃs tanayas tava
07,164.037d*1299_02 ākarṇamuktair niśitair vivyādha triṃśatā śaraiḥ
07,164.037d*1299_03 tato 'sya saśaraṃ cāpaṃ kṣurapreṇa dvidhākarot
07,164.037d*1299_04 so 'nyat kārmukam ādāya laghuhastas tato dṛḍham
07,164.037d*1299_05 sātyakir vyasṛjac cāpi śaraśreṇīṃ sutasya te
07,164.037d*1299_06 tām āpatantīṃ sahasā śaraśreṇīṃ jighāṃsayā
07,164.037d*1299_07 ciccheda bahudhā rājaṃs tata uccukruśur janāḥ
07,164.037d*1299_08 sātyakiṃ ca trisaptatyā pīḍayām āsa vegitaḥ
07,164.037d*1299_09 svarṇapuṅkhaiḥ śilādhautair ākarṇāpūrṇaniḥsṛtaiḥ
07,164.038a tasya saṃdadhataś ceṣūn saṃhiteṣuṃ ca kārmukam
07,164.038c acchinat sātyakis tūrṇaṃ śaraiś caivābhyavīvṛṣat
07,164.039a sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram
07,164.039c duryodhano mahārāja dāśārhaśarapīḍitaḥ
07,164.040a samāśvasya tu putras te sātyakiṃ punar abhyayāt
07,164.040c visṛjann iṣujālāni yuyudhānarathaṃ prati
07,164.041a tathaiva sātyakir bāṇān duryodhanarathaṃ prati
07,164.041c pratataṃ vyasṛjad rājaṃs tat saṃkulam avartata
07,164.042a tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ
07,164.042c agner iva mahākakṣe śabdaḥ samabhavan mahān
07,164.042d*1300_01 tayoḥ śarasahasraiś ca saṃchannaṃ vasudhātalam
07,164.042d*1300_02 agamyarūpaṃ ca śarair ākāśaṃ samapadyata
07,164.043a tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam
07,164.043c kṣipram abhyapatat karṇaḥ parīpsaṃs tanayaṃ tava
07,164.044a na tu taṃ marṣayām āsa bhīmaseno mahābalaḥ
07,164.044c abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn
07,164.045a tasya karṇaḥ śitān bāṇān pratihanya hasann iva
07,164.045c dhanuḥ śarāṃś ca ciccheda sūtaṃ cābhyahanac charaiḥ
07,164.046a bhīmasenas tu saṃkruddho gadām ādāya pāṇḍavaḥ
07,164.046c dhvajaṃ dhanuś ca sūtaṃ ca saṃmamardāhave ripoḥ
07,164.046d*1301_01 rathacakraṃ ca karṇasya babhañja sa mahābalaḥ
07,164.046d*1301_02 bhagnacakre rathe 'tiṣṭhad akampaḥ śailarāḍ iva
07,164.046d*1301_03 ekacakraṃ rathaṃ tasya tam ūhuḥ suciraṃ hayāḥ
07,164.046d*1301_04 ekacakram ivārkasya rathaṃ saptarṣayo 'malāḥ
07,164.047a amṛṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata
07,164.047c vividhair iṣujālaiś ca nānāśastraiś ca saṃyuge
07,164.047d*1302_01 bhīmasenas tu saṃkruddhaḥ sūtaputram ayodhayat
07,164.048a saṃkule vartamāne tu rājā dharmasuto 'bravīt
07,164.048c pāñcālānāṃ naravyāghrān matsyānāṃ ca nararṣabhān
07,164.049a ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ
07,164.049c ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ
07,164.050a kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ
07,164.050c tatra gacchata yatraite yudhyante māmakā rathāḥ
07,164.051a kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ
07,164.051c jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha
07,164.052a jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ
07,164.052c hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān
07,164.053a te rājñā coditā vīrā yotsyamānā mahārathāḥ
07,164.053c caturdhā vahinīṃ kṛtvā tvaritā droṇam abhyayuḥ
07,164.054a pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ
07,164.054c bhīmasenapurogāś ca ekataḥ paryavārayan
07,164.055a āsaṃs tu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ
07,164.055c yamau ca bhīmasenaś ca prākrośanta dhanaṃjayam
07,164.056a abhidravārjuna kṣipraṃ kurūn droṇād apānuda
07,164.056c tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam
07,164.057a kauraveyāṃs tataḥ pārthaḥ sahasā samupādravat
07,164.057c pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān
07,164.057d*1303_01 sasṛjus tarasā vīrān pañcame 'hani bhārata
07,164.058a pāñcālānāṃ tato droṇo 'py akarot kadanaṃ mahat
07,164.058c yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā
07,164.059a droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi
07,164.059c nātrasanta raṇe droṇāt sattvavanto mahārathāḥ
07,164.060a vadhyamānā mahārāja pāñcālāḥ sṛñjayās tathā
07,164.060c droṇam evābhyayur yuddhe mohayanto mahāratham
07,164.061a teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ
07,164.061c abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ
07,164.062a vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā
07,164.062c udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat
07,164.063a dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi
07,164.063b*1304_01 dṛṣṭvā ca naranāgāśvapattīnāṃ vipulaṃ kṣayam
07,164.063c pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā
07,164.064a kaccid droṇo na naḥ sarvān kṣapayet paramāstravit
07,164.064c samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ
07,164.065a na cainaṃ saṃyuge kaś cit samarthaḥ prativīkṣitum
07,164.065c na cainam arjuno jātu pratiyudhyeta dharmavit
07,164.066a trastān kuntīsutān dṛṣṭvā droṇasāyakapīḍitān
07,164.066c matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt
07,164.067a naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃ cana
07,164.067b*1305_01 sadhanur dhanvināṃ śreṣṭho devair api savāsavaiḥ
07,164.067b*1305_02 nyastaśastras tu saṃgrāme śakyo hantuṃ bhaven nṛbhiḥ
07,164.067c api vṛtrahaṇā yuddhe rathayūthapayūthapaḥ
07,164.068a āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava
07,164.068c yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ
07,164.069a aśvatthāmni hate naiṣa yudhyed iti matir mama
07,164.069c taṃ hataṃ saṃyuge kaś cid asmai śaṃsatu mānavaḥ
07,164.070a etan nārocayad rājan kuntīputro dhanaṃjayaḥ
07,164.070c anye tv arocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ
07,164.071a tato bhīmo mahābāhur anīke sve mahāgajam
07,164.071c jaghāna gadayā rājann aśvatthāmānam ity uta
07,164.071d*1306_01 parapramathanaṃ ghoraṃ mālavasyendravarmaṇaḥ
07,164.072a bhīmasenas tu savrīḍam upetya droṇam āhave
07,164.072c aśvatthāmā hata iti śabdam uccaiś cakāra ha
07,164.073a aśvatthāmeti hi gajaḥ khyāto nāmnā hato 'bhavat
07,164.073c kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃs tadā
07,164.074a bhīmasenavacaḥ śrutvā droṇas tat param apriyam
07,164.074c manasā sannagātro 'bhūd yathā saikatam ambhasi
07,164.075a śaṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai
07,164.075c hataḥ sa iti ca śrutvā naiva dhairyād akampata
07,164.076a sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat
07,164.076c anucintyātmanaḥ putram aviṣahyam arātibhiḥ
07,164.077a sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ
07,164.077c avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām
07,164.078a taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ
07,164.078c tathā carantaṃ saṃgrāme sarvato vyakirañ śaraiḥ
07,164.078d*1307_01 taiḥ śarair āvṛtaṃ droṇaṃ nāpaśyāma mahāratham
07,164.078d*1307_02 bhāskaraṃ jaladai ruddhaṃ varṣāsv iva viśāṃ pate
07,164.078d*1307_03 vidhūya tān bāṇagaṇān pāñcālānāṃ mahārathaḥ
07,164.079a tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ
07,164.079c vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ
07,164.080a tato vyarocata droṇo vinighnan sarvasomakān
07,164.080c śirāṃsy apātayac cāpi pāñcālānāṃ mahāmṛdhe
07,164.080e tathaiva parighākārān bāhūn kanakabhūṣaṇān
07,164.081a te vadhyamānāḥ samare bhāradvājena pārthivāḥ
07,164.081c medinyām anvakīryanta vātanunnā iva drumāḥ
07,164.082a kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata
07,164.082c agamyarūpā pṛthivī māṃsaśoṇitakardamā
07,164.083a hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān
07,164.083c atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan
07,164.084a tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān
07,164.084c vasudānasya bhallena śiraḥ kāyād apāharat
07,164.085a punaḥ pañcaśatān matsyān ṣaṭsahasrāṃś ca sṛñjayān
07,164.085c hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ
07,164.086a kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam
07,164.086c ṛṣayo 'bhyāgamaṃs tūrṇaṃ havyavāhapurogamāḥ
07,164.087a viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ
07,164.087c vasiṣṭhaḥ kaśyapo 'triś ca brahmalokaṃ ninīṣavaḥ
07,164.088a sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ
07,164.088c bhṛgavo 'ṅgirasaś caiva sūkṣmāś cānye maharṣayaḥ
07,164.089a ta enam abruvan sarve droṇam āhavaśobhinam
07,164.089c adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te
07,164.090a nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān
07,164.090c nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi
07,164.091a vedavedāṅgaviduṣaḥ satyadharmaparasya ca
07,164.091c brāhmaṇasya viśeṣeṇa tavaitan nopapadyate
07,164.092a nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate
07,164.092c paripūrṇaś ca kālas te vastuṃ loke 'dya mānuṣe
07,164.092d*1308_01 brahmāstreṇa tvayā dagdhā anastrajñā narā bhuvi
07,164.092d*1308_02 yad etad īdṛśaṃ vipra kṛtaṃ karma na sādhu tat
07,164.092d*1308_03 nyasyāyudhaṃ raṇe kṣipraṃ droṇa mā tvaṃ ciraṃ kṛthāḥ
07,164.092d*1308_04 mā pāpiṣṭhataraṃ karma kariṣyasi punar dvija
07,164.093a iti teṣāṃ vacaḥ śrutvā bhīmasenavacaś ca tat
07,164.093c dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat
07,164.094a sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram
07,164.094b*1309_01 yudhiṣṭhiram upāgamya droṇo vacanam abravīt
07,164.094b*1309_02 satyaṃ kathaya rājendra yadi jīvati me sutaḥ
07,164.094c ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ
07,164.095a sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam
07,164.095c trayāṇām api lokānām aiśvaryārthe kathaṃ cana
07,164.096a tasmāt taṃ paripapraccha nānyaṃ kaṃ cid viśeṣataḥ
07,164.096c tasmiṃs tasya hi satyāśā bālyāt prabhṛti pāṇḍave
07,164.097a tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim
07,164.097c droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt
07,164.098a yady ardhadivasaṃ droṇo yudhyate manyum āsthitaḥ
07,164.098c satyaṃ bravīmi te senā vināśaṃ samupaiṣyati
07,164.099a sa bhavāṃs trātu no droṇāt satyāj jyāyo 'nṛtaṃ bhavet
07,164.099c anṛtaṃ jīvitasyārthe vadan na spṛśyate 'nṛtaiḥ
07,164.099d*1310_01 kāminīṣu vivāheṣu gavām arthe tathā dhane
07,164.099d*1310_02 brāhmaṇābhyavapattau ca anṛte nāsti pātakam
07,164.100a tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam
07,164.100c śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ
07,164.101a gāhamānasya te senāṃ mālavasyendravarmaṇaḥ
07,164.101c aśvatthāmeti vikhyāto gajaḥ śakragajopamaḥ
07,164.102a nihato yudhi vikramya tato 'haṃ droṇam abruvam
07,164.102c aśvatthāmā hato brahman nivartasvāhavād iti
07,164.103a nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ
07,164.103c sa tvaṃ govindavākyāni mānayasva jayaiṣiṇaḥ
07,164.104a droṇāya nihataṃ śaṃsa rājañ śāradvatīsutam
07,164.104c tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ
07,164.104e satyavān hi nṛloke 'smin bhavān khyāto janādhipa
07,164.105a tasya tad vacanaṃ śrutvā kṛṣṇavākyapracoditaḥ
07,164.105c bhāvitvāc ca mahārāja vaktuṃ samupacakrame
07,164.106a tam atathyabhaye magno jaye sakto yudhiṣṭhiraḥ
07,164.106c avyaktam abravīd rājan hataḥ kuñjara ity uta
07,164.107a tasya pūrvaṃ rathaḥ pṛthvyāś caturaṅgula uttaraḥ
07,164.107c babhūvaivaṃ tu tenokte tasya vāhāspṛśan mahīm
07,164.108a yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ
07,164.108c putravyasanasaṃtapto nirāśo jīvite 'bhavat
07,164.109a āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām
07,164.109c ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam
07,164.110a vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca
07,164.110c yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama
07,164.111a taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam
07,164.111c pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat
07,164.112a ya iṣṭvā manujendreṇa drupadena mahāmakhe
07,164.112c labdho droṇavināśāya samiddhād dhavyavāhanāt
07,164.113a sa dhanur jaitram ādāya ghoraṃ jaladanisvanam
07,164.113c dṛḍhajyam ajaraṃ divyaṃ śarāṃś cāśīviṣopamān
07,164.114a saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam
07,164.114c droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam
07,164.115a tasya rūpaṃ śarasyāsīd dhanurjyāmaṇḍalāntare
07,164.115c dyotato bhāskarasyeva ghanānte pariveśinaḥ
07,164.116a pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ
07,164.116c antakālam iva prāptaṃ menire vīkṣya sainikāḥ
07,164.117a tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān
07,164.117c dṛṣṭvāmanyata dehasya kālaparyāyam āgatam
07,164.118a tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe
07,164.118c na cāsyāstrāṇi rājendra prādurāsan mahātmanaḥ
07,164.119a tasya tv ahāni catvāri kṣapā caikāsyato gatā
07,164.119b*1311_01 tasya tv ahaś ca rātriś ca śarān abhyasato 'gamat
07,164.119c tasya cāhnas tribhāgena kṣayaṃ jagmuḥ patatriṇaḥ
07,164.120a sa śarakṣayam āsādya putraśokena cārditaḥ
07,164.120c vividhānāṃ ca divyānām astrāṇām aprasannatām
07,164.121a utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ
07,164.121c tejasā preryamāṇaś ca yuyudhe so 'timānuṣam
07,164.122a athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ
07,164.122c śarāṃś ca brahmadaṇḍābhān dhṛṣṭadyumnam ayodhayat
07,164.123a tatas taṃ śaravarṣeṇa mahatā samavākirat
07,164.123c vyaśātayac ca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ
07,164.123d*1312_01 tataś ca pārṣato rājan samākṛṣya dhanur mahat
07,164.123d*1312_02 śaraṃ mumoca niśitaṃ bhāradvājajighāṃsayā
07,164.124a taṃ śaraṃ śatadhā cāsya droṇaś ciccheda sāyakaiḥ
07,164.124c dhvajaṃ dhanuś ca niśitaiḥ sārathiṃ cāpy apātayat
07,164.125a dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam
07,164.125c śitena cainaṃ bāṇena pratyavidhyat stanāntare
07,164.126a so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge
07,164.126c bhallena śitadhāreṇa cicchedāsya mahad dhanuḥ
07,164.127a yac cāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate
07,164.127c sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca
07,164.128a dhṛṣṭadyumnaṃ tato 'vidhyan navabhir niśitaiḥ śaraiḥ
07,164.128c jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ
07,164.129a dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ
07,164.129c amiśrayad ameyātmā brāhmam astram udīrayan
07,164.130a te miśrā bahv aśobhanta javanā vātaraṃhasaḥ
07,164.130c pārāvatasavarṇāś ca śoṇāś ca bharatarṣabha
07,164.131a yathā savidyuto meghā nadanto jaladāgame
07,164.131c tathā rejur mahārāja miśritā raṇamūrdhani
07,164.132a īṣābandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca
07,164.132c praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ
07,164.133a sa chinnadhanvā viratho hatāśvo hatasārathiḥ
07,164.133c uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat
07,164.134a tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ
07,164.134c nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ
07,164.135a tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ
07,164.135c vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat
07,164.136a asaṃśayaṃ tathābhūte pāñcālyaḥ sādhv amanyata
07,164.136c vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ
07,164.137a tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā
07,164.137c agacchad asim udyamya śatacandraṃ ca bhānumat
07,164.138a cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ
07,164.138c iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge
07,164.139a so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca
07,164.139c śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan
07,164.140a tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ
07,164.140c nāpaśyad antaraṃ droṇas tad adbhutam ivābhavat
07,164.141a kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ
07,164.141c tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe
07,164.142a tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī
07,164.142c sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat
07,164.143a te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ
07,164.143c śoṇāś ca paryamucyanta rathabandhād viśāṃ pate
07,164.144a tān hayān nihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ
07,164.144c nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ
07,164.145a virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ
07,164.145c droṇam abhyapatad rājan vainateya ivoragam
07,164.146a tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ
07,164.146c yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe
07,164.147a so 'carad vividhān mārgān prakārān ekaviṃśatim
07,164.147b*1313_01 darśayām āsa kauravya pārṣato vicaran raṇe
07,164.147c bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam
07,164.148a parivṛttaṃ nivṛttaṃ ca khaḍgaṃ carma ca dhārayan
07,164.148c saṃpātaṃ samudīrṇaṃ ca darśayām āsa pārṣataḥ
07,164.148d*1314_01 bhārataṃ kauśikaṃ caiva sātvataṃ caiva śikṣayā
07,164.148d*1314_02 darśayan vyacarad yuddhe droṇasyāntacikīrṣayā
07,164.148d*1314_03 caratas tasya tān mārgān vicitrān khaḍgacarmiṇaḥ
07,164.148d*1314_04 vyasmayanta raṇe yodhā devatāś ca samāgatāḥ
07,164.149a tataḥ śarasahasreṇa śatacandram apātayat
07,164.149c khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ
07,164.150a te tu vaitastikā nāma śarā hy āsannaghātinaḥ
07,164.150c nikṛṣṭayuddhe droṇasya nānyeṣāṃ santi te śarāḥ
07,164.151a śāradvatasya pārthasya drauṇer vaikartanasya ca
07,164.151b*1315_01 ṛte śāradvatāt pārthād droṇer vaikartanāt tathā
07,164.151c pradyumnayuyudhānābhyām abhimanyoś ca te śarāḥ
07,164.152a athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam
07,164.152c antevāsinam ācāryo jighāṃsuḥ putrasaṃmitam
07,164.153a taṃ śarair daśabhis tīkṣṇaiś ciccheda śinipuṃgavaḥ
07,164.153b*1316_01 paśyatas tasya tān mārgān vicitrān khaḍgacarmaṇi
07,164.153c paśyatas tava putrasya karṇasya ca mahātmanaḥ
07,164.153e grastam ācāryamukhyena dhṛṣṭadyumnam amocayat
07,164.154a carantaṃ rathamārgeṣu sātyakiṃ satyavikramam
07,164.154c droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata
07,164.154e apaśyetāṃ mahātmānau viṣvaksenadhanaṃjayau
07,164.155a apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhv iti
07,164.155c divyāny astrāṇi sarveṣāṃ yudhi nighnantam acyutam
07,164.155e abhipatya tataḥ senāṃ viṣvaksenadhanaṃjayau
07,164.156a dhanaṃjayas tataḥ kṛṣṇam abravīt paśya keśava
07,164.156c ācāryavaramukhyānāṃ madhye krīḍan madhūdvahaḥ
07,164.157a ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ
07,164.157c mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram
07,164.158a yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ
07,164.158c mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ
07,164.159a tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ
07,164.159c ajayyaṃ samare dṛṣṭvā sādhu sādhv iti sātvatam
07,164.159e yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan
07,165.001 saṃjaya uvāca
07,165.001*1317_01 sātvatasya tu tat karma dṛṣṭvā duryodhanādayaḥ
07,165.001*1317_02 śaineyaṃ sarvataḥ kruddhā vārayām āsur añjasā
07,165.001*1317_03 kṛpakarṇau ca samare putrāś ca tava māriṣa
07,165.001*1317_04 śaineyaṃ tvarayābhyetya vinighnan niśitaiḥ śaraiḥ
07,165.001*1317_05 yudhiṣṭhiras tato rājā mādrīputrau ca pāṇḍavau
07,165.001*1317_06 bhīmasenaś ca balavān sātvataṃ paryavārayan
07,165.001*1317_07 karṇaś ca śaravarṣeṇa gautamaś ca mahārathaḥ
07,165.001*1317_08 duryodhanādayas te ca śaineyaṃ paryavārayan
07,165.001*1317_09 tāṃ vṛṣṭiṃ sahasā rājann utthitāṃ ghorarūpiṇīm
07,165.001*1317_10 vārayām āsa śaineyo yodhayaṃs tān mahārathān
07,165.001*1317_11 teṣām astrāṇi divyāni saṃhitāni mahātmanām
07,165.001*1317_12 vārayām āsa vidhivad divyair astrair mahāmṛdhe
07,165.001*1318_01 saṃprahṛṣṭācyuto dṛṣṭvā sādhu sādhv iti pūjayan
07,165.001*1318_02 taṃ yaudhāś cābhavan sarve karmaṇānena pūjayan
07,165.001*1318_03 evam uktvā mahārāja vāsudevaṃ dhanaṃjayaḥ
07,165.001*1318_04 prāyāt tava balaṃ jiṣṇur bhāradvājarathaṃ prati
07,165.001*1318_05 tatrāsīd bhairavo nādas tāvakānāṃ jayaiṣiṇām
07,165.001*1318_06 samabhidravatāṃ pārthaṃ daityānām iva vāsavam
07,165.001*1318_07 tatrākaron mahārāja mahīṃ śoṇitakardamām
07,165.001*1318_08 prācchinac cottamāṅgāni pārtho 'śvanaradantinām
07,165.001a krūram āyodhanaṃ jajñe tasmin rājasamāgame
07,165.001c rudrasyeva hi kruddhasya nighnatas tu paśūn yathā
07,165.002a hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata
07,165.002c chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge
07,165.002d*1319_01 rāśayaḥ sma vyadṛśyanta tatra tatra raṇājire
07,165.003a bhagnacakrai rathaiś cāpi pātitaiś ca mahādhvajaiḥ
07,165.003c sādibhiś ca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat
07,165.004a bāṇapātanikṛttās tu yodhās te kurusattama
07,165.004c ceṣṭanto vividhāś ceṣṭā vyadṛśyanta mahāhave
07,165.005a vartamāne tathā yuddhe ghore devāsuropame
07,165.005c abravīt kṣatriyāṃs tatra dharmarājo yudhiṣṭhiraḥ
07,165.005e abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ
07,165.006a eṣa vai pārṣato vīro bhāradvājena saṃgataḥ
07,165.006c ghaṭate ca yathāśakti bhāradvājasya nāśane
07,165.007a yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe
07,165.007c adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ
07,165.007e te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata
07,165.008a yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ
07,165.008c abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ
07,165.009a tān samāpatataḥ sarvān bhāradvājo mahārathaḥ
07,165.009c abhyadravata vegena martavyam iti niścitaḥ
07,165.010a prayāte satyasaṃdhe tu samakampata medinī
07,165.010c vavur vātāḥ sanirghātās trāsayanto varūthinīm
07,165.011a papāta mahatī colkā ādityān nirgateva ha
07,165.011c dīpayantīva tāpena śaṃsantīva mahad bhayam
07,165.012a jajvaluś caiva śastrāṇi bhāradvājasya māriṣa
07,165.012c rathāḥ svananti cātyarthaṃ hayāś cāśrūṇy avāsṛjan
07,165.013a hataujā iva cāpy āsīd bhāradvājo mahārathaḥ
07,165.013b*1320_01 prāsphuran nayanaṃ cāsya dakṣiṇo bāhur eva ca
07,165.013b*1320_02 vimanāś cābhavad yuddhe dṛṣṭvā pārṣatam agrataḥ
07,165.013c ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati
07,165.013e suyuddhena tataḥ prāṇān utsraṣṭum upacakrame
07,165.014a tataś caturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ
07,165.014c nirdahan kṣatriyavrātān droṇaḥ paryacarad raṇe
07,165.015a hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ
07,165.015c daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ
07,165.016a so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ
07,165.016c kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ
07,165.017a pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī
07,165.017c aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt
07,165.018a tataḥ svaratham āropya pāñcālyam arimardanaḥ
07,165.018c abravīd abhisaṃprekṣya droṇam asyantam antikāt
07,165.019a na tvad anya ihācāryaṃ yoddhum utsahate pumān
07,165.019c tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ
07,165.020a sa tathokto mahābāhuḥ sarvabhārasahaṃ navam
07,165.020c abhipatyādade kṣipram āyudhapravaraṃ dṛḍham
07,165.021a saṃrabdhaś ca śarān asyan droṇaṃ durvāraṇaṃ raṇe
07,165.021c vivārayiṣur ācāryaṃ śaravarṣair avākirat
07,165.022a tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau
07,165.022c udīrayetāṃ brāhmāṇi divyāny astrāṇy anekaśaḥ
07,165.023a sa mahāstrair mahārāja droṇam ācchādayad raṇe
07,165.023c nihatya sarvāṇy astrāṇi bhāradvājasya pārṣataḥ
07,165.024a sa vasātīñ śibīṃś caiva bāhlīkān kauravān api
07,165.024c rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ
07,165.025a dhṛṣṭadyumnas tadā rājan gabhastibhir ivāṃśumān
07,165.025c babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ
07,165.026a tasya droṇo dhanuś chittvā viddhvā cainaṃ śilīmukhaiḥ
07,165.026c marmāṇy abhyahanad bhūyaḥ sa vyathāṃ paramām agāt
07,165.027a tato bhīmo dṛḍhakrodho droṇasyāśliṣya taṃ ratham
07,165.027c śanakair iva rājendra droṇaṃ vacanam abravīt
07,165.028a yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ
07,165.028c svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet
07,165.029a ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ
07,165.029c tasya ca brāhmaṇo mūlaṃ bhavāṃś ca brahmavittamaḥ
07,165.030a śvapākavan mlecchagaṇān hatvā cānyān pṛthagvidhān
07,165.030b*1321_01 bharanti hi sutān dārāṃs tvadvad ajñānamohitāḥ
07,165.030c ajñānān mūḍhavad brahman putradāradhanepsayā
07,165.031a ekasyārthe bahūn hatvā putrasyādharmavid yathā
07,165.031b*1322_01 ekaputrasya cārthe tvaṃ bahūn nighnañ janādhipān
07,165.031c svakarmasthān vikarmastho na vyapatrapase katham
07,165.031d*1323_01 ācārahīna nirlajja brahmabandho narādhama
07,165.031d*1323_02 idānīṃ tiṣṭha durbuddhe na me jīvan gamiṣyasi
07,165.031d*1324_01 yasyārthe śastram ādāya yam apekṣya ca jīvasi
07,165.032a sa cādya patitaḥ śete pṛṣṭenāveditas tava
07,165.032c dharmarājena tad vākyaṃ nātiśaṅkitum arhasi
07,165.033a evam uktas tato droṇo bhīmenotsṛjya tad dhanuḥ
07,165.033b*1325_01 saṃnyāsāya śarīrasya yokṣyamāṇaḥ sa vai dvijaḥ
07,165.033c sarvāṇy astrāṇi dharmātmā hātukāmo 'bhyabhāṣata
07,165.033d*1326_01 karṇaduryodhanau rājaṃs tvaramāṇaḥ parākramī
07,165.033e karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca
07,165.034a saṃgrāme kriyatāṃ yatno bravīmy eṣa punaḥ punaḥ
07,165.034b*1327_01 raṇe kṛto mayā yatno yan mā brūtha sadā sadā
07,165.034c pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmy aham
07,165.034d*1328_01 utsṛjāmy eva vai prāṇān divaṃ gacchāmi sāṃpratam
07,165.035a iti tatra mahārāja prākrośad drauṇim eva ca
07,165.035c utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca
07,165.035e abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān
07,165.036a tasya tac chidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ
07,165.036b*1329_01 saśaraṃ tad dhanur ghoraṃ saṃnyasyātha rathe tataḥ
07,165.036c khaḍgī rathād avaplutya sahasā droṇam abhyayāt
07,165.036d*1330_01 pradrute tv atha droṇāya dhṛṣṭadyumne mahārathe
07,165.037a hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca
07,165.037c droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam
07,165.038a hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan
07,165.038c droṇo 'pi śastrāṇy utsṛjya paramaṃ sāmyam āsthitaḥ
07,165.039a tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ
07,165.039b*1331_01 purāṇaṃ puruṣaṃ viṣṇuṃ jagāma manasā param
07,165.039b*1331_02 mukhaṃ kiṃ cit samunnāmya viṣṭabhya uram agrataḥ
07,165.039b*1331_03 nimīlitākṣaḥ sattvastho nikṣipya hṛdi dhāraṇām
07,165.039b*1331_04 om ity ekākṣaraṃ brahma jyotirbhūto mahātapāḥ
07,165.039b*1331_05 smaritvā devadeveśam akṣaraṃ paramaṃ prabhum
07,165.039b*1332_01 nirāvaraṇam ācāryaṃ paśyāmas tadanantaram
07,165.039c divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam
07,165.039d*1333_01 mūrdhānaṃ yasya nirbhidya jyotī rājan mahātmanaḥ
07,165.039d*1333_02 jagāma paramaṃ sthānaṃ dehaṃ nyasya rathottame
07,165.040a dvau sūryāv iti no buddhir āsīt tasmiṃs tathā gate
07,165.040c ekāgram iva cāsīd dhi jyotirbhiḥ pūritaṃ nabhaḥ
07,165.040e samapadyata cārkābhe bhāradvājaniśākare
07,165.041a nimeṣamātreṇa ca taj jyotir antaradhīyata
07,165.041c āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām
07,165.041e brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite
07,165.042a vayam eva tadādrākṣma pañca mānuṣayonayaḥ
07,165.042c yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim
07,165.043a ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ
07,165.043c vāsudevaś ca vārṣṇeyo dharmarājaś ca pāṇḍavaḥ
07,165.044a anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ
07,165.044c mahimānaṃ mahārāja yogamuktasya gacchataḥ
07,165.044d*1334_01 brahmalokaṃ mahad divyaṃ devaguhyaṃ hi tat param
07,165.045a gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ
07,165.045c nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ
07,165.045e ācāryaṃ yogam āsthāya brahmalokam ariṃdamam
07,165.046a vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram
07,165.046b*1335_01 vikṛṣya pārṣataḥ khaḍgaṃ krodhāmarṣavaśaṃ gataḥ
07,165.046b*1336_01 abhyadravat sa vegena pārṣataḥ khaḍgacarmabhṛt
07,165.046b*1336_02 pradrutaṃ tv atha vegena tam ācāryajighāṃsayā
07,165.046b*1336_03 prākrośan pāṇḍavāḥ sarve phalgunaś cāpluto rathāt
07,165.046b*1336_04 na hantavyo na hantavya iti te sarvato 'bruvan
07,165.046b*1336_05 krośatsu pāṇḍaveyeṣu anudhāvati phalgune
07,165.046b*1336_06 vikṛtaḥ sarvabhūtasya brahmabhūtaṃ parāmṛśat
07,165.046c dhikkṛtaḥ pārṣatas taṃ tu sarvabhūtaiḥ parāmṛśat
07,165.047a tasya mūrdhānam ālambya gatasattvasya dehinaḥ
07,165.047c kiṃ cid abruvataḥ kāyād vicakartāsinā śiraḥ
07,165.048a harṣeṇa mahatā yukto bhāradvāje nipātite
07,165.048c siṃhanādaravaṃ cakre bhrāmayan khaḍgam āhave
07,165.049a ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ
07,165.049c tvatkṛte vyacarat saṃkhye sa tu ṣoḍaśavarṣavat
07,165.050a uktavāṃś ca mahābāhuḥ kuntīputro dhanaṃjayaḥ
07,165.050b*1337_01 vāhayitvā rathaṃ tatra mā droṇaṃ ghātayiṣyasi
07,165.050c jīvantam ānayācāryaṃ mā vadhīr drupadātmaja
07,165.051a na hantavyo na hantavya iti te sainikāś ca ha
07,165.051c utkrośann arjunaś caiva sānukrośas tam ādravat
07,165.052a krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ
07,165.052c dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham
07,165.053a śoṇitena pariklinno rathād bhūmim ariṃdamaḥ
07,165.053c lohitāṅga ivādityo durdarśaḥ samapadyata
07,165.053e evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ
07,165.054a dhṛṣṭadyumnas tu tad rājan bhāradvājaśiro mahat
07,165.054c tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat
07,165.055a te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ
07,165.055b*1338_01 rathān nipatitaṃ droṇam ācāryaṃ brāhmaṇaṃ gurum
07,165.055c palāyanakṛtotsāhā dudruvuḥ sarvatodiśam
07,165.056a droṇas tu divam āsthāya nakṣatrapatham āviśat
07,165.056c aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa
07,165.057a ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca
07,165.057a*1339_01 **** **** catvāras te ca mānuṣāḥ
07,165.057a*1339_02 agner iva śikhāṃ dīptām ulkāṃ prajvalitām iva
07,165.057a*1339_03 apaśyāma divaṃ stabdhvā mahimānaṃ mahātmanaḥ
07,165.057c vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva
07,165.057e apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim
07,165.058a hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ
07,165.058c abhyadravan mahāvegās tataḥ sainyaṃ vyadīryata
07,165.059a nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ
07,165.059c tāvakā nihate droṇe gatāsava ivābhavan
07,165.060a parājayam athāvāpya paratra ca mahad bhayam
07,165.060c ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ
07,165.061a anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ
07,165.061c nādhyagacchaṃs tadā rājan kabandhāyutasaṃkule
07,165.061d*1340_01 patite tv eva saṃrabdhe senāyāṃ tatra bhārata
07,165.061d*1340_02 udatiṣṭhann uruṇḍānāṃ sahasrāṇy ekaviṃśatiḥ
07,165.061d*1341_01 ācchinnāḥ paṭṭasaiḥ khaḍgaiḥ prāsaiś ca bharatarṣabha
07,165.061d*1341_02 hāhākāreṇa mahatā śastrasaṃtāpatāpitān
07,165.061d*1341_03 hatān paryavahad yaudhān sajīvān api cāpare
07,165.061d*1341_04 pradhānahatabhūyiṣṭhāḥ kṛtacintāḥ palāyane
07,165.061d*1341_05 te ca yaudhā mahārāja nirutsāhās tadābhavan
07,165.061d*1341_06 rathino 'śvagajasthāś ca pādātāś ca viśāṃ pate
07,165.061d*1341_07 nihatā hatabhūyiṣṭhā mṛtā iva hataprabhāḥ
07,165.061d*1341_08 tāvakānāṃ rathaśreṣṭhā udhvastā iva bhasmanā
07,165.061d*1341_09 adharmapūrvakaṃ yuddham upaskṛtya parājitāḥ
07,165.062a pāṇḍavās tu jayaṃ labdhvā paratra ca mahad yaśaḥ
07,165.062c bāṇaśabdaravāṃś cakruḥ siṃhanādāṃś ca puṣkalān
07,165.063a bhīmasenas tato rājan dhṛṣṭadyumnaś ca pārṣataḥ
07,165.063c varūthinyām anṛtyetāṃ pariṣvajya parasparam
07,165.064a abravīc ca tadā bhīmaḥ pārṣataṃ śatrutāpanam
07,165.064c bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata
07,165.064e sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge
07,165.065a etāvad uktvā bhīmas tu harṣeṇa mahatā yutaḥ
07,165.065c bāhuśabdena pṛthivīṃ kampayām āsa pāṇḍavaḥ
07,165.066a tasya śabdena vitrastāḥ prādravaṃs tāvakā yudhi
07,165.066b*1342_01 pāṇḍavās tu mudā yuktāḥ siṃhanādaṃ pracakrire
07,165.066b*1342_02 prādravaṃs te sutān dṛṣṭvā sumukhaṃ caiva pārṣatam
07,165.066c kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ
07,165.067a pāṇḍavās tu jayaṃ labdhvā hṛṣṭā hy āsan viśāṃ pate
07,165.067c arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan
07,165.068a tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ
07,165.068c hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ
07,165.068d*1343_01 udīrṇāṃś ca parān dṛṣṭvā hṛṣyamāṇān punaḥ punaḥ
07,165.068d*1343_02 aśrupūrṇekṣaṇās trastā dīnā hy āsan viśāṃ pate
07,165.069a vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ
07,165.069c ārtasvareṇa mahatā putraṃ te paryavārayan
07,165.070a rajasvalā vepamānā vīkṣamāṇā diśo daśa
07,165.070c aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate
07,165.071a sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva
07,165.071c aśaknuvann avasthātum apāyāt tanayas tava
07,165.072a kṣutpipāsāpariśrāntās te yodhās tava bhārata
07,165.072c ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan
07,165.073a bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam
07,165.073c viparyāsaṃ yathā meror vāsavasyeva nirjayam
07,165.074a amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam
07,165.074c trastarūpatarā rājan kauravāḥ prādravan bhayāt
07,165.075a gāndhārarājaḥ śakunis trastas trastataraiḥ saha
07,165.075c hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ
07,165.076a varūthinīṃ vegavatīṃ vidrutāṃ sapatākinīm
07,165.076c parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt
07,165.077a rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm
07,165.077c madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt
07,165.078a hatapravīrair bhūyiṣṭhaṃ dvipair bahupadātibhiḥ
07,165.078c vṛtaḥ śāradvato 'gacchat kaṣṭaṃ kaṣṭam iti bruvan
07,165.079a bhojānīkena śiṣṭena kaliṅgāraṭṭabāhlikaiḥ
07,165.079c kṛtavarmā vṛto rājan prāyāt sujavanair hayaiḥ
07,165.080a padātigaṇasaṃyuktas trasto rājan bhayārditaḥ
07,165.080c ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam
07,165.081a darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ
07,165.081c duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ
07,165.081d*1344_01 rathānām ayutaṃ gṛhya trisāhasrāṃś ca dantinaḥ
07,165.081d*1344_02 vṛṣaseno 'payāt tūrṇaṃ dṛṣṭvā droṇaṃ nipātitam
07,165.082a gajāśvarathasaṃyukto vṛtaś caiva padātibhiḥ
07,165.082c duryodhano mahārāja prāyāt tatra mahārathaḥ
07,165.082d*1345_01 saṃśaptakabalaṃ gṛhya hataśeṣaṃ kirīṭinā
07,165.082d*1345_02 suśarmā prādravad rājan dṛṣṭvā droṇaṃ nipātitam
07,165.083a gajān rathān samāruhya parasyāpi hayāñ janāḥ
07,165.083b*1346_01 prādravan sarvataḥ saṃkhye dṛṣṭvā rukmarathaṃ hatam
07,165.083b*1346_02 tvarayantaḥ pitṝn anye bhrātṝn anye ca mātulān
07,165.083b*1346_03 putrān anye vayasyāṃś ca prādravan kuravas tathā
07,165.083b*1346_04 codayantaś ca sainyāni svasrīyāṃś ca tathāpare
07,165.083b*1346_05 sambandhinas tathānye ca prādravanta diśo daśa
07,165.083b*1347_01 tato duryodhano rājā aśvatthāmānam abravīt
07,165.083c prakīrṇakeśā vidhvastā na dvāv ekatra dhāvataḥ
07,165.084a nedam astīti puruṣā hatotsāhā hataujasaḥ
07,165.084c utsṛjya kavacān anye prādravaṃs tāvakā vibho
07,165.085a anyonyaṃ te samākrośan sainikā bharatarṣabha
07,165.085c tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire
07,165.086a dhuryān pramucya tu rathād dhatasūtān svalaṃkṛtān
07,165.086c adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan
07,165.087a dravamāṇe tathā sainye trastarūpe hataujasi
07,165.087b*1348_01 tasmin hāhākṛte sainye vartamāne bhayāvahe
07,165.087c pratisrota iva grāho droṇaputraḥ parān iyāt
07,165.087d*1349_01 tasyāsīt sumahad yuddhaṃ śikhaṇḍipramukhair gaṇaiḥ
07,165.087d*1349_02 prabhadrakaiś ca pāñcālaiś cedibhiś ca sakekayaiḥ
07,165.088a hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ
07,165.088c kathaṃ cit saṃkaṭān mukto mattadviradavikramaḥ
07,165.089a dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam
07,165.089c duryodhanaṃ samāsādya droṇaputro 'bravīd idam
07,165.090a kim iyaṃ dravate senā trastarūpeva bhārata
07,165.090c dravamāṇāṃ ca rājendra nāvasthāpayase raṇe
07,165.091a tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa
07,165.091c karṇaprabhṛtayaś ceme nāvatiṣṭhanti pārthivāḥ
07,165.092a anyeṣv api ca yuddheṣu naiva senādravat tadā
07,165.092c kaccit kṣemaṃ mahābāho tava sainyasya bhārata
07,165.093a kasminn idaṃ hate rājan rathasiṃhe balaṃ tava
07,165.093c etām avasthāṃ saṃprāptaṃ tan mamācakṣva kaurava
07,165.094a tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam
07,165.094c ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ
07,165.095a bhinnā naur iva te putro nimagnaḥ śokasāgare
07,165.095b*1350_01 aplave plavam anvicchan yathāgādhe naro 'mbhasi
07,165.095c bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam
07,165.096a tataḥ śāradvataṃ rājā savrīḍam idam abravīt
07,165.096c śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam
07,165.097a atha śāradvato rājann ārtiṃ gacchan punaḥ punaḥ
07,165.097c śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ
07,165.098 kṛpa uvāca
07,165.098a vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham
07,165.098c prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ
07,165.099a tataḥ pravṛtte saṃgrāme vimiśrāḥ kurusomakāḥ
07,165.099c anyonyam abhigarjantaḥ śastrair dehān apātayan
07,165.099d*1351_01 vartamāne tathā yuddhe kṣīyamāṇeṣu saṃyuge
07,165.099d*1351_02 dhārtarāṣṭreṣu saṃkruddhaḥ pitā te 'stram udairayat
07,165.100a tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ
07,165.100c ahanac chātravān bhallaiḥ śataśo 'tha sahasraśaḥ
07,165.100d*1352_01 pitā tava susaṃkruddho ripūn abhimukhe sthitaḥ
07,165.100d*1352_02 nihanti prabalas tatra vāyur vṛkṣān ivaujasā
07,165.101a pāṇḍavāḥ kekayā matsyāḥ pāñcālāś ca viśeṣataḥ
07,165.101c saṃkhye droṇarathaṃ prāpya vyanaśan kālacoditāḥ
07,165.102a sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām
07,165.102c droṇo brahmāstranirdagdhaṃ preṣayām āsa mṛtyave
07,165.103a ākarṇapalitaḥ śyāmo vayasāśītipañcakaḥ
07,165.103c raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat
07,165.104a kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu
07,165.104c amarṣavaśam āpannāḥ pāñcālā vimukhābhavan
07,165.105a teṣu kiṃ cit prabhagneṣu vimukheṣu sapatnajit
07,165.105c divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ
07,165.106a sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān
07,165.106c madhyaṃgata ivādityo duṣprekṣyas te pitābhavat
07,165.107a te dahyamānā droṇena sūryeṇeva virājatā
07,165.107c dagdhavīryā nirutsāhā babhūvur gatacetasaḥ
07,165.108a tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ
07,165.108c jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt
07,165.109a naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ
07,165.109c api vṛtrahaṇā saṃkhye rathayūthapayūthapaḥ
07,165.110a te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ
07,165.110b*1353_01 jaye hi yatamānānāṃ śrīr dharmaś ca pravartate
07,165.110c yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ
07,165.111a aśvatthāmni hate naiṣa yudhyed iti matir mama
07,165.111c hataṃ taṃ saṃyuge kaś cid ākhyātv asmai mṛṣā naraḥ
07,165.112a etan nārocayad vākyaṃ kuntīputro dhanaṃjayaḥ
07,165.112c arocayaṃs tu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ
07,165.113a bhīmasenas tu savrīḍam abravīt pitaraṃ tava
07,165.113c aśvatthāmā hata iti tac cābudhyata te pitā
07,165.114a sa śaṅkamānas tan mithyā dharmarājam apṛcchata
07,165.114c hataṃ vāpy ahataṃ vājau tvāṃ pitā putravatsalaḥ
07,165.115a tadatathyabhaye magno jaye sakto yudhiṣṭhiraḥ
07,165.115c aśvatthāmānam āhedaṃ hataḥ kuñjara ity uta
07,165.115e bhīmena girivarṣmāṇaṃ mālavasyendravarmaṇaḥ
07,165.116a upasṛtya tadā droṇam uccair idam abhāṣata
07,165.116c yasyārthe śastram ādhatse yam avekṣya ca jīvasi
07,165.116e putras te dayito nityaṃ śo 'śvatthāmā nipātitaḥ
07,165.116f*1354_01 śete vinihato bhūmau vane siṃhaśiśur yathā
07,165.116f*1354_02 jānann apy anṛtasyātha doṣān sa dvijasattamam
07,165.116f*1354_03 avyaktam abravīd rājā hataḥ kuñjara ity uta
07,165.117a tac chrutvā vimanās tatra ācāryo mahad apriyam
07,165.117b*1355_01 sa tvāṃ nihatam ākrandan kṛtvā tvannāmapīḍitaḥ
07,165.117c niyamya divyāny astrāṇi nāyudhyata yathā purā
07,165.118a taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam
07,165.118c pāñcālarājasya sutaḥ krūrakarmā samādravat
07,165.119a taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ
07,165.119c divyāny astrāṇy athotsṛjya raṇe prāya upāviśat
07,165.120a tato 'sya keśān savyena gṛhītvā pāṇinā tadā
07,165.120c pārṣataḥ krośamānānāṃ vīrāṇām acchinac chiraḥ
07,165.121a na hantavyo na hantavya iti te sarvato 'bruvan
07,165.121c tathaiva cārjuno vāhād avaruhyainam ādravat
07,165.122a udyamya bāhū tvarito bruvāṇaś ca punaḥ punaḥ
07,165.122c jīvantam ānayācāryaṃ mā vadhīr iti dharmavit
07,165.123a tathāpi vāryamāṇena kauravair arjunena ca
07,165.123c hata eva nṛśaṃsena pitā tava nararṣabha
07,165.124a sainikāś ca tataḥ sarve prādravanta bhayārditāḥ
07,165.124c vayaṃ cāpi nirutsāhā hate pitari te 'nagha
07,165.125 saṃjaya uvāca
07,165.125a tac chrutvā droṇaputras tu nidhanaṃ pitur āhave
07,165.125c krodham āhārayat tīvraṃ padāhata ivoragaḥ
07,165.125d*1356_01 tataḥ kruddho raṇe drauṇir bhṛśaṃ jajvāla māriṣa
07,165.125d*1356_02 yathendhanaṃ mahat prāpya prājvalad dhavyavāhanaḥ
07,165.125d*1356_03 talaṃ talena niṣpiṣya dantair dantān upaspṛśan
07,165.125d*1356_04 niḥśvasann urago yadval lohitākṣo 'bhavat tadā
07,166.001 dhṛtarāṣṭra uvāca
07,166.001a adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya
07,166.001c brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt
07,166.001d*1357_01 śūraś ca kṛtavidyaś ca tejasā jvalanopamaḥ
07,166.001d*1357_02 yad abravīt tadā sūta tan mamācakṣva saṃjaya
07,166.001d*1357_03 yo veda divyāny astrāṇi sarvaśastrabhṛtāṃ varaḥ
07,166.002a mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān
07,166.002c aindraṃ nārāyaṇaṃ caiva yasmin nityaṃ pratiṣṭhitam
07,166.003a tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya
07,166.003c śrutvā nihatam ācāryam aśvatthāmā kim abravīt
07,166.004a yena rāmād avāpyeha dhanurvedaṃ mahātmanā
07,166.004c proktāny astrāṇi divyāni putrāya gurukāṅkṣiṇe
07,166.005a ekam eva hi loke 'sminn ātmano guṇavattaram
07,166.005c icchanti putraṃ puruṣā loke nānyaṃ kathaṃ cana
07,166.006a ācāryāṇāṃ bhavanty eva rahasyāni mahātmanām
07,166.006c tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā
07,166.007a sa śilpaṃ prāpya tat sarvaṃ saviśeṣaṃ ca saṃjaya
07,166.007c śūraḥ śāradvatīputraḥ saṃkhye droṇād anantaraḥ
07,166.008a rāmasyānumataḥ śāstre puraṃdarasamo yudhi
07,166.008c kārtavīryasamo vīrye bṛhaspatisamo matau
07,166.009a mahīdharasamo dhṛtyā tejasāgnisamo yuvā
07,166.009c samudra iva gāmbhīrye krodhe sarpaviṣopamaḥ
07,166.010a sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ
07,166.010c śīghro 'nila ivākrande caran kruddha ivāntakaḥ
07,166.011a asyatā yena saṃgrāme dharaṇyabhinipīḍitā
07,166.011b*1358_01 meghastanitanirghoṣā kampate bhayaviklavā
07,166.011c yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ
07,166.012a vedasnāto vratasnāto dhanurvede ca pāragaḥ
07,166.012c mahodadhir ivākṣobhyo rāmo dāśarathir yathā
07,166.013a tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge
07,166.013c śrutvā nihatam ācāryam aśvatthāmā kim abravīt
07,166.014a dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭas tena mahātmanā
07,166.014c yathā droṇasya pāñcālyo yajñasenasuto 'bhavat
07,166.015a taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā
07,166.015c śrutvā nihatam ācāryam aśvatthāmā kim abravīt
07,166.016 saṃjaya uvāca
07,166.016a chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā
07,166.016c bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha
07,166.017a tasya kruddhasya rājendra vapur divyam adṛśyata
07,166.017c antakasyeva bhūtāni jihīrṣoḥ kālaparyaye
07,166.018a aśrupūrṇe tato netre apamṛjya punaḥ punaḥ
07,166.018c uvāca kopān niḥśvasya duryodhanam idaṃ vacaḥ
07,166.019a pitā mama yathā kṣudrair nyastaśastro nipātitaḥ
07,166.019c dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama
07,166.019e anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam
07,166.019f*1359_01 asatyavākyaṃ yat tena lobhād uktaṃ durātmanā
07,166.019f*1359_02 rājyahetor nṛśaṃsena tac cāpi viditaṃ mayā
07,166.020a yuddheṣv api pravṛttānāṃ dhruvau jayaparājayau
07,166.020c dvayam etad bhaved rājan vadhas tatra praśasyate
07,166.021a nyāyavṛtto vadho yas tu saṃgrāme yudhyato bhavet
07,166.021c na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ
07,166.022a gataḥ sa vīralokāya pitā mama na saṃśayaḥ
07,166.022c na śocyaḥ puruṣavyāghras tathā sa nidhanaṃ gataḥ
07,166.023a yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān
07,166.023c paśyatāṃ sarvasainyānāṃ tan me marmāṇi kṛntati
07,166.023d*1360_01 mayi jīvati yat tātaḥ keśagraham avāptavān
07,166.023d*1360_02 katham anye kariṣyanti putrebhyaḥ putriṇaḥ spṛhām
07,166.024a kāmāt krodhād avajñānād darpād bālyena vā punaḥ
07,166.024c vaidharmikāni kurvanti tathā paribhavena ca
07,166.025a tad idaṃ pārṣateneha mahad ādharmikaṃ kṛtam
07,166.025c avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā
07,166.026a tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam
07,166.026c anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ
07,166.027a yo hy asau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā
07,166.027c tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam
07,166.027d*1361_01 śape satyena kauravya iṣṭāpūrtena cānagha
07,166.027d*1361_02 ahatvā sarvapāñcālāñ jīveyaṃ na kathaṃ cana
07,166.028a sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe
07,166.028c dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam
07,166.029a karmaṇā yena teneha mṛdunā dāruṇena vā
07,166.029c pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava
07,166.030a yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ
07,166.030c pretya ceha ca saṃprāptaṃ trāṇāya mahato bhayāt
07,166.031a pitrā tu mama sāvasthā prāptā nirbandhunā yathā
07,166.031c mayi śailapratīkāśe putre śiṣye ca jīvati
07,166.032a dhiṅ mamāstrāṇi divyāni dhig bāhū dhik parākramam
07,166.032c yan māṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān
07,166.033a sa tathāhaṃ kariṣyāmi yathā bharatasattama
07,166.033c paralokagatasyāpi gamiṣyāmy anṛṇaḥ pituḥ
07,166.034a āryeṇa tu na vaktavyā kadā cit stutir ātmanaḥ
07,166.034c pitur vadham amṛṣyaṃs tu vakṣyāmy adyeha pauruṣam
07,166.035a adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ
07,166.035c mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ
07,166.036a na hi devā na gandharvā nāsurā na ca rākṣasāḥ
07,166.036c adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha
07,166.037a mad anyo nāsti loke 'sminn arjunād vāstravittamaḥ
07,166.037c ahaṃ hi jvalatāṃ madhye mayūkhānām ivāṃśumān
07,166.037e prayoktā devasṛṣṭānām astrāṇāṃ pṛtanāgataḥ
07,166.038a kṛśāśvatanayā hy adya matprayuktā mahāmṛdhe
07,166.038c darśayanto ''tmano vīryaṃ pramathiṣyanti pāṇḍavān
07,166.039a adya sarvā diśo rājan dhārābhir iva saṃkulāḥ
07,166.039c āvṛtāḥ patribhis tīkṣṇair draṣṭāro māmakair iha
07,166.039d*1362_01 bhaviṣyanti mahārāja maccharair vidiśas tathā
07,166.040a kiran hi śarajālāni sarvato bhairavasvaram
07,166.040c śatrūn nipātayiṣyāmi mahāvāta iva drumān
07,166.041a na ca jānāti bībhatsus tad astraṃ na janārdanaḥ
07,166.041c na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ
07,166.042a na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ
07,166.042c yad idaṃ mayi kauravya sakalyaṃ sanivartanam
07,166.043a nārāyaṇāya me pitrā praṇamya vidhipūrvakam
07,166.043c upahāraḥ purā datto brahmarūpa upasthite
07,166.044a taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau
07,166.044c vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ
07,166.045a athainam abravīd rājan bhagavān devasattamaḥ
07,166.045c bhavitā tvatsamo nānyaḥ kaś cid yudhi naraḥ kva cit
07,166.045d*1363_01 gṛhāṇāstram idaṃ vipra nārāyaṇam anuttamam
07,166.046a na tv idaṃ sahasā brahman prayoktavyaṃ kathaṃ cana
07,166.046c na hy etad astram anyatra vadhāc chatror nivartate
07,166.047a na caitac chakyate jñātuṃ ko na vadhyed iti prabho
07,166.047c avadhyam api hanyād dhi tasmān naitat prayojayet
07,166.048a vadhaḥ saṃkhye dravaś caiva śastrāṇāṃ ca visarjanam
07,166.048c prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca
07,166.049a ete praśamane yogā mahāstrasya paraṃtapa
07,166.049c sarvathā pīḍito hi syād avadhyān pīḍayan raṇe
07,166.050a taj jagrāha pitā mahyam abravīc caiva sa prabhuḥ
07,166.050c tvaṃ varṣiṣyasi divyāni śastravarṣāṇy anekaśaḥ
07,166.050e anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi
07,166.051a evam uktvā sa bhagavān divam ācakrame prabhuḥ
07,166.051c etan nārāyaṇād astraṃ tat prāptaṃ mama bandhunā
07,166.051d*1364_01 tatprasādān mayā prāptaṃ mahāstram idam uttamam
07,166.052a tenāhaṃ pāṇḍavāṃś caiva pāñcālān matsyakekayān
07,166.052c vidrāvayiṣyāmi raṇe śacīpatir ivāsurān
07,166.053a yathā yathāham iccheyaṃ tathā bhūtvā śarā mama
07,166.053c nipateyuḥ sapatneṣu vikramatsv api bhārata
07,166.053d*1365_01 iccheyaṃ yadi dūrasthān nihaniṣyanti me śarāḥ
07,166.054a yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ
07,166.054c ayomukhaiś ca vihagair drāvayiṣye mahārathān
07,166.054e paraśvadhāṃś ca vividhān prasakṣye 'ham asaṃśayam
07,166.055a so 'haṃ nārāyaṇāstreṇa mahatā śatrutāpana
07,166.055c śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān
07,166.056a mitrabrahmagurudveṣī jālmakaḥ suvigarhitaḥ
07,166.056c pāñcālāpasadaś cādya na me jīvan vimokṣyate
07,166.056d*1366_01 evam uktvā tato drauṇiḥ śaṅkhaṃ dadhmau sa māriṣa
07,166.056d*1366_02 pūrayan pṛthivīṃ sarvāṃ saśailavanakānanām
07,166.056d*1366_03 tasya śaṅkhasvanaṃ śrutvā tava sainyāni māriṣa
07,166.056d*1366_04 nyavartanta raṇāyaiva bhayaṃ tyaktvā mahārathāḥ
07,166.057a tac chrutvā droṇaputrasya paryavartata vāhinī
07,166.057c tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ
07,166.058a bherīś cābhyahanan hṛṣṭā ḍiṇḍimāṃś ca sahasraśaḥ
07,166.058c tathā nanāda vasudhā khuranemiprapīḍitā
07,166.058e sa śabdas tumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat
07,166.059a taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam
07,166.059c sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan
07,166.060a tathoktvā droṇaputro 'pi tadopaspṛśya bhārata
07,166.060c prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā
07,167.001 saṃjaya uvāca
07,167.001a prādurbhūte tatas tasminn astre nārāyaṇe tadā
07,167.001c prāvāt sapṛṣato vāyur anabhre stanayitnumān
07,167.002a cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ
07,167.002c pratisrotaḥ pravṛttāś ca gantuṃ tatra samudragāḥ
07,167.003a śikharāṇi vyadīryanta girīṇāṃ tatra bhārata
07,167.003c apasavyaṃ mṛgāś caiva pāṇḍuputrān pracakrire
07,167.004a tamasā cāvakīryanta sūryaś ca kaluṣo 'bhavat
07,167.004c saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat
07,167.005a devadānavagandharvās trastā āsan viśāṃ pate
07,167.005c kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat
07,167.006a vyathitāḥ sarvarājānas tadā hy āsan vicetasaḥ
07,167.006c tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham
07,167.006d*1367_01 petur ākāśagās tatra vimanaskā viśāṃ pate
07,167.006d*1367_02 rodasī ca viyac caiva sarvaṃ jvālāsamāvṛtam
07,167.007 dhṛtarāṣṭra uvāca
07,167.007a nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge
07,167.007c bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā
07,167.008a kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe
07,167.008c ko mantraḥ pāṇḍaveṣv āsīt tan mamācakṣva saṃjaya
07,167.009 saṃjaya uvāca
07,167.009a prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ
07,167.009c punaś ca tumulaṃ śabdaṃ śrutvārjunam abhāṣata
07,167.010a ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge
07,167.010c nihate vajrahastena yathā vṛtre mahāsure
07,167.011a nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya
07,167.011c ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā
07,167.012a ke cid bhrāntai rathais tūrṇaṃ nihatapārṣṇiyantṛbhiḥ
07,167.012c vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ
07,167.013a bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ
07,167.013c bhītāḥ pādair hayān ke cit tvarayantaḥ svayaṃ rathaiḥ
07,167.013e yugacakrākṣabhagnaiś ca drutāḥ ke cid bhayāturāḥ
07,167.013f*1368_01 rathān viśīrṇān utsṛjya padbhiḥ ke cic ca vidrutāḥ
07,167.013f*1369_01 hayapṛṣṭhagatāś cānye kṛṣyante 'rdhacyutāsanāḥ
07,167.014a gajaskandheṣu saṃsyūtā nārācaiś calitāsanāḥ
07,167.014c śarārtair vidrutair nāgair hṛtāḥ ke cid diśo daśa
07,167.015a viśastrakavacāś cānye vāhanebhyaḥ kṣitiṃ gatāḥ
07,167.015c saṃchinnā nemiṣu gatā mṛditāś ca hayadvipaiḥ
07,167.016a krośantas tāta putreti palāyanto 'pare bhayāt
07,167.016c nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ
07,167.017a putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān
07,167.017c jalena kledayanty anye vimucya kavacāny api
07,167.017d*1370_01 palāyanaparāś cānye yodhāḥ śatasahasraśaḥ
07,167.017d*1370_02 avasthitaṃ punar dṛṣṭvā tava putrasya tad balam
07,167.017d*1370_03 dharmaputro mahārāja dhanaṃjayam athābravīt
07,167.018a avasthāṃ tādṛśīṃ prāpya hate droṇe drutaṃ balam
07,167.018b*1371_01 evam etad drutaṃ bhagnaṃ droṇe yudhi nipātite
07,167.018b*1371_02 avasthānam avindan vai vikṣataṃ śarapīḍitam
07,167.018c punarāvartitaṃ kena yadi jānāsi śaṃsa me
07,167.019a hayānāṃ heṣatāṃ śabdaḥ kuñjarāṇāṃ ca bṛṃhatām
07,167.019c rathanemisvanaś cātra vimiśraḥ śrūyate mahān
07,167.020a ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare
07,167.020c muhur muhur udīryantaḥ kampayanti hi māmakān
07,167.021a ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ
07,167.021c sendrān apy eṣa lokāṃs trīn bhañjyād iti matir mama
07,167.022a manye vajradharasyaiṣa ninādo bhairavasvanaḥ
07,167.022c droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ
07,167.023a prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ
07,167.023c dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam
07,167.024a ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ
07,167.024c nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā
07,167.025 arjuna uvāca
07,167.025a udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ
07,167.025c dhamanti kauravāḥ śaṅkhān yasya vīryam upāśritāḥ
07,167.026a yatra te saṃśayo rājan nyastaśastre gurau hate
07,167.026c dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha
07,167.027a hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam
07,167.027b*1372_01 indraviṣṇusamaṃ vīrye kope 'ntakam iva sthitam
07,167.027b*1372_02 bṛhaspatisamaṃ buddhyā nītimantaṃ mahāratham
07,167.027c vyākhyāsyāmy ugrakarmāṇaṃ kurūṇām abhayaṃkaram
07,167.028a yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam
07,167.028b*1373_01 sa eṣa nardati drauṇir gharmānte jalado yathā
07,167.028c brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati
07,167.029a jātamātreṇa vīreṇa yenoccaiḥśravasā iva
07,167.029c heṣatā kampitā bhūmir lokāś ca sakalās trayaḥ
07,167.030a tac chrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā
07,167.030c aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava
07,167.031a yo 'dyānātha ivākramya pārṣatena hatas tathā
07,167.031c karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ
07,167.032a guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat
07,167.032c tan na jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ
07,167.032d*1374_01 sa hi tenaiva naḥ sarvān kṣapayed iti me matiḥ
07,167.033a upacīrṇo gurur mithyā bhavatā rājyakāraṇāt
07,167.033c dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ
07,167.033d*1375_01 ciraṃ sthāsyati cākīrtis trailokye sacarācare
07,167.033d*1375_02 rāme vālivadhād yadvad evaṃ droṇe nipātite
07,167.034a sarvadharmopapanno 'yaṃ mama śiṣyaś ca pāṇḍavaḥ
07,167.034c nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃs tvayi
07,167.035a sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam
07,167.035c ācārya ukto bhavatā hataḥ kuñjara ity uta
07,167.036a tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ
07,167.036c āsīt sa vihvalo rājan yathā dṛṣṭas tvayā vibhuḥ
07,167.037a sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ
07,167.037c śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ
07,167.038a nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān
07,167.038c rakṣatv idānīṃ sāmātyo yadi śaknoṣi pārṣatam
07,167.039a grastam ācāryaputreṇa kruddhena hatabandhunā
07,167.039c sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam
07,167.040a sauhārdaṃ sarvabhūteṣu yaḥ karoty atimātraśaḥ
07,167.040c so 'dya keśagrahaṃ śrutvā pitur dhakṣyati no raṇe
07,167.041a vikrośamāne hi mayi bhṛśam ācāryagṛddhini
07,167.041c avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ
07,167.042a yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ
07,167.042c tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān
07,167.043a piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ
07,167.043c so 'lpakālasya rājyasya kāraṇān nihato guruḥ
07,167.044a dhṛtarāṣṭreṇa bhīṣmāya droṇāya ca viśāṃ pate
07,167.044c visṛṣṭā pṛthivī sarvā saha putraiś ca tatparaiḥ
07,167.045a sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ
07,167.045c avṛṇīta sadā putrān mām evābhyadhikaṃ guruḥ
07,167.046a akṣīyamāṇo nyastāstras tvadvākyenāhave hataḥ
07,167.046c na tv enaṃ yudhyamānaṃ vai hanyād api śatakratuḥ
07,167.047a tasyācāryasya vṛddhasya droho nityopakāriṇaḥ
07,167.047c kṛto hy anāryair asmābhī rājyārthe laghubuddhibhiḥ
07,167.047d*1376_01 aho bata mahat pāpaṃ kṛtaṃ karma sudāruṇaṃ
07,167.047d*1376_02 yad rājyasukhalobhena droṇo 'yaṃ sādhu ghātitaḥ
07,167.048a putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ
07,167.048c tyajet sarvaṃ mama premṇā jānāty etad dhi me guruḥ
07,167.049a sa mayā rājyakāmena hanyamāno 'py upekṣitaḥ
07,167.049c tasmād avākśirā rājan prāpto 'smi narakaṃ vibho
07,167.050a brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim
07,167.050c ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam
07,168.001 saṃjaya uvāca
07,168.001a arjunasya vacaḥ śrutvā nocus tatra mahārathāḥ
07,168.001c apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam
07,168.002a tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata
07,168.002c utsmayann iva kaunteyam arjunaṃ bharatarṣabha
07,168.003a munir yathāraṇyagato bhāṣase dharmasaṃhitam
07,168.003c nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ
07,168.004a kṣatāt trātā kṣatāj jīvan kṣāntas triṣv api sādhuṣu
07,168.004c kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam
07,168.005a sa bhavān kṣatriyaguṇair yuktaḥ sarvaiḥ kulodvahaḥ
07,168.005c avipaścid yathā vākyaṃ vyāharan nādya śobhase
07,168.005d*1377_01 vartamāne yathā pāpe ugrakarmaṇi bhārata
07,168.005d*1377_02 svadharmam anavasthāpya kim etāni prabhāṣase
07,168.006a parākramas te kaunteya śakrasyeva śacīpateḥ
07,168.006c na cātivartase dharmaṃ velām iva mahodadhiḥ
07,168.007a na pūjayet tvā ko 'nvadya yat trayodaśavārṣikam
07,168.007c amarṣaṃ pṛṣṭhataḥ kṛtvā dharmam evābhikāṅkṣase
07,168.007d*1378_01 aham āvārayiṣyāmi gadayā sarvakauravān
07,168.007d*1378_02 tvayā vinā yadi mahīṃ dharmaputrāya dhīmate
07,168.007d*1378_03 na dadyāṃ pañcame prāpte divase nāsmi kṣatriyaḥ
07,168.008a diṣṭyā tāta manas te 'dya svadharmam anuvartate
07,168.008c ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta
07,168.009a yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ
07,168.009c draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ
07,168.009d*1379_01 kathaṃ vṛddheṣu tiṣṭhatsu dhārmikeṣu mahatsu ca
07,168.009d*1379_02 draupadī prāpnuyāt kleśaṃ veśyā yoṣeva bhārata
07,168.009d*1379_03 kim u teṣāṃ bilvaphalaṃ mukhe hy āsīn mahātmanām
07,168.009d*1379_04 utāho badhirā hy āsan mūkā vāpi dhanaṃjaya
07,168.009d*1379_05 andhā vasaṃs tadā te tu yaiś ca noktaṃ hitaṃ vacaḥ
07,168.009d*1379_06 atha tatra bhaved dharmo na caivātrāsty anāryakam
07,168.009d*1379_07 anurūpaṃ kṛtaṃ cāpi bhīṣmadroṇakṛpādibhiḥ
07,168.009d*1379_08 putraiḥ śiṣyaiś ca yat sārdhaṃ saṃnaddhā yoddhum āhave
07,168.010a vanaṃ pravrājitāś cāsma valkalājinavāsasaḥ
07,168.010c anarhamāṇās taṃ bhāvaṃ trayodaśa samāḥ paraiḥ
07,168.010d*1380_01 bahūni kṣāmya śatrūṇāṃ satyadharmaratā vayam
07,168.010d*1380_02 tathā tan marṣayitvā tu yathā te utpathasthitāḥ
07,168.011a etāny amarṣasthānāni marṣitāni tvayānagha
07,168.011c kṣatradharmaprasaktena sarvam etad anuṣṭhitam
07,168.012a tam adharmam apākraṣṭum ārabdhaḥ sahitas tvayā
07,168.012c sānubandhān haniṣyāmi kṣudrān rājyaharān aham
07,168.013a tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam
07,168.013c ghaṭāmaś ca yathāśakti tvaṃ tu no 'dya jugupsase
07,168.014a svadharmaṃ necchase jñātuṃ mithyā vacanam eva te
07,168.014c bhayārditānām asmākaṃ vācā marmāṇi kṛntasi
07,168.015a vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana
07,168.015c vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam
07,168.016a adharmam etad vipulaṃ dhārmikaḥ san na budhyase
07,168.016c yat tvam ātmānam asmāṃś ca praśaṃsyān na praśaṃsasi
07,168.016d*1381_01 vāsudeve sthite cāpi droṇaputraṃ praśaṃsasi
07,168.016e yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi
07,168.017a svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam
07,168.017b*1382_01 mama nāgāyutaṃ pārtha balaṃ bāhvor vidhīyate
07,168.017b*1382_02 prapātayeyaṃ ca śaraiḥ sendrān devān samāgatān
07,168.017b*1382_03 sarākṣasagaṇān pārtha sāsuroragamānavān
07,168.017c dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān
07,168.018a āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm
07,168.018c giriprakāśān kṣitijān bhañjeyam anilo yathā
07,168.019a sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha
07,168.019c droṇaputrād bhayaṃ kartuṃ nārhasy amitavikrama
07,168.020a atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ
07,168.020c aham enaṃ gadāpāṇir jeṣyāmy eko mahāhave
07,168.021a tataḥ pāñcālarājasya putraḥ pārtham athābravīt
07,168.021c saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ
07,168.022a bībhatso viprakarmāṇi viditāni manīṣiṇām
07,168.022c yājanādhyāpane dānaṃ tathā yajñapratigrahau
07,168.023a ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ
07,168.023c hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase
07,168.024a apakrāntaḥ svadharmāc ca kṣatradharmam upāśritaḥ
07,168.024c amānuṣeṇa hanty asmān astreṇa kṣudrakarmakṛt
07,168.025a tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam
07,168.025c māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim
07,168.026a tasmiṃs tathā mayā śaste yadi drauṇāyanī ruṣā
07,168.026c kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate
07,168.027a na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā
07,168.027c ghātayiṣyati kauravyān paritrātum aśaknuvan
07,168.028a yac ca māṃ dhārmiko bhūtvā bravīṣi gurughātinam
07,168.028c tadartham aham utpannaḥ pāñcālyasya suto 'nalāt
07,168.029a yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe
07,168.029c taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya
07,168.030a yo hy anastravido hanyād brahmāstraiḥ krodhamūrchitaḥ
07,168.030c sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama
07,168.030d*1383_01 viśeṣāt pitṛhantā me na sa vadhyaḥ kathaṃ mayā
07,168.030d*1383_02 yo 'yaṃ pāpaḥ sudurmedhā bāndhavān yudhi jaghnivān
07,168.030d*1383_03 tasya viprabruvavadhe kathaṃ pāpaṃ bhaven mama
07,168.031a vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam
07,168.031c jānan dharmārthatattvajñaḥ kim arjuna vigarhase
07,168.032a nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ
07,168.032c tan mābhinandyaṃ bībhatso kimarthaṃ nābhinandase
07,168.033a kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam
07,168.033c bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi
07,168.034a yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān
07,168.034c chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ
07,168.035a tac ca me kṛntate marma yan na tasya śiro mayā
07,168.035c niṣādaviṣaye kṣiptaṃ jayadrathaśiro yathā
07,168.036a avadhaś cāpi śatrūṇām adharmaḥ śiṣyate 'rjuna
07,168.036c kṣatriyasya hy ayaṃ dharmo hanyād dhanyeta vā punaḥ
07,168.037a sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava
07,168.037c yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā
07,168.038a pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ
07,168.038c mayā śatrau hate kasmāt pāpe dharmaṃ na manyase
07,168.038d*1384_01 saṃbandhāvanataṃ pārtha na māṃ tvaṃ bahu manyase
07,168.038d*1384_02 svagātrakṛtasopānaṃ niṣaṇṇam iva dantinam
07,168.038d*1384_03 kṣamāmi te sarvam eva vāgvyatikramam arjuna
07,168.038d*1384_04 draupadyā draupadeyānāṃ kṛte nānyena hetunā
07,168.038d*1384_05 kulakramāgataṃ vairaṃ mamācāryeṇa viśrutam
07,168.038d*1384_06 tathā jānāty ayaṃ loko na yūyaṃ pāṇḍunandanāḥ
07,168.039a nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna
07,168.039b*1385_01 na kṣatriya iti prāhur yo na hanti raṇājire
07,168.039b*1385_02 pitaraṃ vā guruṃ vāpi jighāṃsuṃ putraśiṣyayoḥ
07,168.039b*1385_03 jihmena vāpy ajihmena hanyād evāvicārayan
07,168.039b*1385_04 ity uktaṃ brahmaṇā pūrvaṃ kṣatriyāṇāṃ dviṣadvadhe
07,168.039b*1385_05 tasmāc chiṣyeṇa nihataḥ śatrur me brāhmaṇabruvaḥ
07,168.039b*1385_06 yaḥ kṣatriyasuto hanyāt pitaraṃ vā guruṃ ca vā
07,168.039b*1385_07 aniṣṭaṃ kṣatriyo hanyāt sa vai kṣatriya ucyate
07,168.039c śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayas tava
07,169.001 dhṛtarāṣṭra uvāca
07,169.001a sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā
07,169.001c yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ
07,169.002a tasminn ākruśyati droṇe maharṣitanaye tadā
07,169.002c nīcātmanā nṛśaṃsena kṣudreṇa gurughātinā
07,169.003a yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ
07,169.003c amānuṣāṇi saṃgrāme devair asukarāṇi ca
07,169.004a tasminn ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ
07,169.004c nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam
07,169.005a pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ
07,169.005c śrutvā kim āhuḥ pāñcālyaṃ tan mamācakṣva saṃjaya
07,169.006 saṃjaya uvāca
07,169.006a śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ
07,169.006c tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate
07,169.007a arjunas tu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam
07,169.007c sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt
07,169.008a yudhiṣṭhiraś ca bhīmaś ca yamau kṛṣṇas tathāpare
07,169.008c āsan suvrīḍitā rājan sātyakir idam abravīt
07,169.009a nehāsti puruṣaḥ kaś cid ya imaṃ pāpapūruṣam
07,169.009c bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyān narādhamam
07,169.009d*1386_01 ete tvāṃ pāṇḍavāḥ sarve kutsayanti vivitsayā
07,169.009d*1386_02 karmaṇā tena pāpena śvapākam iva brāhmaṇāḥ
07,169.009d*1387_01 etat kṛtvā mahat pāpaṃ ninditaṃ sarvasādhubhiḥ
07,169.009d*1387_02 na lajjase kathaṃ vaktuṃ samitiṃ prāpya śobhanām
07,169.010a kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate
07,169.010c gurum ākrośataḥ kṣudra na cādharmeṇa pātyase
07,169.011a yāpyas tvam asi pārthaiś ca sarvaiś cāndhakavṛṣṇibhiḥ
07,169.011c yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi
07,169.012a akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan
07,169.012c vadhyas tvaṃ na tvayārtho 'sti muhūrtam api jīvatā
07,169.013a kas tv etad vyavased āryas tvad anyaḥ puruṣādhamaḥ
07,169.013c nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ
07,169.014a saptāvare tathā pūrve bāndhavās te nipātitāḥ
07,169.014c yaśasā ca parityaktās tvāṃ prāpya kulapāṃsanam
07,169.015a uktavāṃś cāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham
07,169.015c tathānto vihitas tena svayam eva mahātmanā
07,169.016a tasyāpi tava sodaryo nihantā pāpakṛttamaḥ
07,169.016c nānyaḥ pāñcālaputrebhyo vidyate bhuvi pāpakṛt
07,169.017a sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila
07,169.017c śikhaṇḍī rakṣitas tena sa ca mṛtyur mahātmanaḥ
07,169.018a pāñcālāś calitā dharmāt kṣudrā mitragurudruhaḥ
07,169.018c tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ
07,169.019a punaś ced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi
07,169.019c śiras te pātayiṣyāmi gadayā vajrakalpayā
07,169.019d*1388_01 tvāṃ ca brahmahaṇaṃ dṛṣṭvā janaḥ sūryam avekṣate
07,169.019d*1388_02 brahmahatyā hi te pāpaṃ prāyaścittārtham ātmanaḥ
07,169.019d*1388_03 pāñcālaka sudurvṛtta mamaiva gurum agrataḥ
07,169.019d*1388_04 guror guruṃ ca bhūyo 'pi kṣipan naiva hi lajjase
07,169.019d*1388_05 tiṣṭha tiṣṭha sahasvaikaṃ gadāpātam imaṃ mama
07,169.019d*1388_06 tava cāpi sahiṣye 'haṃ gadāpātān anekaśaḥ
07,169.020a sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram
07,169.020c saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva
07,169.021a śrūyate śrūyate ceti kṣamyate ceti mādhava
07,169.021c na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi
07,169.022a kṣamā praśasyate loke na tu pāpo 'rhati kṣamām
07,169.022c kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate
07,169.023a sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ
07,169.023c ā keśāgrān nakhāgrāc ca vaktavyo vaktum icchasi
07,169.023d*1389_01 varaṃ hi te mṛtaṃ pāpa na ca te vṛttam īdṛśam
07,169.023d*1389_02 śrotuṃ vaktavyatāmūlaṃ nīcā vakṣyanti mānavāḥ
07,169.023d*1389_03 parān kṣipanti doṣeṇa sveṣu doṣeṣv adṛṣṭayaḥ
07,169.024a yaḥ sa bhūriśravāś chinne bhuje prāyagatas tvayā
07,169.024c vāryamāṇena nihatas tataḥ pāpataraṃ nu kim
07,169.025a vyūhamāno mayā droṇo divyenāstreṇa saṃyuge
07,169.025c visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam
07,169.026a ayudhyamānaṃ yas tv ājau tathā prāyagataṃ munim
07,169.026c chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet
07,169.027a nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān
07,169.027c kiṃ tadā na nihaṃsy enaṃ bhūtvā puruṣasattamaḥ
07,169.028a tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ
07,169.028c yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān
07,169.029a yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm
07,169.029c kirañ śarasahasrāṇi tatra tatra prayāmy aham
07,169.030a sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam
07,169.030c vaktum icchasi vaktavyaḥ kasmān māṃ paruṣāṇy atha
07,169.031a kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama
07,169.031c pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada
07,169.032a joṣam āssva na māṃ bhūyo vaktum arhasy ataḥ param
07,169.032c adharottaram etad dhi yan mā tvaṃ vaktum icchasi
07,169.033a atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam
07,169.033c gamayiṣyāmi bāṇais tvāṃ yudhi vaivasvatakṣayam
07,169.034a na caiva mūrkha dharmeṇa kevalenaiva śakyate
07,169.034c teṣām api hy adharmeṇa ceṣṭitaṃ śṛṇu yādṛśam
07,169.035a vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ
07,169.035c draupadī ca parikliṣṭā tathādharmeṇa sātyake
07,169.036a pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā
07,169.036c sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa
07,169.037a adharmeṇāpakṛṣṭaś ca madrarājaḥ parair itaḥ
07,169.037b*1390_01 adharmeṇa tathā bālaḥ saubhadro vinipātitaḥ
07,169.037c ito 'py adharmeṇa hato bhīṣmaḥ kurupitāmahaḥ
07,169.037e bhūriśravā hy adharmeṇa tvayā dharmavidā hataḥ
07,169.038a evaṃ parair ācaritaṃ pāṇḍaveyaiś ca saṃyuge
07,169.038c rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata
07,169.039a durjñeyaḥ paramo dharmas tathādharmaḥ sudurvidaḥ
07,169.039c yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam
07,169.040a evamādīni vākyāni krūrāṇi paruṣāṇi ca
07,169.040c śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat
07,169.041a tac chrutvā krodhatāmrākṣaḥ sātyakis tv ādade gadām
07,169.041c viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ
07,169.042a tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt
07,169.042c na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam
07,169.043a tam āpatantaṃ sahasā mahābalam amarṣaṇam
07,169.043c pāñcālyāyābhisaṃkruddham antakāyāntakopamam
07,169.044a codito vāsudevena bhīmaseno mahābalaḥ
07,169.044c avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat
07,169.045a dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī
07,169.045c praskandamānam ādāya jagāma balinaṃ balāt
07,169.046a sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ
07,169.046c nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ
07,169.046d*1391_01 tathāpi bhīmād ātmānam āmucya balinocchritaḥ
07,169.046d*1391_02 jagāmānilavegena bhīmam unmucya mādhavaḥ
07,169.046d*1391_03 bhīmenāthāśu mahatā vegam āsthāya madhyamam
07,169.046d*1391_04 viṣṭabhya vidhṛto darpāt sātyakir daśame pade
07,169.047a avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā
07,169.047c uvāca ślakṣṇayā vācā sahadevo viśāṃ pate
07,169.048a asmākaṃ puruṣavyāghra mitram anyan na vidyate
07,169.048c param andhakavṛṣṇibhyaḥ pāñcālebhyaś ca mādhava
07,169.049a tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ
07,169.049c kṛṣṇasya ca tathāsmatto mitram anyan na vidyate
07,169.050a pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām
07,169.050c nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ
07,169.051a sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān
07,169.051c bhavantaś ca yathāsmākaṃ bhavatāṃ ca tathā vayam
07,169.052a sa evaṃ sarvadharmajño mitradharmam anusmaran
07,169.052c niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava
07,169.053a pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ
07,169.053c vayaṃ kṣamayitāraś ca kim anyatra śamād bhavet
07,169.054a praśāmyamāne śaineye sahadevena māriṣa
07,169.054c pāñcālarājasya sutaḥ prahasann idam abravīt
07,169.055a muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam
07,169.055c āsādayatu mām eṣa dharādharam ivānilaḥ
07,169.056a yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmy aham
07,169.056c yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge
07,169.057a kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam
07,169.057c sumahat pāṇḍuputrāṇām āyānty ete hi kauravāḥ
07,169.058a atha vā phalgunaḥ sarvān vārayiṣyati saṃyuge
07,169.058c aham apy asya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ
07,169.059a manyate chinnabāhuṃ māṃ bhūriśravasam āhave
07,169.059c utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati
07,169.060a śṛṇvan pāñcālavākyāni sātyakiḥ sarpavac chvasan
07,169.060c bhīmabāhvantare sakto visphuraty aniśaṃ balī
07,169.060d*1392_01 tau vṛṣāv iva nardantau balinau bāhuśālinau
07,169.061a tvarayā vāsudevaś ca dharmarājaś ca māriṣa
07,169.061c yatnena mahatā vīrau vārayām āsatus tataḥ
07,169.062a nivārya parameṣvāsau krodhasaṃraktalocanau
07,169.062c yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ
07,170.001 saṃjaya uvāca
07,170.001a tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ
07,170.001c yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ
07,170.002a dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam
07,170.002c aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam
07,170.003a śūlakravyādasaṃghuṣṭaṃ bhūtayakṣagaṇākulam
07,170.003c nihatya śātravān bhallaiḥ so 'cinod dehaparvatam
07,170.004a tato vegena mahatā vinadya sa nararṣabhaḥ
07,170.004c pratijñāṃ śrāvayām āsa punar eva tavātmajam
07,170.005a yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ
07,170.005c muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ
07,170.006a tasmāt saṃpaśyatas tasya drāvayiṣyāmi vāhinīm
07,170.006c vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu
07,170.007a sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe
07,170.007c satyaṃ te pratijānāmi parāvartaya vāhinīm
07,170.008a tac chrutvā tava putras tu vāhinīṃ paryavartayat
07,170.008c siṃhanādena mahatā vyapohya sumahad bhayam
07,170.008d*1393_01 bherīś cāvādayan hṛṣṭāḥ paṭahān dundubhīṃś ca ha
07,170.008d*1393_02 āḍambarān mṛdaṅgāṃś ca jharjharīś cānakān api
07,170.008d*1393_03 maḍḍukān paṇavān vīṇā ḍiṇḍimāṃś ca sahasraśaḥ
07,170.008d*1393_04 sarve caiva maheṣvāsā dadhmuḥ śaṅkhān mahāsvanān
07,170.008d*1393_05 tato nanāda vasudhā khuranemisamāhatā
07,170.008d*1393_06 sa śabdas tumulaḥ khaṃ ca pṛthivīṃ ca vyanādayat
07,170.008d*1393_07 kurūṇām atha taṃ śabdaṃ śrutvā ghoraṃ samutthitam
07,170.008d*1393_08 pāṇḍavāḥ somakaiḥ sārdhaṃ samapadyanta vismitāḥ
07,170.008d*1393_09 te tu dṛṣṭvā kurūn rājan nadato bhairavān ravān
07,170.008d*1393_10 abhyavartanta vegena mṛtyuṃ kṛtvā nivartanam
07,170.009a tataḥ samāgamo rājan kurupāṇḍavasenayoḥ
07,170.009c punar evābhavat tīvraḥ pūrṇasāgarayor iva
07,170.010a saṃrabdhā hi sthirībhūtā droṇaputreṇa kauravāḥ
07,170.010c udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca
07,170.011a teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām
07,170.011c saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire
07,170.012a yathā śiloccaye śailaḥ sāgare sāgaro yathā
07,170.012c pratihanyeta rājendra tathāsan kurupāṇḍavāḥ
07,170.013a tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca
07,170.013c avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ
07,170.013d*1394_01 cukṣubhe pṛthivī sarvā diśaś ca pratisasvanuḥ
07,170.013d*1394_02 saṃbhrāntāni ca bhūtāni jalajāny api māriṣa
07,170.013d*1394_03 te ca sarve tathā yaudhāḥ saṃprahṛṣṭā yuyutsavaḥ
07,170.013d*1394_04 vartamāne tathā śabde raudre tasmin bhayānake
07,170.013d*1394_05 saṃpatatsu rathaugheṣu tava teṣāṃ ca bhārata
07,170.014a tato nirmathyamānasya sāgarasyeva nisvanaḥ
07,170.014c abhavat tasya sainyasya sumahān adbhutopamaḥ
07,170.015a prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā
07,170.015c abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm
07,170.016a prādurāsaṃs tato bāṇā dīptāgrāḥ khe sahasraśaḥ
07,170.016c pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ
07,170.017a te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvan mahāhave
07,170.017b*1395_01 tato 'ntarikṣaṃ khagamair nānāliṅgaiḥ subhairavaiḥ
07,170.017c muhūrtād bhāskarasyeva rājaṃl lokaṃ gabhastayaḥ
07,170.018a tathāpare dyotamānā jyotīṃṣīvāmbare 'male
07,170.018c prādurāsan mahīpāla kārṣṇāyasamayā guḍāḥ
07,170.019a caturdiśaṃ vicitrāś ca śataghnyo 'tha hutāśadāḥ
07,170.019c cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ
07,170.019d*1396_01 pāśāś ca vividhākārā nārācāñjalikās tathā
07,170.019d*1396_02 saṃpatanta[ḥ] sma dṛśyante śataśo 'tha sahasraśaḥ
07,170.019d*1396_03 yathā yugakṣaye ghore paribhūtaṃ jagad bhavet
07,170.019d*1396_04 tadvad āsīt tadā rājañ jyotirbhūtaṃ nabhaḥsthalam
07,170.020a śastrākṛtibhir ākīrṇam atīva bharatarṣabha
07,170.020c dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ
07,170.021a yathā yathā hy ayudhyanta pāṇḍavānāṃ mahārathāḥ
07,170.021c tathā tathā tad astraṃ vai vyavardhata janādhipa
07,170.022a vadhyamānās tathāstreṇa tena nārāyaṇena vai
07,170.022b@021_0001 prapetuḥ kuñjarās tatra śastrasaṃghair nipātitāḥ
07,170.022b@021_0002 vyadīryamāṇā girayo vajranunnā yathā purā
07,170.022b@021_0003 hastihastaiś ca saṃchinnair gātraiś caiva viśāṃ pate
07,170.022b@021_0004 aparaiś ca tathā bāṇaiḥ kuntaiś ca kanakojjvalaiḥ
07,170.022b@021_0005 saṃkīrṇā pṛthivī jajñe māṃsaśoṇitakardamā
07,170.022b@021_0006 gajebhyaś cyavamānānāṃ yantṝṇāṃ tatra bhārata
07,170.022b@021_0007 vibhujānāṃ viśīrṇānāṃ nyastakārmukavarmaṇām
07,170.022b@021_0008 pūrṇam āyodhanaṃ jajñe pretarājapuropamam
07,170.022b@021_0009 aṅkuśair apaviddhaiś ca tomaraiś ca mahādhanaiḥ
07,170.022b@021_0010 alaṃkāraiś ca nāgānāṃ graiveyaiś ca sakaṅkaṭaiḥ
07,170.022b@021_0011 kakṣyābhir agnikuṇḍaiś ca yantraiś caiva patākibhiḥ
07,170.022b@021_0012 śaktibhiś ca mahārāja bāṇaiś ca nataparvabhiḥ
07,170.022b@021_0013 rathināṃ ca rathair bhagnaiś chinnair vā yugadaṇḍakaiḥ
07,170.022b@021_0014 cakrair vimathitair bhagnair yugair akṣaiś ca bhūṣitā
07,170.022b@021_0015 tūṇīrair apaviddhaiś ca cāpaiś ca sumahādhanaiḥ
07,170.022b@021_0016 anukarṣaiḥ patākābhir yoktraiś caiva viśāṃ pate
07,170.022b@021_0017 raśmibhiś ca pratodaiś ca kiṅkiṇībhiś ca māriṣa
07,170.022b@021_0018 kavacaiś ca tathā dīptaiś cāmaravyajanair api
07,170.022b@021_0019 chattraiś ca candrasaṃkāśair vṛṣṭyātapanivāribhiḥ
07,170.022b@021_0020 aṅgulitraiḥ sakeyūrair dīptair niṣkaiś ca kāñcanaiḥ
07,170.022b@021_0021 karṇasūtraiḥ kirīṭaiś ca mukuṭaiś ca mahādhanaiḥ
07,170.022b@021_0022 citrair vastrair alaṃkāraiḥ kuṇḍalaiś cāpi bhārata
07,170.022b@021_0023 apaviddhais tathā śīrṣair bāhubhiś ca mahātmanām
07,170.022b@021_0024 saṃchannā pṛthivī reje tatra tatra yathātatham
07,170.022b@021_0025 uraśchadais tathā citrair ghaṇṭājālaiś ca bhāsvaraiḥ
07,170.022b@021_0026 nihatais turagaiś caiva nirjihvaiḥ śoṇitokṣitaiḥ
07,170.022b@021_0027 hayārohaparaiś caiva nirdagdhair astratejasā
07,170.022b@021_0028 nānāṅgāvayavair hīnā yaudhāḥ sasrur bhayārditāḥ
07,170.022b@021_0029 cukruśus tāta tāteti hā hā putreti cāsakṛt
07,170.022b@021_0030 yaudhā nūnaṃ te nidhanaṃ prāptāḥ pāṇḍaveyā mahārathāḥ
07,170.022b@021_0031 vāsudevaś ca vārṣṇeyas tathā somakasṛñjayāḥ
07,170.022b@021_0032 jīvatsu samare teṣu na hi vīreṣu sainikāḥ
07,170.022b@021_0033 imām avasthāṃ sahasā gaccheyur vai kathaṃ cana
07,170.022b@021_0034 ity abruvaṃs tathā yaudhā hanyamānās tadā raṇe
07,170.022b@021_0035 kruddhena droṇaputreṇa kāleneva yugakṣaye
07,170.022b@021_0036 hanyamānās tathāstreṇa tena nārāyaṇena te
07,170.022c dahyamānānaleneva sarvato 'bhyarditā raṇe
07,170.023a yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ
07,170.023c tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho
07,170.024a āpūryamāṇenāstreṇa sainye kṣīyati cābhibho
07,170.024c jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ
07,170.025a dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam
07,170.025c madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam
07,170.026a dhṛṣṭadyumna palāyasva saha pāñcālasenayā
07,170.026c sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān
07,170.027a vāsudevo 'pi dharmātmā kariṣyaty ātmanaḥ kṣamam
07,170.027c upadeṣṭuṃ samartho 'yaṃ lokasya kim utātmanaḥ
07,170.028a saṃgrāmas tu na kartavyaḥ sarvasainyān bravīmi vaḥ
07,170.028c ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam
07,170.029a bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīrudustaram
07,170.029c avasatsyāmy asalile sagaṇo drauṇigoṣpade
07,170.030a kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati
07,170.030c kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ
07,170.031a yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ
07,170.031c samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ
07,170.032a yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā
07,170.032c upekṣitā saputreṇa dāsabhāvaṃ niyacchatī
07,170.032d*1397_01 rakṣaṇe ca mahān yatnaḥ saindhavasya kṛto yudhi
07,170.032d*1397_02 arjunasya vighātārthaṃ pratijñā yena rakṣitā
07,170.032d*1397_03 vyūhadvāri vayaṃ caiva dhṛtā yena jigīṣavaḥ
07,170.032d*1397_04 vāritaṃ ca mahat sainyaṃ prāviśat tad yathābalam
07,170.033a jighāṃsur dhārtarāṣṭraś ca śrānteṣv aśveṣu phalgunam
07,170.033c kavacena tathā yukto rakṣārthaṃ saindhavasya ca
07,170.034a yena brahmāstraviduṣā pāñcālāḥ satyajinmukhāḥ
07,170.034c kurvāṇā majjaye yatnaṃ samūlā vinipātitāḥ
07,170.034d*1398_01 grahaṇe ca paro yatnaḥ kṛtas tena yathā mama
07,170.034d*1398_02 viditaṃ sarvam evaitad bhavatāṃ sarvayodhinām
07,170.035a yena pravrājyamānāś ca rājyād vayam adharmataḥ
07,170.035c nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ
07,170.035d*1399_01 vanavāsān nivṛttānāṃ samaye ca tathā kṛte
07,170.035d*1399_02 snehaś ca darśito nityaṃ pratyakṣaṃ vo mahārathāḥ
07,170.036a yo 'sāv atyantam asmāsu kurvāṇaḥ sauhṛdaṃ param
07,170.036c hatas tadarthe maraṇaṃ gamiṣyāmi sabāndhavaḥ
07,170.037a evaṃ bruvati kaunteye dāśārhas tvaritas tataḥ
07,170.037c nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt
07,170.038a śīghraṃ nyasyata śastrāṇi vāhebhyaś cāvarohata
07,170.038c eṣa yogo 'tra vihitaḥ pratighāto mahātmanā
07,170.039a dvipāśvasyandanebhyaś ca kṣitiṃ sarve 'varohata
07,170.039c evam etan na vo hanyād astraṃ bhūmau nirāyudhān
07,170.039d*1400_01 sāyudhān yudhyamānān vo hanyād etān api dhruvam
07,170.040a yathā yathā hi yudhyante yodhā hy astrabalaṃ prati
07,170.040c tathā tathā bhavanty ete kauravā balavattarāḥ
07,170.040d*1401_01 rāmeṇa pṛthivī sarvā niḥkṣatriyagaṇā kṛtā
07,170.040d*1401_02 anenāstreṇa bhīmena kṣatram utsāditaṃ purā
07,170.040d*1401_03 yat tan nārāyaṇaṃ tejaḥ astratejaḥpramardanam
07,170.040d*1401_04 tad astraṃ nirmitaṃ pūrvaṃ viṣṇunā prabhaviṣṇunā
07,170.040d*1401_05 yadā nipātito daityo hiraṇyākṣo mahāsuraḥ
07,170.040d*1401_06 tadā nārāyaṇāstraṃ hi pūrvasṛṣṭaṃ hi viṣṇunā
07,170.040d*1401_07 taṃ nipātya mahādaityaṃ dvāparānte nṛpottama
07,170.040d*1401_08 rāmeṇa tapa āsthāya labdhaṃ pūrvaṃ mahātmanā
07,170.040d*1401_09 devadevaṃ samārādhya viṣṇuṃ tribhuvaneśvaram
07,170.040d*1401_10 tasmād droṇam anuprāptaṃ sarvāstraprativāraṇam
07,170.040d*1401_11 tathaitad dhi mahāśastraṃ kena cin na nivāryate
07,170.040d*1401_12 nārāyaṇāstrasya nṛpā eṣa yogo nivāraṇe
07,170.041a nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye
07,170.041b*1402_01 ye 'ñjaliṃ kurvate vīrā namanti ca vivāhanāḥ
07,170.041c tān naitad astraṃ saṃgrāme nihaniṣyati mānavān
07,170.042a ye tv etat pratiyotsyanti manasāpīha ke cana
07,170.042c nihaniṣyati tān sarvān rasātalagatān api
07,170.043a te vacas tasya tac chrutvā vāsudevasya bhārata
07,170.043c īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca
07,170.044a tata utsraṣṭukāmāṃs tān astrāṇy ālakṣya pāṇḍavaḥ
07,170.044c bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ
07,170.045a na kathaṃ cana śastrāṇi moktavyānīha kena cit
07,170.045c aham āvārayiṣyāmi droṇaputrāstram āśugaiḥ
07,170.046a atha vāpy anayā gurvyā hemavigrahayā raṇe
07,170.046c kālavad vicariṣyāmi drauṇer astraṃ viśātayan
07,170.047a na hi me vikrame tulyaḥ kaś cid asti pumān iha
07,170.047c yathaiva savitus tulyaṃ jyotir anyan na vidyate
07,170.048a paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā
07,170.048c samarthau parvatasyāpi śaiśirasya nipātane
07,170.049a nāgāyutasamaprāṇo hy aham eko nareṣv iha
07,170.049c śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ
07,170.050a adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi
07,170.050c jvalamānasya dīptasya drauṇer astrasya vāraṇe
07,170.051a yadi nārāyaṇāstrasya pratiyoddhā na vidyate
07,170.051c adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu
07,170.051d*1403_01 arjunārjuna bībhatso na nyasyaṃ gāṇḍivaṃ tvayā
07,170.051d*1403_02 arjuna uvāca
07,170.051d*1403_02 śaśāṅkasyeva te paṅko nairmalyaṃ pātayiṣyati
07,170.051d*1403_03 bhīma nārāyaṇāstre me goṣu ca brāhmaṇeṣu ca
07,170.051d*1403_04 eteṣu gāṇḍivaṃ nyasyam etad dhi vratam uttamam
07,170.052a evam uktvā tato bhīmo droṇaputram ariṃdamaḥ
07,170.052c abhyayān meghaghoṣeṇa rathenādityavarcasā
07,170.052d*1404_01 kampayan medinīṃ sarvāṃ trāsayaṃś ca camūṃ tava
07,170.052d*1404_02 śaṅkhaśabdaṃ mahat kṛtvā bhujaśabdaṃ ca pāṇḍavaḥ
07,170.052d*1404_03 tasya śaṅkhasvanaṃ śrutvā bāhuśabdaṃ ca tāvakāḥ
07,170.052d*1404_04 samantāt koṣṭhakīkṛtya śaravrātair avākiran
07,170.052d*1405_01 samakampanta vitrastāḥ śakṛn mūtraṃ prasusruvuḥ
07,170.053a sa enam iṣujālena laghutvāc chīghravikramaḥ
07,170.053c nimeṣamātreṇāsādya kuntīputro 'bhyavākirat
07,170.054a tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca
07,170.054c avākirat pradīptāgraiḥ śarais tair abhimantritaiḥ
07,170.055a pannagair iva dīptāsyair vamadbhir analaṃ raṇe
07,170.055c avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ
07,170.056a tasya rūpam abhūd rājan bhīmasenasya saṃyuge
07,170.056c khadyotair āvṛtasyeva parvatasya dinakṣaye
07,170.057a tad astraṃ droṇaputrasya tasmin pratisamasyati
07,170.057c avardhata mahārāja yathāgnir aniloddhataḥ
07,170.058a vivardhamānam ālakṣya tad astraṃ bhīmavikramam
07,170.058c pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat
07,170.059a tataḥ śastrāṇi te sarve samutsṛjya mahītale
07,170.059c avārohan rathebhyaś ca hastyaśvebhyaś ca sarvaśaḥ
07,170.060a teṣu nikṣiptaśastreṣu vāhanebhyaś cyuteṣu ca
07,170.060b*1406_01 upariṣṭād bhraman yatra yatra yodhān prapaśyati
07,170.060b*1406_02 gṛhītaśastrān ārūḍhān vāhaneṣu mahātmasu
07,170.060b*1406_03 yatra yatra prayāti sma kramamāṇaṃ raṇājire
07,170.060b*1406_04 tatra tatra vimuktās tāḥ sarve 'dṛśyanta saṃghaśaḥ
07,170.060b*1406_05 tato 'paśyad raṇe bhīmaṃ gadāhastam ariṃdamam
07,170.060b*1406_06 asaṃbhrāntaṃ samāyāntaṃ droṇaputrarathaṃ prati
07,170.060c tad astravīryaṃ vipulaṃ bhīmamūrdhany athāpatat
07,170.061a hāhākṛtāni bhūtāni pāṇḍavāś ca viśeṣataḥ
07,170.061c bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā
07,171.001 saṃjaya uvāca
07,171.001a bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ
07,171.001c tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot
07,171.002a nālakṣayata taṃ kaś cid vāruṇāstreṇa saṃvṛtam
07,171.002c arjunasya laghutvāc ca saṃvṛtatvāc ca tejasaḥ
07,171.003a sāśvasūtaratho bhīmo droṇaputrāstrasaṃvṛtaḥ
07,171.003c agnāv agnir iva nyasto jvālāmālī sudurdṛśaḥ
07,171.004a yathā rātrikṣaye rājañ jyotīṃṣy astagiriṃ prati
07,171.004c samāpetus tathā bāṇā bhīmasenarathaṃ prati
07,171.004d*1407_01 tad astraṃ vāruṇaṃ bhaktā nārāyaṇasamudbhavam
07,171.004d*1407_02 prajajvāla punar bhīmaṃ saṃvṛtya tu raṇājire
07,171.005a sa hi bhīmo rathaś cāsya hayāḥ sūtaś ca māriṣa
07,171.005c saṃvṛtā droṇaputreṇa pāvakāntargatābhavan
07,171.006a yathā dagdhvā jagat kṛtsnaṃ samaye sacarācaram
07,171.006c gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot
07,171.007a sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ
07,171.007c tathā praviṣṭaṃ tat tejo na prājñāyata kiṃ cana
07,171.007d*1408_01 tad astraṃ bhīmahuṃkārād apayāti punaḥ punaḥ
07,171.007d*1408_02 punaḥ punas tam āyāti huṃkārāt taṃ vimuñcati
07,171.007d*1408_03 tato devā sagandharvā bhīmaṃ dṛṣṭvā suvismitāḥ
07,171.008a vikīrṇam astraṃ tad dṛṣṭvā tathā bhīmarathaṃ prati
07,171.008c udīryamāṇaṃ drauṇiṃ ca niṣpratidvaṃdvam āhave
07,171.009a sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇy acetasaḥ
07,171.009c yudhiṣṭhirapurogāṃś ca vimukhāṃs tān mahārathān
07,171.010a arjuno vāsudevaś ca tvaramāṇau mahādyutī
07,171.010c avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ
07,171.011a tatas tad droṇaputrasya tejo 'strabalasaṃbhavam
07,171.011c vigāhya tau subalinau māyayāviśatāṃ tadā
07,171.012a nyastaśastrau tatas tau tu nādahad astrajo 'nalaḥ
07,171.012c vāruṇāstraprayogāc ca vīryavattvāc ca kṛṣṇayoḥ
07,171.013a tataś cakṛṣatur bhīmaṃ tasya sarvāyudhāni ca
07,171.013c nārāyaṇāstraśāntyarthaṃ naranārāyaṇau balāt
07,171.013d*1409_01 pātayām āsatuḥ punar bhīmasenaṃ raṇe balāt
07,171.013d*1409_02 bhīmaṃ nirāyudhaṃ kṛtvā tadā kṛṣṇadhanaṃjayau
07,171.014a apakṛṣyamāṇaḥ kaunteyo nadaty eva mahārathaḥ
07,171.014c vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam
07,171.015a tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana
07,171.015c vāryamāṇo 'pi kaunteya yad yuddhān na nivartase
07,171.016a yadi yuddhena jeyāḥ syur ime kauravanandanāḥ
07,171.016c vayam apy atra yudhyema tathā ceme nararṣabhāḥ
07,171.017a rathebhyas tv avatīrṇās tu sarva eva sma tāvakāḥ
07,171.017c tasmāt tvam api kaunteya rathāt tūrṇam apākrama
07,171.018a evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat
07,171.018c niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam
07,171.019a yadāpakṛṣṭaḥ sa rathān nyāsitaś cāyudhaṃ bhuvi
07,171.019c tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam
07,171.020a tasmin praśānte vidhinā tadā tejasi duḥsahe
07,171.020c babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca
07,171.021a pravavuś ca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ
07,171.021c vāhanāni ca hṛṣṭāni yodhāś ca manujeśvara
07,171.022a vyapoḍhe ca tato ghore tasmiṃs tejasi bhārata
07,171.022c babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ
07,171.023a hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata
07,171.023c astravyuparamād dhṛṣṭaṃ tava putrajighāṃsayā
07,171.024a vyavasthite bale tasminn astre pratihate tathā
07,171.024c duryodhano mahārāja droṇaputram athābravīt
07,171.025a aśvatthāman punaḥ śīghram astram etat prayojaya
07,171.025c vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ
07,171.026a aśvatthāmā tathoktas tu tava putreṇa māriṣa
07,171.026c sudīnam abhiniḥśvasya rājānam idam abravīt
07,171.027a naitad āvartate rājann astraṃ dvir nopapadyate
07,171.027c āvartayan nihanty etat prayoktāraṃ na saṃśayaḥ
07,171.028a eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān
07,171.028b*1410_01 astrasya tu hy eṣa veda mānuṣeṣu na vidyate
07,171.028b*1410_02 parāvarajño lokānāṃ na tad asti na vetti yat
07,171.028b*1410_03 tad etad astraṃ praśamaṃ yātaṃ kṛṣṇasya mantrite
07,171.028c anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa
07,171.029a parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ
07,171.029c nirjitāś cārayo hy ete śastrotsargān mṛtopamāḥ
07,171.030 duryodhana uvāca
07,171.030a ācāryaputra yady etad dvir astraṃ na prayujyate
07,171.030c anyair gurughnā vadhyantām astrair astravidāṃ vara
07,171.031a tvayi hy astrāṇi divyāni yathā syus tryambake tathā
07,171.031c icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ
07,171.031d*1411_01 ghnataitān sumahāvīrya śātravān yuddhakovida
07,171.032 dhṛtarāṣṭra uvāca
07,171.032a tasminn astre pratihate droṇe copadhinā hate
07,171.032c tathā duryodhanenokto drauṇiḥ kim akarot punaḥ
07,171.033a dṛṣṭvā pārthāṃś ca saṃgrāme yuddhāya samavasthitān
07,171.033c nārāyaṇāstranirmuktāṃś carataḥ pṛtanāmukhe
07,171.034 saṃjaya uvāca
07,171.034a jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ
07,171.034c sakrodho bhayam utsṛjya abhidudrāva pārṣatam
07,171.035a abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ
07,171.035c pañcabhiś cātivegena vivyādha puruṣarṣabham
07,171.036a dhṛṣṭadyumnas tato rājañ jvalantam iva pāvakam
07,171.036b@022_0001 tam ātmabhujavegena vikarṣantaṃ śarāsanam
07,171.036b@022_0002 taṃ tu dṛṣṭvā susaṃkruddhaṃ kālānalayamopamam
07,171.036b@022_0003 vimuñcan viśikhāṃs tūrṇaṃ pārṣato 'bhyadravad raṇe
07,171.036b@022_0004 tau drauṇiḥ krodhatāmrākṣo didhikṣann iva tejasā
07,171.036b@022_0005 chādayām āsa bāṇaughair dhṛṣṭadyumnaṃ samantataḥ
07,171.036b@022_0006 dhṛṣṭadyumno 'pi saṃbhrāntaḥ śareṇānataparvaṇā
07,171.036b@022_0007 pratyavidhyata saṃkruddhaḥ pārṣataṃ prayato balāt
07,171.036b@022_0008 tasya drauṇir dhanuś chittvā sthūṇena paravīrahā
07,171.036b@022_0009 dhṛṣṭadyumnaṃ trisaptatyā vivyādha niśitair nadan
07,171.036b@022_0010 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumnaḥ pratāpavān
07,171.036b@022_0011 anyat kārmukam ādāya so 'śvatthāmānam ārdayat
07,171.036b@022_0012 sa tad apy asya saṃkruddhaś ciccheda paramāstravit
07,171.036b@022_0013 taṃ cāpy avākirad bāṇair dhṛṣṭadyumnaṃ paraṃtapaḥ
07,171.036b@022_0014 tataḥ sa pārṣatas tūrṇaṃ śaktiṃ hemapariṣkṛtām
07,171.036b@022_0015 cikṣepa paramakruddho jvalantīm aśanīm iva
07,171.036b@022_0016 tām āpatantīṃ sahasā vyālīkāla ivāhave
07,171.036b@022_0017 ciccheda saptadhā rājañ śaraiḥ paramatejanaiḥ
07,171.036b@022_0018 tāṃ nikṛttāṃ tato dṛṣṭvā drauṇinā pārṣatas tataḥ
07,171.036b@022_0019 dhanur anyat samādāya samare vegavattaram
07,171.036b@022_0020 tato 'vidhyat sutīkṣṇābhyāṃ śarābhyāṃ drauṇim āhave
07,171.036b@022_0021 tato dvābhyāṃ sutīkṣṇābhyāṃ bhallābhyāṃ tatra kārmukam
07,171.036b@022_0022 drauṇir drupadaputrasya ciccheda prahasann iva
07,171.036b@022_0023 taṃ ca bāṇair mahātejāḥ punar anyaiḥ samāvṛṇot
07,171.036b@022_0024 sāśvasūtarathaṃ tūrṇaṃ chādayām āsa saṃyuge
07,171.036b@022_0025 tasya cānucarān sarvān dīptāstrān pārśvataḥ sthitān
07,171.036b@022_0026 vyadrāvayata saṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
07,171.036b@022_0027 brahmadattaṃ tato bāṇaṃ dhṛṣṭadyumnajighāṃsayā
07,171.036b@022_0028 droṇaputraḥ pracikṣepa sātyakis tad dvidhācchinat
07,171.036b@022_0029 sātyakis tu tam ādāya rājaputraṃ śarārditam
07,171.036b@022_0030 aṣṭābhir niśitair bāṇair aśvatthāmānam ārdayat
07,171.036b@022_0031 aśītyā punar āhatya nānārūpair amarṣaṇaḥ
07,171.036b@022_0032 vivyādhāsya tribhiḥ sūtaṃ caturbhiś caturo hayān
07,171.036b@022_0033 evam uktvā śarais tīkṣṇaiḥ sātyakiṃ tūrṇam āvṛṇot
07,171.036b@022_0034 saṃrabdhaḥ krodhatāmrākṣo droṇaputraḥ pratāpavān
07,171.036b@022_0035 sātyakis tu tataḥ kruddhaḥ śareṇānataparvaṇā
07,171.036b@022_0036 droṇaputraṃ samājaghne sarvasainyasya paśyataḥ
07,171.036b@022_0037 tato drauṇir mahārāja bāṇaiḥ saṃchādya sātyakim
07,171.036b@022_0038 dhanuḥ krodhaparītātmā cicchedāśu mahāstravit
07,171.036b@022_0039 tataḥ śaktiṃ mahāghorāṃ hemadaṇḍām ayasmayīm
07,171.036b@022_0040 cikṣepa sātyakis tūrṇaṃ droṇaputrajighāṃsayā
07,171.036b@022_0041 tām āpatantīṃ sahasā śakramuktām ivāśanim
07,171.036b@022_0042 aprāptām eva ciccheda drauṇiḥ saptabhir āśugaiḥ
07,171.036b@022_0043 tāṃ nikṛttāṃ śarair dṛṣṭvā drauṇinā sāyakair bhṛśam
07,171.036b@022_0044 so 'nyat kārmukam ādāya bhāraghnaṃ vegavattaram
07,171.036b@022_0045 tad vikṛṣya mahac cāpaṃ sātyakiḥ sātvatāṃ varaḥ
07,171.036b@022_0046 sāyakair bahubhis tūrṇam aśvatthāmānam ārdayat
07,171.036b@022_0047 tato drauṇiḥ susaṃrabdhaḥ śarajālena mādhavam
07,171.036b@022_0048 chādayām āsa samare sātyakiṃ krodhamūrchitaḥ
07,171.036b@022_0049 tāny asya śarajālāni antarikṣe viśāṃ pate
07,171.036b@022_0050 aprāptān eva ciccheda yuyudhāno mahārathaḥ
07,171.036b@022_0051 tataḥ pūrṇāyatotsṛṣṭair hemapuṅkhaiḥ śilāśitaiḥ
07,171.036b@022_0052 bāṇair vivyādha sudṛḍhaṃ droṇaputram amarṣitaḥ
07,171.036b@022_0053 tathā sa viddhaḥ subhṛśaṃ droṇaputro 'tyamarṣaṇaḥ
07,171.036b@022_0054 śaineyaṃ samare kruddhaḥ pradahann iva cakṣuṣā
07,171.036b@022_0055 avākirad ameyātmā bāṇavarṣaiḥ samantataḥ
07,171.036b@022_0056 parvataṃ vāridhārābhis tapānte jalado yathā
07,171.036c droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām
07,171.037a sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ
07,171.037c hayāṃś ca caturo 'vidhyac caturbhir niśitaiḥ śaraiḥ
07,171.038a viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm
07,171.038c ādadat sarvalokasya prāṇān iva mahāraṇe
07,171.039a pārṣatas tu balī rājan kṛtāstraḥ kṛtaniśramaḥ
07,171.039c drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam
07,171.040a tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani
07,171.040c avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ
07,171.041a taṃ drauṇiḥ samare kruddhaś chādayām āsa patribhiḥ
07,171.041c vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran
07,171.042a dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke
07,171.042c chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat
07,171.043a vyaśvasūtarathaṃ cainaṃ drauṇiś cakre mahāhave
07,171.043c tasya cānucarān sarvān kruddhaḥ prācchādayac charaiḥ
07,171.044a pradrudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate
07,171.044c saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam
07,171.045a dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam
07,171.045c śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati
07,171.046a aṣṭabhir niśitaiś caiva so 'śvatthāmānam ārdayat
07,171.046c viṃśatyā punar āhatya nānārūpair amarṣaṇam
07,171.046e vivyādha ca tathā sūtaṃ caturbhiś caturo hayān
07,171.046f@023_0001 dhanurdhvajaṃ ca saṃyattaiś ciccheda kṛtahastavat
07,171.046f@023_0002 sa sāśvaṃ vyadhamac cāpi rathaṃ hemapariṣkṛtam
07,171.046f@023_0003 hṛdi vivyādha samare triṃśatā sāyakair bhṛśam
07,171.046f@023_0004 evaṃ sa pīḍito rājann aśvatthāmā mahābalaḥ
07,171.046f@023_0005 śarajālaiḥ parivṛtaḥ kartavyaṃ nānvapadyata
07,171.046f@023_0006 evaṃ gate guroḥ putre tava putro mahārathaḥ
07,171.046f@023_0007 kṛpakarṇādibhiḥ sārdhaṃ śaraiḥ sātvatam āvṛṇot
07,171.046f@023_0008 duryodhanas tu viṃśatyā kṛpaḥ śāradvatas tribhiḥ
07,171.046f@023_0009 kṛtavarmātha daśabhiḥ karṇaḥ pañcāśatā śaraiḥ
07,171.046f@023_0010 duḥśāsanaḥ śatenaiva vṛṣasenaś ca saptabhiḥ
07,171.046f@023_0011 sātyakiṃ vivyadhus tūrṇaṃ samantān niśitaiḥ śaraiḥ
07,171.046f@023_0012 tataḥ sa sātyakī rājan sarvān eva mahārathān
07,171.046f@023_0013 virathān vimukhāṃś caiva kṣaṇenaivākaron nṛpa
07,171.046f@023_0014 aśvatthāmā tu saṃprāpya cetanāṃ bharatarṣabha
07,171.046f@023_0015 cintayām āsa duḥkhārto niḥśvasaṃś ca punaḥ punaḥ
07,171.046f@023_0016 tato rathāntaraṃ drauṇiḥ samāruhya paraṃtapaḥ
07,171.046f@023_0017 sātyakiṃ vārayām āsa kirañ śaraśatān bahūn
07,171.046f@023_0018 tam āpatantaṃ saṃprekṣya bhāradvājasutaṃ raṇe
07,171.046f@023_0019 virathaṃ vimukhaṃ caiva punaś cakre mahārathaḥ
07,171.046f@023_0020 tatas te pāṇḍavā rājan dṛṣṭvā sātyakivikramam
07,171.046f@023_0021 śaṅkhaśabdān bhṛśaṃ cakruḥ siṃhanādāṃś ca nedire
07,171.046f@023_0022 evaṃ taṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ
07,171.046f@023_0023 jaghāna vṛṣasenasya trisāhasrān mahārathān
07,171.046f@023_0024 ayutaṃ dantināṃ sārdhaṃ kṛpasya nijaghāna saḥ
07,171.046f@023_0025 pañcāyutāni cāśvānāṃ śakuner nijaghāna ha
07,171.046f@023_0026 tato drauṇir mahārāja ratham āruhya vīryavān
07,171.046f@023_0027 sātyakiṃ prati saṃkruddhaḥ prayayau tadvadhepsayā
07,171.046f@023_0028 punas tam āgataṃ dṛṣṭvā śaineyo niśitaiḥ śaraiḥ
07,171.046f@023_0029 adārayat krūrataraiḥ punaḥ punar ariṃdama
07,171.047a so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ
07,171.047c yuyudhānena vai drauṇiḥ prahasan vākyam abravīt
07,171.048a śaineyābhyavapattiṃ te jānāmy ācāryaghātinaḥ
07,171.048c na tv enaṃ trāsyasi mayā grastam ātmānam eva ca
07,171.048d*1412_01 śape ''tmanāhaṃ śaineya satyena tapasā tathā
07,171.048d*1412_02 ahatvā sarvapāñcālān yathā śāntim avāpnuyām
07,171.048d*1412_03 yad balaṃ pāṇḍaveyānāṃ vṛṣṇīnām api yad balam
07,171.048d*1412_04 kriyatāṃ sarvam eveha nihaniṣyāmi somakān
07,171.049a evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam
07,171.049c vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ
07,171.050a sa taṃ nirbhidya tenāstaḥ sāyakaḥ saśarāvaram
07,171.050c viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ
07,171.051a sa bhinnakavacaḥ śūras tottrārdita iva dvipaḥ
07,171.051c vimucya saśaraṃ cāpaṃ bhūrivraṇaparisravaḥ
07,171.052a sīdan rudhirasiktaś ca rathopastha upāviśat
07,171.052c sūtenāpahṛtas tūrṇaṃ droṇaputrād rathāntaram
07,171.053a athānyena supuṅkhena śareṇa nataparvaṇā
07,171.053c ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ
07,171.054a sa pūrvam atividdhaś ca bhṛśaṃ paścāc ca pīḍitaḥ
07,171.054c sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam
07,171.055a taṃ mattam iva siṃhena rājan kuñjaram arditam
07,171.055c javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ
07,171.056a kirīṭī bhīmasenaś ca vṛddhakṣatraś ca pauravaḥ
07,171.056c yuvarājaś ca cedīnāṃ mālavaś ca sudarśanaḥ
07,171.056d*1413_01 ete hāhākṛtāḥ sarve pragṛhītaśarāsanāḥ
07,171.056d*1413_02 vīraṃ drauṇāyaniṃ vīrāḥ sarvataḥ paryavārayan
07,171.056d*1413_03 te viṃśatipade yattā guruputram amarṣaṇam
07,171.056e pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam
07,171.057a āśīviṣābhair viṃśadbhiḥ pañcabhiś cāpi tāñ śaraiḥ
07,171.057c ciccheda yugapad drauṇiḥ pañcaviṃśatisāyakān
07,171.058a saptabhiś ca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat
07,171.058c mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram
07,171.059a tatas te vivyadhuḥ sarve drauṇiṃ rājan mahārathāḥ
07,171.059c yugapac ca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ
07,171.060a yuvarājas tu viṃśatyā drauṇiṃ vivyādha patriṇām
07,171.060b*1414_01 tatas tān ardayan sarvān drauṇir yugapad eva hi
07,171.060c pārthaś ca punar aṣṭābhis tathā sarve tribhis tribhiḥ
07,171.061a tato 'rjunaṃ ṣaḍbhir athājaghāna; drauṇāyanir daśabhir vāsudevam
07,171.061c bhīmaṃ daśārdhair yuvarājaṃ caturbhir; dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca
07,171.061c*1415_01 dvābhyāṃ dvābhyāṃ mālavapauravau ca
07,171.061c*1415_02 sūtaṃ viddhvā bhīmasenasya ṣaḍbhiḥ
07,171.061e punaḥ pārthaṃ śaravarṣeṇa viddhvā; drauṇir ghoraṃ siṃhanādaṃ nanāda
07,171.062a tasyāsyataḥ suniśitān pītadhārān; drauṇeḥ śarān pṛṣṭhataś cāgrataś ca
07,171.062c dharā viyad dyauḥ pradiśo diśaś ca; channā bāṇair abhavan ghorarūpaiḥ
07,171.063a āsīnasya svarathaṃ tūgratejāḥ; sudarśanasyendraketuprakāśau
07,171.063c bhujau śiraś cendrasamānavīryas; tribhiḥ śarair yugapat saṃcakarta
07,171.064a sa pauravaṃ rathaśaktyā nihatya; chittvā rathaṃ tilaśaś cāpi bāṇaiḥ
07,171.064c chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta
07,171.065a yuvānam indīvaradāmavarṇaṃ; cedipriyaṃ yuvarājaṃ prahasya
07,171.065c bāṇais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mṛtyave sāśvasūtam
07,171.065d@024_0001 mālavaṃ pauravaṃ caiva yuvarājaṃ ca cedipam
07,171.065d@024_0002 dṛṣṭvā samakṣaṃ nihataṃ droṇaputreṇa pāṇḍavaḥ
07,171.065d@024_0003 bhīmaseno mahābāhuḥ krodham āhārayat param
07,171.065d@024_0004 tataḥ śaraśatais tīkṣṇaiḥ saṃkruddhāśīviṣopamaiḥ
07,171.065d@024_0005 chādayām āsa samare droṇaputraṃ paraṃtapaḥ
07,171.065d@024_0006 tato drauṇir mahātejāḥ śaravarṣaṃ nihatya tam
07,171.065d@024_0007 vivyādha niśitair bāṇair bhīmasenam amarṣaṇaḥ
07,171.065d@024_0008 tato bhīmo mahābāhur drauṇer yudhi mahābalaḥ
07,171.065d@024_0009 kṣurapreṇa dhanuś chittvā drauṇiṃ vivyādha patriṇā
07,171.065d@024_0010 tad apāsya dhanuś chinnaṃ droṇaputro mahāmanāḥ
07,171.065d@024_0011 anyat kārmukam ādāya bhīmaṃ vivyādha patribhiḥ
07,171.065d@024_0012 tau drauṇibhīmau samare parākrāntau mahābalau
07,171.065d@024_0013 avarṣatāṃ śaravarṣaṃ vṛṣṭimantāv ivāmbudau
07,171.065d@024_0014 bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
07,171.065d@024_0015 drauṇiṃ saṃchādayām āsur ghanaughā iva bhāskaram
07,171.065d@024_0016 tathaiva drauṇinirmuktair bhīmaḥ saṃnataparvabhiḥ
07,171.065d@024_0017 avākīryata sa kṣipraṃ śaraiḥ śatasahasraśaḥ
07,171.065d@024_0018 sa chādyamānaḥ samare drauṇinā raṇaśālinā
07,171.065d@024_0019 na vivyathe mahārāja tad adbhutam ivābhavat
07,171.065d@024_0020 tato bhīmo mahābāhuḥ kārtasvaravibhūṣitān
07,171.065d@024_0021 nārācān daśa saṃpraiṣīd yamadaṇḍanibhāñ śitān
07,171.065d@024_0022 te jatrudeśam āsādya droṇaputrasya māriṣa
07,171.065d@024_0023 nirbhidya viviśus tūrṇaṃ valmīkam iva pannagāḥ
07,171.065d@024_0024 so 'tividdho bhṛśaṃ drauṇiḥ pāṇḍavena mahātmanā
07,171.065d@024_0025 dhvajayaṣṭiṃ samāśritya nyamīlayata locane
07,171.065d@024_0026 sa muhūrtāt punaḥ saṃjñāṃ labdhvā drauṇir narādhipa
07,171.065d@024_0027 krodhaṃ paramam ātasthau samare rudhirokṣitaḥ
07,171.065d@024_0028 dṛḍhaṃ so 'bhihatas tena pāṇḍavena mahātmanā
07,171.065d@024_0029 vegaṃ cakre mahābāhur bhīmasenarathaṃ prati
07,171.065d@024_0030 tata ākarṇapūrṇānāṃ śarāṇāṃ tigmatejasām
07,171.065d@024_0031 śatam āśīviṣābhānāṃ preṣayām āsa bhārata
07,171.065d@024_0032 bhīmo 'pi samaraślāghī tasya vīryam acintayat
07,171.065d@024_0033 tūrṇaṃ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ
07,171.065d@024_0034 tato drauṇir mahārāja chittvāsya viśikhair dhanuḥ
07,171.065d@024_0035 ājaghānorasi kruddhaḥ pāṇḍavaṃ niśitaiḥ śaraiḥ
07,171.065d@024_0036 tato 'nyad dhanur ādāya bhīmaseno 'tyamarṣaṇaḥ
07,171.065d@024_0037 vivyādha niśitair bāṇair drauṇiṃ pañcabhir āhave
07,171.065d@024_0038 jīmūtāv iva gharmānte tau śaraughapravarṣiṇau
07,171.065d@024_0039 anyonyakrodhatāmrākṣau chādayām āsatur yudhi
07,171.065d@024_0040 talaśabdais tato ghorais trāsayantau parasparam
07,171.065d@024_0041 ayudhyetāṃ susaṃrabdhau kṛtapratikṛtaiṣiṇau
07,171.065d@024_0042 tato visphārya sumahac cāpaṃ rukmavibhūṣitam
07,171.065d@024_0043 bhīmaṃ praikṣata sa drauṇiḥ śarān asyantam antikāt
07,171.065d@024_0044 śarady aharmadhyagato dīptārcir iva bhāskaraḥ
07,171.065d@024_0045 ādadānasya viśikhān saṃdadhānasya cāśugān
07,171.065d@024_0046 vikarṣato muñcataś ca nāntaraṃ dadṛśur janāḥ
07,171.065d@024_0047 alātacakrapratimaṃ tasya maṇḍalam āyudham
07,171.065d@024_0048 drauṇer āsīn mahārāja bāṇān visṛjatas tadā
07,171.065d@024_0049 dhanuś cyutāḥ śarās tasya śataśo 'tha sahasraśaḥ
07,171.065d@024_0050 ākāśe pratyadṛśyanta śalabhānām ivāyatīḥ
07,171.065d@024_0051 te tu drauṇidhanurmuktāḥ śarā hemavibhūṣitāḥ
07,171.065d@024_0052 ajasram anvakīryanta ghorā bhīmarathaṃ prati
07,171.065d@024_0053 tatrādbhutam apaśyāma bhīmasenasya vikramam
07,171.065d@024_0054 balaṃ vīryaṃ prabhāvaṃ ca vyavasāyaṃ ca bhārata
07,171.065d@024_0055 tāṃ sa meghād ivodbhūtāṃ bāṇavṛṣṭiṃ samantataḥ
07,171.065d@024_0056 jalavṛṣṭiṃ mahāghorāṃ tapānta iva cintayan
07,171.065d@024_0057 droṇaputravadhaprepsur bhīmo bhīmaparākramaḥ
07,171.065d@024_0058 amuñcac charavarṣāṇi prāvṛṣīva balāhakaḥ
07,171.065d@024_0059 tad rukmapṛṣṭhaṃ bhīmasya dhanur ghoraṃ mahad raṇe
07,171.065d@024_0060 vikṛṣyamāṇaṃ vibabhau śakracāpam ivāparam
07,171.065d@024_0061 tasmāc charāḥ prādur āsañ śataśo 'tha sahasraśaḥ
07,171.065d@024_0062 saṃchādayantaḥ samare drauṇim āhavaśobhinam
07,171.065d@024_0063 tayor visṛjator evaṃ śarajālāni māriṣa
07,171.065d@024_0064 vāyur apyantarā rājan nāśaknot pratisarpitum
07,171.065d@024_0065 tathā drauṇir mahārāja śarān hemavibhūṣitān
07,171.065d@024_0066 tailadhautān prasannāgrān prāhiṇod vadhakāṅkṣayā
07,171.065d@024_0067 tān antarikṣe viśikhais tridhaikaikam aśātayat
07,171.065d@024_0068 viśeṣayan droṇasutaṃ tiṣṭha tiṣṭheti cābravīt
07,171.065d@024_0069 punaś ca śaravarṣāṇi ghorāṇy ugrāṇi pāṇḍavaḥ
07,171.065d@024_0070 vyasṛjad balavān kruddho droṇaputravadhepsayā
07,171.065d@024_0071 tato 'stramāyayā tūrṇaṃ śaravṛṣṭiṃ nivārya tām
07,171.065d@024_0072 dhanuś ciccheda bhīmasya droṇaputro mahāstravit
07,171.065d@024_0073 śaraiś cainaṃ subahubhiḥ kruddhaḥ saṃkhye parābhinat
07,171.065d@024_0074 sa chinnadhanvā balavān rathaśaktiṃ sudāruṇām
07,171.065d@024_0075 vegenāvidhya cikṣepa droṇaputrarathaṃ prati
07,171.065d@024_0076 tām āpatantīṃ sahasā maholkābhāṃ śitaiḥ śaraiḥ
07,171.065d@024_0077 ciccheda samare drauṇir darśayan pāṇilāghavam
07,171.065d@024_0078 etasminn antare bhīmo dṛḍham ādāya kārmukam
07,171.065d@024_0079 drauṇiṃ vivyādha viśikhaiḥ smayamāno vṛkodaraḥ
07,171.065d@024_0080 tato drauṇir mahārāja bhīmasenasya sārathim
07,171.065d@024_0081 lalāṭe dārayām āsa śareṇānataparvaṇā
07,171.065d@024_0082 so 'tividdho balavatā droṇaputreṇa sārathiḥ
07,171.065d@024_0083 vyāmoham agamad rājan raśmīn utsṛjya vājinām
07,171.065d@024_0084 tato 'śvāḥ prādravaṃs tūrṇaṃ mohite rathasārathau
07,171.065d@024_0085 bhīmasenasya rājendra paśyatāṃ sarvadhanvinām
07,171.065d@024_0086 taṃ dṛṣṭvā pradrutair aśvair apakṛṣṭaṃ raṇājirāt
07,171.066a tān nihatya raṇe vīro droṇaputro yudhāṃ patiḥ
07,171.066c dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ
07,171.067a tataḥ sarve ca pāñcālā bhīmasenaś ca pāṇḍavaḥ
07,171.067b*1416_01 pāñcālās tu tataḥ sarve droṇaputraśarārditāḥ
07,171.067c dhṛṣṭadyumnarathaṃ bhītās tyaktvā saṃprādravan diśaḥ
07,171.068a tān prabhagnāṃs tathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ
07,171.068c abhyavartata vegena kālavat pāṇḍuvāhinīm
07,171.069a te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ
07,171.069c droṇaputraṃ bhayād rājan dikṣu sarvāsu menire
07,172.001 saṃjaya uvāca
07,172.001*1417_01 tān dṛṣṭvā dravataḥ śūrān bībhatsur aparājitaḥ
07,172.001*1417_02 matsyaiś ca somakaiś caiva sahito* *m abhyayāt
07,172.001a tat prabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ
07,172.001c nyavārayad ameyātmā droṇaputravadhepsayā
07,172.002a tatas te sainikā rājan naiva tatrāvatasthire
07,172.002c saṃsthāpyamānā yatnena govindenārjunena ca
07,172.003a eka eva tu bībhatsuḥ somakāvayavaiḥ saha
07,172.003c matsyair anyaiś ca saṃdhāya kauravaiḥ saṃnyavartata
07,172.004a tato drutam atikramya siṃhalāṅgūlaketanam
07,172.004c savyasācī maheṣvāsam aśvatthāmānam abravīt
07,172.005a yā śaktir yac ca te vīryaṃ yaj jñānaṃ yac ca pauruṣam
07,172.005c dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaś ca te
07,172.005e yac ca bhūyo 'sti tejas tat paramaṃ mama darśaya
07,172.006a sa eva droṇahantā te darpaṃ bhetsyati pārṣataḥ
07,172.006c kālānalasamaprakhyo dviṣatām antako yudhi
07,172.006e samāsādaya pāñcālyaṃ māṃ cāpi sahakeśavam
07,172.006f*1418_01 darpaṃ nāśayitāsmy adya tavodvṛttasya saṃyuge
07,172.007 dhṛtarāṣṭra uvāca
07,172.007a ācāryaputro mānārho balavāṃś cāpi saṃjaya
07,172.007c prītir dhanaṃjaye cāsya priyaś cāpi sa vāsaveḥ
07,172.008a na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam
07,172.008c atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt
07,172.009 saṃjaya uvāca
07,172.009a yuvarāje hate caiva vṛddhakṣatre ca paurave
07,172.009c iṣvastravidhisaṃpanne mālave ca sudarśane
07,172.010a dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite
07,172.010c yudhiṣṭhirasya tair vākyair marmaṇy api ca ghaṭṭite
07,172.011a antarbhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho
07,172.011c abhūtapūrvo bībhatsor duḥkhān manyur ajāyata
07,172.012a tasmād anarham aślīlam apriyaṃ drauṇim uktavān
07,172.012c mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā
07,172.013a evam uktaḥ śvasan krodhān maheṣvāsatamo nṛpa
07,172.013c pārthena paruṣaṃ vākyaṃ sarvamarmaghnayā girā
07,172.013e drauṇiś cukopa pārthāya kṛṣṇāya ca viśeṣataḥ
07,172.014a sa tu yatto rathe sthitvā vāry upaspṛśya vīryavān
07,172.014c devair api sudurdharṣam astram āgneyam ādade
07,172.015a dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ
07,172.015c so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam
07,172.015e sarvataḥ krodham āviśya cikṣepa paravīrahā
07,172.016a tatas tumulam ākāśe śaravarṣam ajāyata
07,172.016b*1419_01 pāvakārciḥ parītaṃ tat pārtham evābhipupluve
07,172.016b*1419_02 ulkāś ca gaganāt petur diśaś ca na cakāśire
07,172.016b*1419_03 tamaś ca sahasā raudraṃ camūm avatatāra tām
07,172.016b*1419_04 rakṣāṃsi ca piśācāś ca vinedur abhisaṃgatāḥ
07,172.016c vavuś ca śiśirā vātāḥ sūryo naiva tatāpa ca
07,172.017a cukruśur dānavāś cāpi dikṣu sarvāsu bhairavam
07,172.017c rudhiraṃ cāpi varṣanto vinedus toyadāmbare
07,172.018a pakṣiṇaḥ paśavo gāvo munayaś cāpi suvratāḥ
07,172.018c paramaṃ prayatātmāno na śāntim upalebhire
07,172.019a bhrāntasarvamahābhūtam āvarjitadivākaram
07,172.019c trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam
07,172.020a śaratejo 'bhisaṃtaptā nāgā bhūmiśayās tathā
07,172.020c niḥśvasantaḥ samutpetus tejo ghoraṃ mumukṣavaḥ
07,172.021a jalajāni ca sattvāni dahyamānāni bhārata
07,172.021c na śāntim upajagmur hi tapyamānair jalāśayaiḥ
07,172.022a diśaḥ khaṃ pradiśaś caiva bhuvaṃ ca śaravṛṣṭayaḥ
07,172.022c uccāvacā nipetur vai garuḍānilaraṃhasaḥ
07,172.023a taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ
07,172.023c pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ
07,172.023d*1420_01 kṛṣṇārjunau hatāv adya droṇaputrasya māyayā
07,172.023d*1420_02 iti sma sarve yo[? -rvayo]dhānāṃ matam āsīt tadānagha
07,172.024a dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ
07,172.024c nadanto bhairavān nādāñ jaladopamanisvanān
07,172.025a apare pradrutās tatra dahyamānā mahāgajāḥ
07,172.025c tresus tathāpare ghore vane dāvāgnisaṃvṛtāḥ
07,172.026a drumāṇāṃ śikharāṇīva dāvadagdhāni māriṣa
07,172.026c aśvavṛndāny adṛśyanta rathavṛndāni cābhibho
07,172.026e apatanta rathaughāś ca tatra tatra sahasraśaḥ
07,172.027a tat sainyaṃ bhagavān agnir dadāha yudhi bhārata
07,172.027c yugānte sarvabhūtāni saṃvartaka ivānalaḥ
07,172.028a dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave
07,172.028c prahṛṣṭās tāvakā rājan siṃhanādān vinedire
07,172.029a tatas tūryasahasrāṇi nānāliṅgāni bhārata
07,172.029c tūrṇam ājaghnire hṛṣṭās tāvakā jitakāśinaḥ
07,172.029d*1421_01 hāhākāre tataḥ sainye pāṇḍaveyeṣu bhārata
07,172.029d*1421_02 rathasaṃghāś ca dahyanta hayānāṃ prayutāni ca
07,172.029d*1421_03 tathā hayānāṃ vṛndāni pattayaś cāpy analpakāḥ
07,172.029d*1421_04 guruputrāstravṛrdhyata[?ddhyartha]m ekajvālam abhūd balam
07,172.029d*1421_05 vastrair ābharaṇaiś channaiḥ ketubhiś coddhatānalaiḥ
07,172.029d*1421_06 dhāvamānaiś ca puruṣair dehabaddhair ivāgnibhiḥ
07,172.029d*1421_07 nādahyamānaḥ pāṇḍūnāṃ kaś cit sainye vyadṛśyata
07,172.029d*1421_08 udīrṇaṃ droṇaputraṃ ca dṛṣṭvā pārthaḥ paraṃtapaḥ
07,172.029d*1421_09 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca so 'numantrya mahābalaḥ
07,172.029d*1421_10 sasarja pra[?rjāpra]timaṃ divyam astraṃ brāhmam atitvaram
07,172.030a kṛtsnā hy akṣauhiṇī rājan savyasācī ca pāṇḍavaḥ
07,172.030c tamasā saṃvṛte loke nādṛśyata mahāhave
07,172.031a naiva nas tādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam
07,172.031c yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā
07,172.032a arjunas tu mahārāja brāhmam astram udairayat
07,172.032c sarvāstrapratighātāya vihitaṃ padmayoninā
07,172.033a tato muhūrtād iva tat tamo vyupaśaśāma ha
07,172.033c pravavau cānilaḥ śīto diśaś ca vimalābhavan
07,172.034a tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām
07,172.034c anabhijñeyarūpāṃ ca pradagdhām astramāyayā
07,172.035a tato vīrau maheṣvāsau vimuktau keśavārjunau
07,172.035c sahitau saṃpradṛśyetāṃ nabhasīva tamonudau
07,172.035d*1422_01 tato gāṇḍīvadhanvā ca keśavaś cākṣatāv ubhau
07,172.036a sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ
07,172.036c prababhau sa ratho muktas tāvakānāṃ bhayaṃkaraḥ
07,172.037a tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha
07,172.037c pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata
07,172.037d*1423_01 pāṇḍavān muditān dṛṣṭvā sarvān eva svasainikān
07,172.037d*1423_02 duryodhanapurogās tu kauravyā vyathitābhavan
07,172.037d*1423_03 itthaṃ drauṇimaheṣvāsaṃ pārtham apratimaṃ raṇe
07,172.037d*1423_04 yuddhāyodīrṇamanasam apradhṛṣyaṃ surair api
07,172.037d*1423_05 āvṛṇvānaṃ diśaḥ sarvā bāṇajālaiḥ samantataḥ
07,172.037d*1423_06 dṛṣṭvā gāṇḍīvanirmuktaiḥ śarair āśīviṣopamaiḥ
07,172.037d*1423_07 ādityam iva duṣprekṣyaṃ dahantam ahitān raṇe
07,172.038a hatāv iti tayor āsīt senayor ubhayor matiḥ
07,172.038c tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau
07,172.039a tāv akṣatau pramuditau dadhmatur vārijottamau
07,172.039c dṛṣṭvā pramuditān pārthāṃs tvadīyā vyathitābhavan
07,172.040a vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ
07,172.040c muhūrtaṃ cintayām āsa kiṃ tv etad iti māriṣa
07,172.041a cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ
07,172.041c niḥśvasan dīrgham uṣṇaṃ ca vimanāś cābhavat tadā
07,172.042a tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ
07,172.042c dhig dhik sarvam idaṃ mithyety uktvā saṃprādravad raṇāt
07,172.043a tataḥ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam
07,172.043c āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha
07,172.044a taṃ drauṇir agrato dṛṣṭvā sthitaṃ kurukulodvaha
07,172.044c sannakaṇṭho 'bravīd vākyam abhivādya sudīnavat
07,172.045a bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet
07,172.045b*1424_01 pṛcchāmi tvām ahaṃ tāta saṃdehaṃ taṃ vadasva me
07,172.045c astraṃ tv idaṃ kathaṃ mithyā mama kaś ca vyatikramaḥ
07,172.046a adharottaram etad vā lokānāṃ vā parābhavaḥ
07,172.046c yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ
07,172.047a nāsurāmaragandharvā na piśācā na rākṣasāḥ
07,172.047c na sarpayakṣapatagā na manuṣyāḥ kathaṃ cana
07,172.048a utsahante 'nyathā kartum etad astraṃ mayeritam
07,172.048c tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat
07,172.048d*1425_01 sarvaghāti mayā muktam astraṃ paramadāruṇam
07,172.049a kenemau martyadharmāṇau nāvadhīt keśavārjunau
07,172.049c etat prabrūhi bhagavan mayā pṛṣṭo yathātatham
07,172.049d*1426_01 śrotum icchāmi tattvena sarvam etan mahāmune
07,172.049d*1427_00 saṃjaya uvāca
07,172.049d*1427_01 tataḥ samāyayau vyāso dṛṣṭvāstraṃ samudīritam
07,172.049d*1427_02 taṃ prāptaṃ pūjayitvā tu drauṇiḥ papraccha saṃśayam
07,172.049d*1427_03 yan nimittaṃ mahāstreṇa na dagdhau keśavārjunau
07,172.049d*1427_04 kenopāyena nirmuktau tan me tvaṃ brūhi tattvataḥ
07,172.050 vyāsa uvāca
07,172.050a mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt
07,172.050c tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu
07,172.051a yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ
07,172.051b*1428_01 ādidevo jagannātho lokakartā svayaṃ prabhuḥ
07,172.051b*1428_02 ādyaḥ sarvasya lokasya anādinidhano 'cyutaḥ
07,172.051b*1428_03 vyākurvate yasya tattvaṃ śrutayo munayaś ca ha
07,172.051b*1428_04 ato 'jayyaḥ sarvabhūtair manasāpi jagatpatiḥ
07,172.051b*1428_05 tasmād imaṃ jetukāmo ajñānatamasā vṛtaḥ
07,172.051b*1428_06 mā śucaḥ puruṣavyāghra viddhi tadvad ihārjunam
07,172.051b*1428_07 tasya śaktir asau pārthas tasmāc chokam imaṃ tyaja
07,172.051b*1428_08 viśveśvaro 'tha lokādiḥ paramātmā hy adhokṣajaḥ
07,172.051b*1428_09 sahasrasaṃmitād aṃśād ekāṃśo 'yam ajāyata
07,172.051b*1428_10 devānāṃ hitakāmārthaṃ lokānāṃ caiva sattama
07,172.051c ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt
07,172.052a sa tapas tīvram ātasthe mainākaṃ girim āsthitaḥ
07,172.052c ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ
07,172.053a ṣaṣṭiṃ varṣasahasrāṇi tāvanty eva śatāni ca
07,172.053c aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ
07,172.054a athāparaṃ tapas taptvā dvis tato 'nyat punar mahat
07,172.054c dyāvāpṛthivyor vivaraṃ tejasā samapūrayat
07,172.055a sa tena tapasā tāta brahmabhūto yadābhavat
07,172.055c tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim
07,172.056a dadarśa bhṛśadurdarśaṃ sarvadevair apīśvaram
07,172.056c aṇīyasām aṇīyāṃsaṃ bṛhadbhyaś ca bṛhattaram
07,172.056d*1429_01 astāvīt samanudhyāyan mahādevaṃ bṛhattaram
07,172.057a rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param
07,172.057a*1430_01 **** **** haraṃ śaṃbhuṃ kapardinam
07,172.057c gacchatas tiṣṭhato vāpi sarvabhūtahṛdi sthitam
07,172.058a durvāraṇaṃ durdṛśaṃ tigmamanyuṃ; mahātmānaṃ sarvaharaṃ pracetasam
07,172.058c divyaṃ cāpam iṣudhī cādadānaṃ; hiraṇyavarmāṇam anantavīryam
07,172.058c*1431_01 durvāraṇaṃ sudurdharṣaṃ durnirīkṣyaṃ durāsadam
07,172.058c*1431_02 atimanyuṃ mahātmānaṃ sarvabhūtapracetasam
07,172.058c*1431_03 taṃ devadevaṃ paramāṇum īḍyaṃ
07,172.058c*1431_04 saṃkhye divyāviṣudhī ādadānam
07,172.059a pinākinaṃ vajriṇaṃ dīptaśūlaṃ; paraśvadhiṃ gadinaṃ svāyatāsim
07,172.059c subhruṃ jaṭāmaṇḍalacandramauliṃ; vyāghrājinaṃ parighaṃ daṇḍapāṇim
07,172.060a śubhāṅgadaṃ nāgayajñopavītiṃ; viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ
07,172.060c ekībhūtaṃ tapasāṃ saṃnidhānaṃ; vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ
07,172.061a jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau; tathā vāyvagnī pratimānaṃ jagac ca
07,172.061c nālaṃ draṣṭuṃ yamajaṃ bhinnavṛttā; brahmadviṣaghnam amṛtasya yonim
07,172.061c*1432_01 ye cānṛtā nāstikāḥ pāpaśīlāḥ
07,172.062a yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ; kṣīṇe pāpe manasā ye viśokāḥ
07,172.062c sa tanniṣṭhas tapasā dharmam īḍyaṃ; tadbhaktyā vai viśvarūpaṃ dadarśa
07,172.062c*1433_01 nārāyaṇo devam evaprabhāvam
07,172.062e dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ; saṃhṛṣṭātmā mumude devadevam
07,172.063a akṣamālāparikṣiptaṃ jyotiṣāṃ paramaṃ nidhim
07,172.063c tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam
07,172.064a varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum
07,172.064b*1434_01 krīḍamānaṃ mahātmānaṃ bhūtasaṃghagaṇair vṛtam
07,172.064c ajam īśānam avyagraṃ kāraṇātmānam acyutam
07,172.065a abhivādyātha rudrāya sadyo 'ndhakanipātine
07,172.065b*1435_01 sa jānubhyāṃ mahīṃ gatvā kṛtvā śirasi cāñjalim
07,172.065c padmākṣas taṃ virūpākṣam abhituṣṭāva bhaktimān
07,172.066a tvat saṃbhūtā bhūtakṛto vareṇya; goptāro 'dya bhuvanaṃ pūrvadevāḥ
07,172.066c āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purā purāṇāṃ tava deva sṛṣṭim
07,172.067a surāsurān nāgarakṣaḥpiśācān; narān suparṇān atha gandharvayakṣān
07,172.067c pṛthagvidhān bhūtasaṃghāṃś ca viśvāṃs; tvatsaṃbhūtān vidma sarvāṃs tathaiva
07,172.067e aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ; maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam
07,172.068a rūpaṃ jyotiḥ śabda ākāśavāyuḥ; sparśaḥ svādyaṃ salilaṃ gandha urvī
07,172.068c kāmo brahmā brahma ca brāhmaṇāś ca; tvatsaṃbhūtaṃ sthāsnu cariṣṇu cedam
07,172.069a adbhyaḥ stokā yānti yathā pṛthaktvaṃ; tābhiś caikyaṃ saṃkṣaye yānti bhūyaḥ
07,172.069c evaṃ vidvān prabhavaṃ cāpy ayaṃ ca; hitvā bhūtānāṃ tatra sāyujyam eti
07,172.070a divyāvṛtau mānasau dvau suparṇāv; avākśākhaḥ pippalaḥ sapta gopāḥ
07,172.070c daśāpy anye ye puraṃ dhārayanti; tvayā sṛṣṭās te hi tebhyaḥ paras tvam
07,172.070d*1436_01 vācaś cārthā devatā lokapālā
07,172.070d*1436_02 lokān anye ye purā dhārayanti
07,172.070d*1436_03 gatā hi tebhyaḥ paramaṃ tatparaṃ ca
07,172.070d*1436_04 tvat saṃbhūtās te ca tebhyaḥ paras tvam
07,172.070e bhūtaṃ bhavyaṃ bhavitā cāpy adhṛṣyaṃ; tvatsaṃbhūtā bhuvanānīha viśvā
07,172.070f*1437_01 tvatto bhāvāḥ sarva evābhivṛttāḥ
07,172.071a bhaktaṃ ca māṃ bhajamānaṃ bhajasva; mā rīriṣo mām ahitāhitena
07,172.071c ātmānaṃ tvām ātmano 'nanyabhāvo; vidvān evaṃ gacchati brahma śukram
07,172.072a astauṣaṃ tvāṃ tava saṃmānam icchan; vicinvan vai savṛṣaṃ devavarya
07,172.072c sudurlabhān dehi varān mameṣṭān; abhiṣṭutaḥ pratikārṣīś ca mā mām
07,172.073a tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk
07,172.073c arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ
07,172.074 nīlakaṇṭha uvāca
07,172.074a matprasādān manuṣyeṣu devagandharvayoniṣu
07,172.074c aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi
07,172.075a na ca tvā prasahiṣyanti devāsuramahoragāḥ
07,172.075c na piśācā na gandharvā na narā na ca rākṣasāḥ
07,172.076a na suparṇās tathā nāgā na ca viśve viyonijāḥ
07,172.076c na kaś cit tvāṃ ca devo 'pi samareṣu vijeṣyati
07,172.077a na śastreṇa na vajreṇa nāgninā na ca vāyunā
07,172.077c nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā
07,172.077d*1438_01 na hastena na pādena na kāṣṭhena na loṣṭunā
07,172.078a kaś cit tava rujaṃ kartā matprasādāt kathaṃ cana
07,172.078c api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ
07,172.079 vyāsa uvāca
07,172.079a evam ete varā labdhāḥ purastād viddhi śauriṇā
07,172.079c sa eṣa devaś carati māyayā mohayañ jagat
07,172.080a tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim
07,172.080c tulyam etena devena taṃ jānīhy arjunaṃ sadā
07,172.081a tāv etau pūrvadevānāṃ paramopacitāv ṛṣī
07,172.081c lokayātrāvidhānārthaṃ saṃjāyete yuge yuge
07,172.081c*1439_01 **** **** dānavānāṃ vadhāya ca
07,172.081c*1439_02 dharmasaṃsthāpanārthāya
07,172.082a tathaiva karmaṇaḥ kṛtsnaṃ mahatas tapaso 'pi ca
07,172.082c tejomanyuś ca vidvaṃs tvaṃ jāto raudro mahāmate
07,172.083a sa bhavān devavat prājño jñātvā bhavamayaṃ jagat
07,172.083c avākarṣas tvam ātmānaṃ niyamais tatpriyepsayā
07,172.084a śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham
07,172.084c ījivāṃs tvaṃ japair homair upahāraiś ca mānada
07,172.085a sa tathā pūjyamānas te pūrvadevo 'py atūtuṣat
07,172.085c puṣkalāṃś ca varān prādāt tava vidvan hṛdi sthitān
07,172.086a janmakarmatapoyogās tayos tava ca puṣkalāḥ
07,172.086c tābhyāṃ liṅge 'rcito devas tvayārcāyāṃ yuge yuge
07,172.086d*1440_01 caturdaśyaṣṭamītithye liṅgaṃ naktena yo 'rcayet
07,172.086d*1440_02 yāvaj jīvan vratadharaḥ samadeśacaro bhavet
07,172.086d*1440_03 sa eṣa viṣṇurudraś ca śaṃkaro viṣṇusaṃbhavaḥ
07,172.086d*1440_04 śarīram ekam etābhyāṃ yogād arthe dvidhākṛtam
07,172.086d*1440_05 sarve viṣṇumayā devāḥ sarvaviṣṇumayā gaṇāḥ
07,172.086d*1440_06 sarvaṃ vai viṣṇunā vyāptaṃ trailokyaṃ sacarācaram
07,172.086d*1440_07 mūrtayas tasya devasya brahmāviṣṇumaheśvarāḥ
07,172.086d*1440_08 anantasya mahābāho yac cānyad api kiṃ cana
07,172.086d*1441_01 devadevas tv acintyātmā ajeyo viṣṇusaṃbhavaḥ
07,172.087a sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum
07,172.087c ātmayogāś ca tasmin vai śāstrayogāś ca śāśvatāḥ
07,172.088a evaṃ devā yajanto hi siddhāś ca paramarṣayaḥ
07,172.088c prārthayanti paraṃ loke sthānam eva ca śāśvatam
07,172.089a sa eṣa rudrabhaktaś ca keśavo rudrasaṃbhavaḥ
07,172.089c kṛṣṇa eva hi yaṣṭavyo yajñaiś caiṣa sanātanaḥ
07,172.089d*1442_01 cintyate yogibhir nityaṃ tad viṣṇoḥ paramaṃ padam
07,172.089d*1442_02 yadā yadā hi dharmasya glānir loke pravartate
07,172.089d*1442_03 abhyutthānam adharmasya tadātmānaṃ sṛjaty asau
07,172.089d*1442_04 matsyaḥ kūrmo varāhaś ca nṛsiṃho vāmano hariḥ
07,172.089d*1442_05 sādhyo nārāyaṇo viṣṇuḥ kaśyapasyātmasaṃbhavaḥ
07,172.089d*1442_06 rāmo rāmaś ca rāmaś ca vāsudevaś ca yādavaḥ
07,172.089d*1442_07 kalkī bhaviṣyate vipro yuge kṣīṇe punar hariḥ
07,172.089d*1442_08 ekenaivātmanā viśvaṃ sthāvaraṃ jaṅgamaṃ ca yat
07,172.089d*1442_09 tat sarvaṃ viṣṇunā sṛṣṭam anantena mahātmanā
07,172.089d*1442_10 tapa eṣa prakurute lokānāṃ hitakāmyayā
07,172.089d*1442_11 tapaḥpradhānena kṛto lokaś cāpi pravartate
07,172.089d*1442_12 ato nimittaṃ hi haris tapaś carati nityaśaḥ
07,172.089d*1442_13 varāṃś ca prārthayaty asmāt pradhānād devasattamāt
07,172.089d*1442_14 badarīṃ samupāgamya viṣṇunā viṣṇunā saha
07,172.089d*1442_15 tapaś cīrṇaṃ viśālāyām etat te kathitaṃ mayā
07,172.090a sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum
07,172.090c tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ
07,172.091 saṃjaya uvāca
07,172.091a tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ
07,172.091c namaścakāra rudrāya bahu mene ca keśavam
07,172.092a hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye
07,172.092c varūthinīm abhipretya avahāram akārayat
07,172.093a tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate
07,172.093c kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite
07,172.094a yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm
07,172.094c brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ
07,173.001 dhṛtarāṣṭra uvāca
07,173.001a tasminn atirathe droṇe nihate tatra saṃjaya
07,173.001c māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param
07,173.002 saṃjaya uvāca
07,173.002a tasminn atirathe droṇe nihate pārṣatena vai
07,173.002c kauraveṣu ca bhagneṣu kuntīputro dhanaṃjayaḥ
07,173.003a dṛṣṭvā sumahad āścaryam ātmano vijayāvaham
07,173.003b*1443_01 muniṃ snigdhāmbudābhāsaṃ vedavyāsam akalmaṣam
07,173.003c yadṛcchayāgataṃ vyāsaṃ papraccha bharatarṣabha
07,173.004a saṃgrāme nighnataḥ śatrūñ śaraughair vimalair aham
07,173.004c agrato lakṣaye yāntaṃ puruṣaṃ pāvakaprabham
07,173.005a jvalantaṃ śūlam udyamya yāṃ diśaṃ pratipadyate
07,173.005c tasyāṃ diśi viśīryante śatravo me mahāmune
07,173.006a na padbhyāṃ spṛśate bhūmiṃ na ca śūlaṃ vimuñcati
07,173.006c śūlāc chūlasahasrāṇi niṣpetus tasya tejasā
07,173.007a tena bhagnān arīn sarvān madbhagnān manyate janaḥ
07,173.007c tena dagdhāni sainyāni pṛṣṭhato 'nudahāmy aham
07,173.008a bhagavaṃs tan mamācakṣva ko vai sa puruṣottamaḥ
07,173.008c śūlapāṇir mahān kṛṣṇa tejasā sūryasaṃnibhaḥ
07,173.009 vyāsa uvāca
07,173.009a prajāpatīnāṃ prathamaṃ taijasaṃ puruṣaṃ vibhum
07,173.009c bhuvanaṃ bhūr bhuvaṃ devaṃ sarvalokeśvaraṃ prabhum
07,173.010a īśānaṃ varadaṃ pārtha dṛṣṭavān asi śaṃkaram
07,173.010c taṃ gaccha śaraṇaṃ devaṃ sarvādiṃ bhuvaneśvaram
07,173.011a mahādevaṃ mahātmānam īśānaṃ jaṭilaṃ śivam
07,173.011c tryakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ cīravāsasam
07,173.011d*1444_01 devadevaṃ haraṃ sthāṇuṃ varadaṃ bhuvaneśvaram
07,173.011d*1444_02 jagatpradhānam ajitaṃ jagatpatim adhīśvaram
07,173.011d*1444_03 jagadyoniṃ jagadbījaṃ jayinaṃ jagato gatim
07,173.011d*1444_04 viśvātmānaṃ viśvasṛjaṃ viśvamūrtiṃ yaśasvinam
07,173.011d*1444_05 viśveśvaraṃ viśvayoniṃ viśvakarmāṇam īśvaram
07,173.011d*1444_06 śaṃbhuṃ svayaṃbhuṃ bhūteśaṃ bhūtabhavyabhavodbhavam
07,173.011d*1444_07 yogaṃ yogeśvaraṃ sarvaṃ sarvalokeśvareśvaram
07,173.011d*1444_08 sarvaśreṣṭhaṃ jagacchreṣṭhaṃ variṣṭhaṃ parameṣṭhinam
07,173.011d*1444_09 lokatrayavidhātāram ekaṃ lokatrayāśrayam
07,173.011d*1444_10 sudurjayaṃ jagannāthaṃ janmamṛtyujarātigam
07,173.011d*1444_11 jñānātmānaṃ jñānagamyaṃ jñānajñeyaṃ sudurvidam
07,173.011d*1445_01 śuddhātmānaṃ varaṃ bhīmaṃ vaśinaṃ viśvaretasam
07,173.011d*1445_02 śāśvataṃ bhūdharaṃ devaṃ sarvavāgīśvareśvaram
07,173.011e dātāraṃ caiva bhaktānāṃ prasādavihitān varān
07,173.012a tasya te pārṣadā divyā rūpair nānāvidhaiḥ vibhoḥ
07,173.012c vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ
07,173.013a mahākāyā mahotsāhā mahākarṇās tathāpare
07,173.013c ānanair vikṛtaiḥ pādaiḥ pārtha veṣaiś ca vaikṛtaiḥ
07,173.014a īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ
07,173.014c sa śivas tāta tejasvī prasādād yāti te 'grataḥ
07,173.014e tasmin ghore tadā pārtha saṃgrāme lomaharṣaṇe
07,173.015a droṇakarṇakṛpair guptāṃ maheṣvāsaiḥ prahāribhiḥ
07,173.015c kas tāṃ senāṃ tadā pārtha manasāpi pradharṣayet
07,173.015e ṛte devān maheṣvāsād bahurūpān maheśvarāt
07,173.016a sthātum utsahate kaś cin na tasminn agrataḥ sthite
07,173.016c na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate
07,173.017a gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ
07,173.017c visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca
07,173.018a tasmai namas tu kurvanto devās tiṣṭhanti vai divi
07,173.018c ye cānye mānavā loke ye ca svargajito narāḥ
07,173.019a ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim
07,173.019b*1446_01 ananyabhāvena sadā sarveśaṃ samupāsate
07,173.019b*1447_01 saṃgrāmeṣu jayaṃ prāpya pālayanti mahīm imām
07,173.019c iha loke sukhaṃ prāpya te yānti paramāṃ gatim
07,173.020a namaskuruṣva kaunteya tasmai śāntāya vai sadā
07,173.020c rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase
07,173.021a kapardine karālāya haryakṣṇe varadāya ca
07,173.021c yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca
07,173.022a kāmyāya harinetrāya sthāṇave puruṣāya ca
07,173.022c harikeśāya muṇḍāya kṛśāyottaraṇāya ca
07,173.023a bhāskarāya sutīrthāya devadevāya raṃhase
07,173.023c bahurūpāya śarvāya priyāya priyavāsase
07,173.024a uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
07,173.024b*1448_01 namo vṛkṣāya senānye madhyamāya namo namaḥ
07,173.024c giriśāya praśāntāya pataye cīravāsase
07,173.025a hiraṇyabāhave caiva ugrāya pataye diśām
07,173.025b*1449_01 diśāṃ digdantināṃ caiva dikkālapataye namaḥ
07,173.025c parjanyapataye caiva bhūtānāṃ pataye namaḥ
07,173.026a vṛkṣāṇāṃ pataye caiva apāṃ ca pataye tathā
07,173.026c vṛkṣair āvṛtakāyāya senānye madhyamāya ca
07,173.027a sruvahastāya devāya dhanvine bhārgavāya ca
07,173.027c bahurūpāya viśvasya pataye cīravāsase
07,173.028a sahasraśirase caiva sahasranayanāya ca
07,173.028c sahasrabāhave caiva sahasracaraṇāya ca
07,173.028d*1450_01 sahasrabāhvor upādāya namo 'saṃkhyeyakarmaṇe
07,173.029a śaraṇaṃ prāpya kaunteya varadaṃ bhuvaneśvaram
07,173.029c umāpatiṃ virūpākṣaṃ dakṣayajñanibarhaṇam
07,173.029e prajānāṃ patim avyagraṃ bhūtānāṃ patim avyayam
07,173.030a kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam
07,173.030c vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham
07,173.031a vṛṣāṅkaṃ vṛṣabhodāraṃ vṛṣabhaṃ vṛṣabhekṣaṇam
07,173.031c vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ maheśvaram
07,173.032a mahodaraṃ mahākāyaṃ dvīpicarmanivāsinam
07,173.032c lokeśaṃ varadaṃ muṇḍaṃ brahmaṇyaṃ brāhmaṇapriyam
07,173.033a triśūlapāṇiṃ varadaṃ khaḍgacarmadharaṃ prabhum
07,173.033c pinākinaṃ khaṇḍaparaśuṃ lokānāṃ patim īśvaram
07,173.033d*1451_01 niṣaṅginaṃ paraśuhastaṃ dharmāṇāṃ ca prakāśakam
07,173.033e prapadye śaraṇaṃ devaṃ śaraṇyaṃ cīravāsasam
07,173.034a namas tasmai sureśāya yasya vaiśravaṇaḥ sakhā
07,173.034c suvāsase namo nityaṃ suvratāya sudhanvine
07,173.034d*1452_01 ugrāyudhāya devāya suvratāya bhavāya ca
07,173.035a sruvahastāya devāya sukhadhanvāya dhanvine
07,173.035c dhanvantarāya dhanuṣe dhanvācāryāya dhanvine
07,173.036a ugrāyudhāya devāya namaḥ suravarāya ca
07,173.036c namo 'stu bahurūpāya namaś ca bahudhanvine
07,173.037a namo 'stu sthāṇave nityaṃ suvratāya sudhanvine
07,173.037c namo 'stu tripuraghnāya bhagaghnāya ca vai namaḥ
07,173.038a vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ
07,173.038b*1453_01 mātṝṇāṃ pataye caiva gaṇānāṃ pataye namaḥ
07,173.038c apāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ
07,173.039a pūṣṇo dantavināśāya tryakṣāya varadāya ca
07,173.039c nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ
07,173.040a karmāṇi caiva divyāni mahādevasya dhīmataḥ
07,173.040c tāni te kīrtayiṣyāmi yathāprajñaṃ yathāśrutam
07,173.041a na surā nāsurā loke na gandharvā na rākṣasāḥ
07,173.041c sukham edhanti kupite tasminn api guhāgatāḥ
07,173.041d*1454_01 dakṣasya yajamānasya vidhivat saṃbhṛtaṃ purā
07,173.042a vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā
07,173.042c dhanuṣā bāṇam utsṛjya saghoṣaṃ vinanāda ca
07,173.043a te na śarma kutaḥ śāntiṃ lebhire sma surās tadā
07,173.043c vidrute sahasā yajñe kupite ca maheśvare
07,173.044a tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ
07,173.044c babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ
07,173.045a āpaś cukṣubhire sarvāś cakampe ca vasuṃdharā
07,173.045c parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ
07,173.046a andhāś ca tamasā lokā na prakāśanta saṃvṛtāḥ
07,173.046c jaghnivān saha sūryeṇa sarveṣāṃ jyotiṣāṃ prabhāḥ
07,173.047a cukruśur bhayabhītāś ca śāntiṃ cakrus tathaiva ca
07,173.047c ṛṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ
07,173.048a pūṣāṇam abhyadravata śaṃkaraḥ prahasann iva
07,173.048c puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat
07,173.049a tato niścakramur devā vepamānā natāḥ sma tam
07,173.049c punaś ca saṃdadhe dīptaṃ devānāṃ niśitaṃ śaram
07,173.049d*1455_01 sadhūmavisphuliṅgābhaṃ vidyuttoyadasaṃnibham
07,173.049d*1455_02 taṃ dṛṣṭvā tu surāḥ sarve praṇipatya maheśvaram
07,173.050a rudrasya yajñabhāgaṃ ca viśiṣṭaṃ te nv akalpayan
07,173.050c bhayena tridaśā rājañ śaraṇaṃ ca prapedire
07,173.051a tena caivātikopena sa yajñaḥ saṃdhitas tadā
07,173.051c yattāś cāpi surā āsan yattāś cādyāpi taṃ prati
07,173.052a asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi
07,173.052c āyasaṃ rājataṃ caiva sauvarṇam aparaṃ mahat
07,173.053a āyasaṃ tārakākṣasya kamalākṣasya rājatam
07,173.053c sauvarṇaṃ paramaṃ hy āsīd vidyunmālina eva ca
07,173.054a na śaktas tāni maghavān bhettuṃ sarvāyudhair api
07,173.054c atha sarve 'marā rudraṃ jagmuḥ śaraṇam arditāḥ
07,173.055a te tam ūcur mahātmānaṃ sarve devāḥ savāsavāḥ
07,173.055b*1456_01 brahmadattavarā hy ete ghorās tripuravāsinaḥ
07,173.055b*1456_02 pīḍayanty adhikaṃ lokaṃ yasmāt te varadarpitāḥ
07,173.055b*1456_03 tvad ṛte devadeveśa nānyaḥ śaktaḥ kathaṃ cana
07,173.055b*1456_04 hantuṃ daityān mahādeva tvaṃ hantā ca suradviṣām
07,173.055c rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu
07,173.055e nipātayiṣyase cainān asurān bhuvaneśvara
07,173.056a sa tathoktas tathety uktvā devānāṃ hitakāmyayā
07,173.056b*1457_01 śalyam agniṃ ca vai kṛtvā puṅkhe somam apāṃ patim
07,173.056b*1457_02 sa kṛtvā dhanur oṃkāraṃ sāvitrīṃ jyāṃ maheśvaraḥ
07,173.056b*1457_03 hayāṃś ca caturo vedān sarvavedamayaṃ ratham
07,173.056b*1457_04 prajāpatiṃ rathaśreṣṭhe viniyujya sa sārathim
07,173.056b@025_0001 gandhamādanavindhyau ca kṛtvā vaṃśadhvajau haraḥ
07,173.056b@025_0002 pṛthvīṃ sasāgaravanāṃ rathaṃ kṛtvā tu śaṃkaraḥ
07,173.056b@025_0003 akṣaṃ kṛtvā tu nāgendraṃ śeṣaṃ nāgaṃ trilocanaḥ
07,173.056b@025_0004 cakraṃ kṛtvā tu candrārkau devadevaḥ pinākadhṛk
07,173.056b@025_0005 aṇī kṛtvailapatraṃ ca puṣpadantaṃ ca tryambakaḥ
07,173.056b@025_0006 yūpaṃ kṛtvā ca malayam avanāhaṃ ca takṣakam
07,173.056b@025_0007 yoktrāṅgāni ca catvāri kṛtvā śarvaḥ pratāpavān
07,173.056b@025_0008 vedān kṛtvātha caturaś caturo 'śvān maheśvaraḥ
07,173.056b@025_0009 upavedān khalīnāṃś ca kṛtvā lokatrayeśvaraḥ
07,173.056b@025_0010 gāyatrīṃ pragrahaṃ kṛtvā sāvitrīṃ ca maheśvaraḥ
07,173.056b@025_0011 kṛtvoṃkāraṃ pratodaṃ ca brahmāṇaṃ caiva sārathim
07,173.056b@025_0012 gāṇḍīvaṃ mandaraṃ kṛtvā guṇaṃ kṛtvā ca vāsukim
07,173.056b@025_0013 viṣṇuṃ śarottamaṃ kṛtvā śalyam agniṃ tathaiva ca
07,173.056b@025_0014 vāyuṃ kṛtvātha vājābhyāṃ puṅkhe vaivasvataṃ yamam
07,173.056b@025_0015 vidyut kṛtvātha niśrāṇaṃ meruṃ kṛtvātha vai dhvajam
07,173.056b@025_0016 āruhya sa rathaṃ divyaṃ sarvadevamayaṃ śivaḥ
07,173.056b@025_0017 tripurasya vadhārthāya sthāṇuḥ praharatāṃ varaḥ
07,173.056b@025_0018 asurāṇām antakaraḥ śrīmān atulavikramaḥ
07,173.056b@025_0019 stūyamānaḥ suraiḥ pārtha ṛṣibhiś ca tapodhanaiḥ
07,173.056b@025_0020 sthānaṃ māheśvaraṃ kṛtvā divyam apratimaṃ prabhuḥ
07,173.056c atiṣṭhat sthāṇubhūtaḥ sa sahasraṃ parivatsarān
07,173.057a yadā trīṇi sametāni antarikṣe purāṇi vai
07,173.057c triparvaṇā triśalyena tena tāni bibheda saḥ
07,173.058a purāṇi na ca taṃ śekur dānavāḥ prativīkṣitum
07,173.058c śaraṃ kālāgnisaṃyuktaṃ viṣṇusomasamāyutam
07,173.058d*1458_01 purāṇi dagdhavantaṃ taṃ devī yātā pravīkṣitum
07,173.058d*1459_01 mumoca bhagavāñ śaṃbhuḥ purāṇy ādiśya vīryavān
07,173.058d*1459_02 tato daityā mahābhāga saputrāḥ saparigrahāḥ
07,173.058d*1459_03 bhasmībhūtā durātmāno bhinnāś ca tripure purā
07,173.058d*1459_04 hatvā daityān mahādevaḥ sarvadevaiḥ sabhājitaḥ
07,173.058d*1459_05 ṛṣibhiḥ saṃstutaś caiva parāṃ mudam upāgamat
07,173.058d*1459_06 tato brahmā suraiḥ sārdhaṃ bṛhaspatipurogamaiḥ
07,173.058d*1459_07 stutim ārebhire kartuṃ bhinne tripuramandire
07,173.058d*1460_01 devyāḥ svayaṃvare vṛttaṃ śṛṇuṣvānyad dhanaṃjaya
07,173.059a bālam aṅkagataṃ kṛtvā svayaṃ pañcaśikhaṃ punaḥ
07,173.059c umā jijñāsamānā vai ko 'yam ity abravīt surān
07,173.059d*1461_01 asūyataś ca śakrasya vajreṇa prahariṣyataḥ
07,173.060a bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhuḥ
07,173.060b*1462_01 prahasya bhagavāṃs tūrṇaṃ sarvalokeśvaraḥ śivaḥ
07,173.060b*1462_02 tataḥ saṃstambhitabhujaḥ śakro devagaṇair vṛtaḥ
07,173.060b*1462_03 jagāma śaraṇaṃ tūrṇaṃ brahmāṇaṃ prabhum avyayam
07,173.060b*1462_04 te taṃ praṇamya śirasā procuḥ prāñjalayas tadā
07,173.060b*1462_05 kim apy aṅkagataṃ brahman pārvatyā bhūtam adbhutam
07,173.060b*1462_06 bālarūpadharaṃ dṛṣṭvā nāsmābhis tac ca lakṣitam
07,173.060b*1462_07 tasmāt tvāṃ praṣṭum icchāmo nirjitā yena vai vayam
07,173.060b*1462_08 ayudhyatā hi bālena līlayā sapuraṃdarāḥ
07,173.060b*1462_09 teṣāṃ tad vacanaṃ śrutvā brahmā brahmavidāṃ varaḥ
07,173.060b*1462_10 dhyātvā sa śaṃbhuṃ bhagavān bālaṃ cāmitatejasam
07,173.060b*1462_11 uvāca bhagavān brahmā śakrādīṃś ca surottamān
07,173.060b*1462_12 carācarasya jagataḥ prabhuḥ sa bhagavān haraḥ
07,173.060b*1462_13 tasmāt parataraṃ nānyat kiṃ cid asti maheśvarāt
07,173.060b*1462_14 yo dṛṣṭo hy umayā sārdhaṃ yuṣmābhir amitadyutiḥ
07,173.060b*1462_15 sa pārvatyāḥ kṛte devaḥ kṛtavān bālarūpatām
07,173.060b*1462_16 te mayā sahitā yūyaṃ prapadyadhvaṃ tam eva hi
07,173.060c sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ
07,173.060d*1463_01 evam uktā gatā devā yatra devo maheśvaraḥ
07,173.060d*1464_01 athānyena svarūpeṇa brahmā dṛṣṭvā tam avyayam
07,173.061a na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram
07,173.061c saprajāpatayaḥ sarve bālārkasadṛśaprabham
07,173.062a athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram
07,173.062c ayaṃ śreṣṭha iti jñātvā vavande taṃ pitāmahaḥ
07,173.062d*1465_00 brahmovāca
07,173.062d*1465_01 tvaṃ yajño bhuvanasyāsya tvaṃ gatis tvaṃ parāyaṇam
07,173.062d*1465_02 tvaṃ bhavas tvaṃ mahādevas tvaṃ dhāma paramaṃ padam
07,173.062d*1465_03 tvayā sarvam idaṃ vyāptaṃ jagat sthāvarajaṅgamam
07,173.062d*1465_04 bhagavan bhūtabhavyeśa lokanātha jagatpate
07,173.062d*1465_05 prasādaṃ kuru śakrasya tvayā krodhārditasya vai
07,173.062d*1465_05 vyāsa uvāca
07,173.062d*1465_06 padmayoner vacaḥ śrutvā tataḥ prīto maheśvaraḥ
07,173.062d*1465_07 prasādābhimukho bhūtvā cāṭṭahāsam athākarot
07,173.063a tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ
07,173.063c abhavac ca punar bāhur yathāprakṛti vajriṇaḥ
07,173.064a teṣāṃ prasanno bhagavān sapatnīko vṛṣadhvajaḥ
07,173.064c devānāṃ tridaśaśreṣṭho dakṣayajñavināśanaḥ
07,173.065a sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvavit
07,173.065c sa cendraś caiva vāyuś ca so 'śvinau sa ca vidyutaḥ
07,173.066a sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ
07,173.066c sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ
07,173.067a sa kālaḥ so 'ntako mṛtyuḥ sa yamo rātryahāni ca
07,173.067c māsārdhamāsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ
07,173.068a sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt
07,173.068c sarvāsāṃ devatānāṃ ca dhārayaty avapur vapuḥ
07,173.069a sarvair devaiḥ stuto devaḥ saikadhā bahudhā ca saḥ
07,173.069c śatadhā sahasradhā caiva tathā śatasahasradhā
07,173.069d*1466_01 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ
07,173.069d*1466_02 ghorā cānyā śivā cānyā te tanū bahudhā punaḥ
07,173.069d*1466_03 ghorā tu yā tanus tasya so 'gnir vidyut sa bhāskaraḥ
07,173.069d*1466_04 somārdhaṃ punar evāsya āpo jyotīṃṣi candramāḥ
07,173.069d*1466_05 vedāṅgāḥ sopaniṣadaḥ purāṇādhyātmaniścayāḥ
07,173.069d*1466_06 yad atra paramaṃ guhyaṃ sa vai devo maheśvaraḥ
07,173.070a īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ
07,173.070c na hi sarve mayā śakyā vaktuṃ bhagavato guṇāḥ
07,173.070d*1467_01 api varṣasahasreṇa satataṃ pāṇḍunandana
07,173.071a sarvair grahair gṛhītān vai sarvapāpasamanvitān
07,173.071c sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān
07,173.072a āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān
07,173.072c sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ
07,173.073a sendrādiṣu ca deveṣu tasya caiśvaryam ucyate
07,173.073c sa caiva vyāhṛte loke manuṣyāṇāṃ śubhāśubhe
07,173.074a aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate
07,173.074c maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ
07,173.075a bahubhir bahudhā rūpair viśvaṃ vyāpnoti vai jagat
07,173.075c asya devasya yad vaktraṃ samudre tad atiṣṭhata
07,173.075d*1468_01 vaḍavāmukheti vikhyātaṃ pibat toyamayaṃ haviḥ
07,173.076a eṣa caiva śmaśāneṣu devo vasati nityaśaḥ
07,173.076c yajanty enaṃ janās tatra vīrasthāna itīśvaram
07,173.077a asya dīptāni rūpāṇi ghorāṇi ca bahūni ca
07,173.077c loke yāny asya kurvanti manuṣyāḥ pravadanti ca
07,173.078a nāmadheyāni lokeṣu bahūny atra yathārthavat
07,173.078c nirucyante mahattvāc ca vibhutvāt karmabhis tathā
07,173.079a vede cāsya samāmnātaṃ śatarudrīyam uttamam
07,173.079c nāmnā cānantarudreti upasthānaṃ mahātmanaḥ
07,173.080a sa kāmānāṃ prabhur devo ye divyā ye ca mānuṣāḥ
07,173.080c sa vibhuḥ sa prabhur devo viśvaṃ vyāpnuvate mahat
07,173.081a jyeṣṭhaṃ bhūtaṃ vadanty enaṃ brāhmaṇā munayas tathā
07,173.081c prathamo hy eṣa devānāṃ mukhād asyānalo 'bhavat
07,173.082a sarvathā yat paśūn pāti taiś ca yad ramate punaḥ
07,173.082c teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ
07,173.083a nityena brahmacaryeṇa liṅgam asya yadā sthitam
07,173.083c mahayanti ca lokāś ca maheśvara iti smṛtaḥ
07,173.084a ṛṣayaś caiva devāś ca gandharvāpsarasas tathā
07,173.084c liṅgam asyārcayanti sma tac cāpy ūrdhvaṃ samāsthitam
07,173.084d*1469_01 urdhvaliṅgas tataś cokto bhagavān brāhmaṇaiḥ sadā
07,173.085a pūjyamāne tatas tasmin modate sa maheśvaraḥ
07,173.085c sukhī prītaś ca bhavati prahṛṣṭaś caiva śaṃkaraḥ
07,173.086a yad asya bahudhā rūpaṃ bhūtabhavyabhavatsthitam
07,173.086c sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ
07,173.087a ekākṣo jājvalann āste sarvatokṣimayo 'pi vā
07,173.087c krodhād yaś cāviśal lokāṃs tasmāc charva iti smṛtaḥ
07,173.088a dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭis tena ucyate
07,173.088c viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ
07,173.089a tisro devīr yadā caiva bhajate bhuvaneśvaraḥ
07,173.089c dyām apaḥ pṛthivīṃ caiva tryambakaś ca tataḥ smṛtaḥ
07,173.090a samedhayati yan nityaṃ sarvārthān sarvakarmasu
07,173.090c śivam icchan manuṣyāṇāṃ tasmād eśa śivaḥ smṛtaḥ
07,173.091a sahasrākṣo 'yutākṣo vā sarvatokṣimayo 'pi vā
07,173.091c yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ
07,173.092a dahaty ūrdhvaṃ sthito yac ca prāṇotpattisthitaś ca yat
07,173.092c sthitaliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ
07,173.092d*1470_01 sūryācandramasor loke prakāśanty aṃśavaś ca ye
07,173.092d*1470_02 te keśāḥ saṃjñitās tasya vyomakeśas tataḥ smṛtaḥ
07,173.092d*1470_03 kapiḥ śreṣṭha iti prokto dharmaś ca vṛṣa ucyate
07,173.092d*1470_04 sa devadevo bhagavān kīrtyate vai vṛṣākapiḥ
07,173.092d*1470_05 brahmāṇam indraṃ varuṇaṃ yamaṃ dhanadam eva ca
07,173.092d*1470_06 nigṛhya harate yasmāt tasmād dhara iti smṛtaḥ
07,173.092d*1470_07 nimīlitābhyāṃ netrābhyāṃ bālyād devyā maheśvaraḥ
07,173.092d*1470_08 lalāṭe netram asṛjat tena tryakṣaḥ sa ucyate
07,173.092d*1470_09 bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ sarvam aśeṣataḥ
07,173.092d*1470_10 bhava eṣa tato yasmād bhūtabhavyabhavodbhavaḥ
07,173.093a viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha
07,173.093c sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu
07,173.094a pūjayed vigrahaṃ yas tu liṅgaṃ vāpi samarcayet
07,173.094c liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute
07,173.095a ūrubhyām ardham āgneyaṃ somārdhaṃ ca śivā tanuḥ
07,173.095c ātmano 'rdhaṃ ca tasyāgniḥ somo 'rdhaṃ punar ucyate
07,173.096a taijasī mahatī dīptā devebhyaś ca śivā tanuḥ
07,173.096c bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate
07,173.097a brahmacaryaṃ caraty eṣa śivā yāsya tanus tayā
07,173.097c yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ
07,173.098a yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān
07,173.098c māṃsaśoṇitamajjādo yat tato rudra ucyate
07,173.099a eṣa devo mahādevo yo 'sau pārtha tavāgrataḥ
07,173.099c saṃgrāme śātravān nighnaṃs tvayā dṛṣṭaḥ pinākadhṛk
07,173.099d*1471_01 sindhurājavadhārthāya pratijñāte tvayānagha
07,173.099d*1472_01 kṛṣṇena darśite svapne yas te śailendramūrdhani
07,173.100a eṣa vai bhagavān devaḥ saṃgrāme yāti te 'grataḥ
07,173.100c yena dattāni te 'strāṇi yais tvayā dānavā hatāḥ
07,173.101a dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ vedaiś ca saṃjñitam
07,173.101c devadevasya te pārtha vyākhyātaṃ śatarudriyam
07,173.102a sarvārthasādhakaṃ puṇyaṃ sarvakilbiṣanāśanam
07,173.102c sarvapāpapraśamanaṃ sarvaduḥkhabhayāpaham
07,173.102d*1473_01 aśvamedhasahasrasya rājasūyaśatasya ca
07,173.102d*1473_02 iṣṭasya phalam āpnoti durācāro 'pi mānavaḥ
07,173.102d*1473_03 gavāṃ koṭiśatasyāpi dānasya phalam aśnute
07,173.103a caturvidham idaṃ stotraṃ yaḥ śṛṇoti naraḥ sadā
07,173.103c vijitya sarvāñ śatrūn sa rudraloke mahīyate
07,173.104a caritaṃ mahātmano divyaṃ sāṃgrāmikam idaṃ śubham
07,173.104c paṭhan vai śatarudrīyaṃ śṛṇvaṃś ca satatotthitaḥ
07,173.104d*1474_01 yaḥ śṛṇoti naro bhaktyā yaś cāpi parikīrtayet
07,173.104d*1474_02 divā vā yadi vā rātrau brahmahatyāṃ vyapohati
07,173.105a bhakto viśveśvaraṃ devaṃ mānuṣeṣu tu yaḥ sadā
07,173.105c varān sa kāmāṃl labhate prasanne tryambake naraḥ
07,173.106a gaccha yudhyasva kaunteya na tavāsti parājayaḥ
07,173.106c yasya mantrī ca goptā ca pārśvatas te janārdanaḥ
07,173.107 saṃjaya uvāca
07,173.107a evam uktvārjunaṃ saṃkhye parāśarasutas tadā
07,173.107c jagāma bharataśreṣṭha yathāgatam ariṃdama
07,173.107d*1475_00 saṃjaya uvāca
07,173.107d*1475_01 yuddhaṃ kṛtvā mahāghoraṃ pañcāhāni mahābalaḥ
07,173.107d*1475_02 brāhmaṇo nihato rājan brahmalokam avāptavān
07,173.107d*1475_03 adhīte yat phalaṃ vede tad asminn api parvaṇi
07,173.107d*1475_04 kṣatriyāṇām abhīrūṇāṃ viśuddhaṃ khyāpyate yaśaḥ
07,173.107d*1476_01 ya idaṃ paṭhate parva śṛṇuyād vāpi nityaśaḥ
07,173.107d*1476_02 sa mucyate mahāpāpaiḥ kṛtair ghoraiś ca karmabhiḥ
07,173.107d*1477_01 idaṃ paṭhet sarvamahārthasaṃyutaṃ
07,173.107d*1477_02 raṇe jayaṃ pāṇḍavavṛṣṇisiṃhayoḥ
07,173.107d*1477_03 sadā śubhaṃ yaḥ śṛṇuyāt tathā naraḥ
07,173.107d*1477_04 sa mucyate pāpakaro 'pi karmabhiḥ
07,173.107d*1478_01 yajñāvāptir brāhmaṇasyeha nityaṃ
07,173.107d*1478_02 yuddhe nityaṃ kṣatriyāṇāṃ jayaś ca
07,173.107d*1478_03 śeṣau varṇau kāmam iṣṭaṃ labhete
07,173.107d*1478_04 putrān pautrān nityam iṣṭāṃs tathaiva
07,173.107d*1479_01 etad ākhyāya vai sūto rājñaḥ sarvaṃ tu saṃjayaḥ
07,173.107d*1479_02 prayātaḥ śibirāyaiva draṣṭuṃ karṇasya vaiśasam