% Mahabharata: Aranyakaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% Appendix 21A not included!

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






03,001.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
03,001.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
03,001.000*0002_01 śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam
03,001.000*0002_02 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
03,001.000*0003_01 oṃ vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam
03,001.000*0003_02 parāśarātmajaṃ vande śukatātaṃ taponidhim
03,001.000*0003_03 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
03,001.000*0003_04 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ
03,001.001 janamejaya uvāca
03,001.001a evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
03,001.001c dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama
03,001.002a śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam
03,001.002c kim akurvanta kauravyā mama pūrvapitāmahāḥ
03,001.003a kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ
03,001.003c vane vijahrire pārthāḥ śakrapratimatejasaḥ
03,001.004a ke cainān anvavartanta prāptān vyasanam uttamam
03,001.004c kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām
03,001.005a kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām
03,001.005c vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām
03,001.006a kathaṃ ca rājaputrī sā pravarā sarvayoṣitām
03,001.006c pativratā mahābhāgā satataṃ satyavādinī
03,001.006e vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata
03,001.007a etad ācakṣva me sarvaṃ vistareṇa tapodhana
03,001.007c śrotum icchāmi caritaṃ bhūridraviṇatejasām
03,001.007e kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me
03,001.008 vaiśaṃpāyana uvāca
03,001.008a evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
03,001.008c dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt
03,001.009a vardhamānapuradvāreṇābhiniṣkramya te tadā
03,001.009c udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā
03,001.010a indrasenādayaś cainān bhṛtyāḥ paricaturdaśa
03,001.010c rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ
03,001.010d*0004_01 tatas te puruṣavyāghrā rathān āsthāya bhārata
03,001.010d*0004_02 dadṛśur jāhnavītīre pramāṇākhyaṃ mahāvaṭam
03,001.011a vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ
03,001.011c garhayanto 'sakṛd bhīṣmaviduradroṇagautamān
03,001.011e ūcur vigatasaṃtrāsāḥ samāgamya parasparam
03,001.012a nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ
03,001.012c yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ
03,001.012e karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati
03,001.013a no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham
03,001.013c yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate
03,001.014a duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ
03,001.014c arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ
03,001.015a neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ
03,001.015c sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ
03,001.016a sānukrośā mahātmāno vijitendriyaśatravaḥ
03,001.016c hrīmantaḥ kīrtimantaś ca dharmācāraparāyaṇāḥ
03,001.017a evam uktvānujagmus tān pāṇḍavāṃs te sametya ca
03,001.017c ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān
03,001.018a kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ
03,001.018c vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha
03,001.019a adharmeṇa jitāñ śrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ
03,001.019c udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha
03,001.020a bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān
03,001.020c kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ
03,001.021a śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ
03,001.021c śubhāśubhādhivāsena saṃsargaṃ kurute yathā
03,001.022a vastram āpas tilān bhūmiṃ gandho vāsayate yathā
03,001.022c puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ
03,001.023a mohajālasya yonir hi mūḍhair eva samāgamaḥ
03,001.023c ahany ahani dharmasya yoniḥ sādhusamāgamaḥ
03,001.024a tasmāt prājñaiś ca vṛddhaiś ca susvabhāvais tapasvibhiḥ
03,001.024c sadbhiś ca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ
03,001.025a yeṣāṃ trīṇy avadātāni yonir vidyā ca karma ca
03,001.025c tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī
03,001.026a nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu
03,001.026c puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt
03,001.027a asatāṃ darśanāt sparśāt saṃjalpanasahāsanāt
03,001.027c dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ
03,001.028a buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt
03,001.028c madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ
03,001.028d*0005_01 anīcair nāpy aviṣayair nādharmiṣṭhair viśeṣataḥ
03,001.029a ye guṇāḥ kīrtitā loke dharmakāmārthasaṃbhavāḥ
03,001.029c lokācārātmasaṃbhūtā vedoktāḥ śiṣṭasaṃmatāḥ
03,001.030a te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ
03,001.030c icchāmo guṇavan madhye vastuṃ śreyo 'bhikāṅkṣiṇaḥ
03,001.031 yudhiṣṭhira uvāca
03,001.031a dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ
03,001.031c asato 'pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ
03,001.032a tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ
03,001.032c nānyathā tad dhi kartavyam asmatsnehānukampayā
03,001.033a bhīṣmaḥ pitāmaho rājā viduro jananī ca me
03,001.033c suhṛjjanaś ca prāyo me nagare nāgasāhvaye
03,001.034a te tv asmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ
03,001.034c yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ
03,001.035a nivartatāgatā dūraṃ samāgamanaśāpitāḥ
03,001.035c svajane nyāsabhūte me kāryā snehānvitā matiḥ
03,001.036a etad dhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam
03,001.036c sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati
03,001.037 vaiśaṃpāyana uvāca
03,001.037a tathānumantritās tena dharmarājena tāḥ prajāḥ
03,001.037c cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ
03,001.038a guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ
03,001.038c akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān
03,001.039a nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ
03,001.039c prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam
03,001.040a taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ
03,001.040c ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci
03,001.040e udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ
03,001.041a anujagmuś ca tatraitān snehāt ke cid dvijātayaḥ
03,001.041c sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ
03,001.041e sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ
03,001.042a teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe
03,001.042c brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata
03,001.043a rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ
03,001.043c āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan
03,001.043d*0006_01 rājā tu bhrātṛbhiḥ sārdhaṃ tathā sarvaiḥ suhṛdgaṇaiḥ
03,001.043d*0006_02 aśeta tāṃ niśāṃ rājā duḥkhaśokasamāhataḥ
03,002.001 vaiśaṃpāyana uvāca
03,002.001a prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām
03,002.001c vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ
03,002.001e tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ
03,002.002a vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ
03,002.002c phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ
03,002.003a vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam
03,002.003c parikleśaś ca vo manye dhruvaṃ tatra bhaviṣyati
03,002.004a brāhmaṇānāṃ parikleśo daivatāny api sādayet
03,002.004c kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ
03,002.005 brāhmaṇā ūcuḥ
03,002.005a gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ
03,002.005c nārhathāsmān parityaktuṃ bhaktān saddharmadarśinaḥ
03,002.006a anukampāṃ hi bhakteṣu daivatāny api kurvate
03,002.006c viśeṣato brāhmaṇeṣu sadācārāvalambiṣu
03,002.007 yudhiṣṭhira uvāca
03,002.007a mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ
03,002.007c sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām
03,002.008a āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā
03,002.008c ta ime śokajair duḥkhair bhrātaro me vimohitāḥ
03,002.009a draupadyā viprakarṣeṇa rājyāpaharaṇena ca
03,002.009c duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe
03,002.010 brāhmaṇā ūcuḥ
03,002.010a asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva
03,002.010c svayam āhṛtya vanyāni anuyāsyāmahe vayam
03,002.011a anudhyānena japyena vidhāsyāmaḥ śivaṃ tava
03,002.011c kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane
03,002.012 yudhiṣṭhira uvāca
03,002.012a evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha
03,002.012c nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ
03,002.013a kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān
03,002.013c madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān
03,002.014 vaiśaṃpāyana uvāca
03,002.014a ity uktvā sa nṛpaḥ śocan niṣasāda mahītale
03,002.014c tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ
03,002.014e yoge sāṃkhye ca kuśalo rājānam idam abravīt
03,002.015a śokasthānasahasrāṇi bhayasthānaśatāni ca
03,002.015c divase divase mūḍham āviśanti na paṇḍitam
03,002.016a na hi jñānaviruddheṣu bahudoṣeṣu karmasu
03,002.016c śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ
03,002.017a aṣṭāṅgāṃ buddhim āhur yāṃ sarvāśreyovighātinīm
03,002.017c śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā
03,002.017d*0007_01 śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā
03,002.017d*0007_02 ūhāpoho 'pi vijñānaṃ tattvajñānaṃ ca dhīguṇāḥ
03,002.018a arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca
03,002.018c śārīramānasair duḥkhair na sīdanti bhavadvidhāḥ
03,002.019a śrūyatāṃ cābhidhāsyāmi janakena yathā purā
03,002.019c ātmavyavasthānakarā gītāḥ ślokā mahātmanā
03,002.020a manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat
03,002.020c tayor vyāsasamāsābhyāṃ śamopāyam imaṃ śṛṇu
03,002.020d*0008_01 vyādhayo 'tra śarīre 'smin vātapittakaphodbhavāḥ
03,002.020d*0008_02 ajīrṇaprabhavāḥ sarve duḥkhāḥ pāpodbhavās tathā
03,002.021a vyādher aniṣṭasaṃsparśāc chramād iṣṭavivarjanāt
03,002.021c duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ saṃpravartate
03,002.022a tad āśupratikārāc ca satataṃ cāvicintanāt
03,002.022c ādhivyādhipraśamanaṃ kriyāyogadvayena tu
03,002.023a matimanto hy ato vaidyāḥ śamaṃ prāg eva kurvate
03,002.023c mānasasya priyākhyānaiḥ saṃbhogopanayair nṛṇām
03,002.024a mānasena hi duḥkhena śarīram upatapyate
03,002.024c ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam
03,002.025a mānasaṃ śamayet tasmāj jñānenāgnim ivāmbunā
03,002.025c praśānte mānase duḥkhe śārīram upaśāmyati
03,002.026a manaso duḥkhamūlaṃ tu sneha ity upalabhyate
03,002.026c snehāt tu sajjate jantur duḥkhayogam upaiti ca
03,002.027a snehamūlāni duḥkhāni snehajāni bhayāni ca
03,002.027c śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate
03,002.028a snehāt karaṇarāgaś ca prajajñe vaiṣayas tathā
03,002.028c aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ
03,002.029a koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet
03,002.029c dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet
03,002.030a viprayoge na tu tyāgī doṣadarśī samāgamāt
03,002.030c virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ
03,002.031a tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt
03,002.031c svaśarīrasamutthaṃ tu jñānena vinivartayet
03,002.032a jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu
03,002.032c na teṣu sajjate snehaḥ padmapatreṣv ivodakam
03,002.033a rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate
03,002.033c icchā saṃjāyate tasya tatas tṛṣṇā pravartate
03,002.034a tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām
03,002.034c adharmabahulā caiva ghorā pāpānubandhinī
03,002.035a yā dustyajā durmatibhir yā na jīryati jīryataḥ
03,002.035c yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
03,002.036a anādyantā tu sā tṛṣṇā antardehagatā nṛṇām
03,002.036c vināśayati saṃbhūtā ayonija ivānalaḥ
03,002.037a yathaidhaḥ svasamutthena vahninā nāśam ṛcchati
03,002.037c tathākṛtātmā lobhena sahajena vinaśyati
03,002.038a rājataḥ salilād agneś corataḥ svajanād api
03,002.038b*0009_01 arthibhyaḥ kālatas tasmān nityam arthavatāṃ bhayam
03,002.038c bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva
03,002.039a yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi
03,002.039c bhakṣyate salile matsyais tathā sarveṇa vittavān
03,002.040a artha eva hi keṣāṃ cid anartho bhavitā nṛṇām
03,002.040c arthaśreyasi cāsakto na śreyo vindate naraḥ
03,002.040e tasmād arthāgamāḥ sarve manomohavivardhanāḥ
03,002.041a kārpaṇyaṃ darpamānau ca bhayam udvega eva ca
03,002.041c arthajāni viduḥ prājñā duḥkhāny etāni dehinām
03,002.042a arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā
03,002.042c nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt
03,002.043a arthā duḥkhaṃ parityaktuṃ pālitāś cāpi te 'sukhāḥ
03,002.043c duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet
03,002.044a asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ
03,002.044c anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham
03,002.045a tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ
03,002.045c anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ
03,002.045e aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ
03,002.046a tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ
03,002.046c na hi saṃcayavān kaś cid dṛśyate nirupadravaḥ
03,002.047a ataś ca dharmibhiḥ pumbhir anīhārthaḥ praśasyate
03,002.047b*0010_01 dharmārthaṃ yasya vittehā varaṃ tasya nirīhatā
03,002.047c prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam
03,002.048a yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi
03,002.048c dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ
03,002.049 yudhiṣṭhira uvāca
03,002.049a nārthopabhogalipsārtham iyam arthepsutā mama
03,002.049c bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ
03,002.050a kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame
03,002.050c bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām
03,002.051a saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate
03,002.051c tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā
03,002.052a tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā
03,002.052c satām etāni geheṣu nocchidyante kadā cana
03,002.053a deyam ārtasya śayanaṃ sthitaśrāntasya cāsanam
03,002.053c tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam
03,002.054a cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām
03,002.054b*0011_01 utthāya cāsanaṃ dadyād eṣa dharmaḥ sanātanaḥ
03,002.054c pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam
03,002.055a aghihotram anaḍvāṃś ca jñātayo 'tithibāndhavāḥ
03,002.055c putradārabhṛtāś caiva nirdaheyur apūjitāḥ
03,002.056a nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn
03,002.056c na ca tat svayam aśnīyād vidhivad yan na nirvapet
03,002.057a śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi
03,002.057c vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate
03,002.058a vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ
03,002.058c vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam
03,002.058d*0012_01 cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām
03,002.058d*0012_02 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ
03,002.058d*0012_03 yo dadyād aparikliṣṭam adhvani vartate
03,002.058d*0012_04 śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat
03,002.059a etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame
03,002.059c tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase
03,002.060 śaunaka uvāca
03,002.060a aho bata mahat kaṣṭaṃ viparītam idaṃ jagat
03,002.060c yenāpatrapate sādhur asādhus tena tuṣyati
03,002.061a śiśnodarakṛte 'prājñaḥ karoti vighasaṃ bahu
03,002.061c moharāgasamākrānta indriyārthavaśānugaḥ
03,002.062a hriyate budhyamāno 'pi naro hāribhir indriyaiḥ
03,002.062c vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ
03,002.063a ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā
03,002.063c tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ
03,002.064a mano yasyendriyagrāmaviṣayaṃ prati coditam
03,002.064c tasyautsukyaṃ saṃbhavati pravṛttiś copajāyate
03,002.065a tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ
03,002.065c viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat
03,002.066a tato vihārair āhārair mohitaś ca viśāṃ pate
03,002.066c mahāmohamukhe magno nātmānam avabudhyate
03,002.067a evaṃ patati saṃsāre tāsu tāsv iha yoniṣu
03,002.067c avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat
03,002.068a brahmādiṣu tṛṇānteṣu hūteṣu parivartate
03,002.068c jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ
03,002.069a abudhānāṃ gatis tv eṣā budhānām api me śṛṇu
03,002.069c ye dharme śreyasi ratā vimokṣaratayo janāḥ
03,002.070a yad idaṃ vedavacanaṃ kuru karma tyajeti ca
03,002.070c tasmād dharmān imān sarvān nābhimānāt samācaret
03,002.071a ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ
03,002.071c alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ
03,002.072a tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ
03,002.072c kartavyam iti yat kāryaṃ nābhimānāt samācaret
03,002.073a uttaro devayānas tu sadbhir ācaritaḥ sadā
03,002.073c aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret
03,002.074a samyak saṃkalpasaṃbandhāt samyak cendriyanigrahāt
03,002.074c samyag vrataviśeṣāc ca samyak ca gurusevanāt
03,002.075a samyag āhārayogāc ca samyak cādhyayanāgamāt
03,002.075c samyak karmopasaṃnyāsāt samyak cittanirodhanāt
03,002.075e evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ
03,002.076a rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ
03,002.076c rudrāḥ sādhyās tathādityā vasavo 'thāśvināv api
03,002.076e yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ
03,002.077a tathā tvam api kaunteya śamam āsthāya puṣkalam
03,002.077c tapasā siddhim anviccha yogasiddhiṃ ca bhārata
03,002.078a pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te
03,002.078c tapasā siddhim anviccha dvijānāṃ bharaṇāya vai
03,002.079a siddhā hi yad yad icchanti kurvate tad anugrahāt
03,002.079c tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham
03,003.001 vaiśaṃpāyana uvāca
03,003.001a śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ
03,003.001c purohitam upāgamya bhrātṛmadhye 'bravīd idam
03,003.002a prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ
03,003.002c na cāsmi pālane śakto bahuduḥkhasamanvitaḥ
03,003.003a parityaktuṃ na śaknomi dānaśaktiś ca nāsti me
03,003.003c katham atra mayā kāryaṃ bhagavāṃs tad bravītu me
03,003.004a muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim
03,003.004c yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ
03,003.005a purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam
03,003.005c tato 'nukampayā teṣāṃ savitā svapitā iva
03,003.005d*0013_01 sāntvayitvā tato devaḥ prāṇikārye yuyoja ca
03,003.006a gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ
03,003.006c dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ
03,003.007a kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ
03,003.007c divas tejaḥ samuddhṛtya janayām āsa vāriṇā
03,003.008a niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ
03,003.008c oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi
03,003.009a evaṃ bhānumayaṃ hy annaṃ bhūtānāṃ prāṇadhāraṇam
03,003.009c pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja
03,003.010a rājāno hi mahātmāno yonikarmaviśodhitāḥ
03,003.010c uddharanti prajāḥ sarvās tapa āsthāya puṣkalam
03,003.011a bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca
03,003.011c tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ
03,003.012a tathā tvam api dharmātman karmaṇā ca viśodhitaḥ
03,003.012c tapa āsthāya dharmeṇa dvijātīn bhara bhārata
03,003.013a evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ
03,003.013b*0014_01 vipratyāgasamādhisthaḥ saṃyatātmā dṛḍhavrataḥ
03,003.013b*0015_01 tatas tv adhyāpayām āsa mantraṃ sarvārthasādhakam
03,003.013b*0015_02 aṣṭākṣaraṃ paraṃ mantram ārtasya satataṃ priyam
03,003.013c dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam
03,003.014a puṣpopahārair balibhir arcayitvā divākaram
03,003.014b*0016_01 so 'vagāhya jalaṃ rājā devasyābhimukho 'bhavat
03,003.014c yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ
03,003.014e gāṅgeyaṃ vāry upaspṛṣya prāṇāyāmena tasthivān
03,003.014f@001_0001 śuciḥ prayatavāg bhūtvā stotram ārabdhavāṃs tataḥ
03,003.014f@001_0001 yudhiṣṭhira uvāca
03,003.014f@001_0002 tvaṃ bhāno jagataś cakṣus tvam ātmā sarvadehinām
03,003.014f@001_0003 tvaṃ yoniḥ sarvabhūtānāṃ tvam ācāraḥ kriyāvatām
03,003.014f@001_0004 tvaṃ gatiḥ sarvasāṃkhyānāṃ yogināṃ tvaṃ parāyaṇam
03,003.014f@001_0005 anāvṛtārgaladvāraṃ tvaṃ gatis tvaṃ mumukṣatām
03,003.014f@001_0006 tvayā saṃdhāryate lokas tvayā lokaḥ prakāśyate
03,003.014f@001_0007 tvayā pavitrīkriyate nirvyājaṃ pālyate tvayā
03,003.014f@001_0008 tvām upasthāya kāle tu brāhmaṇā vedapāragāḥ
03,003.014f@001_0009 svaśākhāvihitair mantrair arcanty ṛṣigaṇārcitam
03,003.014f@001_0010 tava divyaṃ rathaṃ yāntam anuyānti varārthinaḥ
03,003.014f@001_0011 siddhacāraṇagandharvā yakṣaguhyakapannagāḥ
03,003.014f@001_0012 trayastriṃśac ca vai devās tathā vaimānikā gaṇāḥ
03,003.014f@001_0013 sopendrāḥ samahendrāś ca tvām iṣṭvā siddhim āgatāḥ
03,003.014f@001_0014 upayānty arcayitvā tu tvāṃ vai prāptamanorathāḥ
03,003.014f@001_0015 divyamandāramālābhis tūrṇaṃ vidyādharottamāḥ
03,003.014f@001_0016 guhyāḥ pitṛgaṇāḥ sapta ye divyā ye ca mānuṣāḥ
03,003.014f@001_0017 te pūjayitvā tvām eva gacchantyāśu pradhānatām
03,003.014f@001_0018 vasavo maruto rudrā ye ca sādhyā marīcipāḥ
03,003.014f@001_0019 vālakhilyādayaḥ siddhāḥ śreṣṭhatvaṃ prāṇināṃ gatāḥ
03,003.014f@001_0020 sabrahmakeṣu lokeṣu saptasv apy akhileṣu ca
03,003.014f@001_0021 na tad bhūtam ahaṃ manye yad arkād atiricyate
03,003.014f@001_0022 santi cānyāni sattvāni vīryavanti mahānti ca
03,003.014f@001_0023 na tu teṣāṃ tathā dīptiḥ prabhāvo vā yathā tava
03,003.014f@001_0024 jyotīṃṣi tvayi sarvāṇi tvaṃ sarvajyotiṣāṃ patiḥ
03,003.014f@001_0025 tvayi satyaṃ ca sattvaṃ ca sarve bhāvāś ca sāttvikāḥ
03,003.014f@001_0026 tvattejasā kṛtaṃ cakraṃ sunābhaṃ viśvakarmaṇā
03,003.014f@001_0027 devārīṇāṃ mado yena nāśitaḥ śārṅgadhanvanā
03,003.014f@001_0028 tvam ādāyāṃśubhis tejo nidāghe sarvadehinām
03,003.014f@001_0029 sarvauṣadhirasānāṃ ca punar varṣāsu muñcasi
03,003.014f@001_0030 tapanty anye dahanty anye garjanty anye tathā ghanāḥ
03,003.014f@001_0031 vidyotante pravarṣanti tava prāvṛṣi raśmayaḥ
03,003.014f@001_0032 na tathā sukhayaty agnir na prāvārā na kambalāḥ
03,003.014f@001_0033 śītavātārditaṃ loke yathā tava marīcayaḥ
03,003.014f@001_0034 trayodaśadvīpavatīṃ gobhir bhāsayase mahīm
03,003.014f@001_0035 trayāṇām api lokānāṃ hitāyaikaḥ pravartase
03,003.014f@001_0036 tava yady udayo na syād andhaṃ jagad idaṃ bhavet
03,003.014f@001_0037 na ca dharmārthakāmeṣu pravarteran manīṣiṇaḥ
03,003.014f@001_0038 ādhānapaśubandheṣṭimantrayajñatapaḥkriyāḥ
03,003.014f@001_0039 tvatprasādād avāpyante brahmakṣatraviśāṃ gaṇaiḥ
03,003.014f@001_0040 yad ahar brahmaṇaḥ proktaṃ sahasrayugasaṃmitam
03,003.014f@001_0041 tasya tvam ādir antaś ca kālajñaiḥ parikīrtitaḥ
03,003.014f@001_0042 manūnāṃ manuputrāṇāṃ jagato 'mānavasya ca
03,003.014f@001_0043 manvantarāṇāṃ sarveṣām īśvarāṇāṃ tvam īśvaraḥ
03,003.014f@001_0044 saṃhārakāle saṃprāpte tava krodhaviniḥsṛtaḥ
03,003.014f@001_0045 saṃvartakāgnis trailokyaṃ bhasmīkṛtyāvatiṣṭhate
03,003.014f@001_0046 tvaddīdhitisamutpannā nānāvarṇā mahāghanāḥ
03,003.014f@001_0047 sairāvatāḥ sāśanayaḥ kurvanty ābhūtasaṃplavam
03,003.014f@001_0048 kṛtvā dvādaśadhātmānaṃ dvādaśādityatāṃ gataḥ
03,003.014f@001_0049 saṃhṛtyaikārṇavaṃ sarvaṃ tvaṃ śoṣayasi raśmibhiḥ
03,003.014f@001_0050 tvām indram āhus tvaṃ rudras tvaṃ viṣṇus tvaṃ prajāpatiḥ
03,003.014f@001_0051 tvam agnis tvaṃ manaḥ sūkṣmaṃ prabhus tvaṃ brahma śāśvatam
03,003.014f@001_0052 tvaṃ haṃsaḥ savitā bhānur aṃśumālī vṛṣākapiḥ
03,003.014f@001_0053 vivasvān mihiraḥ pūṣā mitro dharmas tathaiva ca
03,003.014f@001_0054 sahasraraśmir ādityas tapanas tvaṃ gavāṃ patiḥ
03,003.014f@001_0055 mārtaṇḍo 'rko raviḥ sūryaḥ śaraṇyo dinakṛt tathā
03,003.014f@001_0056 divākaraḥ saptasaptir dhāmakeśī virocanaḥ
03,003.014f@001_0057 āśugāmī tamoghnaś ca haritāśvaś ca kīrtyase
03,003.014f@001_0058 saptamyām atha vā ṣaṣṭhyāṃ bhaktyā pūjāṃ karoti yaḥ
03,003.014f@001_0059 anirviṇṇo 'nahaṃkārī taṃ lakṣmīr bhajate naram
03,003.014f@001_0060 na teṣām āpadaḥ santi nādhayo vyādhayas tathā
03,003.014f@001_0061 ye tavānanyamanasaḥ kurvanty arcanavandanam
03,003.014f@001_0062 sarvarogair virahitāḥ sarvapāpavivarjitāḥ
03,003.014f@001_0063 tvadbhāvabhaktāḥ sukhino bhavanti cirajīvinaḥ
03,003.014f@001_0064 tvaṃ mamāpy annakāmasya sarvātithyaṃ cikīrṣataḥ
03,003.014f@001_0065 annam annapate dātum abhitaḥ śraddhayārhasi
03,003.014f@001_0066 ye ca te 'nucarāḥ sarve pādopāntaṃ samāśritāḥ
03,003.014f@001_0067 māṭharāruṇadaṇḍādyās tāṃs tān vande 'śanikṣubhān
03,003.014f@001_0068 kṣubhayā sahitā maitrī yāś cānyā bhūtamātaraḥ
03,003.014f@001_0069 tāś ca sarvā namasyāmi pāntu māṃ śaraṇāgatam
03,003.014f@001_0069 vaiśaṃpāyana uvāca
03,003.014f@001_0070 evaṃ stuto mahārāja bhāskaro lokabhāvanaḥ
03,003.015 janamejaya uvāca
03,003.015*0017_01 puṣpopahārair balibhir bahuśaś ca yathāvidhi
03,003.015*0017_02 sarvātmabhūtaṃ saṃpūjya yataprāṇo jitendriyaḥ
03,003.015a kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ
03,003.015c viprārtham ārādhitavān sūryam adbhutavikramam
03,003.015d*0018_01 mayi sneho 'sti ced brahman yady anugrahabhāg aham
03,003.015d*0018_02 bhagavan nāsti ced guhyaṃ tac ca me brūhi sāṃpratam
03,003.016 vaiśaṃpāyana uvāca
03,003.016a śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ
03,003.016c kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ
03,003.017a dhaumyena tu yatha proktaṃ pārthāya sumahātmane
03,003.017c nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate
03,003.018a sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ
03,003.018c gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ
03,003.019a pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam
03,003.019c somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca
03,003.020a indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ
03,003.020c brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ
03,003.021a vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ
03,003.021c dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ
03,003.022a kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ
03,003.022c kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā
03,003.023a saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ
03,003.023c puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ
03,003.024a lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ
03,003.024c varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā
03,003.025a bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ
03,003.025b*0019_01 sraṣṭā saṃvartako vahniḥ sarvasyādir alolupaḥ
03,003.025b*0019_02 anantaḥ kapilo bhānuḥ
03,003.025c maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ
03,003.026a jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ
03,003.026a*0020_01 **** **** sarvadhātuniṣevitaḥ
03,003.026c dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ
03,003.027a dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ
03,003.027c svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam
03,003.028a dehakartā praśāntātmā viśvātmā viśvatomukhaḥ
03,003.028c carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ
03,003.029a etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ
03,003.029c nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā
03,003.030a śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram
03,003.030c dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān
03,003.031a surapitṛgaṇayakṣasevitaṃ; hy asuraniśācarasiddhavanditam
03,003.031c varakanakahutāśanaprabhaṃ; tvam api manasy abhidhehi bhāskaram
03,003.032a sūryodaye yas tu samāhitaḥ paṭhet; sa putralābhaṃ dhanaratnasaṃcayān
03,003.032c labheta jātismaratāṃ sadā naraḥ; smṛtiṃ ca medhāṃ ca sa vindate parām
03,003.033a imaṃ stavaṃ devavarasya yo naraḥ; prakīrtayec chucisumanāḥ samāhitaḥ
03,003.033c sa mucyate śokadavāgnisāgarāl; labheta kāmān manasā yathepsitān
03,004.001 vaiśaṃpāyana uvāca
03,004.001a tato divākaraḥ prīto darśayām āsa pāṇḍavam
03,004.001c dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ
03,004.002a yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi
03,004.002c aham annaṃ pradāsyāmi sapta pañca ca te samāḥ
03,004.003a phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase
03,004.003b*0021_01 gṛhṇīṣva piṭharaṃ tāmraṃ mayā dattaṃ narādhipa
03,004.003b*0021_02 yāvad vāñchati pāñcālī pātreṇānena suvrata
03,004.003c caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati
03,004.003d*0022_01 itaś caturdaśe varṣe bhūyo rājyam avāpsyasi
03,004.003e dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata
03,004.003f@002_0001 imaṃ stavaṃ prayatamānāḥ samādhinā
03,004.003f@002_0002 paṭhed ihānyo 'pi varaṃ samarthayan
03,004.003f@002_0003 tat tasya dadyāc ca ravir manīṣitaṃ
03,004.003f@002_0004 tad āpnuyād yady api tat sudurlabham
03,004.003f@002_0005 yaś cedaṃ dhārayen nityaṃ śṛṇuyād vāpy abhīkṣṇaśaḥ
03,004.003f@002_0006 putrārthī labhate putraṃ dhanārthī labhate dhanam
03,004.003f@002_0007 vidyārthī labhate vidyāṃ puruṣo 'py atha vā striyaḥ
03,004.003f@002_0008 ubhe saṃdhye paṭhen nityaṃ nārī vā puruṣo yadi
03,004.003f@002_0009 āpadaṃ prāpya mucyeta baddho mucyeta bandhanāt
03,004.003f@002_0010 etad brahmā dadau pūrvaṃ śakrāya sumahātmane
03,004.003f@002_0011 śakrāc ca nāradaḥ prāpto dhaumyas tu tadanantaram
03,004.003f@002_0012 dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān
03,004.003f@002_0013 saṃgrāme ca jayen nityaṃ vipulaṃ cāpnuyād vasu
03,004.003f@002_0014 mucyate sarvapāpebhyaḥ sūryalokaṃ sa gacchati
03,004.004a labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit
03,004.004c jagrāha pādau dhaumyasya bhrātṝṃś cāsvajatācyutaḥ
03,004.004d*0023_00 yudhiṣṭhira uvāca
03,004.004d*0023_01 tvatprasādād dvijaśreṣṭha yad iṣṭaṃ prāptavān aham
03,004.005a draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ
03,004.005c mahānase tadānnaṃ tu sādhayām āsa pāṇḍavaḥ
03,004.006a saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham
03,004.006c akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān
03,004.007a bhuktavatsu ca vipreṣu bhojayitvānujān api
03,004.007c śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ
03,004.007e yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī
03,004.008a evaṃ divākarāt prāpya divākarasamadyutiḥ
03,004.008c kāmān mano 'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ
03,004.009a purohitapurogāś ca tithinakṣatraparvasu
03,004.009c yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ
03,004.010a tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ
03,004.010c dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam
03,005.001 vaiśaṃpāyana uvāca
03,005.001a vanaṃ praviṣṭeṣv atha pāṇḍaveṣu; prajñācakṣus tapyamāno 'mbikeyaḥ
03,005.001c dharmātmānaṃ viduram agādhabuddhiṃ; sukhāsīno vākyam uvāca rājā
03,005.002a prajñā ca te bhārgavasyeva śuddhā; dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam
03,005.002c samaś ca tvaṃ saṃmataḥ kauravāṇāṃ; pathyaṃ caiṣāṃ mama caiva bravīhi
03,005.003a evaṃ gate vidura yad adya kāryaṃ; paurāś ceme katham asmān bhajeran
03,005.003c te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṃś ca vinaśyamānān
03,005.003d*0024_01 saubalenaiva pāpena duryodhanahitaiṣiṇā
03,005.003d*0024_02 krūram ācaritaṃ karma na me priyam anuṣṭhitam
03,005.003d*0024_03 tathaivaṃ hi kṛte tatra tad bhavān vaktum arhati
03,005.003d*0024_04 uttaraṃ prāptakālaṃ ca kim anyan manyate kṣamam
03,005.003d*0024_05 nāsti dharme sahāyatvam iti me dīryate manaḥ
03,005.003d*0024_06 yatra pāṇḍusutāḥ sarve kliśyanti vanam āgatāḥ
03,005.004 vidura uvāca
03,005.004a trivargo 'yaṃ dharmamūlo narendra; rājyaṃ cedaṃ dharmamūlaṃ vadanti
03,005.004c dharme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṃś ca
03,005.005a sa vai dharmo vipraluptaḥ sabhāyāṃ; pāpātmabhiḥ saubaleyapradhānaiḥ
03,005.005c āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdhaṃ sutas te
03,005.006a etasya te duṣpraṇītasya rājañ; śeṣasyāhaṃ paripaśyāmy upāyam
03,005.006c yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu
03,005.007a tad vai sarvaṃ pāṇḍuputrā labhantāṃ; yat tad rājann atisṛṣṭaṃ tvayāsīt
03,005.007c eṣa dharmaḥ paramo yat svakena; rājā tuṣyen na parasveṣu gṛdhyet
03,005.007d*0025_01 yaśo na naśyej jñātibhedaś ca na syād
03,005.007d*0025_02 dharmo na syān naiva caivaṃ kṛte tvām
03,005.008a etat kāryaṃ tava sarvapradhānaṃ; teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ
03,005.008c evaṃ śeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva
03,005.009a athaitad evaṃ na karoṣi rājan; dhruvaṃ kurūṇāṃ bhavitā vināśaḥ
03,005.009c na hi kruddho bhīmaseno 'rjuno vā; śeṣaṃ kuryāc chātravāṇām anīke
03,005.010a yeṣāṃ yoddhā savyasācī kṛtāstro; dhanur yeṣāṃ gāṇḍivaṃ lokasāram
03,005.010c yeṣāṃ bhīmo bāhuśālī ca yoddhā; teṣāṃ loke kiṃ nu na prāpyam asti
03,005.010d*0026_01 yeṣāṃ rājā dharmaputro mahātmā
03,005.010d*0026_02 teṣāṃ loke kiṃ nu duṣprāpam asti
03,005.011a uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm
03,005.011c putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartha
03,005.011e idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paścāt
03,005.012a yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam
03,005.012c tāpo na te vai bhavitā prītiyogāt; tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ
03,005.012e athāparo bhavati hi taṃ nigṛhya; pāṇḍoḥ putraṃ prakuruṣvādhipatye
03,005.012f*0027_01 dhruvaṃ vināśas tava putreṇa dhīman
03,005.012f*0027_02 sabandhuvargeṇa sahaiva rājabhiḥ
03,005.012f*0027_03 caturdaśe caiva varṣe narendra
03,005.012f*0027_04 kulakṣayaṃ prāpsyasi rājasiṃha
03,005.012f*0027_05 tasmāt kuruṣvādhipatye narendra
03,005.012f*0027_06 yudhiṣṭhiraṃ dharmavatāṃ variṣṭham
03,005.013a ajātaśatrur hi vimuktarāgo; dharmeṇemāṃ pṛthivīṃ śāstu rājan
03,005.013c tato rājan pārthivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭhantu sadyaḥ
03,005.014a duryodhanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām
03,005.014c duḥśāsano yācatu bhīmasenaṃ; sabhāmadhye drupadasyātmajāṃ ca
03,005.015a yudhiṣṭhiraṃ tvaṃ parisāntvayasva; rājye cainaṃ sthāpayasvābhipūjya
03,005.015c tvayā pṛṣṭaḥ kim aham anyad vadeyam; etat kṛtvā kṛtakṛtyo 'si rājan
03,005.016 dhṛtarāṣṭra uvāca
03,005.016a etad vākyaṃ vidura yat te sabhāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca
03,005.016c hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti cetaḥ
03,005.017a idaṃ tv idānīṃ kuta eva niścitaṃ; teṣām arthe pāṇḍavānāṃ yad āttha
03,005.017c tenādya manye nāsi hito mameti; kathaṃ hi putraṃ pāṇḍavārthe tyajeyam
03,005.018a asaṃśayaṃ te 'pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ
03,005.018c svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan
03,005.019a sa mā jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adhikaṃ dhārayāmi
03,005.019c yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ; susāntvyamānāpy asatī strī jahāti
03,005.020 vaiśaṃpāyana uvāca
03,005.020a etāvad uktvā dhṛtarāṣṭro 'nvapadyad; antarveśma sahasotthāya rājan
03,005.020c nedam astīty atha viduro bhāṣamāṇaḥ; saṃprādravad yatra pārthā babhūvuḥ
03,006.001 vaiśaṃpāyana uvāca
03,006.001a pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ
03,006.001c prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ
03,006.002a sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te
03,006.002c yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam
03,006.003a tataḥ sarasvatīkūle sameṣu marudhanvasu
03,006.003c kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam
03,006.004a tatra te nyavasan vīrā vane bahumṛgadvije
03,006.004c anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata
03,006.005a viduras tv api pāṇḍūnāṃ tadā darśanalālasaḥ
03,006.005c jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat
03,006.006a tato yātvā viduraḥ kānanaṃ tac; chīghrair aśvair vāhinā syandanena
03,006.006c dadarśāsīnaṃ dharmarājaṃ vivikte; sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca
03,006.007a tato 'paśyad viduraṃ tūrṇam ārād; abhyāyāntaṃ satyasaṃdhaḥ sa rājā
03,006.007c athābravīd bhrātaraṃ bhīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya
03,006.008a kaccin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti
03,006.008c kaccit kṣudraḥ śakunir nāyudhāni; jeṣyaty asmān punar evākṣavatyām
03,006.009a samāhūtaḥ kena cid ādraveti; nāhaṃ śakto bhīmasenāpayātum
03,006.009c gāṇḍīve vā saṃśayite kathaṃ cid; rājyaprāptiḥ saṃśayitā bhaven naḥ
03,006.010a tata utthāya viduraṃ pāṇḍaveyāḥ; pratyagṛhṇan nṛpate sarva eva
03,006.010c taiḥ satkṛtaḥ sa ca tān ājamīḍho; yathocitaṃ pāṇḍuputrān sameyāt
03,006.011a samāśvastaṃ viduraṃ te nararṣabhās; tato 'pṛcchann āgamanāya hetum
03,006.011c sa cāpi tebhyo vistarataḥ śaśaṃsa; yathāvṛtto dhṛtarāṣṭro ''mbikeyaḥ
03,006.012 vidura uvāca
03,006.012a avocan māṃ dhṛtarāṣṭro 'nuguptam; ajātaśatro parigṛhyābhipūjya
03,006.012c evaṃ gate samatām abhyupetya; pathyaṃ teṣāṃ mama caiva bravīhi
03,006.013a mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva
03,006.013c tad vai pathyaṃ tan mano nābhyupaiti; tataś cāhaṃ kṣamam anyan na manye
03,006.014a paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca śrutavān āmbikeyaḥ
03,006.014c yathāturasyeva hi pathyam annaṃ; na rocate smāsya tad ucyamānam
03,006.015a na śreyase nīyate 'jātaśatro; strī śrotriyasyeva gṛhe praduṣṭā
03,006.015c bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
03,006.016a dhruvaṃ vināśo nṛpa kauravāṇāṃ; na vai śreyo dhṛtarāṣṭraḥ paraiti
03,006.016c yathā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin
03,006.017a tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ; yatra śraddhā bhārata tatra yāhi
03,006.017c nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ vā
03,006.018a so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs; tvāṃ śāsitum upayātas tvarāvān
03,006.018c tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ; tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ
03,006.019a kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ
03,006.019c saṃ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pṛthivīm eka eva
03,006.020a yasyāvibhaktaṃ vasu rājan sahāyais; tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ
03,006.020c sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ; sahāyāptau pṛthivīprāptim āhuḥ
03,006.020d*0028_01 tasmāt satyaṃ satataṃ vai bruvāṇo
03,006.020d*0028_02 lokasya hṛdyo bhavatīti sadyaḥ
03,006.021a satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ
03,006.021c ātmā caiṣām agrato nātivarted; evaṃvṛttir vardhate bhūmipālaḥ
03,006.021d*0029_01 mitraiḥ putrair bhūmihastyaśvabhūri
03,006.021d*0029_02 mahīm imāṃ pālayituṃ purastāt
03,006.022 yudhiṣṭhira uvāca
03,006.022a evaṃ kariṣyāmi yathā bravīṣi; parāṃ buddhim upagamyāpramattaḥ
03,006.022c yac cāpy anyad deśakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kṛtsnam
03,007.001 vaiśaṃpāyana uvāca
03,007.001a gate tu vidure rājann āśramaṃ pāṇḍavān prati
03,007.001c dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata
03,007.001d*0030_01 vidurasya prabhāvaṃ ca saṃdhivigrahakāritam
03,007.001d*0030_02 vivṛddhiṃ ca parāṃ matvā pāṇḍavānāṃ bhaviṣyati
03,007.002a sa sabhādvāram āgamya vidurasmāramohitaḥ
03,007.002c samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ
03,007.002d*0031_01 papāta sahasā rājā chinnadruma ivāvaśaḥ
03,007.003a sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt
03,007.003c samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt
03,007.004a bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ
03,007.004c tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me
03,007.005a tam ānayasva dharmajñaṃ mama bhrātaram āśu vai
03,007.005c iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat
03,007.006a paścāttāpābhisaṃtapto vidurasmārakarśitaḥ
03,007.006c bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt
03,007.007a gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama
03,007.007c yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ
03,007.008a na hi tena mama bhrātrā susūkṣmam api kiṃ cana
03,007.008c vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā
03,007.009a sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān
03,007.009c na jahyāj jīvitaṃ prājñas taṃ gacchānaya saṃjaya
03,007.010a tasya tad vacanaṃ śrutvā rājñas tam anumānya ca
03,007.010c saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam
03,007.011a so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ
03,007.011c rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram
03,007.012a vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ
03,007.012c bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum
03,007.013a yudhiṣṭhiram athābhyetya pūjayām āsa saṃjayaḥ
03,007.013c bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata
03,007.014a rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ
03,007.014c śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ
03,007.015a rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ
03,007.015c taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam
03,007.016a so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān
03,007.016c niyogād rājasiṃhasya gantum arhasi mānada
03,007.017a evam uktas tu viduro dhīmān svajanavatsalaḥ
03,007.017c yudhiṣṭhirasyānumate punar āyād gajāhvayam
03,007.017d*0032_01 so 'bhigatvā tadā veśma rājñaḥ samabhivādya ca
03,007.017d*0032_02 upātiṣṭhan mahātmānaṃ rājānaṃ preṣyavat tadā
03,007.018a tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān
03,007.018c diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha
03,007.019a adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha
03,007.019c prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ
03,007.020a so 'ṅkam ādāya viduraṃ mūrdhny upāghrāya caiva ha
03,007.020c kṣamyatām iti covāca yad ukto 'si mayā ruṣā
03,007.020d*0033_01 dhṛtarāṣṭro mahārāja bhrātṛsnehād uvāca ha
03,007.020d*0033_02 yudhiṣṭhiras tu kuśalī bhrātṛbhiḥ saha tiṣṭhati
03,007.020d*0033_03 atha rātriṃ dinaṃ cāhaṃ tvatkṛte bharatarṣabha
03,007.020d*0033_04 prītas tvam eva me nityaṃ bhrātā sarvaguṇānvitaḥ
03,007.021 vidura uvāca
03,007.021a kṣāntam eva mayā rājan gurur naḥ paramo bhavān
03,007.021c tathā hy asmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ
03,007.022a bhavanti hi naravyāghra puruṣā dharmacetasaḥ
03,007.022c dīnābhipātino rājan nātra kāryā vicāraṇā
03,007.023a pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava
03,007.023c dīnā iti hi me buddhir abhipannādya tān prati
03,007.024 vaiśaṃpāyana uvāca
03,007.024a anyonyam anunīyaivaṃ bhrātarau tau mahādyutī
03,007.024c viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam
03,008.001 vaiśaṃpāyana uvāca
03,008.001a śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam
03,008.001c dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ
03,008.002a sa saubalaṃ samānāyya karṇaduḥśāsanāv api
03,008.002c abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ
03,008.003a eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ
03,008.003c viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ
03,008.004a yāvad asya punar buddhiṃ viduro nāpakarṣati
03,008.004c pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama
03,008.005a atha paśyāmy ahaṃ pārthān prāptān iha kathaṃ cana
03,008.005c punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ
03,008.006a viṣam udbandhanaṃ vāpi śastram agnipraveśanam
03,008.006c kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe
03,008.007 śakunir uvāca
03,008.007a kiṃ bāliṣāṃ matiṃ rājann āsthito 'si viśāṃ pate
03,008.007c gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati
03,008.008a satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha
03,008.008c pitus te vacanaṃ tāta na grahīṣyanti karhi cit
03,008.009a atha vā te grahīṣyanti punar eṣyanti vā puram
03,008.009b*0034_01 athāgamiṣyanti punaḥ pāṇḍavā vāraṇāhvayam
03,008.009c nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati
03,008.010a sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ
03,008.010c chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ
03,008.011 duḥśāsana uvāca
03,008.011a evam etan mahāprājña yathā vadasi mātula
03,008.011c nityaṃ hi me kathayatas tava buddhir hi rocate
03,008.011d*0035_01 tathā tad bhavitā rājan nānyathā tad bhaviṣyati
03,008.011d*0036_01 nāgamiṣyanti te vīrā akṛtvā kālasaṃvidam
03,008.011d*0036_02 āgaccheyuś ca te mohāt punar dyūtaṃ na saṃśayaḥ
03,008.012 karṇa uvāca
03,008.012a kāmam īkṣāmahe sarve duryodhana tavepsitam
03,008.012c aikamatyaṃ hi no rājan sarveṣām eva lakṣyate
03,008.013 vaiśaṃpāyana uvāca
03,008.013a evam uktas tu karṇena rājā duryodhanas tadā
03,008.013c nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ
03,008.014a upalabhya tataḥ karṇo vivṛtya nayane śubhe
03,008.014c roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāv ubhau
03,008.015a uvāca paramakruddha udyamyātmānam ātmanā
03,008.015c aho mama mataṃ yat tan nibodhata narādhipāḥ
03,008.016a priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ
03,008.016c na cāsya śaknumaḥ sarve priye sthātum atandritāḥ
03,008.017a vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ
03,008.017c gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān
03,008.018a teṣu sarveṣu śānteṣu gateṣv aviditāṃ gatim
03,008.018c nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam
03,008.019a yāvad eva paridyūnā yāvac chokaparāyaṇāḥ
03,008.019c yāvan mitravihīnāś ca tāvac chakyā mataṃ mama
03,008.020a tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ
03,008.020c bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā
03,008.020d*0037_01 etat kṛtyatamaṃ rājñaḥ kauravyasya mahātmanaḥ
03,008.021a evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak
03,008.021c niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ
03,008.022a tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā
03,008.022c ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā
03,008.023a pratiṣidhyātha tān sarvān bhagavāṃl lokapūjitaḥ
03,008.023c prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ
03,009.001 vyāsa uvāca
03,009.001a dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama
03,009.001c vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam
03,009.002a na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam
03,009.002c nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ
03,009.003a te smarantaḥ parikleśān varṣe pūrṇe trayodaśe
03,009.003c vimokṣyanti viṣaṃ kruddhāḥ karaveyeṣu bhārata
03,009.004a tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ
03,009.004c pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati
03,009.005a vāryatāṃ sādhv ayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ
03,009.005c vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate
03,009.006a yathāha viduraḥ prājño yathā bhīṣmo yathā vayam
03,009.006c yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām
03,009.007a vigraho hi mahāprājña svajanena vigarhitaḥ
03,009.007c adharmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ
03,009.008a samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata
03,009.008c upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet
03,009.009a atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ
03,009.009c pāṇḍavaiḥ sahito rājann eka evāsahāyavān
03,009.010a tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ
03,009.010c yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara
03,009.011a atha vā jāyamānasya yac chīlam anujāyate
03,009.011c śrūyate tan mahārāja nāmṛtasyāpasarpati
03,009.012a kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā
03,009.012c bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate
03,010.001 dhṛtarāṣṭra uvāca
03,010.001a bhagavan nāham apy etad rocaye dyūtasaṃstavam
03,010.001c manye tad vidhinākramya kārito 'smīti vai mune
03,010.002a naitad rocayate bhīṣmo na droṇo viduro na ca
03,010.002c gāndhārī necchati dyūtaṃ tac ca mohāt pravartitam
03,010.003a parityaktuṃ na śaknomi duryodhanam acetanam
03,010.003c putrasnehena bhagavañ jānann api yatavrata
03,010.004 vyāsa uvāca
03,010.004a vaicitravīrya nṛpate satyam āha yathā bhavān
03,010.004c dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrān na vidyate
03,010.005a indro 'py aśrunipātena surabhyā pratibodhitaḥ
03,010.005c anyaiḥ samṛddhair apy arthair na sutād vidyate param
03,010.006a atra te vartayiṣyāmi mahad ākhyānam uttamam
03,010.006c surabhyāś caiva saṃvādam indrasya ca viśāṃ pate
03,010.007a triviṣṭapagatā rājan surabhiḥ prārudat kila
03,010.007c gavāṃ māta purā tāta tām indro 'nvakṛpāyata
03,010.008 indra uvāca
03,010.008a kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām
03,010.008c mānuṣeṣv atha vā goṣu naitad alpaṃ bhaviṣyati
03,010.009 surabhir uvāca
03,010.009a vinipāto na vaḥ kaś cid dṛśyate tridaśādhipa
03,010.009c ahaṃ tu putraṃ śocāmi tena rodimi kauśika
03,010.010a paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam
03,010.010c pratodenābhinighnantaṃ lāṅgalena nipīḍitam
03,010.011a etaṃ dṛṣṭvā bhṛśaṃ śrantaṃ vadhyamānaṃ surādhipa
03,010.011c kṛpāviṣṭāsmi devendra manaś codvijate mama
03,010.012a ekas tatra balopeto dhuram udvahate 'dhikām
03,010.012c aparo 'lpabalaprāṇaḥ kṛśo dhamanisaṃtataḥ
03,010.012e kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava
03,010.013a vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ
03,010.013c naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava
03,010.014a tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā
03,010.014c aśrūṇy āvartayantī ca netrābhyāṃ karuṇāyatī
03,010.015 indra uvāca
03,010.015a tava putrasahasreṣu pīḍyamāneṣu śobhane
03,010.015c kiṃ kṛpāyitam asty atra putra eko 'tra pīḍyate
03,010.016 surabhir uvāca
03,010.016a yadi putrasahasraṃ me sarvatra samam eva me
03,010.016c dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā
03,010.017 vyāsa uvāca
03,010.017a tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ
03,010.017c jīvitenāpi kauravya mene 'bhyadhikam ātmajam
03,010.018a pravavarṣa ca tatraiva sahasā toyam ulbaṇam
03,010.018c karṣakasyācaran vighnaṃ bhagavān pākaśāsanaḥ
03,010.019a tad yathā surabhiḥ prāha samam evāstu te tathā
03,010.019c suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā
03,010.020a yādṛśo me sutaḥ paṇḍus tādṛśo me 'si putraka
03,010.020c viduraś ca mahāprājñaḥ snehād etad bravīmy aham
03,010.021a cirāya tava putrāṇāṃ śatam ekaś ca pārthiva
03,010.021c pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ
03,010.022a kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api
03,010.022c iti dīneṣu pārtheṣu mano me paritapyate
03,010.023a yadi pārthiva kauravyāñ jīvamānān ihecchasi
03,010.023c duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ
03,011.001 dhṛtarāṣṭra uvāca
03,011.001a evam etan mahāprājña yathā vadasi no mune
03,011.001c ahaṃ caiva vijānāmi sarve ceme narādhipāḥ
03,011.002a bhavāṃs tu manyate sādhu yat kurūṇāṃ sukhodayam
03,011.002c tad eva viduro 'py āha bhīṣmo droṇaś ca māṃ mune
03,011.003a yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi
03,011.003c anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama
03,011.004 vyāsa uvāca
03,011.004a ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ
03,011.004c anvīya pāṇḍavān bhrātṝn ihaivāsmad didṛkṣayā
03,011.005a eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ
03,011.005c anuśāstā yathānyāyaṃ śamāyāsya kulasya te
03,011.006a brūyād yad eṣa rājendra tat kāryam aviśaṅkayā
03,011.006c akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā
03,011.007 vaiśaṃpāyana uvāca
03,011.007a evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata
03,011.007b*0038_01 tam āgatam ṛṣiṃ dṛṣṭvā dhṛtarāṣṭro janeśvaraḥ
03,011.007b*0038_02 pūjayitvā yathānyāyaṃ papracchāgamanakriyām
03,011.007c pūjayā pratijagrāha saputras taṃ narādhipaḥ
03,011.008a dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam
03,011.008c praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ
03,011.009a sukhenāgamanaṃ kaccid bhagavan kurujāṅgale
03,011.009c kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ
03,011.010a samaye sthātum icchanti kaccic ca puruṣarṣabhāḥ
03,011.010c kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati
03,011.011 maitreya uvāca
03,011.011a tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam
03,011.011c yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane
03,011.012a taṃ jaṭājinasaṃvītaṃ tapovananivāsinam
03,011.012c samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho
03,011.013a tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam
03,011.013c anayaṃ dyūtarūpeṇa mahāpāyam upasthitam
03,011.014a tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā
03,011.014c sadā hy abhyadhikaḥ snehaḥ prītiś ca tvayi me prabho
03,011.015a naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati
03,011.015c yad anyonyena te putrā virudhyante narādhipa
03,011.016a meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān
03,011.016c kimartham anayaṃ ghoram utpatantam upekṣase
03,011.017a dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana
03,011.017c tena na bhrājase rājaṃs tāpasānāṃ samāgame
03,011.018 vaiśaṃpāyana uvāca
03,011.018a tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam
03,011.018c uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ
03,011.019a duryodhana mahābāho nibodha vadatāṃ vara
03,011.019c vacanaṃ me mahāprājña bruvato yad dhitaṃ tava
03,011.020a mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ
03,011.020c pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha
03,011.021a te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ
03,011.021c sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ
03,011.022a satyavrataparāḥ sarve sarve puruṣamāninaḥ
03,011.022c hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām
03,011.022e hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ
03,011.023a itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām
03,011.023c āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ
03,011.024a taṃ bhīmaḥ samaraślāghī balena balināṃ varaḥ
03,011.024c jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā
03,011.025a paśya digvijaye rājan yathā bhīmena pātitaḥ
03,011.025c jarāsaṃdho maheṣvāso nāgāyutabalo yudhi
03,011.026a saṃbandhī vāsudevaś ca yeṣāṃ śyālaś ca pārṣataḥ
03,011.026c kas tān yudhi samāsīta jarāmaraṇavān naraḥ
03,011.027a tasya te śama evāstu pāṇḍavair bharatarṣabha
03,011.027c kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ
03,011.028a evaṃ tu bruvatas tasya maitreyasya viśāṃ pate
03,011.028c ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ
03,011.029a duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm
03,011.029c na kiṃ cid uktvā durmedhās tasthau kiṃ cid avāṅmukhaḥ
03,011.030a tam aśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām
03,011.030c dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat
03,011.031a sa kopavaśam āpanno maitreyo munisattamaḥ
03,011.031c vidhinā saṃprayuktaś ca śāpāyāsya mano dadhe
03,011.032a tataḥ sa vāry upaspṛśya kopasaṃraktalocanaḥ
03,011.032c maitreyo dhārtarāṣṭraṃ tam aśapad duṣṭacetasam
03,011.033a yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi
03,011.033c tasmād asyābhimānasya sadyaḥ phalam avāpnuhi
03,011.034a tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat
03,011.034c yatra bhīmo gadāpātais tavoruṃ bhetsyate balī
03,011.035a ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ
03,011.035c prasādayām āsa muniṃ naitad evaṃ bhaved iti
03,011.036 maitreya uvāca
03,011.036a śamaṃ yāsyati cet putras tava rājan yathā tathā
03,011.036c śāpo na bhavitā tāta viparīte bhaviṣyati
03,011.037 vaiśaṃpāyana uvāca
03,011.037a sa vilakṣas tu rājendra duryodhanapitā tadā
03,011.037c maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ
03,011.038 maitreya uvāca
03,011.038a nāhaṃ vakṣyāmy asūyā te na te śuśrūṣate sutaḥ
03,011.038c eṣa te viduraḥ sarvam ākhyāsyati gate mayi
03,011.039 vaiśaṃpāyana uvāca
03,011.039a ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam
03,011.039c kirmīravadhasaṃvigno bahir duryodhano 'gamat
03,012.001 dhṛtarāṣṭra uvāca
03,012.001a kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām
03,012.001c rakṣasā bhīmasenasya katham āsīt samāgamaḥ
03,012.002 vidura uvāca
03,012.002a śṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ
03,012.002c śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ
03,012.002d*0039_01 yaṃ jaghānaikacakrāyāṃ bhīmo bhīmaparākramaḥ
03,012.002d*0039_02 rākṣasaṃ krodhatāmrākṣaṃ darpotsiktaṃ balādhikam
03,012.002d*0039_03 tasya bhrātā mahāvīryaḥ kanīyān uruvikramaḥ
03,012.002d*0039_04 bhrātṛnāśasamutthena channo vyasanabhasmanā
03,012.002d*0039_05 bhīmasenāntaraprepsuś cacāra pṛthivīm imām
03,012.002d*0039_06 sa nirjitān upāśrauṣīt pāṇḍavān anulakṣaye
03,012.003a itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ
03,012.003c jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam
03,012.004a rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa
03,012.004c pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām
03,012.005a tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ
03,012.005c dūrāt pariharanti sma puruṣādabhayāt kila
03,012.006a teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata
03,012.006c dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata
03,012.007a bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam
03,012.007c sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ
03,012.008a daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham
03,012.008c sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam
03,012.009a sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam
03,012.009c muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam
03,012.010a tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam
03,012.010c vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha
03,012.011a saṃpradrutamṛgadvīpimahiṣarkṣasamākulam
03,012.011c tad vanaṃ tasya nādena saṃprasthitam ivābhavat
03,012.012a tasyoruvātābhihatā tāmrapallavabāhavaḥ
03,012.012c vidūrajātāś ca latāḥ samāśliṣyanta pādapān
03,012.013a tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ
03,012.013c rajasā saṃvṛtaṃ tena naṣṭarṣkam abhavan nabhaḥ
03,012.014a pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ
03,012.014c pañcānām indriyāṇāṃ tu śokavega ivātulaḥ
03,012.015a sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān
03,012.015c āvṛṇot tad vanadvāraṃ maināka iva parvataḥ
03,012.016a taṃ samāsādya vitrastā kṛṣṇā kamalalocanā
03,012.016c adṛṣṭapūrvaṃ saṃtrāsān nyamīlayata locane
03,012.017a duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā
03,012.017c pañcaparvatamadhyasthā nadīvākulatāṃ gatā
03,012.018a momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ
03,012.018c indriyāṇi prasaktāni viṣayeṣu yathā ratim
03,012.019a atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām
03,012.019c rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ
03,012.019e paśyatāṃ pāṇḍuputrāṇāṃ nāśayām āsa vīryavān
03,012.020a sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ
03,012.020c kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata
03,012.021a tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ
03,012.021c ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām
03,012.022a pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram
03,012.022c ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ
03,012.022d*0040_01 paiṭhīnagotre utpanno nāstiko vedanindakaḥ
03,012.023a vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ
03,012.023c yudhi nirjitya puruṣān āhāraṃ nityam ācaran
03,012.024a ke yūyam iha saṃprāptā bhakṣyabhūtā mamāntikam
03,012.024c yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ
03,012.025a yudhiṣṭhiras tu tac chrutvā vacas tasya durātmanaḥ
03,012.025c ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata
03,012.026a pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ
03,012.026c sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ
03,012.027a hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ
03,012.027c vanam abhyāgato ghoram idaṃ tava parigraham
03,012.028a kirmīras tv abravīd enaṃ diṣṭyā devair idaṃ mama
03,012.028c upapāditam adyeha cirakālān manogatam
03,012.028d*0041_01 vismayaṃ paramaṃ gatvā rākṣaso ghoradarśanaḥ
03,012.029a bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ
03,012.029c carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham
03,012.030a so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram
03,012.030c anena hi mama bhrātā bako vinihataḥ priyaḥ
03,012.031a vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā
03,012.031c vidyābalam upāśritya na hy asty asyaurasaṃ balam
03,012.032a hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ
03,012.032c hato durātmanānena svasā cāsya hṛtā purā
03,012.033a so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam
03,012.033c pracārasamaye 'smākam ardharātre samāsthite
03,012.034a adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam
03,012.034c tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā
03,012.035a adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca
03,012.035c śāntiṃ labdhāsmi paramāṃ hatva rākṣasakaṇṭakam
03,012.036a yadi tena purā mukto bhīmaseno bakena vai
03,012.036c adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira
03,012.037a enaṃ hi vipulaprāṇam adya hatvā vṛkodaram
03,012.037c saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram
03,012.038a evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ
03,012.038c naitad astīti sakrodho bhartsayām āsa rākṣasam
03,012.039a tato bhīmo mahābāhur ārujya tarasā druma
03,012.039c daśavyāmam ivodviddhaṃ niṣpatram akarot tadā
03,012.040a cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam
03,012.040c nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ
03,012.041a nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam
03,012.041c abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata
03,012.042a ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ
03,012.042c niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī
03,012.042e tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā
03,012.043a yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani
03,012.043c pātayām āsa vegena kuliśaṃ maghavān iva
03,012.044a asaṃbhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata
03,012.044c cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva
03,012.045a tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ
03,012.045c padā savyena cikṣepa tad rakṣaḥ punar āvrajat
03,012.046a kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam
03,012.046c daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata
03,012.047a tad vṛkṣayuddham abhavan mahīruhavināśanam
03,012.047c vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā
03,012.048a śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ
03,012.048c yathaivotpalapadmāni mattayor dvipayos tathā
03,012.049a muñjavaj jarjarībhūtā bahavas tatra pādapāḥ
03,012.049c cīrāṇīva vyudastāni rejus tatra mahāvane
03,012.050a tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate
03,012.050c rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca
03,012.051a tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ
03,012.051c prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha
03,012.052a taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ
03,012.052c bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram
03,012.053a tāv anyonyaṃ samāśliṣya prakarṣantau parasparam
03,012.053c ubhāv api cakāśete prayuddhau vṛṣabhāv iva
03,012.054a tayor āsīt sutumulaḥ saṃprahāraḥ sudāruṇaḥ
03,012.054c nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ
03,012.055a duryodhananikārāc ca bāhuvīryāc ca darpitaḥ
03,012.055c kṛṣṇānayanadṛṣṭaś ca vyavardhata vṛkodaraḥ
03,012.056a abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ
03,012.056c mātaṅga iva mātaṅgaṃ prabhinnakaraṭāmukhaḥ
03,012.057a taṃ cāpy ātha tato rakṣaḥ pratijagrāha vīryavān
03,012.057c tam ākṣipad bhīmaseno balena balināṃ varaḥ
03,012.058a tayor bhujaviniṣpeṣād ubhayor balinos tadā
03,012.058c śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi
03,012.059a athainam ākṣipya balād gṛhya madhye vṛkodaraḥ
03,012.059c dhūnayām āsa vegena vāyuś caṇḍa iva drumam
03,012.060a sa bhīmena parāmṛṣṭo durbalo balinā raṇe
03,012.060c vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam
03,012.061a tata enaṃ pariśrāntam upalabhya vṛkodaraḥ
03,012.061c yoktrayām āsa bāhubhyāṃ paśuṃ raśanayā yathā
03,012.062a vinadantaṃ mahānādaṃ bhinnabherīsamasvanam
03,012.062c bhrāmayām āsa suciraṃ visphurantam acetasam
03,012.063a taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ
03,012.063c pragṛhya tarasā dorbhyāṃ paśumāram amārayat
03,012.064a ākramya sa kaṭīdeśe jānunā rākṣasādhamam
03,012.064c apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ
03,012.065a atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam
03,012.065c bhūtale pātayām āsa vākyaṃ cedam uvāca ha
03,012.066a hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam
03,012.066c kariṣyasi gataś cāsi yamasya sadanaṃ prati
03,012.067a ity evam uktvā puruṣapravīras; taṃ rākṣasaṃ krodhavivṛttanetraḥ
03,012.067c prasrastavastrābharaṇaṃ sphurantam; udbhrāntacittaṃ vyasum utsasarja
03,012.068a tasmin hate toyadatulyarūpe; kṛṣṇāṃ puraskṛtya narendraputrāḥ
03,012.068c bhīmaṃ praśasyātha guṇair anekair; hṛṣṭās tato dvaitavanāya jagmuḥ
03,012.069a evaṃ vinihataḥ saṃkhye kirmīro manujādhipa
03,012.069c bhīmena vacanāt tasya dharmarājasya kaurava
03,012.070a tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ
03,012.070c draupadyā saha dharmajño vasatiṃ tām uvāsa ha
03,012.071a samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ
03,012.071c prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram
03,012.072a bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ
03,012.072c viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam
03,012.073a sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ
03,012.073c vane mahati duṣṭātmā dṛṣṭo bhīmabalād dhataḥ
03,012.074a tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata
03,012.074c brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ
03,012.075 vaiśaṃpāyana uvāca
03,012.075a evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam
03,012.075c śrutvā dhyānaparo rājā niśaśvāsārtavat tadā
03,013.001 vaiśaṃpāyana uvāca
03,013.001a bhojāḥ pravrajitāñ śrutvā vṛṣṇayaś cāndhakaiḥ saha
03,013.001c pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane
03,013.002a pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ
03,013.002a*0042_01 **** **** dhṛṣṭadyumnaḥ pratāpavān
03,013.002a*0042_02 śiśupālasutaḥ śrīmān
03,013.002c kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ
03,013.003a vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ
03,013.003b*0043_01 keśavaḥ sātyakiś caiva dhṛṣṭadyumnaś ca pārṣataḥ
03,013.003b*0043_02 amātyaiḥ saha mitraiś ca balena svajanena ca
03,013.003b*0043_03 vane tena yayuḥ pārthān ūcuḥ kiṃ karavāmahe
03,013.003c garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan
03,013.004a vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ
03,013.004c parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram
03,013.004d*0044_01 abhivādya kuruśreṣṭhaṃ viṣaṇṇaḥ keśavo 'bravīt
03,013.005 vāsudeva uvāca
03,013.005a duryodhanasya karṇasya śakuneś ca durātmanaḥ
03,013.005c duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
03,013.005d*0045_01 etān nihatya samare ye ca teṣāṃ padānugāḥ
03,013.005d*0045_02 tāṃś ca sarvān vinirjitya sahitān sanarādhipān
03,013.006a tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram
03,013.006c nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ
03,013.007 vaiśaṃpāyana uvāca
03,013.007a pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam
03,013.007c arjunaḥ śamayām āsā didhakṣantam iva prajāḥ
03,013.008a saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ
03,013.008c kīrtayām āsa karmāṇi satyakīrter mahātmanaḥ
03,013.009a puruṣasyāprameyasya satyasyāmitatejasaḥ
03,013.009c prajāpatipater viṣṇor lokanāthasya dhīmataḥ
03,013.010 arjuna uvāca
03,013.010a daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ
03,013.010c vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane
03,013.011a daśa varṣasahasrāṇi daśa varṣaśatāni ca
03,013.011c puṣkareṣv avasaḥ kṛṣṇa tvam apo bhakṣayan purā
03,013.012a ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana
03,013.012c atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ
03,013.013a apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ
03,013.013c āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaśavārṣike
03,013.014a prabhāsaṃ cāpy athāsādya tīrthaṃ puṇyajanocitam
03,013.014c tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam
03,013.014e ātiṣṭhas tapa ekena pādena niyame sthitaḥ
03,013.014f*0046_01 lokapravṛttihetos tvam iti vyāso mamābravīt
03,013.015a kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava
03,013.015c nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ
03,013.015d*0047_01 yogakartā hṛṣīkeśa sāṃkhyakartā sanātanaḥ
03,013.015d*0047_02 śīlas tvaṃ sarvayogānāṃ vīrāṇāṃ niyamasya ca
03,013.016a nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale
03,013.016c prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ
03,013.017a kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit
03,013.017c avadhīs tvaṃ raṇe sarvān sametān daityadānavān
03,013.018a tataḥ sarveśvaratvaṃ ca saṃpradāya śacīpateḥ
03,013.018c mānuṣeṣu mahābāho prādurbhūto 'si keśava
03,013.019a sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa
03,013.019c brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ
03,013.020a vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ
03,013.020c ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama
03,013.021a turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ
03,013.021c ayajo bhūritejā vai kṛṣṇa caitrarathe vane
03,013.022a śataṃ śatasahasrāṇi suvarṇasya janārdana
03,013.022c ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ
03,013.023a aditer api putratvam etya yādavanandana
03,013.023c tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi
03,013.024a śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa
03,013.024c tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā
03,013.025a saṃprāpya divam ākāśam ādityasadane sthitaḥ
03,013.025c atyarocaś ca bhūtātman bhāskaraṃ svena tejasā
03,013.025d*0048_01 prādurbhāvasahasreṣu teṣu teṣu tvayā vibho
03,013.025d*0048_02 adharmarucayaḥ kṛṣṇa nihatāḥ śataśo 'surāḥ
03,013.026a sāditā mauravāḥ pāśā nisundanarakau hatau
03,013.026c kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati
03,013.027a jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha
03,013.027c bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ
03,013.028a tathā parjanyaghoṣeṇa rathenādityavarcasā
03,013.028c avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam
03,013.029a indradyumno hataḥ kopād yavanaś ca kaśerumān
03,013.029c hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam
03,013.029d*0049_01 evam ete yudhi hatā bhūyaś cānyāñ śṛṇuṣva ha
03,013.030a irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi
03,013.030c gopatis tālaketuś ca tvayā vinihatāv ubhau
03,013.031a tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana
03,013.031c dvārakām ātmasāt kṛtvā samudraṃ gamayiṣyasi
03,013.032a na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana
03,013.032c tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju
03,013.033a āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā
03,013.033c āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta
03,013.034a yugānte sarvabhūtāni saṃkṣipya madhusūdana
03,013.034c ātmany evātmasāt kṛtvā jagad āsse paraṃtapa
03,013.034d*0050_01 yugādau tava vārṣṇeya nābhipadmād ajāyata
03,013.034d*0050_02 brahmā carācaragurur yasyedaṃ sakalaṃ jagat
03,013.034d*0050_03 taṃ hantum udyatau ghorau dānavau madhukaiṭabhau
03,013.034d*0050_04 tayor vyatikramaṃ dṛṣṭvā kruddhasya bhavato hareḥ
03,013.034d*0050_05 lalāṭāj jātavāñ śambhuḥ śūlapāṇis trilocanaḥ
03,013.034d*0050_06 itthaṃ tāv api deveśau tvaccharīrasamudbhavau
03,013.034d*0050_07 tvanniyogakārāv etāv iti me nārado 'bravīt
03,013.034d*0051_01 tathā nārāyaṇa purā kratubhir bhūridakṣiṇaiḥ
03,013.034d*0051_02 iṣṭavāṃs tvaṃ mahāsatraṃ kṛṣṇa caitrarathe vane
03,013.035a naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te
03,013.035c karmāṇi yāni deva tvaṃ bāla eva mahādyute
03,013.036a kṛtavān puṇḍarīkākṣa baladevasahāyavān
03,013.036c vairājabhavane cāpi brahmaṇā nyavasaḥ saha
03,013.037 vaiśaṃpāyana uvāca
03,013.037a evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ
03,013.037c tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ
03,013.038a mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te
03,013.038c yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu
03,013.039a naras tvam asi durdharṣa harir nārāyaṇo hy aham
03,013.039c lokāl lokam imaṃ prāptau naranārāyaṇāv ṛṣī
03,013.040a ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata
03,013.040c nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha
03,013.041*0052_01 evam ukte tu vacane keśavena mahātmanā
03,013.041*0053_01 ity uktvā puṇḍarīkākṣaḥ pāṇḍavaṃ supriyaṃ priyam
03,013.041*0053_02 prīyamāṇo hṛṣīkeśas tūṣṇīm āsāṃ babhūva ha
03,013.041a tasmin vīrasamāvāye saṃrabdheṣv atha rājasu
03,013.041c dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā
03,013.042a pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha
03,013.042c abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī
03,013.043*0054_01 vāsudeva vasūnāṃ ca vāsavo bahudhācyuta
03,013.043*0054_02 devadevo 'si lokānāṃ kṛṣṇadvaipāyano 'bravīt
03,013.043a pūrve prajānisarge tvām āhur ekaṃ prajāpatim
03,013.043c sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt
03,013.044a viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana
03,013.044c yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt
03,013.045a ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama
03,013.045c satyād yajño 'si saṃbhūtaḥ kaśyapas tvāṃ yathābravīt
03,013.046a sādhyānām api devānāṃ vasūnām īśvareśvaraḥ
03,013.046c lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt
03,013.046d*0055_01 brahmaśaṃkaraśakrādyair devavṛndaiḥ punaḥ punaḥ
03,013.046d*0055_02 krīḍase tvaṃ naravyāghra bālaḥ krīḍanakair iva
03,013.047a divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho
03,013.047c jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ
03,013.048a vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām
03,013.048c ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama
03,013.049a rājarṣīṇāṃ puṇyakṛtām āhaveṣv anivartinām
03,013.049c sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama
03,013.050a tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ
03,013.050c lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa
03,013.050e nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam
03,013.051a martyatā caiva bhūtānām amaratvaṃ divaukasām
03,013.051c tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam
03,013.052a sā te 'haṃ duḥkham ākhyāsye praṇayān madhusūdana
03,013.052c īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ
03,013.053a kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho
03,013.053c dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī
03,013.054a strīdharmiṇī vepamānā rudhireṇa samukṣitā
03,013.054c ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi
03,013.055a rājamadhye sabhāyāṃ tu rajasābhisamīritām
03,013.055c dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ
03,013.055d*0056_01 kṛṣyamāṇāṃ tathā dīnām anāthām iva mādhava
03,013.055d*0056_02 āhuś caitān ṣaṇḍatilān pañca caiva tu pāṇḍavān
03,013.055d*0056_03 patim anyaṃ vṛṇīṣveti sarve te madhusūdana
03,013.056a dāsībhāvena bhoktuṃ mām īṣus te madhusūdana
03,013.056c jīvatsu pāṇḍuputreṣu pāñcāleṣv atha vṛṣṇiṣu
03,013.057a nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ
03,013.057c snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt
03,013.058a garhaye pāṇḍavāṃs tv eva yudhi śreṣṭhān mahābalān
03,013.058c ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm
03,013.059a dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
03,013.059c yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana
03,013.060a śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā
03,013.060c yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api
03,013.061a bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā
03,013.061c prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
03,013.062a ātmā hi jāyate tasyāṃ tasmāj jāyā bhavaty uta
03,013.062c bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyān mamodare
03,013.063a nanv ime śaraṇaṃ prāptān na tyajanti kadā cana
03,013.063c te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ
03,013.064a pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ
03,013.064c eteṣām apy avekṣārthaṃ trātavyāsmi janārdana
03,013.065a prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
03,013.065c arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ
03,013.066a kaniṣṭhāc chrutakarmā tu sarve satyaparākramāḥ
03,013.066c pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ
03,013.067a nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ
03,013.067c kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām
03,013.068a adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā
03,013.068c sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā
03,013.069a nādhijyam api yac chakyaṃ kartum anyena gāṇḍivam
03,013.069c anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana
03,013.070a dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam
03,013.070c yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
03,013.070d*0057_01 kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ
03,013.070d*0057_02 tat kālena kṛtaṃ manye na te pauruṣavardhanam
03,013.071a ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān
03,013.071c adhīyānān purā bālān vratasthān madhusūdana
03,013.072a bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam
03,013.072c kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
03,013.073a taj jīrṇam avikāreṇa sahānnena janārdana
03,013.073c saśeṣatvān mahābāho bhīmasya puruṣottama
03,013.074a pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram
03,013.074c baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat
03,013.075a yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam
03,013.075c udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ
03,013.076a āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat
03,013.076c sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā
03,013.077a pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat
03,013.077c sārathiṃ cāsya dayitam apahastena jaghnivān
03,013.078a punaḥ suptān upādhākṣīd bālakān vāraṇāvate
03,013.078c śayānān āryayā sārdhaṃ ko nu tat kartum arhati
03,013.079a yatrāryā rudatī bhītā pāṇḍavān idam abravīt
03,013.079c mahad vyasanam āpannā śikhinā parivāritā
03,013.080a hā hatāsmi kuto nv adya bhavec chāntir ihānalāt
03,013.080c anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha
03,013.081a tatra bhīmo mahābāhur vāyuvegaparākramaḥ
03,013.081c āryām āśvāsayām āsa bhrātṝṃś cāpi vṛkodaraḥ
03,013.082a vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ
03,013.082c tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate
03,013.083a āryām aṅkena vāmena rājānaṃ dakṣiṇena ca
03,013.083c aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
03,013.084a sahasotpatya vegena sarvān ādāya vīryavān
03,013.084c bhrātṝn āryāṃ ca balavān mokṣayām āsa pāvakāt
03,013.085a te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ
03,013.085c abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt
03,013.086a śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ
03,013.086c suptāṃś cainān abhyagacchad dhiḍimbā nāma rākṣasī
03,013.086d*0058_01 sā dṛṣṭvā pāṇḍavaṃ tatra śayānaṃ bhrātṛbhiḥ saha
03,013.086d*0058_02 hṛcchayenābhibhūtā hi bhīmasenam akāmayat
03,013.087a bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt
03,013.087c paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā
03,013.088a tām abudhyad ameyātmā balavān satyavikramaḥ
03,013.088c paryapṛcchac ca tāṃ bhīmaḥ kim ihecchasy anindite
03,013.088d*0059_01 saivam uktā tu bhīmena rākṣasī kāmarūpiṇī
03,013.088d*0059_02 bhīmasenaṃ mahātmānam idam āha śucismitā
03,013.088d*0059_03 palāyadhvam itaḥ kṣipraṃ mama bhrātā suvīryavān
03,013.088d*0059_04 āgamiṣyati vo hantuṃ tasmād gacchata māciram
03,013.088d*0059_05 atha bhīmo 'bhyuvācaināṃ sābhimānam idaṃ vacaḥ
03,013.088d*0059_06 nodvijeyam ahaṃ tasmān nihaniṣye 'ham āgatam
03,013.088d*0060_01 āgataṃ pratiyotsyāmi rākṣasaṃ bhrātaraṃ tava
03,013.089a tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ
03,013.089c bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ
03,013.090*0061_01 athainām abravīt kruddho rākṣasaḥ puruṣādakaḥ
03,013.090a kena sārdhaṃ kathayasi ānayainaṃ mamāntikam
03,013.090c hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi
03,013.091a sā kṛpāsaṃgṛhītena hṛdayena manasvinī
03,013.091c nainam aicchat tadākhyātum anukrośād aninditā
03,013.092a sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
03,013.092c abhyadravata vegena bhīmasenaṃ tadā kila
03,013.092d*0062_01 tam āgatam abhiprekṣya bhīmaseno mahābalam
03,013.092d*0062_02 utthāya sahasā rakṣo nijagrāha mahābalaḥ
03,013.093a tam abhidrutya saṃkruddho vegena mahatā balī
03,013.093c agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ
03,013.094a indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham
03,013.094c saṃhatya bhīmasenāya vyākṣipat sahasā karam
03,013.095a gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā
03,013.095c nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ
03,013.096a tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ
03,013.096c sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva
03,013.096d*0063_01 vikrīḍya suciraṃ bhīmo rākṣasena sahānagha
03,013.096d*0063_02 nijaghāna mahāvīryas taṃ tadā nirbalaṃ balī
03,013.096d*0064_01 talair aśanikalpaiś ca muṣṭibhiś cāhanat tadā
03,013.096d*0065_01 tato bhīmo mahābāhū rūpam āsthāya vai mahat
03,013.096d*0065_02 jaghāna rākṣasaṃ kruddho vṛtraṃ devapatir yathā
03,013.097a hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha
03,013.097c hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ
03,013.098a tataś ca prādravan sarve saha mātrā yaśasvinaḥ
03,013.098c ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ
03,013.099a prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat
03,013.099c tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ
03,013.100a tatrāpy āsādayām āsur bakaṃ nāma mahābalam
03,013.100c puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam
03,013.101a taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ
03,013.101c sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau
03,013.102a labdhāham api tatraiva vasatā savyasācinā
03,013.102c yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā
03,013.103a evaṃ suyuddhe pārthena jitāhaṃ madhusūdana
03,013.103c svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ
03,013.104a evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ
03,013.104c nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ
03,013.105a ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ
03,013.105c vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham
03,013.106a etādṛśāni duḥkhāni sahante durbalīyasām
03,013.106c dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām
03,013.107a kule mahati jātāsmi divyena vidhinā kila
03,013.107c pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ
03,013.108a kacagraham anuprāptā sāsmi kṛṣṇa varā satī
03,013.108c pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana
03,013.109a ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā
03,013.109c padmakośaprakāśena mṛdunā mṛdubhāṣiṇī
03,013.110a stanāv apatitau pīnau sujātau śubhalakṣaṇau
03,013.110c abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ
03,013.111a cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ
03,013.111c bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt
03,013.112a naiva me patayaḥ santi na putrā madhusūdana
03,013.112c na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ
03,013.113a ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat
03,013.113c na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā
03,013.113d*0066_01 caturbhiḥ kāraṇaiḥ kṛṣṇa tvayā rakṣyāsmi nityaśaḥ
03,013.113d*0066_02 saṃbandhād gauravāt sakhyāt prabhutvenaiva keśava
03,013.114a athainām abravīt kṛṣṇas tasmin vīrasamāgame
03,013.114b*0067_01 draupadyās tad vacaḥ śrutvā krodhāmarṣasamanvitaḥ
03,013.114b*0068_01 sāntvayaṃś ca varārohāṃ suvākyair bharatarṣabha
03,013.114c rodiṣyanti striyo hy evaṃ yeṣāṃ kruddhāsi bhāmini
03,013.115a bībhatsuśarasaṃchannāñ śoṇitaughapariplutān
03,013.115c nihatāñ jīvitaṃ tyaktvā śayānān vasudhātale
03,013.115d*0069_01 tvaṃ śroṣyasy anavadyāṅgi duryodhanamukhān ripūn
03,013.116a yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ
03,013.116c satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi
03,013.117a pated dyaur himavāñ śīryet pṛthivī śakalībhavet
03,013.117c śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet
03,013.117d*0070_01 tac chrutvā draupadī vākyaṃ prativākyam athācyutāt
03,013.117d*0070_02 sācīkṛtam avaikṣat sā pāñcālī madhyamaṃ patim
03,013.117d*0070_03 ābabhāṣe mahārāja draupadīm arjunas tadā
03,013.117d*0070_04 mā rodīḥ śubhatāmrākṣi yad āha madhusūdanaḥ
03,013.117d*0070_05 tathā tad bhavitā devi nānyathā varavarṇini
03,013.118 dhṛṣṭadyumna uvāca
03,013.118a ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham
03,013.118c duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ
03,013.118d*0071_01 śakuniṃ tv akṣakitavaṃ mādrīputro haniṣyati
03,013.119a rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite
03,013.119c api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ
03,013.120 vaiśaṃpāyana uvāca
03,013.120a ity ukte 'bhimukhā vīrā vāsudevam upasthitā
03,013.120c teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt
03,014.001 vāsudeva uvāca
03,014.001a nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa
03,014.001c yady ahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā
03,014.002a āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ
03,014.002c āmbikeyena durdharṣa rājñā duryodhanena ca
03,014.003a vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan
03,014.003c bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkam eva ca
03,014.004a vaicitravīryaṃ rājānam alaṃ dyūtena kaurava
03,014.004c putrāṇāṃ tava rājendra tvannimittam iti prabho
03,014.005a tatra vakṣyāmy ahaṃ doṣān yair bhavān avaropitaḥ
03,014.005c vīrasenasuto yaiś ca rājyāt prabhraṃśitaḥ purā
03,014.005d*0072_01 puṣkareṇa narendreṇa tāñ ca vakṣyāmi tasya vai
03,014.006a abhakṣitavināśaṃ ca devanena viśāṃ pate
03,014.006c sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham
03,014.007a striyo 'kṣā mṛgayā pānam etat kāmasamutthitam
03,014.007c vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ
03,014.008a tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ
03,014.008c viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ
03,014.009a ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca
03,014.009c abhuktanāśaś cārthānāṃ vākpāruṣyaṃ ca kevalam
03,014.010a etac cānyac ca kauravya prasaṅgi kaṭukodayam
03,014.010c dyūte brūyāṃ mahābāho samāsādyāmbikāsutam
03,014.011a evam ukto yadi mayā gṛhṇīyād vacanaṃ mama
03,014.011c anāmayaṃ syād dharmasya kurūṇāṃ kurunandana
03,014.012a na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ
03,014.012c pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam
03,014.013a athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ
03,014.013c sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān
03,014.013d*0073_01 sarvāṃs tān anugṛhṇīma baddhvā pāśais tu vāruṇaiḥ
03,014.014a asāṃnidhyaṃ tu kauravya mamānarteṣv abhūt tadā
03,014.014c yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam
03,014.015a so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana
03,014.015c aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham
03,014.016a śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ
03,014.016c tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate
03,014.017a aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha
03,014.017c ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ
03,015.001 yudhiṣṭhira uvāca
03,015.001a asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana
03,015.001c kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ
03,015.002 kṛṣṇa uvāca
03,015.002a śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha
03,015.002c vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam
03,015.003a mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ
03,015.003c damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ
03,015.004a yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati
03,015.004c sa roṣavaśasaṃprāpto nāmṛṣyata durātmavān
03,015.005a śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ
03,015.005c upāyād dvārakāṃ śūnyām ihasthe mayi bhārata
03,015.006a sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ
03,015.006c āgataḥ kāmagaṃ saubham āruhyaiva nṛśaṃsakṛt
03,015.006d*0074_01 cirajīvī nṛpaḥ so 'pi prasādāt padmajanmanaḥ
03,015.007a tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā
03,015.007c purodyānāni sarvāṇi bhedayām āsa durmatiḥ
03,015.008a uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ
03,015.008c vāsudevaḥ sumandātmā vasudevasuto gataḥ
03,015.009a tasya yuddhārthino darpaṃ yuddhe nāśayitāsmy aham
03,015.009c ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ
03,015.010a taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam
03,015.010c ahatvā na nivartiṣye satyenāyudham ālabhe
03,015.011a kvāsau kvāsāv iti punas tatra tatra vidhāvati
03,015.011c mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ
03,015.012a adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam
03,015.012c śiśupālavadhāmarṣād gamayiṣye yamakṣayam
03,015.013a mama pāpasvabhāvena bhrātā yena nipātitaḥ
03,015.013c śiśupālo mahīpālas taṃ vadhiṣye mahītale
03,015.014a bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani
03,015.014c pramattaś ca hato vīras taṃ haniṣye janārdanam
03,015.015a evamādi mahārāja vilapya divam āsthitaḥ
03,015.015c kāmagena sa saubhena kṣiptvā māṃ kurunandana
03,015.015d*0075_01 gataḥ kauravya duṣṭātmā mārtikāvatiko nṛpaḥ
03,015.016a tam aśrauṣam ahaṃ gatvā yathā vṛttaḥ sudurmatiḥ
03,015.016c mayi kauravya duṣṭātmā mārttikāvatako nṛpaḥ
03,015.017a tato 'ham api kauravya roṣavyākulalocanaḥ
03,015.017c niścitya manasā rājan vadhāyāsya mano dadhe
03,015.018a ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava
03,015.018c pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ
03,015.019a tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate
03,015.019c sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā
03,015.020a tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa
03,015.020c āhūya śālvaṃ samare yuddhāya samavasthitaḥ
03,015.021a sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha
03,015.021c vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ
03,015.022a etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā
03,015.022c śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam
03,015.022d*0076_01 drutam āgatavān yuṣmān draṣṭukāmaḥ suduḥkhitān
03,015.022d*0077_01 śrutvaiva tat kṣaṇaṃ vegād āgato 'haṃ narādhipa
03,016.001 yudhiṣṭhira uvāca
03,016.001a vāsudeva mahābāho vistareṇa mahāmate
03,016.001c saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ
03,016.002 vāsudeva uvāca
03,016.002a hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam
03,016.002c upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm
03,016.003a arundhat tāṃ suduṣṭātmā sarvataḥ pāṇḍunandana
03,016.003c śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ
03,016.004a tatrastho 'tha mahīpālo yodhayām āsa tāṃ purīm
03,016.004c abhisāreṇa sarveṇa tatra yuddham avartata
03,016.005a purī samantād vihitā sapatākā satoraṇā
03,016.005c sacakrā sahuḍā caiva sayantrakhanakā tathā
03,016.006a sopatalpapratolīkā sāṭṭāṭṭālakagopurā
03,016.006c sakacagrahaṇī caiva solkālātāvapothikā
03,016.007a soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā
03,016.007c samittṛṇakuśā rājan saśataghnīkalāṅgalā
03,016.008a sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā
03,016.008c lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā
03,016.009a śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha
03,016.009c dravyair anekair vividhair gadasāmboddhavādibhiḥ
03,016.010a puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane
03,016.010c abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge
03,016.011a madhyamena ca gulmena rakṣitā sārasaṃjñitā
03,016.011c utkṣiptagulmaiś ca tathā hayaiś caiva padātibhiḥ
03,016.012a āghoṣitaṃ ca nagare na pātavyā sureti ha
03,016.012c pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ
03,016.013a pramatteṣv abhighātaṃ hi kuryāc chālvo narādhipaḥ
03,016.013c iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ
03,016.014a ānartāś ca tathā sarve naṭanartakagāyanāḥ
03,016.014c bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān
03,016.015a saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ
03,016.015c parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ
03,016.016a udapānāḥ kuruśreṣṭha tathaivāpy ambarīṣakāḥ
03,016.016c samantāt krośamātraṃ ca kāritā viṣamā ca bhūḥ
03,016.016d*0078_01 saṃkramā bheditāḥ sarve prākārāś ca navīkṛtāḥ
03,016.017a prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam
03,016.017c prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha
03,016.018a surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam
03,016.018c tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā
03,016.019a na cāmudro 'bhiniryāti na cāmudraḥ praveśyate
03,016.019c vṛṣṇyandhakapure rājaṃs tadā saubhasamāgame
03,016.020a anu rathyāsu sarvāsu catvareṣu ca kaurava
03,016.020c balaṃ babhūva rājendra prabhūtagajavājimat
03,016.021a dattavetanabhaktaṃ ca dattāyudhaparicchadam
03,016.021c kṛtāpadānaṃ ca tadā balam āsīn mahābhuja
03,016.022a na kupyavetanī kaś cin na cātikrāntavetanī
03,016.022c nānugrahabhṛtaḥ kaś cin na cādṛṣṭaparākramaḥ
03,016.023a evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ
03,016.023c āhukena suguptā ca rājñā rājīvalocana
03,017.001 vāsudeva uvāca
03,017.001a tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā
03,017.001c prabhūtanaranāgena balenopaviveśa ha
03,017.002a same niviṣṭā sā senā prabhūtasalilāśaye
03,017.002c caturaṅgabalopetā śālvarājābhipālitā
03,017.003a varjayitvā śmaśānāni devatāyatanāni ca
03,017.003c valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam
03,017.004a anīkānāṃ vibhāgena panthānaḥ ṣaṭ kṛtābhavan
03,017.004c pravaṇā nava caivāsañ śālvasya śibire nṛpa
03,017.005a sarvāyudhasamopetaṃ sarvaśastraviśāradam
03,017.005c rathanāgāśvakalilaṃ padātidhvajasaṃkulam
03,017.006a tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam
03,017.006c vicitradhvajasaṃnāhaṃ vicitrarathakārmukam
03,017.007a saṃniveśya ca kauravya dvārakāyāṃ nararṣabha
03,017.007c abhisārayām āsa tadā vegena patagendravat
03,017.008a tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā
03,017.008c niryāya yodhayām āsuḥ kumārā vṛṣṇinandanāḥ
03,017.009a asahanto 'bhiyānaṃ tac chālvarājasya kaurava
03,017.009c cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ
03,017.010a te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ
03,017.010c saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ
03,017.011a gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe
03,017.011c yodhayām āsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim
03,017.012a tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat
03,017.012c mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk
03,017.013a tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ
03,017.013c kṣemavṛddhir mahārāja himavān iva niścalaḥ
03,017.014a tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha
03,017.014c mumoca māyāvihitaṃ śarajālaṃ mahattaram
03,017.015a tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ
03,017.015c sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata
03,017.016a tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ
03,017.016c apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ
03,017.017a tasmin vipradrute krūre śālvasyātha camūpatau
03,017.017c vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī
03,017.018a abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ
03,017.018c vegaṃ vegavato rājaṃs tasthau vīro vidhārayan
03,017.019a sa vegavati kaunteya sāmbo vegavatīṃ gadām
03,017.019c cikṣepa tarasā vīro vyāvidhya satyavikramaḥ
03,017.020a tayā tv abhihato rājan vegavān apatad bhuvi
03,017.020c vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ
03,017.021a tasmin nipatite vīre gadānunne mahāsure
03,017.021c praviśya mahatīṃ senāṃ yodhayām āsa me sutaḥ
03,017.022a cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ
03,017.022c mahārathaḥ samājñāto mahārāja mahādhanuḥ
03,017.023a tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ
03,017.023c vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat
03,017.024a anyonyasyābhisaṃkruddhāv anyonyaṃ jaghnatuḥ śaraiḥ
03,017.024c vinadantau mahārāja siṃhāv iva mahābalau
03,017.025a raukmiṇeyas tato bāṇam agnyarkopamavarcasam
03,017.025c abhimantrya mahāstreṇa saṃdadhe śatrunāśanam
03,017.026a sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ
03,017.026c cikṣepa me suto rājan sa gatāsur athāpatat
03,017.027a vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm
03,017.027c kāmagena sa saubhena śālvaḥ punar upāgamat
03,017.028a tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam
03,017.028c dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam
03,017.029a tato niryāya kaunteya vyavasthāpya ca tad balam
03,017.029c ānartānāṃ mahārāja pradyumno vākyam abravīt
03,017.030a sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi
03,017.030c nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam
03,017.031a ahaṃ saubhapateḥ senām āyasair bhujagair iva
03,017.031c dhanurbhujavinirmuktair nāśayāmy adya yādavāḥ
03,017.032a āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati
03,017.032c mayābhipanno duṣṭātmā sasaubho vinaśiṣyati
03,017.033a evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana
03,017.033c viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham
03,018.001 vāsudeva uvāca
03,018.001a evam uktvā raukmiṇeyo yādavān bharatarṣabha
03,018.001c daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam
03,018.002a ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam
03,018.002c utpatadbhir ivākāśaṃ tair hayair anvayāt parān
03,018.003a vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ
03,018.003c tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān
03,018.004a sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam
03,018.004c mohayām āsa daiteyān sarvān saubhanivāsinaḥ
03,018.005a nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt
03,018.005c antaraṃ dadṛśe kaś cin nighnataḥ śātravān raṇe
03,018.006a mukhasya varṇo na vikalpate 'sya; celuś ca gātrāṇi na cāpi tasya
03,018.006c siṃhonnataṃ cāpy abhigarjato 'sya; śuśrāva loko 'dbhutarūpam agryam
03,018.007a jalecaraḥ kāñcanayaṣṭisaṃstho; vyāttānanaḥ sarvatimipramāthī
03,018.007c vitrāsayan rājati vāhamukhye; śālvasya senāpramukhe dhvajāgryaḥ
03,018.008a tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ
03,018.008c śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa
03,018.009a abhiyānaṃ tu vīreṇa pradyumnena mahāhave
03,018.009c nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha
03,018.010a sa roṣamadamatto vai kāmagād avaruhya ca
03,018.010c pradyumnaṃ yodhayām āsa śālvaḥ parapuraṃjayaḥ
03,018.011a tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ
03,018.011c sametā dadṛśur lokā balivāsavayor iva
03,018.012a tasya māyāmayo vīra ratho hemapariṣkṛtaḥ
03,018.012c sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān
03,018.013a sa taṃ rathavaraṃ śrīmān samāruhya kila prabho
03,018.013c mumoca bāṇān kauravya pradyumnāya mahābalaḥ
03,018.014a tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe
03,018.014c pradyumno bhujavegena śālvaṃ saṃmohayann iva
03,018.015a sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ
03,018.015c śarān dīptāgnisaṃkāśān mumoca tanaye mama
03,018.015d*0079_01 tān āpatata (sic!) bāṇaughān sa ciccheda mahābalaḥ
03,018.015d*0079_02 tataś cānyāñ śarān dīptān pracikṣepa sute mama
03,018.016a sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ
03,018.016c mumoca bāṇaṃ tvarito marmabhedinam āhave
03,018.017a tasya varma vibhidyāśu sa bāṇo matsuteritaḥ
03,018.017c bibheda hṛdayaṃ patrī sa papāta mumoha ca
03,018.018a tasmin nipatite vīre śālvarāje vicetasi
03,018.018c saṃprādravan dānavendrā dārayanto vasuṃdharām
03,018.019a hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate
03,018.019c naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa
03,018.020a tata utthāya kauravya pratilabhya ca cetanām
03,018.020c mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ
03,018.021a tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ
03,018.021c jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā
03,018.022a taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam
03,018.022c nanāda siṃhanādaṃ vai nādenāpūrayan mahīm
03,018.023a tato mohaṃ samāpanne tanaye mama bhārata
03,018.023c mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān
03,018.024a sa tair abhihato bāṇair bahubhis tena mohitaḥ
03,018.024c niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire
03,019.001 vāsudeva uvāca
03,019.001a śālvabāṇārdite tasmin pradyumne balināṃ vare
03,019.001c vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ
03,019.002a hāhākṛtam abhūt sārvaṃ vṛṣṇyandhakabalaṃ tadā
03,019.002c pradyumne patite rājan pare ca muditābhavan
03,019.003a taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ
03,019.003c raṇād apāharat tūrṇaṃ śikṣito dārukis tataḥ
03,019.004a nātidūrāpayāte tu rathe rathavarapraṇut
03,019.004c dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam
03,019.005a saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ
03,019.005c naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate
03,019.006a kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave
03,019.006c viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham
03,019.007 sūta uvāca
03,019.007a jānārdane na me moho nāpi me bhayam āviśat
03,019.007c atibhāraṃ tu te manye śālvaṃ keśavanandana
03,019.008a so 'payāmi śanair vīra balavān eṣa pāpakṛt
03,019.008c mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī
03,019.009a āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpy aham
03,019.009c rakṣitavyo rathī nityam iti kṛtvāpayāmy aham
03,019.010a ekaś cāsi mahābāho bahavaś cāpi dānavāḥ
03,019.010c nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham
03,019.011 vāsudeva uvāca
03,019.011a evaṃ bruvati sūte tu tadā makaraketumān
03,019.011c uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ
03,019.012a dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃ cana
03,019.012c vyapayānaṃ raṇāt saute jīvato mama karhi cit
03,019.013a na sa vṛṣṇikule jāto yo vai tyajati saṃgaram
03,019.013c yo vā nipatitaṃ hanti tavāsmīti ca vādinam
03,019.014a tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca
03,019.014c virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā
03,019.015a tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi
03,019.015c dharmajñaś cāsi vṛṣṇīnām āhaveṣv api dāruke
03,019.016a sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe
03,019.016c apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃ cana
03,019.017a apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam
03,019.017c gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ
03,019.018a keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ
03,019.018c kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ
03,019.019a kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ
03,019.019c apayātaṃ raṇāt saute sāmbaś ca samitiṃjayaḥ
03,019.020a cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau
03,019.020c akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe
03,019.021a śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam
03,019.021c striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ
03,019.022a pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam
03,019.022c dhig enam iti vakṣyanti na tu vakṣyanti sādhv iti
03,019.023a dhig vācā parihāso 'pi mama vā madvidhasya vā
03,019.023c mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ
03,019.024a bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ
03,019.024c yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ
03,019.025a kṛtavarmā mayā vīro niryāsyann eva vāritaḥ
03,019.025c śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja
03,019.026a sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ
03,019.026c taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham
03,019.027a upayātaṃ durādharṣaṃ śaṅkhacakragadādharam
03,019.027c puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam
03,019.028a sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ
03,019.028c mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham
03,019.029a tyaktvā raṇam imaṃ saute pṛṣṭhato 'bhyāhataḥ śaraiḥ
03,019.029c tvayāpanīto vivaśo na jīveyaṃ kathaṃ cana
03,019.030a sa nivarta rathenāśu punar dārukanandana
03,019.030c na caitad evaṃ kartavyam athāpatsu kathaṃ cana
03,019.031a na jīvitam ahaṃ saute bahu manye kadā cana
03,019.031c apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ śaraiḥ
03,019.032a kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam
03,019.032c apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā
03,019.033a na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja
03,019.033c mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam
03,020.001 vāsudeva uvāca
03,020.001a evam uktas tu kaunteya sūtaputras tadā mṛdhe
03,020.001c pradyumnam abravīc chlakṣṇaṃ madhuraṃ vākyam añjasā
03,020.002a na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān
03,020.002c yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃ cid ato 'nyathā
03,020.003a āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ
03,020.003c sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ
03,020.004a tvaṃ hi śālvaprayuktena patriṇābhihato bhṛśam
03,020.004c kaśmalābhihato vīra tato 'ham apayātavān
03,020.005a sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā
03,020.005c paśya me hayasaṃyāne śikṣāṃ keśavanandana
03,020.006a dārukeṇāham utpanno yathāvac caiva śikṣitaḥ
03,020.006c vītabhīḥ praviśāmy etāṃ śālvasya mahatīṃ camūm
03,020.007a evam uktvā tato vīra hayān saṃcodya saṃgare
03,020.007c raśmibhiś ca samudyamya javenābhyapatat tadā
03,020.008a maṇḍalāni vicitrāṇi yamakānītarāṇi ca
03,020.008c savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
03,020.009a pratodenāhatā rājan raśmibhiś ca samudyatāḥ
03,020.009c utpatanta ivākāśaṃ vibabhus te hayottamāḥ
03,020.010a te hastalāghavopetaṃ vijñāya nṛpa dārukim
03,020.010c dahyamānā iva tadā paspṛśuś caraṇair mahīm
03,020.011a so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha
03,020.011c cakāra nātiyatnena tad adbhutam ivābhavat
03,020.012a amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ
03,020.012c yantāram asya sahasā tribhir bāṇaiḥ samarpayat
03,020.013a dārukasya sutas taṃ tu bāṇavegam acintayan
03,020.013c bhūya eva mahābāho prayayau hayasaṃmataḥ
03,020.014a tato bāṇān bahuvidhān punar eva sa saubharāṭ
03,020.014c mumoca tanaye vīre mama rukmiṇinandane
03,020.015a tān aprāptāñ śitair bāṇaiś ciccheda paravīrahā
03,020.015c raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam
03,020.016a chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ
03,020.016c āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjac charān
03,020.017a prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ
03,020.017c brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ
03,020.018a te tad astraṃ vidhūyāśu vivyadhū rudhirāśanāḥ
03,020.018c śirasy urasi vaktre ca sa mumoha papāta ca
03,020.019a tasmin nipatite kṣudre śālve bāṇaprapīḍite
03,020.019c raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam
03,020.020a tam arcitaṃ sarvadāśārhapūgair; āśīrbhir arkajvalanaprakāśam
03,020.020c dṛṣṭvā śaraṃ jyām abhinīyamānaṃ; babhūva hāhākṛtam antarikṣam
03,020.021a tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ
03,020.021c nāradaṃ preṣayām āsuḥ śvasanaṃ ca mahābalam
03,020.022a tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām
03,020.022c naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃ cana
03,020.023a saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe
03,020.023c etasya hi śarasyājau nāvadhyo 'sti pumān kva cit
03,020.024a mṛtyur asya mahābāho raṇe devakinandanaḥ
03,020.024c kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti
03,020.025a tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam
03,020.025c saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat
03,020.026a tata utthāya rājendra śālvaḥ paramadurmanāḥ
03,020.026c vyapāyāt sabalas tūrṇaṃ pradyumnaśarapīḍitaḥ
03,020.027a sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ
03,020.027c saubham āsthāya rājendra divam ācakrame tadā
03,021.001 vāsudeva uvāca
03,021.001a ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā
03,021.001c mahākratau rājasūye nivṛtte nṛpate tava
03,021.002a apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam
03,021.002c niḥsvādhyāyavaṣaṭkārāṃ nirbhūṣaṇavarastriyam
03,021.003a anabhijñeyarūpāṇi dvārakopavanāni ca
03,021.003c dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam
03,021.004a asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛṣam
03,021.004c kim idaṃ naraśārdūla śrotum icchāmahe vayam
03,021.005a evam uktas tu sa mayā vistareṇedam abravīt
03,021.005c rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama
03,021.006a tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ
03,021.006c vināśe śālvarājasya tadaivākaravaṃ matim
03,021.007a tato 'haṃ bharataśreṣṭha samāśvāsya pure janam
03,021.007c rājānam āhukaṃ caiva tathaivānakadundubhim
03,021.007e sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā
03,021.008a apramādaḥ sadā kāryo nagare yādavarṣabhāḥ
03,021.008c śālvarājavināśāya prayātaṃ māṃ nibodhata
03,021.009a nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati
03,021.009c saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ
03,021.009e trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī
03,021.010a te mayāśvāsitā vīrā yathāvad bharatarṣabha
03,021.010c sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān
03,021.011a taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ
03,021.011c vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam
03,021.012a sainyasugrīvayuktena rathenānādayan diśaḥ
03,021.012c pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa
03,021.013a prayāto 'smi naravyāghra balena mahatā vṛtaḥ
03,021.013c kḷptena caturaṅgeṇa balena jitakāśinā
03,021.014a samatītya bahūn deśān girīṃś ca bahupādapān
03,021.014c sarāṃsi saritaś caiva mārttikāvatam āsadam
03,021.015a tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt
03,021.015c prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām
03,021.015d*0080_01 dṛṣṭavān asmi rājendra sālvarājam athāntike
03,021.016a tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ
03,021.016c samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan
03,021.016d*0081_01 sa mām ālokya sahasā senāṃ svāṃ prāhiṇon mṛdhe
03,021.016d*0081_02 madbāhunā ca senāyāṃ śiṣṭāyāṃ kiṃ cid eva ca
03,021.017a sa samālokya dūrān māṃ smayann iva yudhiṣṭhira
03,021.017c āhvayām āsa duṣṭātmā yuddhāyaiva muhur muhuḥ
03,021.018a tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ
03,021.018c puraṃ nāsādyata śarais tato māṃ roṣa āviśat
03,021.019a sa cāpi pāpaprakṛtir daiteyāpasado nṛpa
03,021.019c mayy avarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ
03,021.020a sainikān mama sūtaṃ ca hayāṃś ca samavākirat
03,021.020c acintayantas tu śarān vayaṃ yudhyāma bhārata
03,021.021a tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
03,021.021c cikṣipuḥ samare vīrā mayi śālvapadānugāḥ
03,021.022a te hayān me rathaṃ caiva tadā dārukam eva ca
03,021.022c chādayām āsur asurā bāṇair marmavibhedibhiḥ
03,021.023a na hayā na ratho vīra na yantā mama dārukaḥ
03,021.023c adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me
03,021.024a tato 'ham api kauravya śarāṇām ayutān bahūn
03,021.024c abhimantritānāṃ dhanuṣā divyena vidhinākṣipam
03,021.025a na tatra viṣayas tv āsīn mama sainyasya bhārata
03,021.025c khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat
03,021.026a tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ
03,021.026c harṣayām āsur uccair māṃ siṃhanādatalasvanaiḥ
03,021.027a matkārmukavinirmuktā dānavānāṃ mahāraṇe
03,021.027c aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva
03,021.028a tato halahalāśabdaḥ saubhamadhye vyavardhata
03,021.028c vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave
03,021.029a te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ
03,021.029c nadanto bhairavān nādan nipatanti sma dānavāḥ
03,021.029d*0082_01 patitās te 'pi bhakṣyante samudrāmbhonivāsibhiḥ
03,021.030a tato gokṣīrakundendumṛṇālarajataprabham
03,021.030c jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam
03,021.031a tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā
03,021.031c māyāyuddhena mahatā yodhayām āsa māṃ yudhi
03,021.032a tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ
03,021.032b*0083_01 asayaḥ śaktimuśalapāśārṣṭikaṇapāḥ śarāḥ
03,021.032c paṭṭiśāś ca bhuśuṇḍyaś ca prāpatann aniśaṃ mayi
03,021.033a tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam
03,021.033c tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat
03,021.034a tato 'bhavat tama iva prabhātam iva cābhavat
03,021.034c durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata
03,021.034d*0084_01 aṅgārapāṃśuvarṣaṃ ca śastravarṣaṃ ca bhārata
03,021.035a evaṃ māyāṃ vikurvāṇo yodhayām āsa māṃ ripuḥ
03,021.035c vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam
03,021.035d*0085_01 sa mohayām āsa tadā māyayā yudhi dānavaḥ
03,021.035d*0085_02 tato hatāyāṃ ca mayā māyāyāṃ yudhi dānavaḥ
03,021.035e yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ
03,021.036a tato vyoma mahārāja śatasūryam ivābhavat
03,021.036c śatacandraṃ ca kaunteya sahasrāyutatārakam
03,021.037a tato nājñāyata tadā divārātraṃ tathā diśaḥ
03,021.037c tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam
03,021.037e tatas tad astram astreṇa vidhūtaṃ śaratūlavat
03,021.038a tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
03,021.038c labdhālokaś ca rājendra punaḥ śatrum ayodhayam
03,022.001 vāsudeva uvāca
03,022.001a evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ
03,022.001c yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ
03,022.002a tataḥ śataghnīś ca mahāgadāś ca; dīptāṃś ca śūlān musalān asīṃś ca
03,022.002c cikṣepa roṣān mayi mandabuddhiḥ; śālvo mahārāja jayābhikāṅkṣī
03,022.003a tān āśugair āpatato 'ham āśu; nivārya tūrṇaṃ khagamān kha eva
03,022.003c dvidhā tridhā cācchinam āśu muktais; tato 'ntarikṣe ninado babhūva
03,022.004a tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām
03,022.004c dārukaṃ vājinaś caiva rathaṃ ca samavākirat
03,022.005a tato mām abravīd vīra dāruko vihvalann iva
03,022.005c sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ
03,022.005d*0086_01 avasthātuṃ na śakyāmi aṅgaṃ me vyavasīdati
03,022.006a iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ
03,022.006c avekṣamāṇo yantāram apaśyaṃ śarapīḍitam
03,022.007a na tasyorasi no mūrdhni na kāye na bhujadvaye
03,022.007c antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ
03,022.008a sa tu bāṇavarotpīḍād visravaty asṛg ulbaṇam
03,022.008c abhivṛṣṭo yathā meghair girir gairikadhātumān
03,022.008d*0087_01 śarair nānāvidhākārair divyāstrapratimantritaiḥ
03,022.008d*0087_02 astraiḥ śastraiś ca vividhaiḥ khasthā hy antarhitā api
03,022.009a abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe
03,022.009c astambhayaṃ mahābāho śālvabāṇaprapīḍitam
03,022.010a atha māṃ puruṣaḥ kaś cid dvārakānilayo 'bravīt
03,022.010c tvarito ratham abhyetya sauhṛdād iva bhārata
03,022.011a āhukasya vaco vīra tasyaiva paricārakaḥ
03,022.011c viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhira
03,022.012a dvārakādhipatir vīra āha tvām āhuko vacaḥ
03,022.012c keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt
03,022.013a upayātvādya śālvena dvārakāṃ vṛṣṇinandana
03,022.013c viṣakte tvayi durdharṣa hataḥ śūrasuto balāt
03,022.014a tad alaṃ sādhu yuddhena nivartasva janārdana
03,022.014c dvārakām eva rakṣasva kāryam etan mahat tava
03,022.015a ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ
03,022.015c niścayaṃ nādhigacchāmi kartavyasyetarasya vā
03,022.016a sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham
03,022.016c jagarhe manasā vīra tac chrutvā vipriyaṃ vacaḥ
03,022.017a ahaṃ hi dvārakāyāś ca pituś ca kurunandana
03,022.017c teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane
03,022.018a baladevo mahābāhuḥ kaccij jīvati śatruhā
03,022.018c sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān
03,022.018e sāmbaprabhṛtayaś caivety aham āsaṃ sudurmanāḥ
03,022.019a eteṣu hi naravyāghra jīvatsu na kathaṃ cana
03,022.019c śakyaḥ śūrasuto hantum api vajrabhṛtā svayam
03,022.020a hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ
03,022.020c baladevamukhāḥ sarve iti me niścitā matiḥ
03,022.021a so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ
03,022.021c suvihvalo mahārāja punaḥ śālvam ayodhayam
03,022.022a tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā
03,022.022c saubhāc chūrasutaṃ vīra tato māṃ moha āviśat
03,022.023a tasya rūpaṃ prapatataḥ pitur mama narādhipa
03,022.023c yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam
03,022.024a viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ
03,022.024c prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ
03,022.025a tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama
03,022.025c mohāt sannaś ca kaunteya rathopastha upāviśam
03,022.026a tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam
03,022.026c māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata
03,022.027a prasārya bāhū patataḥ prasārya caraṇāv api
03,022.027c rūpaṃ pitur apaśyaṃ tac chakuneḥ patato yathā
03,022.028a taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ
03,022.028c abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan
03,022.029a tato muhūrtāt pratilabhya saṃjñām; ahaṃ tadā vīra mahāvimarde
03,022.029c na tatra saubhaṃ na ripuṃ na śālvaṃ; paśyāmi vṛddhaṃ pitaraṃ na cāpi
03,022.030a tato mamāsīn manasi māyeyam iti niścitam
03,022.030c prabuddho 'smi tato bhūyaḥ śataśo vikirañ śarān
03,023.001 vāsudeva uvāca
03,023.001a tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ
03,023.001c śarair apātayaṃ saubhāc chirāṃsi vibudhadviṣām
03,023.002a śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ
03,023.002c apraiṣaṃ śālvarājāya śārṅgamuktān suvāsasaḥ
03,023.003a tato nādṛśyata tadā saubhaṃ kurukulodvaha
03,023.003c antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam
03,023.004a atha dānavasaṃghās te vikṛtānanamūrdhajāḥ
03,023.004c udakrośan mahārāja viṣṭhite mayi bhārata
03,023.005a tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave
03,023.005c ayojayaṃ tadvadhāya tataḥ śabda upāramat
03,023.006a hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ
03,023.006c śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ
03,023.007a tasminn uparate śabde punar evānyato 'bhavat
03,023.007c śabdo 'paro mahārāja tatrāpi prāharaṃ śarān
03,023.008a evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata
03,023.008c nādayām āsur asurās te cāpi nihatā mayā
03,023.009a tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata
03,023.009c saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī
03,023.010a tato lokāntakaraṇo dānavo vānarākṛtiḥ
03,023.010c śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot
03,023.011a so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ
03,023.011c valmīka iva rājendra parvatopacito 'bhavam
03,023.012a tato 'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ
03,023.012c aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ
03,023.013a tato vṛṣṇipravīrā ye mamāsan sainikās tadā
03,023.013c te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ
03,023.014a tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate
03,023.014c dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi
03,023.015a tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ
03,023.015c ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ
03,023.016a dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api
03,023.016c evaṃ vijitavān vīra paścād aśrauṣam acyuta
03,023.017a tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam
03,023.017c vajram udyamya tān sarvān parvatān samaśātayam
03,023.018a tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ
03,023.018c hayā mama mahārāja vepamānā ivābhavan
03,023.019a meghajālam ivākāśe vidāryābhyuditaṃ ravim
03,023.019c dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ
03,023.020a tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa
03,023.020c sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam
03,023.021a alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara
03,023.021c mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara
03,023.022a jahi śālvaṃ mahābāho mainaṃ jīvaya keśava
03,023.022c sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan
03,023.023a na śatrur avamantavyo durbalo 'pi balīyasā
03,023.023c yo 'pi syāt pīṭhagaḥ kaś cit kiṃ punaḥ samare sthitaḥ
03,023.024a sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho
03,023.024c jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ
03,023.024d*0088_01 jitavāñ jāmadagnyaṃ yaḥ koṭivarṣagaṇān bahūn
03,023.024d*0088_02 sa eṣa nānyair vadhyo hi tvām ṛte naiva kaiś cana
03,023.025a naiṣa mārdavasādhyo vai mato nāpi sakhā tava
03,023.025c yena tvaṃ yodhito vīra dvārakā cāvamarditā
03,023.026a evamādi tu kaunteya śrutvāhaṃ sārather vacaḥ
03,023.026c tattvam etad iti jñātvā yuddhe matim adhārayam
03,023.027a vadhāya śālvarājasya saubhasya ca nipātane
03,023.027c dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti
03,023.028a tato 'pratihataṃ divyam abhedyam ativīryavat
03,023.028c āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham
03,023.028d*0089_01 yojayaṃ tatra dhanuṣā dānavāntakaraṃ raṇe
03,023.029a yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge
03,023.029c rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat
03,023.030a kṣurāntam amalaṃ cakraṃ kālāntakayamopamam
03,023.030c abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam
03,023.031a jahi saubhaṃ svavīryeṇa ye cātra ripavo mama
03,023.031c ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā
03,023.032a rūpaṃ sudarśanasyāsīd ākāśe patatas tadā
03,023.032c dvitīyasyeva sūryasya yugānte pariviṣyataḥ
03,023.033a tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam
03,023.033c madhyena pāṭayām āsa krakaco dārv ivocchritam
03,023.034a dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalād dhatam
03,023.034c maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā
03,023.035a tasmin nipatite saubhe cakram āgāt karaṃ mama
03,023.035c punaś coddhūya vegena śālvāyety aham abruvam
03,023.036a tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave
03,023.036c dvidhā cakāra sahasā prajajvāla ca tejasā
03,023.037a tasmin nipatite vīre dānavās trastacetasaḥ
03,023.037c hāhābhūtā diśo jagmur arditā mama sāyakaiḥ
03,023.038a tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ
03,023.038c śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam
03,023.039a tan meruśikharākāraṃ vidhvastāṭṭālagopuram
03,023.039c dahyamānam abhiprekṣya striyas tāḥ saṃpradudruvuḥ
03,023.040a evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca
03,023.040c ānartān punar āgamya suhṛdāṃ prītim āvaham
03,023.041a etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam
03,023.041c yady agāṃ paravīraghna na hi jīvet suyodhanaḥ
03,023.041d*0090_01 mayy āgate 'thavā vīra dyūtaṃ na bhavitā tathā
03,023.041d*0091_01 adyāhaṃ kiṃ kariṣyāmi bhinnasetur ivodakam
03,023.042 vaiśaṃpāyana uvāca
03,023.042a evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ
03,023.042c āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ
03,023.043a abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram
03,023.043c rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ
03,023.043d*0092_01 pariṣvaktaś cārjunena yamābhyāṃ cābhivāditaḥ
03,023.043d*0092_02 saṃmānitaś ca dhaumyena draupadyā cārcito 'śrubhiḥ
03,023.044a subhadrām abhimanyuṃ ca ratham āropya kāñcanam
03,023.044c āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ
03,023.045a sainyasugrīvayuktena rathenādityavarcasā
03,023.045c dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram
03,023.046a tataḥ prayāte dāśārhe dhṛṣṭadyumno 'pi pārṣataḥ
03,023.046c draupadeyān upādāya prayayau svapuraṃ tadā
03,023.047a dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ
03,023.047c jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm
03,023.048a kekayāś cāpy anujñātāḥ kaunteyenāmitaujasā
03,023.048c āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata
03,023.049a brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ
03,023.049c visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān
03,023.050a samavāyaḥ sa rājendra sumahādbhutadarśanaḥ
03,023.050c āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha
03,023.051a yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ
03,023.051c śaśāsa puruṣān kāle rathān yojayateti ha
03,024.001 vaiśaṃpāyana uvāca
03,024.001a tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca
03,024.001c yamau ca kṛṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān
03,024.002a āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ
03,024.002c hiraṇyaniṣkān vasanāni gāś ca; pradāya śikṣākṣaramantravidbhyaḥ
03,024.003a preṣyāḥ puro viṃśatir āttaśastrā; dhanūṃṣi varmāṇi śarāṃś ca pītān
03,024.003c maurvīś ca yantrāṇi ca sāyakāṃś ca; sarve samādāya jaghanyam īyuḥ
03,024.004a tatas tu vāsāṃsi ca rājaputryā; dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca
03,024.004c tad indrasenas tvaritaṃ pragṛhya; jaghanyam evopayayau rathena
03,024.005a tataḥ kuruśreṣṭham upetya paurāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
03,024.005c taṃ brāhmaṇāś cābhyavadan prasannā; mukhyāś ca sarve kurujāṅgalānām
03,024.006a sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātṛbhir dharmarājaḥ
03,024.006c tasthau ca tatrādhipatir mahātmā; dṛṣṭvā janaughaṃ kurujāṅgalānām
03,024.007a piteva putreṣu sa teṣu bhāvaṃ; cakre kurūṇām ṛṣabho mahātmā
03,024.007c te cāpi tasmin bharataprabarhe; tadā babhūvuḥ pitarīva putrāḥ
03,024.008a tataḥ samāsādya mahājanaughāḥ; kurupravīraṃ parivārya tasthuḥ
03,024.008c hā nātha hā dharma iti bruvanto; hriyā ca sarve 'śrumukhā babhūvuḥ
03,024.009a varaḥ kurūṇām adhipaḥ prajānāṃ; piteva putrān apahāya cāsmān
03,024.009c paurān imāñ jānapadāṃś ca sarvān; hitvā prayātaḥ kva nu dharmarājaḥ
03,024.010a dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ; sasaubalaṃ pāpamatiṃ ca karṇam
03,024.010c anartham icchanti narendra pāpā; ye dharmanityasya satas tavogrāḥ
03,024.011a svayaṃ niveśyāpratimaṃ mahātmā; puraṃ mahad devapuraprakāśam
03,024.011c śatakratuprastham amoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ
03,024.012a cakāra yām apratimāṃ mahātmā; sabhāṃ mayo devasabhāprakāśām
03,024.012c tāṃ devaguptām iva devamāyāṃ; hitvā prayātaḥ kva nu dharmarājaḥ
03,024.013a tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca
03,024.013c ādāsyate vāsam imaṃ niruṣya; vaneṣu rājā dviṣatāṃ yaśāṃsi
03,024.014a dvijātimukhyāḥ sahitāḥ pṛthak ca; bhavadbhir āsādya tapasvinaś ca
03,024.014c prasādya dharmārthavidaś ca vācyā; yathārthasiddhiḥ paramā bhaven naḥ
03,024.015a ity evam ukte vacane 'rjunena; te brāhmaṇāḥ sarvavarṇāś ca rājan
03,024.015c mudābhyanandan sahitāś ca cakruḥ; pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham
03,024.016a āmantrya pārthaṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ yājñasenīṃ yamau ca
03,024.016c pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathāsvam
03,025.001 vaiśaṃpāyana uvāca
03,025.001a tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ
03,025.001c abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ
03,025.002a dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane
03,025.002c samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam
03,025.003a bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam
03,025.003c yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi
03,025.004a evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ
03,025.004c guruvan mānavaguruṃ mānayitvā manasvinam
03,025.005 arjuna uvāca
03,025.005a bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā
03,025.005c ajñātaṃ mānuṣe loke bhavato nāsti kiṃ cana
03,025.006a tvayā hy upāsitā nityaṃ brāhmaṇā bharatarṣabha
03,025.006c dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ
03,025.007a yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī
03,025.007c devalokād brahmalokaṃ gandharvāpsarasām api
03,025.008a sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ
03,025.008c prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva
03,025.009a tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca
03,025.009c yatrecchasi mahārāja nivāsaṃ tatra kurmahe
03,025.010a idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam
03,025.010c bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam
03,025.011a atremā dvādaśa samā viharemeti rocaye
03,025.011c yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān
03,025.012 yudhiṣṭhira uvāca
03,025.012a mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam
03,025.012c gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ
03,025.013 vaiśaṃpāyana uvāca
03,025.013a tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ
03,025.013c brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ
03,025.014a brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ
03,025.014c svādhyāyino bhikṣavaś ca sajapā vanavāsinaḥ
03,025.015a bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram
03,025.015c tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ
03,025.016a te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha
03,025.016c puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ
03,025.017a tac chālatālāmramadhūkanīpa; kadambasarjārjunakarṇikāraiḥ
03,025.017c tapātyaye puṣpadharair upetaṃ; mahāvanaṃ rāṣṭrapatir dadarśa
03,025.018a mahādrumāṇāṃ śikhareṣu tasthur; manoramāṃ vācam udīrayantaḥ
03,025.018c mayūradātyūhacakorasaṃghās; tasmin vane kānanakokilāś ca
03,025.019a kareṇuyūthaiḥ saha yūthapānāṃ; madotkaṭānām acalaprabhāṇām
03,025.019c mahānti yūthāni mahādvipānāṃ; tasmin vane rāṣṭrapatir dadarśa
03,025.020a manoramāṃ bhogavatīm upetya; dhṛtātmanāṃ cīrajaṭādharāṇām
03,025.020c tasmin vane dharmabhṛtāṃ nivāse; dadarśa siddharṣigaṇān anekān
03,025.021a tataḥ sa yānād avaruhya rājā; sabhrātṛkaḥ sajanaḥ kānanaṃ tat
03,025.021c viveśa dharmātmavatāṃ variṣṭhas; triviṣṭapaṃ śakra ivāmitaujāḥ
03,025.022a taṃ satyasaṃdhaṃ sahitābhipetur; didṛkṣavaś cāraṇasiddhasaṃghāḥ
03,025.022c vanaukasaś cāpi narendrasiṃhaṃ; manasvinaṃ saṃparivārya tasthuḥ
03,025.023a sa tatra siddhān abhivādya sarvān; pratyarcito rājavad devavac ca
03,025.023c viveśa sarvaiḥ sahito dvijāgryaiḥ; kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ
03,025.024a sa puṇyaśīlaḥ pitṛvan mahātmā; tapasvibhir dharmaparair upetya
03,025.024c pratyarcitaḥ puṣpadharasya mūle; mahādrumasyopaviveśa rājā
03,025.025a bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca; yamau ca te cānucarā narendram
03,025.025c vimucya vāhān avaruhya sarve; tatropatasthur bharataprabarhāḥ
03,025.026a latāvatānāvanataḥ sa pāṇḍavair; mahādrumaḥ pañcabhir ugradhanvibhiḥ
03,025.026c babhau nivāsopagatair mahātmabhir; mahāgirir vāraṇayūthapair iva
03,026.001 vaiśaṃpāyana uvāca
03,026.001a tat kānanaṃ prāpya narendraputrāḥ; sukhocitā vāsam upetya kṛcchram
03,026.001c vijahrur indrapratimāḥ śiveṣu; sarasvatīśālavaneṣu teṣu
03,026.002a yatīṃś ca sarvān sa munīṃś ca rājā; tasmin vane mūlaphalair udagraiḥ
03,026.002c dvijātimukhyān ṛṣabhaḥ kurūṇāṃ; saṃtarpayām āsa mahānubhāvaḥ
03,026.003a iṣṭīś ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṃ pāṇḍavānām
03,026.003c purohitaḥ sarvasamṛddhatejāś; cakāra dhaumyaḥ pitṛvat kurūṇām
03,026.004a apetya rāṣṭrād vasatāṃ tu teṣām; ṛṣiḥ purāṇo 'tithir ājagāma
03,026.004c tam āśramaṃ tīvrasamṛddhatejā; mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām
03,026.004d*0093_01 tam āgataṃ jvalitahutāśanaprabhaṃ
03,026.004d*0093_02 mahāmanāḥ kuruvṛṣabho yudhiṣṭhiraḥ
03,026.004d*0093_03 apūjayat suraṛṣimānavārcitaṃ
03,026.004d*0093_04 mahāmuniṃ hy anupamasattvavīryavān
03,026.005a sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ; yudhiṣṭhiraṃ bhīmasenārjunau ca
03,026.005c saṃsmṛtya rāmaṃ manasā mahātmā; tapasvimadhye 'smayatāmitaujāḥ
03,026.006a taṃ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino 'mī
03,026.006c bhavān idaṃ kiṃ smayatīva hṛṣṭas; tapasvināṃ paśyatāṃ mām udīkṣya
03,026.007 mārkaṇḍeya uvāca
03,026.007a na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṃ bhajate na darpaḥ
03,026.007c tavāpadaṃ tv adya samīkṣya rāmaṃ; satyavrataṃ dāśarathiṃ smarāmi
03,026.008a sa cāpi rājā saha lakṣmaṇena; vane nivāsaṃ pitur eva śāsanāt
03,026.008c dhanvī caran pārtha purā mayaiva; dṛṣṭo girer ṛṣyamūkasya sānau
03,026.009a sahasranetrapratimo mahātmā; mayasya jeta namuceś ca hantā
03,026.009c pitur nideśād anaghaḥ svadharmaṃ; vane vāsaṃ dāśarathiś cakāra
03,026.010a sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ
03,026.010c vihāya bhogān acarad vaneṣu; neśe balasyeti cared adharmam
03,026.011a nṛpāś ca nābhāgabhagīrathādayo; mahīm imāṃ sāgarāntāṃ vijitya
03,026.011c satyena te 'py ajayaṃs tāta lokān; neśe balasyeti cared adharmam
03,026.012a alarkam āhur naravarya santaṃ; satyavrataṃ kāśikarūṣarājam
03,026.012c vihāya rāṣṭrāṇi vasūni caiva; neśe balasyeti cared adharmam
03,026.013a dhātrā vidhir yo vihitaḥ purāṇas; taṃ pūjayanto naravarya santaḥ
03,026.013c saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti cared adharmam
03,026.014a mahābalān parvatakūṭamātrān; viṣāṇinaḥ paśya gajān narendra
03,026.014c sthitān nideśe naravarya dhātur; neśe balasyeti cared adharmam
03,026.015a sarvāṇi bhūtāni narendra paśya; yathā yathāvad vihitaṃ vidhātrā
03,026.015c svayonitas tat kurute prabhāvān; neśe balasyeti cared adharmam
03,026.016a satyena dharmeṇa yathārhavṛttyā; hriyā tathā sarvabhūtāny atītya
03,026.016c yaśaś ca tejaś ca tavāpi dīptaṃ; vibhāvasor bhāskarasyeva pārtha
03,026.017a yathāpratijñaṃ ca mahānubhāva; kṛcchraṃ vane vāsam imaṃ niruṣya
03,026.017c tataḥ śriyaṃ tejasā svena dīptām; ādāsyase pārthiva kauravebhyaḥ
03,026.018 vaiśaṃpāyana uvāca
03,026.018a tam evam uktvā vacanaṃ maharṣis; tapasvimadhye sahitaṃ suhṛdbhiḥ
03,026.018c āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs; tataḥ pratasthe diśam uttarāṃ saḥ
03,027.001 vaiśaṃpāyana uvāca
03,027.001a vasatsv atha dvaitavane pāṇḍaveṣu mahātmasu
03,027.001c anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata
03,027.002a īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ
03,027.002c brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ
03,027.003a yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ
03,027.003c āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ
03,027.004a jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaś ca dhīmatām
03,027.004c saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata
03,027.005a athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram
03,027.005c saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam
03,027.006a paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām
03,027.006c homavelāṃ kuruśreṣṭha saṃprajvalitapāvakām
03,027.007a caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ
03,027.007c bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha
03,027.008a āgastyāś ca mahābhāgā ātreyāś cottamavratāḥ
03,027.008c sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā
03,027.009a idaṃ tu vacanaṃ pārtha śṛṇv ekāgramanā mama
03,027.009c bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava
03,027.010a brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha
03,027.010c udīrṇau dahataḥ śatrūn vanānīvāgnimārutau
03,027.011a nābrāhmaṇas tāta ciraṃ bubhūṣed; icchann imaṃ lokam amuṃ ca jetum
03,027.011c vinītadharmārtham apetamohaṃ; labdhvā dvijaṃ nudati nṛpaḥ sapatnān
03,027.012a caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam
03,027.012c nādhyagacchad balir loke tīrtham anyatra vai dvijāt
03,027.013a anūnam āsīd asurasya kāmair; vairocaneḥ śrīr api cākṣayāsīt
03,027.013c labdhvā mahīṃ brāhmaṇasaṃprayogāt; teṣv ācaran duṣṭam ato vyanaśyat
03,027.014a nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir; varṇaṃ dvitīyaṃ bhajate cirāya
03,027.014c samudranemir namate tu tasmai; yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ
03,027.015a kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham
03,027.015c brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam
03,027.016a brahmaṇy anupamā dṛṣṭiḥ kṣātram apratimaṃ balam
03,027.016c tau yadā carataḥ sārdham atha lokaḥ prasīdati
03,027.017a yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ
03,027.017c tathā dahati rājanyo brāhmaṇena samaṃ ripūn
03,027.018a brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret
03,027.018c alabdhasya ca lābhāya labdhasya ca vivṛddhaye
03,027.019a alabdhalābhāya ca labdhavṛddhaye; yathārhatīrthapratipādanāya
03,027.019c yaśasvinaṃ vedavidaṃ vipaścitaṃ; bahuśrutaṃ brāhmaṇam eva vāsaya
03,027.020a brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira
03,027.020c tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ
03,027.021a tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan
03,027.021c yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan
03,027.022a dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ
03,027.022c indradyumno bhālukiś ca kṛtacetāḥ sahasrapāt
03,027.023a karṇaśravāś ca muñjaś ca lavaṇāśvaś ca kāśyapaḥ
03,027.023c hārītaḥ sthūṇakarṇaś ca agniveśyo 'tha śaunakaḥ
03,027.024a ṛtavāk ca suvāk caiva bṛhadaśva ṛtāvasuḥ
03,027.024c ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ
03,027.025a ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ
03,027.025c ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ
03,028.001 vaiśaṃpāyana uvāca
03,028.001a tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā
03,028.001c upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ
03,028.002a priyā ca darśanīyā ca paṇḍitā ca pativratā
03,028.002c tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt
03,028.003a na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃ cana
03,028.003c vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ
03,028.004a yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam
03,028.004c bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃ cana
03,028.004e vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ
03,028.005a āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ
03,028.005c yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇy aśrāvayat tadā
03,028.005d*0094_01 vacanāny amanojñāni durvācyāni ca saṃsadi
03,028.006a sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ
03,028.006c īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ
03,028.007a caturṇām eva pāpānām aśru vai nāpatat tadā
03,028.007c tvayi bhārata niṣkrānte vanāyājinavāsasi
03,028.008a duryodhanasya karṇasya śakuneś ca durātmanaḥ
03,028.008c durbhrātus tasya cograsya tathā duḥśāsanasya ca
03,028.009a itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama
03,028.009c duḥkhenābhiparītānāṃ netrebhyaḥ prāpataj jalam
03,028.010a idaṃ ca śayanaṃ dṛṣṭvā yac cāsīt te purātanam
03,028.010c śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam
03,028.011a dāntaṃ yac ca sabhāmadhye āsanaṃ ratnabhūṣitam
03,028.011c dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayaty ayam
03,028.012a yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam
03,028.012c tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me
03,028.013a yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam
03,028.013c sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata
03,028.014a yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā
03,028.014c dṛṣṭavaty asmi rājendra sā tvāṃ paśyāmi cīriṇam
03,028.015a yac ca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ
03,028.015c hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam
03,028.016a yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām
03,028.016c dīyate bhojanaṃ rājann atīva guṇavat prabho
03,028.016e tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me
03,028.016f*0095_01 satkṛtāni sahasrāṇi sarvakāmaiḥ purā gṛhe
03,028.016f*0095_02 sarvakāmaiḥ suvihitair yad apūjayathā dvijān
03,028.017a yāṃs te bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ
03,028.017c abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ
03,028.018a sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ
03,028.018c aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ
03,028.019a bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam
03,028.019c dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate
03,028.020a bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta
03,028.020c sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate
03,028.021a satkṛtaṃ vividhair yānair vastrair uccāvacais tathā
03,028.021c taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
03,028.022a kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ
03,028.022c tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ
03,028.023a yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
03,028.023c śarātisarge śīghratvāt kālāntakayamopamaḥ
03,028.024a yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ
03,028.024c yajñe tava mahārāja brāhmaṇān upatasthire
03,028.025a tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ
03,028.025c dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate
03,028.026a dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam
03,028.026c na ca te vardhate manyus tena muhyāmi bhārata
03,028.027a yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat
03,028.027c taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
03,028.028a yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ
03,028.028c prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ
03,028.029a kṣipaty ekena vegena pañca bāṇaśatāni yaḥ
03,028.029c taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
03,028.030a śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe
03,028.030c nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate
03,028.031a darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira
03,028.031c sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate
03,028.031c*0096_01 **** **** kasmāt kṣamasi pārthiva
03,028.031c*0096_02 nakulaṃ sahadevaṃ ca dṛṣṭvā te duḥkhitāv ubhau
03,028.031c*0096_03 aduḥkhārhau manuṣyendra
03,028.032a drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ
03,028.032b*0097_01 dhṛṣṭadyumnasya bhaginīṃ vīrapatnīm anuvratām
03,028.032c māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate
03,028.033a nūnaṃ ca tava naivāsti manyur bharatasattama
03,028.033b*0098_01 tyaktavāṃs tvaṃ vināśāya vyaktaṃ bhṛgupatir yathā
03,028.033c yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ
03,028.034a na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam
03,028.034c tad adya tvayi paśyāmi kṣatriye viparītavat
03,028.035a yo na darśayate tejaḥ kṣatriyaḥ kāla āgate
03,028.035c sarvabhūtāni taṃ pārtha sadā paribhavanty uta
03,028.036a tat tvayā na kṣamā kāryā śatrūn prati kathaṃ cana
03,028.036c tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ
03,028.037a tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati
03,028.037c apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati
03,029.001 draupady uvāca
03,029.001a atrāpy udāharantīmam itihāsaṃ purātanam
03,029.001c prahlādasya ca saṃvādaṃ baler vairocanasya ca
03,029.002a asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam
03,029.002c baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ
03,029.003a kṣamā svic chreyasī tāta utāho teja ity uta
03,029.003c etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate
03,029.004a śreyo yad atra dharmajña brūhi me tad asaṃśayam
03,029.004c kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam
03,029.005a tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ
03,029.005c sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate
03,029.006 prahlāda uvāca
03,029.006a na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā
03,029.006c iti tāta vijānīhi dvayam etad asaṃśayam
03,029.007a yo nityaṃ kṣamate tāta bahūn doṣān sa vindati
03,029.007c bhṛtyāḥ paribhavanty enam udāsīnās tathaiva ca
03,029.008a sarvabhūtāni cāpy asya na namante kadā cana
03,029.008c tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā
03,029.009a avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām
03,029.009c ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ
03,029.010a yānaṃ vastrāṇy alaṃkārāñ śayanāny āsanāni ca
03,029.010c bhojanāny atha pānāni sarvopakaraṇāni ca
03,029.011a ādadīrann adhikṛtā yathākāmam acetasaḥ
03,029.011c pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt
03,029.012a na cainaṃ bhartṛpūjābhiḥ pūjayanti kadā cana
03,029.012c avajñānaṃ hi loke 'smin maraṇād api garhitam
03,029.013a kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukāny api
03,029.013c preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ
03,029.014a apy asya dārān icchanti paribhūya kṣamāvataḥ
03,029.014c dārāś cāsya pravartante yathākāmam acetasaḥ
03,029.015a tathā ca nityam uditā yadi svalpam apīśvarāt
03,029.015c daṇḍam arhanti duṣyanti duṣṭāś cāpy apakurvate
03,029.016a ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām
03,029.016c atha vairocane doṣān imān viddhy akṣamāvatām
03,029.017a asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ
03,029.017c kruddho daṇḍān praṇayati vividhān svena tejasā
03,029.018a mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ
03,029.018c prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā
03,029.019a so 'vamānād arthahānim upālambham anādaram
03,029.019c saṃtāpadveṣalobhāṃś ca śatrūṃś ca labhate naraḥ
03,029.020a krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan
03,029.020c bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api
03,029.021a yo 'pakartṝṃś ca kartṝṃś ca tejasaivopagacchati
03,029.021c tasmād udvijate lokaḥ sarpād veśmagatād iva
03,029.022a yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet
03,029.022c antaraṃ hy asya dṛṣṭvaiva loko vikurute dhruvam
03,029.022e tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet
03,029.022f*0099_01 kāle kāle tu saṃprāpte mṛdus tīkṣṇo 'pi vā bhavet
03,029.023a kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
03,029.023c sa vai sukham avāpnoti loke 'muṣminn ihaiva ca
03,029.024a kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān
03,029.024c ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ
03,029.025a pūrvopakārī yas tu syād aparādhe 'garīyasi
03,029.025c upakāreṇa tat tasya kṣantavyam aparādhinaḥ
03,029.026a abuddhim āśritānāṃ ca kṣantavyam aparādhinām
03,029.026c na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai
03,029.027a atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam
03,029.027c pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn
03,029.028a sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet
03,029.028c dvitīye sati vadhyas tu svalpe 'py apakṛte bhavet
03,029.029a ajānatā bhavet kaś cid aparādhaḥ kṛto yadi
03,029.029c kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā
03,029.030a mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam
03,029.030c nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataro mṛduḥ
03,029.031a deśakālau tu saṃprekṣya balābalam athātmanaḥ
03,029.031b*0100_01 anvīkṣya kāraṇaṃ caiva kāryaṃ tejaḥ kṣamāpi vā
03,029.031c nādeśakāle kiṃ cit syād deśaḥ kālaḥ pratīkṣyate
03,029.031e tathā lokabhayāc caiva kṣantavyam aparādhinaḥ
03,029.032a eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ
03,029.032c ato 'nyathānuvartatsu tejasaḥ kāla ucyate
03,029.033 draupady uvāca
03,029.033a tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa
03,029.033c dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu
03,029.034a na hi kaś cit kṣamākālo vidyate 'dya kurūn prati
03,029.034c tejasaś cāgate kāle teja utsraṣṭum arhasi
03,029.035a mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ
03,029.035c kāle prāpte dvayaṃ hy etad yo veda sa mahīpatiḥ
03,030.000*0101_00 vaiśaṃpāyana uvāca
03,030.000*0101_01 draupadyā vacanaṃ śrutvā ślakṣṇākṣarapadaṃ śubham
03,030.000*0101_02 uvāca draupadīṃ rājā smayamāno yudhiṣṭhiraḥ
03,030.000*0101_03 kāraṇe bhavatī kruddhā dhārtarāṣṭrasya durmateḥ
03,030.000*0101_04 yena krodhaṃ mahāprājñe bahudhā bahu manyase
03,030.000*0101_05 krodhaṃ mūlaharaṃ śatruṃ kāraṇaiḥ śṛṇu taṃ mama
03,030.001 yudhiṣṭhira uvāca
03,030.001a krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ
03,030.001c iti viddhi mahāprājñe krodhamūlau bhavābhavau
03,030.002a yo hi saṃharate krodhaṃ bhāvas tasya suśobhane
03,030.002b*0102_01 yo na saṃharate krodhaṃ tasyābhāvo bhavaty uta
03,030.002b*0102_02 abhāvakaraṇaṃ tasmāt krodho bhavati śobhane
03,030.002c yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe
03,030.002e tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ
03,030.003a krodhamūlo vināśo hi prajānām iha dṛśyate
03,030.003c tat kathaṃ mādṛśaḥ krodham utsṛjel lokanāśanam
03,030.004a kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api
03,030.004c kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate
03,030.005a vācyāvācye hi kupito na prajānāti karhi cit
03,030.005c nākāryam asti kruddhasya nāvācyaṃ vidyate tathā
03,030.006a hiṃsyāt krodhād avadhyāṃś ca vadhyān saṃpūjayed api
03,030.006c ātmānam api ca kruddhaḥ preṣayed yamasādanam
03,030.007a etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ
03,030.007c icchadbhiḥ paramaṃ śreya iha cāmutra cottamam
03,030.008a taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret
03,030.008c etad draupadi saṃdhāya na me manyuḥ pravardhate
03,030.009a ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt
03,030.009c krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ
03,030.010a mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ
03,030.010c balīyasāṃ manuṣyāṇāṃ tyajaty ātmānam antataḥ
03,030.011a tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ
03,030.011c tasmād draupady aśaktasya manyor niyamanaṃ smṛtam
03,030.012a vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati
03,030.012c sa nāśayitvā kleṣṭāraṃ paraloke ca nandati
03,030.013a tasmād balavatā caiva durbalena ca nityadā
03,030.013c kṣantavyaṃ puruṣeṇāhur āpatsv api vijānatā
03,030.014a manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ
03,030.014c kṣamāvato jayo nityaṃ sādhor iha satāṃ matam
03,030.015a satyaṃ cānṛtataḥ śreyo nṛśaṃsāc cānṛśaṃsatā
03,030.015c tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam
03,030.015e mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api
03,030.016a tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ
03,030.016c na krodho 'bhyantaras tasya bhavatīti viniścitam
03,030.017a yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate
03,030.017c tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ
03,030.018a kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati
03,030.018c na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati
03,030.019a hanty avadhyān api kruddho gurūn rūkṣais tudaty api
03,030.019c tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ
03,030.020a dākṣyaṃ hy amarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ
03,030.020c guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā
03,030.021a krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate
03,030.021c kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham
03,030.022a krodhas tv apaṇḍitaiḥ śaśvat teja ity abhidhīyate
03,030.022c rajas tal lokanāśāya vihitaṃ mānuṣān prati
03,030.023a tasmāc chaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran
03,030.023c śreyān svadharmānapago na kruddha iti niścitam
03,030.024a yadi sarvam abuddhīnām atikrāntam amedhasām
03,030.024c atikramo madvidhasya kathaṃ svit syād anindite
03,030.025a yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ
03,030.025c na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ
03,030.026a abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ
03,030.026c evaṃ vināśo bhūtānām adharmaḥ prathito bhavet
03,030.027a ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram
03,030.027c pratihanyād dhataś caiva tathā hiṃsyāc ca hiṃsitaḥ
03,030.028a hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn
03,030.028c hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca
03,030.029a evaṃ saṃkupite loke janma kṛṣṇe na vidyate
03,030.029c prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane
03,030.030a tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe
03,030.030c tasmān manyur vināśāya prajānām abhavāya ca
03,030.031a yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ
03,030.031c tasmāj janma ca bhūtānāṃ bhavaś ca pratipadyate
03,030.032a kṣantavyaṃ puruṣeṇeha sarvāsv āpatsu śobhane
03,030.032c kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam
03,030.033a ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā
03,030.033c yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ
03,030.034a prabhāvavān api naras tasya lokāḥ sanātanāḥ
03,030.034c krodhanas tv alpavijñānaḥ pretya ceha ca naśyati
03,030.035a atrāpy udāharantīmā gāthā nityaṃ kṣamāvatām
03,030.035c gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā
03,030.036a kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
03,030.036c yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati
03,030.037a kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca
03,030.037c kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat
03,030.038a ati brahmavidāṃ lokān ati cāpi tapasvinām
03,030.038c ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān
03,030.039a kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām
03,030.039c kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ
03,030.040a tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet
03,030.040c yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ
03,030.040e bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā
03,030.040f*0103_01 kṣamāvatāṃ brahmaloke lokāḥ paramapūjitāḥ
03,030.041a kṣantavyam eva satataṃ puruṣeṇa vijānatā
03,030.041c yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā
03,030.042a kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
03,030.042c iha saṃmānam ṛcchanti paratra ca śubhāṃ gatim
03,030.043a yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā
03,030.043c teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā
03,030.044a iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām
03,030.044c śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ
03,030.045a pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati
03,030.045c ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ
03,030.045d*0104_01 kṛṣṇaś ca devakīputraḥ śamaṃ saṃpūjayiṣyati
03,030.045e kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ
03,030.046a somadatto yuyutsuś ca droṇaputras tathaiva ca
03,030.046c pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ
03,030.047a etair hi rājā niyataṃ codyamānaḥ śamaṃ prati
03,030.047c rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati
03,030.047d*0105_01 yatra pārtho dhanuṣpāṇir bhīmaḥ kṛṣṇaś ca vīryavān
03,030.048a kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye
03,030.048b*0106_01 kṣayaḥ sarvasya lokasya pṛthivyām iti me matiḥ
03,030.048b*0106_02 bhīṣmo droṇaś ca karṇaś ca kiṃ śeṣaṃ tatra paśyasi
03,030.048c niścitaṃ me sadaivaitat purastād api bhāmini
03,030.049a suyodhano nārhatīti kṣamām evaṃ na vindati
03,030.049c arhas tasyāham ity eva tasmān māṃ vindate kṣamā
03,030.050a etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ
03,030.050c kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā
03,031.001 draupady uvāca
03,031.001a namo dhātre vidhātre ca yau mohaṃ cakratus tava
03,031.001c pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ
03,031.001d*0107_01 karmabhiś cintito loko gatyāgatyā pṛthagvidhaḥ
03,031.001d*0107_02 tasmāt karmāṇi nityāni lobhān mokṣaṃ yiyāsati
03,031.002a neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca
03,031.002c puruṣaḥ śriyam āpnoti na ghṛṇitvena karhi cit
03,031.003a tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham
03,031.003c yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ
03,031.004a na hi te 'dhyagamaj jātu tadānīṃ nādya bhārata
03,031.004c dharmāt priyataraṃ kiṃ cid api cej jīvitād iha
03,031.005a dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te
03,031.005c brāhmaṇā guravaś caiva jānanty api ca devatāḥ
03,031.006a bhīmasenārjunau caiva mādreyau ca mayā saha
03,031.006c tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ
03,031.007a rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ
03,031.007c iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati
03,031.008a ananyā hi naravyāghra nityadā dharmam eva te
03,031.008c buddhiḥ satatam anveti chāyeva puruṣaṃ nijā
03,031.008d*0108_01 chāyevānveti puruṣaṃ dharmaḥ sādhu mayārjitaḥ
03,031.009a nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ
03,031.009c avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata
03,031.010a svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān
03,031.010c daivatāni pitṝṃś caiva satataṃ pārtha sevase
03,031.011a brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ
03,031.011c yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata
03,031.011d*0109_01 bhuñjate rukmapātrībhir yatrāhaṃ paricārikā
03,031.012a āraṇyakebhyo lauhāni bhājanāni prayacchasi
03,031.012c nādeyaṃ brāhmaṇebhyas te gṛhe kiṃ cana vidyate
03,031.013a yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate
03,031.013c tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi
03,031.013d*0110_01 śvabhyaś ca śvapacebhyaś ca dattvā śiṣṭena jīvasi
03,031.014a iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye
03,031.014c vartante pākayajñāś ca yajñakarma ca nityadā
03,031.015a asminn api mahāraṇye vijane dasyusevite
03,031.015c rāṣṭrād apetya vasato dhārmas te nāvasīdati
03,031.016a aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ
03,031.016c etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ
03,031.017a rājan parītayā buddhyā viṣame 'kṣaparājaye
03,031.017c rājyaṃ vasūny āyudhāni bhrātṝn māṃ cāsi nirjitaḥ
03,031.018a ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ
03,031.018c katham akṣavyasanajā buddhir āpatitā tava
03,031.019a atīva moham āyāti manaś ca paridūyate
03,031.019c niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm
03,031.020a atrāpy udāharantīmam itihāsaṃ purātanam
03,031.020c īśvarasya vaśe lokas tiṣṭhate nātmano yathā
03,031.021a dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye
03,031.021c dadhāti sarvam īśānaḥ purastāc chukram uccaran
03,031.022a yathā dārumayī yoṣā naravīra samāhitā
03,031.022c īrayaty aṅgam aṅgāni tathā rājann imāḥ prajāḥ
03,031.023a ākāśa iva bhūtāni vyāpya sarvāṇi bhārata
03,031.023c īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam
03,031.024a śakunis tantubaddho vā niyato 'yam anīśvaraḥ
03,031.024c īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ
03,031.025a maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ
03,031.025c dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ
03,031.026a nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃ cana
03,031.026c srotaso madhyam āpannaḥ kūlād vṛkśa iva cyutaḥ
03,031.027a ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ
03,031.027c īśvaraprerito gacchet svargaṃ narakam eva ca
03,031.028a yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ
03,031.028c dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata
03,031.029a āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ
03,031.029c vyāpya bhūtāni carate na cāyam iti lakṣyate
03,031.030a hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam
03,031.030c yena kārayate karma śubhāśubhaphalaṃ vibhuḥ
03,031.031a paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ
03,031.031c yo hanti bhūtair bhūtāni mohayitvātmamāyayā
03,031.032a anyathā paridṛṣṭāni munibhir vedadarśibhiḥ
03,031.032c anyathā parivartante vegā iva nabhasvataḥ
03,031.033a anyathaiva hi manyante puruṣās tāni tāni ca
03,031.033c anyathaiva prabhus tāni karoti vikaroti ca
03,031.034a yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ
03,031.034c ayasā cāpy ayaś chindyān nirviceṣṭam acetanam
03,031.035a evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ
03,031.035c hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira
03,031.036a saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ
03,031.036c krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva
03,031.037a na mātṛpitṛvad rājan dhātā bhūteṣu vartate
03,031.037c roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ
03,031.038a āryāñ śīlavato dṛṣṭvā hrīmato vṛttikarśitān
03,031.038c anāryān sukhinaś caiva vihvalāmīva cintayā
03,031.039a tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane
03,031.039c dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati
03,031.040a āryaśāstrātige krūre lubdhe dharmāpacāyini
03,031.040c dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute
03,031.041a karma cet kṛtam anveti kartāraṃ nānyam ṛcchati
03,031.041c karmaṇā tena pāpena lipyate nūnam īśvaraḥ
03,031.042a atha karma kṛtaṃ pāpaṃ na cet kartāram ṛcchati
03,031.042c kāraṇaṃ balam eveha janāñ śocāmi durbalān
03,032.001 yudhiṣṭhira uvāca
03,032.001a valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ
03,032.001c uktaṃ tac chrutam asmābhir nāstikyaṃ tu prabhāṣase
03,032.002a nāhaṃ dharmaphalānveṣī rājaputri carāmy uta
03,032.002c dadāmi deyam ity eva yaje yaṣṭavyam ity uta
03,032.003a astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat
03,032.003c gṛhān āvasatā kṛṣṇe yathāśakti karomi tat
03,032.004a dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt
03,032.004c āgamān anatikramya satāṃ vṛttam avekṣya ca
03,032.004e dharma eva manaḥ kṛṣṇe svabhāvāc caiva me dhṛtam
03,032.004f*0111_01 dharmavāṇijyako hīno jaghanyo dharmavādinām
03,032.005a na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati
03,032.005c yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ
03,032.006a ativādān madāc caiva mā dharmam atiśaṅkithāḥ
03,032.006c dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ
03,032.007a dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ
03,032.007c vedāc chūdra ivāpeyāt sa lokād ajarāmarāt
03,032.008a vedādhyāyī dharmaparaḥ kule jāto yaśasvini
03,032.008c sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ
03,032.009a pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ
03,032.009c śāstrātigo mandabuddhir yo dharmam atiśaṅkate
03,032.010a pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ
03,032.010c mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām
03,032.011a vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ
03,032.011c anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ
03,032.012a pratyakṣaṃ paśyasi hy etān divyayogasamanvitān
03,032.012c śāpānugrahaṇe śaktān devair api garīyasaḥ
03,032.013a ete hi dharmam evādau varṇayanti sadā mama
03,032.013c kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ
03,032.014a ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca
03,032.014c rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca
03,032.014d*0112_01 unmattān manyate bālaḥ sarvān āgataniścayān
03,032.015a dharmātiśaṅkī nānyasmin pramāṇam adhigacchati
03,032.015c ātmapramāṇa unnaddhaḥ śreyaso hy avamanyakaḥ
03,032.016a indriyaprītisaṃbaddhaṃ yad idaṃ lokasākṣikam
03,032.016c etāvān manyate bālo moham anyatra gacchati
03,032.017a prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate
03,032.017c dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate
03,032.018a pramāṇāny ativṛtto hi vedaśāstrārthanindakaḥ
03,032.018c kāmalobhānugo mūḍho narakaṃ pratipadyate
03,032.019a yas tu nityaṃ kṛtamatir dharmam evābhipadyate
03,032.019c aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute
03,032.020a ārṣaṃ pramāṇam utkramya dharmān aparipālayan
03,032.020c sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati
03,032.020d*0113_01 yasya nārṣaṃ pramāṇaṃ syāc chiṣṭācāraś ca bhāmini
03,032.020d*0113_02 naiva tasya paro loko nāyam astīti niścayaḥ
03,032.021a śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ
03,032.021c purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ
03,032.022a dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām
03,032.022c saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ
03,032.023a aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ
03,032.023c apratiṣṭhe tamasy etaj jagan majjed anindite
03,032.024a nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām
03,032.024c vighātenaiva yujyeyur na cārthaṃ kiṃ cid āpnuyuḥ
03,032.025a tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca
03,032.025c dānam ārjavam etāni yadi syur aphalāni vai
03,032.026a nācariṣyan pare dharmaṃ pare paratare ca ye
03,032.026c vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ
03,032.027a ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ
03,032.027c īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ
03,032.028a phaladaṃ tv iha vijñāya dhātāraṃ śreyasi dhruve
03,032.028c dharmaṃ te hy ācaran kṛṣṇe tad dhi dharmasanātanam
03,032.029a sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate
03,032.029c dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā
03,032.030a tvayy etad vai vijānīhi janma kṛṣṇe yathā śrutam
03,032.030c vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān
03,032.031a etāvad eva paryāptam upamānaṃ śucismite
03,032.031c karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati
03,032.032a bahunāpi hy avidvāṃso naiva tuṣyanty abuddhayaḥ
03,032.032c teṣāṃ na dharmajaṃ kiṃ cit pretya śarmāsti karma vā
03,032.033a karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ
03,032.033c prabhavaś cāpyayaś caiva devaguhyāni bhāmini
03,032.034a naitāni veda yaḥ kaś cin muhyanty atra prajā imāḥ
03,032.034b*0114_01 api kalpasahasreṇa naraḥ śreyo 'dhigacchati
03,032.034c rakṣyāṇy etāni devānāṃ gūḍhamāyā hi devatāḥ
03,032.035a kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ
03,032.035c prasannair mānasair yuktāḥ paśyanty etāni vai dvijāḥ
03,032.036a na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ
03,032.036c yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā
03,032.037a karmaṇāṃ phalam astīti tathaitad dharma śāśvatam
03,032.037c brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ
03,032.038a tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu
03,032.038c vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja
03,032.039a īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ
03,032.039c śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī
03,032.040a yasya prasādāt tadbhakto martyo gacchaty amartyatām
03,032.040c uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃ cana
03,033.001 draupady uvāca
03,033.001a nāvamanye na garhe ca dharmaṃ pārtha kathaṃ cana
03,033.001c īśvaraṃ kuta evāham avamaṃsye prajāpatim
03,033.002a ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata
03,033.002c bhūyaś ca vilapiṣyāmi sumanās tan nibodha me
03,033.003a karma khalv iha kartavyaṃ jātenāmitrakarśana
03,033.003c akarmāṇo hi jīvanti sthāvarā netare janāḥ
03,033.004a ā mātṛstanapānāc ca yāvac chayyopasarpaṇam
03,033.004c jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira
03,033.005a jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha
03,033.005c icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca
03,033.006a utthānam abhijānanti sarvabhūtāni bhārata
03,033.006c pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam
03,033.007a paśyāmi svaṃ samutthānam upajīvanti jantavaḥ
03,033.007c api dhātā vidhātā ca yathāyam udake bakaḥ
03,033.007d*0115_01 akarmaṇāṃ vai bhūtānāṃ vṛttiḥ syān na hi kā cana
03,033.007d*0115_02 tad evābhiprapadyeta na vihanyāt kathaṃ cana
03,033.008a svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ
03,033.008c kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā
03,033.009a tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā
03,033.009c bhakṣyamāṇo hy anāvāpaḥ kṣīyate himavān api
03,033.010a utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi
03,033.010b*0116_01 tathā hy etā na vardheran karma ced aphalaṃ bhavet
03,033.010c api cāpy aphalaṃ karma paśyāmaḥ kurvato janān
03,033.010e nānyathā hy abhijānanti vṛttiṃ loke kathaṃ cana
03,033.011a yaś ca diṣṭaparo loke yaś cāyaṃ haṭhavādakaḥ
03,033.011c ubhāv apasadāv etau karmabuddhiḥ praśasyate
03,033.012a yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet
03,033.012c avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi
03,033.013a tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇy akarmakṛt
03,033.013c āsīta na ciraṃ jīved anātha iva durbalaḥ
03,033.014a akasmād api yaḥ kaś cid arthaṃ prāpnoti pūruṣaḥ
03,033.014c taṃ haṭheneti manyante sa hi yatno na kasya cit
03,033.015a yac cāpi kiṃ cit puruṣo diṣṭaṃ nāma labhaty uta
03,033.015c daivena vidhinā pārtha tad daivam iti niścitam
03,033.016a yat svayaṃ karmaṇā kiṃ cit phalam āpnoti pūruṣaḥ
03,033.016c pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam
03,033.017a svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt
03,033.017c tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama
03,033.018a evaṃ haṭhāc ca daivāc ca svabhāvāt karmaṇas tathā
03,033.018c yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ
03,033.019a dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ
03,033.019c vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām
03,033.020a yad dhy ayaṃ puruṣaḥ kiṃ cit kurute vai śubhāśubham
03,033.020c tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam
03,033.021a kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi
03,033.021c sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ
03,033.022a teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ
03,033.022c sarvabhūtāni kaunteya kārayaty avaśāny api
03,033.023a manasārthān viniścitya paścāt prāpnoti karmaṇā
03,033.023c buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam
03,033.024a saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha
03,033.024c agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī
03,033.025a tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ
03,033.025c dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye
03,033.026a tataḥ pravartate paścāt karaṇeṣv asya siddhaye
03,033.026c tāṃ siddhim upajīvanti karmaṇām iha jantavaḥ
03,033.027a kuśalena kṛtaṃ karma kartrā sādhu viniścitam
03,033.027c idaṃ tv akuśaleneti viśeṣād upalabhyate
03,033.028a iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet
03,033.028c puruṣaḥ karmasādhyeṣu syāc ced ayam akāraṇam
03,033.029a kartṛtvād eva puruṣaḥ karmasiddhau praśasyate
03,033.029c asiddhau nindyate cāpi karmanāśaḥ kathaṃ tv iha
03,033.030a sarvam eva haṭhenaike diṣṭenaike vadanty uta
03,033.030c puruṣaprayatnajaṃ ke cit traidham etan nirucyate
03,033.031a na caivaitāvatā kāryaṃ manyanta iti cāpare
03,033.031c asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ
03,033.031e dṛśyate hi haṭhāc caiva diṣṭāc cārthasya saṃtatiḥ
03,033.032a kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmataḥ
03,033.032c puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam
03,033.032e kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ
03,033.033a tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ
03,033.033c yadi na syān na bhūtānāṃ kṛpaṇo nāma kaś cana
03,033.034a yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ
03,033.034c tat tat saphalam eva syād yadi na syāt purākṛtam
03,033.035a tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ
03,033.035c tathaivānarthasiddhiṃ ca yathā lokās tathaiva te
03,033.036a kartavyaṃ tv eva karmeti manor eṣa viniścayaḥ
03,033.036b*0117_01 ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām
03,033.036c ekāntena hy anīho 'yaṃ parābhavati pūruṣaḥ
03,033.036d*0118_01 tat tu niḥsaṃśayaṃ na syāt tvayy akarmaṇy avasthite
03,033.037a kurvato hi bhavaty eva prāyeṇeha yudhiṣṭhira
03,033.037c ekāntaphalasiddhiṃ tu na vindaty alasaḥ kva cit
03,033.038a asaṃbhave tv asya hetuḥ prāyaścittaṃ tu lakṣyate
03,033.038c kṛte karmaṇi rājendra tathānṛṇyam avāpyate
03,033.039a alakṣmīr āviśaty enaṃ śayānam alasaṃ naram
03,033.039c niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute
03,033.040a anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ
03,033.040c dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kva cit
03,033.041a ekāntena hy anartho 'yaṃ vartate 'smāsu sāṃpratam
03,033.041c na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite
03,033.042a atha vā siddhir eva syān mahimā tu tathaiva te
03,033.042c vṛkodarasya bībhatsor bhrātroś ca yamayor api
03,033.043a anyeṣāṃ karma saphalam asmākam api vā punaḥ
03,033.043c viprakarṣeṇa budhyeta kṛtakarmā yathā phalam
03,033.044a pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapaty uta
03,033.044c āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam
03,033.045a vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ
03,033.045c yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā
03,033.046a tac ced aphalam asmākaṃ nāparādho 'sti naḥ kva cit
03,033.046c iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet
03,033.047a kurvato nārthasiddhir me bhavatīti ha bhārata
03,033.047c nirvedo nātra gantavyo dvāv etau hy asya karmaṇaḥ
03,033.047e siddhir vāpy atha vāsiddhir apravṛttir ato 'nyathā
03,033.048a bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati
03,033.048c guṇābhāve phalaṃ nyūnaṃ bhavaty aphalam eva vā
03,033.048e anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta
03,033.049a deśakālāv upāyāṃś ca maṅgalaṃ svasti vṛddhaye
03,033.049c yunakti medhayā dhīro yathāśakti yathābalam
03,033.050a apramattena tat kāryam upadeṣṭā parākramaḥ
03,033.050c bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ
03,033.051a yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ
03,033.051c sāmnaivārthaṃ tato lipset karma cāsmai prayojayet
03,033.052a vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira
03,033.052c api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ
03,033.053a utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe
03,033.053c ānṛṇyam āpnoti naraḥ parasyātmana eva ca
03,033.054a na caivātmāvamantavyaḥ puruṣeṇa kadā cana
03,033.054c na hy ātmaparibhūtasya bhūtir bhavati bhārata
03,033.055a evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata
03,033.055c citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ
03,033.056a brāhmaṇaṃ me pitā pūrvaṃ vāsayām āsa paṇḍitam
03,033.056c so 'smā artham imaṃ prāha pitre me bharatarṣabha
03,033.057a nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā
03,033.057c teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe
03,033.058a sa māṃ rājan karmavatīm āgatām āha sāntvayan
03,033.058c śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira
03,034.001 vaiśaṃpāyana uvāca
03,034.001a yājñasenyā vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ
03,034.001c niḥśvasann upasaṃgamya kruddho rājānam abravīt
03,034.002a rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām
03,034.002c dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane
03,034.003a naiva dharmeṇa tad rājyaṃ nārjavena na caujasā
03,034.003c akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ
03,034.004a gomāyuneva siṃhānāṃ durbalena balīyasām
03,034.004c āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam
03,034.005a dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ
03,034.005c artham utsṛjya kiṃ rājan durgeṣu paritapyase
03,034.006a bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam
03,034.006c ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā
03,034.007a kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ
03,034.007c hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte
03,034.008a bhavataḥ priyam ity evaṃ mahad vyasanam īdṛśam
03,034.008c dharmakāme pratītasya pratipannāḥ sma bhārata
03,034.009a karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān
03,034.009c ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha
03,034.010a yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi
03,034.010c bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam
03,034.011a athainām anvavekṣasva mṛgacaryām ivātmanaḥ
03,034.011c avīrācaritāṃ rājan na balasthair niṣevitām
03,034.012a yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ
03,034.012c na cāham abhinandāmi na ca mādrīsutāv ubhau
03,034.013a bhavān dharmo dharma iti satataṃ vratakarśitaḥ
03,034.013c kaccid rājan na nirvedād āpannaḥ klībajīvikām
03,034.013d*0119_01 aśakyam iti vā kaś cit kṣātraṃ naiva smariṣyasi
03,034.013d*0120_01 durmanuṣyā hi nirvedād āpannāḥ klībajīvikām
03,034.014a durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam
03,034.014b*0121_01 pratipannā viṣīdanti paṅke gaur iva durbalā
03,034.014b*0122_01 yad asmān sarvakāryeṣu samarthā dhṛtarāṣṭrajāḥ
03,034.014c aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam
03,034.015a sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam
03,034.015c ānṛśaṃsyaparo rājan nānartham avabudhyase
03,034.016a asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ
03,034.016c aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ
03,034.017a tatra ced yudhyamānānām ajihmam anivartinām
03,034.017c sarvaśo hi vadhaḥ śreyān pretya lokāṃl labhemahi
03,034.018a atha vā vayam evaitān nihatya bharatarṣabha
03,034.018c ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ
03,034.019a sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām
03,034.019c kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām
03,034.020a ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe
03,034.020c anyair apahṛte rājye praśaṃsaiva na garhaṇā
03,034.021a karśanārtho hi yo dharmo mitrāṇām ātmanas tathā
03,034.021c vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat
03,034.022a sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam
03,034.022c jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā
03,034.023a yasya dharmo hi dharmārthaṃ kleśabhāṅ na sa paṇḍitaḥ
03,034.023c na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva
03,034.024a yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ
03,034.024c rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ
03,034.025a ativelaṃ hi yo 'rthārthī netarāv anutiṣṭhati
03,034.025c sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ
03,034.026a satataṃ yaś ca kāmārthī netarāv anutiṣṭhati
03,034.026c mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate
03,034.027a tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam
03,034.027c kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye
03,034.028a tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ
03,034.028c prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā
03,034.029a sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ
03,034.029c itaretarayonī tau viddhi meghodadhī yathā
03,034.030a dravyārthasparśasaṃyoge yā prītir upajāyate
03,034.030c sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate
03,034.031a arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati
03,034.031c artham ṛcchati kāmārthī na kāmād anyam ṛcchatī
03,034.031d*0123_01 kāmārthī caiva yaḥ kāmaṃ na kāmād anyam ṛcchati
03,034.032a na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat
03,034.032c upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ
03,034.033a imāñ śakunikān rājan hanti vaitaṃsiko yathā
03,034.033c etad rūpam adharmasya bhūteṣu ca vihiṃsatām
03,034.034a kāmāl lobhāc ca dharmasya pravṛttiṃ yo na paśyati
03,034.034c sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ
03,034.035a vyaktaṃ te vidito rājann artho dravyaparigrahaḥ
03,034.035c prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm
03,034.036a tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā
03,034.036b*0124_01 dravyaparigrahāyārtho garīyān durbalātmanaḥ
03,034.036c anartham iti manyante so 'yam asmāsu vartate
03,034.037a indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca
03,034.037c viṣaye vartamānānāṃ yā prītir upajāyate
03,034.037e sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam
03,034.038a evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca
03,034.038c na dharmapara eva syān na cārthaparamo naraḥ
03,034.038e na kāmaparamo vā syāt sarvān seveta sarvadā
03,034.039a dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret
03,034.039c ahany anucared evam eṣa śāstrakṛto vidhiḥ
03,034.040a kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret
03,034.040c vayasy anucared evam eṣa śāstrakṛto vidhiḥ
03,034.041a dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara
03,034.041c vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ
03,034.042a mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām
03,034.042c prāptir vā buddhim āsthāya sopāyaṃ kurunandana
03,034.043a tad vāśu kriyatāṃ rājan prāptir vāpy adhigamyatām
03,034.043c jīvitaṃ hy āturasyeva duḥkham antaravartinaḥ
03,034.044a viditaś caiva te dharmaḥ satataṃ caritaś ca te
03,034.044c jānate tvayi śaṃsanti suhṛdaḥ karmacodanām
03,034.045a dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam
03,034.045c eṣa dharmaḥ paro rājan phalavān pretya ceha ca
03,034.046a eṣa nārthavihīnena śakyo rājan niṣevitum
03,034.046c akhilāḥ puruṣavyāghra guṇāḥ syur yady apītare
03,034.047a dharmamūlaṃ jagad rājan nānyad dharmād viśiṣyate
03,034.047c dharmaś cārthena mahatā śakyo rājan niṣevitum
03,034.048a na cārtho bhaikṣacaryeṇa nāpi klaibyena karhi cit
03,034.048c vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā
03,034.049a pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ
03,034.049c tejasaivārthalipsāyāṃ yatasva puruṣarṣabha
03,034.050a bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā
03,034.050c kṣatriyasya viśeṣeṇa dharmas tu balam aurasam
03,034.050d*0125_01 svadharmaṃ pratipadyasva jahi śatrūn samāgatān
03,034.050d*0125_02 dhārtarāṣṭravanaṃ pārtha mayā pārthena nāśaya
03,034.051a udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ
03,034.051c udāraṃ pratipadyasva nāvare sthātum arhasi
03,034.052a anubudhyasva rājendra vettha dharmān sanātanān
03,034.052c krūrakarmābhijāto 'si yasmād udvijate janaḥ
03,034.053a prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam
03,034.053c eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ
03,034.054a tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi
03,034.054c svadharmād dhi manuṣyāṇāṃ calanaṃ na praśasyate
03,034.055a sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ
03,034.055c vīryam āsthāya kaunteya dhuram udvaha dhuryavat
03,034.056a na hi kevaladharmātmā pṛthivīṃ jātu kaś cana
03,034.056c pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam
03,034.057a jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām
03,034.057c nikṛtyā labhate rājyam āhāram iva śalyakaḥ
03,034.058a bhrātaraḥ pūrvajātāś ca susamṛddhāś ca sarvaśaḥ
03,034.058c nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha
03,034.059a evaṃ balavataḥ sarvam iti buddhvā mahīpate
03,034.059c jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ
03,034.060a na hy arjunasamaḥ kaś cid yudhi yoddhā dhanurdharaḥ
03,034.060c bhavitā vā pumān kaś cin matsamo vā gadādharaḥ
03,034.061a sattvena kurute yuddhaṃ rājan subalavān api
03,034.061c na pramāṇena notsāhāt sattvastho bhava pāṇḍava
03,034.062a sattvaṃ hi mūlam arthasya vitathaṃ yad ato 'nyathā
03,034.062c na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī
03,034.063a arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā
03,034.063c bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ
03,034.064a arthena tu samo 'nartho yatra labhyeta nodayaḥ
03,034.064c na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat
03,034.065a evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ
03,034.065c bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ
03,034.066a amitraṃ mitrasaṃpannaṃ mitrair bhindanti paṇḍitāḥ
03,034.066c bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe
03,034.067a sattvena kurute yuddhaṃ rājan subalavān api
03,034.067c nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ
03,034.068a sarvathā saṃhatair eva durbalair balavān api
03,034.068c amitraḥ śakyate hantuṃ madhuhā bhramarair iva
03,034.069a yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ
03,034.069c atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava
03,034.070a etad dhy api tapo rājan purāṇam iti naḥ śrutam
03,034.070c vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ
03,034.070d*0126_01 na tathā tapasā rājaṃl lokān prāpnoti kṣatriyaḥ
03,034.070d*0126_02 yathā sṛṣṭena yuddhena vijayenetareṇa vā
03,034.071a apeyāt kila bhāḥ sūryāl lakṣmīś candramasas tathā
03,034.071c iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām
03,034.072a bhavataś ca praśaṃsābhir nindābhir itarasya ca
03,034.072c kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ
03,034.073a idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te
03,034.073c sametāḥ kathayantīha muditāḥ satyasaṃdhatām
03,034.074a yan na mohān na kārpaṇyān na lobhān na bhayād api
03,034.074c anṛtaṃ kiṃ cid uktaṃ te na kāmān nārthakāraṇāt
03,034.075a yad enaḥ kurute kiṃ cid rājā bhūmim avāpnuvan
03,034.075c sarvaṃ tan nudate paścād yajñair vipuladakṣiṇaiḥ
03,034.076a brāhmaṇebhyo dadad grāmān gāś ca rājan sahasraśaḥ
03,034.076c mucyate sarvapāpebhyas tamobhya iva candramāḥ
03,034.077a paurajānapadāḥ sarve prāyaśaḥ kurunandana
03,034.077c savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira
03,034.077d*0127_01 dhārtarāṣṭrīṃ mahārāja na śaṃsanti matiṃ janāḥ
03,034.078a śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā
03,034.078c satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā
03,034.079a iti nirvacanaṃ loke ciraṃ carati bhārata
03,034.079c api caitat striyo bālāḥ svādhyāyam iva kurvate
03,034.079d*0128_01 imām avasthāṃ ca gate sahāsmābhir ariṃdama
03,034.079d*0128_02 hanta naṣṭāḥ sma sarve vai bhavatopadrave sati
03,034.080a sa bhavān ratham āsthāya sarvopakaraṇānvitam
03,034.080c tvaramāṇo 'bhiniryātu ciram arthopapādakam
03,034.081a vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam
03,034.081c astravidbhiḥ parivṛto bhrātṛbhir dṛḍhadhanvibhiḥ
03,034.081e āśīviṣasamair vīrair marudbhir iva vṛtrahā
03,034.082a amitrāṃs tejasā mṛdnann asurebhya ivārihā
03,034.082c śriyam ādatsva kaunteya dhārtarāṣṭrān mahābala
03,034.083a na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām
03,034.083c sparśam āśīviṣābhānāṃ martyaḥ kaś cana saṃsahet
03,034.083d*0129_01 kaḥ parair hriyamāṇānām ātmabhāvena saṃsahet
03,034.084a na sa vīro na mātaṅgo na sadaśvo 'sti bhārata
03,034.084c yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge
03,034.085a sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca
03,034.085c kathaṃ svid yudhi kaunteya rājyaṃ na prāpnuyāmahe
03,034.085d*0130_01 śatruhastagatāṃ rājan kathaṃ svinn āharer mahīm
03,034.085d*0130_02 iha yatnam upāhṛtya balena mahatānvitaḥ
03,035.000*0131_00 vaiśaṃpāyana uvāca
03,035.000*0131_01 sa evam uktas tu mahānubhāvaḥ
03,035.000*0131_02 satyavrato bhīmasenena rājā
03,035.000*0131_03 ajātaśatrus tadanantaraṃ vai
03,035.000*0131_04 dhairyānvito vākyam idaṃ babhāṣe
03,035.001 yudhiṣṭhira uvāca
03,035.001a asaṃśayaṃ bhārata satyam etad; yan mā tudan vākyaśalyaiḥ kṣiṇoṣi
03,035.001c na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṃ va āgāt
03,035.002a ahaṃ hy akṣān anvapadyaṃ jihīrṣan; rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt
03,035.002c tan mā śaṭhaḥ kitavaḥ pratyadevīt; suyodhanārthaṃ subalasya putraḥ
03,035.003a mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṃ pravapann akṣapūgān
03,035.003c amāyinaṃ māyayā pratyadevīt; tato 'paśyaṃ vṛjinaṃ bhīmasena
03,035.004a akṣān hi dṛṣṭvā śakuner yathāvat; kāmānulomān ayujo yujaś ca
03,035.004c śakyaṃ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam
03,035.005a yantuṃ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ
03,035.005c na te vācaṃ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt
03,035.006a sa no rājā dhṛtarāṣṭrasya putro; nyapātayad vyasane rājyam icchan
03,035.006c dāsyaṃ ca no 'gamayad bhīmasena; yatrābhavac charaṇaṃ draupadī naḥ
03,035.007a tvaṃ cāpi tad vettha dhanaṃjayaś ca; punardyūtāyāgatānāṃ sabhāṃ naḥ
03,035.007c yan mābravīd dhṛtarāṣṭrasya putra; ekaglahārthaṃ bharatānāṃ samakṣam
03,035.008a vane samā dvādaśa rājaputra; yathākāmaṃ viditam ajātaśatro
03,035.008c athāparaṃ cāviditaṃ carethāḥ; sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ
03,035.009a tvāṃ cec chrutvā tāta tathā carantam; avabhotsyante bhāratānāṃ carāḥ sma
03,035.009c anyāṃś carethās tāvato 'bdāṃs tatas tvaṃ; niścitya tat pratijānīhi pārtha
03,035.010a caraiś cen no 'viditaḥ kālam etaṃ; yukto rājan mohayitvā madīyān
03,035.010c bravīmi satyaṃ kurusaṃsadīha; tavaiva tā bhārata pañca nadyaḥ
03,035.011a vayaṃ caivaṃ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān
03,035.011c vasema ity āha purā sa rājā; madhye kurūṇāṃ sa mayoktas tatheti
03,035.012a tatra dyūtam abhavan no jaghanyaṃ; tasmiñ jitāḥ pravrajitāś ca sarve
03,035.012c itthaṃ ca deśān anusaṃcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ
03,035.013a suyodhanaś cāpi na śāntim icchan; bhūyaḥ sa manyor vaśam anvagacchat
03,035.013c udyojayām āsa kurūṃś ca sarvān; ye cāsya ke cid vaśam anvagacchan
03,035.014a taṃ saṃdhim āsthāya satāṃ sakāśe; ko nāma jahyād iha rājyahetoḥ
03,035.014c āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṃ praśiṣyāt
03,035.015a tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṃ paryamṛkṣaḥ
03,035.015c bāhū didhakṣan vāritaḥ phalgunena; kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat
03,035.016a prāg eva caivaṃ samayakriyāyāḥ; kiṃ nābravīḥ pauruṣam āvidānaḥ
03,035.016c prāptaṃ tu kālaṃ tv abhipadya paścāt; kiṃ mām idānīm ativelam āttha
03,035.017a bhūyo 'pi duḥkhaṃ mama bhīmasena; dūye viṣasyeva rasaṃ viditvā
03,035.017c yad yājñasenīṃ parikṛṣyamāṇāṃ; saṃdṛśya tat kṣāntam iti sma bhīma
03,035.018a na tv adya śakyaṃ bharatapravīra; kṛtvā yad uktaṃ kuruvīramadhye
03,035.018c kālaṃ pratīkṣasva sukhodayasya; paktiṃ phalānām iva bījavāpaḥ
03,035.019a yadā hi pūrvaṃ nikṛto nikṛtyā; vairaṃ sapuṣpaṃ saphalaṃ viditvā
03,035.019c mahāguṇaṃ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke
03,035.020a śriyaṃ ca loke labhate samagrāṃ; manye cāsmai śatravaḥ saṃnamante
03,035.020c mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam
03,035.021a mama pratijñāṃ ca nibodha satyāṃ; vṛṇe dharmam amṛtāj jīvitāc ca
03,035.021c rājyaṃ ca putrāś ca yaśo dhanaṃ ca; sarvaṃ na satyasya kalām upaiti
03,036.001 bhīmasena uvāca
03,036.001a saṃdhiṃ kṛtvaiva kālena antakena patatriṇā
03,036.001c anantenāprameyena srotasā sarvahāriṇā
03,036.002a pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ
03,036.002c phenadharmā mahārāja phaladharmā tathaiva ca
03,036.003a nimeṣād api kaunteya yasyāyur apacīyate
03,036.003c sūcyevāñjanacūrṇasya kim iti pratipālayet
03,036.004a yo nūnam amitāyuḥ syād atha vāpi pramāṇavit
03,036.004c sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān
03,036.005a pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa
03,036.005c āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati
03,036.006a śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam
03,036.006c prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe
03,036.006d*0132_01 kālo nūnaṃ manuṣyasya nityaṃ saṃnihito 'mṛtaḥ
03,036.007a yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ
03,036.007c ayātayitvā vairāṇi so 'vasīdati gaur iva
03,036.008a yo na yātayate vairam alpasattvodyamaḥ pumān
03,036.008c aphalaṃ tasya janmāhaṃ manye durjātajāyinaḥ
03,036.009a hairaṇyau bhavato bāhū śrutir bhavati pārthiva
03,036.009c hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu
03,036.010a hatvā cet puruṣo rājan nikartāram ariṃdama
03,036.010c ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ
03,036.011a amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ
03,036.011c yenāham abhisaṃtapto na naktaṃ na divā śaye
03,036.012a ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe
03,036.012c āste paramasaṃtapto nūnaṃ siṃha ivāśaye
03,036.013a yo 'yam eko 'bhimanute sarvāṃl loke dhanurbhṛtaḥ
03,036.013c so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati
03,036.014a nakulaḥ sahadevaś ca vṛddhā mātā ca vīrasūḥ
03,036.014c tavaiva priyam icchanta āsate jaḍamūkavat
03,036.015a sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ
03,036.015c aham eko 'bhisaṃtapto mātā ca prativindhyataḥ
03,036.016a priyam eva tu sarveṣāṃ yad bravīmy uta kiṃ cana
03,036.016c sarve hī vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ
03,036.017a netaḥ pāpīyasī kā cid āpad rājan bhaviṣyati
03,036.017c yan no nīcair alpabalai rājyam ācchidya bhujyate
03,036.018a śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa
03,036.018c kleśāṃs titikṣase rājan nānyaḥ kaś cit praśaṃsati
03,036.018d*0133_01 śrotriyasyeva te rājan mandakasyāvipaścitaḥ
03,036.018d*0133_02 anuvākahatā buddhir naiṣā tattvārthadarśinī
03,036.019a ghṛṇī brāhmaṇarūpo 'si kathaṃ kṣatre ajāyathāḥ
03,036.019c asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ
03,036.020a aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt
03,036.020c krūrān nikṛtisaṃyuktān vihitān aśamātmakān
03,036.020d*0134_01 dhārtarāṣṭrān mahārāja kṣamase kiṃ durātmanaḥ
03,036.020d*0135_01 jñāne tapasi śaurye vā yasya na prathitaṃ yaśaḥ
03,036.020d*0135_02 vidyāyām atha lābhe vā mātur uccāra eva saḥ
03,036.021a kartavye puruṣavyāghra kim āsse pīṭhasarpavat
03,036.021c buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca
03,036.022a tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam
03,036.022c channam icchasi kaunteya yo 'smān saṃvartum icchasi
03,036.023a ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca
03,036.023c divīva pārtha sūryeṇa na śakyā carituṃ tvayā
03,036.024a bṛhacchāla ivānūpe śākhāpuṣpapalāśavān
03,036.024c hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati
03,036.025a imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū
03,036.025c nakulaḥ sahadevaś ca kathaṃ pārtha cariṣyataḥ
03,036.026a puṇyakīrtī rājaputrī draupadī vīrasūr iyam
03,036.026c viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati
03,036.027a māṃ cāpi rājañ jānanti ākumāram imāḥ prajāḥ
03,036.027c ajñātacaryāṃ paśyāmi meror iva nigūhanam
03,036.028a tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ
03,036.028c rājāno rājaputrāś ca dhṛtarāṣṭram anuvratāḥ
03,036.029a na hi te 'py upaśāmyanti nikṛtānāṃ nirākṛtāḥ
03,036.029c avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ
03,036.030a te 'py asmāsu prayuñjīran pracchannān subahūñ janān
03,036.030c ācakṣīraṃś ca no jñātvā tan naḥ syāt sumahad bhayam
03,036.031a asmābhir uṣitāḥ samyag vane māsās trayodaśa
03,036.031c parimāṇena tān paśya tāvataḥ parivatsarān
03,036.032a asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ
03,036.032c pūtikān iva somasya tathedaṃ kriyatām iti
03,036.033a atha vānaḍuhe rājan sādhave sādhuvāhine
03,036.033c sauhityadānād ekasmād enasaḥ pratimucyate
03,036.034a tasmāc chatruvadhe rājan kriyatāṃ niścayas tvayā
03,036.034c kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt
03,037.001 vaiśaṃpāyana uvāca
03,037.001a bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ
03,037.001c niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ
03,037.001d*0136_01 śrutā me rājadharmāś ca varṇānāṃ ca pṛthak pṛthak
03,037.001d*0136_02 āyatyāṃ ca tadātve ca yaḥ paśyati sa paśyati
03,037.001d*0136_03 dharmasya jānamāno 'haṃ gatim agryāṃ sudurvidām
03,037.001d*0136_04 kathaṃ balāt kariṣyāmi meror iva vimardanam
03,037.002a sa muhūrtam iva dhyātvā viniścityetikṛtyatām
03,037.002c bhīmasenam idaṃ vākyam apadāntaram abravīt
03,037.003a evam etan mahābāho yathā vadasi bhārata
03,037.003c idam anyat samādhatsva vākyaṃ me vākyakovida
03,037.004a mahāpāpāni karmāṇi yāni kevalasāhasāt
03,037.004c ārabhyante bhīmasena vyathante tāni bhārata
03,037.005a sumantrite suvikrānte sukṛte suvicārite
03,037.005c sidhyanty arthā mahābāho daivaṃ cātra pradakṣiṇam
03,037.006a tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam
03,037.006c ārabdhavyam idaṃ karma manyase śṛṇu tatra me
03,037.007a bhūriśravāḥ śalaś caiva jalasaṃdhaś ca vīryavān
03,037.007c bhīṣmo droṇaś ca karṇaś ca droṇaputraś ca vīryavān
03,037.008a dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ
03,037.008c sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ
03,037.009a rājānaḥ pārthivāś caiva ye 'smābhir upatāpitāḥ
03,037.009c saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāṃpratam
03,037.010a duryodhanahite yuktā na tathāsmāsu bhārata
03,037.010c pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe
03,037.011a sarve kauravasainyasya saputrāmātyasainikāḥ
03,037.011c saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ
03,037.012a duryodhanena te vīrā mānitāś ca viśeṣataḥ
03,037.012c prāṇāṃs tyakṣyanti saṃgrāme iti me niścitā matiḥ
03,037.013a samā yady api bhīṣmasya vṛttir asmāsu teṣu ca
03,037.013c droṇasya ca mahābāho kṛpasya ca mahātmanaḥ
03,037.014a avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ
03,037.014c tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān
03,037.015a sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
03,037.015c ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ
03,037.016a amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ
03,037.016c sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ
03,037.017a anirjitya raṇe sarvān etān puruṣasattamān
03,037.017c aśakyo hy asahāyena hantuṃ duryodhanas tvayā
03,037.018a na nidrām adhigacchāmi cintayāno vṛkodara
03,037.018c ati sarvān dhanurgrāhān sūtaputrasya lāghavam
03,037.019a etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ
03,037.019c babhūva vimanās trasto na caivovāca kiṃ cana
03,037.020a tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ
03,037.020c ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ
03,037.021a so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ
03,037.021c yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ
03,037.022a yudhiṣṭhira mahābāho vedmi te hṛdi mānasam
03,037.022c manīṣayā tataḥ kṣipram āgato 'smi nararṣabha
03,037.023a bhīṣmād droṇāt kṛpāt karṇād droṇaputrāc ca bhārata
03,037.023b*0137_01 duryodhanān nṛpasutāt tathā duḥśāsanād api
03,037.023c yat te bhayam amitraghna hṛdi saṃparivartate
03,037.024a tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā
03,037.024c tac chrutvā dhṛtim āsthāya karmaṇā pratipādaya
03,037.024d*0138_01 pratipādya tu rājendra tataḥ kṣipraṃ jvaraṃ jahi
03,037.025a tata ekāntam unnīya pārāśaryo yudhiṣṭhiram
03,037.025c abravīd upapannārtham idaṃ vākyaviśāradaḥ
03,037.026a śreyasas te paraḥ kālaḥ prāpto bharatasattama
03,037.026c yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ
03,037.027a gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva
03,037.027c vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te
03,037.027e yām avāpya mahābāhur arjunaḥ sādhayiṣyati
03,037.028a astrahetor mahendraṃ ca rudraṃ caivābhigacchatu
03,037.028c varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava
03,037.028e śakto hy eṣa surān draṣṭuṃ tapasā vikrameṇa ca
03,037.029a ṛṣir eṣa mahātejā nārāyaṇasahāyavān
03,037.029c purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ
03,037.030a astrāṇīndrāc ca rudrāc ca lokapālebhya eva ca
03,037.030c samādāya mahābāhur mahat karma kariṣyati
03,037.031a vanād asmāc ca kaunteya vanam anyad vicintyatām
03,037.031c nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate
03,037.032a ekatra ciravāso hi na prītijanano bhavet
03,037.032c tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ
03,037.033a mṛgāṇām upayogaś ca vīrudoṣadhisaṃkṣayaḥ
03,037.033c bibharṣi hi bahūn viprān vedavedāṅgapāragān
03,037.034a evam uktvā prapannāya śucaye bhagavān prabhuḥ
03,037.034c provāca yogatattvajño yogavidyām anuttamām
03,037.035a dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ
03,037.035c anujñāya ca kaunteyaṃ tatraivāntaradhīyata
03,037.036a yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ
03,037.036c dhārayām āsa medhāvī kāle kāle samabhyasan
03,037.037a sa vyāsavākyamudito vanād dvaitavanāt tataḥ
03,037.037c yayau sarasvatītīre kāmyakaṃ nāma kānanam
03,037.038a tam anvayur mahārāja śikṣākṣaravidas tathā
03,037.038c brāhmaṇās tapasā yuktā devendram ṛṣayo yathā
03,037.039a tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ
03,037.039a*0139_01 **** **** rṣayo devapatiṃ yathā
03,037.039a*0139_02 saṃprāpya tad vanaṃ ramyaṃ
03,037.039c nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ
03,037.040a tatra te nyavasan rājan kaṃ cit kālaṃ manasvinaḥ
03,037.040c dhanurvedaparā vīrāḥ śṛṇvānā vedam uttamam
03,037.041a caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ
03,037.041c pitṛdaivataviprebhyo nirvapanto yathāvidhi
03,038.001 vaiśaṃpāyana uvāca
03,038.001a kasya cit tv atha kālasya dharmarājo yudhiṣṭhiraḥ
03,038.001c saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt
03,038.002a vivikte viditaprajñam arjunaṃ bharatarṣabham
03,038.002c sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan
03,038.003a sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ
03,038.003c dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha
03,038.004a bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata
03,038.004c dhanurvedaś catuṣpāda eteṣv adya pratiṣṭhitaḥ
03,038.005a brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam
03,038.005c sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ
03,038.006a te sarve dhṛtarāṣṭrasya putreṇa parisāntvitāḥ
03,038.006c saṃvibhaktāś ca tuṣṭāś ca guruvat teṣu vartate
03,038.006d*0140_01 aikātmyaṃ ca gatāḥ sarve dhārtarāṣṭreṇa bhārata
03,038.007a sarvayodheṣu caivāsya sadā vṛttir anuttamā
03,038.007b*0141_01 ācāryā mānitās tuṣṭāḥ śāntiṃ vyavaharanty uta
03,038.007c śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ
03,038.008a adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā
03,038.008b*0142_01 sagrāmanagarā pārtha sasāgaravanākarā
03,038.008b*0143_01 anena brahmaṇā tāta sarvaṃ saṃpratipadyate
03,038.008c tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ
03,038.008e tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama
03,038.009a kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā
03,038.009c tayā prayuktayā samyag jagat sarvaṃ prakāśate
03,038.009e tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ
03,038.010a devatānāṃ yathākālaṃ prasādaṃ pratipālaya
03,038.010c tapasā yojayātmānam ugreṇa bharatarṣabha
03,038.011a dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ
03,038.011c na kasya cid dadan mārgaṃ gaccha tātottarāṃ diśam
03,038.011e indre hy astrāṇi divyāni samastāni dhanaṃjaya
03,038.012a vṛtrād bhītais tadā devair balam indre samarpitam
03,038.012c tāny ekasthāni sarvāṇi tatas tvaṃ pratipatsyase
03,038.013a śakram eva prapadyasva sa te 'strāṇi pradāsyati
03,038.013b@003_0001 yogayuktasya te pārtha tatra nāsti vicāraṇā
03,038.013b@003_0002 pravarām atulāṃ satyāṃ nirdoṣāṃ sarvadā satām
03,038.013b@003_0003 tām ekaḥ pāṇḍaveṣv adya astraṃ prāpto dhanaṃjayaḥ
03,038.013b@003_0004 na cādharmam imaṃ devā nāsiddhaṃ nātapasvinam
03,038.013b@003_0005 draṣṭum icchanti kaunteya calacittaṃ kathaṃ cana
03,038.013b@003_0006 rorūyamāṇaṃ kaṭuka īrṣukaḥ kaṭukākṣaram
03,038.013b@003_0007 duṣṭaḥ ślāghanakaḥ kṣeptā hantātha vicikitsitaḥ
03,038.013b@003_0008 viśvastahantā māyāvī krodhano 'nṛtabhāṣitā
03,038.013b@003_0009 atyāśī nāstiko 'dānto mitradhṛk sarvaśaṅkitaḥ
03,038.013b@003_0010 ākroṣṭā cātimānī ca raudro lubdho 'tha lolupaḥ
03,038.013b@003_0011 stenaś ca madyapaś caiva bhrūṇahā gurutalpagaḥ
03,038.013b@003_0012 saṃbhāvitātmā cātyarthaṃ nṛśaṃsaḥ paruṣaś ca ha
03,038.013b@003_0013 naite lokān āpnuvanti nirlokās te dhanaṃjaya
03,038.013b@003_0014 ānṛśaṃsyam anukrośaṃ satyaṃ karuṇaveditā
03,038.013b@003_0015 damaḥ sthitir dhṛtir dharmaḥ kṣamā rūpam anuttamam
03,038.013b@003_0016 dayā damaś ca dharmaś ca gurupūjā kṛtajñatā
03,038.013b@003_0017 mitratā dvijabhaktiś ca vasanti tvayi phālguna
03,038.013b@003_0018 vyapekṣā sarvabhūteṣu kṣamā dānaṃ matiḥ smṛtiḥ
03,038.013b@003_0019 tasmāt kauravya śakreṇa sameṣyasi dhanaṃjaya
03,038.013b@003_0020 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ
03,038.013b@003_0021 suhṛdāṃ sodarāṇāṃ ca sarveṣāṃ bharatarṣabha
03,038.013b@003_0022 tvaṃ gatiḥ paramā tāta vṛtrahā marutām iva
03,038.013b@003_0023 tasmiṃs trayodaśe varṣe bhrātaraḥ suhṛdaś ca te
03,038.013b@003_0024 sarve 'bhisaṃśrayiṣyanti bāhuvīryaṃ mahābala
03,038.013b@003_0025 sa pārtha pitaraṃ gaccha sahasrākṣam ariṃdama
03,038.013b@003_0026 muṣṭigrahaṇam ādatsva sarvāstrāṇi ca vāsavāt
03,038.013b@003_0027 śataśṛṅge mahābāho maghavān idam abravīt
03,038.013b@003_0028 śṛṇvatāṃ sarvabhūtānāṃ tvām upāghrāya mūrdhani
03,038.013b@003_0029 viditaḥ sarvabhūtānāṃ divaṃ tāta gamiṣyasi
03,038.013b@003_0030 prāpya puṇyakṛtāṃ lokān raṃsyate jayatāṃ varaḥ
03,038.013b@003_0031 mānitas tridaśaiḥ pārtha vihṛtya susukhaṃ divi
03,038.013b@003_0032 avāpya paramāstrāṇi pṛthivīṃ punar eṣyasi
03,038.013b@003_0033 guṇāṃs te vāsavas tāta khāṇḍavaṃ dahyatas tava
03,038.013b@003_0034 śṛṇvatāṃ kila bhūtānāṃ punaḥ punar abhāṣata
03,038.013b@003_0035 tāṃ pratijñāṃ naraśreṣṭha kartum arhasi vāsave
03,038.013b@003_0036 kiṃ cid diśam itaḥ prāpya tapoyogamanā bhava
03,038.013b@003_0037 kartum arhasi kaunteya maghavadvacanaṃ hitam
03,038.013c dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram
03,038.014a evam uktvā dharmarājas tam adhyāpayata prabhuḥ
03,038.014c dīkṣitaṃ vidhinā tena yatavākkāyamānasam
03,038.014e anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ
03,038.015a nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram
03,038.015c dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī
03,038.016a kavacī satalatrāṇo baddhagodhāṅgulitravān
03,038.016c hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ
03,038.017a prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ
03,038.017c vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca
03,038.018a taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam
03,038.018c abruvan brāhmaṇāḥ siddhā bhūtāny antarhitāni ca
03,038.018d@004_0001 siddhacāraṇasaṃghāś ca gandharvāś ca tam abruvan
03,038.018d@004_0002 svasti vrataṃ samādhatsva saṃkalpas tava sidhyatām
03,038.018d@004_0003 manorathāś ca te sarve samṛdhyantāṃ mahāratha
03,038.018d@004_0004 evam ukto 'bhivādyaitān baddhāñjalipuṭas tathā
03,038.018d@004_0005 tapoyogamanāḥ pārthaḥ purohitam avandata
03,038.018d@004_0006 tataḥ prītamanā jiṣṇus tāv ubhāv abhyavandata
03,038.018d@004_0007 sahodarāv atirathau yudhiṣṭhiravṛkodarau
03,038.018d@004_0008 saṃklāntamanasau tūrṇam abhigamya mahārathau
03,038.018d@004_0009 yamau gāṇḍīvadhanvānam abhyavādayatām ubhau
03,038.018d@004_0010 abhivādya tu tau vīrāv ūcatuḥ pākaśāsanim
03,038.018d@004_0011 avāptavyāni sarvāṇi divyāny astrāṇi vāsavāt
03,038.018d@004_0012 astrāṇy āpnuhi kaunteya manasā yad yad icchasi
03,038.018d@004_0013 giro hy aśithilāḥ sarvā nirdoṣāḥ saṃmatāḥ satām
03,038.018d@004_0014 tvam ekaḥ pāṇḍaveṣv adya saṃprāpto 'si dhanaṃjaya
03,038.018d@004_0015 na cādharmavidaṃ devā nāsiddhaṃ nātapasvinam
03,038.018d@004_0016 draṣṭum icchanti kaunteya calacittaṃ śaṭhaṃ na ca
03,038.018d@004_0017 rorūyamāṇaḥ kaṭukam īrṣyakaḥ kaṭukākṣaraḥ
03,038.018d@004_0018 śaṭhakaḥ ślāghakaḥ kṣeptā hantā ca vicikitsitā
03,038.018d@004_0019 viśvastahantā māyāvī krodhano 'nṛtabhāṣitā
03,038.018d@004_0020 atyāśī nāstiko 'dātā mitradhṛk sarvaśaṅkitaḥ
03,038.018d@004_0021 ākroṣṭā cātimānī ca raudro lubdho 'tha lolupaḥ
03,038.018d@004_0022 stenaś ca madyapaś caiva bhrūṇahā gurutalpagaḥ
03,038.018d@004_0023 saṃbhāvitātmā cātyarthaṃ nṛśaṃsaḥ puruṣaś ca yaḥ
03,038.018d@004_0024 naite lokān āpnuvanti nirlokās te dhanaṃjaya
03,038.018d@004_0025 ānṛśaṃsyam anukrośaḥ satyaṃ karuṇaveditā
03,038.018d@004_0026 damaḥ sthitir dhṛtir dharmaḥ kṣamā rūpam anuttamam
03,038.018d@004_0027 dayā śamaś ca dharmaś ca gurupūjā kṛtajñatā
03,038.018d@004_0028 maitratā dvijabhaktiś ca vasanti tvayi phalguna
03,038.018d@004_0029 vyapekṣā sarvabhūteṣu kṛpā dānaṃ matiḥ smṛtiḥ
03,038.018d@004_0030 tasmāt kauravya śakreṇa sameṣyasi dhanaṃjaya
03,038.018d@004_0031 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ
03,038.018d@004_0032 suhṛdāṃ sodarāṇāṃ ca sarveṣāṃ bharatarṣabha
03,038.018d@004_0033 tvaṃ gatiḥ paramā tāta vṛtrahā marutām iva
03,038.018d@004_0034 tasmiṃs trayodaśe varṣe bhrātaraḥ suhṛdaś ca te
03,038.018d@004_0035 sarve hi saṃśrayiṣyanti bāhuvīryaṃ mahābala
03,038.018d@004_0036 sa pārtha pitaraṃ gaccha sahasrākṣam ariṃdamam
03,038.018d@004_0037 muṣṭigrahaṇam ādatsva sarvāṇy astrāṇi vāsavāt
03,038.018d@004_0038 śataśṛṅge mahābāho maghavān idam abravīt
03,038.018d@004_0039 śṛṇvatāṃ sarvabhūtānāṃ tvām upāghrāya mūrdhani
03,038.018d@004_0040 viditaḥ sarvabhūtānāṃ divaṃ tāta gamiṣyasi
03,038.018d@004_0041 prāpya puṇyakṛtāṃ lokān raṃsyase jayatāṃ vara
03,038.018d@004_0042 mānitas tridaśaiḥ pārtha vihṛtya susukhaṃ divi
03,038.018d@004_0043 avāpya paramāstrāṇi pṛthivīṃ punar eṣyasi
03,038.018d@004_0044 guṇāṃs te vāsavas tāta khāṇḍavaṃ dahati tvayi
03,038.018d@004_0045 śṛṇvatāṃ sarvabhūtānāṃ punaḥ punar abhāṣata
03,038.018d@004_0046 tāṃ pratijñāṃ naraśreṣṭha kartum arhasi vāsavīm
03,038.018d@004_0047 kaṃ cid deśam itaḥ prāpya tapoyogamanā bhava
03,038.018d@004_0048 kartum arhasi kauravya maghavadvacanaṃ hitam
03,038.018d@004_0049 dīkṣito 'dyaiva gaccha tvaṃ draṣṭāsi tvaṃ puraṃdaram
03,038.018d@004_0050 tau pariṣvajya bībhatsuḥ kṛṣṇām āmantrya cābhibho
03,038.018d@004_0051 abhyavādayata prītaḥ tapasvipravarān api
03,038.018e kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi
03,038.018f*0144_01 abruvan brāhmaṇāḥ pārtham iti kṛtvā jayāśiṣaḥ
03,038.018f*0145_01 saṃsādhayasva kaunteya dhruvo 'stu vijayas tava
03,038.019a taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam
03,038.019c manāṃsy ādāya sarveṣāṃ kṛṣṇā vacanam abravīt
03,038.020a yat te kuntī mahābāho jātasyaicchad dhanaṃjaya
03,038.020c tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi
03,038.021a māsmākaṃ kṣatriyakule janma kaś cid avāpnuyāt
03,038.021c brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā
03,038.021d*0146_01 idaṃ ca me paraṃ duḥkhaṃ yat tvāṃ pārtha suyodhanaḥ
03,038.021d*0146_02 dṛṣṭvā māṃ gaur iti prāha prahasan rājasaṃsadi
03,038.021d*0146_03 tasmād duḥkhād idaṃ duḥkhaṃ garīya iti me matiḥ
03,038.021d*0146_04 yad asmān prati sabhyeṣu bahv ayuktam abhāṣata
03,038.022a nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare
03,038.022c raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ
03,038.023a naiva naḥ pārtha bhogeṣu na dhane nota jīvite
03,038.023c tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini
03,038.024a tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite
03,038.024c jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca
03,038.024e āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava
03,038.024f*0147_01 balavadbhir viruddhena kāryam etat tvayānagha
03,038.024f*0147_02 prayāhy avighnenaivāśu vijayāya mahābala
03,038.025a namo dhātre vidhātre ca svasti gaccha hy anāmayam
03,038.025b*0148_01 dharmas tvāṃ dviṣataḥ pātu bhāskaraś ca vibhāvasuḥ
03,038.025b*0149_01 hrīḥ śrīḥ kīrtir dhṛtiḥ puṣṭir umā lakṣmīḥ sarasvatī
03,038.025b*0149_02 imā vai tava pānthasya pālayantu dhanaṃjaya
03,038.025b*0150_01 jyeṣṭhāpacāyī jyeṣṭhasya bhrātur vacanakārakaḥ
03,038.025b*0150_02 prapadye 'haṃ vasūn rudrān ādityān samarudgaṇān
03,038.025b*0150_03 viśvedevāṃs tathā sādhyāñ śāntyarthaṃ bharatarṣabha
03,038.025b*0151_01 evam uktvāśiṣaḥ kṛṣṇā virarāma yaśasvinī
03,038.025b*0152_01 avarodhād vane vāsāt sarvasvaharaṇād api
03,038.025b*0152_02 idaṃ duḥkhataraṃ manye putrebhyaś ca vivāsanam
03,038.025b*0153_01 prāñjaliḥ pāṇḍavaṃ kṛṣṇā devānāṃ kurvatī namaḥ
03,038.025b*0153_02 vāgbhiḥ paramaśaktābhir maṅgalābhir abhāṣata
03,038.025b*0153_03 (25ab) namo dhātre vidhātre ca svasti gaccha vanād vanam
03,038.025b*0153_04 dharmas tvāṃ juṣatāṃ pārtha bhāskaraś ca vibhāvasuḥ
03,038.025b*0153_05 brahmā tvāṃ brāhmaṇāś caiva pālayantu dhanaṃjaya
03,038.025b*0153_06 jyeṣṭhāpacāyī jyeṣṭhasya bhrātur vacanam āsthitaḥ
03,038.025b*0153_07 prapadyethā vasūn rudrān ādityān samarudgaṇān
03,038.025b*0153_08 viśvedevāṃs tathādityāñ śāntyarthaṃ bharatarṣabha
03,038.025b*0153_09 (25cd) svasti te 'stv āntarikṣebhyo divyebhyo bharatarṣabha
03,038.025b*0153_10 (25ef) pārthivebhyaś ca sarvebhyo ye ke cit paripanthinaḥ
03,038.025b*0153_11 avarodhād vane vāsāt sarvasvaharaṇād api
03,038.025b*0153_12 idaṃ duḥkhataraṃ manye putrebhyaś ca vivāsanāt
03,038.025b*0153_13 (21ab) mā smāhaṃ kṣatriyakule jātu cit punar ābhavam
03,038.025b*0153_14 (21cd) brāhmaṇebhyo namasyāmi yeṣāṃ nāyudhajīvikā
03,038.025b*0153_15 dhvaṃsitaḥ svagṛhebhyaś ca rāṣṭrāc ca bharatarṣabha
03,038.025b*0153_16 vane pratiṣṭhito bhūtvā sauhārdād avatiṣṭhase
03,038.025b*0153_17 jetā yaḥ sarvaśatrūṇāṃ yaḥ pāvakam atarpayat
03,038.025b*0153_18 janas tvāṃ paśyatīdānīṃ gacchantaṃ bharatarṣabha
03,038.025b*0153_19 asmin nūnaṃ mahāraṇye bhrātaraḥ suhṛdaś ca te
03,038.025b*0153_20 tvatkathāḥ kathayiṣyanti cāraṇā ṛṣayas tathā
03,038.025b*0153_21 (20ab) yat tat kuntī mahābāho jātasyaicchad dhanaṃjaya
03,038.025b*0153_22 (20cd) tat te sarvaṃ tathaivāstu yathā ca manasecchasi
03,038.025b*0153_23 vasudevasvasā devī tvām āryā punar āgatam
03,038.025b*0153_24 sā paśyatu pṛthā pārtha sahasrākṣam ivāditiḥ
03,038.025b*0153_25 (22ab) nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare
03,038.025b*0153_26 (22cd) raṃsyante tava karmāṇi kīrtayantaḥ punaḥ punaḥ
03,038.025b*0153_27 (23ab) naiva naḥ pārtha bhogeṣu na dhane nota jīvite
03,038.025b*0153_28 (23cd) tuṣṭā buddhir bhavitrī vā tvayi dīrghapravāsini
03,038.025b*0153_29 āśā saṃjāyate vīra tvayy araṇyaṃ prapadyati
03,038.025b*0153_30 (24ab) tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe pratiṣṭhite
03,038.025b*0153_31 (24cd) jīvitaṃ maraṇaṃ caiva svargo 'tha narakas tathā
03,038.025b*0153_32 (24ef) āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava
03,038.025b*0153_33 kṛtāstraṃ svastimantaṃ tvāṃ drakṣyāmi punar āgatam
03,038.025c svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata
03,038.025e divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ
03,038.025f*0154_01 evam uktvāśiṣaḥ kṛṣṇā virarāma yaśasvinī
03,038.026a tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ
03,038.026b*0155_01 kṛṣṇākaṭākṣapātheyaṃ hṛdi kṛtvā tato 'rjunaḥ
03,038.026c prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ
03,038.026d*0156_01 śanair iva diśaṃ vīra udīcīṃ bharatarṣabhaḥ
03,038.026d*0156_02 saṃharaṃs tarasā vṛkṣāṃl latāvallīś ca bhārata
03,038.026d*0156_03 asajjamāno vṛkṣeṣu jagāma sumahābalaḥ
03,038.027a tasya mārgād apākrāman sarvabhūtāni gacchataḥ
03,038.027c yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ
03,038.027d*0157_01 so 'gacchat parvatāṃs tāta tapodhananiṣevitān
03,038.027d*0157_02 divyaṃ haimavataṃ puṇyaṃ devajuṣṭaṃ paraṃtapaḥ
03,038.028a so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ
03,038.028c manojavagatir bhūtvā yogayukto yathānilaḥ
03,038.029a himavantam atikramya gandhamādanam eva ca
03,038.029c atyakrāmat sa durgāṇi divārātram atandritaḥ
03,038.030a indrakīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ
03,038.030c antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā
03,038.030d*0158_01 tac chrutvā sarvato dṛṣṭiṃ cārayām āsa pāṇḍavaḥ
03,038.030d*0159_01 gatvā sa ṣaḍ ahorātrān saptame 'hani pāṇḍavaḥ
03,038.030d*0159_02 prasthendrakīlasya śubhe tapoyogaparo 'bhavat
03,038.030d*0159_03 ūrdhvabāhur na cāṅgāni prāspandayata kiṃ cana
03,038.030d*0159_04 samāhitātmā niyataḥ sahasrākṣasuto 'cyutaḥ
03,038.031a tato 'paśyat savyasācī vṛkṣamūle tapasvinam
03,038.031c brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam
03,038.032a so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ
03,038.032c kas tvaṃ tāteha saṃprāpto dhanuṣmān kavacī śarī
03,038.032e nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ
03,038.033a neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ
03,038.033c vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām
03,038.034a nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhi cit
03,038.034c nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim
03,038.035a ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam
03,038.035c tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt
03,038.035e na cainaṃ cālayām āsa dhairyāt sudṛḍhaniścayam
03,038.036a tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva
03,038.036c varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana
03,038.037a evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ
03,038.037c prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ
03,038.038a īpsito hy eṣa me kāmo varaṃ cainaṃ prayaccha me
03,038.038c tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum
03,038.039a pratyuvāca mahendras taṃ prītātmā prahasann iva
03,038.039c iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya
03,038.039e kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim
03,038.040a evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ
03,038.040c na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham
03,038.041a na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa
03,038.041c bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca
03,038.041e akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ
03,038.042a evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam
03,038.042c sāntvayañ ślakṣṇayā vācā sarvalokanamaskṛtaḥ
03,038.043a yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam
03,038.043c tadā dātāsmi te tāta divyāny astrāṇi sarvaśaḥ
03,038.044a kriyatāṃ darśane yatno devasya parameṣṭhinaḥ
03,038.044c darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi
03,038.045a ity uktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ
03,038.045c arjuno 'py atha tatraiva tasthau yogasamanvitaḥ
03,039.001 janamejaya uvāca
03,039.001a bhagavañ śrotum icchāmi pārthasyākliṣṭakarmaṇaḥ
03,039.001c vistareṇa kathām etāṃ yathāstrāṇy upalabdhavān
03,039.002a kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ
03,039.002c vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat
03,039.003a kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama
03,039.003c kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ
03,039.004a etad icchāmy ahaṃ śrotuṃ tvatprasādād dvijottama
03,039.004c tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha
03,039.005a atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ
03,039.005c bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila
03,039.005e purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣv aparājitaḥ
03,039.006a yac chrutvā narasiṃhānāṃ dainyaharṣātivismayāt
03,039.006c śūrāṇām api pārthānāṃ hṛdayāni cakampire
03,039.007a yad yac ca kṛtavān anyat pārthas tad akhilaṃ vada
03,039.007c na hy asya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye
03,039.007e caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya
03,039.008 vaiśaṃpāyana uvāca
03,039.008a kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ
03,039.008c divyāṃ kauravaśārdūla mahatīm adbhutopamām
03,039.009a gātrasaṃsparśasaṃbandhaṃ tryambakeṇa sahānagha
03,039.009c pārthasya devadevena śṛṇu samyak samāgamam
03,039.010a yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ
03,039.010c śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram
03,039.011a divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ
03,039.011c mahābalo mahābāhur arjunaḥ kāryasiddhaye
03,039.011e diśaṃ hy udīcīṃ kauravyo himavacchikharaṃ prati
03,039.012a aindriḥ sthiramanā rājan sarvalokamahārathaḥ
03,039.012c tvarayā parayā yuktas tapase dhṛtaniścayaḥ
03,039.012e vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata
03,039.013a nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam
03,039.013c nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
03,039.013d*0160_01 gandharvair apsarobhiś ca krīḍadbhir upaśobhitam
03,039.013d*0160_02 mattaiḥ kiṃpuruṣaiś caiva pānabhūmigatais tathā
03,039.013d*0160_03 tat priyābhiḥ samantāc ca vyāvṛtya parivīkṣitaḥ
03,039.013d*0160_04 jagāma naraśārdūlo devaṃ draṣṭuṃ pinākinam
03,039.014a tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam
03,039.014c śaṅkhānāṃ paṭahānāṃ ca śabdaḥ samabhavad divi
03,039.015a puṣpavarṣaṃ ca sumahan nipapāta mahītale
03,039.015c meghajālaṃ ca vitataṃ chādayām āsa sarvataḥ
03,039.016a atītya vanadurgāṇi saṃnikarṣe mahāgireḥ
03,039.016c śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā
03,039.017a tatrāpaśyad drumān phullān vihagair valgu nāditān
03,039.017c nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ
03,039.018a haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā
03,039.018c puṃskokilarutāś caiva krauñcabarhiṇanāditāḥ
03,039.019a manoharavanopetās tasminn atiratho 'rjunaḥ
03,039.019c puṇyaśītāmalajalāḥ paśyan prītamanābhavat
03,039.020a ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā
03,039.020c tapasy ugre vartamāna ugratejā mahāmanāḥ
03,039.021a darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ
03,039.021c pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ
03,039.021e dviguṇenaiva kālena dvitīyaṃ māsam atyagāt
03,039.022a tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran
03,039.022c śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān
03,039.023a caturthe tv atha saṃprāpte māsi pūrṇe tataḥ param
03,039.023c vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ
03,039.023e ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ
03,039.024a sadopasparśanāc cāsya babhūvur amitaujasaḥ
03,039.024c vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ
03,039.025a tato maharṣayaḥ sarve jagmur devaṃ pinākinam
03,039.025b*0161_01 nivedayiṣavaḥ pārthaṃ tapasy ugre samāsthitam
03,039.025c śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca
03,039.025e sarve nivedayām āsuḥ karma tat phalgunasya ha
03,039.026a eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ
03,039.026c ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ
03,039.027a tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam
03,039.027c saṃtāpayati naḥ sarvān asau sādhu nivāryatām
03,039.027d*0162_01 teṣāṃ tad vacanaṃ śrutvā munīnāṃ bhāvitātmanām
03,039.027d*0162_02 umāpatir bhūtapatir vākyam etad uvāca ha
03,039.028 maheśvara uvāca
03,039.028a śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ
03,039.028c aham asya vijānāmi saṃkalpaṃ manasi sthitam
03,039.028d*0163_01 na vo viṣādaḥ kartavyaḥ phalgunaṃ prati sarvaśaḥ
03,039.029a nāsya svargaspṛhā kā cin naiśvaryasya na cāyuṣaḥ
03,039.029c yat tv asya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai
03,039.030 vaiśaṃpāyana uvāca
03,039.030a te śrutva śarvavacanam ṛṣayaḥ satyavādinaḥ
03,039.030c prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān
03,040.001 vaiśaṃpāyana uvāca
03,040.001a gateṣu teṣu sarveṣu tapasviṣu mahātmasu
03,040.001c pinākapāṇir bhagavān sarvapāpaharo haraḥ
03,040.002a kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham
03,040.002c vibhrājamāno vapuṣā girir merur ivāparaḥ
03,040.003a śrīmad dhanur upādāya śarāṃś cāśīviṣopamān
03,040.003c niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ
03,040.004a devyā sahomayā śrīmān samānavrataveṣayā
03,040.004c nānāveṣadharair hṛṣṭair bhūtair anugatas tadā
03,040.005a kirātaveṣapracchannaḥ strībhiś cānu sahasraśaḥ
03,040.005c aśobhata tadā rājan sa devo 'tīva bhārata
03,040.006a kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā
03,040.006c nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpy upāramat
03,040.006d*0164_01 preṣayitvā nu ditijaṃ mūkaṃ vā pārthaniścitam
03,040.006d*0164_02 mayepsitaṃ madīyais tu vastuṃ saha mahābalaḥ
03,040.006d*0164_03 tasmād arjunabāṇais tvaṃ nirviddho hi mamaiva ca
03,040.006d*0164_04 dehaṃ tyaktvā mahābāho mām evaiṣyasi dānava
03,040.007a sa saṃnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ
03,040.007c mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam
03,040.008a vārāhaṃ rūpam āsthāya tarkayantam ivārjunam
03,040.008c hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ
03,040.009a gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān
03,040.009c sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan
03,040.010a yan māṃ prārthayase hantum anāgasam ihāgatam
03,040.010c tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam
03,040.011a taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam
03,040.011c kirātarūpī sahasā vārayām āsa śaṃkaraḥ
03,040.012a mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ
03,040.012c anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ
03,040.012d*0165_01 mumoca niśitaṃ bāṇaṃ vajrāśanisamaṃ balam
03,040.013a kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ
03,040.013c pramumocāśaniprakhyaṃ śaram agniśikhopamam
03,040.014a tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ
03,040.014c mūkasya gātre vistīrṇe śailasaṃhanane tadā
03,040.015a yathāśaniviniṣpeṣo vajrasyeva ca parvate
03,040.015c tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā
03,040.016a sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva
03,040.016c mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam
03,040.017a dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham
03,040.017c kirātaveṣapracchannaṃ strīsahāyam amitrahā
03,040.017e tam abravīt prītamanāḥ kaunteyaḥ prahasann iva
03,040.018a ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ
03,040.018c na tvam asmin vane ghore bibheṣi kanakaprabha
03,040.019a kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ
03,040.019c mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ
03,040.020a kāmāt paribhavād vāpi na me jīvan vimokṣyase
03,040.020c na hy eṣa mṛgayādharmo yas tvayādya kṛto mayi
03,040.020e tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya
03,040.021a ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva
03,040.021c uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam
03,040.021d*0166_01 na matkṛte tvayā vīra bhīḥ kāryā vanam antikāt
03,040.021d*0166_02 iyaṃ bhūmiḥ sadāsmākam ucitā vasatāṃ vane
03,040.021d*0166_03 tvayā tu duṣkaraḥ kasmād iha vāsaḥ prarocitaḥ
03,040.021d*0166_04 vayaṃ tu bahusattve 'smin nivasāmas tapodhana
03,040.021d*0166_05 bhavāṃs tu kṛṣṇavartmābhaḥ sukumāraḥ sukhocitaḥ
03,040.021d*0166_06 arjuna uvāca
03,040.021d*0166_06 kathaṃ śūnyam imaṃ deśam ekākī vicariṣyati
03,040.021d*0166_07 gāṇḍīvam āśrayaṃ kṛtvā nārācāṃś cāgnisaṃnibhān
03,040.021d*0166_08 nivasāmi mahāraṇye dvitīya iva pāvakiḥ
03,040.021d*0166_09 eṣa cāpi mayā jantur mṛgarūpaṃ samāśritaḥ
03,040.021d*0166_10 kirāta uvāca
03,040.021d*0166_10 rākṣaso nihato ghoro hantuṃ mām iha cāgataḥ
03,040.021d*0166_11 mayaiṣa dhanunirmuktais tāḍitaḥ pūrvam eva hi
03,040.021d*0166_12 bāṇair abhihataḥ śete nītaś ca yamasādanam
03,040.022a mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ
03,040.022c mamaiva ca prahāreṇa jīvitād vyavaropitaḥ
03,040.023a doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ
03,040.023c abhiṣakto 'smi mandātman na me jīvan vimokṣyase
03,040.024a sthiro bhavasva mokṣyāmi sāyakān aśanīn iva
03,040.024c ghaṭasva parayā śaktyā muñca tvam api sāyakān
03,040.024d*0167_01 tasya tad vacanaṃ śrutvā kirātasyārjunas tadā
03,040.024d*0167_02 roṣam āhārayām āsa tāḍayām āsa ceṣubhiḥ
03,040.024d*0167_03 tato hṛṣṭena manasā pratijagrāha sāyakān
03,040.024d*0167_04 bhūyo bhūya iti prāha manda mandety uvāca ha
03,040.024d*0167_05 praharasva śarair etān nārācān marmabhedinaḥ
03,040.024d*0167_06 ity ukto bāṇavarṣaṃ sa mumoca sahasārjunaḥ
03,040.025a tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ
03,040.025c śarair āśīviṣākārais tatakṣāte parasparam
03,040.026a tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat
03,040.026c tat prasannena manasā pratijagrāha śaṃkaraḥ
03,040.027a muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk
03,040.027c akṣatena śarīreṇa tasthau girir ivācalaḥ
03,040.028a sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ
03,040.028c paramaṃ vismayaṃ cakre sādhu sādhv iti cābravīt
03,040.029a aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ
03,040.029c gāṇḍīvamuktān nārācān pratigṛhṇāty avihvalaḥ
03,040.030a ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ
03,040.030c vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ
03,040.031a na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ
03,040.031c śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam
03,040.032a devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ
03,040.032c aham enaṃ śarais tīkṣṇair nayāmi yamasādanam
03,040.033a tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ
03,040.033c vyasṛjac chatadhā rājan mayūkhān iva bhāskaraḥ
03,040.034a tān prasannena manasā bhagavāṃl lokabhāvanaḥ
03,040.034c śūlapāṇiḥ pratyagṛhṇāc chilāvarṣam ivācalaḥ
03,040.035a kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā
03,040.035c vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam
03,040.036a cintayām āsa jiṣṇus tu bhagavantaṃ hutāśanam
03,040.036c purastād akṣayau dattau tūṇau yenāsya khāṇḍave
03,040.037a kiṃ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṃ gatāḥ
03,040.037c ayaṃ ca puruṣaḥ ko 'pi bāṇān grasati sarvaśaḥ
03,040.038a aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram
03,040.038c nayāmi daṇḍadhārasya yamasya sadanaṃ prati
03,040.038d*0168_01 pragṛhyātha dhanuṣkoṭyā jyāpāśenāvakṛṣya ca
03,040.038d*0168_02 muṣṭibhiś cāpi hatavān vajrakalpair mahādyutiḥ
03,040.039a saṃprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā
03,040.039c tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ
03,040.040a tato 'rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata
03,040.040c yuddhasyāntam abhīpsan vai vegenābhijagāma tam
03,040.041a tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣv api
03,040.041c mumoca bhujavīryeṇa vikramya kurunandanaḥ
03,040.041e tasya mūrdhānam āsādya paphālāsivaro hi saḥ
03,040.042a tato vṛkṣaiḥ śilābhiś ca yodhayām āsa phalgunaḥ
03,040.042c yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ
03,040.043a kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ
03,040.043c muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe
03,040.043e prajahāra durādharṣe kirātasamarūpiṇi
03,040.044a tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ
03,040.044c kirātarūpī bhagavān ardayām āsa phalgunam
03,040.045a tataś caṭacaṭāśabdaḥ sughoraḥ samajāyata
03,040.045c pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ
03,040.046a sumuhūrtaṃ mahad yuddham āsīt tal lomaharṣaṇam
03,040.046c bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva
03,040.047a jahārātha tato jiṣṇuḥ kirātam urasā balī
03,040.047c pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt
03,040.048a tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā
03,040.048c samajāyata gātreṣu pāvako 'ṅgāradhūmavān
03,040.049a tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam
03,040.049c tejasā vyākramad roṣāc cetas tasya vimohayan
03,040.050a tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau
03,040.050b*0169_01 sumuhūrtaṃ tathā dhyātvā sacetāḥ punar utthitaḥ
03,040.050b*0169_02 tataḥ prīto bhavas tasya bhagavān kāmanāśanaḥ
03,040.050c phalguno gātrasaṃruddho devadevena bhārata
03,040.051a nirucchvāso 'bhavac caiva saṃniruddho mahātmanā
03,040.051b*0170_01 ātmānaṃ darśayām āsa phālgunaḥ paravīrahā
03,040.051b*0170_02 dhṛtim āsthāya mahatīṃ tolayām āsa śaṃkaram
03,040.051b*0170_03 tāvad āsthāya rūpaṃ svam uvāca bhagavān bhavaḥ
03,040.051c tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ
03,040.051d*0171_01 sa muhūrtaṃ tathā bhūtvā sacetāḥ punar utthitaḥ
03,040.051d*0171_02 rudhireṇāplutāṅgas tu pāṇḍavo bhṛśaduḥkhitaḥ
03,040.051d*0171_03 śaraṇyaṃ śaraṇaṃ gatvā bhagavantaṃ pinākinam
03,040.051d*0171_04 mṛnmayaṃ sthaṇḍilaṃ kṛtvā mālyenāpūjayad bhavam
03,040.051d*0171_05 tac ca mālyaṃ tadā pārthaḥ kirātaśirasi sthitam
03,040.051d*0171_06 apaśyat pāṇḍavaśreṣṭho harṣeṇa prakṛtiṃ gataḥ
03,040.051d*0171_07 papāta pādayos tasya tataḥ prīto 'bhavad bhavaḥ
03,040.051d*0172_01 uvāca cainaṃ vacasā meghagambhīragīr haraḥ
03,040.051d*0172_02 jātavismayam ālokya tataḥ kṣīṇāṅgasaṃhatim
03,040.052 bhagavān uvāca
03,040.052a bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te
03,040.052c śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ
03,040.053a samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha
03,040.053c prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha
03,040.054a dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān
03,040.054c vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ
03,040.054d*0173_01 prītyā ca te 'haṃ dāsyāmi yad astram anivāritam
03,040.054d*0173_02 tvaṃ hi śakto madīyaṃ tac chastraṃ dhārayituṃ kṣaṇāt
03,040.055 vaiśaṃpāyana uvāca
03,040.055a tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam
03,040.055c dadarśa phalgunas tatra saha devyā mahādyutim
03,040.056a sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca
03,040.056c prasādayām āsa haraṃ pārthaḥ parapuraṃjayaḥ
03,040.057 arjuna uvāca
03,040.057a kapardin sarvabhūteśa bhaganetranipātana
03,040.057c vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara
03,040.057d*0174_01 devadeva mahādeva nīlagrīva jaṭādhara
03,040.057d*0174_02 kāraṇānāṃ ca paramaṃ jāne tvāṃ tryambakaṃ vibhum
03,040.057d*0174_03 devānāṃ ca gatiṃ devaṃ tvatprasūtam idaṃ jagat
03,040.057d*0174_04 ajeyas tvaṃ tribhir lokaiḥ sadevāsuramānuṣaiḥ
03,040.057d*0174_05 śivāya viṣṇurūpāya viṣṇave śivarūpiṇe
03,040.057d*0174_06 dakṣayajñavināśāya harirudrāya vai namaḥ
03,040.057d*0174_07 lalāṭākṣāya śarvāya mīḍhuṣe śūlapāṇaye
03,040.057d*0174_08 pinākagoptre sūryāya mārjālīyāya vedhase
03,040.057d*0174_09 prasādaye tvāṃ bhagavan sarvabhūtamaheśvara
03,040.057d*0174_10 gaṇeśaṃ jagataḥ śaṃbhuṃ lokakāraṇakāraṇam
03,040.057d*0174_11 pradhānapuruṣātītaṃ paraṃ sūkṣmataraṃ haram
03,040.058a bhavagaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim
03,040.058c dayitaṃ tava deveśa tāpasālayam uttamam
03,040.059a prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta
03,040.059c na me syād aparādho 'yaṃ mahādevātisāhasāt
03,040.060a kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha
03,040.060c śaraṇaṃ saṃprapannāya tat kṣamasvādya śaṃkara
03,040.061 vaiśaṃpāyana uvāca
03,040.061a tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ
03,040.061c pragṛhya ruciraṃ bāhuṃ kṣāntam ity eva phalgunam
03,040.061d*0175_01 pariṣvajya ca bāhubhyāṃ prītātmā bhagavān haraḥ
03,040.061d*0175_02 punaḥ pārthaṃ sāntvapūrvam uvāca vṛṣabhadhvajaḥ
03,040.061d*0176_01 gaṅgāṅkitajaṭaḥ śarvaḥ pārthasyāmitatejasaḥ
03,040.061d*0176_02 pragṛhya ruciraṃ bāhuṃ vṛttaṃ tāmratalāṅgulim
03,041.001 bhagavān uvāca
03,041.001a naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān
03,041.001c badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn
03,041.002a tvayi vā paramaṃ tejo viṣṇau vā puruṣottame
03,041.002c yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat
03,041.003a śakrābhiṣeke sumahad dhanur jaladanisvanam
03,041.003c pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho
03,041.004a etat tad eva gāṇḍīvaṃ tava pārtha karocitam
03,041.004c māyām āsthāya yad grastaṃ mayā puruṣasattama
03,041.004e tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau
03,041.004f*0177_01 bhaviṣyati śarīraṃ ca nīrujaṃ kurunandana
03,041.005a prītimān asmi vai pārtha tava satyaparākrama
03,041.005c gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yan nararṣabha
03,041.006a na tvayā sadṛśaḥ kaś cit pumān martyeṣu mānada
03,041.006c divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama
03,041.007 arjuna uvāca
03,041.007a bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja
03,041.007c kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho
03,041.008a yat tad brahmaśiro nāma raudraṃ bhīmaparākramam
03,041.008c yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat
03,041.008d*0178_01 karṇabhīṣmakṛpadroṇair bhavitā tu mahāhavaḥ
03,041.008d*0178_02 tvatprasādān mahādeva jayeyaṃ tān yathā yudhi
03,041.008d*0179_01 brahmāstrajñānasaṃpannair bhavitā me mahāhavaḥ
03,041.009a daheyaṃ yena saṃgrāme dānavān rākṣasāṃs tathā
03,041.009c bhūtāni ca piśācāṃś ca gandharvān atha pannagān
03,041.010a yataḥ śūlasahasrāṇi gadāś cograpradarśanāḥ
03,041.010c śarāś cāśīviṣākārāḥ saṃbhavanty anumantritāḥ
03,041.011a yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca
03,041.011c sūtaputreṇa ca raṇe nityaṃ kaṭukabhāṣiṇā
03,041.012a eṣa me prathamaḥ kāmo bhagavan bhaganetrahan
03,041.012c tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā
03,041.013 bhagavān uvāca
03,041.013a dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat
03,041.013c samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava
03,041.014a naitad veda mahendro 'pi na yamo na ca yakṣarāṭ
03,041.014c varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ
03,041.015a na tv etat sahasā pārtha moktavyaṃ puruṣe kva cit
03,041.015c jagad vinirdahet sarvam alpatejasi pātitam
03,041.016a avadhyo nāma nāsty asya trailokye sacarācare
03,041.016c manasā cakṣuṣā vācā dhanuṣā ca nipātyate
03,041.017 vaiśaṃpāyana uvāca
03,041.017a tac chrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ
03,041.017c upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt
03,041.018a tatas tv adhyāpayām āsa sarahasya nivartanam
03,041.018c tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam
03,041.019a upatasthe mahātmānaṃ yathā tryakṣam umāpatim
03,041.019c pratijagrāha tac cāpi prītimān arjunas tadā
03,041.020a tataś cacāla pṛthivī saparvatavanadrumā
03,041.020c sasāgaravanoddeśā sagrāmanagarākarā
03,041.021a śaṅkhadundubhighoṣāś ca bherīṇāṃ ca sahasraśaḥ
03,041.021c tasmin muhūrte saṃprāpte nirghātaś ca mahān abhūt
03,041.022a athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ
03,041.022c mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ
03,041.023a spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ
03,041.023c yat kiṃ cid aśubhaṃ dehe tat sarvaṃ nāśam eyivat
03,041.024a svargaṃ gacchety anujñātas tryambakena tadārjunaḥ
03,041.024c praṇamya śirasā pārthaḥ prāñjalir devam aikṣata
03,041.025a tataḥ prabhus tridivanivāsināṃ vaśī; mahāmatir giriśa umāpatiḥ śivaḥ
03,041.025c dhanur mahad ditijapiśācasūdanaṃ; dadau bhavaḥ puruṣavarāya gāṇḍivam
03,041.026a tataḥ śubhaṃ girivaram īśvaras tadā; sahomayā sitataṭasānukandaram
03,041.026c vihāya taṃ patagamaharṣisevitaṃ; jagāma khaṃ puruṣavarasya paśyataḥ
03,042.001 vaiśaṃpāyana uvāca
03,042.001a tasya saṃpaśyatas tv eva pinākī vṛṣabhadhvajaḥ
03,042.001c jagāmādarśanaṃ bhānur lokasyevāstam eyivān
03,042.002a tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā
03,042.002c mayā sākṣān mahādevo dṛṣṭa ity eva bhārata
03,042.003a dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ
03,042.003c pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā
03,042.004a kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā
03,042.004c śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam
03,042.004d*0180_01 ity evaṃ cintayānasya pārthasyāmitatejasaḥ
03,042.005a tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ
03,042.005c yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ
03,042.006a nāgair nadair nadībhiś ca daityaiḥ sādhyaiś ca daivataiḥ
03,042.006c varuṇo yādasāṃ bhartā vaśī taṃ deśam āgamat
03,042.007a atha jāmbūnadavapur vimānena mahārciṣā
03,042.007c kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ
03,042.008a vidyotayann ivākāśam adbhutopamadarśanaḥ
03,042.008c dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ
03,042.009a tathā lokāntakṛc chrīmān yamaḥ sākṣāt pratāpavān
03,042.009c mūrty amūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ
03,042.010a daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt
03,042.010c vaivasvato dharmarājo vimānenāvabhāsayan
03,042.011a trīṃl lokān guhyakāṃś caiva gandharvāṃś ca sapannagān
03,042.011c dvitīya iva mārtaṇḍo yugānte samupasthite
03,042.012a bhānumanti vicitrāṇi śikharāṇi mahāgireḥ
03,042.012c samāsthāyārjunaṃ tatra dadṛśus tapasānvitam
03,042.013a tato muhūrtād bhagavān airāvataśirogataḥ
03,042.013c ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ
03,042.014a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
03,042.014c śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ
03,042.015a saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ
03,042.015c śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ
03,042.016a atha meghasvano dhīmān vyājahāra śubhāṃ giram
03,042.016c yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ
03,042.017a arjunārjuna paśyāsmāṃl lokapālān samāgatān
03,042.017c dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam
03,042.018a pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ
03,042.018c niyogād brahmaṇas tāta martyatāṃ samupāgataḥ
03,042.018e tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ
03,042.018f*0181_01 bhīṣmaḥ paramadharmātmā saṃsādhyaś ca raṇe 'nagha
03,042.018f*0182_01 tvayā saha samudbhūto mahāvīryaḥ pitāmahaḥ
03,042.019a kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam
03,042.019c dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ
03,042.019e nivātakavacāś caiva saṃsādhyāḥ kurunandana
03,042.020a pitur mamāṃśo devasya sarvalokapratāpinaḥ
03,042.020c karṇaḥ sa sumahāvīryas tvayā vadhyo dhanaṃjaya
03,042.021a aṃśāś ca kṣitisaṃprāptā devagandharvarakṣasām
03,042.021c tayā nipātitā yuddhe svakarmaphalanirjitām
03,042.021e gatiṃ prāpsyanti kaunteya yathāsvam arikarśana
03,042.022a akṣayā tava kīrtiś ca loke sthāsyati phalguna
03,042.022c tvayā sākṣān mahādevas toṣito hi mahāmṛdhe
03,042.022e laghvī vasumatī cāpi kartavyā viṣṇunā saha
03,042.023a gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam
03,042.023c anenāstreṇa sumahat tvaṃ hi karma kariṣyasi
03,042.024a pratijagrāha tat pārtho vidhivat kurunandanaḥ
03,042.024c samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam
03,042.025a tato jaladharaśyāmo varuṇo yādasāṃ patiḥ
03,042.025c paścimāṃ diśam āsthāya giram uccārayan prabhuḥ
03,042.026a pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ
03,042.026c paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ
03,042.027a mayā samudyatān pāśān vāruṇān anivāraṇān
03,042.027c pratigṛhṇīṣva kaunteya sarahasyanivartanān
03,042.028a ebhis tadā mayā vīra saṃgrāme tārakāmaye
03,042.028c daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām
03,042.029a tasmād imān mahāsattva matprasādāt samutthitān
03,042.029c gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ
03,042.030a anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi
03,042.030c tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ
03,042.030d*0183_01 tatas tān vāruṇān divyān astrān astravidāṃ varaḥ
03,042.030d*0183_02 pratijagrāha vidhivad varuṇād vāsavis tadā
03,042.031a tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata
03,042.031c datteṣv astreṣu divyeṣu varuṇena yamena ca
03,042.031d*0184_01 prīto 'ham api te prājña pāṇḍaveya mahābala
03,042.031d*0184_02 tvayā saha samāgamya ajitena tathaiva ca
03,042.032a savyasācin mahābāho pūrvadeva sanātana
03,042.032c sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ
03,042.032d*0185_01 darśanāt te tv idaṃ divyaṃ pradiśāmi nararṣabha
03,042.032d*0185_02 amanuṣyān mahābāho durjayān api jeṣyasi
03,042.033a matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama
03,042.033b*0186_01 gṛhṇātv astram anuttamam
03,042.033b*0186_02 anena tvam anīkāni dhārtarāṣṭrasya dhakṣyasi
03,042.033b*0186_03 tad idaṃ pratigṛhṇīṣva
03,042.033c ojastejodyutiharaṃ prasvāpanam arātihan
03,042.033d*0187_01 mahātmanā śaṃkareṇa tripuraṃ nihataṃ yadā
03,042.033d*0187_02 tadaitad astraṃ nirmuktaṃ yena dagdhā mahāsurāḥ
03,042.033d*0187_03 tvadartham udyataṃ cedaṃ mayā satyaparākrama
03,042.033d*0187_04 tvam arho dhāraṇe cāsya merupratimagaurava
03,042.034a tato 'rjuno mahābāhur vidhivat kurunandanaḥ
03,042.034c kauberam api jagrāha divyam astraṃ mahābalaḥ
03,042.035a tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam
03,042.035c sāntvayañ ślakṣṇayā vācā meghadundubhinisvanaḥ
03,042.036a kuntīmātar mahābāho tvam īśānaḥ purātanaḥ
03,042.036c parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ
03,042.037a devakāryaṃ hi sumahat tvayā kāryam ariṃdama
03,042.037c āroḍhavyas tvayā svargaḥ sajjībhava mahādyute
03,042.038a ratho mātalisaṃyukta āgantā tvatkṛte mahīm
03,042.038c tatra te 'haṃ pradāsyāmi divyāny astrāṇi kaurava
03,042.039a tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani
03,042.039c jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ
03,042.040a tato 'rjuno mahātejā lokapālān samāgatān
03,042.040c pūjayām āsa vidhivad vāgbhir adbhiḥ phalair api
03,042.041a tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam
03,042.041c yathāgatena vibudhāḥ sarve kāmamanojavāḥ
03,042.042a tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ
03,042.042c kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ
03,043.001 vaiśaṃpāyana uvāca
03,043.001a gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ
03,043.001c cintayām āsa rājendra devarājarathāgamam
03,043.002a tataś cintayamānasya guḍākeśasya dhīmataḥ
03,043.002c ratho mātalisaṃyukta ājagāma mahāprabhaḥ
03,043.003a nabho vitimiraṃ kurvañ jaladān pāṭayann iva
03,043.003c diśaḥ saṃpūrayan nādair mahāmegharavopamaiḥ
03,043.004a asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ
03,043.004c divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ
03,043.005a tathaivāśanayas tatra cakrayuktā huḍāguḍāḥ
03,043.005c vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ
03,043.006a tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ
03,043.006c sitābhrakūṭapratimāḥ saṃhatāś ca yathopalāḥ
03,043.007a daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām
03,043.007c vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham
03,043.008a tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham
03,043.008c dhvajam indīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam
03,043.009a tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam
03,043.009c dṛṣṭvā pārtho mahābāhur devam evānvatarkayat
03,043.010a tathā tarkayatas tasya phalgunasyātha mātaliḥ
03,043.010c saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt
03,043.011a bho bho śakrātmaja śrīmāñ śakras tvāṃ draṣṭum icchati
03,043.011c ārohatu bhavāñ śīghraṃ ratham indrasya saṃmatam
03,043.012a āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ
03,043.012c kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ
03,043.013a eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā
03,043.013c gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate
03,043.014a asmāl lokād devalokaṃ pākaśāsanaśāsanāt
03,043.014c āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi
03,043.015 arjuna uvāca
03,043.015a mātale gaccha śīghraṃ tvam ārohasva rathottamam
03,043.015c rājasūyāśvamedhānāṃ śatair api sudurlabham
03,043.016a pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ
03,043.016c daivatair vā samāroḍhuṃ dānavair vā rathottamam
03,043.017a nātaptatapasā śakya eṣa divyo mahārathaḥ
03,043.017c draṣṭuṃ vāpy atha vā spraṣṭum āroḍhuṃ kuta eva tu
03,043.018a tvayi pratiṣṭhite sādho rathasthe sthiravājini
03,043.018c paścād aham athārokṣye sukṛtī satpathaṃ yathā
03,043.019 vaiśaṃpāyana uvāca
03,043.019a tasya tad vacanaṃ śrutvā mātaliḥ śakrasārathiḥ
03,043.019c āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ
03,043.020a tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ
03,043.020c jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ
03,043.021a tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi
03,043.021c mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame
03,043.022a sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām
03,043.022c tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām
03,043.023a tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ
03,043.023c svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ
03,043.024a adrirāja mahāśaila munisaṃśraya tīrthavan
03,043.024c gacchāmy āmantrayāmi tvāṃ sukham asmy uṣitas tvayi
03,043.025a tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca
03,043.025c tīrthāni ca supuṇyāni mayā dṛṣṭāny anekaśaḥ
03,043.025d*0188_01 phalāni ca sugandhīni bhakṣitāni tatas tataḥ
03,043.025d*0188_02 susugandhāś ca vāryoghās tvac charīraviniḥsṛtāḥ
03,043.025d*0188_03 amṛtāsvādanīyā me pītāḥ prasravaṇodakāḥ
03,043.025d*0188_04 śiśur yathā pitur aṅke susukhaṃ vartate naga
03,043.025d*0188_05 tathā tavāṅke lalitaṃ śailarāja mayā prabho
03,043.025d*0188_06 apsarogaṇasaṃkīrṇe brahmaghoṣānunādite
03,043.025d*0188_07 sukham asmy uṣitaḥ śaila tava sānuṣu nityadā
03,043.026a evam uktvārjunaḥ śailam āmantrya paravīrahā
03,043.026c āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ
03,043.027a sa tenādityarūpeṇa divyenādbhutakarmaṇā
03,043.027c ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ
03,043.028a so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām
03,043.028c dadarśādbhutarūpāṇi vimānāni sahasraśaḥ
03,043.029a na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ
03,043.029c svayaiva prabhayā tatra dyotante puṇyalabdhayā
03,043.030a tārārūpāṇi yānīha dṛśyante dyutimanti vai
03,043.030c dīpavad viprakṛṣṭatvād aṇūni sumahānty api
03,043.031a tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ
03,043.031c dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā
03,043.032a tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi
03,043.032c tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ
03,043.033a gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām
03,043.033c guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ
03,043.034a lokān ātmaprabhān paśyan phalguno vismayānvitaḥ
03,043.034c papraccha mātaliṃ prītyā sa cāpy enam uvāca ha
03,043.035a ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣv avasthitāḥ
03,043.035c yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale
03,043.036a tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam
03,043.036c airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam
03,043.037a sa siddhamārgam ākramya kurupāṇḍavasattamaḥ
03,043.037c vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ
03,043.038a aticakrāma lokān sa rājñāṃ rājīvalocanaḥ
03,043.038b*0189_01 evaṃ sa saṃkramaṃs tatra svargaloke mahāyaśāḥ
03,043.038c tato dadarśa śakrasya purīṃ tām amarāvatīm
03,044.001 vaiśaṃpāyana uvāca
03,044.001a sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām
03,044.001c sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām
03,044.002a tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām
03,044.002c upavījyamāno miśreṇa vāyunā puṇyagandhinā
03,044.003a nandanaṃ ca vanaṃ divyam apsarogaṇasevitam
03,044.003c dadarśa divyakusumair āhvayadbhir iva drumaiḥ
03,044.004a nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā
03,044.004c sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ
03,044.005a nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ
03,044.005c nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ
03,044.006a nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃ cana
03,044.006c pānapair gurutalpaiś ca māṃsādair vā durātmabhiḥ
03,044.007a sa tad divyaṃ vanaṃ paśyan divyagītanināditam
03,044.007c praviveśa mahābāhuḥ śakrasya dayitāṃ purīm
03,044.008a tatra devavimānāni kāmagāni sahasraśaḥ
03,044.008c saṃsthitāny abhiyātāni dadarśāyutaśas tadā
03,044.009a saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ
03,044.009c puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ
03,044.009d*0190_01 puṣpotkaraiḥ śubhaiḥ so 'tha kīryamāṇo nararṣabhaḥ
03,044.010a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
03,044.010c hṛṣṭāḥ saṃpūjayām āsuḥ pārtham akliṣṭakāriṇam
03,044.011a āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ
03,044.011c pratipede mahābāhuḥ śaṅkhadundubhināditam
03,044.012a nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam
03,044.012c indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ
03,044.013a tatra sādhyās tathā viśve maruto 'thāśvināv api
03,044.013c ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ
03,044.014a rājarṣayaś ca bahavo dilīpapramukhā nṛpāḥ
03,044.014c tumburur nāradaś caiva gandharvau ca hahāhuhū
03,044.015a tān sarvān sa samāgamya vidhivat kurunandanaḥ
03,044.015c tato 'paśyad devarājaṃ śatakratum ariṃdamam
03,044.016a tataḥ pārtho mahābāhur avatīrya rathottamāt
03,044.016c dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam
03,044.017a pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā
03,044.017c divyagandhādhivāsena vyajanena vidhūyatā
03,044.018a viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ
03,044.018c stūyamānaṃ dvijāgryaiś ca ṛgyajuḥsāmasaṃstavaiḥ
03,044.019a tato 'bhigamya kaunteyaḥ śirasābhyanamad balī
03,044.019c sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata
03,044.020a tataḥ śakrāsane puṇye devarājarṣipūjite
03,044.020c śakraḥ pāṇau gṛhītvainam upāveśayad antike
03,044.021a mūrdhni cainam upāghrāya devendraḥ paravīrahā
03,044.021c aṅkam āropayām āsa praśrayāvanataṃ tadā
03,044.022a sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā
03,044.022c adhyakrāmad ameyātmā dvitīya iva vāsavaḥ
03,044.023a tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham
03,044.023c pasparśa puṇyagandhena kareṇa parisāntvayan
03,044.023d*0191_01 divyakāntākarāhūtavālavyajanamārutaiḥ
03,044.024a parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau
03,044.024c jyāśarakṣepakaṭhinau stambhāv iva hiraṇmayau
03,044.025a vajragrahaṇacihnena kareṇa balasūdanaḥ
03,044.025c muhur muhur vajradharo bāhū saṃsphālayañ śanaiḥ
03,044.026a smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk
03,044.026c harṣeṇotphullanayano na cātṛpyata vṛtrahā
03,044.027a ekāsanopaviṣṭau tau śobhayāṃ cakratuḥ sabhām
03,044.027c sūryācandramasau vyomni caturdaśyām ivoditau
03,044.028a tatra sma gāthā gāyanti sāmnā paramavalgunā
03,044.028c gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu
03,044.029a ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā
03,044.029c urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī
03,044.030a gopālī sahajanyā ca kumbhayoniḥ prajāgarā
03,044.030c citrasenā citralekhā sahā ca madhurasvarā
03,044.031a etāś cānyāś ca nanṛtus tatra tatra varāṅganāḥ
03,044.031c cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ
03,044.032a mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ
03,044.032c kaṭākṣahāvamādhuryaiś cetobuddhimanoharāḥ
03,045.001 vaiśaṃpāyana uvāca
03,045.001a tato devāḥ sagandharvāḥ samādāyārghyam uttamam
03,045.001c śakrasya matam ājñāya pārtham ānarcur añjasā
03,045.002a pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam
03,045.002c praveśayām āsur atho puraṃdaraniveśanam
03,045.003a evaṃ saṃpūjito jiṣṇur uvāsa bhavane pituḥ
03,045.003c upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ
03,045.004a śakrasya hastād dayitaṃ vajram astraṃ durutsaham
03,045.004c aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ
03,045.005a gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ
03,045.005c puraṃdaraniyogāc ca pañcābdam avasat sukhī
03,045.006a tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate
03,045.006c nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi
03,045.007a vāditraṃ devavihitaṃ nṛloke yan na vidyate
03,045.007c tad arjayasva kaunteya śreyo vai te bhaviṣyati
03,045.008a sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ
03,045.008c sa tena saha saṃgamya reme pārtho nirāmayaḥ
03,045.008d*0192_01 gītavāditranṛtyāni bhūya evādideśa ha
03,045.008d*0192_02 tathāpi nālabhac charma tarasvī dyūtakāritam
03,045.008d*0192_03 duḥśāsanavadhāmarṣī śakuneḥ saubalasya ca
03,045.008d*0192_04 tatas tenātulāṃ prītim upagamya kva cit kva cit
03,045.008d*0192_05 gāndharvam atulaṃ nṛtyaṃ vāditraṃ copalabdhavān
03,045.008d*0192_06 sa śikṣito nṛtyaguṇān anekān
03,045.008d*0192_07 vāditragītārthaguṇāṃś ca sarvān
03,045.008d*0192_08 na śarma lebhe paravīrahantā
03,045.008d*0192_09 bhrātṝn smaran mātaraṃ caiva kuntīm
03,045.008d*0192a_01 tad indras tasya vijñāya cikīrṣitam anuttamam
03,045.008d@006_0000 vaiśaṃpāyana uvāca
03,045.008d@006_0001 ādāv evātha taṃ śakraś citrasenaṃ raho 'bravīt
03,045.008d@006_0002 pārthasya cakṣur urvaśyāṃ saktaṃ vijñāya vāsava
03,045.008d@006_0003 gandharvarāja gacchādya prahito 'psarasāṃ varām
03,045.008d@006_0004 urvaśīṃ puruṣavyāghra sopātiṣṭhatu phālgunam
03,045.008d@006_0005 yathārcito gṛhītāstro vidyayā man niyogataḥ
03,045.008d@006_0006 tathā tvayā vidhātavyaṃ strīṣu saṅgaviśāradaḥ
03,045.008d@006_0007 evam uktas tathety uktvā so 'nujñāṃ prāpya vāsavāt
03,045.008d@006_0008 gandharvarājo 'psarasam abhyagād urvaśīṃ varām
03,045.008d@006_0009 tāṃ dṛṣṭvā vidito hṛṣṭaḥ svāgatenārcitas tayā
03,045.008d@006_0010 sukhāsīnaḥ sukhāsīnāṃ smitapūrvaṃ vaco 'bravīt
03,045.008d@006_0011 viditaṃ te 'stu suśroṇi prahito 'ham ihāgataḥ
03,045.008d@006_0012 tridivasyaikarājena tvatprasādābhinandinā
03,045.008d@006_0013 yas tu devamanuṣyeṣu prakhyātaḥ sahajair guṇaiḥ
03,045.008d@006_0014 śriyā śīlena rūpeṇa vratena ca damena ca
03,045.008d@006_0015 prakhyāto balavīryeṇa saṃmataḥ pratibhānavān
03,045.008d@006_0016 varcasvī tejasā yuktaḥ kṣamāvān vītamatsaraḥ
03,045.008d@006_0017 sāṅgopaniṣadān vedāṃś caturākhyānapañcamān
03,045.008d@006_0018 yo 'dhīte guruśuśrūṣāṃ medhāṃ cāṣṭaguṇāśrayām
03,045.008d@006_0019 brahmacaryeṇa dākṣyeṇa prasavair vayasāpi ca
03,045.008d@006_0020 eko vai rakṣitā caiva tridivaṃ maghavān iva
03,045.008d@006_0021 akatthano mānayitā sthūlalakṣyaḥ priyaṃvadaḥ
03,045.008d@006_0022 suhṛdaś cānnapānena vividhenābhivarṣati
03,045.008d@006_0023 satyavāk pūjito vaktā rūpavān anahaṃkṛtaḥ
03,045.008d@006_0024 bhaktānukampī kāntaś ca priyaś ca sthirasaṃgaraḥ
03,045.008d@006_0025 prārthanīyair guṇagaṇair mahendravaruṇopamaḥ
03,045.008d@006_0026 viditas te 'rjuno vīraḥ sa svargaphalam āpnuyāt
03,045.008d@006_0027 tava śakrābhyanujñātaḥ pādāv adya prapadyatām
03,045.008d@006_0028 tad evaṃ kuru kalyāṇi prapannas tvāṃ dhanaṃjayaḥ
03,045.008d@006_0029 evam uktā smitaṃ kṛtvā saṃmānaṃ bahumanya ca
03,045.008d@006_0030 pratyuvācorvaśī prītā citrasenam aninditā
03,045.008d@006_0031 yas tv asya kathitaḥ satyo guṇoddeśas tvayā mama
03,045.008d@006_0032 taṃ śrutvāvyathayaṃ puṃso vṛṇuyāṃ kim ato 'rjunam
03,045.008d@006_0033 mahendrasya niyogena tvattaḥ saṃpraṇayena ca
03,045.008d@006_0034 tasya cāhaṃ guṇaughena phālgune jātamanmathā
03,045.008d@006_0035 vaiśaṃpāyana uvāca
03,045.008d@006_0035 gaccha tvaṃ hi yathākāmam āgamiṣyāmy ahaṃ sukham
03,045.008d@006_0036 tato visṛjya gandharvaṃ kṛtakṛtyaṃ śucismitā
03,045.008d@006_0037 urvaśī cākarot snānaṃ pārthaprārthanalālasā
03,045.008d@006_0038 snānālaṃkaraṇair hṛdyair gandhamālyaiś ca suprabhaiḥ
03,045.008d@006_0039 dhanaṃjayasya rūpeṇa śarair manmathacoditaiḥ
03,045.008d@006_0040 atividdhena manasā manmathena pradīpitā
03,045.008d@006_0041 divyāstaraṇasaṃstīrṇe vistīrṇe śayanottame
03,045.008d@006_0042 cittasaṃkalpabhāvena sucittānanyamānasā
03,045.008d@006_0043 manorathena saṃprāptaṃ ramanty enaṃ hi phālgunaṃ
03,045.008d@006_0044 nirgamya candrodayane vigāḍhe rajanīmukhe
03,045.008d@006_0045 prasthitā sā pṛthuśroṇī pārthasya bhavanaṃ prati
03,045.008d@006_0046 mṛdukuñcitadīrgheṇa kumudotkaradhāriṇā
03,045.008d@006_0047 keśahastena lalanā jagāmātha virājatī
03,045.008d@006_0048 bhrūkṣepālāpamādhuryaiḥ kāntyā saumyatayāpi ca
03,045.008d@006_0049 śaśinaṃ vaktracandreṇa sāhvayantīva gacchatī
03,045.008d@006_0050 divyāṅgarāgau sumukhau divyacandanarūṣitau
03,045.008d@006_0051 gacchantyā hāravikacau stanau tasyā vavalgatuḥ
03,045.008d@006_0052 stanodvahanasaṃkṣobhān nāmyamānā pade pade
03,045.008d@006_0053 trivalīdāmacitreṇa madhyenātīva śobhinā
03,045.008d@006_0054 adho bhūdharavistīrṇaṃ nitambonnatapīvaram
03,045.008d@006_0055 manmathāyatanaṃ śubhraṃ rasanādāmabhūṣitam
03,045.008d@006_0056 ṛṣīṇām api divyānāṃ manovyāghātakāraṇam
03,045.008d@006_0057 sūkṣmavastradharaṃ reje jaghanaṃ niravadyavat
03,045.008d@006_0058 gūḍhagulphadharau pādau tāmrāyatatalāṅgulī
03,045.008d@006_0059 kūrmapṛṣṭhonnatau cāpi śobhete kiṅkiṇīkiṇau
03,045.008d@006_0060 sīdhupānena cālpena tuṣṭyātha madanena ca
03,045.008d@006_0061 vilāsanaiś ca vividhaiḥ prekṣaṇīyatarābhavat
03,045.008d@006_0062 siddhacāraṇagandharvaiḥ sā prayātā vilāsinī
03,045.008d@006_0063 bahvāścarye 'pi vai svarge darśanīyatamākṛtiḥ
03,045.008d@006_0064 susūkṣmeṇottarīyeṇa meghavarṇena rājatā
03,045.008d@006_0065 tanur abhrāvṛtā vyomni candralekheva gacchatī
03,045.008d@006_0066 tataḥ prāptā kṣaṇenaiva manaḥpavanagāminī
03,045.008d@006_0067 bhavanaṃ pāṇḍuputrasya phālgunasya śucismitā
03,045.008d@006_0068 tatra dvāram anuprāptā dvārasthaiś ca niveditā
03,045.008d@006_0069 arjunasya naraśreṣṭha urvaśī śubhalocanā
03,045.008d@006_0070 upātiṣṭhata tad veśma nirmalaṃ sumanoharam
03,045.008d@006_0071 sa śaṅkitamanā rājan pratyudgacchata tāṃ niśi
03,045.008d@006_0072 dṛṣṭvaiva corvaśīṃ pārtho lajjāsaṃvṛtalocanaḥ
03,045.008d@006_0073 arjuna uvāca
03,045.008d@006_0073 tadābhivādanaṃ kṛtvā gurupūjāṃ prayuktavān
03,045.008d@006_0074 abhivādaye tvāṃ śirasā pravarāpsarasāṃ vare
03,045.008d@006_0075 kim ājñāpayase devi preṣyas te 'ham upasthitaḥ
03,045.008d@006_0075 vaiśaṃpāyana uvāca
03,045.008d@006_0076 phālgunasya vacaḥ śrutvā gatasaṃjñā tadorvaśī
03,045.008d@006_0077 urvaśy uvāca
03,045.008d@006_0077 gandharvavacanaṃ sarvaṃ śrāvayām āsa taṃ tadā
03,045.008d@006_0078 yathā me citrasenena kathitaṃ manujottama
03,045.008d@006_0079 tat te 'haṃ saṃpravakṣyāmi yathā cāham ihāgatā
03,045.008d@006_0080 upasthāne mahendrasya vartamāne manorame
03,045.008d@006_0081 tavāgamanato vṛtte svargasya paramotsave
03,045.008d@006_0082 rudrāṇāṃ caiva sāṃnidhyam ādityānāṃ ca sarvaśaḥ
03,045.008d@006_0083 samāgame 'śvinoś caiva vasūnāṃ ca narottama
03,045.008d@006_0084 maharṣīṇāṃ ca saṃgheṣu rājarṣipravareṣu ca
03,045.008d@006_0085 siddhacāraṇayakṣeṣu mahoragagaṇeṣu ca
03,045.008d@006_0086 upaviṣṭeṣu sarveṣu sthānamānaprabhāvataḥ
03,045.008d@006_0087 ṛddhyā prajvalamāneṣu agnisomārkavarṣmasu
03,045.008d@006_0088 vīṇāsu vādyamānāsu gandharvaiḥ śakranandana
03,045.008d@006_0089 divye manorame geye pravṛtte pṛthulocana
03,045.008d@006_0090 sarvāpsaraḥsu mukhyāsu pranṛttāsu kurūdvaha
03,045.008d@006_0091 tvaṃ kilānimiṣaḥ pārtha mām ekāṃ tatra dṛṣṭavān
03,045.008d@006_0092 tatra cāvabhṛthe tasminn upasthāne divaukasām
03,045.008d@006_0093 tava pitrābhyanujñātā gatāḥ svaṃ svaṃ gṛhaṃ surāḥ
03,045.008d@006_0094 tathaivāpsarasaḥ sarvā visṛṣṭāḥ svagṛhaṃ gatāḥ
03,045.008d@006_0095 api cānyāś ca śatrughna tava pitrā visarjitāḥ
03,045.008d@006_0096 tataḥ śakreṇa saṃdiṣṭaś citraseno mamāntikam
03,045.008d@006_0097 prāptaḥ kamalapatrākṣa sa ca mām abravīd atha
03,045.008d@006_0098 tvatkṛte 'haṃ sureśena preṣito varavarṇini
03,045.008d@006_0099 priyaṃ kuru mahendrasya mama caivātmanaś ca ha
03,045.008d@006_0100 śakratulyaṃ raṇe śūraṃ rūpaudāryaguṇānvitam
03,045.008d@006_0101 pārthaṃ prārthaya suśroṇi tvam ity evaṃ tadābravīt
03,045.008d@006_0102 tato 'haṃ samanujñātā tena pitrā ca te 'nagha
03,045.008d@006_0103 tavāntikam anuprāptā śuśrūṣitum ariṃdama
03,045.008d@006_0104 tvadguṇākṛṣṭacittāham anaṅgavaśam āgatā
03,045.008d@006_0105 vaiśaṃpāyana uvāca
03,045.008d@006_0105 cirābhilaṣito vīra mamāpy eṣa manorathaḥ
03,045.008d@006_0106 tāṃ tathā bruvatīṃ śrutvā bhṛśaṃ lajjāvṛto 'rjunaḥ
03,045.008d@006_0107 uvāca karṇau hastābhyāṃ pidhāya tridaśālaye
03,045.008d@006_0108 duḥśrutaṃ me 'stu subhage yan māṃ vadasi bhāvini
03,045.008d@006_0109 gurudāraiḥ samānā me niścayena varānane
03,045.008d@006_0110 yathā kuntī mahābhāgā yathendrāṇī śacī mama
03,045.008d@006_0111 tathā tvam api kalyāṇī nātra kāryā vicāraṇā
03,045.008d@006_0112 yac cekṣitāsi vispaṣṭaṃ viśeṣeṇa mayā śubhe
03,045.008d@006_0113 tac ca kāraṇapūrvaṃ hi śṛṇu satyaṃ śucismite
03,045.008d@006_0114 iyaṃ pauravavaṃśasya jananī muditeti ha
03,045.008d@006_0115 tvām ahaṃ dṛṣṭavāṃs tatra vijñāyotphullalocanaḥ
03,045.008d@006_0116 na mām arhasi kalyāṇi anyathā dhyātum apsaraḥ
03,045.008d@006_0117 guror gurutarī me tvaṃ mama vaṃśavivardhinī
03,045.008d@006_0117 urvaśy uvāca
03,045.008d@006_0118 anāvṛtāś ca sarvāḥ sma devarājābhinandana
03,045.008d@006_0119 gurusthāne na māṃ vīra niyoktuṃ tvam ihārhasi
03,045.008d@006_0120 pūror vaṃśe hi ye putrā naptāro vā tv ihāgatāḥ
03,045.008d@006_0121 tapasā ramayanty asmān na ca teṣāṃ vyatikramaḥ
03,045.008d@006_0122 tat prasīda na mām ārtāṃ visarjayitum arhasi
03,045.008d@006_0123 hṛcchayena ca saṃtaptāṃ bhaktāṃ ca bhaja mānada
03,045.008d@006_0123 arjuna uvāca
03,045.008d@006_0124 śruṇu satyaṃ varārohe yat tvāṃ vakṣyāmy anindite
03,045.008d@006_0125 śṛṇvantu me diśaś caiva vidiśaś ca sadevatāḥ
03,045.008d@006_0126 yathā kuntī ca mādrī ca śacī caiva mamānaghe
03,045.008d@006_0127 tathā svavaṃśajananī tvaṃ hi me 'dya garīyasī
03,045.008d@006_0128 gaccha mūrdhnā prapanno 'smi pādau te varavarṇini
03,045.008d@006_0129 vaiśaṃpāyana uvāca
03,045.008d@006_0129 tvaṃ hi me mātṛvat pūjyā rakṣyo 'haṃ putravat tvayā
03,045.008d@006_0130 evam uktā tu pārthena urvaśī krodhamūrchitā
03,045.008d@006_0131 vepantī bhrukuṭīvakrā śaśāpātha dhanaṃjayam
03,045.008d@006_0131 urvaśy uvāca
03,045.008d@006_0132 tava pitrābhyanujñātāṃ svayaṃ ca gṛham āgatām
03,045.008d@006_0133 yasmān māṃ nābhinandethāḥ kāmabāṇavaśaṃ gatām
03,045.008d@006_0134 tasmāt tvaṃ nartanaḥ pārtha strīmadhye mānavarjitaḥ
03,045.008d@006_0135 vaiśaṃpāyana uvāca
03,045.008d@006_0135 apumān iti vikhyātaḥ ṣaṇḍhavad vicariṣyasi
03,045.008d@006_0136 evaṃ dattvārjune śāpaṃ sphuradoṣṭhī śvasanty atha
03,045.008d@006_0137 punaḥ pratyāgatā kṣipram urvaśī gṛham ātmanaḥ
03,045.008d@006_0138 tato 'rjunas tvaramāṇaś citrasenam ariṃdamaḥ
03,045.008d@006_0139 saṃprāpya rajanīvṛttaṃ tad urvaśyā yathā tathā
03,045.008d@006_0140 nivedayām āsa tadā citrasenāya pāṇḍavaḥ
03,045.008d@006_0141 tatra caivaṃ yathāvṛttaṃ śāpaṃ caiva punaḥ punaḥ
03,045.008d@006_0142 nyavedayac ca śakrasya citraseno 'pi sarvaśaḥ
03,045.008d@006_0143 tata ānāyya tanayaṃ vivikte harivāhanaḥ
03,045.008d@006_0144 sāntvayitvā śubhair vākyaiḥ smayamāno 'bhyabhāṣata
03,045.008d@006_0145 suputrādya pṛthā tāta tvayā putreṇa sattama
03,045.008d@006_0146 ṛṣayo 'pi hi dhairyeṇa jitā vai te mahābhuja
03,045.008d@006_0147 yat tu dattavatī śāpam urvaśī tava mānada
03,045.008d@006_0148 sa cāpi te 'rthakṛt tāta sādhakaś ca bhaviṣyati
03,045.008d@006_0149 ajñātavāso vastavyo yuṣmābhir bhūtale 'nagha
03,045.008d@006_0150 varṣe trayodaśe vīra tatra tvaṃ kṣapayiṣyasi
03,045.008d@006_0151 tena nartanaveṣeṇa apuṃstvena tathaiva ca
03,045.008d@006_0152 varṣam ekaṃ vihṛtyaiva tataḥ puṃstvam avāpsyasi
03,045.008d@006_0153 evam uktas tu śakreṇa phālgunaḥ paravīrahā
03,045.008d@006_0154 mudaṃ paramikāṃ lebhe na ca śāpaṃ vyacintayat
03,045.008d@006_0155 citrasenena sahito gandharveṇa yaśasvinā
03,045.008d@006_0156 reme sa svargabhavane pāṇḍuputro dhanaṃjayaḥ
03,045.008d@006_0157 ya idaṃ śruṇuyān nityaṃ vṛttaṃ pāṇḍusutasya vai
03,045.008d@006_0158 na tasya kāmaḥ kāmeṣu pāpakeṣu pravartate
03,045.008d@006_0159 idam amaravarātmajasya ghoraṃ
03,045.008d@006_0160 śuci caritaṃ viniśamya phālgunasya
03,045.008d@006_0161 vyapagatamadadambharāgadoṣās
03,045.008d@006_0162 tridivagatābhiramanti mānavendrāḥ
03,045.009a kadā cid aṭamānas tu maharṣir uta lomaśaḥ
03,045.009c jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā
03,045.010a sa sametya namaskṛtya devarājaṃ mahāmuniḥ
03,045.010c dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha
03,045.011a tataḥ śakrābhyanujñāta āsane viṣṭarottare
03,045.011c niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ
03,045.012a tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam
03,045.012c kathaṃ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān
03,045.013a kiṃ tv asya sukṛtaṃ karma lokā vā ke vinirjitāḥ
03,045.013c ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam
03,045.014a tasya vijñāya saṃkalpaṃ śakro vṛtraniṣūdanaḥ
03,045.014c lomaśaṃ prahasan vākyam idam āha śacīpatiḥ
03,045.015a brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam
03,045.015c nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ
03,045.016a maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ
03,045.016c astrahetor iha prāptaḥ kasmāc cit kāraṇāntarāt
03,045.017a aho nainaṃ bhavān vetti purāṇam ṛṣisattamam
03,045.017c śṛṇu me vadato brahman yo 'yaṃ yac cāsya kāraṇam
03,045.018a naranārāyaṇau yau tau purāṇāv ṛṣisattamau
03,045.018c tāv imāv abhijānīhi hṛṣīkeśadhanaṃjayau
03,045.018d*0193_01 vikhyātau triṣu lokeṣu naranārāyaṇāv ṛṣī
03,045.018d*0193_02 kāryārtham avatīrṇau tau pṛthvīṃ puṇyapratiśrayām
03,045.019a yan na śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ
03,045.019c tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam
03,045.020a sa nivāso 'bhavad vipra viṣṇor jiṣṇos tathaiva ca
03,045.020c yataḥ pravavṛte gaṅgā siddhacāraṇasevitā
03,045.021a tau manniyogād brahmarṣe kṣitau jātau mahādyutī
03,045.021c bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ
03,045.022a udvṛttā hy asurāḥ ke cin nivātakavacā iti
03,045.022c vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ
03,045.023a tarkayante surān hantuṃ baladarpasamanvitāḥ
03,045.023c devān na gaṇayante ca tathā dattavarā hi te
03,045.024a pātālavāsino raudrā danoḥ putrā mahābalāḥ
03,045.024c sarve devanikāyā hi nālaṃ yodhayituṃ sma tān
03,045.025a yo 'sau bhūmigataḥ śrīmān viṣṇur madhuniṣūdanaḥ
03,045.025c kapilo nāma devo 'sau bhagavān ajito hariḥ
03,045.026a yena pūrvaṃ mahātmānaḥ khanamānā rasātalam
03,045.026c darśanād eva nihatāḥ sagarasyātmajā vibho
03,045.027a tena kāryaṃ mahat kāryam asmākaṃ dvijasattama
03,045.027c pārthena ca mahāyuddhe sametābhyām asaṃśayam
03,045.027d*0194_01 so 'surān darśanād eva śakto hantuṃ sahānugān
03,045.027d*0194_02 nivātakavacān sarvān nāgān iva mahāhrade
03,045.027d*0194_03 kiṃ tu nālpena kāryeṇa prabodhyo madhusūdanaḥ
03,045.027d*0194_04 tejasaḥ sumahān rāśiḥ prabuddhaḥ pradahej jagat
03,045.028a ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane
03,045.028c tān nihatya raṇe śūraḥ punar yāsyati mānuṣān
03,045.029a bhavāṃś cāsmanniyogena yātu tāvan mahītalam
03,045.029c kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram
03,045.030a sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ
03,045.030c notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati
03,045.031a nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe
03,045.031c bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum
03,045.032a gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ
03,045.032c nṛttavāditragītānāṃ divyānāṃ pāram eyivān
03,045.033a bhavān api viviktāni tīrthāni manujeśvara
03,045.033c bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhaty ariṃdama
03,045.034a tīrtheṣv āplutya puṇyeṣu vipāpmā vigatajvaraḥ
03,045.034c rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ
03,045.035a bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale
03,045.035c trātum arhati viprāgrya tapobalasamanvitaḥ
03,045.036a giridurgeṣu hi sadā deśeṣu viṣameṣu ca
03,045.036c vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān
03,045.036d*0195_01 evam ukte mahendreṇa bībhatsur api lomaśam
03,045.036d*0195_02 uvāca prayato vākyaṃ rakṣethāḥ pāṇḍunandanam
03,045.036d*0195_03 yathā guptas tvayā rājā caret tīrthāni sattama
03,045.036d*0195_04 dānaṃ dadyād yathā caiva tathā kuru mahāmune
03,045.037a sa tatheti pratijñāya lomaśaḥ sumahātapāḥ
03,045.037c kāmyakaṃ vanam uddiśya samupāyān mahītalam
03,045.038a dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam
03,045.038c tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam
03,046.001 janamejaya uvāca
03,046.001a atyadbhutam idaṃ karma pārthasyāmitatejasaḥ
03,046.001c dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt
03,046.002 vaiśaṃpāyana uvāca
03,046.002a śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ
03,046.002c dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt
03,046.003a śrutaṃ me sūta kārtsnyena karma pārthasya dhīmataḥ
03,046.003c kaccit tavāpi viditaṃ yathātathyena sārathe
03,046.004a pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ
03,046.004c mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati
03,046.005a yasya nityam ṛtā vācaḥ svaireṣv api mahātmanaḥ
03,046.005c trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ
03,046.006a asyataḥ karṇinārācāṃs tīkṣṇāgrāṃś ca śilāśitān
03,046.006c ko 'rjunasyāgratas tiṣṭhed api mṛtyur jarātigaḥ
03,046.007a mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ
03,046.007c yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam
03,046.008a tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ
03,046.008c aniśaṃ cintayāno 'pi ya enam udiyād rathī
03,046.009a droṇakarṇau pratīyātāṃ yadi bhīṣmo 'pi vā raṇe
03,046.009c mahān syāt saṃśayo loke na tu paśyāmi no jayam
03,046.010a ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ
03,046.010c amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ
03,046.011a bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam
03,046.011c sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ
03,046.012a api sarveśvaratvaṃ hi na vāñcheran parājitāḥ
03,046.012c vadhe nūnaṃ bhavec chāntis teṣāṃ vā phalgunasya vā
03,046.013a na tu hantārjunasyāsti jetā vāsya na vidyate
03,046.013c manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ
03,046.014a tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat
03,046.014c jigāya pārthivān sarvān rājasūye mahākratau
03,046.015a śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya
03,046.015c na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā
03,046.016a yathā hi kiraṇā bhānos tapantīha carācaram
03,046.016c tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān
03,046.017a api vā rathaghoṣeṇa bhayārtā savyasācinaḥ
03,046.017c pratibhāti vidīrṇeva sarvato bhāratī camūḥ
03,046.018a yad udvapan pravapaṃś caiva bāṇān; sthātātatāyī samare kirīṭī
03,046.018c sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; bhaved yathā tadvad apāraṇīyaḥ
03,046.019 saṃjaya uvāca
03,046.019a yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati
03,046.019c sarvam etad yathāttha tvaṃ naitan mithyā mahīpate
03,046.020a manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ
03,046.020c dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm
03,046.021a duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ
03,046.021c karṇasya ca mahārāja na svapsyantīti me matiḥ
03,046.022a śrutaṃ hi te mahārāja yathā pārthena saṃyuge
03,046.022c ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ
03,046.023a kairātaṃ veṣam āsthāya yodhayām āsa phalgunam
03,046.023c jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam
03,046.023d*0196_01 lebhe pāśupataṃ cāpi paramāstraṃ mahādyutiḥ
03,046.024a tatrainaṃ lokapālās te darśayām āsur arjunam
03,046.024c astrahetoḥ parākrāntaṃ tapasā kauravarṣabham
03,046.025a naitad utsahate 'nyo hi labdhum anyatra phalgunāt
03,046.025c sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi
03,046.026a maheśvareṇa yo rājan na jīrṇo grastamūrtimān
03,046.026c kas tam utsahate vīraṃ yuddhe jarayituṃ pumān
03,046.027a āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam
03,046.027c draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān
03,046.028a yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat
03,046.028c dṛṣṭvā duryodhanenorū draupadyā darśitāv ubhau
03,046.029a ūrū bhetsyāmi te pāpa gadayā vajrakalpayā
03,046.029c trayodaśānāṃ varṣāṇām ante durdyūtadevinaḥ
03,046.030a sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ
03,046.030c sarve sarvāstravidvāṃso devair api sudurjayāḥ
03,046.031a manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge
03,046.031c antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ
03,046.032 dhṛtarāṣṭra uvāca
03,046.032a kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ
03,046.032c paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā
03,046.033a apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ
03,046.033c yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate
03,046.034a mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk
03,046.034c dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam
03,046.035a ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ
03,046.035c te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ
03,046.036a svairamuktā api śarāḥ pārthenāmitatejasā
03,046.036c nirdaheyur mama sutān kiṃ punar manyuneritāḥ
03,046.037a pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ
03,046.037c divyāstramantramuditāḥ sādayeyuḥ surān api
03,046.038a yasya mantrī ca goptā ca suhṛc caiva janārdanaḥ
03,046.038c haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam
03,046.039a idaṃ ca sumahac citram arjunasyeha saṃjaya
03,046.039c mahādevena bāhubhyāṃ yat sameta iti śrutiḥ
03,046.040a pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā
03,046.040c phalgunena sahāyārthe vahner dāmodareṇa ca
03,046.041a sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ
03,046.041c kruddhe pārthe ca bhīme ca vāsudeve ca sātvate
03,047.001 janamejaya uvāca
03,047.001a yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune
03,047.001c pravrājya pāṇḍavān vīrān sarvam etan nirarthakam
03,047.002a kathaṃ hi rājā putraṃ svam upekṣetālpacetasam
03,047.002c duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān
03,047.003a kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām
03,047.003c vāneyam atha vā kṛṣṭam etad ākhyātu me bhavān
03,047.004 vaiśaṃpāyana uvāca
03,047.004a vāneyaṃ ca mṛgāṃś caiva śuddhair bāṇair nipātitān
03,047.004c brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ
03,047.005a tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane
03,047.005c anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā
03,047.006a brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām
03,047.006c daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ
03,047.007a rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān
03,047.007c bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat
03,047.008a na tatra kaś cid durvarṇo vyādhito vāpy adṛśyata
03,047.008c kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ
03,047.008d*0197_01 na tatrāvinayaḥ kaś cid adṛśyata tadā dvijaḥ
03,047.009a putrān iva priyāñ jñātīn bhrātṝn iva sahodarān
03,047.009c pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ
03,047.010a patīṃś ca draupadī sarvān dvijāṃś caiva yaśasvinī
03,047.010c māteva bhojayitvāgre śiṣṭam āhārayat tadā
03,047.011a prācīṃ rājā dakṣiṇāṃ bhīmaseno; yamau pratīcīm atha vāpy udīcīm
03,047.011c dhanurdharā māṃsahetor mṛgāṇāṃ; kṣayaṃ cakrur nityam evopagamya
03,047.012a tathā teṣāṃ vasatāṃ kāmyake vai; vihīnānām arjunenotsukānām
03,047.012c pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṃ japatāṃ juhvatāṃ ca
03,048.001 vaiśaṃpāyana uvāca
03,048.001a sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ
03,048.001c abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha
03,048.001d*0198_01 teṣāṃ tac caritaṃ śrutvā manuṣyātītam adbhutam
03,048.001d*0198_02 cintāśokaparītātmā manyunābhipariplutaḥ
03,048.001d*0199_01 na rātrau na divā sūta śāntiṃ prāpnomi vai kṣaṇam
03,048.001d*0199_02 saṃcintya durnayaṃ ghoram atītaṃ dyūtajaṃ hi tat
03,048.001d*0199_03 teṣām asahyavīryāṇāṃ śauryaṃ dhairyaṃ dhṛtiṃ parām
03,048.001d*0199_04 anyonyam anurāgaṃ ca bhrātṝṇām atimānuṣam
03,048.002a devaputrau mahābhāgau devarājasamadyutī
03,048.002c nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau
03,048.003a dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau
03,048.003c śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau
03,048.004a bhīmārjunau purodhāya yadā tau raṇamūrdhani
03,048.004c sthāsyete siṃhavikrāntāv aśvināv iva duḥsahau
03,048.004e na śeṣam iha paśyāmi tadā sainyasya saṃjaya
03,048.005a tau hy apratirathau yuddhe devaputrau mahārathau
03,048.005c draupadyās taṃ parikleśaṃ na kṣaṃsyete tv amarṣiṇau
03,048.006a vṛṣṇayo vā maheṣvāsā pāñcālā vā mahaujasaḥ
03,048.006c yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ
03,048.006e pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm
03,048.007a rāmakṛṣṇapraṇītānāṃ vṛṣṇīnāṃ sūtanandana
03,048.007c na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge
03,048.008a teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ
03,048.008c śaikyayā vīraghātinyā gadayā vicariṣyati
03,048.009a tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
03,048.009c gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
03,048.010a tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ
03,048.010c smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā
03,048.011 saṃjaya uvāca
03,048.011a vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ
03,048.011c samarthenāpi yan mohāt putras te na nivāritaḥ
03,048.012a śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ
03,048.012c tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ
03,048.013a drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ
03,048.013c virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ
03,048.014a taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān
03,048.014c cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te
03,048.015a samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ
03,048.015c sārathye phalgunasyājau tathety āha ca tān hariḥ
03,048.016a amarṣito hi kṛṣṇo 'pi dṛṣṭvā pārthāṃs tathāgatān
03,048.016c kṛṣṇājinottarāsaṅgān abravīc ca yudhiṣṭhiram
03,048.017a yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha
03,048.017c rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā
03,048.018a yatra sarvān mahīpālāñ śastratejobhayārditān
03,048.018c savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān
03,048.019a sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ
03,048.019c siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ
03,048.020a paścimāni ca rājyāni śataśaḥ sāgarāntikān
03,048.020c pahlavān daradān sarvān kirātān yavanāñ śakān
03,048.021a hārahūṇāṃś ca cīnāṃś ca tukhārān saindhavāṃs tathā
03,048.021c jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān
03,048.022a ete cānye ca bahavo ye ca te bharatarṣabha
03,048.022b*0200_01 tāṃś cānyāṃś ca subahūn āhūtān bharatarṣabha
03,048.022c āgatān aham adrākṣaṃ yajñe te pariveṣakān
03,048.023a sā te samṛddhir yair āttā capalā pratisāriṇī
03,048.023c ādāya jīvitaṃ teṣām āhariṣyāmi tām aham
03,048.024a rāmeṇa saha kauravya bhīmārjunayamais tathā
03,048.024c akrūragadasāmbaiś ca pradyumnenāhukena ca
03,048.024e dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca
03,048.025a duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata
03,048.025c duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate
03,048.026a tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan
03,048.026c dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām
03,048.027a athainam abravīd rājā tasmin vīrasamāgame
03,048.027c śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca
03,048.028a pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana
03,048.028c amitrān me mahābāho sānubandhān haniṣyasi
03,048.029a varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava
03,048.029c pratijñāto vane vāso rājamadhye mayā hy ayam
03,048.030a tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ
03,048.030c dhṛṣṭadyumnapurogās te śamayām āsur añjasā
03,048.030e keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam
03,048.031a pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ
03,048.031c duryodhanas tava krodhād devi tyakṣyati jīvitam
03,048.031e pratijānīma te satyaṃ mā śuco varavarṇini
03,048.032a ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā
03,048.032c māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ
03,048.033a pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā
03,048.033c uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale
03,048.034a teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale
03,048.034c kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt
03,048.035a parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā
03,048.035c teṣām utkṛttaśirasāṃ bhūmiḥ pāsyati śoṇitam
03,048.036a evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ
03,048.036c sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ
03,048.037a te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt
03,048.037c puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ
03,048.038a rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca; pradyumnasāmbau yuyudhānabhīmau
03,048.038c mādrīsutau kekayarājaputrāḥ; pāñcālaputrāḥ saha dharmarājñā
03,048.039a etān sarvāṃl lokavīrān ajeyān; mahātmanaḥ sānubandhān sasainyān
03,048.039c ko jīvitārthī samare pratyudīyāt; kruddhān siṃhān kesariṇo yathaiva
03,048.040 dhṛtarāṣṭra uvāca
03,048.040a yan mābravīd viduro dyūtakāle; tvaṃ pāṇḍavāñ jeṣyasi cen narendra
03,048.040c dhruvaṃ kurūṇām ayam antakālo; mahābhayo bhavitā śoṇitaughaḥ
03,048.041a manye tathā tad bhaviteti sūta; yathā kṣattā prāha vacaḥ purā mām
03,048.041c asaṃśayaṃ bhavitā yuddham etad; gate kāle pāṇḍavānāṃ yathoktam
03,049.001 janamejaya uvāca
03,049.001a astrahetor gate pārthe śakralokaṃ mahātmani
03,049.001c yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ
03,049.002 vaiśaṃpāyana uvāca
03,049.002a astrahetor gate pārthe śakralokaṃ mahātmani
03,049.002c nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ
03,049.003a tataḥ kadā cid ekānte vivikta iva śādvale
03,049.003c duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā
03,049.003e dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ
03,049.004a tad viyogād dhi tān sarvāñ śokaḥ samabhipupluve
03,049.004c dhanaṃjayaviyogāc ca rājyanāśāc ca duḥkhitāḥ
03,049.005a atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata
03,049.005c nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ
03,049.005e arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ
03,049.006a yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam
03,049.006c sātyakir vāsudevaś ca vinaśyeyur asaṃśayam
03,049.007a yo 'sau gacchati tejasvī bahūn kleśān acintayan
03,049.007c bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim
03,049.008a yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ
03,049.008c manyāmahe jitān ājau parān prāptāṃ ca medinīm
03,049.008d*0201_01 yasya prabhāvād dhi vayaṃ sabhāmadhye dhanuṣmataḥ
03,049.008d*0201_02 jitān manyāmahe sarvān dhārtarāṣṭrān sasaubalān
03,049.009a yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ
03,049.009c nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ
03,049.010a te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ
03,049.010c sahāmahe bhavanmūlaṃ vāsudevena pālitāḥ
03,049.011a vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān
03,049.011c svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām
03,049.012a bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ
03,049.012c ahīnapauruṣā rājan balibhir balavattamāḥ
03,049.013a kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi
03,049.013c na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ
03,049.013e rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ
03,049.014a sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ
03,049.014c prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi
03,049.014c*0202_01 **** **** hṛdayena vicintyatām
03,049.014c*0202_02 tad uttiṣṭha mahābāho
03,049.015a nivartya ca vanāt pārtham ānāyya ca janārdanam
03,049.015c vyūḍhānīkān mahārāja javenaiva mahāhave
03,049.015e dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate
03,049.016a sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān
03,049.016c duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate
03,049.017a mayā praśamite paścāt tvam eṣyasi vanāt punaḥ
03,049.017c evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate
03,049.018a yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama
03,049.018c avadhūya mahārāja gacchema svargam uttamam
03,049.019a evam etad bhaved rājan yadi rājā na bāliśaḥ
03,049.019c asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ
03,049.020a nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ
03,049.020c na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate
03,049.021a tathā bhārata dharmeṣu dharmajñair iha dṛśyate
03,049.021c ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi
03,049.022a tathaiva vedavacanaṃ śrūyate nityadā vibho
03,049.022c saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ
03,049.023a yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta
03,049.023c trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ
03,049.024a kālo duryodhanaṃ hantuṃ sānubandham ariṃdama
03,049.024c ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ
03,049.024d@007_0001 dyūtapriyeṇa rājendra kṛtaṃ tad bhavatā tathā
03,049.024d@007_0002 prāyeṇājñātacaryāyāṃ vayaṃ sarve nipātitāḥ
03,049.024d@007_0003 na taṃ deśaṃ prapaśyāmi yatra so 'smān sudurjanaḥ
03,049.024d@007_0004 na vijñāsyati duṣṭātmā cārair iti suyodhanaḥ
03,049.024d@007_0005 adhigamya ca sarvān no vanavāsam imaṃ tataḥ
03,049.024d@007_0006 pravrājayiṣyati punar nikṛtyādhamapūruṣaḥ
03,049.024d@007_0007 yady asmān abhigaccheta pāpaḥ sa hi kathaṃ cana
03,049.024d@007_0008 ajñātacaryām uttīrṇān dṛṣṭvā ca punar āhvayet
03,049.024d@007_0009 dyūtena te mahārāja punar dyūtam avartata
03,049.024d@007_0010 bhavāṃś ca punar āhūto dyūtenaivāpaneṣyati
03,049.024d@007_0011 sa tathākṣeṣu kuśalo niścito gatacetanaḥ
03,049.024d@007_0012 cariṣyasi mahārāja vaneṣu vasatīḥ punaḥ
03,049.024d@007_0013 yady asmān sumahārāja kṛpaṇān kartum arhasi
03,049.024d@007_0014 yāvajjīvam avekṣasva vedadharmāṃś ca kṛtsnaśaḥ
03,049.024d@007_0015 nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ
03,049.024d@007_0016 anujñātas tvayā gatvā yāvacchakti suyodhanam
03,049.024d@007_0017 yathaiva kakṣam utsṛṣṭo dahed anilasārathiḥ
03,049.024d@007_0018 haniṣyāmi tathā mandam anujānātu no bhavān
03,049.025a evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ
03,049.025c uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam
03,049.026a asaṃśayaṃ mahābāho haniṣyasi suyodhanam
03,049.026c varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā
03,049.027a yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho
03,049.027c anṛtaṃ notsahe vaktuṃ na hy etan mayi vidyate
03,049.028a antareṇāpi kaunteya nikṛtiṃ pāpaniścayam
03,049.028c hantā tvam asi durdharṣa sānubandhaṃ suyodhanam
03,049.029a evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire
03,049.029c ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ
03,049.030a tam abhiprekṣya dharmātmā saṃprāptaṃ dharmacāriṇam
03,049.030c śāstravan madhuparkeṇa pūjayām āsa dharmarāṭ
03,049.031a āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ
03,049.031c abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahv abhāṣata
03,049.032a akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam
03,049.032c āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ
03,049.033a anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ
03,049.033c bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī
03,049.033d*0203_01 punar dyūtena māṃ jitvā vanavāsaṃ sudāruṇam
03,049.033d*0203_02 prāvrājayan mahāraṇyam ajinaiḥ parivāritam
03,049.033d*0203_03 ahaṃ vane durvasatīr vasan paramaduḥkhitaḥ
03,049.033d*0203_04 akṣadyūtādhikāre ca giraḥ śṛṇvan sudāruṇāḥ
03,049.033d*0203_05 ārtānāṃ suhṛdāṃ vāco dyūtaprabhṛti śaṃsatām
03,049.033d*0203_06 ahaṃ hṛdi śritāḥ smṛtvā sarvarātrīr vicintayan
03,049.033d*0203_07 yasmiṃś caiva samastānāṃ prāṇā gāṇḍīvadhanvani
03,049.033d*0203_08 vinā mahātmanā tena gatasattva ivābhavam
03,049.033d*0203_09 kadā drakṣyāmi bībhatsuṃ kṛtāstraṃ punar āgatam
03,049.033d*0203_10 priyavādinam akṣudraṃ dayāyuktam atandritam
03,049.033d*0204_01 iti sarve maheṣvāsaṃ cintayānā dhanaṃjayam
03,049.033d*0204_02 anena tu viṣaṇṇo 'haṃ kāraṇena sahānujaḥ
03,049.033d*0204_03 vanavāsān nivṛttaṃ māṃ punas te pāpabuddhayaḥ
03,049.033d*0204_04 jayantaḥ prīyamāṇā vai devane bhrātṛbhiḥ saha
03,049.033d*0204_05 dyūtenaivāhvayiṣyanti balād akṣeṣu tadvidaḥ
03,049.033d*0204_06 āhūtaś ca punar dyūte nāsmi śakto nivartitum
03,049.033d*0204_07 paṇe ca mama nāsty arthaṃ vidyate vasu kiṃ cana
03,049.033d*0204_08 etat sarvam anudhyāyaṃś cintayāno divāniśam
03,049.033d*0204_09 na matto duḥkhitataraḥ pumān astīha kaś cana
03,049.034a asti rājā mayā kaś cid alpabhāgyataro bhuvi
03,049.034c bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet
03,049.034e na matto duḥkhitataraḥ pumān astīti me matiḥ
03,049.034f*0205_01 alpabhāgyataro vāpi kaś cid asti mahāmune
03,049.034f*0206_01 iti bruvāṇaṃ rājānaṃ bṛhadaśvo 'bravīn muniḥ
03,049.034f*0207_01 evaṃ bruvantaṃ duḥkhārtam uvāca bhagavān ṛṣiḥ
03,049.034f*0207_02 śokaṃ vyapanudan rājño dharmarājasya dhīmataḥ
03,049.035 bṛhadaśva uvāca
03,049.035a yad bravīṣi mahārāja na matto vidyate kva cit
03,049.035c alpabhāgyataraḥ kaś cit pumān astīti pāṇḍava
03,049.035d*0208_01 na viṣāde manaḥ kāryaṃ tvayā buddhimatāṃ vara
03,049.035d*0208_02 āgamiṣyati bībhatsur amitrāṃś ca vijeṣyate
03,049.036a atra te kathayiṣyāmi yadi śuśrūṣase 'nagha
03,049.036c yas tvatto duḥkhitataro rājāsīt pṛthivīpate
03,049.037 vaiśaṃpāyana uvāca
03,049.037a athainam abravīd rājā bravītu bhagavān iti
03,049.037c imām avasthāṃ saṃprāptaṃ śrotum icchāmi pārthivam
03,049.038 bṛhadaśva uvāca
03,049.038a śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta
03,049.038c yas tvatto duḥkhitataro rājāsīt pṛthivīpate
03,049.039a niṣadheṣu mahīpālo vīrasena iti sma ha
03,049.039c tasya putro 'bhavan nāmnā nalo dharmārthadarśivān
03,049.040a sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam
03,049.040c vanavāsam aduḥkhārho bhāryayā nyavasat saha
03,049.041a na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ
03,049.041c vane nivasato rājañ śiṣyante sma kadā cana
03,049.042a bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ
03,049.042c brahmakalpair dvijāgryaiś ca tasmān nārhasi śocitum
03,049.043 yudhiṣṭhira uvāca
03,049.043a vistareṇāham icchāmi nalasya sumahātmanaḥ
03,049.043c caritaṃ vadatāṃ śreṣṭha tan mamākhyātum arhasi
03,050.001 bṛhadaśva uvāca
03,050.001a āsīd rājā nalo nāma vīrasenasuto balī
03,050.001c upapanno guṇair iṣṭai rūpavān aśvakovidaḥ
03,050.001d*0209_01 yajvā dānapatir dakṣaḥ sadā śīlapuraskṛtaḥ
03,050.002a atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā
03,050.002c upary upari sarveṣām āditya iva tejasā
03,050.003a brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ
03,050.003c akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ
03,050.004a īpsito varanārīṇām udāraḥ saṃyatendriyaḥ
03,050.004c rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam
03,050.005a tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ
03,050.005c śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ
03,050.006a sa prajārthe paraṃ yatnam akarot susamāhitaḥ
03,050.006c tam abhyagacchad brahmarṣir damano nāma bhārata
03,050.007a taṃ sa bhīmaḥ prajākāmas toṣayām āsa dharmavit
03,050.007c mahiṣyā saha rājendra satkāreṇa suvarcasam
03,050.008a tasmai prasanno damanaḥ sabhāryāya varaṃ dadau
03,050.008c kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ
03,050.009a damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam
03,050.009c upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān
03,050.010a damayantī tu rūpeṇa tejasā yaśasā śriyā
03,050.010c saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā
03,050.011a atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam
03,050.011c śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva
03,050.012a tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā
03,050.012c sakhīmadhye 'navadyāṅgī vidyut saudāminī yathā
03,050.012e atīva rūpasaṃpannā śrīr ivāyatalocanā
03,050.013a na deveṣu na yakṣeṣu tādṛg rūpavatī kva cit
03,050.013c mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā
03,050.013e cittapramāthinī bālā devānām api sundarī
03,050.014a nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi
03,050.014c kandarpa iva rūpeṇa mūrtimān abhavat svayam
03,050.015a tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt
03,050.015c naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ
03,050.016a tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān
03,050.016c anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ
03,050.017a aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā
03,050.017c antaḥpurasamīpasthe vana āste rahogataḥ
03,050.017d*0210_01 kasya cit tv atha kālasya nalaḥ pārthivasattamaḥ
03,050.018a sa dadarśa tadā haṃsāñ jātarūpaparicchadān
03,050.018c vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam
03,050.019a tato 'ntarikṣago vācaṃ vyājahāra tadā nalam
03,050.019c na hantavyo 'smi te rājan kariṣyāmi hi te priyam
03,050.020a damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha
03,050.020c yathā tvad anyaṃ puruṣaṃ na sā maṃsyati karhi cit
03,050.020d*0211_01 tava caiva yathā bhāryā bhaviṣyati tathānagha
03,050.020d*0211_02 vidhāsyāmi naravyāghra so 'nujānātu mā bhavān
03,050.021a evam uktas tato haṃsam utsasarja mahīpatiḥ
03,050.021c te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ
03,050.022a vidarbhanagarīṃ gatvā damayantyās tadāntike
03,050.022c nipetus te garutmantaḥ sā dadarśātha tān khagān
03,050.023a sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā
03,050.023c hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame
03,050.024a atha haṃsā visasṛpuḥ sarvataḥ pramadāvane
03,050.024c ekaikaśas tataḥ kanyās tān haṃsān samupādravan
03,050.025a damayantī tu yaṃ haṃsaṃ samupādhāvad antike
03,050.025c sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt
03,050.026a damayanti nalo nāma niṣadheṣu mahīpatiḥ
03,050.026c aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ
03,050.027a tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini
03,050.027c saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame
03,050.028a vayaṃ hi devagandharvamanuṣyoragarākṣasān
03,050.028c dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ
03,050.029a tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ
03,050.029c viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet
03,050.030a evam uktā tu haṃsena damayantī viśāṃ pate
03,050.030c abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada
03,050.031a tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate
03,050.031c punar āgamya niṣadhān nale sarvaṃ nyavedayat
03,050.031d*0212_01 vayaṃ hi devagandharvāḥ śaptāś cendreṇa kāraṇāt
03,050.031d*0212_02 asmān saṃspṛśya pāṇibhyāṃ yathā mokṣe vrajāmahe
03,050.031d*0212_03 evam uktas tato haṃsān pramamajjātha naiṣadhaḥ
03,050.031d*0212_04 naiṣadhena tu saṃspṛṣṭā indralokaṃ punar gatāḥ
03,051.001 bṛhadaśva uvāca
03,051.001a damayantī tu tac chrutvā vaco haṃsasya bhārata
03,051.001c tadā prabhṛti nasvasthā nalaṃ prati babhūva sā
03,051.002a tataś cintāparā dīnā vivarṇavadanā kṛśā
03,051.002c babhūva damayantī tu niḥśvāsaparamā tadā
03,051.003a ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā
03,051.003b*0213_01 pāṇḍuvarṇā kṣaṇenātha hṛcchayāviṣṭacetanā
03,051.003c na śayyāsanabhogeṣu ratiṃ vindati karhi cit
03,051.004a na naktaṃ na divā śete hā heti vadatī muhuḥ
03,051.004c tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ
03,051.005a tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ
03,051.005c nyavedayata nasvasthāṃ damayantīṃ nareśvara
03,051.006a tac chrutvā nṛpatir bhīmo damayantīsakhīgaṇāt
03,051.006c cintayām āsa tat kāryaṃ sumahat svāṃ sutāṃ prati
03,051.006d*0214_01 kimarthaṃ duhitā me 'dya nātisvastheva lakṣyate
03,051.007a sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām
03,051.007c apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram
03,051.008a sa saṃnipātayām āsa mahīpālān viśāṃ pate
03,051.008c anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho
03,051.009a śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram
03,051.009c abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt
03,051.010a hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām
03,051.010c vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ
03,051.010d*0215_01 teṣāṃ bhīmo mahābāhuḥ pārthivānāṃ mahātmanām
03,051.010d*0215_02 yathārham akarot pūjāṃ te 'vasaṃs tatra pūjitāḥ
03,051.011a etasminn eva kāle tu purāṇāv ṛṣisattamau
03,051.011c aṭamānau mahātmānāv indralokam ito gatau
03,051.012a nāradaḥ parvataś caiva mahātmānau mahāvratau
03,051.012c devarājasya bhavanaṃ viviśāte supūjitau
03,051.013a tāv arcitvā sahasrākṣas tataḥ kuśalam avyayam
03,051.013c papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ
03,051.014 nārada uvāca
03,051.014a āvayoḥ kuśalaṃ deva sarvatragatam īśvara
03,051.014c loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho
03,051.015 bṛhadaśva uvāca
03,051.015a nāradasya vacaḥ śrutvā papraccha balavṛtrahā
03,051.015c dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ
03,051.016a śastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ
03,051.016c ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk
03,051.017a kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham
03,051.017c āgacchato mahīpālān atithīn dayitān mama
03,051.018a evam uktas tu śakreṇa nāradaḥ pratyabhāṣata
03,051.018c śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ
03,051.019a vidarbharājaduhitā damayantīti viśrutā
03,051.019c rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ
03,051.020a tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva
03,051.020c tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
03,051.021a tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ
03,051.021c kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana
03,051.022a etasmin kathyamāne tu lokapālāś ca sāgnikāḥ
03,051.022c ājagmur devarājasya samīpam amarottamāḥ
03,051.023a tatas tac chuśruvuḥ sarve nāradasya vaco mahat
03,051.023c śrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta
03,051.024a tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ
03,051.024c vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ
03,051.025a nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam
03,051.025c abhyagacchad adīnātmā damayantīm anuvrataḥ
03,051.026a atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam
03,051.026c sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasaṃpadā
03,051.027a taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim
03,051.027c tasthur vigatasaṃkalpā vismitā rūpasaṃpadā
03,051.028a tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ
03,051.028c abruvan naiṣadhaṃ rājann avatīrya nabhastalāt
03,051.029a bho bho naiṣadha rājendra nala satyavrato bhavān
03,051.029c asmākaṃ kuru sāhāyyaṃ dūto bhava narottama
03,052.001 bṛhadaśva uvāca
03,052.001a tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata
03,052.001c athainān paripapraccha kṛtāñjalir avasthitaḥ
03,052.002a ke vai bhavantaḥ kaś cāsau yasyāhaṃ dūta īpsitaḥ
03,052.002c kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham
03,052.003a evam ukte naiṣadhena maghavān pratyabhāṣata
03,052.003c amarān vai nibodhāsmān damayantyartham āgatān
03,052.004a aham indro 'yam agniś ca tathaivāyam apāṃpatiḥ
03,052.004c śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva
03,052.005a sa vai tvam āgatān asmān damayantyai nivedaya
03,052.005c lokapālāḥ sahendrās tvāṃ samāyānti didṛkṣavaḥ
03,052.006a prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ
03,052.006c teṣām anyatamaṃ devaṃ patitve varayasva ha
03,052.007a evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt
03,052.007c ekārthasamavetaṃ māṃ na preṣayitum arhatha
03,052.007d*0216_01 kathaṃ tu jātasaṃkalpaḥ striyam utsahate pumān
03,052.007d*0216_02 parārtham īdṛśaṃ vaktuṃ tat kṣamantu maheśvarāḥ
03,052.007d*0217_01 evam ukto naiṣadhena maghavān punar abravīt
03,052.008 devā ūcuḥ
03,052.008a kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha
03,052.008c na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram
03,052.008d*0218_01 sa vai tvam āgatān asmān damayantyai nivedaya
03,052.008d*0218_02 śreyasā yokṣyase hi tvaṃ kurvann amaraśāsanam
03,052.009 bṛhadaśva uvāca
03,052.009a evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt
03,052.009c surakṣitāni veśmāni praveṣṭuṃ katham utsahe
03,052.009d*0219_01 asmākaṃ māyayā channas tvaṃ pravekṣyasi niścayam
03,052.009d*0219_02 iti śakro naiṣadhaṃ taṃ punar evābhyabhāṣata
03,052.010a pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata
03,052.010c jagāma sa tathety uktvā damayantyā niveśanam
03,052.011a dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām
03,052.011c dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm
03,052.012a atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām
03,052.012c ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā
03,052.013a tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm
03,052.013c satyaṃ cikīrṣamāṇas tu dhārayām āsa hṛcchayam
03,052.014a tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ
03,052.014c āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ
03,052.015a praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ
03,052.015c na cainam abhyabhāṣanta manobhis tv abhyacintayan
03,052.016a aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ
03,052.016c ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati
03,052.017a na tv enaṃ śaknuvanti sma vyāhartum api kiṃ cana
03,052.017c tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ
03,052.018a athainaṃ smayamāneva smitapūrvābhibhāṣiṇī
03,052.018c damayantī nalaṃ vīram abhyabhāṣata vismitā
03,052.019a kas tvaṃ sarvānavadyāṅga mama hṛcchayavardhana
03,052.019c prāpto 'sy amaravad vīra jñātum icchāmi te 'nagha
03,052.020a katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ
03,052.020c surakṣitaṃ hi me veśma rājā caivograśāsanaḥ
03,052.021a evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha
03,052.021c nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam
03,052.022a devās tvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ
03,052.022c teṣām anyatamaṃ devaṃ patiṃ varaya śobhane
03,052.023a teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ
03,052.023c praviśantaṃ hi māṃ kaś cin nāpaśyan nāpy avārayat
03,052.024a etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ
03,052.024c etac chrutvā śubhe buddhiṃ prakuruṣva yathecchasi
03,053.001 bṛhadaśva uvāca
03,053.001a sā namaskṛtya devebhyaḥ prahasya nalam abravīt
03,053.001c praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te
03,053.002a ahaṃ caiva hi yac cānyan mamāsti vasu kiṃ cana
03,053.002c sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara
03,053.003a haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva
03,053.003c tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ
03,053.004a yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada
03,053.004c viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt
03,053.005a evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha
03,053.005c tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi
03,053.006a yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām
03,053.006c na pādarajasā tulyo manas te teṣu vartatām
03,053.007a vipriyaṃ hy ācaran martyo devānāṃ mṛtyum ṛcchati
03,053.007c trāhi mām anavadyāṅgi varayasva surottamān
03,053.007d@008_0001 virajāṃsi ca vāsāṃsi divyāś citrāḥ srajas tathā
03,053.007d@008_0002 bhūṣaṇāni tu mukhyāni devān prāpya tu bhuṅkṣva vai
03,053.007d@008_0003 ya imāṃ pṛthivīṃ kṛtsnāṃ saṃkṣipya grasate punaḥ
03,053.007d@008_0004 hutāśam īśaṃ devānāṃ kā taṃ na varayet patim
03,053.007d@008_0005 yasya daṇḍabhayāt sarve bhūtagrāmāḥ samāgatāḥ
03,053.007d@008_0006 dharmam evānurudhyanti kā taṃ na varayet patim
03,053.007d@008_0007 dharmātmānaṃ mahātmānaṃ daityadānavamardanam
03,053.007d@008_0008 mahendraṃ sarvadevānāṃ kā taṃ na varayet patim
03,053.007d@008_0009 kriyatām aviśaṅkena manasā yadi manyase
03,053.007d@008_0010 varuṇaṃ lokapālānāṃ suhṛdvākyam idaṃ śṛṇu
03,053.007d@008_0011 naiṣadhenaivam uktā sā damayantī vaco 'bravīt
03,053.007d@008_0012 samāplutābhyāṃ netrābhyāṃ śokajenātha vāriṇā
03,053.007d@008_0013 devebhyo 'haṃ namaskṛtya sarvebhyaḥ pṛthivīpate
03,053.007d@008_0014 vṛṇe tvām eva bhartāraṃ satyam etad bravīmi te
03,053.007d@008_0015 tām uvāca tato rājā vepamānāṃ kṛtāñjalim
03,053.007d@008_0016 dautyenāgatya kalyāṇi tathā bhadre vidhīyatām
03,053.007d@008_0017 kathaṃ hy ahaṃ pratiśrutya devatānāṃ viśeṣataḥ
03,053.007d@008_0018 parārthe yatnam ārabhya kathaṃ svārtham ihotsahe
03,053.007d@008_0019 eṣa dharmo yadi svārtho mamāpi bhavitā tataḥ
03,053.007d@008_0020 evaṃ svārthaṃ kariṣyāmi tathā bhadre vidhīyatām
03,053.008a tato bāṣpakalāṃ vācaṃ damayantī śucismitā
03,053.008c pravyāharantī śanakair nalaṃ rājānam abravīt
03,053.009a asty upāyo mayā dṛṣṭo nirapāyo nareśvara
03,053.009c yena doṣo na bhavitā tava rājan kathaṃ cana
03,053.010a tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ
03,053.010c āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ
03,053.011a tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara
03,053.011c varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati
03,053.012a evam uktas tu vaidarbhyā nalo rājā viśāṃ pate
03,053.012c ājagāma punas tatra yatra devāḥ samāgatāḥ
03,053.013a tam apaśyaṃs tathāyāntaṃ lokapālāḥ saheśvarāḥ
03,053.013c dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat
03,053.014 devā ūcuḥ
03,053.014a kaccid dṛṣṭā tvayā rājan damayantī śucismitā
03,053.014c kim abravīc ca naḥ sarvān vada bhūmipate 'nagha
03,053.015 nala uvāca
03,053.015a bhavadbhir aham ādiṣṭo damayantyā niveśanam
03,053.015c praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam
03,053.016a praviśantaṃ ca māṃ tatra na kaś cid dṛṣṭavān naraḥ
03,053.016c ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā
03,053.017a sakhyaś cāsyā mayā dṛṣṭās tābhiś cāpy upalakṣitaḥ
03,053.017c vismitāś cābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ
03,053.018a varṇyamāneṣu ca mayā bhavatsu rucirānanā
03,053.018c mām eva gatasaṃkalpā vṛṇīte surasattamāḥ
03,053.019a abravīc caiva māṃ bālā āyāntu sahitāḥ surāḥ
03,053.019c tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ
03,053.020a teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama
03,053.020c evaṃ tava mahābāho doṣo na bhaviteti ha
03,053.021a etāvad eva vibudhā yathāvṛttam udāhṛtam
03,053.021c mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ
03,054.001 bṛhadaśva uvāca
03,054.001a atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā
03,054.001c ājuhāva mahīpālān bhīmo rājā svayaṃvare
03,054.002a tac chrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ
03,054.002c tvaritāḥ samupājagmur damayantīm abhīpsavaḥ
03,054.003a kanakastambharuciraṃ toraṇena virājitam
03,054.003c viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam
03,054.004a tatrāsaneṣu vividheṣv āsīnāḥ pṛthivīkṣitaḥ
03,054.004c surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ
03,054.005a tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva
03,054.005b*0220_01 praviveśa nalo devaiḥ puṇyaśloko narādhipaḥ
03,054.005c saṃpūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva
03,054.005d*0221_01 devagandharvapatayo dadṛśur vismayānvitāḥ
03,054.005d*0221_02 paurajānapadāś caiva ye tatrāsan samāhitāḥ
03,054.006a tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ
03,054.006c ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ
03,054.007a sukeśāntāni cārūṇi sunāsāni śubhāni ca
03,054.007c mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi
03,054.008a damayantī tato raṅgaṃ praviveśa śubhānanā
03,054.008c muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca
03,054.009a tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām
03,054.009c tatra tatraiva saktābhūn na cacāla ca paśyatām
03,054.010a tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata
03,054.010c dadarśa bhaimī puruṣān pañca tulyākṛtīn iva
03,054.011a tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān
03,054.011c saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam
03,054.011d*0222_01 nirviśeṣavayoveṣarūpāṇāṃ tatra sā śubhā
03,054.011e yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam
03,054.012a sā cintayantī buddhyātha tarkayām āsa bhāminī
03,054.012c kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam
03,054.013a evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā
03,054.013c śrutāni devaliṅgāni cintayām āsa bhārata
03,054.014a devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me
03,054.014c tānīha tiṣṭhatāṃ bhūmāv ekasyāpi na lakṣaye
03,054.015a sā viniścitya bahudhā vicārya ca punaḥ punaḥ
03,054.015c śaraṇaṃ prati devānāṃ prāptakālam amanyata
03,054.016a vācā ca manasā caiva namaskāraṃ prayujya sā
03,054.016c devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt
03,054.017a haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ
03,054.017c patitve tena satyena devās taṃ pradiśantu me
03,054.018a vācā ca manasā caiva yathā nābhicarāmy aham
03,054.018c tena satyena vibudhās tam eva pradiśantu me
03,054.019a yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ
03,054.019c tena satyena me devās tam eva pradiśantu me
03,054.019d*0223_01 yathedaṃ vratam ārabdhaṃ nalasyārādhane mayā
03,054.020a svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ
03,054.020c yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam
03,054.021a niśamya damayantyās tat karuṇaṃ paridevitam
03,054.021c niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe
03,054.022a manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata
03,054.022c yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe
03,054.023a sāpaśyad vibudhān sarvān asvedān stabdhalocanān
03,054.023c hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim
03,054.024a chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ
03,054.024c bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ
03,054.025a sā samīkṣya tato devān puṇyaślokaṃ ca bhārata
03,054.025c naiṣadhaṃ varayām āsa bhaimī dharmeṇa bhārata
03,054.026a vilajjamānā vastrānte jagrāhāyatalocanā
03,054.026c skandhadeśe 'sṛjac cāsya srajaṃ paramaśobhanām
03,054.026e varayām āsa caivainaṃ patitve varavarṇinī
03,054.027a tato hā heti sahasā śabdo mukto narādhipaiḥ
03,054.027c devair maharṣibhiś caiva sādhu sādhv iti bhārata
03,054.027e vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam
03,054.027f*0224_01 damayantīṃ tu kauravya vīrasenasuto nṛpaḥ
03,054.027f*0224_02 āśvāsayad varārohāṃ prahṛṣṭenāntarātmanā
03,054.027f*0224_03 yat tvaṃ bhajasi kalyāṇi pumāṃsaṃ devasaṃnidhau
03,054.027f*0224_04 tasmān māṃ viddhi bhartāram etat te vacane ratam
03,054.027f*0224_05 yāvac ca me dhariṣyanti prāṇā dehe śucismite
03,054.027f*0224_06 tāvat tvayi bhaviṣyāmi satyam etad bravīmi te
03,054.027f*0224_07 damayantī tathā vāgbhir abhinandya kṛtāñjaliḥ
03,054.027f*0224_08 tau parasparataḥ prītau dṛṣṭvā tv agnipurogamān
03,054.027f*0224_09 tān eva śaraṇaṃ devāñ jagmatur manasā tadā
03,054.028a vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ
03,054.028c prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ
03,054.029a pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām
03,054.029c naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ
03,054.030a agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ
03,054.030c lokān ātmaprabhāṃś caiva dadau tasmai hutāśanaḥ
03,054.031a yamas tv annarasaṃ prādād dharme ca paramāṃ sthitim
03,054.031b*0225_01 varadvayaṃ dadau tasmai prīyamāṇo 'rkanandanaḥ
03,054.031c apāṃpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ
03,054.032a srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ
03,054.032c varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ
03,054.032d*0226_01 etat sarvaṃ nalo 'paśyad damayantī ca bhārata
03,054.032d*0226_02 yathā svapnaṃ mahārāja tathaiva dadṛśur janāḥ
03,054.032d*0226_03 tataḥ svayaṃvaraṃ cakre bhīmo rājātimānuṣam
03,054.032d*0226_04 samāgateṣu sarveṣu bhūpāleṣu viśāṃ pate
03,054.032d*0226_05 damayanty api tad dṛṣṭvā rājamaṇḍalam ṛddhimat
03,054.032d*0226_06 anvīkṣya naiṣadhaṃ vavre bhaimī dharmeṇa bhārata
03,054.033a pārthivāś cānubhūyāsyā vivāhaṃ vismayānvitāḥ
03,054.033c damayantyāḥ pramuditāḥ pratijagmur yathāgatam
03,054.033d*0227_01 gateṣu pārthivendreṣu bhīmaḥ prīto mahāmanāḥ
03,054.033d*0227_02 vivāhaṃ kārayām āsa damayantyā nalasya ca
03,054.033d*0228_01 uṣya tatra yathākāmaṃ naiṣadho dvipadāṃ varaḥ
03,054.033d*0228_02 bhīmena samanujñāto jagāma nagaraṃ svakam
03,054.034a avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ
03,054.034c reme saha tayā rājā śacyeva balavṛtrahā
03,054.035a atīva mudito rājā bhrājamāno 'ṃśumān iva
03,054.035c arañjayat prajā vīro dharmeṇa paripālayan
03,054.036a īje cāpy aśvamedhena yayātir iva nāhuṣaḥ
03,054.036c anyaiś ca kratubhir dhīmān bahubhiś cāptadakṣiṇaiḥ
03,054.037a punaś ca ramaṇīyeṣu vaneṣūpavaneṣu ca
03,054.037c damayantyā saha nalo vijahārāmaropamaḥ
03,054.037d*0229_01 janayām āsa ca nalo damayantyāṃ mahāmanāḥ
03,054.037d*0229_02 indrasenaṃ sutaṃ cāpi indrasenāṃ ca kanyākām
03,054.038a evaṃ sa yajamānaś ca viharaṃś ca narādhipaḥ
03,054.038c rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ
03,055.001 bṛhadaśva uvāca
03,055.001a vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ
03,055.001c yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha
03,055.001d@009_0001 madyapūrṇaṃ samādāya ghaṭaṃ kaṭisamanvitam
03,055.001d@009_0002 apareṇa tu māṃsaṃ ca dagdhakāṣṭhācitaṃ bahu
03,055.001d@009_0003 śvabhiḥ parivṛto raudraḥ kapaṭī bhrukuṭīmukhaḥ
03,055.001d@009_0004 raktāmbaradharaḥ kāḷo raktasrag anulepanaḥ
03,055.001d@009_0005 kathayan vividhās tatra kathāḥ paramadāruṇāḥ
03,055.001d@009_0006 paradārāpaharaṇaṃ paradravyapralambhanam
03,055.001d@009_0007 pāne cātiprasaṅgaṃ ca viśvāsasya ca ghātanam
03,055.001d@009_0008 dyūte ca mṛgayāyāṃ ca caurye cāśucikarmaṇi
03,055.002a athābravīt kaliṃ śakraḥ saṃprekṣya balavṛtrahā
03,055.002c dvāpareṇa sahāyena kale brūhi kva yāsyasi
03,055.003a tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram
03,055.003c gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam
03,055.004a tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ
03,055.004c vṛtas tayā nalo rājā patir asmatsamīpataḥ
03,055.005a evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ
03,055.005c devān āmantrya tān sarvān uvācedaṃ vacas tadā
03,055.006a devānāṃ mānuṣaṃ madhye yat sā patim avindata
03,055.006c nanu tasyā bhaven nyāyyaṃ vipulaṃ daṇḍadhāraṇam
03,055.007a evam ukte tu kalinā pratyūcus te divaukasaḥ
03,055.007c asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ
03,055.008a kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam
03,055.008c yo veda dharmān akhilān yathāvac caritavrataḥ
03,055.008d*0230_01 yo 'dhīte caturo vedān sarvān ākhyānapañcamān
03,055.008d*0230_02 nityaṃ tṛptā gṛhe yasya devā yajñeṣu dharmataḥ
03,055.008d*0230_03 ahiṃsānirato yaś ca satyavādī dṛḍhavrataḥ
03,055.009a yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ
03,055.009c dhruvāṇi puruṣavyāghre lokapālasame nṛpe
03,055.009d*0231_01 evaṃrūpaṃ nalaṃ yo vai kāmayec chapituṃ kale
03,055.010a ātmānaṃ sa śapen mūḍho hanyāc cātmānam ātmanā
03,055.010c evaṃguṇaṃ nalaṃ yo vai kāmayec chapituṃ kale
03,055.011a kṛcchre sa narake majjed agādhe vipule 'plave
03,055.011c evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ
03,055.012a tato gateṣu deveṣu kalir dvāparam abravīt
03,055.012c saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara
03,055.013a bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate
03,055.013c tvam apy akṣān samāviśya kartuṃ sāhāyyam arhasi
03,055.013d*0232_01 mama priye kṛte tasmin kṛtavāṃś ca bhaviṣyasi
03,056.001 bṛhadaśva uvāca
03,056.001a evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha
03,056.001c ājagāma tatas tatra yatra rājā sa naiṣadhaḥ
03,056.002a sa nityam antaraprekṣī niṣadheṣv avasac ciram
03,056.002c athāsya dvādaśe varṣe dadarśa kalir antaram
03,056.003a kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ
03,056.003c akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat
03,056.004a sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha
03,056.004c gatvā puṣkaram āhedam ehi dīvya nalena vai
03,056.005a akṣadyūte nalaṃ jetā bhavān hi sahito mayā
03,056.005c niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam
03,056.005d*0233_01 evam uktas tu kalinā puṣkaras tam abhāṣata
03,056.005d*0234_00 puṣkara uvāca
03,056.005d*0234_01 paṇena dīvyate vīra nāsti vittaṃ paṇāya me
03,056.005d*0234_02 vittahīnena ca nalaḥ krīḍate na mayā saha
03,056.005d*0234_03 puṣkareṇaivam uktas tu kalir vacanam abravīt
03,056.005d*0234_04 bhaviṣye 'haṃ vṛṣaśreṣṭhas tena dīvya paṇena vai
03,056.006a evam uktas tu kalinā puṣkaro nalam abhyayāt
03,056.006c kaliś caiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt
03,056.007a āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā
03,056.007c dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ
03,056.008a na cakṣame tato rājā samāhvānaṃ mahāmanāḥ
03,056.008c vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata
03,056.008d*0235_01 āhūto na nivarteta dyūtād api paṇād api
03,056.008d*0236_01 tataḥ sa rājā sahasā devituṃ saṃpracakrame
03,056.008d*0236_02 bhrātrā daivābhibhūtena daivāviṣṭo janādhipaḥ
03,056.009a hiraṇyasya suvarṇasya yānayugyasya vāsasām
03,056.009c āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā
03,056.010a tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaś cana
03,056.010c nivāraṇe 'bhavac chakto dīvyamānam acetasam
03,056.011a tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata
03,056.011c rājānaṃ draṣṭum āgacchan nivārayitum āturam
03,056.012a tataḥ sūta upāgamya damayantyai nyavedayat
03,056.012c eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān
03,056.013a nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ
03,056.013c amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ
03,056.014a tataḥ sā bāṣpakalayā vācā duḥkhena karśitā
03,056.014c uvāca naiṣadhaṃ bhaimī śokopahatacetanā
03,056.015a rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ
03,056.015c mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ
03,056.015d*0237_01 vṛddhair brāhmaṇamukhyaiś ca vaṇigbhiś ca samanvitaḥ
03,056.015d*0237_02 āgataṃ sahitaṃ rājaṃs tvatprasādāvalambinam
03,056.015e taṃ draṣṭum arhasīty evaṃ punaḥ punar abhāṣata
03,056.016a tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām
03,056.016c āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃ cana
03,056.017a tatas te mantriṇaḥ sarve te caiva puravāsinaḥ
03,056.017c nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān
03,056.018a tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca
03,056.018c yudhiṣṭhira bahūn māsān puṇyaślokas tv ajīyata
03,057.001 bṛhadaśva uvāca
03,057.001a damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam
03,057.001c unmattavad anunmattā devane gatacetasam
03,057.002a bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ
03,057.002c cintayām āsa tat kāryaṃ sumahat pārthivaṃ prati
03,057.003a sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam
03,057.003c nalaṃ ca hṛtasarvasvam upalabhyedam abravīt
03,057.003d*0238_01 bṛhatsenām atiyaśāṃ tāṃ dhātrīṃ paricārikām
03,057.003d*0238_02 hitāṃ sarvārthakuśalām anuraktāṃ subhāṣitām
03,057.004a bṛhatsene vrajāmātyān ānāyya nalaśāsanāt
03,057.004c ācakṣva yad dhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu
03,057.004d*0239_01 ity evaṃ sā samādiṣṭā bṛhatsenā nareśvara
03,057.004d*0239_02 uvāca devyā vacanaṃ mantriṇāṃ sā samīpataḥ
03,057.005a tatas te mantriṇaḥ sarve vijñāya nalaśāsanam
03,057.005c api no bhāgadheyaṃ syād ity uktvā punar āvrajan
03,057.006a tās tu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ
03,057.006c nyavedayad bhīmasutā na ca tat pratyanandata
03,057.007a vākyam apratinandantaṃ bhartāram abhivīkṣya sā
03,057.007c damayantī punar veśma vrīḍitā praviveśa ha
03,057.008a niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān
03,057.008c nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha
03,057.009a bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt
03,057.009c sūtam ānaya kalyāṇi mahat kāryam upasthitam
03,057.010a bṛhatsenā tu tac chrutvā damayantyāḥ prabhāṣitam
03,057.010c vārṣṇeyam ānayām āsa puruṣair āptakāribhiḥ
03,057.011a vārṣṇeyaṃ tu tato bhaimī sāntvayañ ślakṣṇayā girā
03,057.011c uvāca deśakālajñā prāptakālam aninditā
03,057.012a jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi
03,057.012c tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi
03,057.013a yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate
03,057.013c tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate
03,057.014a yathā ca puṣkarasyākṣā vartante vaśavartinaḥ
03,057.014c tathā viparyayaś cāpi nalasyākṣeṣu dṛśyate
03,057.015a suhṛtsvajanavākyāni yathāvan na śṛṇoti ca
03,057.015b*0240_01 mamāpi ca tathā vākyaṃ nābhinandati mohitaḥ
03,057.015b*0241_01 yathā rājñaḥ pradīptānāṃ bhāgyānām adya sārathe
03,057.015c nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ
03,057.016a yatra me vacanaṃ rājā nābhinandati mohitaḥ
03,057.016c śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ
03,057.016e na hi me śudhyate bhāvaḥ kadā cid vinaśed iti
03,057.017a nalasya dayitān aśvān yojayitvā mahājavān
03,057.017c idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi
03,057.018a mama jñātiṣu nikṣipya dārakau syandanaṃ tathā
03,057.018c aśvāṃś caitān yathākāmaṃ vasa vānyatra gaccha vā
03,057.019a damayantyās tu tad vākyaṃ vārṣṇeyo nalasārathiḥ
03,057.019c nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ
03,057.020a taiḥ sametya viniścitya so 'nujñāto mahīpate
03,057.020c yayau mithunam āropya vidarbhāṃs tena vāhinā
03,057.021a hayāṃs tatra vinikṣipya sūto rathavaraṃ ca tam
03,057.021c indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam
03,057.022a āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam
03,057.022b*0242_01 kva nu yāsyāmi manasā cintayāno muhur muhuḥ
03,057.022c aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā
03,057.023a ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ
03,057.023c bhṛtiṃ copayayau tasya sārathyena mahīpate
03,058.001 bṛhadaśva uvāca
03,058.001a tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ
03,058.001c puṣkareṇa hṛtaṃ rājyaṃ yac cānyad vasu kiṃ cana
03,058.002a hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt
03,058.002c dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kas tava
03,058.003a śiṣṭā te damayanty ekā sarvam anyad dhṛtaṃ mayā
03,058.003c damayantyāḥ paṇaḥ sādhu vartatāṃ yadi manyase
03,058.004a puṣkareṇaivam uktasya puṇyaślokasya manyunā
03,058.004c vyadīryateva hṛdayaṃ na cainaṃ kiṃ cid abravīt
03,058.005a tataḥ puṣkaram ālokya nalaḥ paramamanyumān
03,058.005b*0243_01 uvāca vidyate 'nyac ca dhanaṃ mama narādhama
03,058.005b*0243_02 paṇarūpeṇa nikṣipya puṇyaślokas tu durmanāḥ
03,058.005b*0243_03 uttarīyaṃ tadā vastraṃ tasyāś cābharaṇāni ca
03,058.005c utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ
03,058.006a ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ
03,058.006c niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam
03,058.007a damayanty ekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt
03,058.007c sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat
03,058.008a puṣkaras tu mahārāja ghoṣayām āsa vai pure
03,058.008c nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama
03,058.009a puṣkarasya tu vākyena tasya vidveṣaṇena ca
03,058.009c paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira
03,058.010a sa tathā nagarābhyāśe satkārārho na satkṛtaḥ
03,058.010c trirātram uṣito rājā jalamātreṇa vartayan
03,058.010d*0244_01 pīḍyamānaḥ kṣudhā tatra phalamūlāni karṣayan
03,058.010d*0244_02 prātiṣṭhata tato rājā damayantī tam anvagāt
03,058.011a kṣudhā saṃpīḍyamānas tu nalo bahutithe 'hani
03,058.011c apaśyac chakunān kāṃś cid dhiraṇyasadṛśacchadān
03,058.012a sa cintayām āsa tadā niṣadhādhipatir balī
03,058.012c asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati
03,058.013a tatas tān antarīyeṇa vāsasā samavāstṛṇot
03,058.013c tasyāntarīyam ādāya jagmuḥ sarve vihāyasā
03,058.014a utpatantaḥ khagās te tu vākyam āhus tadā nalam
03,058.014c dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham
03,058.015a vayam akṣāḥ sudurbuddhe tava vāso jihīrṣavaḥ
03,058.015c āgatā na hi naḥ prītiḥ savāsasi gate tvayi
03,058.016a tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam
03,058.016c puṇyaślokas tato rājā damayantīm athābravīt
03,058.017a yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite
03,058.017c prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ
03,058.018a yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ
03,058.018c ta ime śakunā bhūtvā vāso 'py apaharanti me
03,058.019a vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ
03,058.019c bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ
03,058.020a ete gacchanti bahavaḥ panthāno dakṣiṇāpatham
03,058.020c avantīm ṛkṣavantaṃ ca samatikramya parvatam
03,058.021a eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā
03,058.021c āśramāś ca maharṣīṇām amī puṣpaphalānvitāḥ
03,058.022a eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān
03,058.022c ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ
03,058.022d*0245_01 etad vākyaṃ nalo rājā damayantīṃ samāhitaḥ
03,058.022d*0245_02 uvācāsakṛd ārto hi bhaimīm uddiśya bhārata
03,058.023a tataḥ sā bāṣpakalayā vācā duḥkhena karśitā
03,058.023c uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ
03,058.024a udvepate me hṛdayaṃ sīdanty aṅgāni sarvaśaḥ
03,058.024c tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ
03,058.025a hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam
03,058.025c katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane
03,058.026a śrāntasya te kṣudhārtasya cintayānasya tat sukham
03,058.026c vane ghore mahārāja nāśayiṣyāmi te klamam
03,058.027a na ca bhāryāsamaṃ kiṃ cid vidyate bhiṣajāṃ matam
03,058.027c auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te
03,058.028 nala uvāca
03,058.028a evam etad yathāttha tvaṃ damayanti sumadhyame
03,058.028c nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam
03,058.029a na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase
03,058.029c tyajeyam aham ātmānaṃ na tv eva tvām anindite
03,058.030 damayanty uvāca
03,058.030a yadi māṃ tvaṃ mahārāja na vihātum ihecchasi
03,058.030c tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate
03,058.031a avaimi cāhaṃ nṛpate na tvaṃ māṃ tyaktum arhasi
03,058.031c cetasā tv apakṛṣṭena māṃ tyajethā mahāpate
03,058.032a panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama
03,058.032c atonimittaṃ śokaṃ me vardhayasy amaraprabha
03,058.033a yadi cāyam abhiprāyas tava rājan vrajed iti
03,058.033c sahitāv eva gacchāvo vidarbhān yadi manyase
03,058.034a vidarbharājas tatra tvāṃ pūjayiṣyati mānada
03,058.034c tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe
03,059.000*0246_00 bṛhadaśvaḥ
03,059.000*0246_01 ity uktaḥ sa tadā devyā naḷo vacanam abravīt
03,059.001 nala uvāca
03,059.001a yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ
03,059.001c na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃ cana
03,059.002a kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ
03,059.002c paridyūno gamiṣyāmi tava śokavivardhanaḥ
03,059.003 bṛhadaśva uvāca
03,059.003a iti bruvan nalo rājā damayantīṃ punaḥ punaḥ
03,059.003c sāntvayām āsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām
03,059.004a tāv ekavastrasaṃvītāv aṭamānāv itas tataḥ
03,059.004c kṣutpipāsāpariśrāntau sabhāṃ kāṃ cid upeyatuḥ
03,059.005a tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ
03,059.005c vaidarbhyā sahito rājā niṣasāda mahītale
03,059.006a sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ
03,059.006c damayantyā saha śrāntaḥ suṣvāpa dharaṇītale
03,059.007a damayanty api kalyāṇī nidrayāpahṛtā tataḥ
03,059.007c sahasā duḥkham āsādya sukumārī tapasvinī
03,059.008a suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate
03,059.008c śokonmathitacittātmā na sma śete yathā purā
03,059.009a sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ
03,059.009c vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān
03,059.010a kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ
03,059.010c kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā
03,059.011a mām iyaṃ hy anuraktedaṃ duḥkham āpnoti matkṛte
03,059.011c madvihīnā tv iyaṃ gacchet kadā cit svajanaṃ prati
03,059.012a mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā
03,059.012c utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kva cit
03,059.013a sa viniścitya bahudhā vicārya ca punaḥ punaḥ
03,059.013c utsarge 'manyata śreyo damayantyā narādhipaḥ
03,059.013d*0247_01 na caiṣā tejasā śakyā kaiś cid dharṣayituṃ pathi
03,059.013d*0247_02 yaśasvinī mahābhāgā madbhakteyaṃ pativratā
03,059.013d*0247_03 evaṃ tasya tadā buddhir damayantyāṃ nyavartata
03,059.013d*0247_04 kalinā duṣṭabhāvena damayantyā visarjane
03,059.014a so 'vastratām ātmanaś ca tasyāś cāpy ekavastratām
03,059.014c cintayitvādhyagād rājā vastrārdhasyāvakartanam
03,059.015a kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā
03,059.015c cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā
03,059.016a paridhāvann atha nala itaś cetaś ca bhārata
03,059.016c āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam
03,059.017a tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ
03,059.017c suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ
03,059.018a tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām
03,059.018c damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ
03,059.019a yāṃ na vāyur na cādityaḥ purā paśyati me priyām
03,059.019c seyam adya sabhāmadhye śete bhūmāv anāthavat
03,059.020a iyaṃ vastrāvakartena saṃvītā cāruhāsinī
03,059.020c unmatteva varārohā kathaṃ buddhvā bhaviṣyati
03,059.021a katham ekā satī bhaimī mayā virahitā śubhā
03,059.021c cariṣyati vane ghore mṛgavyālaniṣevite
03,059.021d*0248_01 ādityā vasavo rudrā aśvinau samarudgaṇau
03,059.021d*0248_02 rakṣantu tvāṃ mahābhāge dharmeṇāsi samāvṛtā
03,059.021d*0248_03 evam uktvā priyāṃ bhāryāṃ rūpeṇāpratimāṃ bhuvi
03,059.021d*0248_04 kalināpahṛtajñāno nalaḥ prātiṣṭhad udyataḥ
03,059.022a gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ
03,059.022c ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate
03,059.023a dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā
03,059.023c doleva muhur āyāti yāti caiva sabhāṃ muhuḥ
03,059.024a so 'pakṛṣṭas tu kalinā mohitaḥ prādravan nalaḥ
03,059.024c suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu
03,059.025a naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ
03,059.025c jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ
03,060.001 bṛhadaśva uvāca
03,060.001a apakrānte nale rājan damayantī gataklamā
03,060.001c abudhyata varārohā saṃtrastā vijane vane
03,060.002a sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā
03,060.002c prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham
03,060.003a hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām
03,060.003c hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane
03,060.004a nanu nāma mahārāja dharmajñaḥ satyavāg asi
03,060.004c katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ
03,060.005a katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām
03,060.005c viśeṣato 'napakṛte pareṇāpakṛte sati
03,060.006a śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara
03,060.006c yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā
03,060.006d*0249_01 nākāle vihito mṛtyur martyānāṃ puruṣarṣabha
03,060.006d*0249_02 yatra kāntā tvayotsṛṣṭā muhūrtam api jīvati
03,060.007a paryāptaḥ parihāso 'yam etāvān puruṣarṣabha
03,060.007c bhītāham asmi durdharṣa darśayātmānam īśvara
03,060.008a dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha
03,060.008b*0250_01 ādhāryamāṇeṣu mayā śokamūleṣu duḥkhitaḥ
03,060.008c āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase
03,060.009a nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha
03,060.009c vilapantīṃ samāliṅgya nāśvāsayasi pārthiva
03,060.010a na śocāmy aham ātmānaṃ na cānyad api kiṃ cana
03,060.010b*0251_01 satyavāg asi māṃ tyaktvā gatasatyaḥ kathaṃ bhavān
03,060.010c kathaṃ nu bhavitāsy eka iti tvāṃ nṛpa śocimi
03,060.011a kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ
03,060.011c sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi
03,060.012a tataḥ sā tīvraśokārtā pradīpteva ca manyunā
03,060.012c itaś cetaś ca rudatī paryadhāvata duḥkhitā
03,060.012d*0252_01 māṃ tvaṃ saṃbhāṣaya vibho anāthāṃ nirjane vane
03,060.012d*0252_02 itaś cetaś ca dhāvantī śokavyākulacetasā
03,060.012d*0252_03 sahasā muhyate bālā muhū roditi śocatī
03,060.013a muhur utpatate bālā muhuḥ patati vihvalā
03,060.013c muhur ālīyate bhītā muhuḥ krośati roditi
03,060.014a sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā
03,060.014b*0253_01 pativratā sā rudatī bhartṛśokasamākulā
03,060.014c uvāca bhaimī niṣkramya rodamānā pativratā
03,060.015a yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ
03,060.015c tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet
03,060.016a apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam
03,060.016c tasmād duḥkhataraṃ prāpya jīvatv asukhajīvikām
03,060.017a evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ
03,060.017c anveṣati sma bhartāraṃ vane śvāpadasevite
03,060.018a unmattavad bhīmasutā vilapantī tatas tataḥ
03,060.018c hā hā rājann iti muhur itaś cetaś ca dhāvati
03,060.019a tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm
03,060.019c karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ
03,060.020a sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm
03,060.020c jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ
03,060.021a sā grasyamānā grāheṇa śokena ca parājitā
03,060.021c nātmānaṃ śocati tathā yathā śocati naiṣadham
03,060.022a hā nātha mām iha vane grasyamānām anāthavat
03,060.022c grāheṇānena vipine kimarthaṃ nābhidhāvasi
03,060.023a kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha
03,060.023b*0254_01 kathaṃ bhavāñ jagāmādya mām utsṛjya vane prabho
03,060.023c pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca
03,060.024a śrāntasya te kṣudhārtasya pariglānasya naiṣadha
03,060.024c kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada
03,060.025a tām akasmān mṛgavyādho vicaran gahane vane
03,060.025c ākrandatīm upaśrutya javenābhisasāra ha
03,060.026a tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām
03,060.026c tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ
03,060.026d*0255_01 samatikramya vegena satvaraḥ sa vanecaraḥ
03,060.027a mukhataḥ pātayām āsa śastreṇa niśitena ha
03,060.027c nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvanaḥ
03,060.028a mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca
03,060.028c samāśvāsya kṛtāhārām atha papraccha bhārata
03,060.029a kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam
03,060.029c kathaṃ cedaṃ mahat kṛcchraṃ prāptavaty asi bhāmini
03,060.030a damayantī tathā tena pṛcchyamānā viśāṃ pate
03,060.030c sarvam etad yathāvṛttam ācacakṣe 'sya bhārata
03,060.031a tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām
03,060.031c sukumārānavadyāṅgīṃ pūrṇacandranibhānanām
03,060.031d*0256_01 praphullapadmanayanāṃ tathā madhurabhāṣiṇīm
03,060.032a arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm
03,060.032c lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān
03,060.033a tām atha ślakṣṇayā vācā lubdhako mṛdupurvayā
03,060.033c sāntvayām āsa kāmārtas tad abudhyata bhāminī
03,060.034a damayantī tu taṃ duṣṭam upalabhya pativratā
03,060.034c tīvraroṣasamāviṣṭā prajajvāleva manyunā
03,060.035a sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ
03,060.035c durdharṣāṃ tarkayām āsa dīptām agniśikhām iva
03,060.036a damayantī tu duḥkhārtā patirājyavinākṛtā
03,060.036c atītavākpathe kāle śaśāpainaṃ ruṣā kila
03,060.037a yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye
03,060.037c tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ
03,060.038a uktamātre tu vacane tayā sa mṛgajīvanaḥ
03,060.038c vyasuḥ papāta medinyām agnidagdha iva drumaḥ
03,061.001 bṛhadaśva uvāca
03,061.001a sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā
03,061.001c vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam
03,061.002a siṃhavyāghravarāharkṣarurudvīpiniṣevitam
03,061.002c nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam
03,061.003a śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ
03,061.003c arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ
03,061.004a jambvāmralodhrakhadiraśākavetrasamākulam
03,061.004c kāśmaryāmalakaplakṣakadambodumbarāvṛtam
03,061.005a badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam
03,061.005c priyālatālakharjūraharītakabibhītakaiḥ
03,061.006a nānādhātuśatair naddhān vividhān api cācalān
03,061.006c nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ
03,061.006e nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān
03,061.007a sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān
03,061.007c palvalāni taḍāgāni girikūṭāni sarvaśaḥ
03,061.007e saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān
03,061.008a yūthaśo dadṛśe cātra vidarbhādhipanandinī
03,061.008c mahiṣān varāhān gomāyūn ṛkṣavānarapannagān
03,061.009a tejasā yaśasā sthityā śriyā ca parayā yutā
03,061.009c vaidarbhī vicaraty ekā nalam anveṣatī tadā
03,061.009d*0257_01 atibhīme vane tatra yūthabhraṣṭā mṛgī yathā
03,061.010a nābibhyat sā nṛpasutā bhaimī tatrātha kasya cit
03,061.010c dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā
03,061.011a vidarbhatanayā rājan vilalāpa suduḥkhitā
03,061.011c bhartṛśokaparītāṅgī śilātalasamāśritā
03,061.012 damayanty uvāca
03,061.012*0258_01 yathoktaṃ ca tvayā kānta matsamakṣaṃ ca matpriyam
03,061.012*0258_02 smartum arhasi kalyāṇa vacaḥ pārthivanandana
03,061.012a siṃhoraska mahābāho niṣadhānāṃ janādhipa
03,061.012c kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane
03,061.013a aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ
03,061.013c katham iṣṭvā naravyāghra mayi mithyā pravartase
03,061.014a yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute
03,061.014c kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha
03,061.015a yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa
03,061.015c matsakāśe ca tair uktaṃ tad avekṣitum arhasi
03,061.016a catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ
03,061.016c svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ
03,061.016d*0259_01 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
03,061.016d*0259_02 aśvamedhasahasrāt tu satyam evātiricyate
03,061.017a tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara
03,061.017c uktavān asi yad vīra matsakāśe purā vacaḥ
03,061.018a hā vīra nanu nāmāham iṣṭā kila tavānagha
03,061.018c asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase
03,061.019a bhartsayaty eṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ
03,061.019c araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi
03,061.020a na me tvad anyā subhage priyā ity abravīs tadā
03,061.020c tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa
03,061.021a unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa
03,061.021c īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase
03,061.022a kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa
03,061.022c vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat
03,061.023a yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana
03,061.023c na mānayasi mānārha rudatīm arikarśana
03,061.024a mahārāja mahāraṇye mām ihaikākinīṃ satīm
03,061.024c ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase
03,061.025a kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam
03,061.025b*0260_01 anuvratāṃ mahārāja kiṃ māṃ na pratibhāṣase
03,061.025c nādya tvām anupaśyāmi girāv asmin narottama
03,061.025e vane cāsmin mahāghore siṃhavyāghraniṣevite
03,061.026a śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa
03,061.026c prasthitaṃ vā naraśreṣṭha mama śokavivardhana
03,061.027a kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā
03,061.027c kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ
03,061.028a ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam
03,061.028c abhirūpaṃ mahātmānaṃ paravyūhavināśanam
03,061.029a yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam
03,061.029c ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram
03,061.030a araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ
03,061.030c śārdūlo 'bhimukhaḥ praiti pṛcchāmy enam aśaṅkitā
03,061.030d*0261_01 iti bhramantī dadarśa śārdūlaṃ ca mahāhanum
03,061.030d*0261_02 tam uvāca rudantī tu tvam evātra narādhipaḥ
03,061.031a bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ
03,061.031c vidarbharājatanayāṃ damayantīti viddhi mām
03,061.032a niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ
03,061.032c patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām
03,061.032e āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ
03,061.032f*0262_01 siṃhaskandho mahābāhuḥ padmapatranibhekṣaṇaḥ
03,061.033a atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi
03,061.033c mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām
03,061.034a śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam
03,061.034c yāty etāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām
03,061.035a imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ
03,061.035c virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ
03,061.036a nānādhātusamākīrṇaṃ vividhopalabhūṣitam
03,061.036c asyāraṇyasya mahataḥ ketubhūtam ivocchritam
03,061.037a siṃhaśārdūlamātaṅgavarāharkṣamṛgāyutam
03,061.037c patatribhir bahuvidhaiḥ samantād anunāditam
03,061.038a kiṃśukāśokabakulapuṃnāgair upaśobhitam
03,061.038b*0263_01 karṇikāradhavaplakṣaiḥ supuṣpair upaśobhitam
03,061.038c saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam
03,061.038d*0264_01 pṛthivyā rucirākāraṃ cūḍāmaṇim iva sthitam
03,061.038e girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati
03,061.039a bhagavann acalaśreṣṭha divyadarśana viśruta
03,061.039c śaraṇya bahukalyāṇa namas te 'stu mahīdhara
03,061.040a praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām
03,061.040c rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām
03,061.041a rājā vidarbhādhipatiḥ pitā mama mahārathaḥ
03,061.041c bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā
03,061.042a rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām
03,061.042c āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ
03,061.043a brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ
03,061.043c śīlavān susamācāraḥ pṛthuśrīr dharmavic chuciḥ
03,061.044a samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ
03,061.044c tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām
03,061.045a niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ
03,061.045c sugṛhītanāmā vikhyāto vīrasena iti sma ha
03,061.046a tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ
03,061.046c kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha
03,061.047a nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ
03,061.047c brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit
03,061.048a yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā
03,061.048b*0265_01 puṇyaśloka iti khyāto brahmaṇyo vedavittamaḥ
03,061.048c tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām
03,061.049a tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām
03,061.049c anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam
03,061.050a kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ
03,061.050c kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ
03,061.051a gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ
03,061.051c vikrāntaḥ satyavāg dhīro bhartā mama mahāyaśāḥ
03,061.051e niṣadhānām adhipatiḥ kaccid dṛṣṭas tvayā nalaḥ
03,061.051f*0266_01 yadi dṛṣṭaḥ kva cit te sa nalo rājā mama priyaḥ
03,061.051f*0267_01 mahīdharasamo dhairye mahīdhara mahīpatiḥ
03,061.052a kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām
03,061.052c girā nāśvāsayasy adya svāṃ sutām iva duḥkhitām
03,061.053a vīra vikrānta dharmajña satyasaṃdha mahīpate
03,061.053c yady asy asmin vane rājan darśayātmānam ātmanā
03,061.054a kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām
03,061.054c śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām
03,061.055a vaidarbhīty eva kathitāṃ śubhāṃ rājño mahātmanaḥ
03,061.055c āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm
03,061.055d*0268_01 bhītām āśvāsaya ca māṃ nṛpate dharmavatsala
03,061.056a iti sā taṃ giriśreṣṭham uktvā pārthivanandinī
03,061.056c damayantī tato bhūyo jagāma diśam uttarām
03,061.057a sā gatvā trīn ahorātrān dadarśa paramāṅganā
03,061.057c tāpasāraṇyam atulaṃ divyakānanadarśanam
03,061.058a vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam
03,061.058c niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ
03,061.059a abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca
03,061.059c jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ
03,061.060a valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ
03,061.060c tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam
03,061.061a sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam
03,061.061c śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam
03,061.061d*0269_01 nānāmṛgagaṇair juṣṭaṃ śākhāmṛgagaṇair yutam
03,061.061d*0269_02 tāpasaiḥ samupetaṃ ca sā dṛṣṭvaiva samāśvasat
03,061.061d*0270_01 sā dṛṣṭvaivāśramapadaṃ damayantī samāśvasat
03,061.062a subhrūḥ sukeśī suśroṇī sukucā sudvijānanā
03,061.062c varcasvinī supratiṣṭhā svañcitodyatagāminī
03,061.063a sā viveśāśramapadaṃ vīrasenasutapriyā
03,061.063c yoṣidratnaṃ mahābhāgā damayantī manasvinī
03,061.063d*0271_01 āśvāsitā tadā bhaimī tāpasaiḥ saha saṃgatā
03,061.064a sābhivādya tapovṛddhān vinayāvanatā sthitā
03,061.064c svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā
03,061.065a pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ
03,061.065c āsyatām ity athocus te brūhi kiṃ karavāmahe
03,061.065d*0272_01 pūjāṃ cakre yathānyāyam ṛṣīṇāṃ sā manasvinī
03,061.066a tān uvāca varārohā kaccid bhagavatām iha
03,061.066c tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ
03,061.066d*0273_01 api svādhyāyayogeṣu dharmadeheṣu vā punaḥ
03,061.066e kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca
03,061.067a tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī
03,061.067c brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi
03,061.068a dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha
03,061.068c vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ
03,061.069a asyāraṇyasya mahatī devatā vā mahībhṛtaḥ
03,061.069c asyā nu nadyāḥ kalyāṇi vada satyam anindite
03,061.070a sābravīt tān ṛṣīn nāham araṇyasyāsya devatā
03,061.070c na cāpy asya girer viprā na nadyā devatāpy aham
03,061.071a mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ
03,061.071c vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ
03,061.072a vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ
03,061.072c tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ
03,061.073a niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ
03,061.073c vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ
03,061.074a devatābhyarcanaparo dvijātijanavatsalaḥ
03,061.074c goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ
03,061.075a satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ
03,061.075c brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ
03,061.076a nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ
03,061.076c mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā
03,061.077a āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ
03,061.077c sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ
03,061.078a sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ
03,061.078c āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ
03,061.078e devane kuśalair jihmair jito rājyaṃ vasūni ca
03,061.078f*0274_01 vivāsitaś ca nagarād vanavāsam upeyivān
03,061.079a tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai
03,061.079c damayantīti vikhyātāṃ bhartṛdarśanalālasām
03,061.080a sā vanāni girīṃś caiva sarāṃsi saritas tathā
03,061.080c palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ
03,061.081a anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam
03,061.081c mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā
03,061.082a kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ
03,061.082c bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ
03,061.083a yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam
03,061.083c vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam
03,061.084a yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam
03,061.084c ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt
03,061.084d*0275_01 nārīṇām adhamā nārī yā bhartuḥ prāṇasaṃkṣaye
03,061.084d*0275_02 paścāj jīvati nistejāḥ kaleva śaśino divā
03,061.085a ko nu me jīvitenārthas tam ṛte puruṣarṣabham
03,061.085c kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā
03,061.086a evaṃ vilapatīm ekām araṇye bhīmanandinīm
03,061.086c damayantīm athocus te tāpasāḥ satyavādinaḥ
03,061.087a udarkas tava kalyāṇi kalyāṇo bhavitā śubhe
03,061.087c vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham
03,061.088a niṣadhānām adhipatiṃ nalaṃ ripunighātinam
03,061.088c bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram
03,061.089a vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam
03,061.089c tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam
03,061.090a dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam
03,061.090c patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam
03,061.091a evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām
03,061.091c antarhitās tāpasās te sāgnihotrāśramās tadā
03,061.092a sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā
03,061.092c damayanty anavadyāṅgī vīrasenanṛpasnuṣā
03,061.092d*0276_01 cintayām āsa vaidarbhī kim etad dṛṣṭavaty aham
03,061.093a kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat
03,061.093c kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam
03,061.094a kva sā puṇyajalā ramyā nānādvijaniṣevitā
03,061.094c nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ
03,061.094d*0277_01 ity evaṃ naraśārdūla vismitā kamalekṣaṇā
03,061.095a dhyātvā ciraṃ bhīmasutā damayantī śucismitā
03,061.095c bhartṛśokaparā dīnā vivarṇavadanābhavat
03,061.096a sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā
03,061.096c vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ
03,061.097a upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā
03,061.097c pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam
03,061.098a aho batāyam agamaḥ śrīmān asmin vanāntare
03,061.098c āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva
03,061.098d*0278_01 tam uvāca tato 'śokaṃ vidarbhādhipanandinī
03,061.098d*0278_02 kṛtāñjalipuṭā dīnā bhartṛdarśanalālasā
03,061.098d*0279_01 tam uvāca mahāvṛkṣaṃ damayantī tathāgatā
03,061.098d*0280_01 aśoka śokāpanuda śokopahatacetasam
03,061.098d*0280_02 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanād dhi mām
03,061.099a viśokāṃ kuru māṃ kṣipram aśoka priyadarśana
03,061.099c vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam
03,061.100a nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim
03,061.100c niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam
03,061.101a ekavastrārdhasaṃvītaṃ sukumāratanutvacam
03,061.101c vyasanenārditaṃ vīram araṇyam idam āgatam
03,061.102a yathā viśokā gaccheyam aśokanaga tat kuru
03,061.102c satyanāmā bhavāśoka mama śokavināśanāt
03,061.103a evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha
03,061.103c jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā
03,061.104a sā dadarśa nagān naikān naikāś ca saritas tathā
03,061.104c naikāṃś ca parvatān ramyān naikāṃś ca mṛgapakṣiṇaḥ
03,061.105a kandarāṃś ca nitambāṃś ca nadāṃś cādbhutadarśanān
03,061.105c dadarśa sā bhīmasutā patim anveṣatī tadā
03,061.106a gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā
03,061.106c dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam
03,061.107a uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām
03,061.107c suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām
03,061.108a prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām
03,061.108c kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām
03,061.109a sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī
03,061.109c upasarpya varārohā janamadhyaṃ viveśa ha
03,061.110a unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā
03,061.110c kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā
03,061.111a tāṃ dṛṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ
03,061.111c ke cic cintāparās tasthuḥ ke cit tatra vicukruśuḥ
03,061.112a prahasanti sma tāṃ ke cid abhyasūyanta cāpare
03,061.112c cakrus tasyāṃ dayāṃ ke cit papracchuś cāpi bhārata
03,061.113a kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane
03,061.113c tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī
03,061.114a vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ
03,061.114c devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
03,061.115a yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā
03,061.115c sarvathā kuru naḥ svasti rakṣasvāsmān anindite
03,061.116a yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet
03,061.116c tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
03,061.117a tathoktā tena sārthena damayantī nṛpātmajā
03,061.117c pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā
03,061.117e sārthavāhaṃ ca sārthaṃ ca janā ye cātra ke cana
03,061.118a yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ
03,061.118c mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām
03,061.118e nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām
03,061.119a vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ
03,061.119b*0281_01 kva nu māṃ kitavaś chitvā vastrārdhaṃ prasthito mama
03,061.119b*0281_02 utsṛjya vipine suptām anuraktāṃ priyāṃ priya
03,061.119b*0281_03 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
03,061.119b*0281_04 ātmānam ātmanā satyotthitasargā na saṃśayaḥ
03,061.119b*0281_05 kva nu sā kṣutpipāsārtā bhrāntārāte tapasvinī
03,061.119b*0281_06 smarantī tasya mandasya kva vāsāyopatiṣṭhati
03,061.119c nalo nāma mahābhāgas taṃ mārgāmy aparājitam
03,061.120a yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam
03,061.120c nalaṃ pārthivaśārdūlam amitragaṇasūdanam
03,061.121a tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ
03,061.121c sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ
03,061.122a ahaṃ sārthasya netā vai sārthavāhaḥ śucismite
03,061.122c manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini
03,061.123a kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api
03,061.123c paśyāmy asmin vane kaṣṭe amanuṣyaniṣevite
03,061.123d*0282_01 ṛte tvāṃ mānuṣīṃ martyaṃ na paśyāmi mahāvane
03,061.123d*0283_01 yato vayaṃ na paśyāmo nalaṃ pārthivam atra vai
03,061.123e tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu
03,061.124a sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ
03,061.124c kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha
03,061.125 sārthavāha uvāca
03,061.125a sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ
03,061.125c kṣipraṃ janapadaṃ gantā lābhāya manujātmaje
03,062.001 bṛhadaśva uvāca
03,062.001a sā tac chrutvānavadyāṅgī sārthavāhavacas tadā
03,062.001c agacchat tena vai sārdhaṃ bhartṛdarśanalālasā
03,062.002a atha kāle bahutithe vane mahati dāruṇe
03,062.002c taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat
03,062.003a dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam
03,062.003c bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam
03,062.004a taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham
03,062.004c supariśrāntavāhās te niveśāya mano dadhuḥ
03,062.005a saṃmate sārthavāhasya viviśur vanam uttamam
03,062.005c uvāsa sārthaḥ sumahān velām āsādya paścimām
03,062.006a athārdharātrasamaye niḥśabdastimite tadā
03,062.006c supte sārthe pariśrānte hastiyūtham upāgamat
03,062.006e pānīyārthaṃ girinadīṃ madaprasravaṇāvilām
03,062.006f*0284_01 athāpaśyata sārthaṃ taṃ sārthajān subahūn gajān
03,062.006f*0284_02 te tān grāmyagajān dṛṣṭvā sarve vanagajās tadā
03,062.006f*0284_03 samādravanta vegena jighāṃsanto madotkaṭāḥ
03,062.006f*0284_04 teṣām āpatatāṃ vegaḥ kariṇāṃ duḥsaho 'bhavat
03,062.006f*0284_05 nagāgrād iva śīrṇānāṃ śṛṅgāṇāṃ patatāṃ kṣitau
03,062.006f*0284_06 spandatām api nāgānāṃ mārgā naṣṭā vanodbhavaiḥ
03,062.007a mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam
03,062.007c suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale
03,062.008a hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ
03,062.008c vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt
03,062.008e ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṃ hatā narāḥ
03,062.009a gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam
03,062.009c bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā
03,062.010a ghorān nādān vimuñcanto nipetur dharaṇītale
03,062.010c vṛkṣeṣv āsajya saṃbhagnāḥ patitā viṣameṣu ca
03,062.010d*0285_01 evaṃ prakārair bahubhir daivenākramya hastibhiḥ
03,062.010d@011_0001 bhārārtāḥ saurabheyāś ca kṣuttṛṣābhipariplutāḥ
03,062.010d@011_0002 avaropitabhārās tu lebhire paramāṃ mudam
03,062.010d@011_0003 tathāśvā vāraṇāś caiva rāsabhāḥ karabhaiḥ saha
03,062.010d@011_0004 dṛṣṭvaiva tat saro ramyam āhlādaṃ paramaṃ yayuḥ
03,062.010d@011_0005 tathānantaram eveha vaṇijaḥ pathikās tathā
03,062.010d@011_0006 yathāyogyaṃ yathāsthānam āvāsaṃ pratipedire
03,062.010d@011_0007 yathāsthitaiḥ samācāram āhāraṃ sthānam eva ca
03,062.010d@011_0008 avatīryāvasannānāṃ cakruś caivānvavekṣaṇam
03,062.010d@011_0009 cakruḥ kathāś ca vividhāḥ krayavikrayasaṃśritāḥ
03,062.010d@011_0010 praśaṃsanty apare kaṣṭaṃ padavīṃś cāpadāvṛtām
03,062.010d@011_0011 smaranto gṛhabhogāṃś ca jñātīnāṃ ca samāgamam
03,062.010d@011_0012 putramitrakalatrāṇi sarve nidrāvaśaṃ yayuḥ
03,062.010d@011_0013 saṃvāhanena bhārāṇāṃ bahuvāsarajena ca
03,062.010d@011_0014 khinnāḥ śayitukāmās te nidrayāpagatā bhṛśam
03,062.010d@011_0015 prasāritāṅgāḥ khinnāś ca mṛtakalpā ivāsate
03,062.010d@011_0016 athārdharātrasamaye niḥśabdastimitaṃ tadā
03,062.010d@011_0017 supte sārthe pariśrānte hastiyūtham upāgamat
03,062.010d@011_0018 atha sārthaṃ girinibhā madaprasravaṇāvilāḥ
03,062.010d@011_0019 mārgaṃ saṃrudhya saṃsuptaṃ padminyās tīram uttaram
03,062.010d@011_0020 athāpaśyata taṃ sārthaṃ sārthajān subahūn gajān
03,062.010d@011_0021 tāṃś ca pānthagajān dṛṣṭvā sarve vanagajās tadā
03,062.010d@011_0022 samādravanta vegena jighāṃsanto madotkaṭāḥ
03,062.010d@011_0023 teṣām āpatatāṃ vegaḥ kariṇāṃ duḥsaho 'bhavat
03,062.010d@011_0024 nagāgrād iva śīrṇānāṃ mṛgāṇāṃ patatāṃ kṣitau
03,062.010d@011_0025 spandatām api nāgānāṃ bālasaṃsthāvanodbhavaiḥ
03,062.010d@011_0026 karibhiḥ kariṇaḥ sarve mṛtyutāṃ prāpitāḥ kṣaṇāt
03,062.010d@011_0027 sārthaś ca so 'pi mathitaḥ sastrībālagajānvitaḥ
03,062.010d@011_0028 ārāvaḥ sumahān āsīt trailokyabhayakārakaḥ
03,062.010d@011_0029 vājibhiḥ prāhataiś caiva gajoṣṭrai rāsabhais tathā
03,062.010d@011_0030 anyonyaṃ nābhyarakṣanta mathyamānā vanadvipaiḥ
03,062.010d@011_0031 suptaṃ mamarduḥ sahasā ceṣṭamānaṃ mahītale
03,062.010d@011_0032 hāhākāraṃ pramuñcantaḥ sārthakāḥ śaraṇārthinaḥ
03,062.010d@011_0033 na ca gulmāṃś ca dhāvanto nidrāndhā bahavo 'bhavan
03,062.010d@011_0034 ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṃ hatā gajaiḥ
03,062.010d@011_0035 nihatoṣṭrāś ca bahulāḥ padātijanasaṃkulāḥ
03,062.010d@011_0036 bhayād ādhāvamānāś ca parasparahatās tadā
03,062.010d@011_0037 ghorān nādān vimuñcanto nipetur dharaṇītale
03,062.010d@011_0038 vṛkṣeṣv āsajya saṃhṛṣṭāḥ patitā viṣameṣu ca
03,062.010d@011_0039 tathā taṃ nihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam
03,062.010d@011_0040 hato bhrātā hataḥ putraḥ sahāyo nihato mama
03,062.010d@011_0041 eṣo 'gnir utthitaḥ kaṣṭas trāyadhvaṃ dhāvatādhunā
03,062.010d@011_0042 ratnarāśir viśīrṇo 'yaṃ gṛhṇīdhvaṃ kiṃ pradhāvataḥ
03,062.010d@011_0043 saṃtrastavadanā bhaimī tasthau śaśinibhānanā
03,062.010d@011_0044 sārthe vidhvaṃsitair bhagnair agarubhiḥ sacandanaiḥ
03,062.010d@011_0045 vikṣiptair bhāti bhūḥ sarvā dyaur ivarkṣaiś ca śāradaiḥ
03,062.010d@011_0046 patitaiḥ pātyamānaiś ca dhāvadbhiś ca tatas tataḥ
03,062.010d@011_0047 vimuktanādasaṃtrastaṃ hāhākāravināditam
03,062.010d@011_0048 bhīṣaṇīyaṃ vanaṃ tad vai tatrābhūd vai samantataḥ
03,062.010d@011_0049 abhūt pralayasaṃkāśaṃ mahāraṇyam ivāparam
03,062.010d@011_0050 ye tu tatra vinirmuktāḥ sārthāḥ ke cid abhidrutāḥ
03,062.010d@011_0051 te 'bruvan sahitāḥ sarve kasyedaṃ karmaṇaḥ phalam
03,062.010d@011_0052 nūnaṃ na pūjito 'smābhir maṇibhadro mahāyaśāḥ
03,062.010d@011_0053 tathā yakṣādhipaḥ śrīmān na vai vaiśravaṇo vibhuḥ
03,062.010d@011_0054 na pūjā vighnakartṝṇām atha vā sārthikaiḥ kṛtā
03,062.010d@011_0055 śakunānāṃ phalaṃ vātha viparītam idaṃ dhruvam
03,062.010d@011_0056 grahās tu viparītā vā kim anyad idam āgatam
03,062.010d@011_0057 apare tv abruvan dīnā jñātidravyavinākṛtāḥ
03,062.010d@011_0058 yāsāv adya mahāsārthe nārīvonmattadarśanā
03,062.010d@011_0059 praviṣṭā vikṛtākārā kṛtvā rūpam amānuṣam
03,062.010d@011_0060 tayeyaṃ vihitā pūrvaṃ māyā paramadāruṇā
03,062.010d@011_0061 rākṣasī vā piśācī vā yakṣī vātibhayaṃkarī
03,062.010d@011_0062 tasyāḥ sarvam idaṃ pāpaṃ nātra kāryā vicāraṇā
03,062.010d@011_0063 yadi paśyāma tāṃ pāpāṃ sārthaghnīṃ naikaduḥkhadām
03,062.010d@011_0064 loṣṭakaiḥ pāṃśubhiś caiva tṛṇaiḥ kāṣṭhaiś ca muṣṭibhiḥ
03,062.010d@011_0065 avaśyam eva hantavyā sā sārthasya tu kṛcchradā
03,062.010d@011_0066 damayantī tu tac chrutvā vākyaṃ teṣāṃ sudāruṇam
03,062.010d@011_0067 hrītā bhītā ca saṃvignā prādravad yena kānanam
03,062.010d@011_0068 āśaṅkamānā tatpāpān ātmānaṃ paryadevayat
03,062.010d@011_0069 aho mamopari vidheḥ saṃrambho dāruṇo mahān
03,062.010d@011_0070 nānubadhnāmi kuśalaṃ kasyedaṃ karmaṇaḥ phalam
03,062.010d@011_0071 nūnaṃ janmāntarakṛtaṃ pāpaṃ māpatitaṃ mahat
03,062.010d@011_0072 apaścimām imāṃ kaṣṭām āpadaṃ prāptavaty aham
03,062.010d@011_0073 rājyāpaharaṇaṃ bhartuḥ svajanāc ca parābhavaḥ
03,062.010d@011_0074 bhartrā saha viyogaś ca tanayābhyāṃ ca vicyutiḥ
03,062.010d@011_0075 vivastratā vane vāso bahuvyālaniṣevite
03,062.010d@011_0076 yo hy akasmān mayā prāpto nirjane gahane vane
03,062.010d@011_0077 so 'pi sārthaḥ parābhūto vidhinā kena cid bhṛśam
03,062.010d@011_0078 āśaṅkamānā sā pāpaṃ mahīyo vyasanaṃ tathā
03,062.010d@011_0079 sāham evaṃvidhā nūnaṃ dhruvaṃ nāsty atra saṃśayaḥ
03,062.010d@011_0080 mandāyās tu mamābhāgyaiḥ sārtho nūnaṃ nipātitaḥ
03,062.010d@011_0081 kutrātmānaṃ pātayeyaṃ yāmi kaṃ śaraṇaṃ vane
03,062.010d@011_0082 maraṇāt tu bhavec chāntir dhriyatyā duḥkhajīvitam
03,062.010d@011_0083 hā nātha hā mahārāja hā svāmiñ jīviteśvara
03,062.010d@011_0084 kiṃ māṃ vilapatīm evaṃ nābhijānāsi mānada
03,062.010d@011_0085 evamādīn bahūn anyān pralāpān bāṣpaviklavā
03,062.010d@011_0086 kurvatī paryadhāvat sā gahanaṃ vipināntaram
03,062.010e tathā tan nihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam
03,062.010f@012_0001 ārāvaḥ sumahāṃś cāsīt trailokyabhayakārakaḥ
03,062.010f@012_0002 eṣo 'gnir utthitaḥ kaṣṭas trāyadhvaṃ dhāvatādhunā
03,062.010f@012_0003 ratnarāśir viśīrṇo 'yaṃ gṛhṇīdhvaṃ kiṃ pradhāvata
03,062.010f@012_0004 sāmānyam etad draviṇaṃ na mithyā vacanaṃ mama
03,062.010f@012_0005 evam evābhibhāṣanto vidravanti bhayāt tadā
03,062.010f@012_0006 punar evābhidhāsyāmi cintayadhvaṃ sakātarāḥ
03,062.010f@012_0007 tasmiṃs tathā vartamāne dāruṇe janasaṃkṣaye
03,062.010f@012_0008 damayantī ca bubudhe bhayasaṃtrastamānasā
03,062.010f@012_0009 apaśyad vaiśasaṃ tatra sarvalokabhayaṃkaram
03,062.010f@012_0010 adṛṣṭapūrvaṃ tad dṛṣṭvā bālā padmanibhekṣaṇā
03,062.010f@012_0011 saṃsaktavadanāśvāsā uttasthau bhayavihvalā
03,062.010f@012_0012 ye tu tatra vinirmuktāḥ sārthāt ke cid avikṣatāḥ
03,062.010f@012_0013 te 'bruvan sahitāḥ sarve kasyedaṃ karmaṇaḥ phalam
03,062.010f@012_0014 nūnaṃ na pūjito 'smābhir maṇibhadro mahāyaśāḥ
03,062.010f@012_0015 tathā yakṣādhipaḥ śrīmān na vai vaiśravaṇaḥ prabhuḥ
03,062.010f@012_0016 na pūjā vighnakartṝṇām atha vā prathamaṃ kṛtā
03,062.010f@012_0017 śakunānāṃ phalaṃ vātha viparītam idaṃ dhruvam
03,062.010f@012_0018 grahā na viparītās tu kim anyad idam āgatam
03,062.010f@012_0019 apare tv abruvan dīnā jñātidravyavinākṛtāḥ
03,062.010f@012_0020 yāsāv adya mahāsārthe nārī hy unmattadarśanā
03,062.010f@012_0021 praviṣṭā vikṛtākārā kṛtvā rūpam amānuṣam
03,062.010f@012_0022 tayeyaṃ vihitā pūrvaṃ māyā paramadāruṇā
03,062.010f@012_0023 rākṣasī vā dhruvaṃ yakṣī piśācī vā bhayaṃkarī
03,062.010f@012_0024 tasyāḥ sarvam idaṃ pāpaṃ nātra kāryā vicāraṇā
03,062.010f@012_0025 yadi paśyāma tāṃ pāpāṃ sārthaghnīṃ naikaduḥkhadām
03,062.010f@012_0026 loṣṭabhiḥ pāṃsubhiś caiva tṛṇaiḥ kāṣṭhaiś ca muṣṭibhiḥ
03,062.010f@012_0027 avaśyam eva hanyāmaḥ sārthasya kila kṛtyakām
03,062.010f@012_0028 damayantī tu tac chrutvā vākyaṃ teṣāṃ sudāruṇam
03,062.010f@012_0029 hrītā bhītā ca saṃvignā prādravad yatra kānanam
03,062.010f@012_0030 āśaṅkamānā tatpāpam ātmānaṃ paryadevayat
03,062.010f@012_0031 aho mamopari vidheḥ saṃrambho dāruṇo mahān
03,062.010f@012_0032 nānubadhnāti kuśalaṃ kasyedaṃ karmaṇaḥ phalam
03,062.010f@012_0033 na smarāmy aśubhaṃ kiṃ cit kṛtaṃ kasya cid aṇv api
03,062.010f@012_0034 karmaṇā manasā vācā kasyedaṃ karmaṇaḥ phalam
03,062.010f@012_0035 nūnaṃ janmāntarakṛtaṃ pāpaṃ māpatitaṃ mahat
03,062.010f@012_0036 apaścimām imāṃ kaṣṭām āpadaṃ prāptavaty aham
03,062.010f@012_0037 bhartṛrājyāpaharaṇaṃ svajanāc ca parājayaḥ
03,062.010f@012_0038 bhartrā saha viyogaś ca tanayābhyāṃ ca vicyutiḥ
03,062.010f@012_0039 nirnāthatā vane vāso bahuvyālaniṣevite
03,062.011a athāparedyuḥ saṃprāpte hataśiṣṭā janās tadā
03,062.011c vanagulmād viniṣkramya śocanto vaiśasaṃ kṛtam
03,062.011e bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa
03,062.011f*0286_01 hanyamāne tathā sārthe damayantī śucismitā
03,062.011f*0286_02 brāhmaṇaiḥ sahitā tatra vane tu na vināśitā
03,062.012a aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam
03,062.012c yo 'pi me nirjane 'raṇye saṃprāpto 'yaṃ janārṇavaḥ
03,062.012e hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu
03,062.013a prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam
03,062.013c nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam
03,062.014a yan nāham adya mṛditā hastiyūthena duḥkhitā
03,062.014c na hy adaivakṛtaṃ kiṃ cin narāṇām iha vidyate
03,062.015a na ca me bālabhāve 'pi kiṃ cid vyapakṛtaṃ kṛtam
03,062.015c karmaṇā manasā vācā yad idaṃ duḥkham āgatam
03,062.016a manye svayaṃvarakṛte lokapālāḥ samāgatāḥ
03,062.016c pratyākhyātā mayā tatra nalasyārthāya devatāḥ
03,062.016e nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavaty aham
03,062.017010_0000 bṛhadaśva uvāca
03,062.017a evamādīni duḥkhāni sā vilapya varāṅganā
03,062.017b*0287_01 pralāpāni tadā tāni damayantī pativratā
03,062.017c hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ
03,062.017e agacchad rājaśārdūla duḥkhaśokaparāyaṇā
03,062.017f@010_0001 sā tac chrutvānavadyāṅgī sārthavāhavacas tadā
03,062.017f@010_0002 agacchad rājaśārdūla vidyullekheva śāradī
03,062.017f@010_0003 sārthe mahati duḥkhārtā bhartṛdarśanalālasā
03,062.017f@010_0004 rajasā samavacchannā sārthajena śucismitā
03,062.017f@010_0005 anabhijñāyamānaiva gacchantī sumahad vanam
03,062.017f@010_0006 āsasāda saro ramyaṃ bhāskarasyāstasaṃgame
03,062.017f@010_0007 śītatoyaṃ suvipulaṃ nirmalaṃ naikayojanam
03,062.017f@010_0008 kahlāraiḥ samavacchannaṃ padmotpalavirājitam
03,062.017f@010_0009 haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam
03,062.017f@010_0010 tīrajais tarubhir hṛdyaiḥ phalapuṣpopaśobhitaiḥ
03,062.017f@010_0011 vyarājata yathā rājā subhṛtyaiḥ parivāritaḥ
03,062.017f@010_0012 tadāśritya sa sārthas tu nivāsāyopajagmivān
03,062.017f@010_0013 bhārārtāḥ saurabheyās tu kṣuttṛṣāparivāritāḥ
03,062.017f@010_0014 avaropitabhārās tu lebhire paramaṃ sukham
03,062.017f@010_0015 tathāśvā vāraṇāś caiva rāsabhāḥ karabhaiḥ saha
03,062.017f@010_0016 dṛṣṭvaiva tat saro ramyam āśvāsaṃ paramaṃ yayuḥ
03,062.017f@010_0017 athānantaram eveha vaṇijaḥ pathikās tathā
03,062.017f@010_0018 yathāyogaṃ yathāsthānaṃ svāvāsaṃ pratipedire
03,062.017f@010_0019 yathāsthitisamācāram āhārasthānam eva ca
03,062.017f@010_0020 avatīryāvasannānāṃ cakruś caiva pravekṣaṇam
03,062.017f@010_0021 cakruḥ kathāś ca vividhāḥ krayavikrayasaṃśritāḥ
03,062.017f@010_0022 praśaṃsanty apare kaṣṭām aṭavīṃ śvāpadāvṛtam
03,062.017f@010_0023 smaranto gṛhabhogāṃś ca jñātīnāṃ ca samāgamam
03,062.017f@010_0024 putramitrakalatrāṇi sarve nidrāvaśaṃ yayuḥ
03,062.017f@010_0025 saṃvāhanena bhārāṇāṃ bahuvāsarajena te
03,062.017f@010_0026 khinnāḥ patitagātrās tu nidrayāpahṛtā bhṛśam
03,062.017f@010_0027 prasāritāṅgāḥ khinnāś ca mṛtakalpā ivāsate
03,062.017f@010_0028 athārdharātrasamaye gajayūthaṃ mahat tadā
03,062.017f@010_0029 ājagāma saro traya pipāsus tat sarojalam
03,062.017f@010_0030 athāpaśyata taṃ sārthaṃ sārthajān subahūn gajān
03,062.017f@010_0031 te tān grāmyagajān dṛṣṭvā sarve vanagajās tadā
03,062.017f@010_0032 samādravanta vegena jighāṃsanto madotkaṭāḥ
03,062.017f@010_0033 teṣām āpatatāṃ vegaḥ karīṇāṃ duḥsaho 'bhavat
03,062.017f@010_0034 nagāgrād iva śīrṇānāṃ śṛṅgāṇāṃ patatāṃ kṣitau
03,062.017f@010_0035 spandatām api nāgānāṃ nālaṃ saṃsthā vanodbhavaiḥ
03,062.017f@010_0036 karibhiḥ kariṇaḥ sarve nītā mṛtyuvaśaṃ kṣaṇāt
03,062.017f@010_0037 sa ca sārtho vimathitaḥ sastrībālagajānvitaḥ
03,062.017f@010_0038 ārāvaḥ sumahān āsīt trailokyabhayakārakaḥ
03,062.017f@010_0039 vājibhiḥ pradrutaiś caiva mahoṣṭrai rāsabhais tathā
03,062.017f@010_0040 anyonyaṃ nābhirakṣantaṃ mathyamānā vanadvipaiḥ
03,062.017f@010_0041 hato bhrātā hataḥ putro hataḥ svāmī hato mama
03,062.017f@010_0042 eṣo 'gnir utthitaḥ kaṣṭaṃ trāyadhvaṃ dhāvatādhunā
03,062.017f@010_0043 ratnarāśir viśīrṇo 'yaṃ gṛhṇīdhvaṃ kiṃ pradhāvata
03,062.017f@010_0044 sāmānyam etad draviṇaṃ na mithyā vacanaṃ mama
03,062.017f@010_0045 evam evābhibhāṣanto vidravanti bhayāt tataḥ
03,062.017f@010_0046 punar evābhidhāvanti vittapradhvaṃsakās tathā
03,062.017f@010_0047 tasmiṃs tathā vartamāne dāruṇe janasaṃkṣaye
03,062.017f@010_0048 damayantī ca bubudhe bhayasaṃtrastamānasā
03,062.017f@010_0049 apaśyad vaiśasaṃ tac ca sarvalokabhayaṃkaram
03,062.017f@010_0050 adṛṣṭapūrvaṃ tad dṛṣṭvā bālā padmanibhekṣaṇā
03,062.017f@010_0051 saṃtrastamanasā tasmiṃs tasthau śaśinibhānanā
03,062.017f@010_0052 sarvair vidhvaṃsitair bhagnais tarubhiś candanādibhiḥ
03,062.017f@010_0053 vikṣiptair bhāti bhūḥ sarvā dyaur rukṣair iva śāradī
03,062.017f@010_0054 patadbhiḥ pātyamānaiś ca patitaiś ca tatas tataḥ
03,062.017f@010_0055 bhīṣaṇīyaṃ vanaṃ tad dhi babhau tatra samantataḥ
03,062.017f@010_0056 vimuktanādasaṃtrastaṃ hāhākāravināditam
03,062.017f@010_0057 babhau tat sattvasaṃbādhaṃ mahāraṇam ivāparam
03,062.017f@010_0058 ye tu tatra vinirmuktāḥ sārthāḥ ke cid avikṣatāḥ
03,062.017f@010_0059 te 'bruvan sahitāḥ sarve kasyedaṃ karmaṇaḥ phalam
03,062.017f@010_0060 nūnaṃ na pūjito 'smābhir maṇibhadro mahāyaśāḥ
03,062.017f@010_0061 tathā yakṣādhipaḥ śrīmān na ca vaiśravaṇaḥ prabhuḥ
03,062.017f@010_0062 na pūjā vighnakartṝṇām atha vā sārthikaiḥ kṛtā
03,062.017f@010_0063 śakunānāṃ phalaṃ cātha viparītam idaṃ dhruvam
03,062.017f@010_0064 grahā vā viparītās tu kim anyad idam āgatam
03,062.017f@010_0065 apare tv abruvan dīnā jñātidravyavinākṛtāḥ
03,062.017f@010_0066 yāsāv adya mahāsārthe nārī hy unmattadarśanā
03,062.017f@010_0067 praviṣṭā vikṛtākārā kṛtvā rūpam amānuṣam
03,062.017f@010_0068 tayeyaṃ vihitā pūrvaṃ māyā paramadāruṇā
03,062.017f@010_0069 rākṣasī vā dhruvaṃ yakṣī piśācī vā bhayaṃkarī
03,062.017f@010_0070 tasyāḥ sarvam idaṃ pāpaṃ nātra kāryā vicāraṇā
03,062.017f@010_0071 yadi paśyāma tāṃ pāpāṃ sārthaghnīṃ naikaduṣkṛtām
03,062.017f@010_0072 loṣṭabhiḥ pāṃśubhiś caiva tṛṇaiḥ kāṣṭhaiś ca muṣṭibhiḥ
03,062.017f@010_0073 avaśyam eva haṃsyāmaḥ sā tu sārthasya kṛtyakā
03,062.017f@010_0074 damayantī tu tac chrutvā vākyaṃ teṣāṃ sudāruṇam
03,062.017f@010_0075 bhītā trastā ca saṃvignā prādravad yena kānanam
03,062.017f@010_0076 āśaṅkamānā tat pāpam ātmānaṃ paryadevayat
03,062.017f@010_0077 aho mamopari vidheḥ saṃrambho dāruṇo mahān
03,062.017f@010_0078 nānubadhnāti kuśalaṃ kasyedaṃ karmaṇaḥ phalam
03,062.017f@010_0079 na smarāmy aśubhaṃ kiṃ cit kṛtaṃ kasya cid aṇv api
03,062.017f@010_0080 karmaṇā manasā vācā kasyedaṃ karmaṇaḥ phalam
03,062.017f@010_0081 nūnaṃ janmāntarakṛtaṃ pāpam āpatitaṃ mahat
03,062.017f@010_0082 apaścimām imāṃ kaṣṭām āpadaṃ prāptavaty aham
03,062.017f@010_0083 bhartṛrājyāpaharaṇaṃ svajanāc ca parābhavaḥ
03,062.017f@010_0084 bhartrā saha viyogaṃ ca tanayābhyāṃ ca vicyutiḥ
03,062.017f@010_0085 nirvastratā vane vāso bahuvyālaniṣevite
03,062.017f@010_0086 yo 'py akasmān mayā prāpto nirjane gahane vane
03,062.017f@010_0087 so 'pi sārthaḥ parābhūto daivena vidhinā dhruvam
03,062.017f@010_0088 āśaṅkate ca māṃ pāpāṃ madīyaṃ vyasanaṃ tathā
03,062.017f@010_0089 sāham evaṃvidhā nūnaṃ dhruvaṃ nāsty atra saṃśayaḥ
03,062.017f@010_0090 mandāyā hi mamābhāgyaiḥ sārtho nūnaṃ nipātitaḥ
03,062.017f@010_0091 kutrātmānaṃ pātayeyaṃ yāmi kaṃ śaraṇaṃ vane
03,062.017f@010_0092 maraṇena bhavec chāntir dhriyantyā duḥkhajīvitam
03,062.017f@010_0093 hā nātha hā mahārāja hā svāmiñ jīviteśvara
03,062.017f@010_0094 kiṃ māṃ vilapatīm evaṃ nābhijalpasi mānada
03,062.017f@010_0095 evamādi bahūn anyān pralāpān bāṣpaviklavā
03,062.017f@010_0096 kurvatī paryadhāvac ca vijanaṃ gahanaṃ vanam
03,062.018*0288_00 bṛhadaśva uvāca
03,062.018*0288_01 evaṃ sā duḥkhasaṃtaptā bhartṛvyasanakarśitā
03,062.018a gacchantī sā cirāt kālāt puram āsādayan mahat
03,062.018c sāyāhne cedirājasya subāhoḥ satyavādinaḥ
03,062.018d*0289_01 sā tu tac cārusarvāṅgī subāhos tuṅgagopuram
03,062.018e vastrārdhakartasaṃvītā praviveśa purottamam
03,062.019a tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām
03,062.019c unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ
03,062.020a praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā
03,062.020c anujagmus tato bālā grāmiputrāḥ kutūhalāt
03,062.021a sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ
03,062.021c tāṃ prāsādagatāpaśyad rājamātā janair vṛtām
03,062.021d*0290_01 dhātrīm uvāca gacchainām ānayeha mamāntikam
03,062.021d*0290_02 janena kliśyate bālā duḥkhitā śaraṇārthinī
03,062.021d*0290_03 yādṛgrūpāṃ ca paśyāmi vidyotayati me gṛham
03,062.021d*0290_04 unmattaveṣapracchannā śrīr ivāyatalocanā
03,062.022a sā janaṃ vārayitvā taṃ prāsādatalam uttamam
03,062.022c āropya vismitā rājan damayantīm apṛcchata
03,062.023a evam apy asukhāviṣṭā bibharṣi paramaṃ vapuḥ
03,062.023c bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā
03,062.024a na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam
03,062.024c asahāyā narebhyaś ca nodvijasy amaraprabhe
03,062.025a tac chrutvā vacanaṃ tasyā bhaimī vacanam abravīt
03,062.025c mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām
03,062.026a sairandhrīṃ jātisaṃpannāṃ bhujiṣyāṃ kāmavāsinīm
03,062.026c phalamūlāśanām ekāṃ yatrasāyaṃpratiśrayām
03,062.027a asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ
03,062.027c bhartāram api taṃ vīraṃ chāyevānapagā sadā
03,062.028a tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane
03,062.028c dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān
03,062.029a tam ekavasanaṃ vīram unmattam iva vihvalam
03,062.029c āśvāsayantī bhartāram aham anvagamaṃ vanam
03,062.029d*0291_01 sa kena cid ameyātmā kāraṇena varāṅgane
03,062.029d*0291_02 duḥkhitaḥ sarvam utsṛjya praviveśa mahāvanam
03,062.029d*0291_03 tatas taṃ duḥkhitaṃ dṛṣṭvā praviśantaṃ ca kānanam
03,062.030a sa kadā cid vane vīraḥ kasmiṃś cit kāraṇāntare
03,062.030c kṣutparītaḥ suvimanās tad apy ekaṃ vyasarjayat
03,062.031a tam ekavasanaṃ nagnam unmattaṃ gatacetasam
03,062.031c anuvrajantī bahulā na svapāmi niśāḥ sadā
03,062.032a tato bahutithe kāle suptām utsṛjya māṃ kva cit
03,062.032c vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam
03,062.033a taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ
03,062.033b*0292_01 sāhaṃ kamalagarbhābham apaśyantī hṛdi priyam
03,062.033c na vindāmy amaraprakhyaṃ priyaṃ prāṇadhaneśvaram
03,062.033d*0293_01 ity uktvā sānavadyāṅgī rājamātaram apy uta
03,062.033d*0293_02 sthitāśruparipūrṇākṣī vepamānā suduḥkhitā
03,062.034a tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu
03,062.034c rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam
03,062.035a vasasva mayi kalyāṇi prītir me tvayi vartate
03,062.035c mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama
03,062.036a atha vā svayam āgacchet paridhāvann itas tataḥ
03,062.036c ihaiva vasatī bhadre bhartāram upalapsyase
03,062.037a rājamātur vacaḥ śrutvā damayantī vaco 'bravīt
03,062.037c samayenotsahe vastuṃ tvayi vīraprajāyini
03,062.038a ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam
03,062.038c na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃ cana
03,062.039a prārthayed yadi māṃ kaś cid daṇḍyas te sa pumān bhavet
03,062.039b*0294_01 vadhyaś ca te 'sakṛn manda iti me vratam āhitam
03,062.039c bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham
03,062.040a yady evam iha kartavyaṃ vasāmy aham asaṃśayam
03,062.040c ato 'nyathā na me vāso vartate hṛdaye kva cit
03,062.041a tāṃ prahṛṣṭena manasā rājamātedam abravīt
03,062.041c sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam
03,062.042a evam uktvā tato bhaimīṃ rājamātā viśāṃ pate
03,062.042c uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata
03,062.043a sairandhrīm abhijānīṣva sunande devarūpiṇīm
03,062.043b*0295_01 vayasā tulyatāṃ prāptā sakhī tava bhavatv iyam
03,062.043c etayā saha modasva nirudvignamanāḥ svayam
03,062.043d*0296_01 tataḥ paramasaṃhṛṣṭā sunandā gṛham āgamat
03,062.043d*0296_02 damayantīm upādāya sakhībhiḥ parivāritā
03,062.043d*0296_03 sā tatra pūjyamānā vai damayantī vyanandata
03,062.043d*0296_04 sarvakāmaiḥ suvihitair nirudvegāvasat tadā
03,062.043d*0297_01 tataḥ sunandā rājendra saṃprahṛṣṭamanākṛtī
03,062.043d*0297_02 sairandhrīsahitāgacchat svam evāvasathaṃ tadā
03,062.043d*0297_03 tataḥ sunandayā sārdhaṃ damayanty avasat sukham
03,062.043d*0297_04 sarvakāmaiḥ samuditā patidarśanalālasā
03,062.043d*0298_01 saha sā nyavasad rājan rājaputryā sunandayā
03,062.043d*0298_02 cintayantī nalaṃ vīram aniśaṃ vāmalocanā
03,063.000*0299_01 nalasya caritaṃ rājañ chṛṇu me vadato 'dbhutam
03,063.001 bṛhadaśva uvāca
03,063.001a utsṛjya damayantīṃ tu nalo rājā viśāṃ pate
03,063.001c dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane
03,063.002a tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasya cit
03,063.002c abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt
03,063.003a mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam
03,063.003c dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam
03,063.004a sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā
03,063.004c uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa
03,063.005a mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ
03,063.005c tena manyuparītena śapto 'smi manujādhipa
03,063.005d*0300_01 tiṣṭha tvaṃ sthāvara iva yāvad eva nalaḥ kva cit
03,063.005d*0300_02 ito netā hi tatra tvaṃ śāpān mokṣyasi matkṛtāt
03,063.006a tasya śāpān na śaknomi padād vicalituṃ padam
03,063.006c upadekṣyāmi te śreyas trātum arhati māṃ bhavān
03,063.007a sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ
03,063.007c laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām
03,063.008a evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ
03,063.008c taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam
03,063.009a ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā
03,063.009c utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt
03,063.010a padāni gaṇayan gaccha svāni naiṣadha kāni cit
03,063.010c tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param
03,063.011a tataḥ saṃkhyātum ārabdham adaśad daśame pade
03,063.011c tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata
03,063.012a sa dṛṣṭvā vismitas tasthāv ātmānaṃ vikṛtaṃ nalaḥ
03,063.012c svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ
03,063.013a tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt
03,063.013c mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti
03,063.013d*0301_01 karkoṭakasya nāgasya damayantyā nalasya ca
03,063.013d*0301_02 ṛtuparṇasya rājarṣeḥ kīrtanaṃ kalināśanam
03,063.014a yatkṛte cāsi vikṛto duḥkhena mahatā nala
03,063.014c viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati
03,063.015a viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati
03,063.015c tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati
03,063.016a anāgā yena nikṛtas tvam anarho janādhipa
03,063.016c krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā
03,063.017a na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā
03,063.017c brahmavidbhyaś ca bhavitā matprasādān narādhipa
03,063.018a rājan viṣanimittā ca na te pīḍā bhaviṣyati
03,063.018c saṃgrāmeṣu ca rājendra śaśvaj jayam avāpsyasi
03,063.019a gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan
03,063.019c samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam
03,063.019e ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara
03,063.020a sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai
03,063.020c ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati
03,063.021a bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā
03,063.021c sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ
03,063.021e rājyena tanayābhyāṃ ca satyam etad bravīmi te
03,063.022a svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa
03,063.022c saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ
03,063.023a anena vāsasācchannaḥ svarūpaṃ pratipatsyase
03,063.023c ity uktvā pradadāv asmai divyaṃ vāsoyugaṃ tadā
03,063.024a evaṃ nalaṃ samādiśya vāso dattvā ca kaurava
03,063.024c nāgarājas tato rājaṃs tatraivāntaradhīyata
03,064.001 bṛhadaśva uvāca
03,064.001a tasminn antarhite nāge prayayau naiṣadho nalaḥ
03,064.001c ṛtuparṇasya nagaraṃ prāviśad daśame 'hani
03,064.002a sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan
03,064.002c aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ
03,064.003a arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca
03,064.003c annasaṃskāram api ca jānāmy anyair viśeṣataḥ
03,064.004a yāni śilpāni loke 'smin yac cāpy anyat suduṣkaram
03,064.004c sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām
03,064.004d*0302_01 ity uktaḥ sa nalenātha ṛtuparṇo narādhipaḥ
03,064.004d*0302_02 uvāca suprītamanās taṃ prekṣya ca mahīpate
03,064.005 ṛtuparṇa uvāca
03,064.005a vasa bāhuka bhadraṃ te sarvam etat kariṣyasi
03,064.005c śīghrayāne sadā buddhir dhīyate me viśeṣataḥ
03,064.006a sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama
03,064.006c bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ
03,064.007a tvām upasthāsyataś cemau nityaṃ vārṣṇeyajīvalau
03,064.007c etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka
03,064.008 bṛhadaśva uvāca
03,064.008a evam ukto nalas tena nyavasat tatra pūjitaḥ
03,064.008c ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ
03,064.009a sa tatra nivasan rājā vaidarbhīm anucintayan
03,064.009c sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha
03,064.010a kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī
03,064.010c smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati
03,064.011a evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt
03,064.011c kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka
03,064.011d*0303_01 āyuṣman kasya vā nārī yām evam anuśocasi
03,064.012a tam uvāca nalo rājā mandaprajñasya kasya cit
03,064.012c āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ
03,064.013a sa vai kena cid arthena tayā mando vyayujyata
03,064.013c viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ
03,064.014a dahyamānaḥ sa śokena divārātram atandritaḥ
03,064.014c niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati
03,064.015a sa vai bhraman mahīṃ sarvāṃ kva cid āsādya kiṃ cana
03,064.015c vasaty anarhas tadduḥkhaṃ bhūya evānusaṃsmaran
03,064.016a sā tu taṃ puruṣaṃ nārī kṛcchre 'py anugatā vane
03,064.016c tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati
03,064.017a ekā bālānabhijñā ca mārgāṇām atathocitā
03,064.017c kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati
03,064.018a śvāpadācarite nityaṃ vane mahati dāruṇe
03,064.018c tyaktā tenālpapuṇyena mandaprajñena māriṣa
03,064.019a ity evaṃ naiṣadho rājā damayantīm anusmaran
03,064.019c ajñātavāsam avasad rājñas tasya niveśane
03,065.001 bṛhadaśva uvāca
03,065.001a hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate
03,065.001c dvijān prasthāpayām āsa naladarśanakāṅkṣayā
03,065.002a saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam
03,065.002c mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām
03,065.003a asmin karmaṇi niṣpanne vijñāte niṣadhādhipe
03,065.003c gavāṃ sahasraṃ dāsyāmi yo vas tāv ānayiṣyati
03,065.003e agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam
03,065.003f*0304_01 hiraṇyaṃ ca suvarṇaṃ ca dāsīdāsaṃ tathaiva ca
03,065.004a na cec chakyāv ihānetuṃ damayantī nalo 'pi vā
03,065.004c jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam
03,065.005a ity uktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam
03,065.005c purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā
03,065.005d*0305_01 naiva kvāpi prapaśyanti nalaṃ vā bhīmaputrikām
03,065.006a tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ
03,065.006c vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani
03,065.006d*0306_01 kṛśāṃ vivarṇāṃ malināṃ bhartṛśokaparāyaṇām
03,065.006e puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām
03,065.007a mandaprakhyāyamānena rūpeṇāpratimena tām
03,065.007c pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ
03,065.008a tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
03,065.008c tarkayām āsa bhaimīti kāraṇair upapādayan
03,065.009 sudeva uvāca
03,065.009a yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā
03,065.009c kṛtārtho 'smy adya dṛṣṭvemāṃ lokakāntām iva śriyam
03,065.010a pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām
03,065.010c kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
03,065.011a cārupadmapalāśākṣīṃ manmathasya ratīm iva
03,065.011c iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
03,065.012a vidarbhasarasas tasmād daivadoṣād ivoddhṛtām
03,065.012c malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam
03,065.013a paurṇamāsīm iva niśāṃ rāhugrastaniśākarām
03,065.013c patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva
03,065.014a vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām
03,065.014c hastihastaparikliṣṭāṃ vyākulām iva padminīm
03,065.015a sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
03,065.015c dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
03,065.016a rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām
03,065.016c candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām
03,065.017a kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca
03,065.017c dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā
03,065.018a bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā
03,065.018c eṣā virahitā tena śobhanāpi na śobhate
03,065.019a duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ
03,065.019c dhārayaty ātmano dehaṃ na śokenāvasīdati
03,065.020a imām asitakeśāntāṃ śatapatrāyatekṣaṇām
03,065.020c sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ
03,065.021a kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā
03,065.021c bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā
03,065.022a asyā nūnaṃ punar lābhān naiṣadhaḥ prītim eṣyati
03,065.022c rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm
03,065.023a tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām
03,065.023c naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā
03,065.024a yuktaṃ tasyāprameyasya vīryasattvavato mayā
03,065.024c samāśvāsayituṃ bhāryāṃ patidarśanalālasām
03,065.025a ayam āśvāsayāmy enāṃ pūrṇacandranibhānanām
03,065.025c adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām
03,065.026 bṛhadaśva uvāca
03,065.026a evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām
03,065.026c upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt
03,065.027a ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā
03,065.027c bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ
03,065.028a kuśalī te pitā rājñi janitrī bhrātaraś ca te
03,065.028c āyuṣmantau kuśalinau tatrasthau dārakau ca te
03,065.028d*0307_01 kiṃ tu rājā dṛḍhaṃ bhīmo janitrī bhrātaraś ca te
03,065.028e tvatkṛte bandhuvargāś ca gatasattvā ivāsate
03,065.028f*0308_01 anveṣṭāro brāhmaṇāś ca bhramanti śataśo mahīm
03,065.029a abhijñāya sudevaṃ tu damayantī yudhiṣṭhira
03,065.029c paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān
03,065.030a ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā
03,065.030c dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam
03,065.031a tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām
03,065.031c sudevena sahaikānte kathayantīṃ ca bhārata
03,065.032a janitryai preṣayām āsa sairandhrī rudate bhṛśam
03,065.032c brāhmaṇena samāgamya tāṃ veda yadi manyase
03,065.033a atha cedipater mātā rājñaś cāntaḥpurāt tadā
03,065.033c jagāma yatra sā bālā brāhmaṇena sahābhavat
03,065.034a tataḥ sudevam ānāyya rājamātā viśāṃ pate
03,065.034c papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī
03,065.035a kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā
03,065.035c tvayā ca viditā vipra katham evaṃgatā satī
03,065.036a etad icchāmy ahaṃ tvatto jñātuṃ sarvam aśeṣataḥ
03,065.036c tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm
03,065.037a evam uktas tayā rājan sudevo dvijasattamaḥ
03,065.037c sukhopaviṣṭa ācaṣṭa damayantyā yathātatham
03,066.001 sudeva uvāca
03,066.001a vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ
03,066.001c suteyaṃ tasya kalyāṇī damayantīti viśrutā
03,066.002a rājā tu naiṣadho nāma vīrasenasuto nalaḥ
03,066.002c bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ
03,066.003a sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ
03,066.003c damayantyā gataḥ sārdhaṃ na prajñāyata karhi cit
03,066.004a te vayaṃ damayantyarthe carāmaḥ pṛthivīm imām
03,066.004c seyam āsāditā bālā tava putraniveśane
03,066.005a asyā rūpeṇa sadṛśī mānuṣī neha vidyate
03,066.005c asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ
03,066.005d*0309_01 sa dṛṣṭo bahuśo nādya lakṣito 'ntarhito mayā
03,066.005e śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā
03,066.006a malena saṃvṛto hy asyās tanvabhreṇeva candramāḥ
03,066.006c cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ
03,066.007a pratipatkaluṣevendor lekhā nāti virājate
03,066.007c na cāsyā naśyate rūpaṃ vapur malasamācitam
03,066.007e asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham
03,066.008a anena vapuṣā bālā piplunānena caiva ha
03,066.008c lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā
03,066.009 bṛhadaśva uvāca
03,066.009a tac chrutvā vacanaṃ tasya sudevasya viśāṃ pate
03,066.009c sunandā śodhayām āsa piplupracchādanaṃ malam
03,066.010a sa malenāpakṛṣṭena piplus tasyā vyarocata
03,066.010c damayantyās tadā vyabhre nabhasīva niśākaraḥ
03,066.011a pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata
03,066.011c rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ
03,066.011e utsṛjya bāṣpaṃ śanakai rājamātedam abravīt
03,066.012a bhaginyā duhitā me 'si piplunānena sūcitā
03,066.012c ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ
03,066.012e sute daśārṇādhipateḥ sudāmnaś cārudarśane
03,066.013a bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ
03,066.013c tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe
03,066.014a yathaiva te pitur gehaṃ tathedam api bhāmini
03,066.014c yathaiva hi mamaiśvaryaṃ damayanti tathā tava
03,066.015a tāṃ prahṛṣṭena manasā damayantī viśāṃ pate
03,066.015c abhivādya mātur bhaginīm idaṃ vacanam abravīt
03,066.016a ajñāyamānāpi satī sukham asmy uṣiteha vai
03,066.016c sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā
03,066.017a sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ
03,066.017c ciraviproṣitāṃ mātar mām anujñātum arhasi
03,066.018a dārakau ca hi me nītau vasatas tatra bālakau
03,066.018c pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau
03,066.019a yadi cāpi priyaṃ kiṃ cin mayi kartum ihecchasi
03,066.019c vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa
03,066.020a bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa
03,066.020c guptāṃ balena mahatā putrasyānumate tataḥ
03,066.020d*0310_01 prāhiṇod damayantīṃ tāṃ tadā viprapuraskṛtām
03,066.021a prasthāpayad rājamātā śrīmatā naravāhinā
03,066.021c yānena bharataśreṣṭha svannapānaparicchadām
03,066.022a tataḥ sā nacirād eva vidarbhān agamac chubhā
03,066.022c tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat
03,066.023a sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau
03,066.023c mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam
03,066.024a devatāḥ pūjayām āsa brāhmaṇāṃś ca yaśasvinī
03,066.024c vidhinā pareṇa kalyāṇī damayantī viśāṃ pate
03,066.025a atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ
03,066.025c prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca
03,066.026a sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī
03,066.026c viśrāntā mātaraṃ rājann idaṃ vacanam abravīt
03,067.001 damayanty uvāca
03,067.001a māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te
03,067.001c naravīrasya vai tasya nalasyānayane yata
03,067.002 bṛhadaśva uvāca
03,067.002a damayantyā tathoktā tu sā devī bhṛśaduḥkhitā
03,067.002c bāṣpeṇa pihitā rājan nottaraṃ kiṃ cid abravīt
03,067.003a tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā
03,067.003c hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha
03,067.004a tato bhīmaṃ mahārāja bhāryā vacanam abravīt
03,067.004c damayantī tava sutā bhartāram anuśocati
03,067.005a apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa
03,067.005c prayatantu tava preṣyāḥ puṇyaślokasya darśane
03,067.006a tayā pracodito rājā brāhmaṇān vaśavartinaḥ
03,067.006c prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane
03,067.007a tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ
03,067.007c damayantīm atho dṛṣṭvā prasthitāḥ smety athābruvan
03,067.008a atha tān abravīd bhaimī sarvarāṣṭreṣv idaṃ vacaḥ
03,067.008c bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ
03,067.009a kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama
03,067.009c utsṛjya vipine suptām anuraktāṃ priyāṃ priya
03,067.010a sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī
03,067.010c dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā
03,067.011a tasyā rudantyāḥ satataṃ tena śokena pārthiva
03,067.011c prasādaṃ kuru vai vīra prativākyaṃ dadasva ca
03,067.012a etad anyac ca vaktavyaṃ kṛpāṃ kuryād yathā mayi
03,067.012c vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ
03,067.012d*0311_01 tathā dahati śokāgnir hṛdayaṃ mama nityaśaḥ
03,067.013a bhartavyā rakṣaṇīyā ca patnī hi patinā sadā
03,067.013c tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava
03,067.014a khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā
03,067.014c saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt
03,067.015a sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha
03,067.015c ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam
03,067.016a evaṃ bruvāṇān yadi vaḥ pratibrūyād dhi kaś cana
03,067.016c sa naraḥ sarvathā jñeyaḥ kaś cāsau kva ca vartate
03,067.017a yac ca vo vacanaṃ śrutvā brūyāt prativaco naraḥ
03,067.017c tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ
03,067.018a yathā ca vo na jānīyāc carato bhīmaśāsanāt
03,067.018c punarāgamanaṃ caiva tathā kāryam atandritaiḥ
03,067.019a yadi vāsau samṛddhaḥ syād yadi vāpy adhano bhavet
03,067.019c yadi vāpy arthakāmaḥ syāj jñeyam asya cikīrṣitam
03,067.020a evam uktās tv agacchaṃs te brāhmaṇāḥ sarvatodiśam
03,067.020c nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā
03,067.021a te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān
03,067.021c anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ
03,067.022a tac ca vākyaṃ tathā sarve tatra tatra viśāṃ pate
03,067.022c śrāvayāṃ cakrire viprā damayantyā yatheritam
03,068.001 bṛhadaśva uvāca
03,068.001a atha dīrghasya kālasya parṇādo nāma vai dvijaḥ
03,068.001c pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt
03,068.002a naiṣadhaṃ mṛgayānena damayanti divāniśam
03,068.002c ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ
03,068.003a śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane
03,068.003c ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini
03,068.004a tac chrutvā nābravīt kiṃ cid ṛtuparṇo narādhipaḥ
03,068.004c na ca pāriṣadaḥ kaś cid bhāṣyamāṇo mayāsakṛt
03,068.005a anujñātaṃ tu māṃ rājñā vijane kaś cid abravīt
03,068.005c ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ
03,068.006a sūtas tasya narendrasya virūpo hrasvabāhukaḥ
03,068.006c śīghrayāne sukuśalo mṛṣṭakartā ca bhojane
03,068.007a sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ
03,068.007c kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata
03,068.008a vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
03,068.008c ātmānam ātmanā satyo jitasvargā na saṃśayaḥ
03,068.008e rahitā bhartṛbhiś caiva na krudhyanti kadā cana
03,068.008f*0312_01 prāṇāṃś cāritrakavacān dhārayanti varastriyaḥ
03,068.009a viṣamasthena mūḍhena paribhraṣṭasukhena ca
03,068.009c yat sā tena parityaktā tatra na kroddhum arhati
03,068.010a prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ
03,068.010c ādhibhir dahyamānasya śyāmā na kroddhum arhati
03,068.011a satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam
03,068.011c bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati
03,068.012a tasya tad vacanaṃ śrutvā tvarito 'ham ihāgataḥ
03,068.012c śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya
03,068.013a etac chrutvāśrupūrṇākṣī parṇādasya viśāṃ pate
03,068.013c damayantī raho 'bhyetya mātaraṃ pratyabhāṣata
03,068.013d*0313_01 ayam artho mṛṣā na syād brāhmaṇasya kathaṃ cana
03,068.014a ayam artho na saṃvedyo bhīme mātaḥ kathaṃ cana
03,068.014c tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam
03,068.015a yathā na nṛpatir bhīmaḥ pratipadyeta me matam
03,068.015c tathā tvayā prayattavyaṃ mama cet priyam icchasi
03,068.016a yathā cāhaṃ samānītā sudevenāśu bāndhavān
03,068.016c tenaiva maṅgalenāśu sudevo yātu māciram
03,068.016e samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ
03,068.016f*0314_01 ṛtuparṇasya bhavane nivasantam ariṃdamam
03,068.017a viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam
03,068.017c arcayām āsa vaidarbhī dhanenātīva bhāminī
03,068.017d*0315_01 uvāca cainaṃ mahatā saṃpūjya draviṇena vai
03,068.018a nale cehāgate vipra bhūyo dāsyāmi te vasu
03,068.018c tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati
03,068.018e yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama
03,068.019a evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ
03,068.019c gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ
03,068.020a tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira
03,068.020c abravīt saṃnidhau mātur duḥkhaśokasamanvitā
03,068.021a gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam
03,068.021c ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī
03,068.021e āsthāsyati punar bhaimī damayantī svayaṃvaram
03,068.022a tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
03,068.022c yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati
03,068.023a yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama
03,068.023c sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati
03,068.023e na hi sa jñāyate vīro nalo jīvan mṛto 'pi vā
03,068.024a evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt
03,068.024c ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā
03,069.001 bṛhadaśva uvāca
03,069.001a śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ
03,069.001b*0316_01 sārathīn sa samānīya vārṣṇeyaprabhṛtīn nṛpaḥ
03,069.001b*0316_02 kathayām āsa yad vṛttaṃ brāhmaṇena śrutaṃ tathā
03,069.001b*0316_03 bāhukaṃ ca samāhūya damayantyāḥ svayaṃvaram
03,069.001c sāntvayañ ślakṣṇayā vācā bāhukaṃ pratyabhāṣata
03,069.002a vidarbhān yātum icchāmi damadantyāḥ svayaṃvaram
03,069.002c ekāhnā hayatattvajña manyase yadi bāhuka
03,069.003a evam uktasya kaunteya tena rājñā nalasya ha
03,069.003c vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ
03,069.004a damayantī bhaved etat kuryād duḥkhena mohitā
03,069.004c asmadarthe bhaved vāyam upāyaś cintito mahān
03,069.005a nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī
03,069.005c mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā
03,069.006a strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ
03,069.006c syād evam api kuryāt sā vivaśā gatasauhṛdā
03,069.006e mama śokena saṃvignā nairāśyāt tanumadhyamā
03,069.007a na caivaṃ karhi cit kuryāt sāpatyā ca viśeṣataḥ
03,069.007c yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam
03,069.007e ṛtuparṇasya vai kāmam ātmārthaṃ ca karomy aham
03,069.008a iti niścitya manasā bāhuko dīnamānasaḥ
03,069.008c kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam
03,069.009a pratijānāmi te satyaṃ gamiṣyasi narādhipa
03,069.009c ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa
03,069.009d*0317_01 evam ukto 'bravīd rājā bāhukaṃ prahasaṃs tadā
03,069.009d*0317_02 yady evaṃ bhavitā śvo vai kiṃ te kāmaṃ karomy aham
03,069.010a tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ
03,069.010c aśvaśālām upāgamya bhāṅgasvarinṛpājñayā
03,069.011a sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ
03,069.011b*0318_01 aśvāñ jijñāsamāno vai vicārya ca punaḥ punaḥ
03,069.011c adhyagacchat kṛśān aśvān samarthān adhvani kṣamān
03,069.012a tejobalasamāyuktān kulaśīlasamanvitān
03,069.012c varjitāṃl lakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn
03,069.012e śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ
03,069.012f*0319_01 dṛśyamānān kṛśān aṅgair javenāpratimān pathi
03,069.013a dṛṣṭvā tān abravīd rājā kiṃ cit kopasamanvitaḥ
03,069.013c kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam
03,069.014a katham alpabalaprāṇā vakṣyantīme hayā mama
03,069.014c mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ
03,069.015 bāhuka uvāca
03,069.015a ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ
03,069.015c athānyān manyase rājan brūhi kān yojayāmi te
03,069.015d*0320_01 eko lalāṭe dvau mūrdhni dvau dvau pārśvopapārśvayoḥ
03,069.015d*0320_02 dvau dvau vakṣasi vijñeyau prayāṇe caika eva tu
03,069.016 ṛtuparṇa uvāca
03,069.016a tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka
03,069.016c yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya
03,069.017 bṛhadaśva uvāca
03,069.017a tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān
03,069.017c yojayām āsa kuśalo javayuktān rathe naraḥ
03,069.018a tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ
03,069.018c atha paryapatan bhūmau jānubhis te hayottamāḥ
03,069.019a tato naravaraḥ śrīmān nalo rājā viśāṃ pate
03,069.019c sāntvayām āsa tān aśvāṃs tejobalasamanvitān
03,069.020a raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ
03,069.020c sūtam āropya vārṣṇeyaṃ javam āsthāya vai param
03,069.021a te codyamānā vidhinā bāhukena hayottamāḥ
03,069.021c samutpetur ivākāśaṃ rathinaṃ mohayann iva
03,069.022a tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ
03,069.022c ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau
03,069.023a rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat
03,069.023c vārṣṇeyaś cintayām āsa bāhukasya hayajñatām
03,069.024a kiṃ nu syān mātalir ayaṃ devarājasya sārathiḥ
03,069.024c tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat
03,069.025a śālihotro 'tha kiṃ nu syād dhayānāṃ kulatattvavit
03,069.025c mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam
03,069.026a utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ
03,069.026c so 'yaṃ nṛpatir āyāta ity evaṃ samacintayat
03,069.027a atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ
03,069.027c tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca
03,069.028a api cedaṃ vayas tulyam asya manye nalasya ca
03,069.028c nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati
03,069.029a pracchannā hi mahātmānaś caranti pṛthivīm imām
03,069.029c daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ
03,069.030a bhavet tu matibhedo me gātravairūpyatāṃ prati
03,069.030c pramāṇāt parihīnas tu bhaved iti hi me matiḥ
03,069.031a vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ
03,069.031c nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ
03,069.032a evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat
03,069.032c hṛdayena mahārāja puṇyaślokasya sārathiḥ
03,069.033a ṛtuparṇas tu rājendra bāhukasya hayajñatām
03,069.033c cintayan mumude rājā sahavārṣṇeyasārathiḥ
03,069.034a balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat
03,069.034c paraṃ yatnaṃ ca saṃprekṣya parāṃ mudam avāpa ha
03,070.001 bṛhadaśva uvāca
03,070.001a sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca
03,070.001c acireṇāticakrāma khecaraḥ khe carann iva
03,070.002a tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ
03,070.002c uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ
03,070.003a tataḥ sa tvaramāṇas tu paṭe nipatite tadā
03,070.003c grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ
03,070.004a nigṛhṇīṣva mahābuddhe hayān etān mahājavān
03,070.004c vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti
03,070.005a nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava
03,070.005c yojanaṃ samatikrānto na sa śakyas tvayā punaḥ
03,070.006a evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ
03,070.006c āsasāda vane rājan phalavantaṃ bibhītakam
03,070.007a taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata
03,070.007c mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam
03,070.008a sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaś cana
03,070.008c naikatra pariniṣṭhāsti jñānasya puruṣe kva cit
03,070.009a vṛkṣe 'smin yāni parṇāni phalāny api ca bāhuka
03,070.009b*0321_01 saṃkhyātāni mayaitāni sarvāṇy asya vanaspateḥ
03,070.009c patitāni ca yāny atra tatraikam adhikaṃ śatam
03,070.009e ekapatrādhikaṃ patraṃ phalam ekaṃ ca bāhuka
03,070.009f*0323_01 ayutaṃ caiva patrāṇām anayor api śākhayoḥ
03,070.009f*0324_01 lakṣyaṃ hy aśītisāhasraṃ patreṣu ca phaleṣu ca
03,070.010a pañca koṭyo 'tha patrāṇāṃ dvayor api ca śākhayoḥ
03,070.010c pracinuhy asya śākhe dve yāś cāpy anyāḥ praśākhikāḥ
03,070.010d*0322_01 praviluptasya śākhe dve paścānyā yā praśākhikā
03,070.010e ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca
03,070.011a tato rathād avaplutya rājānaṃ bāhuko 'bravīt
03,070.011c parokṣam iva me rājan katthase śatrukarśana
03,070.011d*0325_01 pratyakṣam etat kartāsmi śātayitvā bibhītakam
03,070.012a atha te gaṇite rājan vidyate na parokṣatā
03,070.012c pratyakṣaṃ te mahārāja gaṇayiṣye bibhītakam
03,070.013a ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca
03,070.013c saṃkhyāsyāmi phalāny asya paśyatas te janādhipa
03,070.013e muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām
03,070.014a tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum
03,070.014c bāhukas tv abravīd enaṃ paraṃ yatnaṃ samāsthitaḥ
03,070.015a pratīkṣasva muhūrtaṃ tvam atha vā tvarate bhavān
03,070.015c eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ
03,070.016a abravīd ṛtuparṇas taṃ sāntvayan kurunandana
03,070.016c tvam eva yantā nānyo 'sti pṛthivyām api bāhuka
03,070.017a tvatkṛte yātum icchāmi vidarbhān hayakovida
03,070.017c śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi
03,070.018a kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka
03,070.018c vidarbhān yadi yātvādya sūryaṃ darśayitāsi me
03,070.019a athābravīd bāhukas taṃ saṃkhyāyemaṃ bibhītakam
03,070.019c tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama
03,070.020a akāma iva taṃ rājā gaṇayasvety uvāca ha
03,070.020b*0326_01 ekadeśaṃ ca śākhāyāḥ samādiṣṭaṃ mayānagha
03,070.020b*0326_02 gaṇayasvāśvatattvajña tatas tvaṃ prītim āvaha
03,070.020b*0327_01 tatas taṃ bāhuko rājañ chākhaikoddeśam apy uta
03,070.020b*0327_02 phalāni parisaṃkhyātuṃ tvaramāṇopacakrame
03,070.020c so 'vatīrya rathāt tūrṇaṃ śātayām āsa taṃ drumam
03,070.021a tataḥ sa vismayāviṣṭo rājānam idam abravīt
03,070.021c gaṇayitvā yathoktāni tāvanty eva phalāni ca
03,070.022a atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam
03,070.022c śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa
03,070.023a tam uvāca tato rājā tvarito gamane tadā
03,070.023c viddhy akṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam
03,070.024a bāhukas tam uvācātha dehi vidyām imāṃ mama
03,070.024c matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha
03,070.025a ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt
03,070.025c hayajñānasya lobhāc ca tathety evābravīd vacaḥ
03,070.026a yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param
03,070.026c nikṣepo me 'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka
03,070.026e evam uktvā dadau vidyām ṛtuparṇo nalāya vai
03,070.026f*0328_01 dadāv ekamanā bhūtvā śuciḥ puruṣasattamaḥ
03,070.027a tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ
03,070.027c karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman
03,070.028a kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ
03,070.028c sa tena karśito rājā dīrghakālam anātmavān
03,070.028d*0329_01 taṃ bhrāntarūpaṃ niḥśobhaṃ saṃkliṣṭam akarot kaliḥ
03,070.029a tato viṣavimuktātmā svarūpam akarot kaliḥ
03,070.029c taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ
03,070.030a tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ
03,070.030c kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām
03,070.031a indrasenasya jananī kupitā māśapat purā
03,070.031c yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ
03,070.032a avasaṃ tvayi rājendra suduḥkham aparājita
03,070.032c viṣeṇa nāgarājasya dahyamāno divāniśam
03,070.032d*0330_01 śaraṇaṃ tvāṃ prapanno 'smi śṛṇu cedaṃ vaco mama
03,070.033a ye ca tvāṃ manujā loke kīrtayiṣyanty atandritāḥ
03,070.033c matprasūtaṃ bhayaṃ teṣāṃ na kadā cid bhaviṣyati
03,070.033d*0331_01 na teṣāṃ mānasaṃ kiṃ cic charīraṃ vācikaṃ tathā
03,070.033d*0331_02 bhaviṣyati nṛṇāṃ rājan kīrtayiṣyanti ye nalam
03,070.033d*0332_01 bhayārtaṃ śaraṇaṃ yātaṃ yadi māṃ tvaṃ na śapsyase
03,070.034a evam ukto nalo rājā nyayacchat kopam ātmanaḥ
03,070.034c tato bhītaḥ kaliḥ kṣipraṃ praviveśa bibhītakam
03,070.034d*0333_01 kalisaṃsargadoṣeṇa apavitro bibhītakaḥ
03,070.034e kalis tv anyena nādṛśyat kathayan naiṣadhena vai
03,070.035a tato gatajvaro rājā naiṣadhaḥ paravīrahā
03,070.035c saṃpranaṣṭe kalau rājan saṃkhyāyātha phalāny uta
03,070.036a mudā paramayā yuktas tejasā ca pareṇa ha
03,070.036c ratham āruhya tejasvī prayayau javanair hayaiḥ
03,070.036e bibhītakaś cāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt
03,070.036f*0334_01 tataḥ prabhṛti rājendra loke 'smin pāṇḍunandana
03,070.037a hayottamān utpatato dvijān iva punaḥ punaḥ
03,070.037c nalaḥ saṃcodayām āsa prahṛṣṭenāntarātmanā
03,070.038a vidarbhābhimukho rājā prayayau sa mahāmanāḥ
03,070.038c nale tu samatikrānte kalir apy agamad gṛhān
03,070.039a tato gatajvaro rājā nalo 'bhūt pṛthivīpate
03,070.039c vimuktaḥ kalinā rājan rūpamātraviyojitaḥ
03,071.001 bṛhadaśva uvāca
03,071.001a tato vidarbhān saṃprāptaṃ sāyāhne satyavikramam
03,071.001c ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan
03,071.002a sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram
03,071.002c nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa
03,071.003a tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ
03,071.003c śrutvā ca samahṛṣyanta pureva nalasaṃnidhau
03,071.004a damayantī ca śuśrāva rathaghoṣaṃ nalasya tam
03,071.004c yathā meghasya nadato gambhīraṃ jaladāgame
03,071.004d*0335_01 paraṃ vismayam āpannā śrutvā nādaṃ mahāsvanam
03,071.005a nalena saṃgṛhīteṣu pureva nalavājiṣu
03,071.005c sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ
03,071.006a prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ
03,071.006c hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ
03,071.007a te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā
03,071.007c praṇedur unmukhā rājan meghodayam ivekṣya ha
03,071.008 damayanty uvāca
03,071.008a yathāsau rathanirghoṣaḥ pūrayann iva medinīm
03,071.008c mama hlādayate ceto nala eṣa mahīpatiḥ
03,071.009a adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi
03,071.009c asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmy asaṃśayam
03,071.010a yadi vai tasya vīrasya bāhvor nādyāham antaram
03,071.010c praviśāmi sukhasparśaṃ vinaśiṣyāmy asaṃśayam
03,071.011a yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ
03,071.011c adya cāmīkaraprakhyo vinaśiṣyāmy asaṃśayam
03,071.012a yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ
03,071.012c nābhigacchati rājendro vinaśiṣyāmy asaṃśayam
03,071.013a na smarāmy anṛtaṃ kiṃ cin na smarāmy anupākṛtam
03,071.013c na ca paryuṣitaṃ vākyaṃ svaireṣv api mahātmanaḥ
03,071.014a prabhuḥ kṣamāvān vīraś ca mṛdur dānto jitendriyaḥ
03,071.014c raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ
03,071.015a guṇāṃs tasya smarantyā me tatparāyā divāniśam
03,071.015c hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam
03,071.016 bṛhadaśva uvāca
03,071.016a evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata
03,071.016c āruroha mahad veśma puṇyaślokadidṛkṣayā
03,071.017a tato madhyamakakṣāyāṃ dadarśa ratham āsthitam
03,071.017c ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam
03,071.018a tato 'vatīrya vārṣṇeyo bāhukaś ca rathottamāt
03,071.018c hayāṃs tān avamucyātha sthāpayām āsatū ratham
03,071.019a so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ
03,071.019c upatasthe mahārāja bhīmaṃ bhīmaparākramam
03,071.020a taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ
03,071.020b*0336_01 sa tena pūjito rājñā ṛtuparṇo narādhipaḥ
03,071.020b*0336_02 sa tatra kuṇḍine ramye vasamāno mahīpatiḥ
03,071.020b*0336_03 na ca kiṃ cit tato 'paśyat prekṣyamāṇo muhur muhuḥ
03,071.020b*0336_04 sa tu rājñā samāgamya vidarbhapatinā tadā
03,071.020c akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati
03,071.021a kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata
03,071.021c nābhijajñe sa nṛpatir duhitrarthe samāgatam
03,071.022a ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ
03,071.022c rājānaṃ rājaputraṃ vā na sma paśyati kaṃ cana
03,071.022e naiva svayaṃvarakathāṃ na ca viprasamāgamam
03,071.022f*0337_01 na cānyaṃ kiṃ cid ārambhaṃ svayaṃvaravidhiṃ prati
03,071.023a tato vigaṇayan rājā manasā kosalādhipaḥ
03,071.023c āgato 'smīty uvācainaṃ bhavantam abhivādakaḥ
03,071.024a rājāpi ca smayan bhīmo manasābhivicintayat
03,071.024c adhikaṃ yojanaśataṃ tasyāgamanakāraṇam
03,071.024d*0338_01 rājñaś cānyān atikramya prāpto 'yam abhivādakaḥ
03,071.025a grāmān bahūn atikramya nādhyagacchad yathātatham
03,071.025c alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam
03,071.025d*0339_01 paścād udarke jñāsyāmi kāraṇaṃ yad bhaviṣyati
03,071.026a naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat
03,071.026c viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ
03,071.027a sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ
03,071.027c rājapreṣyair anugato diṣṭaṃ veśma samāviśat
03,071.028a ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe
03,071.028c bāhuko ratham āsthāya rathaśālām upāgamat
03,071.029a sa mocayitvā tān aśvān paricārya ca śāstrataḥ
03,071.029c svayaṃ caitān samāśvāsya rathopastha upāviśat
03,071.030a damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam
03,071.030c sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham
03,071.031a cintayām āsa vaidarbhī kasyaiṣa rathanisvanaḥ
03,071.031c nalasyeva mahān āsīn na ca paśyāmi naiṣadham
03,071.032a vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā
03,071.032c tenāsya rathanirghoṣo nalasyeva mahān abhūt
03,071.033a āho svid ṛtuparṇo 'pi yathā rājā nalas tathā
03,071.033c tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate
03,071.034a evaṃ vitarkayitvā tu damayantī viśāṃ pate
03,071.034c dūtīṃ prasthāpayām āsa naiṣadhānveṣaṇe nṛpa
03,072.001 damayanty uvāca
03,072.001a gaccha keśini jānīhi ka eṣa rathavāhakaḥ
03,072.001c upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ
03,072.002a abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā
03,072.002c pṛcchethāḥ puruṣaṃ hy enaṃ yathātattvam anindite
03,072.003a atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ
03,072.003c tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ
03,072.004a brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā
03,072.004c prativākyaṃ ca suśroṇi budhyethās tvam anindite
03,072.005 bṛhadaśva uvāca
03,072.005a evaṃ samāhitā gatvā dūtī bāhukam abravīt
03,072.005c damayanty api kalyāṇī prāsādasthānvavaikṣata
03,072.006 keśiny uvāca
03,072.006a svāgataṃ te manuṣyendra kuśalaṃ te bravīmy aham
03,072.006c damayantyā vacaḥ sādhu nibodha puruṣarṣabha
03,072.007a kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ
03,072.007c tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati
03,072.008 bāhuka uvāca
03,072.008a śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā
03,072.008c dvitīyo damayantyā vai śvobhūta iti bhāmini
03,072.009a śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ
03,072.009c hayair vātajavair mukhyair aham asya ca sārathiḥ
03,072.010 keśiny uvāca
03,072.010a atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ
03,072.010c tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam
03,072.011 bāhuka uvāca
03,072.011a puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ
03,072.011c sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ
03,072.012a aham apy aśvakuśalaḥ sūdatve ca suniṣṭhitaḥ
03,072.012c ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam
03,072.013 keśiny uvāca
03,072.013a atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ
03,072.013c kathaṃ cit tvayi vaitena kathitaṃ syāt tu bāhuka
03,072.014 bāhuka uvāca
03,072.014a ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ
03,072.014c gatas tato yathākāmaṃ naiṣa jānāti naiṣadham
03,072.015a na cānyaḥ puruṣaḥ kaś cin nalaṃ vetti yaśasvini
03,072.015c gūḍhaś carati loke 'smin naṣṭarūpo mahīpatiḥ
03,072.016a ātmaiva hi nalaṃ vetti yā cāsya tadanantarā
03,072.016c na hi vai tāni liṅgāni nalaṃ śaṃsanti karhi cit
03,072.017 keśiny uvāca
03,072.017a yo 'sāv ayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā
03,072.017c imāni nārīvākyāni kathayānaḥ punaḥ punaḥ
03,072.018a kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama
03,072.018c utsṛjya vipine suptām anuraktāṃ priyāṃ priya
03,072.019a sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī
03,072.019c dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā
03,072.020a tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva
03,072.020c prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca
03,072.021a tasyās tat priyam ākhyānaṃ prabravīhi mahāmate
03,072.021c tad eva vākyaṃ vaidarbhī śrotum icchaty aninditā
03,072.022a etac chrutvā prativacas tasya dattaṃ tvayā kila
03,072.022c yat purā tat punas tvatto vaidarbhī śrotum icchati
03,072.023 bṛhadaśva uvāca
03,072.023a evam uktasya keśinyā nalasya kurunandana
03,072.023c hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane
03,072.024a sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ
03,072.024c bāṣpasaṃdigdhayā vācā punar evedam abravīt
03,072.025a vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
03,072.025c ātmānam ātmanā satyo jitasvargā na saṃśayaḥ
03,072.026a rahitā bhartṛbhiś caiva na krudhyanti kadā cana
03,072.026c prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ
03,072.027a prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ
03,072.027c ādhibhir dahyamānasya śyāmā na kroddhum arhati
03,072.028a satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam
03,072.028c bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam
03,072.029a evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ
03,072.029c na bāṣpam aśakat soḍhuṃ praruroda ca bhārata
03,072.030a tataḥ sā keśinī gatvā damayantyai nyavedayat
03,072.030c tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam
03,073.001 bṛhadaśva uvāca
03,073.001a damayantī tu tac chrutvā bhṛśaṃ śokaparāyaṇā
03,073.001c śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt
03,073.002a gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke
03,073.002c ābruvāṇā samīpasthā caritāny asya lakṣaya
03,073.003a yadā ca kiṃ cit kuryāt sa kāraṇaṃ tatra bhāmini
03,073.003c tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam
03,073.004a na cāsya pratibandhena deyo 'gnir api bhāmini
03,073.004c yācate na jalaṃ deyaṃ samyag atvaramāṇayā
03,073.005a etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya
03,073.005b*0340_01 nimittaṃ yat tvayā dṛṣṭaṃ bāhuke daivamānuṣam
03,073.005c yac cānyad api paśyethās tac cākhyeyaṃ tvayā mama
03,073.006a damayantyaivam uktā sā jagāmāthāśu keśinī
03,073.006c niśāmya ca hayajñasya liṅgāni punar āgamat
03,073.007a sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat
03,073.007c nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam
03,073.008 keśiny uvāca
03,073.008a dṛḍhaṃ śucyupacāro 'sau na mayā mānuṣaḥ kva cit
03,073.008c dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ
03,073.009a hrasvam āsādya saṃcāraṃ nāsau vinamate kva cit
03,073.009c taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham
03,073.009e saṃkaṭe 'py asya sumahad vivaraṃ jāyate 'dhikam
03,073.010a ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ
03,073.010c preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam
03,073.011a tasya prakṣālanārthāya kumbhas tatropakalpitaḥ
03,073.011c sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā
03,073.012a tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ
03,073.012c tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat
03,073.013a atha prajvalitas tatra sahasā havyavāhanaḥ
03,073.013c tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā
03,073.014a anyac ca tasmin sumahad āścaryaṃ lakṣitaṃ mayā
03,073.014c yad agnim api saṃspṛśya naiva dahyaty asau śubhe
03,073.015a chandena codakaṃ tasya vahaty āvarjitaṃ drutam
03,073.015c atīva cānyat sumahad āścaryaṃ dṛṣṭavaty aham
03,073.016a yat sa puṣpāṇy upādāya hastābhyāṃ mamṛde śanaiḥ
03,073.016c mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tāny atha
03,073.017a bhūya eva sugandhīni hṛṣitāni bhavanti ca
03,073.017c etāny adbhutakalpāni dṛṣṭvāhaṃ drutam āgatā
03,073.017d*0341_01 ceṣṭitāni viśālākṣi bāhukasya samīpataḥ
03,073.018 bṛhadaśva uvāca
03,073.018a damayantī tu tac chrutvā puṇyaślokasya ceṣṭitam
03,073.018c amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam
03,073.019a sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam
03,073.019c keśinīṃ ślakṣṇayā vācā rudatī punar abravīt
03,073.020a punar gaccha pramattasya bāhukasyopasaṃskṛtam
03,073.020c mahānasāc chṛtaṃ māṃsaṃ samādāyaihi bhāmini
03,073.021a sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca
03,073.021c atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī
03,073.021e damayantyai tataḥ prādāt keśinī kurunandana
03,073.022a socitā nalasiddhasya māṃsasya bahuśaḥ purā
03,073.022c prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā
03,073.023a vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ
03,073.023c mithunaṃ preṣayām āsa keśinyā saha bhārata
03,073.024a indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ
03,073.024c abhidrutya tato rājā pariṣvajyāṅkam ānayat
03,073.025a bāhukas tu samāsādya sutau surasutopamau
03,073.025c bhṛśaṃ duḥkhaparītātmā sasvaraṃ prarudoda ha
03,073.026a naiṣadho darśayitvā tu vikāram asakṛt tadā
03,073.026c utsṛjya sahasā putrau keśinīm idam abravīt
03,073.027a idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ
03,073.027c tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham
03,073.028a bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ
03,073.028c vayaṃ ca deśātithayo gaccha bhadre namo 'stu te
03,074.001 bṛhadaśva uvāca
03,074.001a sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ
03,074.001c āgatya keśinī kṣipraṃ damayantyai nyavedayat
03,074.002a damayantī tato bhūyaḥ preṣayām āsa keśinīm
03,074.002c mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā
03,074.003a parīkṣito me bahuśo bāhuko nalaśaṅkayā
03,074.003c rūpe me saṃśayas tv ekaḥ svayam icchāmi veditum
03,074.004a sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi
03,074.004c viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām
03,074.005a evam uktā tu vaidarbhyā sā devī bhīmam abravīt
03,074.005c duhitus tam abhiprāyam anvajānāc ca pārthivaḥ
03,074.006a sā vai pitrābhyanujñātā mātrā ca bharatarṣabha
03,074.006c nalaṃ praveśayām āsa yatra tasyāḥ pratiśrayaḥ
03,074.006d*0342_01 tāṃ sma dṛṣṭvaiva sahasā damayantīṃ nalo nṛpaḥ
03,074.006d*0342_02 āviṣṭaḥ śokaduḥkhābhyāṃ babhūvāśrupariplutaḥ
03,074.007a taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā
03,074.007c tīvraśokasamāviṣṭā babhūva varavarṇinī
03,074.008a tataḥ kāṣāyavasanā jaṭilā malapaṅkinī
03,074.008c damayantī mahārāja bāhukaṃ vākyam abravīt
03,074.009a dṛṣṭapūrvas tvayā kaś cid dharmajño nāma bāhuka
03,074.009c suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam
03,074.010a anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām
03,074.010c apahāya tu ko gacchet puṇyaślokam ṛte nalam
03,074.011a kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ
03,074.011c yo mām utsṛjya vipine gatavān nidrayā hṛtām
03,074.012a sākṣād devān apāhāya vṛto yaḥ sa mayā purā
03,074.012c anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham
03,074.013a agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām
03,074.013c bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam
03,074.014a damayantyā bruvantyās tu sarvam etad ariṃdama
03,074.014c śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu
03,074.015a atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat
03,074.015c parisravan nalo dṛṣṭvā śokārta idam abravīt
03,074.016a mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam
03,074.016c kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam
03,074.017a tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā
03,074.017c vanasthayā duḥkhitayā śocantyā māṃ vivāsasam
03,074.018a sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ
03,074.018b*0343_01 karkoṭakaviṣād dagdho mama satyena śobhane
03,074.018c tvacchāpadagdhaḥ satataṃ so 'gnāv iva samāhitaḥ
03,074.019a mama ca vyavasāyena tapasā caiva nirjitaḥ
03,074.019c duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe
03,074.020a vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ
03,074.020b*0344_01 āviṣṭaḥ śokaduḥkhābhyāṃ bāṣpadhārāpariplutaḥ
03,074.020c tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam
03,074.021a kathaṃ nu nārī bhartāram anuraktam anuvratam
03,074.021c utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhi cit
03,074.022a dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt
03,074.022c bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati
03,074.023a svairavṛttā yathākāmam anurūpam ivātmanaḥ
03,074.023c śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ
03,074.023d*0345_01 katham utsṛjya bhartāraṃ nibhṛtaiva vadhūś caret
03,074.024a damayantī tu tac chrutvā nalasya paridevitam
03,074.024c prāñjalir vepamānā ca bhītā vacanam abravīt
03,074.024d*0346_01 gṛhe bhīmasya nṛpateḥ parasparasukhaiṣiṇau
03,074.024d*0346_02 vasetāṃ hṛṣṭasaṃkalpau vaidarbhī ca nalaś ca ha
03,075.001 damayanty uvāca
03,075.001a na mām arhasi kalyāṇa pāpena pariśaṅkitum
03,075.001c mayā hi devān utsṛjya vṛtas tvaṃ niṣadhādhipa
03,075.002a tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ
03,075.002c vākyāni mama gāthābhir gāyamānā diśo daśa
03,075.003a tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva
03,075.003c abhyagacchat kosalāyām ṛtuparṇaniveśane
03,075.004a tena vākye hṛte samyak prativākye tathāhṛte
03,075.004c upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava
03,075.005a tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate
03,075.005c samartho yojanaśataṃ gantum aśvair narādhipa
03,075.006a tathā cemau mahīpāla bhaje 'haṃ caraṇau tava
03,075.006c yathā nāsatkṛtaṃ kiṃ cin manasāpi carāmy aham
03,075.007a ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ
03,075.007c eṣa muñcatu me prāṇān yadi pāpaṃ carāmy aham
03,075.008a tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā
03,075.008c sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
03,075.009a candramāḥ sarvabhūtānām antaś carati sākṣivat
03,075.009c sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham
03,075.010a ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai
03,075.010c vibruvantu yathāsatyam ete vādya tyajantu mām
03,075.011a evam ukte tato vāyur antarikṣād abhāṣata
03,075.011c naiṣā kṛtavatī pāpaṃ nala satyaṃ bravīmi te
03,075.012a rājañ śīlanidhiḥ sphīto damayantyā surakṣitaḥ
03,075.012c sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān
03,075.013a upāyo vihitaś cāyaṃ tvadartham atulo 'nayā
03,075.013c na hy ekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha
03,075.014a upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate
03,075.014c nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā
03,075.015a tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha
03,075.015c devadundubhayo nedur vavau ca pavanaḥ śivaḥ
03,075.016a tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata
03,075.016c damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdamaḥ
03,075.017a tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ
03,075.017c saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam
03,075.018a svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā
03,075.018c prākrośad uccair āliṅgya puṇyaślokam aninditā
03,075.019a bhaimīm api nalo rājā bhrājamāno yathā purā
03,075.019c sasvaje svasutau cāpi yathāvat pratyanandata
03,075.020a tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā
03,075.020c parītā tena duḥkhena niśaśvāsāyatekṣaṇā
03,075.021a tathaiva maladigdhāṅgī pariṣvajya śucismitā
03,075.021c suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā
03,075.022a tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca
03,075.022c bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa
03,075.023a tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam
03,075.023c damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam
03,075.024a tatas tau sahitau rātriṃ kathayantau purātanam
03,075.024c vane vicaritaṃ sarvam ūṣatur muditau nṛpa
03,075.025a sa caturthe tato varṣe saṃgamya saha bhāryayā
03,075.025c sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam
03,075.026a damayanty api bhartāram avāpyāpyāyitā bhṛśam
03,075.026c ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā
03,075.027a saivaṃ sametya vyapanītatandrī; śāntajvarā harṣavivṛddhasattvā
03,075.027c rarāja bhaimī samavāptakāmā; śītāṃśunā rātrir ivoditena
03,076.001 bṛhadaśva uvāca
03,076.001a atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ
03,076.001c vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam
03,076.002a tato 'bhivādayām āsa prayataḥ śvaśuraṃ nalaḥ
03,076.002c tasyānu damayantī ca vavande pitaraṃ śubhā
03,076.003a taṃ bhīmaḥ pratijagrāha putravat parayā mudā
03,076.003c yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ
03,076.003e nalena sahitāṃ tatra damayantīṃ pativratām
03,076.003f*0347_01 anujagrāha mahatā satkāreṇa kṣitīśvaraḥ
03,076.004a tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi
03,076.004c paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat
03,076.005a tato babhūva nagare sumahān harṣanisvanaḥ
03,076.005c janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam
03,076.006a aśobhayac ca nagaraṃ patākādhvajamālinam
03,076.006c siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā
03,076.007a dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ
03,076.007c arcitāni ca sarvāṇi devatāyatanāni ca
03,076.008a ṛtuparṇo 'pi śuśrāva bāhukacchadminaṃ nalam
03,076.008c damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ
03,076.009a tam ānāyya nalo rājā kṣamayām āsa pārthivam
03,076.009c sa ca taṃ kṣamayām āsa hetubhir buddhisaṃmataḥ
03,076.010a sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ
03,076.010b*0348_01 uvāca vākyaṃ tattvajño naiṣadhaṃ vadatāṃ varaḥ
03,076.010c diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata
03,076.011a kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha
03,076.011c ajñātavāsaṃ vasato madgṛhe niṣadhādhipa
03,076.012a yadi vā buddhipūrvāṇi yady abuddhāni kāni cit
03,076.012c mayā kṛtāny akāryāṇi tāni me kṣantum arhasi
03,076.013 nala uvāca
03,076.013a na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva
03,076.013c kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava
03,076.014a pūrvaṃ hy asi sakhā me 'si saṃbandhī ca narādhipa
03,076.014c ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi
03,076.014d*0349_01 ata ūrdhvaṃ tu bhūyas tvaṃ prītimān kṣantum arhasi
03,076.015a sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi
03,076.015c na tathā svagṛhe rājan yathā tava gṛhe sadā
03,076.016a idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati
03,076.016c tad upākartum icchāmi manyase yadi pārthiva
03,076.017 bṛhadaśva uvāca
03,076.017a evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ
03,076.017c sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
03,076.018a tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ
03,076.018b*0350_01 niṣadhādhipateś cāpi datvākṣahṛdayaṃ nṛpaḥ
03,076.018c sūtam anyam upādāya yayau svapuram eva hi
03,076.019a ṛtuparṇe pratigate nalo rājā viśāṃ pate
03,076.019c nagare kuṇḍine kālaṃ nātidīrgham ivāvasat
03,077.001 bṛhadaśva uvāca
03,077.001a sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ
03,077.001c purād alpaparīvāro jagāma niṣadhān prati
03,077.002a rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ
03,077.002c pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ
03,077.003a sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ
03,077.003c praviveśātisaṃrabdhas tarasaiva mahāmanāḥ
03,077.004a tataḥ puṣkaram āsādya vīrasenasuto nalaḥ
03,077.004c uvāca dīvyāva punar bahu vittaṃ mayārjitam
03,077.005a damayantī ca yac cānyan mayā vasu samarjitam
03,077.005c eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara
03,077.006a punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ
03,077.006c ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe
03,077.007a jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu
03,077.007c pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate
03,077.008a na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām
03,077.008c dvairathenāstu vai śāntis tava vā mama vā nṛpa
03,077.009a vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā
03,077.009c yena tenāpy upāyena vṛddhānām iti śāsanam
03,077.010a dvayor ekatare buddhiḥ kriyatām adya puṣkara
03,077.010c kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ
03,077.011a naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva
03,077.011c dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim
03,077.012a diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha
03,077.012c diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam
03,077.012e diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa
03,077.012f*0351_01 punar dyūte ca te buddhir diṣṭyā puruṣasattama
03,077.013a dhanenānena vaidarbhī jitena samalaṃkṛtā
03,077.013c mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ
03,077.014a nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha
03,077.014c devane ca mama prītir na bhavaty asuhṛdgaṇaiḥ
03,077.015a jitvā tv adya varārohāṃ damayantīm aninditām
03,077.015c kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi
03,077.016a śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ
03,077.016c iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ
03,077.017a smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ
03,077.017c paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi
03,077.018a tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca
03,077.018c ekapāṇena bhadraṃ te nalena sa parājitaḥ
03,077.018e saratnakośanicayaḥ prāṇena paṇito 'pi ca
03,077.019a jitvā ca puṣkaraṃ rājā prahasann idam abravīt
03,077.019c mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam
03,077.020a vaidarbhī na tvayā śakyā rājāpasada vīkṣitum
03,077.020c tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ
03,077.021a na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā
03,077.021c kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase
03,077.021e nāhaṃ parakṛtaṃ doṣaṃ tvayy ādhāsye kathaṃ cana
03,077.022a yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te
03,077.022b*0352_01 tathaiva sarvasaṃbhāraṃ svam aṃśaṃ vitarāmi te
03,077.022c tathaiva ca mama prītis tvayi vīra na saṃśayaḥ
03,077.023a saubhrātraṃ caiva me tvatto na kadā cit prahāsyati
03,077.023c puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ
03,077.024a evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ
03,077.024c svapuraṃ preṣayām āsa pariṣvajya punaḥ punaḥ
03,077.025a sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam
03,077.025c puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ
03,077.026a kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī
03,077.026c yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva
03,077.027a sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ
03,077.027c prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ
03,077.028a mahatyā senayā rājan vinītaiḥ paricārakaiḥ
03,077.028c bhrājamāna ivādityo vapuṣā puruṣarṣabha
03,077.029a prasthāpya puṣkaraṃ rājā vittavantam anāmayam
03,077.029c praviveśa puraṃ śrīmān atyartham upaśobhitam
03,077.029e praviśya sāntvayām āsa paurāṃś ca niṣadhādhipaḥ
03,077.029f*0353_01 paurā jānapadāś cāpi saṃprahṛṣṭatanūruhāḥ
03,077.029f*0353_02 ūcuḥ prāñjalayaḥ sarve sāmātyapramukhā janāḥ
03,077.029f*0353_03 adya sma nirvṛtā rājan pure janapade 'pi ca
03,077.029f*0353_04 upāsituṃ punaḥ prāptā devā iva śatakratum
03,077.029f*0354_01 āśvāsayat tadāmātyān sarvāñ jānapadāṃs tadā
03,077.029f*0355_01 hiteṣu caiṣāṃ satataṃ pitevāvahito 'bhavat
03,078.001 bṛhadaśva uvāca
03,078.001a praśānte tu pure hṛṣṭe saṃpravṛtte mahotsave
03,078.001c mahatyā senayā rājā damayantīm upānayat
03,078.001d*0356_01 puṇyaślokaṃ tu rājyasthaṃ śrutvā bhīmo mahīpatiḥ
03,078.001d*0356_02 mudā paramayā yukto babhūva bharatarṣabha
03,078.001d*0356_03 atha hṛṣṭamanā rājā mahatyā senayā saha
03,078.001d*0356_04 sutāṃ prasthāpayām āsa puṇyaślokāya dhīmate
03,078.002a damayantīm api pitā satkṛtya paravīrahā
03,078.002c prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ
03,078.003a āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ
03,078.003c vartayām āsa mudito devarāḍ iva nandane
03,078.004a tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu
03,078.004c punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ
03,078.005a īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ
03,078.005c tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt
03,078.006a duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ
03,078.006c devanena naraśreṣṭha sabhāryo bharatarṣabha
03,078.007a ekākinaiva sumahan nalena pṛthivīpate
03,078.007c duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ
03,078.008a tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava
03,078.008c ramase 'smin mahāraṇye dharmam evānucintayan
03,078.009a brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ
03,078.009c nityam anvāsyase rājaṃs tatra kā paridevanā
03,078.009d*0357_01 akṣāṇāṃ hṛdaye prāpte ṛtuparṇasya saṃnidhau
03,078.009d*0357_02 nalena yācitaṃ rājñā kalinā ca pratiśrutam
03,078.009d*0358_01 karkoṭakasya nāgasya damayantyā nalasya ca
03,078.009d*0358_02 ṛtuparṇasya rājarṣeḥ kīrtanaṃ kalināśanam
03,078.010a itihāsam imaṃ cāpi kalināśanam ucyate
03,078.010b*0359_01 ya idaṃ paṭhate nityaṃ ya idaṃ śṛṇuyān naraḥ
03,078.010b*0359_02 na tasya vidyate rājan bhayaṃ vai kalikārakam
03,078.010b*0359_03 dharmanityasya yuktasya sadārjavaratasya ca
03,078.010b*0359_04 dāntasya ca vadānyasya kaliḥ puṃsaḥ karoti kim
03,078.010c śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate
03,078.010d*0360_01 idam evānyad atraiva vyāsena parikīrtitam
03,078.010d*0360_02 kalinā ca nṛpe dattaṃ rājan varam anuttamam
03,078.010d*0360_03 akṣāṇāṃ hṛdaye prāpte ṛtuparṇasya saṃnidhau
03,078.010d*0360_04 nalena paṭhitaḥ ślokaḥ kalināśāya bhārata
03,078.011a asthiratvaṃ ca saṃcintya puruṣārthasya nityadā
03,078.011c tasyāye ca vyaye caiva samāśvasihi mā śucaḥ
03,078.011c*0361_01 **** **** na cintayitum arhasi
03,078.011c*0361_02 śrutvetihāsaṃ nṛpate
03,078.011d*0362_01 vyasane tvaṃ mahārāja na viṣīditum arhasi
03,078.011d*0363_01 viṣamāvasthite daive pauruṣe 'phalatāṃ gate
03,078.011d*0363_02 viṣādayanti nātmānaṃ sattvāpāśrayiṇo budhāḥ
03,078.012a ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat
03,078.012c śroṣyanti cāpy abhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati
03,078.012e arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati
03,078.013a itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam
03,078.013c putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām
03,078.013e arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ
03,078.014a bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ
03,078.014c akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva
03,078.015a vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama
03,078.015b*0364_01 upapadyati mattaś ca bhaviṣyati na saṃśayaḥ
03,078.015c upapadyasva kaunteya prasanno 'haṃ bravīmi te
03,078.016 vaiśaṃpāyana uvāca
03,078.016a tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha
03,078.016c bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ
03,078.016d*0365_01 kaunteyenaivam uktas tu bṛhadaśvo mahāmuniḥ
03,078.017a tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane
03,078.017b*0366_01 labdhvā ca pāṇḍavo rājā viśokaḥ samapadyata
03,078.017b*0366_02 kathām evaṃ tathā kṛtvā nalasya caritāśrayām
03,078.017b*0366_03 āmantrya pāṇḍavān sarvān bṛhadaśvo jagāma ha
03,078.017c dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ
03,078.018a bṛhadaśve gate pārtham aśrauṣīt savyasācinam
03,078.018c vartamānaṃ tapasy ugre vāyubhakṣaṃ manīṣiṇam
03,078.019a brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ
03,078.019c tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ
03,078.020a iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ
03,078.020c na tathā dṛṣṭapūrvo 'nyaḥ kaś cid ugratapā iti
03,078.021a yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ
03,078.021c munir ekacaraḥ śrīmān dharmo vigrahavān iva
03,078.022a taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane
03,078.022c anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam
03,078.023a dahyamānena tu hṛdā śaraṇārthī mahāvane
03,078.023c brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ
03,078.023d*0367_01 pratigṛhyākṣahṛdayaṃ kuntīputro yudhiṣṭhiraḥ
03,078.023d*0367_02 āsīd dhṛṣṭamanā rājan bhīmasenādibhir yutaḥ
03,078.023d*0367_03 svabhrātṝn sahitān paśyan kuntīputro yudhiṣṭhiraḥ
03,078.023d*0367_04 apaśyann arjunaṃ tatra babhūvāśrupariplutaḥ
03,078.023d*0367_05 saṃtapyamānaḥ kaunteyo bhīmasenam uvāca ha
03,078.023d*0367_06 kadā drakṣyāmi vai bhīma pārtham atra tavānujam
03,078.023d*0367_07 matkṛte hi kuruśreṣṭhas tapyate duścaraṃ tapaḥ
03,078.023d*0367_08 tasyākṣahṛdayajñānam ākhyāsyāmi kadā nv aham
03,078.023d*0367_09 sa hi śrutvākṣahṛdayaṃ samupāttaṃ mayā vibho
03,078.023d*0367_10 prahṛṣṭaḥ puruṣavyāghro bhaviṣyati na saṃśayaḥ
03,079.001 janamejaya uvāca
03,079.001*0368_00 vaiśaṃpāyana uvāca
03,079.001*0368_01 tīrthānāṃ caiva māhātmyaṃ pulastyenābhibhāṣitān
03,079.001*0368_02 kadā cit tīrthayātrāyāṃ nārado bhagavān ṛṣiḥ
03,079.001*0368_03 tīrthāni paryaṭaṃs tatra yudhiṣṭhiram upāgamat
03,079.001*0368_04 vinayāvanato bhūtvā paryapṛcchad yudhiṣṭhiraḥ
03,079.001*0368_05 nārada uvāca
03,079.001*0368_05 tīrthābhidhānaṃ puṇyaṃ ca nāradāya mahātmane
03,079.001*0368_06 pulastya uvāca
03,079.001*0368_06 tat te 'haṃ kathayiṣyāmi śṛṇu dharmabhṛtāṃ vara
03,079.001a bhagavan kāmyakāt pārthe gate me prapitāmahe
03,079.001c pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam
03,079.002a sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit
03,079.002c ādityānāṃ yathā viṣṇus tathaiva pratibhāti me
03,079.002c*0369_01 **** **** rudrāṇāṃ caiva śaṃkaraḥ
03,079.002c*0369_02 tridaśānāṃ mahendraś ca
03,079.003a tenendrasamavīryeṇa saṃgrāmeṣv anivartinā
03,079.003c vinābhūtā vane vīrāḥ katham āsan pitāmahāḥ
03,079.004 vaiśaṃpāyana uvāca
03,079.004a gate tu kāmyakāt tāta pāṇḍave savyasācini
03,079.004c babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ
03,079.005a ākṣiptasūtrā maṇayaś chinnapakṣā iva dvijāḥ
03,079.005c aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ
03,079.006a vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā
03,079.006c kubereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā
03,079.007a tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya
03,079.007c mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā
03,079.008a brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ
03,079.008c nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān
03,079.009a nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ
03,079.009c viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan
03,079.010a evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ
03,079.010c ahṛṣṭamanasaḥ sarve gate rājan dhanaṃjaye
03,079.011a atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim
03,079.011c smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt
03,079.012a yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
03,079.012c tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me
03,079.012e śūnyām iva ca paśyāmi tatra tatra mahīm imām
03,079.012f*0370_01 vinā tena mahīnātha śakrapratimatejasā
03,079.013a bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam
03,079.013c na tathā ramaṇīyaṃ me tam ṛte savyasācinam
03,079.014a nīlāmbudasamaprakhyaṃ mattamātaṅgavikramam
03,079.014c tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me
03,079.015a yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ
03,079.015c na labhe śarma taṃ rājan smarantī savyasācinam
03,079.016a tathā lālapyamānāṃ tāṃ niśamya paravīrahā
03,079.016c bhīmaseno mahārāja draupadīm idam abravīt
03,079.017a manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame
03,079.017c tan me prīṇāti hṛdayam amṛtaprāśanopamam
03,079.018a yasya dīrghau samau pīnau bhujau parighasaṃnibhau
03,079.018c maurvīkṛtakiṇau vṛttau khaḍgāyudhagadādharau
03,079.019a niṣkāṅgadakṛtāpīḍau pañcaśīrṣāv ivoragau
03,079.019c tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam
03,079.020a yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā
03,079.020c surāṇām api yattānāṃ pṛtanāsu na bibhyati
03,079.021a yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ
03,079.021c manyāmahe jitān ājau parān prāptāṃ ca medinīm
03,079.022a tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim
03,079.022c śūnyām iva ca paśyāmi tatra tatra mahīm imām
03,079.022d*0371_01 paśyāmi ca diśaḥ sarvās timireṇāvṛtā iva
03,079.022d*0371_02 tato 'bravīt sāśrukaṇṭho nakulaḥ pāṇḍunandanaḥ
03,079.023 nakula uvāca
03,079.023a ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān
03,079.023c gandharvamukhyāñ śataśo hayāṃl lebhe sa vāsaviḥ
03,079.023d*0372_01 yasmin divyāni karmāṇi kathayanti raṇājire
03,079.023d*0372_02 devā api yudhāṃ śreṣṭhaṃ tam ṛte kā ratir vane
03,079.024a rājaṃs tittirikalmāṣāñ śrīmān anilaraṃhasaḥ
03,079.024c prādād bhrātre priyaḥ premṇā rājasūye mahākratau
03,079.025a tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane
03,079.025c kāmaye kāmyake vāsaṃ nedānīm amaropamam
03,079.026 sahadeva uvāca
03,079.026a yo dhanāni ca kanyāś ca yudhi jitvā mahārathān
03,079.026c ājahāra purā rājñe rājasūye mahākratau
03,079.027a yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ
03,079.027c subhadrām ājahāraiko vāsudevasya saṃmate
03,079.027d*0373_01 yenārdharājyam ācchidya drupadasya mahātmanaḥ
03,079.027d*0373_02 ācāryadakṣiṇā dattā guror droṇasya bhārata
03,079.028a tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane
03,079.028c hṛdayaṃ me mahārāja na śāmyati kadā cana
03,079.029a vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama
03,079.029c na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam
03,080.001 vaiśaṃpāyana uvāca
03,080.001a dhanaṃjayotsukās te tu vane tasmin mahārathāḥ
03,080.001c nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ
03,080.001d*0374_01 dhanaṃjayotsukānāṃ tu bhrātṝṇāṃ kṛṣṇayā saha
03,080.001d*0374_02 śrutvā vākyāni vimanā dharmarājo 'py ajāyata
03,080.002a athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam
03,080.002c dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam
03,080.002d*0375_01 tam āgatam abhiprekṣya bhrātṛbhiḥ saha dharmarāṭ
03,080.002d*0375_02 pratyutthāya yathānyāyaṃ pūjāṃ cakre mahātmane
03,080.003a sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ
03,080.003c vibabhāv atidīptaujā devair iva śatakratuḥ
03,080.004a yathā ca vedān sāvitrī yājñasenī tathā satī
03,080.004c na jahau dharmataḥ pārthān merum arkaprabhā yathā
03,080.004d*0376_01 arghyaṃ pādyam athānīya tv abhyavādayad acyutam
03,080.004d*0376_02 nāradas tu mahātejāḥ svasty astv ity abhyabhāṣata
03,080.004d*0377_01 tato yudhiṣṭhiro rājā dṛṣṭvā devarṣisattamam
03,080.004d*0377_02 yathārhaṃ pūjayām āsa vidhivat kurunandanaḥ
03,080.005a pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ
03,080.005c āśvāsayad dharmasutaṃ yuktarūpam ivānagha
03,080.006a uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram
03,080.006c brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te
03,080.007a atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha
03,080.007c uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam
03,080.008a tvayi tuṣṭe mahābhāga sarvalokābhipūjite
03,080.008c kṛtam ity eva manye 'haṃ prasādāt tava suvrata
03,080.009a yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha
03,080.009c saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi
03,080.010a pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ
03,080.010c kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi
03,080.011 nārada uvāca
03,080.011a śṛṇu rājann avahito yathā bhīṣmeṇa bhārata
03,080.011c pulastyasya sakāśād vai sarvam etad upaśrutam
03,080.012a purā bhāgīrathītīre bhīṣmo dharmabhṛtāṃ varaḥ
03,080.012c pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā
03,080.013a śubhe deśe mahārāja puṇye devarṣisevite
03,080.013c gaṅgādvāre mahātejā devagandharvasevite
03,080.014a sa pitṝṃs tarpayām āsa devāṃś ca paramadyutiḥ
03,080.014c ṛṣīṃś ca toṣayām āsa vidhidṛṣṭena karmaṇā
03,080.015a kasya cit tv atha kālasya japann eva mahātapāḥ
03,080.015c dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam
03,080.016a sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā
03,080.016c praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau
03,080.017a upasthitaṃ mahārāja pūjayām āsa bhārata
03,080.017c bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā
03,080.018a śirasā cārghyam ādāya śuciḥ prayatamānasaḥ
03,080.018c nāma saṃkīrtayām āsa tasmin brahmarṣisattame
03,080.019a bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata
03,080.019c tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ
03,080.020a evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ
03,080.020c vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira
03,080.021a taṃ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam
03,080.021b*0378_01 tataḥ sa madhureṇātha svareṇa sumahātapāḥ
03,080.021b*0378_02 uvāca vākyaṃ dharmajñaḥ pulastyaḥ prītamānasaḥ
03,080.021c bhīṣmaṃ kurukulaśreṣṭhaṃ muniḥ prītamanābhavat
03,080.022 pulastya uvāca
03,080.022a anena tava dharmajña praśrayeṇa damena ca
03,080.022c satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ
03,080.023a yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha
03,080.023c tena paśyasi māṃ putra prītiś cāpi mama tvayi
03,080.024a amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te
03,080.024c yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha
03,080.025 bhīṣma uvāca
03,080.025a prīte tvayi mahābhāga sarvalokābhipūjite
03,080.025c kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum
03,080.026a yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara
03,080.026c vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi
03,080.027a asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ
03,080.027c tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā
03,080.028a pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama
03,080.028c kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana
03,080.029 pulastya uvāca
03,080.029a hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam
03,080.029c tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam
03,080.030a yasya hastau ca pādau ca manaś caiva susaṃyatam
03,080.030c vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute
03,080.031a pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ
03,080.031c ahaṃkāranivṛttaś ca sa tīrthaphalam aśnute
03,080.032a akalkako nirārambho laghv āhāro jitendriyaḥ
03,080.032c vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute
03,080.033a akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ
03,080.033c ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute
03,080.034a ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam
03,080.034c phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ
03,080.035a na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate
03,080.035c bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ
03,080.036a prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit
03,080.036c nārthanyūnopakaraṇair ekātmabhir asaṃhataiḥ
03,080.037a yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara
03,080.037c tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara
03,080.038a ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama
03,080.038c tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate
03,080.039a anupoṣya trirātrāṇi tīrthāny anabhigamya ca
03,080.039c adattvā kāñcanaṃ gāś ca daridro nāma jāyate
03,080.040a agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ
03,080.040c na tat phalam avāpnoti tīrthābhigamanena yat
03,080.041a nṛloke devadevasya tīrthaṃ trailokyaviśrutam
03,080.041c puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet
03,080.042a daśa koṭisahasrāṇi tīrthānāṃ vai mahīpate
03,080.042c sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana
03,080.043a ādityā vasavo rudrāḥ sādhyāś ca samarudgaṇāḥ
03,080.043c gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho
03,080.044a yatra devās tapas taptvā daityā brahmarṣayas tathā
03,080.044b*0379_01 tapoviśeṣair bahubhiḥ sthānāny āpur mahaujasaḥ
03,080.044c divyayogā mahārāja puṇyena mahatānvitāḥ
03,080.045a manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
03,080.045c pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate
03,080.046a tasmiṃs tīrthe mahābhāga nityam eva pitāmahaḥ
03,080.046c uvāsa paramaprīto devadānavasaṃmataḥ
03,080.047a puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ
03,080.047c siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ
03,080.048a tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ
03,080.048c aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
03,080.049a apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ
03,080.049c tenāsau karmaṇā bhīṣma pretya ceha ca modate
03,080.050a śākamūlaphalair vāpi yena vartayate svayam
03,080.050c tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ
03,080.050e tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ
03,080.050f*0380_01 api cāpy udapātreṇa brāhmaṇān svasti vācayet
03,080.050f*0380_02 tenāpi pūjanenāhuḥ pretyānantyāya kalpate
03,080.051a brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama
03,080.051c na viyoniṃ vrajanty ete snātās tīrthe mahātmanaḥ
03,080.052a kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram
03,080.052c phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha
03,080.053a sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ
03,080.053c upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata
03,080.053e prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān
03,080.054a janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā
03,080.054c puṣkare snātamātrasya sarvam eva praṇaśyati
03,080.055a yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ
03,080.055c tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate
03,080.056a uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ
03,080.056c kratūn sarvān avāpnoti brahmalokaṃ ca gacchati
03,080.057a yas tu varṣaśataṃ pūrṇam agnihotram upāsate
03,080.057c kārttikīṃ vā vased ekāṃ puṣkare samam eva tat
03,080.057d*0381_01 trīṇi śṛṅgāṇi śubhrāṇi trīṇi prasravaṇāni ca
03,080.057d*0381_02 puṣkarāṇyādisiddhāni na vidmas tatra kāraṇam
03,080.058a duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ
03,080.058c duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram
03,080.059a uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ
03,080.059c pradakṣiṇam upāvṛtto jambūmārgaṃ samāviśet
03,080.060a jambūmārgaṃ samāviśya devarṣipitṛsevitam
03,080.060c aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
03,080.061a tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ
03,080.061c na durgatim avāpnoti siddhiṃ prāpnoti cottamām
03,080.062a jambūmārgād upāvṛtto gacchet taṇḍulikāśramam
03,080.062c na durgatim avāpnoti svargaloke ca pūjyate
03,080.063a agastyasara āsādya pitṛdevārcane rataḥ
03,080.063c trirātropoṣito rājann agniṣṭomaphalaṃ labhet
03,080.064a śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam
03,080.064c kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam
03,080.065a dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha
03,080.065c yatra praviṣṭamātro vai pāpebhyo vipramucyate
03,080.066a arcayitvā pitṝn devān niyato niyatāśanaḥ
03,080.066c sarvakāmasamṛddhasya yajñasya phalam aśnute
03,080.067a pradakṣiṇaṃ tataḥ kṛtvā yayātipatanaṃ vrajet
03,080.067c hayamedhasya yajñasya phalaṃ prāpnoti tatra vai
03,080.068a mahākālaṃ tato gacchen niyato niyatāśanaḥ
03,080.068c koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet
03,080.069a tato gaccheta dharmajña puṇyasthānam umāpateḥ
03,080.069c nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam
03,080.070a tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet
03,080.070c mahādevaprasādāc ca gāṇapatyam avāpnuyāt
03,080.070d*0382_01 samṛddham asapatnaṃ ca śriyā yuktaṃ narottama
03,080.070d*0383_01 rājñaś caivādhipatyaṃ hi tatra gatvā samāpnuyāt
03,080.071a narmadām atha cāsādya nadīṃ trailokyaviśrutām
03,080.071c tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet
03,080.072a dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ
03,080.072c agniṣṭomam avāpnoti vimānaṃ cādhirohati
03,080.073a carmaṇvatīṃ samāsādya niyato niyatāśanaḥ
03,080.073c rantidevābhyanujñāto agniṣṭomaphalaṃ labhet
03,080.074a tato gaccheta dharmajña himavatsutam arbudam
03,080.074c pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira
03,080.075a tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
03,080.075c tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
03,080.076a piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ
03,080.076c kapilānāṃ naravyāghra śatasya phalam aśnute
03,080.076d*0384_01 tato gaccheta tad vṛttaṃ tīrthaṃ devaniṣevitam
03,080.076d*0384_02 snātvā tatra naro bhāti vimalaś candramā yathā
03,080.077a tato gaccheta dharmajña prabhāsaṃ lokaviśrutam
03,080.077b*0385_01 tīrthaṃ devagaṇaiḥ pūjyam ṛṣibhiś ca niṣevitam
03,080.077c yatra saṃnihito nityaṃ svayam eva hutāśanaḥ
03,080.077e devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ
03,080.078a tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ
03,080.078c agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
03,080.079a tato gatvā sarasvatyāḥ sāgarasya ca saṃgame
03,080.079c gosahasraphalaṃ prāpya svargaloke mahīyate
03,080.079e dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha
03,080.079f*0386_01 tatra snātvā ca rājendra vimalārkasamadyutiḥ
03,080.080a trirātram uṣitas tatra tarpayet pitṛdevatāḥ
03,080.080c prabhāsate yathā somo aśvamedhaṃ ca vindati
03,080.081a varadānaṃ tato gacchet tīrthaṃ bharatasattama
03,080.081c viṣṇor durvāsasā yatra varo datto yudhiṣṭhira
03,080.082a varadāne naraḥ snātvā gosahasraphalaṃ labhet
03,080.082c tato dvāravatīṃ gacchen niyato niyatāśanaḥ
03,080.082e piṇḍārake naraḥ snātvā labhed bahu suvarṇakam
03,080.083a tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ
03,080.083c adyāpi mudrā dṛśyante tad adbhutam ariṃdama
03,080.084a triśūlāṅkāni padmāni dṛśyante kurunandana
03,080.084c mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha
03,080.085a sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata
03,080.085c tīrthe salilarājasya snātvā prayatamānasaḥ
03,080.086a tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha
03,080.086c prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā
03,080.087a śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira
03,080.087c aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
03,080.088a pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
03,080.088c tīrthaṃ kuruvaraśreṣṭha triṣu lokeṣu viśrutam
03,080.088e dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam
03,080.089a yatra brahmādayo devā upāsante maheśvaram
03,080.089c tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam
03,080.089e janmaprabhṛti pāpāni kṛtāni nudate naraḥ
03,080.090a dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā
03,080.090c tatra snātvā naravyāghra hayamedham avāpnuyāt
03,080.091a jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā
03,080.091c purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān
03,080.092a tato gaccheta dharmajña vasor dhārām abhiṣṭutām
03,080.092c gamanād eva tasyāṃ hi hayamedham avāpnuyāt
03,080.093a snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ
03,080.093c tarpya devān pitṝṃś caiva viṣṇuloke mahīyate
03,080.094a tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha
03,080.094c tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet
03,080.095a sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam
03,080.095c tatra snātvā naraśreṣṭha labhed bahu suvarṇakam
03,080.096a brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ
03,080.096c brahmalokam avāpnoti sukṛtī virajā naraḥ
03,080.097a kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam
03,080.097c tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt
03,080.098a reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam
03,080.098c tatra snātvā bhaved vipro vimalaś candramā yathā
03,080.099a atha pañcanadaṃ gatvā niyato niyatāśanaḥ
03,080.099c pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ
03,080.100a tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam
03,080.100c tatra snātvā tu yonyāṃ vai naro bharatasattama
03,080.101a devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ
03,080.101c gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat
03,080.102a girimuñjaṃ samāsādya triṣu lokeṣu viśrutam
03,080.102c pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet
03,080.103a tato gaccheta dharmajña vimalaṃ tīrtham uttamam
03,080.103c adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ
03,080.104a tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt
03,080.104c sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim
03,080.104d*0387_01 vitastāṃ ca samāsādya saṃtarpya pitṛdevatāḥ
03,080.104d*0387_02 naraḥ phalam avāpnoti vājapeyasya bhārata
03,080.104d*0387_03 kāśmīreṣv eva nāgasya bhavanaṃ takṣakasya ca
03,080.104d*0387_04 vitastākhyam iti khyātaṃ sarvapāpapramocanam
03,080.105a tato gaccheta maladāṃ triṣu lokeṣu viśrutām
03,080.105c paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi
03,080.106a caruṃ narendra saptārcer yathāśakti nivedayet
03,080.106c pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ
03,080.106d*0388_01 ṛṣayaḥ pitaro devā gandharvāpsarasāṃ gaṇāḥ
03,080.106d*0388_02 guhyakāḥ kiṃnarā yakṣāḥ siddhā vidyādharā narāḥ
03,080.106d*0388_03 rākṣasā ditijā rudrā brahmā ca manujādhipa
03,080.106d*0388_04 niyataḥ paramāṃ dīkṣām āsthāyābdasahasrikīm
03,080.106d*0388_05 viṣṇoḥ prasādanaṃ kurvaṃś caruṃ ca śrapayaṃs tathā
03,080.106d*0388_06 saptabhiḥ saptabhiś caiva ṛgbhis tuṣṭāva keśavam
03,080.106d*0388_07 dadāv aṣṭaguṇaiśvaryaṃ teṣāṃ tuṣṭas tu keśavaḥ
03,080.106d*0388_08 yathābhilaṣitān anyān kāmān dattvā mahīpate
03,080.106d*0388_09 tatraivāntardadhe devo vidyud abhreṣu vai yathā
03,080.106d*0388_10 nāmnā saptacaruṃ tena khyātaṃ lokeṣu bhārata
03,080.107a gavāṃ śatasahasreṇa rājasūyaśatena ca
03,080.107c aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ
03,080.108a tato nivṛtto rājendra vastrāpadam athāviśet
03,080.108c abhigamya mahādevam aśvamedhaphalaṃ labhet
03,080.109a maṇimantaṃ samāsādya brahmacārī samāhitaḥ
03,080.109c ekarātroṣito rājann agniṣṭomaphalaṃ labhet
03,080.110a atha gaccheta rājendra devikāṃ lokaviśrutām
03,080.110c prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha
03,080.111a triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam
03,080.111c devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram
03,080.112a yathāśakti caruṃ tatra nivedya bharatarṣabha
03,080.112c sarvakāmasamṛddhasya yajñasya labhate phalam
03,080.113a kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam
03,080.113c tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata
03,080.114a yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām
03,080.114c puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ
03,080.115a ardhayojanavistārāṃ pañcayojanam āyatām
03,080.115c etāvad devikām āhuḥ puṇyāṃ devarṣisevitām
03,080.116a tato gaccheta dharmajña dīrghasatraṃ yathākramam
03,080.116c yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ
03,080.116e dīrghasatram upāsante dakṣiṇābhir yatavratāḥ
03,080.117a gamanād eva rājendra dīrghasatram ariṃdama
03,080.117c rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
03,080.118a tato vinaśanaṃ gacchen niyato niyatāśanaḥ
03,080.118c gacchaty antarhitā yatra marupṛṣṭhe sarasvatī
03,080.118e camase ca śivodbhede nāgodbhede ca dṛśyate
03,080.119a snātvā ca camasodbhede agniṣṭomaphalaṃ labhet
03,080.119c śivodbhede naraḥ snātvā gosahasraphalaṃ labhet
03,080.120a nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt
03,080.120c śaśayānaṃ ca rājendra tīrtham āsādya durlabham
03,080.120e śaśarūpapraticchannāḥ puṣkarā yatra bhārata
03,080.121a sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te
03,080.121c snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā
03,080.122a tatra snātvā naravyāghra dyotate śaśivat sadā
03,080.122c gosahasraphalaṃ caiva prāpnuyād bharatarṣabha
03,080.123a kumārakoṭim āsādya niyataḥ kurunandana
03,080.123c tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
03,080.123e gavāmayam avāpnoti kulaṃ caiva samuddharet
03,080.124a tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ
03,080.124c purā yatra mahārāja ṛṣikoṭiḥ samāhitā
03,080.124e praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā
03,080.125a ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam
03,080.125c evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata
03,080.126a tato yogeṣvareṇāpi yogam āsthāya bhūpate
03,080.126c teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām
03,080.127a sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā
03,080.127c mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak
03,080.128a teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām
03,080.128c bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān
03,080.128e adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati
03,080.129a tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ
03,080.129c aśvamedham avāpnoti kulaṃ caiva samuddharet
03,080.130a tato gaccheta rājendra saṃgamaṃ lokaviśrutam
03,080.130c sarasvatyā mahāpuṇyam upāsante janārdanam
03,080.131a yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
03,080.131c abhigacchanti rājendra caitraśuklacaturdaśīm
03,080.132a tatra snātvā naravyāghra vinded bahu suvarṇakam
03,080.132c sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati
03,080.133a ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa
03,080.133c satrāvasānam āsādya gosahasraphalaṃ labhet
03,081.001 pulastya uvāca
03,081.001a tato gaccheta rājendra kurukṣetram abhiṣṭutam
03,081.001c pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ
03,081.002a kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
03,081.002c ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate
03,081.002d*0389_01 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ
03,081.002d*0389_02 api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim
03,081.002d*0389_03 dakṣiṇena sarasvatyā dṛṣadvatyuttareṇa ca
03,081.002d*0389_04 ye vasanti kurukṣetre te vasanti triviṣṭape
03,081.003a tatra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira
03,081.003c yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ
03,081.004a gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate
03,081.004c brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata
03,081.005a manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira
03,081.005c pāpāni vipraṇaśyanti brahmalokaṃ ca gacchati
03,081.006a gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha
03,081.006c rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
03,081.007a tato macakrukaṃ rājan dvārapālaṃ mahābalam
03,081.007c yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet
03,081.008a tato gaccheta dharmajña viṣṇoḥ sthānam anuttamam
03,081.008c satataṃ nāma rājendra yatra saṃnihito hariḥ
03,081.009a tatra snātvārcayitvā ca trilokaprabhavaṃ harim
03,081.009c aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
03,081.010a tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam
03,081.010c agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ
03,081.011a pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet
03,081.011c tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa
03,081.011e daśāśvamedhike snātvā tad eva labhate phalam
03,081.012a sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam
03,081.012c agniṣṭomam avāpnoti nāgalokaṃ ca vindati
03,081.013a tato gaccheta dharmajña dvārapālaṃ tarantukam
03,081.013c tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
03,081.014a tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ
03,081.014c koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet
03,081.014e aśvinos tīrtham āsādya rūpavān abhijāyate
03,081.015a tato gaccheta dharmajña vārāhaṃ tīrtham uttamam
03,081.015c viṣṇur vārāharūpeṇa pūrvaṃ yatra sthito 'bhavat
03,081.015e tatra snātvā naravyāghra agniṣṭomaphalaṃ labhet
03,081.016a tato jayantyā rājendra somatīrthaṃ samāviśet
03,081.016c snātvā phalam avāpnoti rājasūyasya mānavaḥ
03,081.017a ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet
03,081.017c kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha
03,081.017e puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ
03,081.018a tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ
03,081.018c tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt
03,081.019a tatraiva ca mahārāja yakṣī lokapariśrutā
03,081.019c tāṃ cābhigamya rājendra puṇyāṃl lokān avāpnuyāt
03,081.020a kurukṣetrasya tad dvāraṃ viśrutaṃ bharatarṣabha
03,081.020c pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ
03,081.021a saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ
03,081.021c jāmadagnyena rāmeṇa āhṛte vai mahātmanā
03,081.021e kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati
03,081.022a tato rāmahradān gacchet tīrthasevī narādhipa
03,081.022c yatra rāmeṇa rājendra tarasā dīptatejasā
03,081.022e kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ
03,081.023a pūrayitvā naravyāghra rudhireṇeti naḥ śrutam
03,081.023c pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ
03,081.023e tatas te pitaraḥ prītā rāmam ūcur mahīpate
03,081.024a rāma rāma mahābhāga prītāḥ sma tava bhārgava
03,081.024c anayā pitṛbhaktyā ca vikrameṇa ca te vibho
03,081.024e varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute
03,081.025a evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ
03,081.025c abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān
03,081.026a bhavanto yadi me prītā yady anugrāhyatā mayi
03,081.026c pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ
03,081.027a yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā
03,081.027c tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham
03,081.027e hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ
03,081.028a etac chrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā
03,081.028c pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ
03,081.029a tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ
03,081.029c yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā
03,081.030a tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ
03,081.030c hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ
03,081.031a hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati
03,081.031c pitaras tasya vai prītā dāsyanti bhuvi durlabham
03,081.031e īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam
03,081.032a evaṃ dattvā varān rājan rāmasya pitaras tadā
03,081.032c āmantrya bhārgavaṃ prītās tatraivāntardadhus tadā
03,081.033a evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanaḥ
03,081.033c snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ
03,081.033e rāmam abhyarcya rājendra labhed bahu suvarṇakam
03,081.034a vaṃśamūlakam āsādya tīrthasevī kurūdvaha
03,081.034c svavaṃśam uddhared rājan snātvā vai vaṃśamūlake
03,081.035a kāyaśodhanam āsādya tīrthaṃ bharatasattama
03,081.035c śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ
03,081.035e śuddhadehaś ca saṃyāti śubhāṃl lokān anuttamān
03,081.036a tato gaccheta rājendra tīrthaṃ trailokyaviśrutam
03,081.036c lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā
03,081.037a lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam
03,081.037c snātvā tīrthavare rājaṃl lokān uddharate svakān
03,081.037e śrītīrthaṃ ca samāsādya vindate śriyam uttamām
03,081.037e*0390_01 **** **** snātvā niyatamānasaḥ
03,081.037e*0390_02 arcayitvā pitṝn devān
03,081.038a kapilātīrtham āsādya brahmacārī samāhitaḥ
03,081.038c tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
03,081.038e kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ
03,081.039a sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ
03,081.039c arcayitvā pitṝn devān upavāsaparāyaṇaḥ
03,081.039e agniṣṭomam avāpnoti sūryalokaṃ ca gacchati
03,081.040a gavāṃbhavanam āsādya tīrthasevī yathākramam
03,081.040c tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet
03,081.041a śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha
03,081.041c devyās tīrthe naraḥ snātvā labhate rūpam uttamam
03,081.042a tato gaccheta rājendra dvārapālam arantukam
03,081.042c tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ
03,081.042e tatra snātvā naro rājann agniṣṭomaphalaṃ labhet
03,081.043a tato gaccheta dharmajña brahmāvartaṃ narādhipa
03,081.043c brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt
03,081.044a tato gaccheta dharmajña sutīrthakam anuttamam
03,081.044c yatra saṃnihitā nityaṃ pitaro daivataiḥ saha
03,081.045a tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
03,081.045c aśvamedham avāpnoti pitṛlokaṃ ca gacchati
03,081.046a tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam
03,081.046c kośeśvarasya tīrtheṣu snātvā bharatasattama
03,081.046e sarvavyādhivinirmukto brahmaloke mahīyate
03,081.047a mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata
03,081.047c prajā vivardhate rājann anantāṃ cāśnute śriyam
03,081.048a tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ
03,081.048c tīrthaṃ tatra mahārāja mahad anyatra durlabham
03,081.049a punāti darśanād eva daṇḍenaikaṃ narādhipa
03,081.049c keśān abhyukṣya vai tasmin pūto bhavati bhārata
03,081.050a tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam
03,081.050c yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ
03,081.050d*0391_01 gatiṃ gacchanti paramāṃ snātvā bharatasattama
03,081.051a śvānalomāpanayane tīrthe bharatasattama
03,081.051c prāṇāyāmair nirharanti śvalomāni dvijottamāḥ
03,081.052a pūtātmānaś ca rājendra prayānti paramāṃ gatim
03,081.052c daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate
03,081.052e tatra snātvā naravyāghra gaccheta paramāṃ gatim
03,081.053a tato gaccheta rājendra mānuṣaṃ lokaviśrutam
03,081.053c yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ
03,081.053e avagāhya tasmin sarasi mānuṣatvam upāgatāḥ
03,081.054a tasmiṃs tīrthe naraḥ snātvā brahmacārī jitendriyaḥ
03,081.054c sarvapāpaviśuddhātmā svargaloke mahīyate
03,081.055a mānuṣasya tu pūrveṇa krośamātre mahīpate
03,081.055c āpagā nāma vikhyātā nadī siddhaniṣevitā
03,081.056a śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ
03,081.056c devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat
03,081.056e ekasmin bhojite vipre koṭir bhavati bhojitā
03,081.057a tatra snātvārcayitvā ca daivatāni pitṝṃs tathā
03,081.057c uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet
03,081.058a tato gaccheta rājendra brahmaṇaḥ sthānam uttamam
03,081.058c brahmodumbaram ity eva prakāśaṃ bhuvi bhārata
03,081.059a tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava
03,081.059c kedāre caiva rājendra kapiṣṭhalamahātmanaḥ
03,081.060a brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ
03,081.060c sarvapāpaviśuddhātmā brahmalokaṃ prapadyate
03,081.061a kapiṣṭhalasya kedāraṃ samāsādya sudurlabham
03,081.061c antardhānam avāpnoti tapasā dagdhakilbiṣaḥ
03,081.062a tato gaccheta rājendra sarakaṃ lokaviśrutam
03,081.062c kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam
03,081.062e labhate sarvakāmān hi svargalokaṃ ca gacchati
03,081.063a tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana
03,081.063c rudrakoṭis tathā kūpe hradeṣu ca mahīpate
03,081.063e ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama
03,081.064a tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata
03,081.064c na durgatim avāpnoti vājapeyaṃ ca vindati
03,081.065a kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate
03,081.065c aprameyam avāpnoti dānaṃ japyaṃ ca bhārata
03,081.066a kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ
03,081.066c agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
03,081.067a sarakasya tu pūrveṇa nāradasya mahātmanaḥ
03,081.067c tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam
03,081.068a tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata
03,081.068c nāradenābhyanujñāto lokān prāpnoti durlabhān
03,081.069a śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet
03,081.069c tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet
03,081.070a tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam
03,081.070c tatra vaitaraṇī puṇyā nadī pāpapramocanī
03,081.071a tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam
03,081.071c sarvapāpaviśuddhātmā gaccheta paramāṃ gatim
03,081.072a tato gaccheta rājendra phalakīvanam uttamam
03,081.072c yatra devāḥ sadā rājan phalakīvanam āśritāḥ
03,081.072e tapaś caranti vipulaṃ bahuvarṣasahasrakam
03,081.072f*0392_01 tatra snātvā naro rājan sarvayajñaphalaṃ labhet
03,081.073a dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ
03,081.073c agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata
03,081.074a tīrthe ca sarvadevānāṃ snātvā bharatasattama
03,081.074c gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ
03,081.075a pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ
03,081.075c rājasūyam avāpnoti ṛṣilokaṃ ca gacchati
03,081.076a tato gaccheta rājendra miśrakaṃ tīrtham uttamam
03,081.076c tatra tīrthāni rājendra miśritāni mahātmanā
03,081.077a vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam
03,081.077c sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ
03,081.077d*0393_01 sa vai snātvārcayitvā ca miśrake pitṛdevatāḥ
03,081.078a tato vyāsavanaṃ gacchen niyato niyatāśanaḥ
03,081.078c manojave naraḥ snātvā gosahasraphalaṃ labhet
03,081.079a gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ
03,081.079c tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ
03,081.079e sa devyā samanujñāto gosahasraphalaṃ labhet
03,081.080a kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata
03,081.080c snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate
03,081.081a tato vyāsasthalī nāma yatra vyāsena dhīmatā
03,081.081c putraśokābhitaptena dehatyāgārthaniścayaḥ
03,081.082a kṛto devaiś ca rājendra punar utthāpitas tadā
03,081.082c abhigamya sthalīṃ tasya gosahasraphalaṃ labhet
03,081.083a kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca
03,081.083c gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha
03,081.083d*0394_01 vedītīrthe naraḥ snātvā gosahasraphalaṃ labhet
03,081.084a ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe
03,081.084c tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt
03,081.085a mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam
03,081.085c tatra gaṅgāhrade snātvā samabhyarcya ca mānavaḥ
03,081.085e śūlapāṇiṃ mahādevam aśvamedhaphalaṃ labhet
03,081.086a devatīrthe naraḥ snātvā gosahasraphalaṃ labhet
03,081.086c atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam
03,081.087a tatra viṣṇupade snātvā arcayitvā ca vāmanam
03,081.087c sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt
03,081.088a kulaṃpune naraḥ snātvā punāti svakulaṃ naraḥ
03,081.088c pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam
03,081.088e tatra snātvā naravyāghra vāyuloke mahīyate
03,081.089a amarāṇāṃ hrade snātvā amareṣu narādhipa
03,081.089c amarāṇāṃ prabhāvena svargaloke mahīyate
03,081.089d*0395_01 amaraiḥ saha saṃyāti vimānavaram āsthitaḥ
03,081.090a śālihotrasya rājendra śāliśūrpe yathāvidhi
03,081.090c snātvā naravaraśreṣṭha gosahasraphalaṃ labhet
03,081.091a śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama
03,081.091c tatra snātvā naro rājann agniṣṭomaphalaṃ labhet
03,081.092a tato naimiṣakuñjaṃ ca samāsādya kurūdvaha
03,081.092c ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ
03,081.092e tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā
03,081.092f*0396_01 tatra tīrthe naraḥ snātvā vājimedhaphalaṃ labhet
03,081.093a tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama
03,081.093c ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān
03,081.094a tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet
03,081.094b*0397_01 tato gaccheta dharmajña kanyātīrtham anuttamam
03,081.094c kanyātīrthe naraḥ snātvā agniṣṭomaphalaṃ labhet
03,081.095a tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam
03,081.095c tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ
03,081.095e brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim
03,081.096a tato gacchen naraśreṣṭha somatīrtham anuttamam
03,081.096c tatra snātvā naro rājan somalokam avāpnuyāt
03,081.097a saptasārasvataṃ tīrthaṃ tato gacchen narādhipa
03,081.097c yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ
03,081.098a purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam
03,081.098c kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat
03,081.099a sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ
03,081.099c pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ
03,081.100a tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat
03,081.100c pranṛttam ubhayaṃ vīra tejasā tasya mohitam
03,081.101a brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ
03,081.101c vijñapto vai mahādeva ṛṣer arthe narādhipa
03,081.101e nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi
03,081.102a tataḥ pranṛttam āsādya harṣāviṣṭena cetasā
03,081.102c surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata
03,081.103a aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān
03,081.103c harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava
03,081.104 ṛṣir uvāca
03,081.104*0398_01 tapasvino dharmapathe sthitasya dvijasattama
03,081.104a kiṃ na paśyasi me deva karāc chākarasaṃ srutam
03,081.104c yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ
03,081.105 pulastya uvāca
03,081.105a taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam
03,081.105c ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām
03,081.106a evam uktvā naraśreṣṭha mahādevena dhīmatā
03,081.106c aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha
03,081.107a tato bhasma kṣatād rājan nirgataṃ himasaṃnibham
03,081.107c tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ
03,081.108a nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat
03,081.108c surāsurasya jagato gatis tvam asi śūladhṛk
03,081.109a tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sacarācaram
03,081.109c tvām eva bhagavan sarve praviśanti yugakṣaye
03,081.110a devair api na śakyas tvaṃ parijñātuṃ kuto mayā
03,081.110c tvayi sarve ca dṛśyante surā brahmādayo 'nagha
03,081.111a sarvas tvam asi lokānāṃ kartā kārayitā ca ha
03,081.111c tvatprasādāt surāḥ sarve modantīhākutobhayāḥ
03,081.111e evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat
03,081.112 ṛṣir uvāca
03,081.112a tvatprasādān mahādeva tapo me na kṣareta vai
03,081.113 pulastya uvāca
03,081.113a tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt
03,081.113c tapas te vardhatāṃ vipra matprasādāt sahasradhā
03,081.114a āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune
03,081.114c saptasārasvate snātvā arcayiṣyanti ye tu mām
03,081.115a na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca
03,081.115c sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ
03,081.115d*0399_01 evam uktvā mahādevas tatraivāntaradhīyata
03,081.116a tatas tv auśanasaṃ gacchet triṣu lokeṣu viśrutam
03,081.116c yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
03,081.117a kārttikeyaś ca bhagavāṃs trisaṃdhyaṃ kila bhārata
03,081.117c sāṃnidhyam akarot tatra bhārgavapriyakāmyayā
03,081.118a kapālamocanaṃ tīrthaṃ sarvapāpapramocanam
03,081.118c tatra snātvā naravyāghra sarvapāpaiḥ pramucyate
03,081.119a agnitīrthaṃ tato gacchet tatra snātvā nararṣabha
03,081.119c agnilokam avāpnoti kulaṃ caiva samuddharet
03,081.120a viśvāmitrasya tatraiva tīrthaṃ bharatasattama
03,081.120c tatra snātvā mahārāja brāhmaṇyam abhijāyate
03,081.121a brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ
03,081.121c tatra snātvā naravyāghra brahmalokaṃ prapadyate
03,081.121e punāty āsaptamaṃ caiva kulaṃ nāsty atra saṃśayaḥ
03,081.122a tato gaccheta rājendra tīrthaṃ trailokyaviśrutam
03,081.122c pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa
03,081.122d*0400_01 pāpaṃ praṇaśyate tatra snātamātrasya bhārata
03,081.122e tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
03,081.123a ajñānāj jñānato vāpi striyā vā puruṣeṇa vā
03,081.123c yat kiṃ cid aśubhaṃ karma kṛtaṃ mānuṣabuddhinā
03,081.124a tat sarvaṃ naśyate tasya snātamātrasya bhārata
03,081.124c aśvamedhaphalaṃ cāpi svargalokaṃ ca gacchati
03,081.125a puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm
03,081.125c sarasvatyāś ca tīrthāni tīrthebhyaś ca pṛthūdakam
03,081.126a uttame sarvatīrthānāṃ yas tyajed ātmanas tanum
03,081.126c pṛthūdake japyaparo nainaṃ śvomaraṇaṃ tapet
03,081.127a gītaṃ sanatkumāreṇa vyāsena ca mahātmanā
03,081.127c vede ca niyataṃ rājan abhigacchet pṛthūdakam
03,081.128a pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama
03,081.128c etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ
03,081.129a tatra snātvā divaṃ yānti api pāpakṛto janāḥ
03,081.129c pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ
03,081.130a madhusravaṃ ca tatraiva tīrthaṃ bharatasattama
03,081.130c tatra snātvā naro rājan gosahasraphalaṃ labhet
03,081.131a tato gacchen naraśreṣṭha tīrthaṃ devyā yathākramam
03,081.131c sarasvatyāruṇāyāś ca saṃgamaṃ lokaviśrutam
03,081.132a trirātropoṣitaḥ snātvā mucyate brahmahatyayā
03,081.132c agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ
03,081.133a āsaptamaṃ kulaṃ caiva punāti bharatarṣabha
03,081.133c avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha
03,081.133e viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā
03,081.134a vratopanayanābhyāṃ vā upavāsena vā dvijaḥ
03,081.134c kriyāmantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ
03,081.135a kriyāmantravihīno 'pi tatra snātvā nararṣabha
03,081.135c cīrṇavrato bhaved vipro dṛṣṭam etat purātane
03,081.136a samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā
03,081.136c yeṣu snāto naravyāghra na durgatim avāpnuyāt
03,081.136e phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ
03,081.137a tato gaccheta rājendra tīrthaṃ śatasahasrakam
03,081.137c sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute
03,081.138a ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet
03,081.138c dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet
03,081.139a tato gaccheta rājendra reṇukātīrtham uttamam
03,081.139c tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
03,081.139e sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet
03,081.140a vimocanam upaspṛśya jitamanyur jitendriyaḥ
03,081.140c pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate
03,081.141a tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ
03,081.141c puṇyena mahatā yuktaḥ satāṃ loke mahīyate
03,081.142a yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ
03,081.142c tam arcayitvā deveśaṃ gamanād eva sidhyati
03,081.143a aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā
03,081.143c yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ
03,081.143e senāpatyena devānām abhiṣikto guhas tadā
03,081.144a aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha
03,081.144c kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ
03,081.144e sarvapāpaviśuddhātmā kurulokaṃ prapadyate
03,081.145a svargadvāraṃ tato gacchen niyato niyatāśanaḥ
03,081.145c svargalokam avāpnoti brahmalokaṃ ca gacchati
03,081.146a tato gacched anarakaṃ tīrthasevī narādhipa
03,081.146c tatra snātvā naro rājan na durgatim avāpnuyāt
03,081.147a tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate
03,081.147c anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ
03,081.148a sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha
03,081.148c abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt
03,081.149a tatraiva ca mahārāja viśveśvaram umāpatim
03,081.149c abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ
03,081.150a nārāyaṇaṃ cābhigamya padmanābham ariṃdamam
03,081.150c śobhamāno mahārāja viṣṇulokaṃ prapadyate
03,081.151a tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha
03,081.151c sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā
03,081.152a tataḥ svastipuraṃ gacchet tīrthasevī narādhipa
03,081.152b*0401_01 pradakṣiṇam upāvṛtya gosahasraphalaṃ labhet
03,081.152c pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ
03,081.152e agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ
03,081.153a gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha
03,081.153c tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate
03,081.153e tatra snātvā naro rājan svargalokaṃ prapadyate
03,081.154a āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram
03,081.154c gāṇapatyam avāpnoti kulaṃ coddharate svakam
03,081.155a tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam
03,081.155c tatra snātvā sthito rātriṃ rudralokam avāpnuyāt
03,081.156a badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ
03,081.156c badaraṃ bhakṣayet tatra trirātropoṣito naraḥ
03,081.157a samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ
03,081.157c trirātropoṣitaś caiva bhavet tulyo narādhipa
03,081.158a indramārgaṃ samāsādya tīrthasevī narādhipa
03,081.158c ahorātropavāsena śakraloke mahīyate
03,081.159a ekarātraṃ samāsādya ekarātroṣito naraḥ
03,081.159c niyataḥ satyavādī ca brahmaloke mahīyate
03,081.160a tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam
03,081.160c ādityasyāśramo yatra tejorāśer mahātmanaḥ
03,081.160d*0402_01 tasmiṃs tīrthe naraḥ snātvā sthānaṃ mahad avāpnuyāt
03,081.161a tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum
03,081.161c ādityalokaṃ vrajati kulaṃ caiva samuddharet
03,081.162a somatīrthe naraḥ snātvā tīrthasevī kurūdvaha
03,081.162c somalokam avāpnoti naro nāsty atra saṃśayaḥ
03,081.163a tato gaccheta dharmajña dadhīcasya mahātmanaḥ
03,081.163c tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam
03,081.164a yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ
03,081.164c tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet
03,081.164e sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ
03,081.165a tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān
03,081.165c trirātropoṣito rājann upavāsaparāyaṇaḥ
03,081.165e labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati
03,081.166a tato gaccheta dharmajña tīrthaṃ saṃnihitīm api
03,081.166c yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
03,081.166e māsi māsi samāyānti puṇyena mahatānvitāḥ
03,081.167a saṃnihityām upaspṛśya rāhugraste divākare
03,081.167c aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam
03,081.168a pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca
03,081.168c nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca
03,081.169a udapānāś ca vaprāś ca puṇyāny āyatanāni ca
03,081.169b*0403_01 niḥsaṃśayam amāvāsyāṃ sameṣyanti narādhipa
03,081.169b*0404_01 tīrthasaṃnayanād evaṃ saṃnītā bhuvi viśrutā
03,081.169b*0404_02 tatra snātvā ca pītvā ca svargaloke mahīyate
03,081.169b*0404_03 amāvāsyāṃ tu tatraiva rāhugraste divākare
03,081.169b*0404_04 yaḥ śrāddhaṃ kurute martyas tasya puṇyaphalaṃ śṛṇu
03,081.169b*0404_05 aśvamedhasahasrasya samyag iṣṭasya yat phalam
03,081.169b*0404_06 snāta eva tad āpnoti kṛtvā śrāddhaṃ ca mānavaḥ
03,081.169c māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ
03,081.170a yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā
03,081.170c snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ
03,081.170e padmavarṇena yānena brahmalokaṃ sa gacchati
03,081.171a abhivādya tato yakṣaṃ dvārapālam arantukam
03,081.171c koṭirūpam upaspṛśya labhed bahu suvarṇakam
03,081.172a gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama
03,081.172c tatra snātas tu dharmajña brahmacārī samāhitaḥ
03,081.172e rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam
03,081.173a pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram
03,081.173c trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate
03,081.174a pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ
03,081.174c api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim
03,081.175a dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm
03,081.175c ye vasanti kurukṣetre te vasanti triviṣṭape
03,081.176a kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham
03,081.176c apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate
03,081.177a brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam
03,081.177c tadāvasanti ye rājan na te śocyāḥ kathaṃ cana
03,081.178a tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya
03,081.178c etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate
03,082.001 pulastya uvāca
03,082.001a tato gaccheta dharmajña dharmatīrthaṃ purātanam
03,082.001b*0405_01 yatra dharmo mahābhāgas taptavān uttamaṃ tapaḥ
03,082.001b*0405_02 tena tīrthaṃ kṛtaṃ puṇyaṃ svena nāmnā ca cihnitam
03,082.001c tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ
03,082.001e āsaptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ
03,082.002a tato gaccheta dharmajña kārāpatanam uttamam
03,082.002b*0406_01 kṛcchrena mahatā gatvā tatra snātvā samāhitaḥ
03,082.002c agniṣṭomam avāpnoti munilokaṃ ca gacchati
03,082.003a saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ
03,082.003c yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
03,082.004a siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ
03,082.004c tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate
03,082.005a tato hi sā saricchreṣṭhā nadīnām uttamā nadī
03,082.005c plakṣād devī srutā rājan mahāpuṇyā sarasvatī
03,082.006a tatrābhiṣekaṃ kurvīta valmīkān niḥsṛte jale
03,082.006c arcayitvā pitṝn devān aśvamedhaphalaṃ labhet
03,082.007a īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham
03,082.007c ṣaṭsu śamyānipāteṣu valmīkād iti niścayaḥ
03,082.008a kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati
03,082.008c tatra snātvā naravyāghra dṛṣṭam etat purātane
03,082.009a sugandhāṃ śatakumbhāṃ ca pañcayajñāṃ ca bhārata
03,082.009c abhigamya naraśreṣṭha svargaloke mahīyate
03,082.010a triśūlakhātaṃ tatraiva tīrtham āsādya bhārata
03,082.010c tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ
03,082.010e gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ
03,082.011a tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham
03,082.011c śākaṃbharīti vikhyātā triṣu lokeṣu viśrutā
03,082.012a divyaṃ varṣasahasraṃ hi śākena kila suvrata
03,082.012c āhāraṃ sā kṛtavatī māsi māsi narādhipa
03,082.013a ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ
03,082.013c ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata
03,082.013e tataḥ śākambharīty eva nāma tasyāḥ pratiṣṭhitam
03,082.014a śākaṃbharīṃ samāsādya brahmacārī samāhitaḥ
03,082.014c trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ
03,082.015a śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam
03,082.015c tat phalaṃ tasya bhavati devyāś chandena bhārata
03,082.016a tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam
03,082.016c yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā
03,082.017a varāṃś ca subahūṃl lebhe daivateṣu sudurlabhān
03,082.017c uktaś ca tripuraghnena parituṣṭena bhārata
03,082.018a api cāsmat priyataro loke kṛṣṇa bhaviṣyasi
03,082.018c tvan mukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ
03,082.019a tatrābhigamya rājendra pūjayitvā vṛṣadhvajam
03,082.019c aśvamedham avāpnoti gāṇapatyaṃ ca vindati
03,082.020a dhūmāvatīṃ tato gacchet triratropoṣito naraḥ
03,082.020c manasā prārthitān kāmāṃl labhate nātra saṃśayaḥ
03,082.021a devyās tu dakṣiṇārdhena rathāvarto narādhipa
03,082.021c tatrāroheta dharmajña śraddadhāno jitendriyaḥ
03,082.021e mahādevaprasādād dhi gaccheta paramāṃ gatim
03,082.022a pradakṣiṇam upāvṛtya gaccheta bharatarṣabha
03,082.022c dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm
03,082.022e tatra snātvā naravyāghra na śocati narādhipa
03,082.023a tato gaccheta dharmajña namaskṛtya mahāgirim
03,082.023b*0407_01 aśītiṃ yojanaśataṃ puṣkaraṃ svargam ucyate
03,082.023b*0407_02 aśītiṃ dharmapṛṣṭhāt tu pravadanti manīṣiṇaḥ
03,082.023b*0407_03 ṣaṣṭiṃ prayāgād rājendra kurukṣetrāt tu dvādaśa
03,082.023b*0407_04 saṃyuktam eva rājendra gaṅgādvāraṃ triviṣṭapam
03,082.023c svargadvāreṇa yat tulyaṃ gaṅgādvāraṃ na saṃśayaḥ
03,082.024a tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ
03,082.024b*0408_01 koṭitīrthaṃ mahārāja śuciḥ prayatamānasaḥ
03,082.024c puṇḍarīkam avāpnoti kulaṃ caiva samuddharet
03,082.024d*0409_01 uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet
03,082.025a saptagaṅge trigaṅge ca śakrāvarte ca tarpayan
03,082.025c devān pitṝṃś ca vidhivat puṇyaloke mahīyate
03,082.026a tataḥ kanakhale snātvā trirātropoṣito naraḥ
03,082.026c aśvamedham avāpnoti svargalokaṃ ca gacchati
03,082.027a kapilāvaṭaṃ ca gaccheta tīrthasevī narādhipa
03,082.027c uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet
03,082.028a nāgarājasya rājendra kapilasya mahātmanāḥ
03,082.028c tīrthaṃ kuruvaraśreṣṭha sarvalokeṣu viśrutam
03,082.029a tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa
03,082.029c kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ
03,082.030a tato lalitikāṃ gacchec chaṃtanos tīrtham uttamam
03,082.030c tatra snātvā naro rājan na durgatim avāpnuyāt
03,082.031a gaṅgāsaṃgamayoś caiva snāti yaḥ saṃgame naraḥ
03,082.031c daśāśvamedhān āpnoti kulaṃ caiva samuddharet
03,082.032a tato gaccheta rājendra sugandhāṃ lokaviśrutām
03,082.032c sarvapāpaviśuddhātmā brahmaloke mahīyate
03,082.033a rudrāvartaṃ tato gacchet tīrthasevī narādhipa
03,082.033b*0410_01 gosahasram avāpnoti kalena * *tottama
03,082.033c tatra snātvā naro rājan svargaloke mahīyate
03,082.034a gaṅgāyāś ca naraśreṣṭha sarasvatyāś ca saṃgame
03,082.034c snāto 'śvamedham āpnoti svargalokaṃ ca gacchati
03,082.035a bhadrakarṇeśvaraṃ gatvā devam arcya yathāvidhi
03,082.035c na durgatim avāpnoti svargalokaṃ ca gacchati
03,082.036a tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam
03,082.036c gosahasram avāpnoti svargalokaṃ ca gacchati
03,082.037a arundhatīvaṭaṃ gacchet tīrthasevī narādhipa
03,082.037b*0411_01 tatra snātvā naro rājan svargaloke mahīyate
03,082.037c sāmudrakam upaspṛśya trirātropoṣito naraḥ
03,082.037c*0412_01 **** **** brahmacārī samāhitaḥ
03,082.037c*0412_02 aśvamedham avāpnoti
03,082.037e gosahasraphalaṃ vindet kulaṃ caiva samuddharet
03,082.038a brahmāvartaṃ tato gacched brahmacārī samāhitaḥ
03,082.038c aśvamedham avāpnoti svargalokaṃ ca gacchati
03,082.039a yamunāprabhavaṃ gatvā upaspṛśya ca yāmune
03,082.039c aśvamedhaphalaṃ labdhvā svargaloke mahīyate
03,082.040a darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam
03,082.040c aśvamedham avāpnoti svargalokaṃ ca gacchati
03,082.041a sindhoś ca prabhavaṃ gatvā siddhagandharvasevitam
03,082.041c tatroṣya rajanīḥ pañca vindyād bahu suvarṇakam
03,082.042a atha vedīṃ samāsādya naraḥ paramadurgamām
03,082.042c aśvamedham avāpnoti gacchec cauśanasīṃ gatim
03,082.043a ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata
03,082.043c vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ
03,082.044a ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate
03,082.044a*0413_01 **** **** naraḥ snātvā vikalmaṣaḥ
03,082.044a*0413_02 devān pitṝṃś cārcayitvā
03,082.044c yadi tatra vasen māsaṃ śākāhāro narādhipa
03,082.044d*0414_01 dvādaśāhasya yajñasya phalaṃ sa labhate naraḥ
03,082.045a bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet
03,082.045c gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate
03,082.046a kṛttikāmaghayoś caiva tīrtham āsādya bhārata
03,082.046c agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt
03,082.047a tataḥ saṃdhyāṃ samāsādya vidyātīrtham anuttamam
03,082.047c upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet
03,082.048a mahāśrame vased rātriṃ sarvapāpapramocane
03,082.048c ekakālaṃ nirāhāro lokān āvasate śubhān
03,082.049a ṣaṣṭhakālopavāsena māsam uṣya mahālaye
03,082.049c sarvapāpaviśuddhātmā vindyād bahu suvarṇakam
03,082.049d*0415_01 tīrṇas tārayate jantur daśa pūrvān daśāparān
03,082.049d*0415_02 dṛṣṭvā māheśvaraṃ divyaṃ padaṃ suranamaskṛtam
03,082.049d*0415_03 kṛtārthaḥ sarvakṛtyeṣu na śocen maraṇaṃ naraḥ
03,082.050a atha vetasikāṃ gatvā pitāmahaniṣevitām
03,082.050b*0416_01 daśāparān daśa pūrvān narān uddharate kulam
03,082.050c aśvamedham avāpnoti gacchec cauśanasīṃ gatim
03,082.051a atha sundarikātīrthaṃ prāpya siddhaniṣevitam
03,082.051c rūpasya bhāgī bhavati dṛṣṭam etat purātane
03,082.052a tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ
03,082.052c padmavarṇena yānena brahmalokaṃ prapadyate
03,082.053a tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam
03,082.053c tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ
03,082.054a naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati
03,082.054c praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate
03,082.055a tatra māsaṃ vased dhīro naimiṣe tīrthatatparaḥ
03,082.055c pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata
03,082.056a abhiṣekakṛtas tatra niyato niyatāśanaḥ
03,082.056c gavāmayasya yajñasya phalaṃ prāpnoti bhārata
03,082.056e punāty āsaptamaṃ caiva kulaṃ bharatasattama
03,082.057a yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ
03,082.057c sa modet svargalokastha evam āhur manīṣiṇaḥ
03,082.057e nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama
03,082.058a gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ
03,082.058c vājapeyam avāpnoti brahmabhūtaś ca jāyate
03,082.059a sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ
03,082.059c sārasvateṣu lokeṣu modate nātra saṃśayaḥ
03,082.060a tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ
03,082.060b*0417_01 tatroṣya rajanīm ekāṃ svargaloke mahīyate
03,082.060c devasatrasya yajñasya phalaṃ prāpnoti mānavaḥ
03,082.061a tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām
03,082.061c pitṛdevārcanarato vājapeyam avāpnuyāt
03,082.062a vimalāśokam āsādya virājati yathā śaśī
03,082.062c tatroṣya rajanīm ekāṃ svargaloke mahīyate
03,082.063a gopratāraṃ tato gacchet sarayvās tīrtham uttamam
03,082.063c yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ
03,082.064a dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā
03,082.064c rāmasya ca prasādena vyavasāyāc ca bhārata
03,082.065a tasmiṃs tīrthe naraḥ snātvā gopratāre narādhipa
03,082.065c sarvapāpaviśuddhātmā svargaloke mahīyate
03,082.066a rāmatīrthe naraḥ snātvā gomatyāṃ kurunandana
03,082.066c aśvamedham avāpnoti punāti ca kulaṃ naraḥ
03,082.067a śatasāhasrikaṃ tatra tīrthaṃ bharatasattama
03,082.067c tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ
03,082.067e gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha
03,082.068a tato gaccheta rājendra bhartṛsthānam anuttamam
03,082.068b*0418_01 aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ
03,082.068c koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa
03,082.068e gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ
03,082.069a tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam
03,082.069c kapilāhrade naraḥ snātvā rājasūyaphalaṃ labhet
03,082.069d*0419_01 avimuktaṃ samāsādya tīrthasevī kurūdvaha
03,082.069d*0419_02 darśanād devadevasya mucyate brahmahatyayā
03,082.069d*0419_03 prāṇān utsṛjya tatraiva mokṣaṃ prāpnoti mānavaḥ
03,082.070a mārkaṇḍeyasya rājendra tīrtham āsādya durlabham
03,082.070b*0420_01 aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
03,082.070c gomatīgaṅgayoś caiva saṃgame lokaviśrute
03,082.070e agniṣṭomam avāpnoti kulaṃ caiva samuddharet
03,082.070f*0421_01 vārāṇasyāṃ viśeṣeṇa yatra viśveśvaraḥ śivaḥ
03,082.070f*0421_02 devyā saha mahābāho gaṅgāṃ samavagāhate
03,082.070f*0421_03 tatra māsaṃ vased dhīro brahmacārī samāhitaḥ
03,082.070f*0421_04 yāvajjīvakṛtaṃ pāpaṃ māsenaikena śudhyati
03,082.071a tato gayāṃ samāsādya brahmacārī jitendriyaḥ
03,082.071c aśvamedham avāpnoti gamanād eva bhārata
03,082.072a tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ
03,082.072c pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho
03,082.073a mahānadyām upaspṛśya tarpayet pitṛdevatāḥ
03,082.073c akṣayān prāpnuyāl lokān kulaṃ caiva samuddharet
03,082.074a tato brahmasaro gacched dharmāraṇyopaśobhitam
03,082.074c pauṇḍarīkam avāpnoti prabhātām eva śarvarīm
03,082.075a tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ
03,082.075c yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet
03,082.076a tato gaccheta rājendra dhenukāṃ lokaviśrutām
03,082.076c ekarātroṣito rājan prayacchet tiladhenukām
03,082.076e sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam
03,082.077a tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ
03,082.077c kapilā saha vatsena parvate vicaraty uta
03,082.077e savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata
03,082.078a teṣūpaspṛśya rājendra padeṣu nṛpasattama
03,082.078c yat kiṃ cid aśubhaṃ karma tat praṇaśyati bhārata
03,082.079a tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ
03,082.079c snāyīta bhasmanā tatra abhigamya vṛṣadhvajam
03,082.080a brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaśavārṣikam
03,082.080c itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati
03,082.081a gaccheta tata udyantaṃ parvataṃ gītanāditam
03,082.081c sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha
03,082.082a tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ
03,082.082c upāstā ca bhavet saṃdhyā tena dvādaśavārṣikī
03,082.083a yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha
03,082.083c tatrābhigamya mucyeta puruṣo yonisaṃkarāt
03,082.084a kṛṣṇaśuklāv ubhau pakṣau gayāyāṃ yo vasen naraḥ
03,082.084c punāty āsaptamaṃ rājan kulaṃ nāsty atra saṃśayaḥ
03,082.085a eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
03,082.085b*0422_01 yāvajjīvakṛtaṃ pāpaṃ māsenaikena śudhyati
03,082.085b*0422_02 tato gayāṃ samāsādya brahmacārī samāhitaḥ
03,082.085c yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet
03,082.086a tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa
03,082.086c aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet
03,082.087a tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ
03,082.087c yatra dharmo mahārāja nityam āste yudhiṣṭhira
03,082.087d*0423_01 tatra kūpodakaṃ pītvā tena snātaḥ śucis tathā
03,082.087d*0423_02 pitṝn devāṃs tu saṃtarpya muktapāpaṃ divaṃ vrajet
03,082.087d*0423_03 mataṅgasyāśramas tatra maharṣer bhāvitātmanaḥ
03,082.087d*0423_04 taṃ praviśyāśramaṃ śrīmac chramaśokavināśanam
03,082.087d*0423_05 gavāmayasya yajñasya phalaṃ prāpnoti mānavaḥ
03,082.087d*0424_01 aṣṭau yasya tu śuklāni lāṅgūlakakudaḥ śiraḥ
03,082.087d*0424_02 uraḥ śiraś ca catvāraḥ sa vṛṣo nīḍa ucyate
03,082.087d*0425_01 gatvā ca tatra dharmātmann aśvamedhaphalaṃ labhet
03,082.087e abhigamya tatas tatra vājimedhaphalaṃ labhet
03,082.088a tato gaccheta rājendra brahmaṇas tīrtham uttamam
03,082.088c tatrārcayitvā rājendra brahmāṇam amitaujasam
03,082.088e rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ
03,082.089a tato rājagṛhaṃ gacchet tīrthasevī narādhipa
03,082.089c upaspṛśya tapodeṣu kākṣīvān iva modate
03,082.090a yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ
03,082.090c yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā
03,082.091a maṇināgaṃ tato gatvā gosahasraphalaṃ labhet
03,082.091c naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ
03,082.091d*0426_01 bhuktavāṃs tatra maṇinā tīrthābhigamya mānavaḥ
03,082.092a daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam
03,082.092c tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate
03,082.093a tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa
03,082.093c ahalyāyā hrade snātvā vrajeta paramāṃ gatim
03,082.093e abhigamya śriyaṃ rājan vindate śriyam uttamām
03,082.094a tatrodapāno dharmajña triṣu lokeṣu viśrutaḥ
03,082.094c tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt
03,082.095a janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ
03,082.095c tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt
03,082.096a tato vinaśanaṃ gacchet sarvapāpapramocanam
03,082.096c vājapeyam avāpnoti somalokaṃ ca gacchati
03,082.096d*0427_01 tato vipāśaṃ dharmajña samāviśya tato 'nagha
03,082.096d*0427_02 guhyaloke mahārāja modate nātra saṃśayaḥ
03,082.097a gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām
03,082.097c vājapeyam avāpnoti sūryalokaṃ ca gacchati
03,082.098a tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam
03,082.098c guhyakeṣu mahārāja modate nātra saṃśayaḥ
03,082.099a kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām
03,082.099c puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati
03,082.100a tato viśālām āsādya nadīṃ trailokyaviśrutām
03,082.100c agniṣṭomam avāpnoti svargalokaṃ ca gacchati
03,082.101a atha māheśvarīṃ dhārāṃ samāsādya narādhipa
03,082.101c aśvamedham avāpnoti kulaṃ caiva samuddharet
03,082.102a divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ
03,082.102c na durgatim avāpnoti vājapeyaṃ ca vindati
03,082.103a maheśvarapadaṃ gacched brahmacārī samāhitaḥ
03,082.103c maheśvarapade snātvā vājimedhaphalaṃ labhet
03,082.104a tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha
03,082.104c kūrmarūpeṇa rājendra asureṇa durātmanā
03,082.104e hriyamāṇāhṛtā rājan viṣṇunā prabhaviṣṇunā
03,082.105a tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira
03,082.105c puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati
03,082.106a tato gaccheta rājendra sthānaṃ nārāyaṇasya tu
03,082.106c sadā saṃnihito yatra harir vasati bhārata
03,082.106d*0428_01 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
03,082.106d*0428_02 ādityā vasavo rudrā janārdanam upāsate
03,082.106e śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ
03,082.107a abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam
03,082.107c aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
03,082.108a tatrodapāno dharmajña sarvapāpapramocanaḥ
03,082.108c samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā
03,082.108e tatropaspṛśya rājendra na durgatim avāpnuyāt
03,082.109a abhigamya mahādevaṃ varadaṃ viṣṇum avyayam
03,082.109c virājati yathā soma ṛṇair mukto yudhiṣṭhira
03,082.110a jātismara upaspṛśya śuciḥ prayatamānasaḥ
03,082.110c jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ
03,082.111a vaṭeśvarapuraṃ gatvā arcayitvā tu keśavam
03,082.111c īpsitāṃl labhate kāmān upavāsān na saṃśayaḥ
03,082.111d*0429_01 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
03,082.112a tatas tu vāmanaṃ gatvā sarvapāpapramocanam
03,082.112c abhivādya hariṃ devaṃ na durgatim avāpnuyāt
03,082.113a bharatasyāśramaṃ gatvā sarvapāpapramocanam
03,082.113c kauśikīṃ tatra seveta mahāpātakanāśinīm
03,082.113e rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ
03,082.114a tato gaccheta dharmajña campakāraṇyam uttamam
03,082.114c tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet
03,082.115a atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam
03,082.115c upoṣya rajanīm ekām agniṣṭomaphalaṃ labhet
03,082.116a tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim
03,082.116c mitrāvaruṇayor lokān āpnoti puruṣarṣabha
03,082.116d*0430_01 trirātropoṣitas tatra agniṣṭomaphalaṃ labhet
03,082.117a kanyāsaṃvedyam āsādya niyato niyatāśanaḥ
03,082.117c manoḥ prajāpater lokān āpnoti bharatarṣabha
03,082.118a kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata
03,082.118c tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ
03,082.119a niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām
03,082.119c aśvamedham avāpnoti viṣṇulokaṃ ca gacchati
03,082.120a ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ
03,082.120c te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ
03,082.121a tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ
03,082.121c tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt
03,082.122a devakūṭaṃ samāsādya brahmarṣigaṇasevitam
03,082.122c aśvamedham avāpnoti kulaṃ caiva samuddharet
03,082.123a tato gaccheta rājendra kauśikasya muner hradam
03,082.123c yatra siddhiṃ parāṃ prāpto viśvāmitro 'tha kauśikaḥ
03,082.124a tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha
03,082.124c aśvamedhasya yat puṇyaṃ tan māsenādhigacchati
03,082.125a sarvatīrthavare caiva yo vaseta mahāhrade
03,082.125c na durgatim avāpnoti vinded bahu suvarṇakam
03,082.126a kumāram abhigatvā ca vīrāśramanivāsinam
03,082.126c aśvamedham avāpnoti naro nāsty atra saṃśayaḥ
03,082.127a agnidhārāṃ samāsādya triṣu lokeṣu viśrutām
03,082.127c agniṣṭomam avāpnoti na ca svargān nivartate
03,082.128a pitāmahasaro gatvā śailarājapratiṣṭhitam
03,082.128c tatrābhiṣekaṃ kurvāṇo agniṣṭomaphalaṃ labhet
03,082.129a pitāmahasya sarasaḥ prasrutā lokapāvanī
03,082.129c kumāradhārā tatraiva triṣu lokeṣu viśrutā
03,082.130a yatra snātvā kṛtārtho 'smīty ātmānam avagacchati
03,082.130c ṣaṣṭhakālopavāsena mucyate brahmahatyayā
03,082.130d*0431_01 tato gaccheta dharmajña tīrthasevanatatparaḥ
03,082.131a śikharaṃ vai mahādevyā gauryās trailokyaviśrutam
03,082.131c samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet
03,082.131d*0432_01 stanakuṇḍam upaspṛśya vājapeyaphalaṃ labhet
03,082.132a tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
03,082.132c hayamedham avāpnoti śakralokaṃ ca gacchati
03,082.133a tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ
03,082.133c aśvamedham avāpnoti śakralokaṃ ca gacchati
03,082.134a nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam
03,082.134c naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha
03,082.134d*0433_01 vājimedhaphalaṃ prāpya śakralokaṃ ca gacchati
03,082.135a kālikāsaṃgame snātvā kauśikyāruṇayor yataḥ
03,082.135c trirātropoṣito vidvān sarvapāpaiḥ pramucyate
03,082.136a urvaśītīrtham āsādya tataḥ somāśramaṃ budhaḥ
03,082.136c kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ
03,082.137a snātvā kokāmukhe puṇye brahmacārī yatavrataḥ
03,082.137c jātismaratvaṃ prāpnoti dṛṣṭam etat purātane
03,082.137d*0434_01 mṛgatuṅgaṃ samāsādya vipāpmā bhavati dvijaḥ
03,082.137d*0434_02 sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati
03,082.138a sakṛn nandāṃ samāsādya kṛtātmā bhavati dvijaḥ
03,082.138c sarvapāpaviśuddhātmā śakralokaṃ ca gacchati
03,082.139a ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam
03,082.139c sarasvatyām upaspṛśya vimānastho virājate
03,082.140a auddālakaṃ mahārāja tīrthaṃ muniniṣevitam
03,082.140c tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate
03,082.141a dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam
03,082.141c vājapeyam avāpnoti naro nāsty atra saṃśayaḥ
03,082.142a tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ
03,082.142c daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet
03,082.143a laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām
03,082.143c vājapeyam avāpnoti vimānasthaś ca pūjyate
03,083.001 pulastya uvāca
03,083.001a atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam
03,083.001c upaspṛśya naro vidvān bhaven nāsty atra saṃśayaḥ
03,083.002a rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā
03,083.002c tal lohityaṃ samāsādya vindyād bahu suvarṇakam
03,083.003a karatoyāṃ samāsādya trirātropoṣito naraḥ
03,083.003c aśvamedham avāpnoti kṛte paitāmahe vidhau
03,083.004a gaṅgāyās tv atha rājendra sāgarasya ca saṃgame
03,083.004c aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ
03,083.005a gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata
03,083.005c trirātropoṣito rājan sarvakāmān avāpnuyāt
03,083.006a tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm
03,083.006c virajaṃ tīrtham āsādya virājati yathā śaśī
03,083.006c*0435_01 **** **** trirātropoṣito naraḥ
03,083.006c*0435_02 aśvamedham avāpnoti
03,083.007a prabhavec ca kule puṇye sarvapāpaṃ vyapohati
03,083.007c gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ
03,083.008a śoṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ
03,083.008c tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet
03,083.009a śoṇasya narmadāyāś ca prabhave kurunandana
03,083.009c vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet
03,083.010a ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa
03,083.010c vājapeyam avāpnoti trirātropoṣito naraḥ
03,083.011a kośalāyāṃ samāsādya kālatīrtha upaspṛśet
03,083.011c vṛśabhaikādaśaphalaṃ labhate nātra saṃśayaḥ
03,083.012a puṣpavatyām upaspṛśya trirātropoṣito naraḥ
03,083.012c gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet
03,083.013a tato badarikātīrthe snātvā prayatamānasaḥ
03,083.013c dīrgham āyur avāpnoti svargalokaṃ ca gacchati
03,083.013d*0436_01 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ
03,083.013d*0436_02 daṇḍākhyam abhigamyaiva gosahasraphalaṃ labhet
03,083.013d*0437_01 lapeṭikāṃ tato gacchet puṇyāṃ puṇyopaśobhitām
03,083.013d*0437_02 vājapeyam avāpnoti devaiḥ sarvaiś ca pūjyate
03,083.014a tato mahendram āsādya jāmadagnyaniṣevitam
03,083.014c rāmatīrthe naraḥ snātvā vājimedhaphalaṃ labhet
03,083.014d*0452_01 vaśiṣṭhaś ca muniśreṣṭho durvāsāś ca mahātapāḥ
03,083.015a mataṅgasya tu kedāras tatraiva kurunandana
03,083.015c tatra snātvā naro rājan gosahasraphalaṃ labhet
03,083.016a śrīparvataṃ samāsādya nadītīra upaspṛśet
03,083.016c aśvamedham avāpnoti svargalokaṃ ca gacchati
03,083.017a śrīparvate mahādevo devyā saha mahādyutiḥ
03,083.017c nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ
03,083.018a tatra devahrade snātvā śuciḥ prayatamānasaḥ
03,083.018c aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati
03,083.019a ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam
03,083.019c vājapeyam avāpnoti nākapṛṣṭhe ca modate
03,083.020a tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ
03,083.020c tatra snātvā naro rājan gosahasraphalaṃ labhet
03,083.020d*0438_01 kāveryāḥ saṃgame caiva snātvā daśaguṇo bhavet
03,083.020d*0438_02 setutīrthaṃ samāsādya brahmahatyām apohati
03,083.021a tatas tīre samudrasya kanyātīrtha upaspṛśet
03,083.021c tatropaspṛśya rājendra sarvapāpaiḥ pramucyate
03,083.022a atha gokarṇam āsādya triṣu lokeṣu viśrutam
03,083.022c samudramadhye rājendra sarvalokanamaskṛtam
03,083.023a yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ
03,083.023c bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ
03,083.024a siddhacāraṇagandharvā mānuṣāḥ pannagās tathā
03,083.024c saritaḥ sāgarāḥ śailā upāsanta umāpatim
03,083.025a tatreśānaṃ samabhyarcya trirātropoṣito naraḥ
03,083.025c daśāśvamedham āpnoti gāṇapatyaṃ ca vindati
03,083.025e uṣya dvādaśarātraṃ tu kṛtātmā bhavate naraḥ
03,083.026a tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam
03,083.026c trirātram uṣitas tatra gosahasraphalaṃ labhet
03,083.027a nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa
03,083.027c gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā
03,083.027e gāthā vā gītikā vāpi tasya saṃpadyate nṛpa
03,083.027f*0439_01 abrāhmaṇasya sāvitrīṃ paṭhatas tu praṇaśyati
03,083.028a saṃvartasya tu viprarṣer vāpīm āsādya durlabhām
03,083.028c rūpasya bhāgī bhavati subhagaś caiva jāyate
03,083.029a tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ
03,083.029c mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ
03,083.030a tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām
03,083.030c gavāmayam avāpnoti vāsuker lokam āpnuyāt
03,083.031a veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet
03,083.031b*0440_01 bāhudāsaṃgame snātvā vājimedhaphalaṃ labhet
03,083.031c varadāsaṃgame snātvā gosahasraphalaṃ labhet
03,083.032a brahmasthānaṃ samāsādya trirātram uṣito naraḥ
03,083.032c gosahasraphalaṃ vindet svargalokaṃ ca gacchati
03,083.033a kuśaplavanam āsādya brahmacārī samāhitaḥ
03,083.033c trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet
03,083.034a tato devahrade ramye kṛṣṇaveṇṇājalodbhave
03,083.034c jātimātrahrade caiva tathā kanyāśrame nṛpa
03,083.035a yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ
03,083.035c agniṣṭomaśataṃ vinded gamanād eva bhārata
03,083.036a sarvadevahrade snātvā gosahasraphalaṃ labhet
03,083.036c jātimātrahrade snātvā bhavej jātismaro naraḥ
03,083.037a tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām
03,083.037c pitṛdevārcanarato gosahasraphalaṃ labhet
03,083.038a daṇḍakāraṇyam āsādya mahārāja upaspṛśet
03,083.038c gosahasraphalaṃ tatra snātamātrasya bhārata
03,083.039a śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanaḥ
03,083.039c na durgatim avāpnoti punāti ca kulaṃ naraḥ
03,083.040a tataḥ śūrpārakaṃ gacchej jāmadagnyaniṣevitam
03,083.040c rāmatīrthe naraḥ snātvā vindyād bahu suvarṇakam
03,083.041a saptagodāvare snātvā niyato niyatāśanaḥ
03,083.041c mahat puṇyam avāpnoti devalokaṃ ca gacchati
03,083.042a tato devapathaṃ gacchen niyato niyatāśanaḥ
03,083.042c devasatrasya yat puṇyaṃ tad avāpnoti mānavaḥ
03,083.043a tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ
03,083.043c vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā
03,083.044a tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ
03,083.044c upaviṣṭo maharṣīṇām uttarīyeṣu bhārata
03,083.045a oṃkāreṇa yathānyāyaṃ samyag uccāritena ca
03,083.045c yena yat pūrvam abhyastaṃ tat tasya samupasthitam
03,083.046a ṛṣayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ
03,083.046c harir nārāyaṇo devo mahādevas tathaiva ca
03,083.047a pitāmahaś ca bhagavān devaiḥ saha mahādyutiḥ
03,083.047c bhṛguṃ niyojayām āsa yājanārthe mahādyutim
03,083.048a tataḥ sa cakre bhagavān ṛṣīṇāṃ vidhivat tadā
03,083.048c sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā
03,083.049a ājyabhāgena vai tatra tarpitās tu yathāvidhi
03,083.049c devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham
03,083.050a tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama
03,083.050c pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā
03,083.051a tatra māsaṃ vased dhīro niyato niyatāśanaḥ
03,083.051c brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ
03,083.052a medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet
03,083.052a*0441_01 **** **** nadīṃ pāpapramocanīm
03,083.052a*0441_02 tatrābhiṣekaṃ kurvīta
03,083.052a*0442_01 **** **** brahmacārī jitendriyaḥ
03,083.052a*0442_02 brāhmaṇān bhojayitvā tu
03,083.052c agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati
03,083.053a tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam
03,083.053c tatra devahrade snātvā gosahasraphalaṃ labhet
03,083.054a ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa
03,083.054c svargaloke mahīyeta naro nāsty atra saṃśayaḥ
03,083.055a tato girivaraśreṣṭhe citrakūṭe viśāṃ pate
03,083.055c mandākinīṃ samāsādya nadīṃ pāpapramocanīm
03,083.056a tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ
03,083.056c aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet
03,083.057a tato gaccheta rājendra bhartṛsthānam anuttamam
03,083.057c yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ
03,083.058a pumāṃs tatra naraśreṣṭha gamanād eva sidhyati
03,083.058c koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet
03,083.058d*0443_01 tato gaccheta rājendra tīrthayātrāparo nṛpa
03,083.058d*0444_01 gosahasram avāpnoti phalaṃ caiva supuṣkalam
03,083.059a pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ
03,083.059c abhigamya mahādevaṃ virājati yathā śaśī
03,083.060a tatra kūpo mahārāja viśruto bharatarṣabha
03,083.060c samudrās tatra catvāro nivasanti yudhiṣṭhira
03,083.061a tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam
03,083.061c niyatātmā naraḥ pūto gaccheta paramāṃ gatim
03,083.062a tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat
03,083.062c yatra tīrṇo mahārāja rāmo dāśarathiḥ purā
03,083.062d*0445_01 tasmiṃs tīrthe mahābāho snātvā pāpaiḥ pramucyate
03,083.063a gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ
03,083.063c vidhūtapāpmā bhavati vājapeyaṃ ca vindati
03,083.063d*0446_01 tato muñjavaṭaṃ gacchet sthānaṃ devasya dhīmataḥ
03,083.064a abhigamya mahādevam abhyarcya ca narādhipa
03,083.064c pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt
03,083.064d*0447_01 tasmiṃs tīrthe tu jāhnavyāṃ snātvā pāpaiḥ pramucyate
03,083.065a tato gaccheta rājendra prayāgam ṛṣisaṃstutam
03,083.065c yatra brahmādayo devā diśaś ca sadigīśvarāḥ
03,083.066a lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā
03,083.066c sanatkumārapramukhās tathaiva paramarṣayaḥ
03,083.067a aṅgiraḥpramukhāś caiva tathā brahmarṣayo 'pare
03,083.067c tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā
03,083.068a saritaḥ sāgarāś caiva gandharvāpsarasas tathā
03,083.068c hariś ca bhagavān āste prajāpatipuraskṛtaḥ
03,083.069a tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī
03,083.069c prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā
03,083.070a tapanasya sutā tatra triṣu lokeṣu viśrutā
03,083.070c yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī
03,083.071a gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam
03,083.071c prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ
03,083.072a prayāgaṃ sapratiṣṭhānaṃ kambalāśvatarau tathā
03,083.072c tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ
03,083.073a tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira
03,083.073c prajāpatim upāsante ṛṣayaś ca mahāvratāḥ
03,083.073e yajante kratubhir devās tathā cakracarā nṛpa
03,083.074a tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata
03,083.074c prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho
03,083.075a śravaṇāt tasya tīrthasya nāmasaṃkīrtanād api
03,083.075c mṛttikālambhanād vāpi naraḥ pāpāt pramucyate
03,083.076a tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ
03,083.076c puṇyaṃ sa phalam āpnoti rājasūyāśvamedhayoḥ
03,083.077a eṣā yajanabhūmir hi devānām api satkṛtā
03,083.077c tatra dattaṃ sūkṣmam api mahad bhavati bhārata
03,083.078a na vedavacanāt tāta na lokavacanād api
03,083.078c matir utkramaṇīyā te prayāgamaraṇaṃ prati
03,083.079a daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ
03,083.079c yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana
03,083.080a cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat
03,083.080c snāta eva tadāpnoti gaṅgāyamunasaṃgame
03,083.081a tatra bhogavatī nāma vāsukes tīrtham uttamam
03,083.081c tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt
03,083.082a tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam
03,083.082c daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana
03,083.082d@013_0002 viśeṣo vai kanakhale prayāge paramaṃ mahat
03,083.082d@013_0003 yady akāryaśataṃ kṛtvā kṛtaṃ gaṅgāvasecanam
03,083.082d@013_0004 sarvaṃ tat tasya gaṅgāpo dahaty agnir ivendhanam
03,083.082d@013_0005 sarvaṃ kṛtayuge puṇyaṃ tretāyāṃ puṣkaraṃ smṛtam
03,083.082d@013_0006 dvāpare 'pi kurukṣetraṃ gaṅgā kaliyuge smṛtā
03,083.082d@013_0007 puṣkare tu tapas tapyed dānaṃ dadyān mahālaye
03,083.082d@013_0008 malaye tv agnim ārohed bhṛgutuṅge tv anāśanam
03,083.082d@013_0009 puṣkare tu kurukṣetre gaṅgāyāṃ magadheṣu ca
03,083.082d@013_0010 snātvā tārayate jantuḥ sapta saptāvarāṃs tathā
03,083.082d@013_0011 punāti kīrtitā pāpaṃ dṛṣṭā bhadraṃ prayacchati
03,083.082d@013_0012 avagāḍhā ca pītā ca punāty āsaptamaṃ kulam
03,083.082d@013_0013 yāvad asthi manuṣyasya gaṅgāyāḥ spṛśate jalam
03,083.082d@013_0014 tāvat sa puruṣo rājan svargaloke mahīyate
03,083.082d@013_0015 yathā puṇyāni tīrthāni puṇyāny āyatanāni ca
03,083.082d@013_0016 upāsya puṇyaṃ labdhvā ca bhavaty amaralokabhāk
03,083.082d@013_0017 na gaṅgāsadṛśaṃ tīrthaṃ na devaḥ keśavāt paraḥ
03,083.082d@013_0018 brāhmaṇebhyaḥ paraṃ nāsti evam āha pitāmahaḥ
03,083.082d013_0001 kurukṣetrasamā gaṅgā yatratatrāvagāhitā
03,083.083a yatra gaṅgā mahārāja sa deśas tat tapovanam
03,083.083c siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam
03,083.084a idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca
03,083.084c suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca
03,083.085a idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham
03,083.085c idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam
03,083.086a maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam
03,083.086c adhītya dvijamadhye ca nirmalatvam avāpnuyāt
03,083.086d*0448_01 śrīmat svargyaṃ tathā puṇyaṃ sapatnaśamanaṃ śivam
03,083.086d*0448_02 medhājananam agryaṃ vai tīrthavaṃśānukīrtanam
03,083.086d*0448_03 aputro labhate putram adhano dhanam āpnuyāt
03,083.086d*0448_04 mahīṃ vijayate rājā vaiśyo dhanam avāpnuyāt
03,083.086d*0448_05 śūdro yathepsitān kāmān brāhmaṇaḥ pāragaḥ paṭhan
03,083.087a yaś cedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ
03,083.087c jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate
03,083.088a gamyāny api ca tīrthāni kīrtitāny agamāni ca
03,083.088c manasā tāni gaccheta sarvatīrthasamīkṣayā
03,083.089a etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ
03,083.089c ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ
03,083.090a evaṃ tvam api kauravya vidhinānena suvrata
03,083.090c vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate
03,083.091a bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chrutidarśanāt
03,083.091c prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ
03,083.091d*0449_01 sadbhiḥ śāstrārthatattvajñair brāhmaṇaiḥ saha gamyatām
03,083.092a nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ
03,083.092c snāti tīrtheṣu kauravya na ca vakramatir naraḥ
03,083.093a tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā
03,083.093c pitaras tāritās tāta sarve ca prapitāmahāḥ
03,083.094a pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa
03,083.094c tava dharmeṇa dharmajña nityam evābhitoṣitāḥ
03,083.095a avāpsyasi ca lokān vai vasūnāṃ vāsavopama
03,083.095c kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm
03,083.096 nārada uvāca
03,083.096a evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ
03,083.096c prītaḥ prītena manasā tatraivāntaradhīyata
03,083.097a bhīṣmaś ca kuruśārdūla śāstratattvārthadarśivān
03,083.097c pulastyavacanāc caiva pṛthivīm anucakrame
03,083.097d*0450_01 evam eṣā mahābhāgā pratiṣṭhāne pratiṣṭhitā
03,083.097d*0450_02 tīrthayātrā mahāpuṇyā sarvapāpapramocanī
03,083.098a anena vidhinā yas tu pṛthivīṃ saṃcariṣyati
03,083.098c aśvamedhaśatasyāgryaṃ phalaṃ pretya sa bhokṣyate
03,083.099a ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam
03,083.099b*0451_01 bhīṣmaḥ kurūṇāṃ pravaro yathā pūrvam avāptavān
03,083.099c netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam
03,083.100a rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata
03,083.100c na gatir vidyate 'nyasya tvām ṛte kurunandana
03,083.101a idaṃ devarṣicaritaṃ sarvatīrthārthasaṃśritam
03,083.101c yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate
03,083.102a ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ
03,083.102c ātreyas tv atha kauṇḍinyo viśvāmitro 'tha gautamaḥ
03,083.103a asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ
03,083.103c bharadvājo vasiṣṭhaś ca munir uddālakas tathā
03,083.104a śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ
03,083.104c durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ
03,083.105a ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ
03,083.105c ebhiḥ saha mahārāja tīrthāny etāny anuvraja
03,083.106a eṣa vai lomaśo nāma devarṣir amitadyutiḥ
03,083.106c sameṣyati tvayā caiva tena sārdham anuvraja
03,083.107a mayā ca saha dharmajña tīrthāny etāny anuvraja
03,083.107c prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ
03,083.108a yathā yayātir dharmātmā yathā rājā purūravāḥ
03,083.108c tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase
03,083.109a yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ
03,083.109c tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva
03,083.110a yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ
03,083.110c yathā vainyo mahātejās tathā tvam api viśrutaḥ
03,083.111a yathā ca vṛtrahā sarvān sapatnān nirdahat purā
03,083.111b*0453_01 trailokyaṃ pālayām āsa devarāḍ vigatajvaraḥ
03,083.111c tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi
03,083.112a svadharmavijitām urvīṃ prāpya rājīvalocana
03,083.112c khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā
03,083.113 vaiśaṃpāyana uvāca
03,083.113a evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ
03,083.113c anujñāpya mahātmānaṃ tatraivāntaradhīyata
03,083.114a yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan
03,083.114c tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat
03,084.001 vaiśaṃpāyana uvāca
03,084.001a bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ
03,084.001c pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ
03,084.002a mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ
03,084.002c astrahetor mahābāhur amitātmā vivāsitaḥ
03,084.003a sa hi vīro 'nuraktaś ca samarthaś ca tapodhana
03,084.003c kṛtī ca bhṛśam apy astre vāsudeva iva prabhuḥ
03,084.004a ahaṃ hy etāv ubhau brahman kṛṣṇāv arinighātinau
03,084.004c abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān
03,084.004e triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau
03,084.005a nārado 'pi tathā veda so 'py aśaṃsat sadā mama
03,084.005c tathāham api jānāmi naranārāyaṇāv ṛṣī
03,084.006a śakto 'yam ity ato matvā mayā saṃpreṣito 'rjunaḥ
03,084.006c indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam
03,084.006e draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ
03,084.007a bhīṣmadroṇāv atirathau kṛpo drauṇiś ca durjayaḥ
03,084.007c dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ
03,084.007e sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā
03,084.007f*0454_01 sarve mahārathāḥ khyātāḥ sarve jitapariśramāḥ
03,084.008a yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ
03,084.008c sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ
03,084.009a so 'śvavegānilabalaḥ śarārcis talanisvanaḥ
03,084.009c rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ
03,084.010a nisṛṣṭa iva kālena yugāntajvalano yathā
03,084.010c mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ
03,084.011a taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān
03,084.011c śvetavājibalākābhṛd gāṇḍīvendrāyudhojjvalaḥ
03,084.012a satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam
03,084.012c udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge
03,084.013a sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ
03,084.013c divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate
03,084.014a alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ
03,084.014c nāsti tv atikriyā tasya raṇe 'rīṇāṃ pratikriyā
03,084.015a taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam
03,084.015c draṣṭāro na hi bībhatsur bhāram udyamya sīdati
03,084.016a vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara
03,084.016c avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā
03,084.017a bhavān anyad vanaṃ sādhu bahvannaṃ phalavac chuci
03,084.017c ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ
03,084.018a yatra kaṃ cid vayaṃ kālaṃ vasantaḥ satyavikramam
03,084.018c pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam
03,084.019a vividhān āśramān kāṃś cid dvijātibhyaḥ pariśrutān
03,084.019c sarāṃsi saritaś caiva ramaṇīyāṃś ca parvatān
03,084.020a ācakṣva na hi no brahman rocate tam ṛte 'rjunam
03,084.020c vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati
03,085.001 vaiśaṃpāyana uvāca
03,085.001a tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ
03,085.001c āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt
03,085.002a brāhmaṇānumatān puṇyān āśramān bharatarṣabha
03,085.002c diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa
03,085.002d*0455_01 yāñ śrutvā gadato rājan viśoko bhavitāsi ha
03,085.002d*0455_02 draupadyā cānayā sārdhaṃ bhrātṛbhiś ca nareśvara
03,085.002d*0455_03 śravaṇāc caiva teṣāṃ tvaṃ puṇyam āpsyasi pāṇḍava
03,085.002d*0455_04 gatvā śataguṇaṃ caiva tebhya eva narottama
03,085.003a pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām
03,085.003c ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathāsmṛti
03,085.004a tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata
03,085.004c yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak
03,085.005a yatra sā gomatī puṇyā ramyā devarṣisevitā
03,085.005c yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ
03,085.006a tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ
03,085.006c śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ
03,085.007a yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ
03,085.007c eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet
03,085.007d*0456_01 yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet
03,085.007d*0456_02 uttārayati saṃtatyā daśa pūrvān daśāvarān
03,085.008a mahānadī ca tatraiva tathā gayaśiro 'nagha
03,085.008c yatrāsau kīrtyate viprair akṣayyakaraṇo vaṭaḥ
03,085.008e yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho
03,085.009a sā ca puṇyajalā yatra phalgunāmā mahānadī
03,085.009c bahumūlaphalā cāpi kauśikī bharatarṣabha
03,085.009e viśvāmitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ
03,085.010a gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ
03,085.010c ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ
03,085.011a pāñcāleṣu ca kauravya kathayanty utpalāvatam
03,085.011c viśvāmitro 'yajad yatra śakreṇa saha kauśikaḥ
03,085.011e yatrānuvaṃśaṃ bhagavāñ jāmadagnyas tathā jagau
03,085.012a viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm
03,085.012c kanyakubje 'pibat somam indreṇa saha kauśikaḥ
03,085.012e tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt
03,085.013a pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam
03,085.013c gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam
03,085.014a yatrāyajata bhūtātmā pūrvam eva pitāmahaḥ
03,085.014c prayāgam iti vikhyātaṃ tasmād bharatasattama
03,085.015a agastyasya ca rājendra tatrāśramavaro mahān
03,085.015b*0457_01 tat tathā tāpasāraṇyaṃ tāpasair upaśobhitam
03,085.015c hiraṇyabinduḥ kathito girau kālaṃjare nṛpa
03,085.016a atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ
03,085.016c mahendro nāma kauravya bhārgavasya mahātmanaḥ
03,085.017a ayajad yatra kaunteya pūrvam eva pitāmahaḥ
03,085.017c yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira
03,085.018a yatrāsau brahmaśāleti puṇyā khyātā viśāṃ pate
03,085.018c dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam
03,085.019a pavitro maṅgalīyaś ca khyāto loke sanātanaḥ
03,085.019c kedāraś ca mataṅgasya mahān āśrama uttamaḥ
03,085.020a kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ
03,085.020c naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān
03,085.021a yatra devavanaṃ ramyaṃ tāpasair upaśobhitam
03,085.021c bāhudā ca nadī yatra nandā ca girimūrdhani
03,085.022a tīrthāni saritaḥ śailāḥ puṇyāny āyatanāni ca
03,085.022c prācyāṃ diśi mahārāja kīrtitāni mayā tava
03,085.023a tisṛṣv anyāsu puṇyāni dikṣu tīrthāni me śṛṇu
03,085.023b*0458_01 vistāreṇa yathābuddhi dikṣu tīrthāni me śṛṇu
03,085.023c saritaḥ parvatāṃś caiva puṇyāny āyatanāni ca
03,086.001 dhaumya uvāca
03,086.001a dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata
03,086.001c vistareṇa yathābuddhi kīrtyamānāni bhārata
03,086.002a yasyām ākhyāyate puṇyā diśi godāvarī nadī
03,086.002c bahvārāmā bahujalā tāpasācaritā śubhā
03,086.003a veṇṇā bhīmarathī cobhe nadyau pāpabhayāpahe
03,086.003c mṛgadvijasamākīrṇe tāpasālayabhūṣite
03,086.004a rājarṣes tatra ca sarin nṛgasya bharatarṣabha
03,086.004c ramyatīrthā bahujalā payoṣṇī dvijasevitā
03,086.005a api cātra mahāyogī mārkaṇḍeyo mahātapāḥ
03,086.005c anuvaṃṣyāṃ jagau gāthāṃ nṛgasya dharaṇīpateḥ
03,086.006a nṛgasya yajamānasya pratyakṣam iti naḥ śrutam
03,086.006c amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
03,086.006d*0459_01 payoṣṇyāṃ yajamānasya vārāhe tīrtha uttame
03,086.006d*0459_02 uddhṛtaṃ bhūtalasthaṃ vā vāyunā samudīritam
03,086.006d*0459_03 payoṣṇyā harate toyaṃ pāpam āmaraṇāntikam
03,086.006d*0459_04 svargād uttuṅgam amalaṃ viṣāṇaṃ yatra śūlinaḥ
03,086.006d*0459_05 svam ātmavihitaṃ dṛṣṭvā martyaḥ śivapuraṃ vrajet
03,086.006d*0459_06 ekataḥ saritaḥ sarvā gaṅgādyāḥ saliloccayāḥ
03,086.006d*0459_07 payoṣṇī caikataḥ puṇyā tīrthebhyo hi matā mama
03,086.006d*0460_01 marutaḥ pariveṣṭāraḥ sadasyāś ca divaukasaḥ
03,086.007a māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam
03,086.007c yūpaś ca bharataśreṣṭha varuṇasrotase girau
03,086.008a praveṇyuttarapārśve tu puṇye kaṇvāśrame tathā
03,086.008c tāpasānām araṇyāni kīrtitāni yathāśruti
03,086.009a vedī śūrpārake tāta jamadagner mahātmanaḥ
03,086.009c ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata
03,086.010a aśokatīrthaṃ martyeṣu kaunteya bahulāśramam
03,086.010c agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira
03,086.011a kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣv eva nararṣabha
03,086.011c tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu
03,086.012a yatra devais tapas taptaṃ mahad icchadbhir āśrame
03,086.012c gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata
03,086.013a śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ
03,086.013c hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ
03,086.014a tatraiva tṛṇasomāgneḥ saṃpannaphalamūlavān
03,086.014c āśramo 'gastyaśiṣyasya puṇyo devasabhe girau
03,086.015a vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ
03,086.015c agastyasyāśramaś caiva bahumūlaphalodakaḥ
03,086.016a surāṣṭreṣv api vakṣyāmi puṇyāny āyatanāni ca
03,086.016c āśramān saritaḥ śailān sarāṃsi ca narādhipa
03,086.017a camasonmajjanaṃ viprās tatrāpi kathayanty uta
03,086.017c prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira
03,086.018a tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham
03,086.018c ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān
03,086.019a tatra devarṣivaryeṇa nāradenānukīrtitaḥ
03,086.019c purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira
03,086.020a puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite
03,086.020c ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate
03,086.020d*0461_01 eṣa nārāyaṇaḥ śrīmān kṣīrārṇavaniketanaḥ
03,086.020d*0461_02 nāgaparyaṅkam utsṛjya hy āgato mathurāṃ purīm
03,086.021a puṇyā dvāravatī tatra yatrāste madhusūdanaḥ
03,086.021c sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ
03,086.022a ye ca vedavido viprā ye cādhyātmavido janāḥ
03,086.022c te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam
03,086.023a pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate
03,086.023b*0462_01 maṅgaḷaṃ bhagavān viṣṇur maṅgaḷaṃ madhusūdanaḥ
03,086.023b*0462_02 maṅgaḷaṃ puṇḍarīkākṣo maṅgaḷaṃ garuḍadhvajaḥ
03,086.023c puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam
03,086.024a trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ
03,086.024b*0463_01 avyayātmā mahātmā ca kṣetrajñaḥ parameśvaraḥ
03,086.024c āste harir acintyātmā tatraiva madhusūdanaḥ
03,087.001 dhaumya uvāca
03,087.001a avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi
03,087.001c yāni tatra pavitrāṇi puṇyāny āyatanāni ca
03,087.002a priyaṅgvāmravanopetā vānīravanamālinī
03,087.002c pratyaksrotā nadī puṇyā narmadā tatra bhārata
03,087.002d*0464_01 trailokye yāni tīrthāni puṇyāny āyatanāni ca
03,087.002d*0464_02 saridvanāni śailendrā devāś ca sapitāmahāḥ
03,087.002d*0464_03 narmadāyāṃ kuruśreṣṭha saha siddharṣicāraṇaiḥ
03,087.002d*0464_04 snātum āyānti puṇyaughaiḥ sadā vāriṣu bhārata
03,087.003a niketaḥ khyāyate puṇyo yatra viśravaso muneḥ
03,087.003c jajñe dhanapatir yatra kubero naravāhanaḥ
03,087.004a vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ
03,087.004c divyapuṣpaphalās tatra pādapā haritacchadāḥ
03,087.005a tasya śailasya śikhare saras tatra ca dhīmataḥ
03,087.005c praphullanalinaṃ rājan devagandharvasevitam
03,087.006a bahvāścaryaṃ mahārāja dṛśyate tatra parvate
03,087.006c puṇye svargopame divye nityaṃ devarṣisevite
03,087.007a hradinī puṇyatīrthā ca rājarṣes tatra vai sarit
03,087.007c viśvāmitranadī pārā puṇyā parapuraṃjaya
03,087.008a yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ
03,087.008c papāta sa punar lokāṃl lebhe dharmān sanātanān
03,087.009a tatra puṇyahradas tāta mainākaś caiva parvataḥ
03,087.009c bahumūlaphalo vīra asito nāma parvataḥ
03,087.010a āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira
03,087.010c cyavanasyāśramaś caiva khyātaḥ sarvatra pāṇḍava
03,087.010e tatrālpenaiva sidhyanti mānavās tapasā vibho
03,087.011a jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām
03,087.011c āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ
03,087.012a tataḥ puṇyatamā rājan satataṃ tāpasāyutā
03,087.012c ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa
03,087.012e khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam
03,087.013a pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata
03,087.013c vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ
03,087.014a apy atra saṃstavārthāya prajāpatir atho jagau
03,087.014c puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara
03,087.015a manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
03,087.015c pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate
03,088.001 dhaumya uvāca
03,088.001a udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai
03,088.001c tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca
03,088.001d*0465_01 śṛṇuṣvāvahito bhūtvā mama mantrayataḥ prabho
03,088.001d*0465_02 kathāpratigraho vīra śraddhāṃ janayate śubhām
03,088.002a sarasvatī puṇyavahā hradinī vanamālinī
03,088.002c samudragā mahāvegā yamunā yatra pāṇḍava
03,088.003a tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam
03,088.003c yatra sārasvatair iṣṭvā gacchanty avabhṛthaṃ dvijāḥ
03,088.004a puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha
03,088.004c sahadevo 'yajad yatra śamyākṣepeṇa bhārata
03,088.005a etasminn eva cārtheyam indragītā yudhiṣṭhira
03,088.005c gāthā carati loke 'smin gīyamānā dvijātibhiḥ
03,088.006a agnayaḥ sahadevena ye citā yamunām anu
03,088.006c śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ
03,088.007a tatraiva bharato rājā cakravartī mahāyaśāḥ
03,088.007c viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat
03,088.008a kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā
03,088.008c atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ
03,088.009a sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā
03,088.009c vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā
03,088.010a dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira
03,088.010b*0466_01 nyagrodhākhyas tu puṇyākhyaḥ pāñcālyo dvipadāṃ vara
03,088.010b*0466_02 dālbhyaghoṣaś ca dālbhyaś ca dharaṇīstho mahātmanaḥ
03,088.010b*0466_03 kaunteyānantayaśasaḥ suvratasyāmitaujasaḥ
03,088.010b*0466_04 āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ
03,088.010c tatra vaivarṇyavarṇau ca supuṇyau manujādhipa
03,088.011a vedajñau vedaviditau vidyāvedavidāv ubhau
03,088.011c yajantau kratubhir nityaṃ puṇyair bharatasattama
03,088.012a sametya bahuśo devāḥ sendrāḥ savaruṇāḥ purā
03,088.012c viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai
03,088.013a ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ
03,088.013c palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ
03,088.014a yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam
03,088.014c svaṃ svaṃ toyam upādāya parivāryopatasthire
03,088.015a api cātra mahārāja svayaṃ viśvāvasur jagau
03,088.015c imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ
03,088.016a yajamānasya vai devāñ jamadagner mahātmanaḥ
03,088.016c āgamya saritaḥ sarvā madhunā samatarpayan
03,088.017a gandharvayakṣarakṣobhir apsarobhiś ca śobhitam
03,088.017c kirātakiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam
03,088.018a bibheda tarasā gaṅgā gaṅgādvāre yudhiṣṭhira
03,088.018c puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam
03,088.019a sanatkumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā
03,088.019c parvataś ca purur nāma yatra jātaḥ purūravāḥ
03,088.020a bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ
03,088.020c sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ
03,088.021a yac ca bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha
03,088.021c nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ
03,088.022a tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu
03,088.022c āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ
03,088.023a uṣṇatoyavahā gaṅga śītatoyavahāparā
03,088.023c suvarṇasikatā rājan viśālāṃ badarīm anu
03,088.024a ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ
03,088.024c prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum
03,088.025a yatra nārāyaṇo devaḥ paramātmā sanātanaḥ
03,088.025c tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca
03,088.026a tat puṇyaṃ tat paraṃ brahma tat tīrthaṃ tat tapovanam
03,088.026b*0467_01 tat paraṃ paramaṃ devaṃ bhūtānām īśvareśvaram
03,088.026b*0467_02 śāśvataṃ paramaṃ caiva dhātāraṃ paramaṃ padam
03,088.026b*0467_03 yaṃ viditvā na śocanti vidvāṃsaḥ śāstradṛṣṭayaḥ
03,088.026c tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ
03,088.027a ādidevo mahāyogī yatrāste madhusūdanaḥ
03,088.027c puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā
03,088.028a etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate
03,088.028c kīrtitāni naraśreṣṭha tīrthāny āyatanāni ca
03,088.029a etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ
03,088.029c ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ
03,088.030a caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ
03,088.030c bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi
03,089.001 vaiśaṃpāyana uvāca
03,089.001a evaṃ saṃbhāṣamāṇe tu dhaumye kauravanandana
03,089.001c lomaśaḥ sumahātejā ṛṣis tatrājagāma ha
03,089.002a taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te
03,089.002c udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ
03,089.003a tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ
03,089.003c papracchāgamane hetum aṭane ca prayojanam
03,089.004a sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ
03,089.004c uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān
03,089.005a saṃcarann asmi kaunteya sarvalokān yadṛcchayā
03,089.005c gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram
03,089.006a tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam
03,089.006c śakrasyārdhāsanagataṃ tatra me vismayo mahān
03,089.006e āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam
03,089.007a āha māṃ tatra deveśo gaccha pāṇḍusutān iti
03,089.007c so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam
03,089.008a vacanāt puruhūtasya pārthasya ca mahātmanaḥ
03,089.008c ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana
03,089.009a bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tac chṛṇu
03,089.009c yat tvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha
03,089.010a tad astram āptaṃ pārthena rudrād apratimaṃ mahat
03,089.010c yat tad brahmaśiro nāma tapasā rudram āgatam
03,089.011a amṛtād utthitaṃ raudraṃ tal labdhaṃ savyasācinā
03,089.011c tat samantraṃ sasaṃhāraṃ saprāyaścittamaṅgalam
03,089.012a vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira
03,089.012c yamāt kuberād varuṇād indrāc ca kurunandana
03,089.012e astrāṇy adhītavān pārtho divyāny amitavikramaḥ
03,089.013a viśvāvasoś ca tanayād gītaṃ nṛttaṃ ca sāma ca
03,089.013c vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi
03,089.014a evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān
03,089.014c sukhaṃ vasati bībhatsur anujasyānujas tava
03,089.015a yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt
03,089.015c tac ca te kathayiṣyāmi yudhiṣṭhira nibodha me
03,089.016a bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ
03,089.016c brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama
03,089.017a āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ
03,089.017c surakāryaṃ mahat kṛtvā yad āśakyaṃ divaukasaiḥ
03,089.018a tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya
03,089.018c tapaso hi paraṃ nāsti tapasā vindate mahat
03,089.019a ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha
03,089.019b*0468_01 satyasaṃdhaṃ mahotsāhaṃ mahāvīryaṃ mahābalam
03,089.019b*0468_02 mahāhaveṣv apratimaṃ mahāyuddhaviśāradam
03,089.019b*0468_03 mahādhanurdharaṃ vīraṃ mahāstraṃ varavarṇinam
03,089.019b*0468_04 maheśvarasutaprakhyam ādityatanayaṃ prabhum
03,089.019b*0468_05 tathā jñānagatiṃ skandhaṃ sahajolbaṇapauruṣam
03,089.019c na sa pārthasya saṃgrāme kalām arhati ṣoḍaśīm
03,089.020a yac cāpi te bhayaṃ tasmān manasistham ariṃdama
03,089.020c tac cāpy apahariṣyāmi savyasācāv ihāgate
03,089.021a yac ca te mānasaṃ vīra tīrthayātrām imāṃ prati
03,089.021c tac ca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam
03,089.022a yac ca kiṃ cit tapoyuktaṃ phalaṃ tīrtheṣu bhārata
03,089.022c maharṣir eṣa yad brūyāt tac chraddheyam ananyathā
03,090.001 lomaśa uvāca
03,090.001a dhanaṃjayena cāpy uktaṃ yat tac chṛṇu yudhiṣṭhira
03,090.001c yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā
03,090.002a tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana
03,090.002c śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam
03,090.003a sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati
03,090.003c tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam
03,090.004a yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ
03,090.004c tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt
03,090.005a bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ
03,090.005c rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca
03,090.006a dadhīca iva devendraṃ yathā cāpy aṅgirā ravim
03,090.006c tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama
03,090.007a yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ
03,090.007c tvayābhiguptān kaunteyān nātivarteyur antikāt
03,090.008a so 'ham indrasya vacanān niyogād arjunasya ca
03,090.008b*0469_01 āgatas tvāṃ mahābāho kuru puṇyaṃ yudhiṣṭhira
03,090.008c rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha
03,090.009a dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana
03,090.009c idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha
03,090.010a iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira
03,090.010c manvādibhir mahārāja tīrthayātrā bhayāpahā
03,090.011a nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt
03,090.011c snāti tīrtheṣu kauravya na ca vakramatir naraḥ
03,090.012a tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ
03,090.012c vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi
03,090.013a yathā bhagīratho rājā rājānaś ca gayādayaḥ
03,090.013c yathā yayātiḥ kaunteya tathā tvam api pāṇḍava
03,090.014 yudhiṣṭhira uvāca
03,090.014a na harṣāt saṃprapaśyāmi vākyasyāsyottaraṃ kva cit
03,090.014c smared dhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ
03,090.015a bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ
03,090.015c vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ
03,090.016a yac ca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati
03,090.016c dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me
03,090.017a tad yadā manyase brahman gamanaṃ tīrthadarśane
03,090.017c tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ
03,090.018 vaiśaṃpāyana uvāca
03,090.018a gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt
03,090.018c laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi
03,090.019 yudhiṣṭhira uvāca
03,090.019a bikṣābhujo nivartantāṃ brāhmaṇā yatayaś ca ye
03,090.019b*0470_01 kṣuttṛṣṇādhvaśramāyāsaśītārtim asahiṣṇavaḥ
03,090.019b*0470_02 te sarve vinivartantāṃ ye ca miṣṭabhujo dvijāḥ
03,090.019b*0470_03 pakvānnalehyapānānāṃ māṃsānāṃ ca vikalpakāḥ
03,090.019b*0470_04 te 'pi sarve nivartantāṃ ye ca sūdānuyāyinaḥ
03,090.019b*0470_05 mayā yathocitā jīvyaiḥ saṃvibhaktāś ca vṛttibhiḥ
03,090.019c ye cāpy anugatāḥ paurā rājabhaktipuraskṛtāḥ
03,090.020a dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te
03,090.020c sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ
03,090.021a sa ced yathocitāṃ vṛttiṃ na dadyān manujeśvaraḥ
03,090.021c asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati
03,090.022 vaiśaṃpāyana uvāca
03,090.022a tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ
03,090.022c viprāś ca yatayo yuktā jagmur nāgapuraṃ prati
03,090.023a tān sarvān dharmarājasya premṇā rājāmbikāsutaḥ
03,090.023c pratijagrāha vidhivad dhanaiś ca samatarpayat
03,090.024a tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha
03,090.024c lomaśena ca suprītas trirātraṃ kāmyake 'vasat
03,091.001 vaiśaṃpāyana uvāca
03,091.001a tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ
03,091.001c abhigamya tadā rājann idaṃ vacanam abruvan
03,091.002a rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha
03,091.002c devarṣiṇā ca sahito lomaśena mahātmanā
03,091.003a asmān api mahārāja netum arhasi pāṇḍava
03,091.003c asmābhir hi na śakyāni tvad ṛte tāni kaurava
03,091.004a śvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca
03,091.004c agamyāni narair alpais tīrthāni manujeśvara
03,091.005a bhavanto bhrātaraḥ śūrā dhanurdharavarāḥ sadā
03,091.005c bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta
03,091.006a bhavatprasādād dhi vayaṃ prāpnuyāma phalaṃ śubham
03,091.006c tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ pate
03,091.007a tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ
03,091.007c bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa
03,091.008a bhavān api narendrasya kārtavīryasya bhārata
03,091.008c aṣṭakasya ca rājarṣer lomapādasya caiva ha
03,091.009a bharatasya ca vīrasya sārvabhaumasya pārthiva
03,091.009c dhruvaṃ prāpsyasi duṣprāpāṃl lokāṃs tīrthapariplutaḥ
03,091.010a prabhāsādīni tīrthāni mahendrādīṃś ca parvatān
03,091.010c gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn
03,091.010e tvayā saha mahīpāla draṣṭum icchāmahe vayam
03,091.010f*0471_01 bhavadbhiḥ pālitāḥ śūrais tīrthāny āyatanāni ca
03,091.011a yadi te brāhmaṇeṣv asti kā cit prītir janādhipa
03,091.011c kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase
03,091.012a tīrthāni hi mahābāho tapovighnakaraiḥ sadā
03,091.012c anukīrṇāni rakṣobhis tebhyo nas trātum arhasi
03,091.013a tīrthāny uktāni dhaumyena nāradena ca dhīmatā
03,091.013b*0472_01 nāradasya ca rājendra devarṣeḥ parvatasya ca
03,091.013c yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ
03,091.014a vidhivat tāni sarvāṇi paryaṭasva narādhipa
03,091.014b*0473_01 ṛṣikulyāś ca kārtsnyena loḍayasva yudhiṣṭhira
03,091.014c dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ
03,091.015a sa tathā pūjyamānas tair harṣād aśrupariplutaḥ
03,091.015c bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ
03,091.015e bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ
03,091.016a lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam
03,091.016c tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī
03,091.016e draupadyā cānavadyāṅgyā gamanāya mano dadhe
03,091.017a atha vyāso mahābhāgas tathā nāradaparvatau
03,091.017c kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ
03,091.018a teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi
03,091.018c satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan
03,091.019a yudhiṣṭhira yamau bhīma manasā kurutārjavam
03,091.019c manasā kṛtaśaucā vai śuddhās tīrthāni gacchata
03,091.020a śarīraniyamaṃ hy āhur brāhmaṇā mānuṣaṃ vratam
03,091.020c manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ
03,091.021a mano hy aduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa
03,091.021c maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata
03,091.022a te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyamavrataiḥ
03,091.022c daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha
03,091.023a te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ
03,091.023c kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ
03,091.024a lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca
03,091.024c nāradasya ca rājendra devarṣeḥ parvatasya ca
03,091.025a dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ
03,091.025c mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ
03,091.026a kaṭhināni samādāya cīrājinajaṭādharāḥ
03,091.026c abhedyaiḥ kavacair yuktās tīrthāny anvacaraṃs tadā
03,091.027a indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ
03,091.027c mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ
03,091.028a sāyudhā baddhaniṣṭriṃśās tūṇavantaḥ samārgaṇāḥ
03,091.028c prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya
03,092.001 yudhiṣṭhira uvāca
03,092.001a na vai nirguṇam ātmānaṃ manye devarṣisattama
03,092.001c tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ
03,092.002a parāṃś ca nirguṇān manye na ca dharmaratān api
03,092.002c te ca lomaśa loke 'sminn ṛdhyante kena ketunā
03,092.003 lomaśa uvāca
03,092.003a nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃ cana
03,092.003c yad adharmeṇa vardherann adharmarucayo janāḥ
03,092.004a vardhaty adharmeṇa naras tato bhadrāṇi paśyati
03,092.004c tataḥ sapatnāñ jayati samūlas tu vinaśyati
03,092.004d*0474_01 yatra dharmeṇa vardhante rājāno rājasattama
03,092.004d*0474_02 sarvān sapatnān bādhante rājyaṃ caiṣāṃ vivardhate
03,092.005a mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate
03,092.005c vardhamānā hy adharmeṇa kṣayaṃ copagatāḥ punaḥ
03,092.006a purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho
03,092.006c arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ
03,092.007a tīrthāni devā viviśur nāviśan bhāratāsurāḥ
03,092.007c tān adharmakṛto darpaḥ pūrvam eva samāviśat
03,092.008a darpān mānaḥ samabhavan mānāt krodho vyajāyata
03,092.008c krodhād ahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat
03,092.009a tān alajjān gatahrīkān hīnavṛttān vṛthāvratān
03,092.009c kṣamā lakṣmīś ca dharmaś ca nacirāt prajahus tataḥ
03,092.009e lakṣmīs tu devān agamad alakṣmīr asurān nṛpa
03,092.010a tān alakṣmīsamāviṣṭān darpopahatacetasaḥ
03,092.010c daiteyān dānavāṃś caiva kalir apy āviśat tataḥ
03,092.011a tān alakṣmīsamāviṣṭān dānavān kalinā tathā
03,092.011c darpābhibhūtān kaunteya kriyāhīnān acetasaḥ
03,092.012a mānābhibhūtān acirād vināśaḥ pratyapadyata
03,092.012c niryaśasyās tato daityāḥ kṛtsnaśo vilayaṃ gatāḥ
03,092.012d*0475_01 adharmarucayo rājann alakṣmyā samadhiṣṭhitāḥ
03,092.013a devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca
03,092.013c abhyagacchan dharmaśīlāḥ puṇyāny āyatanāni ca
03,092.014a tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava
03,092.014c prajahuḥ sarvapāpāni śreyaś ca pratipedire
03,092.015a evaṃ hi dānavantaś ca kriyāvantaś ca sarvaśaḥ
03,092.015c tīrthāny agacchan vibudhās tenāpur bhūtim uttamām
03,092.016a tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ
03,092.016c punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ
03,092.017a yathaiva hi nṛgo rājā śibir auśīnaro yathā
03,092.017c bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ
03,092.018a caramāṇās tapo nityaṃ sparśanād ambhasaś ca te
03,092.018c tīrthābhigamanāt pūtā darśanāc ca mahātmanām
03,092.019a alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate
03,092.019c tathā tvam api rājendra labdhāsi vipulāṃ śriyam
03,092.020a yathā cekṣvākur acarat saputrajanabāndhavaḥ
03,092.020c mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ
03,092.021a kīrtiṃ puṇyām avindanta yathā devās tapobalāt
03,092.021c devarṣayaś ca kārtsnyena tathā tvam api vetsyase
03,092.022a dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ
03,092.022c nacirād vinaśiṣyanti daityā iva na saṃśayaḥ
03,093.001 vaiśaṃpāyana uvāca
03,093.001a te tathā sahitā vīrā vasantas tatra tatra ha
03,093.001c krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ
03,093.002a tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa
03,093.002c kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata
03,093.003a tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ
03,093.003c kanyātīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ
03,093.004a vālakoṭyāṃ vṛṣaprasthe girāv uṣya ca pāṇḍavāḥ
03,093.004c bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam
03,093.005a prayāge devayajane devānāṃ pṛthivīpate
03,093.005c ūṣur āplutya gātrāṇi tapaś cātasthur uttamam
03,093.006a gaṅgāyamunayoś caiva saṃgame satyasaṃgarāḥ
03,093.006c vipāpmāno mahātmāno viprebhyaḥ pradadur vasu
03,093.007a tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ
03,093.007c jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata
03,093.008a tatra te nyavasan vīrās tapaś cātasthur uttamam
03,093.008c saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān
03,093.009a tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam
03,093.009c rājarṣiṇā puṇyakṛtā gayenānupamadyute
03,093.010a saro gayaśiro yatra puṇyā caiva mahānadī
03,093.010b*0476_01 vānīramālinī ramyā nadī pulinaśobhitā
03,093.010b*0476_02 divyaṃ pavitrakūṭaṃ ca pavitradharaṇīdharam
03,093.010c ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam
03,093.011a agastyo bhagavān yatra gato vaivasvataṃ prati
03,093.011c uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ
03,093.012a sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate
03,093.012c yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk
03,093.013a tatra te pāṇḍavā vīrāś cāturmāsyais tadejire
03,093.013c ṛṣiyajñena mahatā yatrākṣayavaṭo mahān
03,093.013d*0477_01 akṣaye devayajane akṣayaṃ yatra vai phalam
03,093.013d*0477_02 te tu tatropavāsāṃs tu cakrur niścitamānasāḥ
03,093.014a brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ
03,093.014c cāturmāsyenāyajanta ārṣeṇa vidhinā tadā
03,093.015a tatra vidyātaponityā brāhmaṇā vedapāragāḥ
03,093.015c kathāḥ pracakrire puṇyāḥ sadasisthā mahātmanām
03,093.016a tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ
03,093.016c śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam
03,093.017a amūrtarayasaḥ putro gayo rājarṣisattamaḥ
03,093.017c puṇyāni yasya karmāṇi tāni me śṛṇu bhārata
03,093.018a yasya yajño babhūveha bahvanno bahudakṣiṇaḥ
03,093.018c yatrānnaparvatā rājañ śataśo 'tha sahasraśaḥ
03,093.019a ghṛtakulyāś ca dadhnaś ca nadyo bahuśatās tathā
03,093.019c vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ
03,093.020a ahany ahani cāpy etad yācatāṃ saṃpradīyate
03,093.020c anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam
03,093.021a tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ
03,093.021c na sma prajñāyate kiṃ cid brahmaśabdena bhārata
03,093.022a puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā
03,093.022c āpūrṇam āsīc chabdena tad apy āsīn mahādbhutam
03,093.023a tatra sma gāthā gāyanti manuṣyā bharatarṣabha
03,093.023c annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ
03,093.024a gayasya yajñe ke tv adya prāṇino bhoktum īpsavaḥ
03,093.024c yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ
03,093.025a na sma pūrve janāś cakrur na kariṣyanti cāpare
03,093.025c gayo yad akarod yajñe rājarṣir amitadyutiḥ
03,093.026a kathaṃ nu devā haviṣā gayena paritarpitāḥ
03,093.026c punaḥ śakṣyanty upādātum anyair dattāni kāni cit
03,093.026d*0478_01 sikatā vā yathā loka yathā vā divi tārakāḥ
03,093.026d*0478_02 yathā vā varṣato dhārā asaṃkhyeyāḥ sma kena cit
03,093.026d*0478_03 tathā gaṇayituṃ śakyā gayayajñe na dakṣiṇāḥ
03,093.027a evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ
03,093.027c babhūvur asya sarasaḥ samīpe kurunandana
03,094.001 vaiśaṃpāyana uvāca
03,094.001a tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ
03,094.001c agastyāśramam āsādya durjayāyām uvāsa ha
03,094.002a tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ
03,094.002c agastyeneha vātāpiḥ kimartham upaśāmitaḥ
03,094.003a āsīd vā kiṃprabhāvaś ca sa daityo mānavāntakaḥ
03,094.003c kimarthaṃ codgato manyur agastyasya mahātmanaḥ
03,094.004 lomaśa uvāca
03,094.004a ilvalo nāma daiteya āsīt kauravanandana
03,094.004c maṇimatyāṃ puri purā vātāpis tasya cānujaḥ
03,094.005a sa brāhmaṇaṃ tapoyuktam uvāca ditinandanaḥ
03,094.005c putraṃ me bhagavān ekam indratulyaṃ prayacchatu
03,094.006a tasmai sa brāhmaṇo nādāt putraṃ vāsavasaṃmitam
03,094.006c cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam
03,094.006d*0479_01 tadā prabhṛti rājendra brahmahāsurasattamaḥ
03,094.006d*0479_02 manyumān bhrātaraṃ chāgaṃ māyāvī pracakāra ha
03,094.006d*0479_03 meṣarūpī ca vātāpiḥ kāmarūpo 'bhavat kṣaṇāt
03,094.006d*0479_04 saṃskṛtya bhojayati taṃ viprān sa sma jighāṃsati
03,094.007a samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam
03,094.007c sa punar deham āsthāya jīvan sma pratidṛśyate
03,094.008a tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam
03,094.008c taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat
03,094.008d*0480_01 tām ilvalena mahatā svareṇa giram īritām
03,094.008d*0480_02 śrutvātimāyo balavān kṣipraṃ brāhmaṇakaṇṭakaḥ
03,094.009a tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ
03,094.009c vātāpiḥ prahasan rājan niścakrāma viśāṃ pate
03,094.010a evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ
03,094.010c hiṃsayām āsa daiteya ilvalo duṣṭacetanaḥ
03,094.011a agastyaś cāpi bhagavān etasmin kāla eva tu
03,094.011c pitṝn dadarśa garte vai lambamānān adhomukhān
03,094.012a so 'pṛcchal lambamānāṃs tān bhavanta iha kiṃparāḥ
03,094.012b*0481_01 kimarthaṃ veha lambadhvaṃ garte yūyam adhomukhāḥ
03,094.012c saṃtānahetor iti te tam ūcur brahmavādinaḥ
03,094.013a te tasmai kathayām āsur vayaṃ te pitaraḥ svakāḥ
03,094.013c gartam etam anuprāptā lambāmaḥ prasavārthinaḥ
03,094.014a yadi no janayethās tvam agastyāpatyam uttamam
03,094.014c syān no 'smān nirayān mokṣas tvaṃ ca putrāpnuyā gatim
03,094.015a sa tān uvāca tejasvī satyadharmaparāyaṇaḥ
03,094.015c kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ
03,094.015d*0482_01 sa cātha janayām āsa bhāratāpatyam uttamam
03,094.015d*0482_02 lebhire pitaraś cāsya lokān rājan yathepsitān
03,094.016a tataḥ prasavasaṃtānaṃ cintayan bhagavān ṛṣiḥ
03,094.016c ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam
03,094.016d*0483_01 ṛṣir hi pratapā nāma vidhāya varam uttamam
03,094.017a sa tasya tasya sattvasya tat tad aṅgam anuttamam
03,094.017c saṃbhṛtya tatsamair aṅgair nirmame striyam uttamām
03,094.018a sa tāṃ vidarbharājāya putrakāmāya tāmyate
03,094.018c nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ
03,094.019a sā tatra jajñe subhagā vidyutsaudāminī yathā
03,094.019c vibhrājamānā vapusā vyavardhata śubhānanā
03,094.020a jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ
03,094.020c praharṣeṇa dvijātibhyo nyavedayata bhārata
03,094.021a abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa
03,094.021c lopāmudreti tasyāś ca cakrire nāma te dvijāḥ
03,094.022a vavṛdhe sā mahārāja bibhratī rūpam uttamam
03,094.022c apsv ivotpalinī śīghram agner iva śikhā śubhā
03,094.023a tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ
03,094.023c dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ
03,094.024a sā sma dāsīśatavṛtā madhye kanyāśatasya ca
03,094.024c āste tejasvinī kanyā rohiṇīva divi prabho
03,094.025a yauvanasthām api ca tāṃ śīlācārasamanvitām
03,094.025c na vavre puruṣaḥ kaś cid bhayāt tasya mahātmanaḥ
03,094.026a sā tu satyavatī kanyā rūpeṇāpsaraso 'py ati
03,094.026c toṣayām āsa pitaraṃ śīlena svajanaṃ tathā
03,094.027a vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā
03,094.027c manasā cintayām āsa kasmai dadyāṃ sutām iti
03,095.001 lomaśa uvāca
03,095.001a yadā tv amanyatāgastyo gārhasthye tāṃ kṣamām iti
03,095.001c tadābhigamya provāca vaidarbhaṃ pṛthivīpatim
03,095.002a rājan niveśe buddhir me vartate putrakāraṇāt
03,095.002c varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me
03,095.003a evam uktaḥ sa muninā mahīpālo vicetanaḥ
03,095.003c pratyākhyānāya cāśaktaḥ pradātum api naicchata
03,095.004a tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ
03,095.004c maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet
03,095.005a taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim
03,095.005c lopāmudrābhigamyedaṃ kāle vacanam abravīt
03,095.006a na matkṛte mahīpāla pīḍām abhyetum arhasi
03,095.006c prayaccha mām agastyāya trāhy ātmānaṃ mayā pitaḥ
03,095.007a duhitur vacanād rājā so 'gastyāya mahātmane
03,095.007c lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate
03,095.008a prāpya bhāryām agastyas tu lopāmudrām abhāṣata
03,095.008c mahārhāṇy utsṛjaitāni vāsāṃsy ābharaṇāni ca
03,095.009a tataḥ sā darśanīyāni mahārhāṇi tanūni ca
03,095.009c samutsasarja rambhorūr vasanāny āyatekṣaṇā
03,095.010a tataś cīrāṇi jagrāha valkalāny ajināni ca
03,095.010c samānavratacaryā ca babhūvāyatalocanā
03,095.011a gaṅgādvāram athāgamya bhagavān ṛṣisattamaḥ
03,095.011c ugram ātiṣṭhata tapaḥ saha patnyānukūlayā
03,095.012a sā prītyā bahumānāc ca patiṃ paryacarat tadā
03,095.012c agastyaś ca parāṃ prītiṃ bhāryāyām akarot prabhuḥ
03,095.013a tato bahutithe kāle lopāmudrāṃ viśāṃ pate
03,095.013c tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ
03,095.014a sa tasyāḥ paricāreṇa śaucena ca damena ca
03,095.014c śriyā rūpeṇa ca prīto maithunāyājuhāva tām
03,095.015a tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī
03,095.015c tadā sapraṇayaṃ vākyaṃ bhagavantam athābravīt
03,095.016a asaṃśayaṃ prajāhetor bhāryāṃ patir avindata
03,095.016c yā tu tvayi mama prītis tām ṛṣe kartum arhasi
03,095.017a yathā pitur gṛhe vipra prāsāde śayanaṃ mama
03,095.017c tathāvidhe tvaṃ śayane mām upaitum ihārhasi
03,095.018a icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam
03,095.018c upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā
03,095.018d*0484_01 anyathā nopatiṣṭheyaṃ cīrakāṣāyavāsinī
03,095.018d*0484_02 naivāpavitro viprarṣe bhūṣaṇo 'yaṃ kathaṃ cana
03,095.019 agastya uvāca
03,095.019a na vai dhanāni vidyante lopāmudre tathā mama
03,095.019c yathāvidhāni kalyāṇi pitus tava sumadhyame
03,095.020 lopāmudrovāca
03,095.020a īśo 'si tapasā sarvaṃ samāhartum iheśvara
03,095.020c kṣaṇena jīvaloke yad vasu kiṃ cana vidyate
03,095.021 agastya uvāca
03,095.021a evam etad yathāttha tvaṃ tapovyayakaraṃ tu me
03,095.021c yathā tu me na naśyeta tapas tan māṃ pracodaya
03,095.022 lopāmudrovāca
03,095.022a alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana
03,095.022c na cānyathāham icchāmi tvām upaituṃ kathaṃ cana
03,095.023a na cāpi dharmam icchāmi viloptuṃ te tapodhana
03,095.023c etat tu me yathākāmaṃ saṃpādayitum arhasi
03,095.024 agastya uvāca
03,095.024a yady eṣa kāmaḥ subhage tava buddhyā viniścitaḥ
03,095.024a*0485_01 **** **** mama dharmavilopakaḥ
03,095.024a*0485_02 kāme kṛte cariṣyāmi dharmaṃ dṛṣṭaṃ yathāsmṛti
03,095.024a*0485_03 yady ayaṃ cepsitaḥ kāmaḥ
03,095.024c hanta gacchāmy ahaṃ bhadre cara kāmam iha sthitā
03,096.001 lomaśa uvāca
03,096.001a tato jagāma kauravya so 'gastyo bhikṣituṃ vasu
03,096.001c śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ
03,096.002a sa viditvā tu nṛpatiḥ kumbhayonim upāgamat
03,096.002c viṣayānte sahāmātyaḥ pratyagṛhṇāt susatkṛtam
03,096.003a tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ
03,096.003c prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām
03,096.003d*0486_01 kimartham āgamo brahman dhanyo 'smy āgamanena te
03,096.004 agastya uvāca
03,096.004a vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate
03,096.004c yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me
03,096.005 lomaśa uvāca
03,096.005a tata āyavyayau pūrṇau tasmai rājā nyavedayat
03,096.005c ato vidvann upādatsva yad atra vasu manyase
03,096.006a tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
03,096.006c sarvathā prāṇināṃ pīḍām upādānād amanyata
03,096.007a sa śrutarvāṇam ādāya vadhryaśvam agamat tataḥ
03,096.007c sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi
03,096.008a tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat
03,096.008c anujñāpya ca papraccha prayojanam upakrame
03,096.008d*0487_01 vada kāmaṃ muniśreṣṭha dhanyo 'smy āgamanena te
03,096.009 agastya uvāca
03,096.009a vittakāmāv iha prāptau viddhy āvāṃ pṛthivīpate
03,096.009c yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau
03,096.010 lomaśa uvāca
03,096.010a tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat
03,096.010c tato jñātvā samādattāṃ yad atra vyatiricyate
03,096.011a tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
03,096.011c sarvathā prāṇināṃ pīḍām upādānād amanyata
03,096.012a paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam
03,096.012c agastyaś ca śrutarvā ca vadhryaśvaś ca mahīpatiḥ
03,096.013a trasadasyuś ca tān sarvān pratyagṛhṇād yathāvidhi
03,096.013c abhigamya mahārāja viṣayānte savāhanaḥ
03,096.014a arcayitvā yathānyāyam ikṣvākū rājasattamaḥ
03,096.014c samāśvastāṃs tato 'pṛcchat prayojanam upakrame
03,096.015 agastya uvāca
03,096.015a vittakāmān iha prāptān viddhi naḥ pṛthivīpate
03,096.015c yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ
03,096.016 lomaśa uvāca
03,096.016a tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat
03,096.016c ato jñātvā samādaddhvaṃ yad atra vyatiricyate
03,096.017a tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ
03,096.017c sarvathā prāṇināṃ pīḍām upādānād amanyata
03,096.018a tataḥ sarve sametyātha te nṛpās taṃ mahāmunim
03,096.018c idam ūcur mahārāja samavekṣya parasparam
03,096.019a ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi
03,096.019c tam abhikramya sarve 'dya vayaṃ yācāmahe vasu
03,096.020a teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam
03,096.020c tatas te sahitā rājann ilvalaṃ samupādravan
03,097.001 lomaśa uvāca
03,097.001a ilvalas tān viditvā tu maharṣisahitān nṛpān
03,097.001c upasthitān sahāmātyo viṣayānte 'bhyapūjayat
03,097.002a teṣāṃ tato 'suraśreṣṭha ātithyam akarot tadā
03,097.002c sa saṃskṛtena kauravya bhrātrā vātāpinā kila
03,097.003a tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ
03,097.003c vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram
03,097.004a athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ
03,097.004c viṣādo vo na kartavyo ahaṃ bhokṣye mahāsuram
03,097.005a dhuryāsanam athāsādya niṣasāda mahāmuniḥ
03,097.005c taṃ paryaveṣad daityendra ilvalaḥ prahasann iva
03,097.006a agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ
03,097.006b*0488_01 bahvannāśāpi te me 'stīty avadad bhakṣayan smayan
03,097.006b*0489_01 vātāpe pratibudhyasva darśayan balatejasī
03,097.006b*0489_02 tapasā durjayo yāvad eṣa tvāṃ nātivartate
03,097.006b*0489_03 tatas tasyodaraṃ bhettuṃ vātāpir vegam āharat
03,097.006b*0489_04 tam abudhyata tejasvī kumbhayonir mahātapāḥ
03,097.006b*0489_05 sa vīryāt tapasogras tu nanarda bhagavān ṛṣiḥ
03,097.006b*0489_06 eṣa jīrṇo 'si vātāpe mayā lokasya śāntaye
03,097.006b*0489_07 ity uktvā svakarāgreṇa udaraṃ samatāḍayat
03,097.006b*0489_08 trir evaṃ pratisaṃrabdhas tejasā prajvalann iva
03,097.006c bhuktavaty asuro ''hvānam akarot tasya ilvalaḥ
03,097.007a tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ
03,097.007b*0490_01 śabdena mahatā tāta garjann iva yathā ghanaḥ
03,097.007b*0490_02 vātāpe niṣkramasveti punaḥ punar uvāca ha
03,097.007b*0490_03 taṃ prahasyābravīd rājann agastyo munisattamaḥ
03,097.007b*0490_04 kuto niṣkramituṃ śakto mayā jīrṇas tu so 'suraḥ
03,097.007c ilvalaś ca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram
03,097.008a prāñjaliś ca sahāmātyair idaṃ vacanam abravīt
03,097.008c kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ
03,097.009a pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā
03,097.009c īśaṃ hy asura vidmas tvāṃ vayaṃ sarve dhaneśvaram
03,097.010a ime ca nātidhanino dhanārthaś ca mahān mama
03,097.010c yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ
03,097.011a tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt
03,097.011c ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu
03,097.012 agastya uvāca
03,097.012a gavāṃ daśa sahasrāṇi rājñām ekaikaśo 'sura
03,097.012c tāvad eva suvarṇasya ditsitaṃ te mahāsura
03,097.013a mahyaṃ tato vai dviguṇaṃ rathaś caiva hiraṇmayaḥ
03,097.013c manojavau vājinau ca ditsitaṃ te mahāsura
03,097.013d*0491_00 lomaśaḥ
03,097.013d*0491_01 ilvalas tu muniṃ prāha sarvam asti yathāttha mām
03,097.013d*0491_02 agastyaḥ
03,097.013d*0491_02 rathaṃ tu yam avoco māṃ nainaṃ vidma hiraṇmayam
03,097.013d*0491_03 na me vāg anṛtā kā cid uktapūrvā mahāsura
03,097.013d*0492_01 sarvam etat pradāsyāmi hiraṇyaṃ gāś ca yad dhanam
03,097.013e jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ
03,097.014 lomaśa uvāca
03,097.014a jijñāsyamānaḥ sa rathaḥ kaunteyāsīd dhiraṇmayaḥ
03,097.014c tataḥ pravyathito daityo dadāv abhyadhikaṃ vasu
03,097.015a vivājaś ca suvājaś ca tasmin yuktau rathe hayau
03,097.015c ūhatus tau vasūny āśu tāny agastyāśramaṃ prati
03,097.015e sarvān rājñaḥ sahāgastyān nimeṣād iva bhārata
03,097.015f*0493_01 ilvalas tv anugamyainam agastyaṃ hantum aicchata
03,097.015f*0493_02 bhasma cakre mahātejā huṃkāreṇa mahāsuram
03,097.015f*0494_01 muner āśramam aśvau tau ninyatur vātaraṃhasau
03,097.016a agastyenābhyanujñātā jagmū rājarṣayas tadā
03,097.016c kṛtavāṃś ca muniḥ sarvaṃ lopāmudrācikīrṣitam
03,097.017 lopāmudrovāca
03,097.017a kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam
03,097.017c utpādaya sakṛn mahyam apatyaṃ vīryavattaram
03,097.018 agastya uvāca
03,097.018a tuṣṭo 'ham asmi kalyāṇi tava vṛttena śobhane
03,097.018c vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu
03,097.019a sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam
03,097.019c daśa vā śatatulyāḥ syur eko vāpi sahasravat
03,097.020 lopāmudrovāca
03,097.020a sahasrasaṃmitaḥ putra eko me 'stu tapodhana
03,097.020c eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ
03,097.021 lomaśa uvāca
03,097.021a sa tatheti pratijñāya tayā samabhavan muniḥ
03,097.021c samaye samaśīlinyā śraddhāvāñ śraddadhānayā
03,097.022a tata ādhāya garbhaṃ tam agamad vanam eva saḥ
03,097.022c tasmin vanagate garbho vavṛdhe sapta śāradān
03,097.023a saptame 'bde gate cāpi prācyavat sa mahākaviḥ
03,097.023c jvalann iva prabhāvena dṛḍhasyur nāma bhārata
03,097.023e sāṅgopaniṣadān vedāñ japann eva mahāyaśāḥ
03,097.024a tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ
03,097.024c sa bāla eva tejasvī pitus tasya niveśane
03,097.024e idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat
03,097.025a tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā
03,097.025b*0495_01 evaṃ sa janayām āsa bhāratāpatyam uttamam
03,097.025c lebhire pitaraś cāsya lokān rājan yathepsitān
03,097.026a agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ
03,097.026b*0496_01 khyāto bhuvi mahārāja tejasā tasya dhīmataḥ
03,097.026c prāhrādir evaṃ vātāpir agastyena vināśitaḥ
03,097.026c*0497_01 **** **** brahmaghno duṣṭacetanaḥ
03,097.026c*0497_02 evaṃ vināśito rājan
03,097.027a tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ
03,097.027c eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām
03,097.027d@014_0001 vāteritā patākeva virājati nabhastale
03,097.027d@014_0002 pratāryamāṇā kūṭeṣu yathā nimneṣu nityaśaḥ
03,097.027d@014_0003 śilātaleṣu saṃtrastā pannagendravadhūr iva
03,097.027d@014_0004 dakṣiṇāṃ vai diśaṃ sarvāṃ plāvayantī ca mātṛvat
03,097.027d@014_0005 pūrvaṃ śambhor jaṭābhraṣṭā samudramahiṣī priyā
03,097.027d@014_0006 lomaśa uvāca
03,097.027d@014_0006 asyāṃ nadyāṃ supuṇyāyāṃ yatheṣṭam avagāhyatām
03,097.027d@014_0007 yudhiṣṭhira nibodhedaṃ triṣu lokeṣu viśrutam
03,097.027d@014_0008 bhṛgos tīrthaṃ mahārāja maharṣigaṇasevitam
03,097.027d@014_0009 yatropaspṛṣṭavān rāmo hṛtaṃ tejas tadāptavān
03,097.027d@014_0010 atra tvaṃ bhrātṛbhiḥ sārdhaṃ kṛṣṇayā caiva pāṇḍava
03,097.027d@014_0011 duryodhanahṛtaṃ tejaḥ punar ādātum arhasi
03,097.027d@014_0012 kṛtavaireṇa rāmeṇa yathā copahṛtaṃ punaḥ
03,097.027d@014_0012 vaiśaṃpāyana uvāca
03,097.027d@014_0013 sa tatra bhrātṛbhiś caiva kṛṣṇayā caiva pāṇḍavaḥ
03,097.027d@014_0014 snātvā devān pitṝṃś caiva tarpayām āsa bhārata
03,097.027d@014_0015 tasya tīrthasya rūpaṃ vai dīptād dīptataraṃ babhau
03,097.027d@014_0016 apradhṛṣyataraś cāsīc chātravāṇāṃ nararṣabha
03,097.027d@014_0017 apṛcchac caiva rājendra lomaśaṃ pāṇḍunandanaḥ
03,097.027d@014_0018 bhagavan kimarthaṃ rāmasya hṛtam āsīd vapuḥ prabho
03,097.027d@014_0019 lomaśa uvāca
03,097.027d@014_0019 kathaṃ pratyāhṛtaṃ caiva etad ācakṣva pṛcchataḥ
03,097.027d@014_0020 śṛṇu rāmasya rājendra bhārgavasya ca dhīmataḥ
03,097.027d@014_0021 jāto daśarathasyāsīt putro rāmo mahātmanaḥ
03,097.027d@014_0022 viṣṇuḥ svena śarīreṇa rāvaṇasya vadhāya vai
03,097.027d@014_0023 paśyāmas tam ayodhyāyāṃ jātaṃ dāśarathiṃ tataḥ
03,097.027d@014_0024 ṛcīkanandano rāmo bhārgavo reṇukāsutaḥ
03,097.027d@014_0025 tasya dāśaratheḥ śrutvā rāmasyākliṣṭakarmaṇaḥ
03,097.027d@014_0026 kautūhalānvito rāmas tv ayodhyām agamat punaḥ
03,097.027d@014_0027 dhanur ādāya tad divyaṃ kṣatriyāṇāṃ nibarhaṇam
03,097.027d@014_0028 jijñāsamāno rāmasya vīryaṃ dāśarathes tadā
03,097.027d@014_0029 taṃ vai daśarathaḥ śrutvā viṣayāntam upāgamat
03,097.027d@014_0030 preṣayām āsa rāmasya rāmaṃ putraṃ puraskṛtam
03,097.027d@014_0031 sa tam abhyāgataṃ dṛṣṭvā udyatāstram avasthitam
03,097.027d@014_0032 prahasann iva kaunteya rāmo vacanam abravīt
03,097.027d@014_0033 kṛtakālaṃ hi rājendra dhanur etan mayā vibho
03,097.027d@014_0034 samāropaya yatnena yadi śaknoṣi pārthiva
03,097.027d@014_0035 ity uktas tv āha bhagavaṃs tvaṃ nādhikṣeptum arhasi
03,097.027d@014_0036 nāham apy adhamo dharme kṣatriyāṇāṃ dvijātiṣu
03,097.027d@014_0037 ikṣvākūṇāṃ viśeṣeṇa bāhuvīrye na katthanam
03,097.027d@014_0038 tam evaṃvādinaṃ tatra rāmo vacanam abravīt
03,097.027d@014_0039 alaṃ vai vyapadeśena dhanur āyaccha rāghava
03,097.027d@014_0040 tato jagrāha roṣeṇa kṣatriyarṣabhasūdanam
03,097.027d@014_0041 rāmo dāśarathir divyaṃ hastād rāmasya kārmukam
03,097.027d@014_0042 dhanur āropayām āsa salīla iva bhārata
03,097.027d@014_0043 jyāśabdam akaroc caiva smayamānaḥ sa vīryavān
03,097.027d@014_0044 tasya śabdasya bhūtāni vitrasanty aśaner iva
03,097.027d@014_0045 athābravīt tadā rāmo rāmaṃ dāśarathis tadā
03,097.027d@014_0046 idam āropitaṃ brahman kim anyat karavāṇi te
03,097.027d@014_0047 tasya rāmo dadau divyaṃ jāmadagnyo mahātmanaḥ
03,097.027d@014_0048 śaram ākarṇadeśāntam ayam ākṛṣyatām iti
03,097.027d@014_0049 etac chrutvābravīd rāmaḥ pradīpta iva manyunā
03,097.027d@014_0050 śrūyate kṣamyate caiva darpapūrṇo 'si bhārgava
03,097.027d@014_0051 tvayā hy adhigataṃ tejaḥ kṣatriyebhyo viśeṣataḥ
03,097.027d@014_0052 pitāmahaprasādena tena māṃ kṣipasi dhruvam
03,097.027d@014_0053 paśya māṃ svena rūpeṇa cakṣus te vitarāmy aham
03,097.027d@014_0054 tato rāmaśarīre vai rāmaḥ paśyati bhārgavaḥ
03,097.027d@014_0055 ādityān savasūn rudrān sādhyāṃś ca samarudgaṇān
03,097.027d@014_0056 pitaro hutāśanaś caiva nakṣatrāṇi grahās tathā
03,097.027d@014_0057 gandharvā rākṣasā yakṣā nadyas tīrthāni yāni ca
03,097.027d@014_0058 ṛṣayo vālakhilyāś ca brahmabhūtāḥ sanātanāḥ
03,097.027d@014_0059 devarṣayaś ca kārtsnyena samudrāḥ parvatās tathā
03,097.027d@014_0060 vedāś ca sopaniṣado vaṣaṭkāraiḥ sahādhvaraiḥ
03,097.027d@014_0061 cetomanti ca sāmāni dhanurvedaś ca bhārata
03,097.027d@014_0062 meghavṛndāni varṣāṇi vidyutaś ca yudhiṣṭhira
03,097.027d@014_0063 tataḥ sa bhagavān viṣṇus taṃ vai bāṇaṃ mumoca ha
03,097.027d@014_0064 śuṣkāśanisamākīrṇaṃ maholkābhiś ca bhārata
03,097.027d@014_0065 pāṃsuvarṣeṇa mahatā meghavarṣaiś ca bhūtalam
03,097.027d@014_0066 bhūmikampaiś ca nirghātair nādaiś ca vipulair api
03,097.027d@014_0067 sa rāmaṃ vihvalaṃ kṛtvā tejaś cākṣipya kevalam
03,097.027d@014_0068 āgacchaj jvalito bāṇo rāmabāhupracoditaḥ
03,097.027d@014_0069 sa tu vihvalatāṃ gatvā pratilabhya ca cetanām
03,097.027d@014_0070 rāmaḥ pratyāgataprāṇaḥ prāṇamad viṣṇutejasam
03,097.027d@014_0071 viṣṇunā so 'bhyanujñāto mahendram agamat punaḥ
03,097.027d@014_0072 bhītas tu tatra nyavasad vrīḍitas tu mahātapāḥ
03,097.027d@014_0073 tataḥ saṃvatsare 'tīte hṛtaujasam avasthitam
03,097.027d@014_0074 nirmadaṃ duḥkhitaṃ dṛṣṭvā pitaro rāmam abruvan
03,097.027d@014_0075 na vai samyag idaṃ putra viṣṇum āsādya vai kṛtam
03,097.027d@014_0076 sa hi pūjyaś ca mānyaś ca triṣu lokeṣu sarvadā
03,097.027d@014_0077 gaccha putra nadīṃ puṇyāṃ vadhūsarakṛtāhvayām
03,097.027d@014_0078 tatropaspṛśya tīrtheṣu punar vapur avāpsyasi
03,097.027d@014_0079 dīptodaṃ nāma tat tīrthaṃ yatra te prapitāmahaḥ
03,097.027d@014_0080 bhṛgur devayuge rāma taptavān uttamaṃ tapaḥ
03,097.027d@014_0081 tat tathā kṛtavān rāmaḥ kaunteya vacanāt pituḥ
03,097.027d@014_0082 prāptavāṃś ca punatejas tīrthe 'smin pāṇḍunandana
03,097.027d@014_0083 etad īdṛśakaṃ tāta rāmeṇākliṣṭakarmaṇā
03,097.027d@014_0084 prāptam āsīn mahārāja viṣṇum āsādya vai purā
03,098.001 yudhiṣṭhira uvāca
03,098.001a bhūya evāham icchāmi maharṣes tasya dhīmataḥ
03,098.001c karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama
03,098.002 lomaśa uvāca
03,098.002a śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm
03,098.002c agastyasya mahārāja prabhāvam amitātmanaḥ
03,098.003a āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ
03,098.003c kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ
03,098.004a te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ
03,098.004c samantāt paryadhāvanta mahendrapramukhān surān
03,098.005a tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā
03,098.005c puraṃdaraṃ puraskṛtya brahmāṇam upatasthire
03,098.006a kṛtāñjalīṃs tu tān sarvān parameṣṭhī uvāca ha
03,098.006c viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam
03,098.007a tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha
03,098.007c dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ
03,098.008a taṃ gatvā sahitāḥ sarve varaṃ vai saṃprayācata
03,098.008c sa vo dāsyati dharmātmā suprītenāntarātmanā
03,098.009a sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ
03,098.009c svāny asthīni prayaccheti trailokyasya hitāya vai
03,098.009e sa śarīraṃ samutsṛjya svāny asthīni pradāsyati
03,098.010a tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham
03,098.010c mahac chatruhaṇaṃ tīkṣṇaṃ ṣaḍaśraṃ bhīmanisvanam
03,098.011a tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ
03,098.011c etad vaḥ sarvam ākhyātaṃ tasmāc chīghraṃ vidhīyatām
03,098.012a evam uktās tato devā anujñāpya pitāmaham
03,098.012c nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ
03,098.013a sarasvatyāḥ pare pāre nānādrumalatāvṛtam
03,098.013c ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva
03,098.013e puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam
03,098.014a mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api
03,098.014c tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ
03,098.015a kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ
03,098.015c saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam
03,098.016a siṃhavyāghrair mahānādān nadadbhir anunāditam
03,098.016c aparaiś cāpi saṃlīnair guhākandaravāsibhiḥ
03,098.017a teṣu teṣv avakāśeṣu śobhitaṃ sumanoramam
03,098.017c triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman
03,098.018a tatrāpaśyan dadhīcaṃ te divākarasamadyutim
03,098.018c jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham
03,098.019a tasya pādau surā rājann abhivādya praṇamya ca
03,098.019c ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā
03,098.020a tato dadhīcaḥ paramapratītaḥ; surottamāṃs tān idam abhyuvāca
03,098.020c karomi yad vo hitam adya devāḥ; svaṃ cāpi dehaṃ tv aham utsṛjāmi
03,098.021a sa evam uktvā dvipadāṃ variṣṭhaḥ; prāṇān vaśī svān sahasotsasarja
03,098.021c tataḥ surās te jagṛhuḥ parāsor; asthīni tasyātha yathopadeśam
03,098.022a prahṛṣṭarūpāś ca jayāya devās; tvaṣṭāram āgamya tam artham ūcuḥ
03,098.022c tvaṣṭā tu teṣāṃ vacanaṃ niśamya; prahṛṣṭarūpaḥ prayataḥ prayatnāt
03,098.023a cakāra vajraṃ bhṛśam ugrarūpaṃ; kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ
03,098.023c anena vajrapravareṇa deva; bhasmīkuruṣvādya surārim ugram
03,098.024a tato hatāriḥ sagaṇaḥ sukhaṃ vai; praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ
03,098.024c tvaṣṭrā tathoktaḥ sa puraṃdaras tu; vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt
03,099.001 lomaśa uvāca
03,099.001a tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ
03,099.001c āsasāda tato vṛtraṃ sthitam āvṛtya rodasī
03,099.002a kālakeyair mahākāyaiḥ samantād abhirakṣitam
03,099.002c samudyatapraharaṇaiḥ saśṛṅgair iva parvataiḥ
03,099.003a tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ
03,099.003c muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat
03,099.004a udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ
03,099.004c āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām
03,099.005a śirobhiḥ prapatadbhiś ca antarikṣān mahītalam
03,099.005c tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata
03,099.006a te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ
03,099.006c tridaśān abhyavartanta dāvadagdhā ivādrayaḥ
03,099.007a teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām
03,099.007c na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt
03,099.008a tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ
03,099.008c vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat
03,099.008d*0498_01 kāleyabhayasaṃtrasto devaḥ sākṣāt puraṃdaraḥ
03,099.008d*0498_02 jagāma śaraṇaṃ śīghraṃ taṃ tu nārāyaṇaṃ prabhum
03,099.009a taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ
03,099.009c svatejo vyadadhāc chakre balam asya vivardhayan
03,099.010a viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇās tataḥ
03,099.010c svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ
03,099.011a sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha
03,099.011c ṛṣibhiś ca mahābhāgair balavān samapadyata
03,099.012a jñātvā balasthaṃ tridaśādhipaṃ tu; nanāda vṛtro mahato ninādān
03,099.012c tasya praṇādena dharā diśaś ca; khaṃ dyaur nagāś cāpi cacāla sarvam
03,099.013a tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṃ ghorarūpaṃ mahāntam
03,099.013c bhaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadhāya rājan
03,099.014a sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī
03,099.014c yathā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ
03,099.015a tasmin hate daityavare bhayārtaḥ; śakraḥ pradudrāva saraḥ praveṣṭum
03,099.015c vajraṃ na mene svakarāt pramuktaṃ; vṛtraṃ hataṃ cāpi bhayān na mene
03,099.016a sarve ca devā muditāḥ prahṛṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ
03,099.016b*0499_01 vṛtraṃ hataṃ saṃdadṛśuḥ pṛthivyāṃ
03,099.016b*0499_02 vajrāhataṃ śailam ivāvakīrṇam
03,099.016c sarvāṃś ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān
03,099.017a te vadhyamānās tridaśais tadānīṃ; samudram evāviviśur bhayārtāḥ
03,099.017c praviśya caivodadhim aprameyaṃ; jhaṣākulaṃ ratnasamākulaṃ ca
03,099.018a tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāśārtham abhismayantaḥ
03,099.018c tatra sma ke cin matiniścayajñās; tāṃs tān upāyān anuvarṇayanti
03,099.019a teṣāṃ tu tatra kramakālayogād; ghorā matiś cintayatāṃ babhūva
03,099.019c ye santi vidyātapasopapannās; teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ
03,099.020a lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṃ tapasaḥ kṣayāya
03,099.020c ye santi ke cid dhi vasuṃdharāyāṃ; tapasvino dharmavidaś ca tajjñāḥ
03,099.020e teṣāṃ vadhaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam
03,099.021a evaṃ hi sarve gatabuddhibhāvā; jagadvināśe paramaprahṛṣṭāḥ
03,099.021c durgaṃ samāśritya mahormimantaṃ; ratnākaraṃ varuṇasyālayaṃ sma
03,100.001 lomaśa uvāca
03,100.001a samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām
03,100.001c kāleyāḥ saṃpravartanta trailokyasya vināśane
03,100.002a te rātrau samabhikruddhā bhakṣayanti sadā munīn
03,100.002c āśrameṣu ca ye santi punyeṣv āyataneṣu ca
03,100.003a vasiṣṭhasyāśrame viprā bhakṣitās tair durātmabhiḥ
03,100.003c aśītiśatam aṣṭau ca nava cānye tapasvinaḥ
03,100.004a cyavanasyāśramaṃ gatvā puṇyaṃ dvijaniṣevitam
03,100.004c phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam
03,100.005a evaṃ rātrau sma kurvanti viviśuś cārṇavaṃ divā
03,100.005b*0500_01 kāleyās te durātmāno bhakṣayantas tapodhanān
03,100.005c bharadvājāśrame caiva niyatā brahmacāriṇaḥ
03,100.005e vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ
03,100.006a evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā
03,100.006c niśāyāṃ paridhāvanti mattā bhujabalāśrayāt
03,100.006e kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn
03,100.007a na cainān anvabudhyanta manujā manujottama
03,100.007c evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu
03,100.007d*0501_01 kṣayāya jagataḥ krūrāḥ paryaṭanti sma medinīm
03,100.008a prabhāte samadṛśyanta niyatāhārakarśitāḥ
03,100.008c mahītalasthā munayaḥ śarīrair gatajīvitaiḥ
03,100.009a kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ
03,100.009c ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ
03,100.010a kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca
03,100.010c vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā
03,100.011a niḥsvādhyāyavaṣaṭkāraṃ naṣṭayajñotsavakriyam
03,100.011c jagad āsīn nirutsāhaṃ kāleyabhayapīḍitam
03,100.012a evaṃ prakṣīyamāṇāś ca mānavā manujeśvara
03,100.012c ātmatrāṇaparā bhītāḥ prādravanta diśo bhayāt
03,100.013a ke cid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ
03,100.013c apare maraṇodvignā bhayāt prānān samutsṛjan
03,100.014a ke cid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ
03,100.014c mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire
03,100.015a na caitān adhijagmus te samudraṃ samupāśritān
03,100.015c śramaṃ jagmuś ca paramam ājagmuḥ kṣayam eva ca
03,100.016a jagaty upaśamaṃ yāte naṣṭayajñotsavakriye
03,100.016c ājagmuḥ paramām ārtiṃ tridaśā manujeśvara
03,100.017a sametya samahendrāś ca bhayān mantraṃ pracakrire
03,100.017b*0502_01 śaraṇyaṃ śaraṇaṃ devaṃ nārāyaṇam ajaṃ vibhum
03,100.017c nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam
03,100.018a tato devāḥ sametās te tadocur madhusūdanam
03,100.018c tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho
03,100.018e tvayā sṛṣṭam idaṃ sarvaṃ yac ceṅgaṃ yac ca neṅgati
03,100.018f*0503_01 tvayy eva puṇḍarīkākṣa punas tat pravilīyate
03,100.019a tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa
03,100.019c vārāhaṃ rūpam āsthāya jagadarthe samuddhṛtā
03,100.020a ādidaityo mahāvīryo hiraṇyakaśipus tvayā
03,100.020c nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama
03,100.021a avadhyaḥ sarvabhūtānāṃ baliś cāpi mahāsuraḥ
03,100.021c vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā
03,100.022a asuraś ca maheṣvāso jambha ity abhiviśrutaḥ
03,100.022c yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ
03,100.023a evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate
03,100.023c asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana
03,100.024a tasmāt tvāṃ deva deveśa lokārthaṃ jñāpayāmahe
03,100.024c rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt
03,100.024d*0504_01 śaraṇāgatasaṃtrāṇe tvam eko 'si dṛḍhavrataḥ
03,101.001 devā ūcuḥ
03,101.001a itaḥ pradānād vartante prajāḥ sarvāś caturvidhāḥ
03,101.001c tā bhāvitā bhāvayanti havyakavyair divaukasaḥ
03,101.002a lokā hy evaṃ vartayanti anyonyaṃ samupāśritāḥ
03,101.002c tvatprasādān nirudvignās tvayaiva parirakṣitāḥ
03,101.003a idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam
03,101.003c na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ
03,101.004a kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati
03,101.004c tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati
03,101.005a tvatprasādān mahābāho lokāḥ sarve jagatpate
03,101.005c vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ
03,101.006 viṣṇur uvāca
03,101.006a viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam
03,101.006c bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ
03,101.007a kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ
03,101.007c taiś ca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam
03,101.008a te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā
03,101.008c jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam
03,101.009a te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam
03,101.009c utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha
03,101.010a na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te
03,101.010c samudrasya kṣaye buddhir bhavadbhiḥ saṃpradhāryatām
03,101.010e agastyena vinā ko hi śakto 'nyo 'rṇavaśoṣaṇe
03,101.010f*0505_01 anyathā hi na śakyās te vinā sāgaraśoṣaṇam
03,101.011a etac chrutvā vaco devā viṣṇunā samudāhṛtam
03,101.011b*0506_01 viṣṇum eva puraskṛtya brahmāṇaṃ samupasthitāḥ
03,101.011b*0506_02 te tasmai praṇatā bhūtvā tam evārthaṃ nyavedayan
03,101.011b*0506_03 sarvalokavināśārthaṃ kāleyāḥ kṛtaniścayāḥ
03,101.011b*0506_04 teṣāṃ tad vacanaṃ śrutvā padmayoniḥ sanātanaḥ
03,101.011b*0506_05 uvāca paramaprītas tridaśān arthavad vacaḥ
03,101.011b*0506_06 viditaṃ me surāḥ sarvaṃ dānavānāṃ viceṣṭitam
03,101.011b*0506_07 manuṣyādeś ca nidhanaṃ kāleyaiḥ kālacoditaiḥ
03,101.011b*0506_08 kṣayas teṣām anuprāptaḥ kālenopahatāś ca ye
03,101.011b*0506_09 upāyaṃ saṃpravakṣyāmi samudrasya viśoṣaṇe
03,101.011b*0506_10 agastya iti vikhyāto vāruṇiḥ susamāhitaḥ
03,101.011b*0506_11 tam upāgamya sahitā imam arthaṃ prayācata
03,101.011b*0506_12 sa hi śakto mahātejāḥ kṣaṇāt pātuṃ mahodadhim
03,101.011b*0506_13 samudre ca kṣayaṃ nīte kāleyān nihaniṣyatha
03,101.011b*0506_14 evaṃ śrutvā vaco devā brahmaṇaḥ parameṣṭhinaḥ
03,101.011c parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ
03,101.012a tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam
03,101.012c upāsyamānam ṛṣibhir devair iva pitāmaham
03,101.013a te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam
03,101.013c āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan
03,101.014 devā ūcuḥ
03,101.014a nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā
03,101.014c bhraṃśitaś ca suraiśvaryāl lokārthaṃ lokakaṇṭakaḥ
03,101.015a krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ
03,101.015c vacas tavānatikrāman vindhyaḥ śailo na vardhate
03,101.016a tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ
03,101.016c tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ
03,101.017a asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ
03,101.017c tatas tv ārtāḥ prayācāmas tvāṃ varaṃ varado hy asi
03,102.001 yudhiṣṭhira uvāca
03,102.001a kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ
03,102.001c etad icchāmy ahaṃ śrotuṃ vistareṇa mahāmune
03,102.002 lomaśa uvāca
03,102.002a adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam
03,102.002c udayāstamaye bhānuḥ pradakṣiṇam avartata
03,102.003a taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt
03,102.003c yathā hi merur bhavatā nityaśaḥ parigamyate
03,102.003e pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara
03,102.004a evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata
03,102.004c nāham ātmecchayā śaila karomy enaṃ pradakṣiṇam
03,102.004e eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat
03,102.005a evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ
03,102.005c sūryācandramasor mārgaṃ roddhum icchan paraṃtapa
03,102.006a tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam
03,102.006c nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra
03,102.007a athābhijagmur munim āśramasthaṃ; tapasvinaṃ dharmabhṛtāṃ variṣṭham
03,102.007c agastyam atyadbhutavīryadīptaṃ; taṃ cārtham ūcuḥ sahitāḥ surās te
03,102.008 devā ūcuḥ
03,102.008a sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā
03,102.008c śailarājo vṛṇoty eṣa vindhyaḥ krodhavaśānugaḥ
03,102.009a taṃ nivārayituṃ śakto nānyaḥ kaś cid dvijottama
03,102.009c ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya
03,102.010 lomaśa uvāca
03,102.010a tac chrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt
03,102.010c so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ
03,102.011a mārgam icchāmy ahaṃ dattaṃ bhavatā parvatottama
03,102.011c dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kena cit
03,102.012a yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya
03,102.012c nivṛtte mayi śailendra tato vardhasva kāmataḥ
03,102.013a evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana
03,102.013c adyāpi dakṣiṇād deśād vāruṇir na nivartate
03,102.014a etat te sarvam ākhyātaṃ yathā vindhyo na vardhate
03,102.014c agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi
03,102.015a kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ
03,102.015c agastyād varam āsādya tan me nigadataḥ śṛṇu
03,102.016a tridaśānāṃ vacaḥ śrutvā maitrāvaruṇir abravīt
03,102.016c kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha
03,102.016e evam uktās tatas tena devās taṃ munim abruvan
03,102.016f*0507_01 sarve prāñjalayo bhūtvā puraṃdarapurogamāḥ
03,102.017a evaṃ tvayecchāma kṛtaṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman
03,102.017c tato vadhiṣyāma sahānubandhān; kāleyasaṃjñān suravidviṣas tān
03,102.018a tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt
03,102.018c kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham
03,102.019a evam uktvā tato 'gacchat samudraṃ saritāṃ patim
03,102.019c ṛṣibhiś ca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ
03,102.020a manuṣyoragagandharvayakṣakiṃpuruṣās tathā
03,102.020c anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam
03,102.021a tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam
03,102.021c nṛtyantam iva cormībhir valgantam iva vāyunā
03,102.022a hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca
03,102.022c nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam
03,102.023a agastyasahitā devāḥ sagandharvamahoragāḥ
03,102.023c ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim
03,103.001 lomaśa uvāca
03,103.001a samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ
03,103.001c uvāca sahitān devān ṛṣīṃś caiva samāgatān
03,103.002a eṣa lokahitārthaṃ vai pibāmi varuṇālayam
03,103.002c bhavadbhir yad anuṣṭheyaṃ tac chīghraṃ saṃvidhīyatām
03,103.003a etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ
03,103.003c samudram apibat kruddhaḥ sarvalokasya paśyataḥ
03,103.004a pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ
03,103.004c vismayaṃ paramaṃ jagmuḥ stutibhiś cāpy apūjayan
03,103.005a tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ
03,103.005c tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat
03,103.006a saṃpūjyamānas tridaśair mahātmā; gandharvatūryeṣu nadatsu sarvaśaḥ
03,103.006c divyaiś ca puṣpair avakīryamāṇo; mahārṇavaṃ niḥsalilaṃ cakāra
03,103.007a dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ; surāḥ samastāḥ paramaprahṛṣṭāḥ
03,103.007c pragṛhya divyāni varāyudhāni; tān dānavāñ jaghnur adīnasattvāḥ
03,103.008a te vadhyamānās tridaśair mahātmabhir; mahābalair vegibhir unnadadbhiḥ
03,103.008c na sehire vegavatāṃ mahātmanāṃ; vegaṃ tadā dhārayituṃ divaukasām
03,103.009a te vadhyamānās tridaśair dānavā bhīmanisvanāḥ
03,103.009c cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata
03,103.010a te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ
03,103.010c yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ
03,103.011a te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ
03,103.011c nihatya bahv aśobhanta puṣpitā iva kiṃśukāḥ
03,103.012a hataśeṣās tataḥ ke cit kāleyā manujottama
03,103.012c vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ
03,103.013a nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam
03,103.013c tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ
03,103.014a tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham
03,103.014c tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ
03,103.015a pūrayasva mahābāho samudraṃ lokabhāvana
03,103.015c yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja
03,103.016a evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ
03,103.016b*0508_01 tāṃs tathā sahitān devān agastyaḥ sapuraṃdarān
03,103.016c jīrṇaṃ tad dhi mayā toyam upāyo 'nyaḥ pracintyatām
03,103.016e pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ
03,103.017a etac chrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ
03,103.017c vismitāś ca viṣaṇṇāś ca babhūvuḥ sahitāḥ surāḥ
03,103.018a parasparam anujñāpya praṇamya munipuṃgavam
03,103.018c prajāḥ sarvā mahārāja viprajagmur yathāgatam
03,103.019a tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham
03,103.019c pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ
03,103.019d*0509_01 te dhātāram upāgamya tridaśāḥ saha viṣṇunā
03,103.019e ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam
03,104.001 lomaśa uvāca
03,104.001a tān uvāca sametāṃs tu brahmā lokapitāmahaḥ
03,104.001b*0510_01 nirhrādinyā girā rājan devān āśvāsayaṃs tadā
03,104.001c gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam
03,104.002a mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ
03,104.002c jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt
03,104.002d*0511_01 ānayiṣyad yadā gaṅgāṃ tadā pūrṇo bhaviṣyati
03,104.002d*0512_01 pitāmahavacaḥ śrutvā sarve vibudhasattamāḥ
03,104.002d*0512_02 kālayogaṃ pratīkṣanto jagmuś cāpi yathāgatam
03,104.002d*0513_01 pūrayiṣyati toyaughaiḥ samudraṃ nidhim ambhasām
03,104.003 yudhiṣṭhira uvāca
03,104.003a kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune
03,104.003c kathaṃ samudraḥ pūrṇaś ca bhagīrathapariśramāt
03,104.004a etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
03,104.004c kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam
03,104.005 vaiśaṃpāyana uvāca
03,104.005a evam uktas tu viprendro dharmarājñā mahātmanā
03,104.005c kathayām āsa māhātmyaṃ sagarasya mahātmanaḥ
03,104.006 lomaśa uvāca
03,104.006a ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ
03,104.006c rūpasattvabalopetaḥ sa cāputraḥ pratāpavān
03,104.007a sa haihayān samutsādya tālajaṅghāṃś ca bhārata
03,104.007c vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata
03,104.008a tasya bhārye tv abhavatāṃ rūpayauvanadarpite
03,104.008c vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha
03,104.009a sa putrakāmo nṛpatis tatāpa sumahat tapaḥ
03,104.009c patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ
03,104.010a sa tapyamānaḥ sumahat tapo yogasamanvitaḥ
03,104.010c āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam
03,104.011a śaṃkaraṃ bhavam īśānaṃ śūlapāniṃ pinākinam
03,104.011c tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim
03,104.011d*0514_01 lokadhātāram ajaram amareśaṃ purātanam
03,104.011d*0514_02 digvāsasaṃ vṛṣaratham acintyādbhutayoginam
03,104.012a sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ
03,104.012c praṇipatya mahābāhuḥ putrārthaṃ samayācata
03,104.013a taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam
03,104.013c yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam
03,104.014a ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ
03,104.014c ekasyāṃ saṃbhaviṣyanti patnyāṃ tava narottama
03,104.015a te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva
03,104.015c eko vaṃśadharaḥ śūra ekasyāṃ saṃbhaviṣyati
03,104.015e evam uktvā tu taṃ rudras tatraivāntaradhīyata
03,104.016a sa cāpi sagaro rājā jagāma svaṃ niveśanam
03,104.016c patnībhyāṃ sahitas tāta so 'tihṛṣṭamanās tadā
03,104.016d*0515_01 kālaṃ śaṃbhuvaraprāptaṃ pratīkṣan sagaro 'nayat
03,104.017a tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe
03,104.017c vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ
03,104.018a tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata
03,104.018c śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam
03,104.019a tadālābuṃ samutsraṣṭuṃ manaś cakre sa pārthivaḥ
03,104.019c athāntarikṣāc chuśrāva vācaṃ gambhīranisvanām
03,104.020a rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi
03,104.020c alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām
03,104.021a sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ
03,104.021c tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva
03,104.022a mahādevena diṣṭaṃ te putrajanma narādhipa
03,104.022c anena kramayogena mā te buddhir ato 'nyathā
03,105.001 lomaśa uvāca
03,105.001a etac chrutvāntarikṣāc ca sa rājā rājasattama
03,105.001c yathoktaṃ tac cakārātha śraddadhad bharatarṣabha
03,105.001d*0516_01 ekaikaśas tataḥ kṛtvā bījaṃ bījaṃ narādhipaḥ
03,105.001d*0516_02 ghṛtapūrṇeṣu kumbheṣu tān bhāgān vidadhe tataḥ
03,105.001d*0516_03 dhātrīś caikaikaśaḥ prādāt putrarakṣaṇatatparaḥ
03,105.001d*0516_04 tataḥ kālena mahatā samuttasthur mahābalāḥ
03,105.002a ṣaṣṭiḥ putrasahasrāṇi tasyāpratimatejasaḥ
03,105.002c rudraprasādād rājarṣeḥ samajāyanta pārthiva
03,105.003a te ghorāḥ krūrakarmāṇa ākāśaparisarpiṇaḥ
03,105.003c bahutvāc cāvajānantaḥ sarvāṃl lokān sahāmarān
03,105.004a tridaśāṃś cāpy abādhanta tathā gandharvarākṣasān
03,105.004c sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ
03,105.005a vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ
03,105.005c brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ
03,105.006a tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ
03,105.006c gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam
03,105.007a nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān
03,105.007c bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ
03,105.007d*0517_01 kapilaṃ te samāsādya vinaśiṣyanty asaṃśayam
03,105.008a evam uktās tato devā lokāś ca manujeśvara
03,105.008c pitāmaham anujñāpya viprajagmur yathāgatam
03,105.009a tataḥ kāle bahutithe vyatīte bharatarṣabha
03,105.009c dīkṣitaḥ sagaro rājā hayamedhena vīryavān
03,105.009e tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ
03,105.009f*0518_01 sarvair eva mahotsāhaiḥ svacchandapracaro nṛpa
03,105.010a samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam
03,105.010c rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata
03,105.011a tatas te sāgarās tāta hṛtaṃ matvā hayottamam
03,105.011c āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam
03,105.011e tenoktā dikṣu sarvāsu sarve mārgata vājinam
03,105.011f*0519_01 sasamudravanadvīpāṃ vicinvanto vasuṃdharām
03,105.012a tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam
03,105.012c amārganta mahārāja sarvaṃ ca pṛthivītalam
03,105.013a tatas te sāgarāḥ sarve samupetya parasparam
03,105.013c nādhyagacchanta turagam aśvahartāram eva ca
03,105.014a āgamya pitaraṃ cocus tataḥ prāñjalayo 'grataḥ
03,105.014b*0520_01 sthitvā sarve mahīpālāḥ sāgarāḥ sahitās tadā
03,105.014c sasamudravanadvīpā sanadīnadakandarā
03,105.014e saparvatavanoddeśā nikhilena mahī nṛpa
03,105.015a asmābhir vicitā rājañ śāsanāt tava pārthiva
03,105.015c na cāśvam adhigacchāmo nāśvahartāram eva ca
03,105.016a śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ
03,105.016c uvāca vacanaṃ sarvāṃs tadā daivavaśān nṛpa
03,105.017a anāgamāya gacchadhvaṃ bhūyo mārgata vājinam
03,105.017c yajñiyaṃ taṃ vinā hy aśvaṃ nāgantavyaṃ hi putrakāḥ
03,105.018a pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ
03,105.018c bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ
03,105.019a athāpaśyanta te vīrāḥ pṛthivīm avadāritām
03,105.019b*0521_01 samudre pṛthivīpāla padamārgaṃ ca vājinaḥ
03,105.019c samāsādya bilaṃ tac ca khanantaḥ sagarātmajāḥ
03,105.019e kuddālair hreṣukaiś caiva samudram akhanaṃs tadā
03,105.020a sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ
03,105.020c agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ
03,105.021a asuroragarakṣāṃsi sattvāni vividhāni ca
03,105.021c ārtanādam akurvanta vadhyamānāni sāgaraiḥ
03,105.022a chinnaśīrṣā videhāś ca bhinnajānvasthimastakāḥ
03,105.022c prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ
03,105.023a evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam
03,105.023c vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata
03,105.024a tataḥ pūrvottare deśe samudrasya mahīpate
03,105.024b*0522_01 vidāryamāṇāṃ pṛthivīṃ sāgarair baladarpitaiḥ
03,105.024c vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ
03,105.024e apaśyanta hayaṃ tatra vicarantaṃ mahītale
03,105.025a kapilaṃ ca mahātmānaṃ tejorāśim anuttamam
03,105.025c tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam
03,105.025d*0523_01 dṛṣṭvā hi hṛṣitāḥ sarve babhūvuḥ sāgarās tadā
03,106.001 lomaśa uvāca
03,106.001a te taṃ dṛṣṭvā hayaṃ rājan saṃprahṛṣṭatanūruhāḥ
03,106.001c anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ
03,106.001e saṃkruddhāḥ samadhāvanta aśvagrahaṇakāṅkṣiṇaḥ
03,106.002a tataḥ kruddho mahārāja kapilo munisattamaḥ
03,106.002c vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam
03,106.003a sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan
03,106.003c dadāha sumahātejā mandabuddhīn sa sāgarān
03,106.003d*0524_01 ṣaṣṭiṃ sahasrāṇi tadā yugapan munisattamaḥ
03,106.004a tān dṛṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ
03,106.004c sagarāntikam āgacchat tac ca tasmai nyavedayat
03,106.005a sa tac chrutvā vaco ghoraṃ rājā munimukhodgatam
03,106.005c muhūrtaṃ vimanā bhūtvā sthāṇor vākyam acintayat
03,106.005d*0525_01 sa putranidhanotthena duḥkhena samabhiplutaḥ
03,106.005e ātmānam ātmanāśvāsya hayam evānvacintayat
03,106.006a aṃśumantaṃ samāhūya asamajñaḥsutaṃ tadā
03,106.006c pautraṃ bharataśārdūla idaṃ vacanam abravīt
03,106.007a ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām
03,106.007c kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ
03,106.008a tava cāpi pitā tāta parityakto mayānagha
03,106.008c dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā
03,106.009 yudhiṣṭhira uvāca
03,106.009a kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam
03,106.009c tyaktavān dustyajaṃ vīraṃ tan me brūhi tapodhana
03,106.010 lomaśa uvāca
03,106.010a asamañjā iti khyātaḥ sagarasya suto hy abhūt
03,106.010c yaṃ śaibyā janayām āsa paurāṇāṃ sa hi dārakān
03,106.010d*0526_01 krīḍataḥ sahasāsādya tatra tatra mahīpate
03,106.010e khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān
03,106.011a tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ
03,106.011c sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ
03,106.012a tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ
03,106.012c asamañjobhayād ghorāt tato nas trātum arhasi
03,106.013a paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ
03,106.013c muhūrtaṃ vimanā bhūtvā sacivān idam abravīt
03,106.014a asamañjāḥ purād adya suto me vipravāsyatām
03,106.014c yadi vo matpriyaṃ kāryam etac chīghraṃ vidhīyatām
03,106.015a evam uktā narendreṇa sacivās te narādhipa
03,106.015c yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ
03,106.016a etat te sarvam ākhyātaṃ yathā putro mahātmanā
03,106.016c paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ
03,106.017a aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha
03,106.017c tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me
03,106.018 sagara uvāca
03,106.018a pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca
03,106.018c alābhena tathāśvasya paritapyāmi putraka
03,106.019a tasmād duḥkhābhisaṃtaptaṃ yajñavighnāc ca mohitam
03,106.019c hayasyānayanāt pautra narakān māṃ samuddhara
03,106.020 lomaśa uvāca
03,106.020a aṃśumān evam uktas tu sagareṇa mahātmanā
03,106.020c jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī
03,106.021a sa tu tenaiva mārgeṇa samudraṃ praviveśa ha
03,106.021c apaśyac ca mahātmānaṃ kapilaṃ turagaṃ ca tam
03,106.022a sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam
03,106.022c praṇamya śirasā bhūmau kāryam asmai nyavedayat
03,106.023a tataḥ prīto mahātejāḥ kalipo 'ṃśumato 'bhavat
03,106.023c uvāca cainaṃ dharmātmā varado 'smīti bhārata
03,106.024a sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt
03,106.024c dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā
03,106.025a tam uvāca mahātejāḥ kapilo munipuṃgavaḥ
03,106.025c dadāni tava bhadraṃ te yad yat prārthayase 'nagha
03,106.026a tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam
03,106.026c tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā
03,106.027a tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ
03,106.027b*0527_01 śalabhatvaṃ gatā ete mama krodhahutāśane
03,106.027c pautraś ca te tripathagāṃ tridivād ānayiṣyati
03,106.027e pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram
03,106.028a hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava
03,106.028c yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ
03,106.029a aṃśumān evam uktas tu kapilena mahātmanā
03,106.029c ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ
03,106.030a so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ
03,106.030c mūrdhni tenāpy upāghrātas tasmai sarvaṃ nyavedayat
03,106.031a yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā
03,106.031c taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam
03,106.032a tac chrutvā sagaro rājā putrajaṃ duḥkham atyajat
03,106.032c aṃśumantaṃ ca saṃpūjya samāpayata taṃ kratum
03,106.033a samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ
03,106.033c putratve kalpayām āsa samudraṃ varuṇālayam
03,106.034a praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ
03,106.034c pautre bhāraṃ samāveśya jagāma tridivaṃ tadā
03,106.035a aṃśumān api dharmātmā mahīṃ sāgaramekhalām
03,106.035c praśaśāsa mahārāja yathaivāsya pitāmahaḥ
03,106.036a tasya putraḥ samabhavad dilīpo nāma dharmavit
03,106.036c tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ
03,106.037a dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat
03,106.037c paryatapyata duḥkhena teṣāṃ gatim acintayat
03,106.038a gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ
03,106.038c na cāvatārayām āsa ceṣṭamāno yathābalam
03,106.038d*0528_01 sa rājarṣir dilīpas tu yuyuje kāladharmaṇā
03,106.039a tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ
03,106.039c bhagīratha iti khyātaḥ satyavāg anasūyakaḥ
03,106.040a abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ
03,106.040b*0529_01 bhagīrathaṃ mahātmānaṃ satyadharmaparāyaṇam
03,106.040c tapaḥsiddhisamāyogāt sa rājā bharatarṣabha
03,106.040e vanāj jagāma tridivaṃ kālayogena bhārata
03,107.001 lomaśa uvāca
03,107.001a sa tu rājā maheṣvāsaś cakravartī mahārathaḥ
03,107.001c babhūva sarvalokasya manonayananandanaḥ
03,107.002a sa śuśrāva mahābāhuḥ kapilena mahātmanā
03,107.002c pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca
03,107.003a sa rājyaṃ sacive nyasya hṛdayena vidūyatā
03,107.003c jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ
03,107.004a ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ
03,107.004c so 'paśyata naraśreṣṭha himavantaṃ nagottamam
03,107.005a śṛṅgair bahuvidhākārair dhātumadbhir alaṃkṛtam
03,107.005c pavanālambibhir meghaiḥ pariṣvaktaṃ samantataḥ
03,107.006a nadīkuñjanitambaiś ca sodakair upaśobhitam
03,107.006c guhākandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam
03,107.007a śakunaiś ca vicitrāṅgaiḥ kūjadbhir vividhā giraḥ
03,107.007c bhṛṅgarājais tathā haṃsair dātyūhair jalakukkuṭaiḥ
03,107.008a mayūraiḥ śatapatraiś ca kokilair jīvajīvakaiḥ
03,107.008c cakorair asitāpāṅgais tathā putrapriyair api
03,107.009a jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam
03,107.009c sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam
03,107.010a kiṃnarair apsarobhiś ca niṣevitaśilātalam
03,107.010c diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam
03,107.011a vidyādharānucaritaṃ nānāratnasamākulam
03,107.011c viṣolbaṇair bhujaṃgaiś ca dīptajihvair niṣevitam
03,107.012a kva cit kanakasaṃkāśaṃ kva cid rajatasaṃnibham
03,107.012c kva cid añjanapuñjābhaṃ himavantam upāgamat
03,107.013a sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ
03,107.013c phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān
03,107.014a saṃvatsarasahasre tu gate divye mahānadī
03,107.014c darśayām āsa taṃ gaṅgā tadā mūrtimatī svayam
03,107.015 gaṅgovāca
03,107.015a kim icchasi mahārāja mattaḥ kiṃ ca dadāni te
03,107.015c tad bravīhi naraśreṣṭha kariṣyāmi vacas tava
03,107.016 lomaśa uvāca
03,107.016a evam uktaḥ pratyuvāca rājā haimavatīṃ tadā
03,107.016b*0530_01 tadā bhagīratho rājan praṇipatya kṛtāñjaliḥ
03,107.016c pitāmahā me varade kapilena mahānadi
03,107.016e anveṣamāṇās turagaṃ nītā vaivasvatakṣayam
03,107.017a ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām
03,107.017c kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ
03,107.018a teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate
03,107.018c yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi
03,107.018d*0531_01 tāvat svarge na vatsyaṃti mama pūrvapitāmahāḥ
03,107.018d*0532_01 tāvat teṣāṃ gatir nāsti sāgarāṇāṃ mahānadi
03,107.019a svargaṃ naya mahābhāge matpitṝn sagarātmajān
03,107.019c teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi
03,107.020a etac chrutvā vaco rājño gaṅgā lokanamaskṛtā
03,107.020c bhagīratham idaṃ vākyaṃ suprītā samabhāṣata
03,107.021a kariṣyāmi mahārāja vacas te nātra saṃśayaḥ
03,107.021c vegaṃ tu mama durdhāryaṃ patantyā gaganāc cyutam
03,107.022a na śaktas triṣu lokeṣu kaś cid dhārayituṃ nṛpa
03,107.022c anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt
03,107.023a taṃ toṣaya mahābāho tapasā varadaṃ haram
03,107.023c sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati
03,107.023e kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā
03,107.023f*0533_01 tapasārādhitaḥ śaṃbhur bhagavāṃl lokabhāvanaḥ
03,107.024a etac chrutvā vaco rājan mahārājo bhagīrathaḥ
03,107.024c kailāsaṃ parvataṃ gatvā toṣayām āsa śaṃkaram
03,107.025a tatas tena samāgamya kālayogena kena cit
03,107.025b*0534_01 gaṅgāvataraṇaṃ rājann ayācata mahīpatiḥ
03,107.025c agṛhṇāc ca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa
03,107.025e svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ
03,108.001 lomaśa uvāca
03,108.001a bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām
03,108.001c evam astv iti rājānaṃ bhagavān pratyabhāṣata
03,108.002a dhārayiṣye mahābāho gaganāt pracyutāṃ śivām
03,108.002c divyāṃ devanadīṃ puṇyāṃ tvatkṛte nṛpasattama
03,108.003a evam uktvā mahābāho himavantam upāgamat
03,108.003c saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ
03,108.004a tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha
03,108.004c prayācasva mahābāho śailarājasutāṃ nadīm
03,108.004d*0535_01 pitṝṇāṃ pāvanārthaṃ te tām ahaṃ manujādhipa
03,108.004e patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt
03,108.005a etac chrutvā vaco rājā śarveṇa samudāhṛtam
03,108.005c prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat
03,108.006a tataḥ puṇyajalā ramyā rājñā samanucintitā
03,108.006c īśānaṃ ca sthitaṃ dṛṣṭvā gaganāt sahasā cyutā
03,108.007a tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ
03,108.007c gandharvoragarakṣāṃsi samājagmur didṛkṣayā
03,108.008a tataḥ papāta gaganād gaṅgā himavataḥ sutā
03,108.008c samudbhrāntamahāvartā mīnagrāhasamākulā
03,108.009a tāṃ dadhāra haro rājan gaṅgāṃ gaganamekhalām
03,108.009c lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva
03,108.010a sā babhūva visarpantī tridhā rājan samudragā
03,108.010c phenapuñjākulajalā haṃsānām iva paṅktayaḥ
03,108.011a kva cid ābhogakuṭilā praskhalantī kva cit kva cit
03,108.011c svaphenapaṭasaṃvītā matteva pramadāvrajat
03,108.011e kva cit sā toyaninadair nadantī nādam uttamam
03,108.011f*0536_01 kva cid ākāśam āvartaiḥ saṃkṣipantīva sarvaśaḥ
03,108.012a evaṃ prakārān subahūn kurvantī gaganāc cyutā
03,108.012c pṛthivītalam āsādya bhagīratham athābravīt
03,108.013a darśayasva mahārāja mārgaṃ kena vrajāmy aham
03,108.013c tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate
03,108.014a etac chrutvā vaco rājā prātiṣṭhata bhagīrathaḥ
03,108.014c yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām
03,108.014d*0537_01 prāpayām āsa dharmajñaḥ pitṛdevāntikaṃ nadīm
03,108.014e pāvanārthaṃ naraśreṣṭha puṇyena salilena ha
03,108.015a gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ
03,108.015c kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha
03,108.016a samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ
03,108.016c pūrayām āsa vegena samudraṃ varuṇālayam
03,108.016d*0538_01 jahnunā ca dhṛtā muktā jāhnavī tena saṃsmṛtā
03,108.017a duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat
03,108.017c pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ
03,108.018a etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā
03,108.018c pūraṇārthaṃ samudrasya pṛthivīm avatāritā
03,108.018d*0539_01 kāleyāś ca yathā rājaṃs tridaśair vinipātitāḥ
03,108.019a samudraś ca yathā pītaḥ kāraṇārthe mahātmanā
03,108.019c vātāpiś ca yathā nītaḥ kṣayaṃ sa brahmahā prabho
03,108.019e agastyena mahārāja yan māṃ tvaṃ paripṛcchasi
03,109.001 vaiśaṃpāyana uvāca
03,109.001a tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha
03,109.001c nandām aparanandāṃ ca nadyau pāpabhayāpahe
03,109.002a sa parvataṃ samāsādya hemakūṭam anāmayam
03,109.002c acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ
03,109.003a vāco yatrābhavan meghā upalāś ca sahasraśaḥ
03,109.003c nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ
03,109.004a vāyur nityaṃ vavau yatra nityaṃ devaś ca varṣati
03,109.004b*0540_01 svādhyāyaghoṣaś ca tathā śrūyate na ca dṛśyate
03,109.004b*0541_01 makṣikāś cādaśaṃs tatra tapasaḥ pratighātikāḥ
03,109.004b*0541_02 nirvedo jāyate tatra gṛhāṇi smarate janaḥ
03,109.004c sāyaṃ prātaś ca bhagavān dṛśyate havyavāhanaḥ
03,109.005a evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ
03,109.005c lomaśaṃ punar eva sma paryapṛcchat tad adbhutam
03,109.005d*0542_00 yudhiṣṭhiraḥ
03,109.005d*0542_01 yad etad bhagavaṃś citraṃ parvate 'smin mahaujasi
03,109.005d*0542_02 etan me sarvam ācakṣva vistareṇa mahādyute
03,109.006 lomaśa uvāca
03,109.006a yathāśrutam idaṃ pūrvam asmābhir arikarśana
03,109.006c tad ekāgramanā rājan nibodha gadato mama
03,109.007a asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ
03,109.007c anekaśatavarṣāyus tapasvī kopano bhṛśam
03,109.008a sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha
03,109.008c ya iha vyāharet kaś cid upalān utsṛjes tadā
03,109.009a vātaṃ cāhūya mā śabdam ity uvāca sa tāpasaḥ
03,109.009c vyāharaṃś caiva puruṣo meghena vinivāryate
03,109.010a evam etāni karmāṇi rājaṃs tena maharṣiṇā
03,109.010c kṛtāni kāni cit kopāt pratiṣiddhāni kāni cit
03,109.011a nandām abhigatān devān purā rājann iti śrutiḥ
03,109.011c anvapadyanta sahasā puruṣā devadarśinaḥ
03,109.012a te darśanam anicchanto devāḥ śakrapurogamāḥ
03,109.012c durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam
03,109.013a tadā prabhṛti kaunteya narā girim imaṃ sadā
03,109.013c nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum
03,109.014a nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ
03,109.014c āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava
03,109.015a iha devāḥ sadā sarve yajñān ājahrur uttamān
03,109.015c teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata
03,109.016a kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam
03,109.016c yūpaprakārā bahavo vṛkṣāś ceme viśāṃ pate
03,109.017a devāś ca ṛṣayaś caiva vasanty adyāpi bhārata
03,109.017c teṣāṃ sāyaṃ tathā prātar dṛśyate havyavāhanaḥ
03,109.018a ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate
03,109.018c kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ
03,109.019a tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi
03,109.019c viśvāmitreṇa yatrograṃ tapas taptam anuttamam
03,109.020 vaiśaṃpāyana uvāca
03,109.020a tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ
03,109.020c jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm
03,110.001 lomaśa uvāca
03,110.001a eṣā devanadī puṇyā kauśikī bharatarṣabha
03,110.001c viśvāmitrāśramo ramya eṣa cātra prakāśate
03,110.002a āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ
03,110.002c ṛśyaśṛṅgaḥ suto yasya tapasvī saṃyatendriyaḥ
03,110.003a tapaso yaḥ prabhāvena varṣayām āsa vāsavam
03,110.003c anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtrahā
03,110.004a mṛgyāṃ jātaḥ sa tejasvī kāśyapasya sutaḥ prabhuḥ
03,110.004c viṣaye lomapādasya yaś cakārādbhutaṃ mahat
03,110.005a nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ
03,110.005c lomapādo duhitaraṃ sāvitrīṃ savitā yathā
03,110.006 yudhiṣṭhira uvāca
03,110.006a ṛśyaśṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātmajaḥ
03,110.006c viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ
03,110.007a kimarthaṃ ca bhayāc chakras tasya bālasya dhīmataḥ
03,110.007c anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtrahā
03,110.008a kathaṃrūpā ca śāntābhūd rājaputrī yatavratā
03,110.008c lobhayām āsa yā ceto mṛgabhūtasya tasya vai
03,110.009a lomapādaś ca rājarṣir yadāśrūyata dhārmikaḥ
03,110.009c kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ
03,110.010a etan me bhagavan sarvaṃ vistareṇa yathātatham
03,110.010c vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam
03,110.011 lomaśa uvāca
03,110.011a vibhāṇḍakasya brahmarṣes tapasā bhāvitātmanaḥ
03,110.011c amoghavīryasya sataḥ prajāpatisamadyuteḥ
03,110.012a śṛṇu putro yathā jāta ṛśyaśṛṅgaḥ pratāpavān
03,110.012c mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ
03,110.013a mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ
03,110.013c dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ
03,110.014a tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm
03,110.014c apsūpaspṛśato rājan mṛgī tac cāpibat tadā
03,110.015a saha toyena tṛṣitā sā garbhiṇy abhavan nṛpa
03,110.015b*0543_01 sā puroktā bhagavatā brahmaṇā lokakartṛṇā
03,110.015b*0543_02 devakanyā mṛgī bhūtvā muniṃ sūya vimokṣyase
03,110.015c amoghatvād vidheś caiva bhāvitvād daivanirmitāt
03,110.016a tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ
03,110.016c ṛśyaśṛṅgas taponityo vana eva vyavardhata
03,110.017a tasyarśyaśṛṅgaṃ śirasi rājann āsīn mahātmanaḥ
03,110.017c tenarśyaśṛṅga ity evaṃ tadā sa prathito 'bhavat
03,110.018a na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ
03,110.018c tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa
03,110.019a etasminn eva kāle tu sakhā daśarathasya vai
03,110.019c lomapāda iti khyāto aṅgānām īśvaro 'bhavat
03,110.019d*0544_01 premoṣitāpacāreṇa tasya rājño yudhiṣṭhira
03,110.020a tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ
03,110.020b*0545_01 daivopahatasattvena dharmajñenāpi bhārata
03,110.020c sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ
03,110.021a purohitāpacārāc ca tasya rājño yadṛcchayā
03,110.021c na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ
03,110.022a sa brāhmaṇān paryapṛcchat tapoyuktān manīṣiṇaḥ
03,110.022c pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ
03,110.023a kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām
03,110.023c tam ūcuś coditās tena svamatāni manīṣiṇaḥ
03,110.024a tatra tv eko munivaras taṃ rājānam uvāca ha
03,110.024c kupitās tava rājendra brāhmaṇā niskṛtiṃ cara
03,110.025a ṛśyaśṛṅgaṃ munisutam ānayasva ca pārthiva
03,110.025c vāneyam anabhijñaṃ ca nārīṇām ārjave ratam
03,110.026a sa ced avatared rājan viṣayaṃ te mahātapāḥ
03,110.026c sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ
03,110.027a etac chrutvā vaco rājan kṛtvā niskṛtim ātmanaḥ
03,110.027c sa gatvā punar āgacchat prasanneṣu dvijātiṣu
03,110.027e rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ
03,110.027f*0546_01 sa ca tāḥ pratijagrāha piteva hitakṛt sadā
03,110.028a tato 'ṅgapatir āhūya sacivān mantrakovidān
03,110.028c ṛśyaśṛṅgāgame yatnam akaron mantraniścaye
03,110.029a so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ
03,110.029c śāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ
03,110.030a tata ānāyayām āsa vāramukhyā mahīpatiḥ
03,110.030c veśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ
03,110.031a ṛśyaśṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ
03,110.031c lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ
03,110.031d*0547_01 niyojayām āsa ca tās tasya bālasya lobhane
03,110.032a tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ
03,110.032c aśakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ
03,110.033a tatra tv ekā jaradyoṣā rājānam idam abravīt
03,110.033c prayatiṣye mahārāja tam ānetuṃ tapodhanam
03,110.034a abhipretāṃs tu me kāmān samanujñātum arhasi
03,110.034c tataḥ śakṣye lobhayitum ṛśyaśṛṅgam ṛṣeḥ sutam
03,110.035a tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ
03,110.035c dhanaṃ ca pradadau bhūri ratnāni vividhāni ca
03,110.036a tato rūpeṇa saṃpannā vayasā ca mahīpate
03,110.036c striya ādāya kāś cit sā jagāma vanam añjasā
03,111.001 lomaśa uvāca
03,111.001a sā tu nāvyāśramaṃ cakre rājakāryārthasiddhaye
03,111.001c saṃdeśāc caiva nṛpateḥ svabuddhyā caiva bhārata
03,111.002a nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam
03,111.002c nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ
03,111.003a atīva ramaṇīyaṃ tad atīva ca manoharam
03,111.003c cakre nāvyāśramaṃ ramyam adbhutopamadarśanam
03,111.004a tato nibadhya tāṃ nāvam adūre kāśyapāśramāt
03,111.004c cārayām āsa puruṣair vihāraṃ tasya vai muneḥ
03,111.005a tato duhitaraṃ veśyā samādhāyetikṛtyatām
03,111.005c dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām
03,111.006a sā tatra gatvā kuśalā taponityasya saṃnidhau
03,111.006c āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam
03,111.007 veśyovāca
03,111.007a kaccin mune kuśalaṃ tāpasānāṃ; kaccic ca vo mūlaphalaṃ prabhūtam
03,111.007c kaccid bhavān ramate cāśrame 'smiṃs; tvāṃ vai draṣṭuṃ sāṃpratam āgato 'smi
03,111.008a kaccit tapo vardhate tāpasānāṃ; pitā ca te kaccid ahīnatejāḥ
03,111.008c kaccit tvayā prīyate caiva vipra; kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga
03,111.009 ṛśyaśṛṅga uvāca
03,111.009a ṛddho bhavāñ jyotir iva prakāśate; manye cāhaṃ tvām abhivādanīyam
03,111.009c pādyaṃ vai te saṃpradāsyāmi kāmād; yathādharmaṃ phalamūlāni caiva
03,111.010a kauśyāṃ bṛsyām āssva yathopajoṣaṃ; kṛṣṇājinenāvṛtāyāṃ sukhāyām
03,111.010c kva cāśramas tava kiṃ nāma cedaṃ; vrataṃ brahmaṃś carasi hi devavat tvam
03,111.011 veśyovāca
03,111.011a mamāśramaḥ kāśyapaputra ramyas; triyojanaṃ śailam imaṃ pareṇa
03,111.011c tatra svadharmo 'nabhivādanaṃ no; na codakaṃ pādyam upaspṛśāmaḥ
03,111.011d*0548_01 bhavatā nābhivādyo 'ham abhivādyo bhavān mayā
03,111.011d*0548_02 vratam etādṛśaṃ brahman pariṣvajyo bhavān mayā
03,111.012 ṛśyaśṛṅga uvāca
03,111.012a phalāni pakvāni dadāni te 'haṃ; bhallātakāny āmalakāni caiva
03,111.012c parūṣakānīṅgudadhanvanāni; priyālānāṃ kāmakāraṃ kuruṣva
03,111.012d*0549_01 gṛhāṇa kāmād dhi mamopakārāt
03,111.012d*0549_02 kuruṣva kāmaṃ yad abhīpsitaṃ me
03,111.013 lomaśa uvāca
03,111.013a sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato 'smai
03,111.013c tāny ṛśyaśṛṅgasya mahārasāni; bhṛśaṃ surūpāṇi ruciṃ dadur hi
03,111.014a dadau ca mālyāni sugandhavanti; citrāṇi vāsāṃsi ca bhānumanti
03,111.014c pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva
03,111.015a sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva
03,111.015c gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakṛd ṛśyaśṛṅgam
03,111.016a sarjān aśokāṃs tilakāṃś ca vṛkṣān; prapuṣpitān avanāmyāvabhajya
03,111.016c vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṃ maharṣeḥ
03,111.017a atharśyaśṛṅgaṃ vikṛtaṃ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya
03,111.017c avekṣamāṇā śanakair jagāma; kṛtvāgnihotrasya tadāpadeśam
03,111.018a tasyāṃ gatāyāṃ madanena matto; vicetanaś cābhavad ṛśyaśṛṅgaḥ
03,111.018c tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva
03,111.019a tato muhūrtād dharipiṅgalākṣaḥ; praveṣṭito romabhirā nakhāgrāt
03,111.019c svādhyāyavān vṛttasamādhiyukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt
03,111.020a so 'paśyad āsīnam upetya putraṃ; dhyāyantam ekaṃ viparītacittam
03,111.020c viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ; vibhāṇḍakaḥ putram uvāca dīnam
03,111.021a na kalpyante samidhaḥ kiṃ nu tāta; kaccid dhutaṃ cāgnihotraṃ tvayādya
03,111.021c sunirṇiktaṃ sruksruvaṃ homadhenuḥ; kaccit savatsā ca kṛtā tvayādya
03,111.022a na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vicetanaś ca
03,111.022c dīno 'timātraṃ tvam ihādya kiṃ nu; pṛcchāmi tvāṃ ka ihādyāgato 'bhūt
03,112.001 ṛśyaśṛṅga uvāca
03,112.001a ihāgato jaṭilo brahmacārī; na vai hrasvo nātidīrgho manasvī
03,112.001c suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamānaḥ
03,112.002a samṛddharūpaḥ saviteva dīptaḥ; suśuklakṛṣṇākṣataraś cakoraiḥ
03,112.002c nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajjugrathitāḥ sudīrghāḥ
03,112.003a ādhārarūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe
03,112.003c dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca
03,112.004a vilagnamadhyaś ca sa nābhideśe; kaṭiś ca tasyātikṛtapramāṇā
03,112.004c tathāsya cīrāntaritā prabhāti; hiraṇmayī mekhalā me yatheyam
03,112.004d*0550_01 anyac ca tasyādbhutadarśanīyā
03,112.004d*0550_02 vibhāti mālā kanakaprabhāsā
03,112.004d*0550_03 kaṇṭhe sthitā vakṣasi ghūrṇamānā
03,112.004d*0550_04 yathākṣamālā bhavatā nibaddhā
03,112.005a anyac ca tasyādbhutadarśanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti
03,112.005c pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam
03,112.006a viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ
03,112.006c cīrāṇi tasyādbhutadarśanāni; nemāni tadvan mama rūpavanti
03,112.007a vaktraṃ ca tasyādbhutadarśanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ
03,112.007c puṃskokilasyeva ca tasya vāṇī; tāṃ śṛṇvato me vyathito 'ntarātmā
03,112.008a yathā vanaṃ mādhavamāsi madhye; samīritaṃ śvasanenābhivāti
03,112.008c tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta
03,112.009a susaṃyatāś cāpi jaṭā vibhaktā; dvaidhīkṛtā bhānti samā lalāṭe
03,112.009c karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhiḥ
03,112.010a tathā phalaṃ vṛttam atho vicitraṃ; samāhanat pāṇinā dakṣiṇena
03,112.010c tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccaiḥ
03,112.011a tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ
03,112.011c taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiś ca jātā
03,112.012a sa me samāśliṣya punaḥ śarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram
03,112.012c vaktreṇa vaktraṃ praṇidhāya śabdaṃ; cakāra tan me 'janayat praharṣam
03,112.013a na cāpi pādyaṃ bahu manyate 'sau; phalāni cemāni mayāhṛtāni
03,112.013c evaṃvrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me
03,112.014a mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām
03,112.014c na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām
03,112.015a toyāni caivātirasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ
03,112.015c pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt
03,112.016a imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ
03,112.016c yāni prakīryeha gataḥ svam eva; sa āśramaṃ tapasā dyotamānaḥ
03,112.017a gatena tenāsmi kṛto vicetā; gātraṃ ca me saṃparitapyatīva
03,112.017c icchāmi tasyāntikam āśu gantuṃ; taṃ ceha nityaṃ parivartamānam
03,112.018a gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya
03,112.018c icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā
03,112.018d*0551_01 cartuṃ tathecchā hṛdaye mamāsti
03,112.018d*0551_02 dunoti cittaṃ yadi taṃ na paśye
03,113.001 vibhāṇḍaka uvāca
03,113.001a rakṣāṃsi caitāni caranti putra; rūpeṇa tenādbhutadarśanena
03,113.001c atulyarūpāṇy atighoravanti; vighnaṃ sadā tapasaś cintayanti
03,113.002a surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ
03,113.002c sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu
03,113.003a na tāni seveta munir yatātmā; satāṃ lokān prārthayānaḥ kathaṃ cit
03,113.003c kṛtvā vighnaṃ tāpasānāṃ ramante; pāpācārās tapasas tāny apāpa
03,113.004a asajjanenācaritāni putra; pāpāny apeyāni madhūni tāni
03,113.004c mālyāni caitāni na vai munīnāṃ; smṛtāni citrojjvalagandhavanti
03,113.005 lomaśa uvāca
03,113.005a rakṣāṃsi tānīti nivārya putraṃ; vibhāṇḍakas tāṃ mṛgayāṃ babhūva
03,113.005c nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte ''śramāya
03,113.006a yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṃ vidhinā śrāmaṇena
03,113.006c tadā punar lobhayituṃ jagāma; sā veśayoṣā munim ṛśyaśṛṅgam
03,113.007a dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ; saṃbhrāntarūpo 'bhyapatat tadānīm
03,113.007c provāca caināṃ bhavato ''śramāya; gacchāva yāvan na pitā mamaiti
03,113.008a tato rājan kāśyapasyaikaputraṃ; praveśya yogena vimucya nāvam
03,113.008c pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam
03,113.009a saṃsthāpya tām āśramadarśane tu; saṃtāritāṃ nāvam atīva śubhrām
03,113.009c tīrād upādāya tathaiva cakre; rājāśramaṃ nāma vanaṃ vicitram
03,113.010a antaḥpure taṃ tu niveśya rājā; vibhāṇḍakasyātmajam ekaputram
03,113.010c dadarśa devaṃ sahasā pravṛṣṭam; āpūryamāṇaṃ ca jagaj jalena
03,113.010d*0552_01 samāyāte ṛṣyaśṛṅge 'tha rājan
03,113.011a sa lomapādaḥ paripūrṇakāmaḥ; sutāṃ dadāv ṛśyaśṛṅgāya śāntām
03,113.011c krodhapratīkārakaraṃ ca cakre; gobhiś ca mārgeṣv abhikarṣaṇaṃ ca
03,113.012a vibhāṇḍakasyāvrajataḥ sa rājā; paśūn prabhūtān paśupāṃś ca vīrān
03,113.012c samādiśat putragṛddhī maharṣir; vibhāṇḍakaḥ paripṛcched yadā vaḥ
03,113.013a sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paśavaḥ karṣaṇaṃ ca
03,113.013c kiṃ te priyaṃ vai kriyatāṃ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ
03,113.013d*0553_01 tat kopaśānteḥ pratikāram evaṃ
03,113.013d*0553_02 kṛtvā sukhī saṃbabhūvātha rājā
03,113.014a athopāyāt sa muniś caṇḍakopaḥ; svam āśramaṃ mūlaphalāni gṛhya
03,113.014c anveṣamāṇaś ca na tatra putraṃ; dadarśa cukrodha tato bhṛśaṃ saḥ
03,113.015a tataḥ sa kopena vidīryamāṇa; āśaṅkamāno nṛpater vidhānam
03,113.015c jagāma campāṃ pradidhakṣamāṇas; tam aṅgarājaṃ viṣayaṃ ca tasya
03,113.016a sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān; ghoṣān samāsāditavān samṛddhān
03,113.016c gopaiś ca tair vidhivat pūjyamāno; rājeva tāṃ rātrim uvāsa tatra
03,113.017a saṃprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ
03,113.017c ūcus tatas te 'bhyupagamya sarve; dhanaṃ tavedaṃ vihitaṃ sutasya
03,113.017d*0554_01 gopās tathaite karṣaṇaṃ caivam ete
03,113.018a deśe tu deśe tu sa pūjyamānas; tāṃś caiva śṛṇvan madhurān pralāpān
03,113.018c praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ; samāsasādāṅgapatiṃ purastham
03,113.019a saṃpūjitas tena nararṣabheṇa; dadarśa putraṃ divi devaṃ yathendram
03,113.019c śāntāṃ snuṣāṃ caiva dadarśa tatra; saudāminīm uccarantīṃ yathaiva
03,113.020a grāmāṃś ca ghoṣāṃś ca sutaṃ ca dṛṣṭvā; śāntāṃ ca śānto 'sya paraḥ sa kopaḥ
03,113.020c cakāra tasmai paramaṃ prasādaṃ; vibhāṇḍako bhūmipater narendra
03,113.021a sa tatra nikṣipya sutaṃ maharṣir; uvāca sūryāgnisamaprabhāvam
03,113.021c jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kṛtvā
03,113.021d*0555_01 kṛtvā tathaivāsya nṛpasya rājan
03,113.021d*0556_01 ity uktvāsāv ṛśyaśṛṅgaṃ mahātmā
03,113.021d*0556_02 vibhaṇḍako romapādena rājā
03,113.021d*0556_03 saṃpūjito hṛṣṭacetā maharṣir
03,113.021d*0556_04 yayau vanaṃ munivaryaiḥ prajuṣṭam
03,113.022a sa tadvacaḥ kṛtavān ṛśyaśṛṅgo; yayau ca yatrāsya pitā babhūva
03,113.022c śāntā cainaṃ paryacarad yathāvat; khe rohiṇī somam ivānukūlā
03,113.023a arundhatī vā subhagā vasiṣṭhaṃ; lopāmudrā vāpi yathā hy agastyam
03,113.023c nalasya vā damayantī yathābhūd; yathā śacī vajradharasya caiva
03,113.024a nāḍāyanī cendrasenā yathaiva; vaśyā nityaṃ mudgalasyājamīḍha
03,113.024b*0557_01 rākoditendūdayatulyakīrteḥ
03,113.024b*0558_01 yathā sītā dāśarather mahātmano
03,113.024b*0558_02 yathā tava draupadī pāṇḍuputra
03,113.024c tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ; prītyā yuktā paryacaran narendra
03,113.025a tasyāśramaḥ puṇya eṣo vibhāti; mahāhradaṃ śobhayan puṇyakīrteḥ
03,113.025c atra snātaḥ kṛtakṛtyo viśuddhas; tīrthāny anyāny anusaṃyāhi rājan
03,114.001 vaiśaṃpāyana uvāca
03,114.001a tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya
03,114.001c ānupūrvyeṇa sarvāṇi jagāmāyatanāny uta
03,114.002a sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa
03,114.002c nadīśatānāṃ pañcānāṃ madhye cakre samāplavam
03,114.003a tataḥ samudratīreṇa jagāma vasudhādhipaḥ
03,114.003c bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata
03,114.004 lomaśa uvāca
03,114.004a ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī
03,114.004c yatrāyajata dharmo 'pi devāñ śaraṇam etya vai
03,114.005a ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam
03,114.005c uttaraṃ tīram etad dhi satataṃ dvijasevitam
03,114.006a samena devayānena pathā svargam upeyuṣaḥ
03,114.006c atra vai ṛṣayo 'nye 'pi purā kratubhir ījire
03,114.007a atraiva rudro rājendra paśum ādattavān makhe
03,114.007c rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt
03,114.008a hṛte paśau tadā devās tam ūcur bharatarṣabha
03,114.008c mā parasvam abhidrogdhā mā dharmān sakalānn aśīḥ
03,114.009a tataḥ kalyāṇarūpābhir vāgbhis te rudram astuvan
03,114.009c iṣṭyā cainaṃ tarpayitvā mānayāṃ cakrire tadā
03,114.009d*0559_01 eṣa te rudra bhāgo vai mā no yajñam imaṃ jahi
03,114.009d*0559_02 ayaṃ te paśur ity evam ūcur devāḥ samāgatāḥ
03,114.010a tataḥ sa paśum utsṛjya devayānena jagmivān
03,114.010c atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira
03,114.011a ayātayāmaṃ sarvebhyo bhāgebhyo bhāgam uttamam
03,114.011c devāḥ saṃkalpayām āsur bhayād rudrasya śāśvatam
03,114.012a imāṃ gāthām atra gāyann apaḥ spṛśati yo naraḥ
03,114.012c devayānas tasya panthāś cakṣuś caiva prakāśate
03,114.013 vaiśaṃpāyana uvāca
03,114.013a tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā
03,114.013c avatīrya mahābhāgā tarpayāṃ cakrire pitṝn
03,114.014 yudhiṣṭhira uvāca
03,114.014a upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana
03,114.014c mānuṣād asmi viṣayād apetaḥ paśya lomaśa
03,114.015a sarvāṃl lokān prapaśyāmi prasādāt tava suvrata
03,114.015c vaikhānasānāṃ japatām eṣa śabdo mahātmanām
03,114.016 lomaśa uvāca
03,114.016a triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira
03,114.016c yatra dhvaniṃ śṛṇoṣy enaṃ tūṣṇīm āssva viśāṃ pate
03,114.017a etat svayaṃbhuvo rājan vanaṃ ramyaṃ prakāśate
03,114.017c yatrāyajata kaunteya viśvakarmā pratāpavān
03,114.018a yasmin yajñe hi bhūr dattā kaśyapāya mahātmane
03,114.018c saparvatavanoddeśā dakṣiṇā vai svayaṃbhuvā
03,114.019a avāsīdac ca kaunteya dattamātrā mahī tadā
03,114.019c uvāca cāpi kupitā lokeśvaram idaṃ prabhum
03,114.020a na māṃ martyāya bhagavan kasmai cid dātum arhasi
03,114.020c pradānaṃ mogham etat te yāsyāmy eṣā rasātalam
03,114.020d*0560_01 ity evam uktvā pṛthivī jagāma ca rasātalam
03,114.020d*0560_02 nimamajja kuruśreṣṭha yācyamānāpi bhārata
03,114.021a viṣīdantīṃ tu tāṃ dṛṣṭvā kaśyapo bhagavān ṛṣiḥ
03,114.021c prasādayāṃ babhūvātha tato bhūmiṃ viśāṃ pate
03,114.022a tataḥ prasannā pṛthivī tapasā tasya pāṇḍava
03,114.022c punar unmajjya salilād vedīrūpā sthitā babhau
03,114.023a saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā
03,114.023c āruhyātra mahārāja vīryavān vai bhaviṣyasi
03,114.023d*0561_01 saiṣā sāgaram āsādya rājan vedī samāśritā
03,114.023d*0561_02 etām āruhya bhadraṃ te tvam ekas tara sāgaram
03,114.024a ahaṃ ca te svastyayanaṃ prayokṣye; yathā tvam enām adhirokṣyase 'dya
03,114.024c spṛṣṭā hi martyena tataḥ samudram; eṣā vedī praviśaty ājamīḍha
03,114.024d*0562_01 oṃ namo viśvaguptāya namo viśvaparāya te
03,114.024d*0562_02 sāṃnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi
03,114.025a agnir mitro yonir āpo 'tha devyo; viṣṇo retas tvam amṛtasya nābhiḥ
03,114.025c evaṃ bruvan pāṇḍava satyavākyaṃ; vedīm imāṃ tvaṃ tarasādhiroha
03,114.025d*0563_01 agniś ca te yonir iḍā ca deho
03,114.025d*0563_02 retodhā viṣṇor amṛtasya nābhiḥ
03,114.025d*0563_03 evaṃ japan pāṇḍava satyavākyaṃ
03,114.025d*0563_04 tato 'vagāheta patiṃ nadīnām
03,114.025d*0563_05 anyathā hi kuruśreṣṭha devayonir apāṃ patiḥ
03,114.025d*0563_06 kuśāgreṇāpi kaunteya na spraṣṭavyo mahodadhiḥ
03,114.025d*0564_01 ghṛtabarhir ghṛtayonis tv agarho
03,114.025d*0564_02 sa teṣāṃ vai payasāṃ saṃnidhānam
03,114.025d*0565_01 ā janmaśatasāhasrād yat pāpaṃ kurute naraḥ
03,114.025d*0565_02 mucyate sarvapāpebhyaḥ snātvā tu lavaṇāmbhasi
03,114.026 vaiśaṃpāyana uvāca
03,114.026a tataḥ kṛtasvastyayano mahātmā; yudhiṣṭhiraḥ sāgaragām agacchat
03,114.026c kṛtvā ca tacchāsanam asya sarvaṃ; mahendram āsādya niśām uvāsa
03,115.001 vaiśaṃpāyana uvāca
03,115.001a sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ
03,115.001c tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha
03,115.002a lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān
03,115.002c bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān
03,115.003a tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ
03,115.003c rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam
03,115.004a kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati
03,115.004c tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam
03,115.005 akṛtavraṇa uvāca
03,115.005a āyān evāsi vidito rāmasya viditātmanaḥ
03,115.005c prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati
03,115.006a caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ
03,115.006c asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī
03,115.006d*0566_01 tatra drakṣyasi rāmaṃ tvaṃ kṛṣṇājinajaṭādharam
03,115.007 yudhiṣṭhira uvāca
03,115.007a bhavān anugato vīraṃ jāmadagnyaṃ mahābalam
03,115.007c pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ
03,115.008a sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ
03,115.008c āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā
03,115.008d@015_0000 akṛtavraṇa uvāca
03,115.008d@015_0001 ahaṃ te kathayiṣyāmi mahad ākhyānam uttamam
03,115.008d@015_0002 bhṛgūṇāṃ rājaśārdūla vaṃśe jātasya bhārata
03,115.008d@015_0003 rāmasya jāmadagnyasya caritaṃ devasaṃmitam
03,115.008d@015_0004 haihayādhipateś caiva kārtavīryasya bhārata
03,115.008d@015_0005 rāmeṇa cārjuno nāma haihayādhipatir hataḥ
03,115.008d@015_0006 tasya bāhuśatāny āsaṃs trīṇi sapta ca pāṇḍava
03,115.008d@015_0007 dattātreyaprasādena vimānaṃ kāñcanaṃ tathā
03,115.008d@015_0008 aiśvaryaṃ sarvabhūteṣu pṛthivyāṃ pṛthivīpate
03,115.008d@015_0009 avyāhatagatiś caiva rathas tasya mahātmanaḥ
03,115.008d@015_0010 rathena tena tu sadā varadānena vīryavān
03,115.008d@015_0011 mamarda devān yakṣāṃś ca ṛṣīṃś caiva samantataḥ
03,115.008d@015_0012 bhūtāṃś caiva sa sarvāṃs tu pīḍayām āsa sarvataḥ
03,115.008d@015_0013 tato devāḥ sametyāhur ṛṣayaś ca mahāvratāḥ
03,115.008d@015_0014 devadevaṃ surārighnaṃ viṣṇuṃ satyaparākramam
03,115.008d@015_0015 bhagavan bhūtarakṣārtham arjunaṃ jahi vai prabho
03,115.008d@015_0016 vimānena ca divyena haihayādhipatiḥ punaḥ
03,115.008d@015_0017 śacīsahāyaṃ krīḍantaṃ dharṣayām āsa vāsavam
03,115.008d@015_0018 tatas tu bhagavān devaḥ śakreṇa sahitas tadā
03,115.008d@015_0019 kārtavīryavināśārthaṃ mantrayām āsa bhārata
03,115.008d@015_0020 yat tad bhūtahitaṃ kāryaṃ surendreṇa niveditam
03,115.008d@015_0021 sa pratiśrutya tat sarvaṃ bhagavāṃl lokapūjitaḥ
03,115.008d@015_0022 jagāma badarīṃ ramyāṃ svam evāśramamaṇḍalam
03,115.008d@015_0023 etasminn eva kāle tu pṛthivyāṃ pṛthivīpatiḥ
03,115.009 akṛtavraṇa uvāca
03,115.009a kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ
03,115.009b*0567_01 kuśikasyātmajo rājañ jajñe vaṃśasamudbhavaḥ
03,115.009c gādhīti viśruto loke vanavāsaṃ jagāma saḥ
03,115.010a vane tu tasya vasataḥ kanyā jajñe 'psaraḥsamā
03,115.010b*0568_01 babhūva śatapatrākṣī rūpeṇāsadṛśī bhuvi
03,115.010c ṛcīko bhārgavas tāṃ ca varayām āsa bhārata
03,115.011a tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam
03,115.011c ucitaṃ naḥ kule kiṃ cit pūrvair yat saṃpravartitam
03,115.012a ekataḥ śyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
03,115.012c sahasraṃ vājināṃ śulkam iti viddhi dvijottama
03,115.013a na cāpi bhagavān vācyo dīyatām iti bhārgava
03,115.013c deyā me duhitā ceyaṃ tvadvidhāya mahātmane
03,115.014 ṛcīka uvāca
03,115.014a ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
03,115.014c dāsyāmy aśvasahasraṃ te mama bhāryā sutāstu te
03,115.015 akṛtavraṇa uvāca
03,115.015a sa tatheti pratijñāya rājan varuṇam abravīt
03,115.015c ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām
03,115.015e sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām
03,115.016a tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā
03,115.016c tad aśvatīrthaṃ vikhyātam utthitā yatra te hayāḥ
03,115.017a gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā
03,115.017c tato gādhiḥ sutāṃ tasmai janyāś cāsan surās tadā
03,115.017e labdhvā hayasahasraṃ tu tāṃś ca dṛṣṭvā divaukasaḥ
03,115.017f*0569_01 vismayaṃ paramaṃ jagmus tam eva divi saṃstuvan
03,115.018a dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ
03,115.018c yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā
03,115.019a taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ
03,115.019c ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca
03,115.020a bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam
03,115.020c arcitvā paryupāsīnau prāñjalī tasthatus tadā
03,115.021a tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt
03,115.021c varaṃ vṛṇīṣva subhage dātā hy asmi tavepsitam
03,115.022a sā vai prasādayām āsa taṃ guruṃ putrakāraṇāt
03,115.022c ātmanaś caiva mātuś ca prasādaṃ ca cakāra saḥ
03,115.023 bhṛgur uvāca
03,115.023a ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai
03,115.023c āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram
03,115.023d*0570_01 carudvayam idaṃ bhadre jananyāś ca tavaiva ca
03,115.023d*0570_02 viśvam āvartayitvā tu mayā yatnena sādhitam
03,115.023d*0570_03 prāśitavyaṃ prayatnena tety uktvādarśanaṃ gataḥ
03,115.024a āliṅgane tu te rājaṃś cakratuḥ sma viparyayam
03,115.024c kadā cid bhṛgur āgacchat taṃ ca veda viparyayam
03,115.024d*0571_01 tataḥ punaḥ sa bhagavān kāle bahutithe gate
03,115.024d*0571_02 divyajñānād viditvā tu bhagavān āgataḥ punaḥ
03,115.025a athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām
03,115.025b*0572_01 upayuktaś carur bhadre vṛkṣe cāliṅganaṃ kṛtam
03,115.025b*0572_02 viparītena te subhrūr mātrā caivāsi vañcitā
03,115.025c brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati
03,115.026a kṣatriyo brāhmaṇācāro mātus tava suto mahān
03,115.026c bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ
03,115.027a tataḥ prasādayām āsa śvaśuraṃ sā punaḥ punaḥ
03,115.027c na me putro bhaved īdṛk kāmaṃ pautro bhaved iti
03,115.028a evam astv iti sā tena pāṇḍava pratinanditā
03,115.028b*0573_01 kālaṃ pratīkṣya taṃ garbhaṃ dhārayām āsa yatnataḥ
03,115.028c jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate
03,115.028e tejasā varcasā caiva yuktaṃ bhārgavanandanam
03,115.029a sa vardhamānas tejasvī vedasyādhyayanena vai
03,115.029c bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata
03,115.030a taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha
03,115.030c caturvidhāni cāstrāṇi bhāskaropamavarcasam
03,116.001 akṛtavraṇa uvāca
03,116.001a sa vedādhyayane yukto jamadagnir mahātapāḥ
03,116.001c tapas tepe tato devān niyamād vaśam ānayat
03,116.001d*0574_01 taṃ tapyamānaṃ brahmarṣim ūcur devāḥ savāsavāḥ
03,116.001d*0574_02 kimarthaṃ tapyase brahman kaḥ kāmaḥ prārthitas tava
03,116.001d*0574_03 evam uktaḥ pratyuvāca devān brahmarṣisattamaḥ
03,116.001d*0574_04 svargahetos tapas tapye lokāś ca syur mamākṣayāḥ
03,116.001d*0574_05 tac chrutvā vacanaṃ tasya tadā devās tam ūcire
03,116.001d*0574_06 nāsaṃtater bhavel lokaḥ kṛtvā dharmaśatāny api
03,116.001d*0574_07 sa śrutvā vacanaṃ teṣāṃ tridaśānāṃ kurūdvaha
03,116.002a sa prasenajitaṃ rājann adhigamya narādhipam
03,116.002c reṇukāṃ varayām āsa sa ca tasmai dadau nṛpaḥ
03,116.003a reṇukāṃ tv atha saṃprāpya bhāryāṃ bhārgavanandanaḥ
03,116.003c āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā
03,116.004a tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ
03,116.004c sarveṣām ajaghanyas tu rāma āsīj jaghanyajaḥ
03,116.005a phalāhāreṣu sarveṣu gateṣv atha suteṣu vai
03,116.005c reṇukā snātum agamat kadā cin niyatavratā
03,116.006a sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam
03,116.006c dadarśa reṇukā rājann āgacchantī yadṛcchayā
03,116.007a krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam
03,116.007c ṛddhimantaṃ tatas tasya spṛhayām āsa reṇukā
03,116.008a vyabhicārāt tu sā tasmāt klinnāmbhasi vicetanā
03,116.008c praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata
03,116.008d*0575_01 antarikṣān nipatitā narmadāyāṃ mahāhrade
03,116.008d*0575_02 uttīrya cāpi sā yatnāj jagāma bharatarṣabha
03,116.009a sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām
03,116.009c dhikśabdena mahātejā garhayām āsa vīryavān
03,116.010a tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ
03,116.010c ājagāma suṣeṇaś ca vasur viśvāvasus tathā
03,116.011a tān ānupūrvyād bhagavān vadhe mātur acodayat
03,116.011c na ca te jātasaṃmohāḥ kiṃ cid ūcur vicetasaḥ
03,116.012a tataḥ śaśāpa tān kopāt te śaptāś cetanāṃ jahuḥ
03,116.012c mṛgapakṣisadharmāṇaḥ kṣipram āsañ jaḍopamāḥ
03,116.013a tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā
03,116.013c tam uvāca mahāmanyur jamadagnir mahātapāḥ
03,116.014a jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ
03,116.014b*0576_01 ity ukto guruṇā rājan krodhāt tu jamadagninā
03,116.014c tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat
03,116.015a tatas tasya mahārāja jamadagner mahātmanaḥ
03,116.015c kopo agacchat sahasā prasannaś cābravīd idam
03,116.016a mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram
03,116.016c vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā
03,116.017a sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai
03,116.017c pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā
03,116.018a apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata
03,116.018c dadau ca sarvān kāmāṃs tāñ jamadagnir mahātapāḥ
03,116.019a kadā cit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho
03,116.019c athānūpapatir vīraḥ kārtavīryo 'bhyavartata
03,116.020a tam āśramapadaṃ prāptam ṛṣer bhāryā samarcayat
03,116.020c sa yuddhamadasaṃmatto nābhyanandat tathārcanam
03,116.021a pramathya cāśramāt tasmād dhomadhenvās tadā balāt
03,116.021c jahāra vatsaṃ krośantyā babhañja ca mahādrumān
03,116.022a āgatāya ca rāmāya tadācaṣṭa pitā svayam
03,116.022c gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat
03,116.023a sa manyuvaśam āpannaḥ kārtavīryam upādravat
03,116.023c tasyātha yudhi vikramya bhārgavaḥ paravīrahā
03,116.024a ciccheda niśitair bhallair bāhūn parighasaṃnibhān
03,116.024c sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ
03,116.024d*0577_01 abhibhūtaḥ sa rāmeṇa saṃyuktaḥ kāladharmaṇā
03,116.024d*0578_01 āgatya karma tat pitre nivedya gatavān vanam
03,116.025a arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ
03,116.025c āśramasthaṃ vinā rāmaṃ jamadagnim upādravan
03,116.026a te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam
03,116.026c asakṛd rāma rāmeti vikrośantam anāthavat
03,116.027a kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira
03,116.027c ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ
03,116.028a apakrānteṣu caiteṣu jamadagnau tathāgate
03,116.028c samitpāṇir upāgacchad āśramaṃ bhṛgunandanaḥ
03,116.029a sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam
03,116.029c anarhantaṃ tathābhūtaṃ vilalāpa suduḥkhitaḥ
03,117.001 rāma uvāca
03,117.001a mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ
03,117.001c kārtavīryasya dāyādair vane mṛga iveṣubhiḥ
03,117.002a dharmajñasya kathaṃ tāta vartamānasya satpathe
03,117.002c mṛtyur evaṃvidho yuktaḥ sarvabhūteṣv anāgasaḥ
03,117.003a kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃs tapasi sthitaḥ
03,117.003c ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ
03,117.004a kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca
03,117.004c ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ
03,117.005 akṛtavraṇa uvāca
03,117.005a vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa
03,117.005c pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ
03,117.006a dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ
03,117.006c pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata
03,117.007a saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān
03,117.007c jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ
03,117.008a teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha
03,117.008c tāṃś ca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ
03,117.009a triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
03,117.009c samantapañcake pañca cakāra rudhirahradān
03,117.010a sa teṣu tarpayām āsa pitṝn bhṛgukulodvahaḥ
03,117.010c sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat
03,117.011a tato yajñena mahatā jāmadagnyaḥ pratāpavān
03,117.011c tarpayām āsa devendram ṛtvigbhyaś ca mahīṃ dadau
03,117.012a vedīṃ cāpy adadad dhaimīṃ kaśyapāya mahātmane
03,117.012c daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate
03,117.013a tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā
03,117.013c vyabhajaṃs tena te rājan prakhyātāḥ khāṇḍavāyanāḥ
03,117.014a sa pradāya mahīṃ tasmai kaśyapāya mahātmane
03,117.014c asmin mahendre śailendre vasaty amitavikramaḥ
03,117.014d*0579_01 tapaḥ sumahad āsthāya mahābalaparākramaḥ
03,117.015a evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ
03,117.015c pṛthivī cāpi vijitā rāmeṇāmitatejasā
03,117.016 vaiśaṃpāyana uvāca
03,117.016a tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ
03,117.016c darśayām āsa tān viprān dharmarājaṃ ca sānujam
03,117.017a sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ
03,117.017c dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ
03,117.018a arcayitvā jāmadagnyaṃ pūjitas tena cābhibhūḥ
03,117.018c mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ
03,117.018c*0580_01 **** **** mahendre parvatottame
03,117.018c*0580_02 rāmam āmantrya dharmātmā
03,118.001 vaiśaṃpāyana uvāca
03,118.001a gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā
03,118.001c sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya
03,118.002a sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthivaputrapautraḥ
03,118.002c samudragāṃ puṇyatamāṃ praśastāṃ; jagāma pārikṣita pāṇḍuputraḥ
03,118.003a tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃś ca
03,118.003c dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat
03,118.004a tato vipāpmā draviḍeṣu rājan; samudram āsādya ca lokapuṇyam
03,118.004c agastyatīrthaṃ ca pavitrapuṇyaṃ; nārītīrthāny atha vīro dadarśa
03,118.005a tatrārjunasyāgryadhanurdharasya; niśamya tat karma parair asahyam
03,118.005c saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe
03,118.006a sa teṣu tīrtheṣv abhiṣiktagātraḥ; kṛṣṇāsahāyaḥ sahito 'nujaiś ca
03,118.006c saṃpūjayan vikramam arjunasya; reme mahīpālapatiḥ pṛthivyām
03,118.007a tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya
03,118.007c hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam
03,118.007d*0581_01 tatas tu kāverim anantatoyāṃ
03,118.007d*0581_02 divyāśramair nityam upāttatoyām
03,118.007d*0581_03 sahānujaḥ saṃpravigāhya puṇyāṃ
03,118.007d*0581_04 nananda naṣṭaklamaśokapāpaḥ
03,118.008a sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan
03,118.008c krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṃ puṇyatamaṃ dadarśa
03,118.009a tatrodadheḥ kaṃ cid atītya deśaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda
03,118.009c taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendraiḥ
03,118.010a sa tatra tām agryadhanurdharasya; vedīṃ dadarśāyatapīnabāhuḥ
03,118.010c ṛcīkaputrasya tapasvisaṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām
03,118.011a tato vasūnāṃ vasudhādhipaḥ sa; marudgaṇānāṃ ca tathāśvinoś ca
03,118.011c vaivasvatādityadhaneśvarāṇām; indrasya viṣṇoḥ savitur vibhoś ca
03,118.012a bhagasya candrasya divākarasya; pater apāṃ sādhyagaṇasya caiva
03,118.012c dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva
03,118.013a sarasvatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye
03,118.013c puṇyāni cāpy āyatanāni teṣāṃ; dadarśa rājā sumanoharāṇi
03,118.014a teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni
03,118.014c tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma
03,118.015a sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ
03,118.015c dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ samupājagāma
03,118.016a tatrābhiṣiktaḥ pṛthulohitākṣaḥ; sahānujair devagaṇān pitṝṃś ca
03,118.016c saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaśena
03,118.017a sa dvādaśāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam
03,118.017c samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭhaḥ
03,118.018a tam ugram āsthāya tapaś carantaṃ; śuśrāva rāmaś ca janārdanaś ca
03,118.018c tau sarvavṛṣṇipravarau sasainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham
03,118.019a te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdhagātrān
03,118.019c anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāś cukruśur ārtanādam
03,118.020a tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca śineś ca pautram
03,118.020c anyāṃś ca vṛṣṇīn upagamya pūjāṃ; cakre yathādharmam adīnasattvaḥ
03,118.021a te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva
03,118.021c yudhiṣṭhiraṃ saṃparivārya rājann; upāviśan devagaṇā yathendram
03,118.022a teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ
03,118.022c astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe śaśaṃsāmararājaputram
03,118.023a śrutvā tu te tasya vacaḥ pratītās; tāṃś cāpi dṛṣṭvā sukṛśān atīva
03,118.023c netrodbhavaṃ saṃmumucur daśārhā; duḥkhārtijaṃ vāri mahānubhāvāḥ
03,119.001 janamejaya uvāca
03,119.001a prabhāsatīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavās tathā
03,119.001c kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana
03,119.002a te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ
03,119.002c vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam
03,119.003 vaiśaṃpāyana uvāca
03,119.003a prabhāsatīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ
03,119.003c vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire
03,119.004a tato gokṣīrakundendumṛṇālarajataprabhaḥ
03,119.004c vanamālī halī rāmo babhāṣe puṣkarekṣaṇam
03,119.005a na kṛṣṇa dharmaś carito bhavāya; jantor adharmaś ca parābhavāya
03,119.005c yudhiṣṭhiro yatra jaṭī mahātmā; vanāśrayaḥ kliśyati cīravāsāḥ
03,119.006a duryodhanaś cāpi mahīṃ praśāsti; na cāsya bhūmir vivaraṃ dadāti
03,119.006c dharmād adharmaś carito garīyān; itīva manyeta naro 'lpabuddhiḥ
03,119.007a duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye
03,119.007b*0582_01 hṛtasvarājyāyatanārthabhārye
03,119.007b*0582_02 duryodhanenālpadhiyā ca pārthe
03,119.007c kiṃ nv adya kartavyam iti prajābhiḥ; śaṅkā mithaḥ saṃjanitā narāṇām
03,119.008a ayaṃ hi dharmaprabhavo narendro; dharme rataḥ satyadhṛtiḥ pradātā
03,119.008c caled dhi rājyāc ca sukhāc ca pārtho; dharmād apetaś ca kathaṃ vivardhet
03,119.009a kathaṃ nu bhīṣmaś ca kṛpaś ca vipro; droṇaś ca rājā ca kulasya vṛddhaḥ
03,119.009c pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharatapradhānān
03,119.010a kiṃ nāma vakṣyaty avanipradhānaḥ; pitṝn samāgamya paratra pāpaḥ
03,119.010c putreṣu samyak caritaṃ mayeti; putrān apāpān avaropya rājyāt
03,119.011a nāsau dhiyā saṃpratipaśyati sma; kiṃ nāma kṛtvāham acakṣur evam
03,119.011c jātaḥ pṛthivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt
03,119.012a nūnaṃ samṛddhān pitṛlokabhūmau; cāmīkarābhān kṣitijān praphullān
03,119.012c vicitravīryasya sutaḥ saputraḥ; kṛtvā nṛśaṃsaṃ bata paśyati sma
03,119.013a vyūḍhottarāṃsān pṛthulohitākṣān; nemān sma pṛcchan sa śṛṇoti nūnam
03,119.013c prasthāpayad yat sa vanaṃ hy aśaṅko; yudhiṣṭhiraṃ sānujam āttaśastram
03,119.014a yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ; nirāyudho dīrghabhujo nihanyāt
03,119.014c śrutvaiva śabdaṃ hi vṛkodarasya; muñcanti sainyāni śakṛt samūtram
03,119.015a sa kṣutpipāsādhvakṛśas tarasvī; sametya nānāyudhabāṇapāṇiḥ
03,119.015c vane smaran vāsam imaṃ sughoraṃ; śeṣaṃ na kuryād iti niścitaṃ me
03,119.016a na hy asya vīryeṇa balena kaś cit; samaḥ pṛthivyāṃ bhavitā nareṣu
03,119.016c śītoṣṇavātātapakarśitāṅgo; na śeṣam ājāv asuhṛtsu kuryāt
03,119.017a prācyāṃ nṛpān ekarathena jitvā; vṛkodaraḥ sānucarān raṇeṣu
03,119.017c svastyāgamad yo 'tirathas tarasvī; so 'yaṃ vane kliśyati cīravāsāḥ
03,119.018a yo dantakūre vyajayan nṛdevān; samāgatān dākṣiṇātyān mahīpān
03,119.018c taṃ paśyatemaṃ sahadevam adya; tapasvinaṃ tāpasaveṣarūpam
03,119.019a yaḥ pārthivān ekarathena vīro; diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ
03,119.019c so 'yaṃ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅgaḥ
03,119.019d*0583_01 jigye raṇe taṃ nakulaṃ vaneṣu
03,119.019d*0583_02 saṃpaśyante me 'dya manaḥ sudīnam
03,119.020a satre samṛddhe 'ti rathasya rājño; vedītalād utpatitā sutā yā
03,119.020c seyaṃ vane vāsam imaṃ suduḥkhaṃ; kathaṃ sahaty adya satī sukhārhā
03,119.021a trivargamukhyasya samīraṇasya; deveśvarasyāpy atha vāśvinoś ca
03,119.021c eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu; vane caranty alpasukhāḥ sukhārhāḥ
03,119.022a jite hi dharmasya sute sabhārye; sabhrātṛke sānucare niraste
03,119.022c duryodhane cāpi vivardhamāne; kathaṃ na sīdaty avaniḥ saśailā
03,120.001 sātyakir uvāca
03,120.001a na rāma kālaḥ paridevanāya; yad uttaraṃ tatra tad eva sarve
03,120.001b*0584_01 kurvīmahe yac ca hitaṃ bhavet tu
03,120.001b*0584_02 rājñe hy asmāyājamīḍhāya nityam
03,120.001c samācarāmo hy anatītakālaṃ; yudhiṣṭhiro yady api nāha kiṃ cit
03,120.002a ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante
03,120.002c teṣāṃ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ
03,120.003a yeṣāṃ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke
03,120.003c te nāthavantaḥ puruṣapravīrā; nānāthavat kṛcchram avāpnuvanti
03,120.004a kasmād ayaṃ rāmajanārdanau ca; pradyumnasāmbau ca mayā sametau
03,120.004c vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān
03,120.005a niryātu sādhv adya daśārhasenā; prabhūtanānāyudhacitravarmā
03,120.005c yamakṣayaṃ gacchatu dhārtarāṣṭraḥ; sabāndhavo vṛṣṇibalābhibhūtaḥ
03,120.006a tvaṃ hy eva kopāt pṛthivīm apīmāṃ; saṃveṣṭayes tiṣṭhatu śārṅgadhanvā
03,120.006c sa dhārtarāṣṭraṃ jahi sānubandhaṃ; vṛtraṃ yathā devapatir mahendraḥ
03,120.007a bhrātā ca me yaś ca sakhā guruś ca; janārdanasyātmasamaś ca pārthaḥ
03,120.007b*0585_01 yadartham aicchan manujāḥ suputraṃ
03,120.007b*0585_02 śiṣyaṃ guruś cāpratikūlavādam
03,120.007c yadartham abhyudyatam uttamaṃ tat; karoti karmāgryam apāraṇīyam
03,120.008a tasyāstravarṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe 'bhibhūya
03,120.008c kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; śarottamair unmathitāsmi rāma
03,120.009a khaḍgena cāhaṃ niśitena saṃkhye; kāyāc chiras tasya balāt pramathya
03,120.009c tato 'sya sarvān anugān haniṣye; duryodhanaṃ cāpi kurūṃś ca sarvān
03,120.010a āttāyudhaṃ mām iha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ
03,120.010c nighnantam ekaṃ kuruyodhamukhyān; kāle mahākakṣam ivāntakāgniḥ
03,120.011a pradyumnamuktān niśitān na śaktāḥ; soḍhuṃ kṛpadroṇavikarṇakarṇāḥ
03,120.011c jānāmi vīryaṃ ca tavātmajasya; kārṣṇir bhavaty eṣa yathā raṇasthaḥ
03,120.012a sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ; duḥśāsanaṃ śāstu balāt pramathya
03,120.012c na vidyate jāmbavatīsutasya; raṇe 'viṣahyaṃ hi raṇotkaṭasya
03,120.013a etena bālena hi śambarasya; daityasya sainyaṃ sahasā praṇunnam
03,120.013b*0586_01 hataḥ sa pāpo yudhi kevalena
03,120.013b*0586_02 yuddhe 'dvitīyo haritulyarūpaḥ
03,120.013b*0587_01 yathaiva yat tasya puraṃdarasya
03,120.013b*0587_02 haridhvajaṃ syandanam āsthitasya
03,120.013c vṛttorur atyāyatapīnabāhur; etena saṃkhye nihato 'śvacakraḥ
03,120.013e ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṃ vai bhujayor dhareta
03,120.014a yathā praviśyāntaram antakasya; kāle manuṣyo na viniṣkrameta
03,120.014b*0588_01 saṃprāpya vai tādṛśīṃ yodhalakṣmīṃ
03,120.014c tathā praviśyāntaram asya saṃkhye; ko nāma jīvan punar āvrajeta
03,120.015a droṇaṃ ca bhīṣmaṃ ca mahārathau tau; sutair vṛtaṃ cāpy atha somadattam
03,120.015c sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahnijālaiḥ
03,120.016a kiṃ nāma lokeṣv aviṣahyam asti; kṛṣṇasya sarveṣu sadaivateṣu
03,120.016c āttāyudhasyottamabāṇapāṇeś; cakrāyudhasyāpratimasya yuddhe
03,120.017a tato 'niruddho 'py asicarmapāṇir; mahīm imāṃ dhārtarāṣṭrair visaṃjñaiḥ
03,120.017c hṛtottamāṅgair nihataiḥ karotu; kīrṇāṃ kuśair vedim ivādhvareṣu
03,120.018a gadolmukau bāhukabhānunīthāḥ; śūraś ca saṃkhye niśaṭhaḥ kumāraḥ
03,120.018c raṇotkaṭau sāraṇacārudeṣṇau; kulocitaṃ viprathayantu karma
03,120.019a savṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriyaśūrasenā
03,120.019a*0589_01 samāhitaḥ pṛthivīṃ sādhu rājā
03,120.019a*0589_02 yaśobhṛtāṃ dharmabhṛtāṃ variṣṭhaḥ
03,120.019a*0589_03 yudhiṣṭhiraḥ pālayatāṃ mahātmā
03,120.019c hatvā raṇe tān dhṛtarāṣṭraputrāṃl; loke yaśaḥ sphītam upākarotu
03,120.020a tato 'bhimanyuḥ pṛthivīṃ praśāstu; yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ
03,120.020c yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṃ kurusattamena
03,120.021a asmatpramuktair viśikhair jitāris; tato mahīṃ bhokṣyati dharmarājaḥ
03,120.021c nirdhārtarāṣṭrāṃ hatasūtaputrām; etad dhi naḥ kṛtyatamaṃ yaśaśyam
03,120.022 vāsudeva uvāca
03,120.022a asaṃśayaṃ mādhava satyam etad; gṛhṇīma te vākyam adīnasattva
03,120.022c svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ; necchet kurūṇām ṛṣabhaḥ kathaṃ cit
03,120.023a na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam
03,120.023c bhīmārjunau cātirathau yamau vā; tathaiva kṛṣṇā drupadātmajeyam
03,120.024a ubhau hi yuddhe 'pratimau pṛthivyāṃ; vṛkodaraś caiva dhanaṃjayaś ca
03,120.024c kasmān na kṛtsnāṃ pṛthivīṃ praśāsen; mādrīsutābhyāṃ ca puraskṛto 'yam
03,120.025a yadā tu pāñcālapatir mahātmā; sakekayaś cedipatir vayaṃ ca
03,120.025c yotsyāma vikramya parāṃs tadā vai; suyodhanas tyakṣyati jīvalokam
03,120.026 yudhiṣṭhira uvāca
03,120.026a naitac citraṃ mādhava yad bravīṣi; satyaṃ tu me rakṣyatamaṃ na rājyam
03,120.026c kṛṣṇas tu māṃ veda yathāvad ekaḥ; kṛṣṇaṃ ca vedāham atho yathāvat
03,120.027a yadaiva kālaṃ puruṣapravīro; vetsyaty ayaṃ mādhava vikramasya
03,120.027c tadā raṇe tvaṃ ca śinipravīra; suyodhanaṃ jeṣyasi keśavaś ca
03,120.028a pratiprayāntv adya daśārhavīrā; dṛḍho 'smi nāthair naralokanāthaiḥ
03,120.028c dharme 'pramādaṃ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān
03,120.029 vaiśaṃpāyana uvāca
03,120.029a te 'nyonyam āmantrya tathābhivādya; vṛddhān parisvajya śiśūṃś ca sarvān
03,120.029c yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthāny anusaṃcacāra
03,120.030a visṛjya kṛṣṇaṃ tv atha dharmarājo; vidarbharājopacitāṃ sutīrthām
03,120.030b*0590_01 jagāma puṇyāṃ saritaṃ payoṣṇīṃ
03,120.030b*0590_02 sabhrātṛbhṛtyaḥ saha lomaśena
03,120.030c sutena somena vimiśritodāṃ; tataḥ payoṣṇīṃ prati sa hy uvāsa
03,120.030d*0591_01 dvijātimukhyair muditair mahātmā
03,120.030d*0591_02 saṃstūyamānaḥ stutibhir varābhiḥ
03,121.001 lomaśa uvāca
03,121.001a nṛgeṇa yajamānena someneha puraṃdaraḥ
03,121.001c tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt
03,121.002a iha devaiḥ sahendrair hi prajāpatibhir eva ca
03,121.002c iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ
03,121.003a āmūrtarayasaś ceha rājā vajradharaṃ prabhum
03,121.003c tarpayām āsa somena hayamedheṣu saptasu
03,121.004a tasya saptasu yajñeṣu sarvam āsīd dhiraṇmayam
03,121.004c vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe
03,121.004d*0592_01 caṣālayūpacamasāḥ sthālyaḥ pātryaḥ srucaḥ sruvāḥ
03,121.005a teṣv eva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ
03,121.005c saptaikaikasya yūpasya caṣālāś copari sthitāḥ
03,121.006a tasya sma yūpān yajñeṣu bhrājamānān hiraṇmayān
03,121.006c svayam utthāpayām āsur devāḥ sendrā yudhiṣṭhira
03,121.007a teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ
03,121.007c amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
03,121.007d*0593_01 prasaṃkhyānān asaṃkhyeyān pratyagṛhṇan dvijātayaḥ
03,121.008a sikatā vā yathā loke yathā vā divi tārakāḥ
03,121.008c yathā vā varṣato dhārā asaṃkhyeyāś ca kena cit
03,121.009a tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ
03,121.009c sadasyebhyo mahārāja teṣu yajñeṣu saptasu
03,121.010a bhavet saṃkhyeyam etad vai yad etat parikīrtitam
03,121.010c na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇāvataḥ
03,121.011a hiraṇmayībhir gobhiś ca kṛtābhir viśvakarmaṇā
03,121.011c brāhmaṇāṃs tarpayām āsa nānādigbhyaḥ samāgatān
03,121.012a alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ
03,121.012c gayasya yajamānasya tatra tatra viśāṃ pate
03,121.013a sa lokān prāptavān aindrān karmaṇā tena bhārata
03,121.013c salokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet
03,121.014a tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha
03,121.014c upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi
03,121.015 vaiśaṃpāyana uvāca
03,121.015a sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha
03,121.015c vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm
03,121.015d*0594_01 uddiśya pāṇḍavaśreṣṭhaḥ sa pratasthe mahīpatiḥ
03,121.015e samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ
03,121.016a tato 'sya sarvāṇy ācakhyau lomaśo bhagavān ṛṣiḥ
03,121.016c tīrthāni ramaṇīyāni tatra tatra viśāṃ pate
03,121.017a yathāyogaṃ yathāprīti prayayau bhrātṛbhiḥ saha
03,121.017c dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ
03,121.018 lomaśa uvāca
03,121.018a devānām eti kaunteya tathā rājñāṃ salokatām
03,121.018c vaiḍūryaparvataṃ dṛṣṭvā narmadām avatīrya ca
03,121.019a saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca
03,121.019c etam āsādya kaunteya sarvapāpaiḥ pramucyate
03,121.020a eṣa śaryātiyajñasya deśas tāta prakāśate
03,121.020c sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ
03,121.021a cukopa bhārgavaś cāpi mahendrasya mahātapāḥ
03,121.021c saṃstambhayām āsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ
03,121.021e sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān
03,121.022 yudhiṣṭhira uvāca
03,121.022a kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ
03,121.022c kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ
03,121.023a nāsatyau ca kathaṃ brahman kṛtavān somapīthinau
03,121.023c etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama
03,122.001 lomaśa uvāca
03,122.001a bhṛgor maharṣeḥ putro 'bhūc cyavano nāma bhārgavaḥ
03,122.001c samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ
03,122.002a sthāṇubhūto mahātejā vīrasthānena pāṇḍava
03,122.002c atiṣṭhat subahūn kālān ekadeśe viśāṃ pate
03,122.003a sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ
03,122.003c kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ
03,122.004a tathā sa saṃvṛto dhīmān mṛtpiṇḍa iva sarvaśaḥ
03,122.004c tapyati sma tapo rājan valmīkena samāvṛtaḥ
03,122.005a atha dīrghasya kālasya śaryātir nāma pārthivaḥ
03,122.005c ājagāma saro ramyaṃ vihartum idam uttamam
03,122.006a tasya strīṇāṃ sahasrāṇi catvāry āsan parigrahaḥ
03,122.006c ekaiva ca sutā śubhrā sukanyā nāma bhārata
03,122.007a sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā
03,122.007c caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat
03,122.008a sā caiva sudatī tatra paśyamānā manoramān
03,122.008c vanaspatīn vicinvantī vijahāra sakhīvṛtā
03,122.009a rūpeṇa vayasā caiva madanena madena ca
03,122.009c babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ
03,122.010a tāṃ sakhīrahitām ekām ekavastrām alaṃkṛtām
03,122.010c dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam
03,122.011a tāṃ paśyamāno vijane sa reme paramadyutiḥ
03,122.011c kṣāmakaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ
03,122.011e tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai
03,122.012a tataḥ sukanyā valmīke dṛṣṭvā bhārgavacakṣuṣī
03,122.012c kautūhalāt kaṇṭakena buddhimohabalātkṛtā
03,122.013a kiṃ nu khalv idam ity uktvā nirbibhedāsya locane
03,122.013c akrudhyat sa tayā viddhe netre paramamanyumān
03,122.013e tataḥ śaryātisainyasya śakṛnmūtraṃ samāvṛṇot
03,122.014a tato ruddhe śakṛnmūtre sainyam ānāhaduḥkhitam
03,122.014c tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ
03,122.015a taponityasya vṛddhasya roṣaṇasya viśeṣataḥ
03,122.015c kenāpakṛtam adyeha bhārgavasya mahātmanaḥ
03,122.015e jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram
03,122.016a tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam
03,122.016c sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu
03,122.017a tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam
03,122.017c paryapṛcchat suhṛdvargaṃ pratyajānan na caiva te
03,122.018a ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam
03,122.018c pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt
03,122.019a mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat
03,122.019c khadyotavad abhijñātaṃ tan mayā viddham antikāt
03,122.020a etac chrutvā tu śaryātir valmīkaṃ tūrṇam ādravat
03,122.020c tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam
03,122.020c*0595_01 **** **** candrādityasamaprabham
03,122.020c*0595_02 jñānavṛddhaṃ vayovṛddhaṃ
03,122.021a ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ
03,122.021c ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi
03,122.021d*0596_01 imām eva ca te kanyāṃ dadāmi sudṛḍhavrata
03,122.021d*0596_02 bhāryārthī tvaṃ gṛhāṇemāṃ prasīdasva ca bhārgava
03,122.022a tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā
03,122.022b*0597_01 apamānād ahaṃ viddho hy anayā darpapūrṇayā
03,122.022c rūpaudāryasamāyuktāṃ lobhamohabalātkṛtām
03,122.023a tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava
03,122.023c kṣamiṣyāmi mahīpāla satyam etad bravīmi te
03,122.024a ṛṣer vacanam ājñāya śaryātir avicārayan
03,122.024c dadau duhitaraṃ tasmai cyavanāya mahātmane
03,122.025a pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha
03,122.025c prāptaprasādo rājā sa sasainyaḥ punar āvrajat
03,122.026a sukanyāpi patiṃ labdhvā tapasvinam aninditā
03,122.026c nityaṃ paryacarat prītyā tapasā niyamena ca
03,122.027a agnīnām atithīnāṃ ca śuśrūṣur anasūyikā
03,122.027c samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā
03,123.001 lomaśa uvāca
03,123.001a kasya cit tv atha kālasya surāṇām aśvinau nṛpa
03,123.001c kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām
03,123.002a tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva
03,123.002c ūcatuḥ samabhidrutya nāsatyāv aśvināv idam
03,123.003a kasya tvam asi vāmoru kiṃ vane vai karoṣi ca
03,123.003c icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane
03,123.004a tataḥ sukanyā saṃvītā tāv uvāca surottamau
03,123.004c śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām
03,123.004d*0598_01 nāmnā cāhaṃ sukanyeti nṛloke 'smin pratiṣṭhitā
03,123.004d*0598_02 sāhaṃ sarvātmanā nityaṃ bhartāram anuvartinī
03,123.005a athāśvinau prahasyaitām abrūtāṃ punar eva tu
03,123.005c kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane
03,123.006a bhrājase vanamadhye tvaṃ vidyut saudāminī yathā
03,123.006c na deveṣv api tulyāṃ hi tvayā paśyāva bhāmini
03,123.006d*0599_01 anābharaṇasaṃpannā paramāmbaravarjitā
03,123.006d*0599_02 śobhayasy adhikaṃ bhadre vanam apy analaṃkṛtā
03,123.007a sarvābharaṇasaṃpannā paramāmbaradhāriṇī
03,123.007c śobhethās tv anavadyāṅgi na tv evaṃ malapaṅkinī
03,123.008a kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim
03,123.008c tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam
03,123.009a asamarthaṃ paritrāṇe poṣaṇe ca śucismite
03,123.009c sādhu cyavanam utsṛjya varayasvaikam āvayoḥ
03,123.009e patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ
03,123.010a evam uktā sukanyā tu surau tāv idam abravīt
03,123.010c ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ
03,123.011a tāv abrūtāṃ punas tv enām āvāṃ devabhiṣagvarau
03,123.011c yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava
03,123.012a tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu
03,123.012c etena samayenainam āmantraya varānane
03,123.013a sā tayor vacanād rājann upasaṃgamya bhārgavam
03,123.013c uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati
03,123.014a tac chrutvā cyavano bhāryām uvāca kriyatām iti
03,123.014c bhartrā sā samanujñātā kriyatām ity athābravīt
03,123.015a śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti
03,123.015c ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ
03,123.016a tato 'mbhaś cyavanaḥ śīghraṃ rūpārthī praviveśa ha
03,123.016c aśvināv api tad rājan saraḥ praviśatāṃ prabho
03,123.017a tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ
03,123.017c divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ
03,123.017e tulyarūpadharāś caiva manasaḥ prītivardhanāḥ
03,123.018a te 'bruvan sahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe
03,123.018c asmākam īpsitaṃ bhadre patitve varavarṇini
03,123.018d*0600_01 tam aśvinor anyatamaṃ cyavanaṃ vā manasvini
03,123.018e yatra vāpy abhikāmāsi taṃ vṛṇīṣva suśobhane
03,123.019a sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān
03,123.019c niścitya manasā buddhyā devī vavre svakaṃ patim
03,123.019d*0601_01 yady ahaṃ manasā nānyaṃ patim icche svakaṃ vinā
03,123.019d*0601_02 tena satyena me devau prayacchetāṃ patiṃ mama
03,123.019d*0602_01 evam uktau tathā sādhvyā nāsatyau surasattamau
03,123.019d*0602_02 darśayām āsatus tasyāḥ sukanyāyā bhṛgoḥ sutam
03,123.019d*0603_01 tato devāḥ sutuṣṭāś ca cyavanaṃ taṃ patiṃ daduḥ
03,123.020a labdhvā tu cyavano bhāryāṃ vayorūpaṃ ca vāñchitam
03,123.020c hṛṣṭo 'bravīn mahātejās tau nāsatyāv idaṃ vacaḥ
03,123.021a yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ
03,123.021c kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām
03,123.022a tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau
03,123.022c miṣato devarājasya satyam etad bravīmi vām
03,123.023a tac chrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ
03,123.023c cyavano 'pi sukanyā ca surāv iva vijahratuḥ
03,123.023d*0604_01 tasminn eva sarastīre bibhratau rūpam uttamam
03,124.001 lomaśa uvāca
03,124.001a tataḥ śrutvā tu śaryātir vayaḥsthaṃ cyavanaṃ kṛtam
03,124.001c saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam
03,124.002a cyavanaṃ ca sukanyāṃ ca dṛṣṭvā devasutāv iva
03,124.002c reme mahīpaḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva
03,124.003a ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ
03,124.003c upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ
03,124.004a athainaṃ bhārgavo rājann uvāca parisāntvayan
03,124.004c yājayiṣyāmi rājaṃs tvāṃ saṃbhārān upakalpaya
03,124.005a tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ
03,124.005c cyavanasya mahārāja tad vākyaṃ pratyapūjayat
03,124.006a praśaste 'hani yajñīye sarvakāmasamṛddhimat
03,124.006c kārayām āsa śaryātir yajñāyatanam uttamam
03,124.007a tatrainaṃ cyavano rājan yājayām āsa bhārgavaḥ
03,124.007c adbhutāni ca tatrāsan yāni tāni nibodha me
03,124.008a agṛhṇāc cyavanaḥ somam aśvinor devayos tadā
03,124.008c tam indro vārayām āsa gṛhyamāṇaṃ tayor graham
03,124.009 indra uvāca
03,124.009a ubhāv etau na somārhau nāsatyāv iti me matiḥ
03,124.009c bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ
03,124.010 cyavana uvāca
03,124.010a māvamaṃsthā mahātmānau rūpadraviṇavattarau
03,124.010c yau cakratur māṃ maghavan vṛndārakam ivājaram
03,124.011a ṛte tvāṃ vibudhāṃś cānyān kathaṃ vai nārhataḥ savam
03,124.011c aśvināv api devendra devau viddhi puraṃdara
03,124.012 indra uvāca
03,124.012a cikitsakau karmakarau kāmarūpasamanvitau
03,124.012c loke carantau martyānāṃ kathaṃ somam ihārhataḥ
03,124.013 lomaśa uvāca
03,124.013a etad eva yadā vākyam āmreḍayati vāsavaḥ
03,124.013c anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ
03,124.014a grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā
03,124.014c samīkṣya balabhid deva idaṃ vacanam abravīt
03,124.015a ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam
03,124.015c vajraṃ te prahariṣyāmi ghorarūpam anuttamam
03,124.016a evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ
03,124.016c jagrāha vidhivat somam aśvibhyām uttamaṃ graham
03,124.017a tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ
03,124.017c tasya praharato bāhuṃ stambhayām āsa bhārgavaḥ
03,124.018a saṃstambhayitvā cyavano juhuve mantrato 'nalam
03,124.018c kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ
03,124.019a tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt
03,124.019c mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ
03,124.019e śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ
03,124.019f*0605_01 tasya pramāṇaṃ vapuṣā na tulyam iha vidyate
03,124.020a tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat
03,124.020c hanur ekā sthitā tasya bhūmāv ekā divaṃ gatā
03,124.021a catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam
03,124.021c itare tv asya daśanā babhūvur daśayojanāḥ
03,124.021e prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ
03,124.022a bāhū parvatasaṃkāśāv āyatāv ayutaṃ samau
03,124.022c netre raviśaśiprakhye vaktram antakasaṃnibham
03,124.023a lelihañ jihvayā vaktraṃ vidyuccapalalolayā
03,124.023c vyāttānano ghoradṛṣṭir grasann iva jagad balāt
03,124.024a sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat
03,124.024c mahatā ghorarūpeṇa lokāñ śabdena nādayan
03,125.001 lomaśa uvāca
03,125.001a taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ
03,125.001c āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam
03,125.002a bhayāt saṃstambhitabhujaḥ sṛkkiṇī lelihan muhuḥ
03,125.002c tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ
03,125.003a somārhāv aśvināv etāv adya prabhṛti bhārgava
03,125.003c bhaviṣyataḥ satyam etad vaco brahman bravīmi te
03,125.004a na te mithyā samārambho bhavatv eṣa paro vidhiḥ
03,125.004c jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi
03,125.005a somārhāv aśvināv etau yathaivādya kṛtau tvayā
03,125.005b*0606_01 tathaiva mām api brahmañ śreyasā yoktum arhasi
03,125.005c bhūya eva tu te vīryaṃ prakāśed iti bhārgava
03,125.006a sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti
03,125.006c ato mayaitad vihitaṃ tava vīryaprakāśanam
03,125.006d*0607_01 iha riraṃsayā devāḥ pitaraś ca maharṣayaḥ
03,125.006d*0607_02 arcayanti mahāprājña kratuṃ tava mahābalāḥ
03,125.006e tasmāt prasādaṃ kuru me bhavatv etad yathecchasi
03,125.007a evam uktasya śakreṇa cyavanasya mahātmanaḥ
03,125.007c sa manyur vyagamac chīghraṃ mumoca ca puraṃdaram
03,125.008a madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān
03,125.008c akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ
03,125.009a tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā
03,125.009c aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam
03,125.010a vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ
03,125.010c sukanyayā sahāraṇye vijahārānuraktayā
03,125.010d*0608_01 adyāpīha pragāyanti gāthāṃ tasyaiva dhīmataḥ
03,125.010d*0608_02 tāṃ śrutvā cakṣuṣor hāniṃ nāpnuvantīha mānavāḥ
03,125.010d*0608_03 śaryātiṃ ca sukanyāṃ ca cyavanaṃ śakram aśvinau
03,125.010d*0608_04 ye bhuktvā saṃsmariṣyanti teṣāṃ cakṣur na hīyate
03,125.011a tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate
03,125.011c atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya
03,125.011d*0609_01 tarpayādya pitṝn devān payasā pāvanena ca
03,125.012a etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata
03,125.012c saindhavāraṇyam āsādya kulyānāṃ kuru darśanam
03,125.012e puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa
03,125.012f*0610_01 sthāṇor mantrāṇi ca japan siddhiṃ prāpsyasi bhārata
03,125.012f*0610_02 saṃdhir dvayor naraśreṣṭha tretāyā dvāparasya ca
03,125.012f*0610_03 ayaṃ hi dṛśyate pārtha sarvapāpapraṇāśanaḥ
03,125.012f*0610_04 atropaspṛśa caiva tvaṃ sarvapāpapraṇāśane
03,125.013a ārcīkaparvataś caiva nivāso vai manīṣiṇām
03,125.013c sadāphalaḥ sadāsroto marutāṃ sthānam uttamam
03,125.013e caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira
03,125.014a etac candramasas tīrtham ṛṣayaḥ paryupāsate
03,125.014c vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca
03,125.015a śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca
03,125.015b*0611_01 ādisiddhāni kaunteya na vidmas tatra kāraṇam
03,125.015c sarvāṇy anuparikramya yathākāmam upaspṛśa
03,125.016a śaṃtanuś cātra kaunteya śunakaś ca narādhipa
03,125.016c naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam
03,125.017a iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ
03,125.017c ārcīkaparvate tepus tān yajasva yudhiṣṭhira
03,125.018a iha te vai carūn prāśnann ṛṣayaś ca viśāṃ pate
03,125.018c yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ
03,125.019a yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana
03,125.019c sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapasvinaḥ
03,125.020a etat prasravaṇaṃ puṇyam indrasya manujādhipa
03,125.020c yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ
03,125.021a iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ
03,125.021c maitrāṇām ṛjubuddhīnām ayaṃ girivaraḥ śubhaḥ
03,125.022a eṣā sā yamunā rājan rājarṣigaṇasevitā
03,125.022c nānāyajñacitā rājan puṇyā pāpabhayāpahā
03,125.023a atra rājā maheṣvāso māndhātāyajata svayam
03,125.023c sahadevaś ca kaunteya somako dadatāṃ varaḥ
03,126.001 yudhiṣṭhira uvāca
03,126.001a māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ
03,126.001c kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ
03,126.001e kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ
03,126.002a yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ
03,126.002c etad icchāmy ahaṃ śrotuṃ caritaṃ tasya dhīmataḥ
03,126.002d*0612_01 satyakīrter hi māndhātuḥ kathyamānaṃ tvayānagha
03,126.003a yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ
03,126.003c janma cāprativīryasya kuśalo hy asi bhāṣitum
03,126.004 lomaśa uvāca
03,126.004a śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ
03,126.004b*0613_01 yathā cāsau samabhavac caritaṃ tasya dhīmataḥ
03,126.004c yathā māndhātṛśabdo vai lokeṣu parigīyate
03,126.005a ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ
03,126.005c so 'yajat pṛthivīpāla kratubhir bhūridakṣiṇaiḥ
03,126.006a aśvamedhasahasraṃ ca prāpya dharmabhṛtāṃ varaḥ
03,126.006c anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ
03,126.007a anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ
03,126.007c mantriṣv ādhāya tad rājyaṃ vananityo babhūva ha
03,126.008a śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā
03,126.008b*0614_01 sa kadā cin nṛpo rājann upavāsena duḥkhitaḥ
03,126.008c pipāsāśuṣkahṛdayaḥ praviveśāśramaṃ bhṛgoḥ
03,126.009a tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ
03,126.009c iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt
03,126.010a saṃbhṛto mantrapūtena vāriṇā kalaśo mahān
03,126.010c tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ
03,126.010e yat prāśya prasavet tasya patnī śakrasamaṃ sutam
03,126.010f*0615_01 tad vāri vidhivad rājan yasminn āsīt susaṃskṛtam
03,126.011a taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ
03,126.011c rātrijāgaraṇaśrāntāḥ saudyumniḥ samatītya tān
03,126.012a śuṣkakaṇṭhaḥ pipāsārtaḥ pāṇīyārthī bhṛśaṃ nṛpaḥ
03,126.012c taṃ praviśyāśramaṃ śrāntaḥ pāṇīyaṃ so 'bhyayācata
03,126.013a tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā
03,126.013c nāśrauṣīt kaś cana tadā śakuner iva vāśitam
03,126.014a tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ
03,126.014c abhyadravata vegena pītvā cāmbho vyavāsṛjat
03,126.015a sa pītvā śītalaṃ toyaṃ pipāsārto mahīpatiḥ
03,126.015c nirvāṇam agamad dhīmān susukhī cābhavat tadā
03,126.016a tatas te pratyabudhyanta ṛṣayaḥ sanarādhipāḥ
03,126.016c nistoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te
03,126.017a kasya karmedam iti ca paryapṛcchan samāgatāḥ
03,126.017c yuvanāśvo mayety eva satyaṃ samabhipadyata
03,126.018a na yuktam iti taṃ prāha bhagavān bhārgavas tadā
03,126.018c sutārthaṃ sthāpitā hy āpas tapasā caiva saṃbhṛtāḥ
03,126.019a mayā hy atrāhitaṃ brahma tapa āsthāya dāruṇam
03,126.019c putrārthaṃ tava rājarṣe mahābalaparākrama
03,126.020a mahābalo mahāvīryas tapobalasamanvitaḥ
03,126.020c yaḥ śakram api vīryeṇa gamayed yamasādanam
03,126.021a anena vidhinā rājan mayaitad upapāditam
03,126.021c abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai
03,126.022a na tv adya śakyam asmābhir etat kartum ato 'nyathā
03,126.022c nūnaṃ daivakṛtaṃ hy etad yad evaṃ kṛtavān asi
03,126.023a pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ
03,126.023c āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ
03,126.023e tābhyas tvam ātmanā putram evaṃvīryaṃ janiṣyasi
03,126.024a vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām
03,126.024c yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān
03,126.024d*0616_01 garbhadhāraṇajaṃ vāpi na khedaṃ samavāpsyasi
03,126.024d*0617_01 iti śrutvā vacas tasya rājā tv iti tathābravīt
03,126.024d*0618_01 na ca prāṇair mahārāja viyogas te bhaviṣyati
03,126.025a tato varṣaśate pūrṇe tasya rājño mahātmanaḥ
03,126.025c vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ
03,126.026a niścakrāma mahātejā na ca taṃ mṛtyur āviśat
03,126.026c yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat
03,126.027a tataḥ śakro mahātejās taṃ didṛkṣur upāgamat
03,126.027b*0619_01 tato devā mahendraṃ tam apṛcchan dhāsyatīti kim
03,126.027c pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe
03,126.028a mām ayaṃ dhāsyatīty evaṃ paribhāṣṭaḥ sa vajriṇā
03,126.028c māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ
03,126.029a pradeśinīṃ śakradattām āsvādya sa śiśus tadā
03,126.029c avardhata mahīpāla kiṣkūṇāṃ ca trayodaśa
03,126.030a vedās taṃ sadhanurvedā divyāny astrāṇi ceśvaram
03,126.030c upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ
03,126.031a dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye
03,126.031c abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan
03,126.032a so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata
03,126.032c dharmeṇa vyajayal lokāṃs trīn viṣṇur iva vikramaiḥ
03,126.033a tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ
03,126.033c ratnāni caiva rājarṣiṃ svayam evopatasthire
03,126.034a tasyeyaṃ vasusaṃpūrṇā vasudhā vasudhādhipa
03,126.034c teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ
03,126.035a citacaityo mahātejā dharmaṃ prāpya ca puṣkalam
03,126.035c śakrasyārdhāsanaṃ rājaṃl labdhavān amitadyutiḥ
03,126.036a ekāhnā pṛthivī tena dharmanityena dhīmatā
03,126.036c nirjitā śāsanād eva saratnākarapattanā
03,126.037a tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām
03,126.037c caturantā mahī vyāptā nāsīt kiṃ cid anāvṛtam
03,126.038a tena padmasahasrāṇi gavāṃ daśa mahātmanā
03,126.038c brāhmaṇebhyo mahārāja dattānīti pracakṣate
03,126.039a tena dvādaśavārṣikyām anāvṛṣṭyāṃ mahātmanā
03,126.039c vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ
03,126.040a tena somakulotpanno gāndhārādhipatir mahān
03,126.040c garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ
03,126.041a prajāś caturvidhās tena jitā rājan mahātmanā
03,126.041c tenātmatapasā lokāḥ sthāpitāś cāpi tejasā
03,126.042a tasyaitad devayajanaṃ sthānam ādityavarcasaḥ
03,126.042c paśya puṇyatame deśe kurukṣetrasya madhyataḥ
03,126.042d*0620_01 tathā tvam api rājendra māndhāteva mahīpatiḥ
03,126.042d*0620_02 dharmaṃ kṛtvā mahīṃ rakṣan svargalokam avāpsyasi
03,126.043a etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat
03,126.043c janma cāgryaṃ mahīpāla yan māṃ tvaṃ paripṛcchasi
03,126.043d*0621_00 vaiśaṃpāyana uvāca
03,126.043d*0621_01 evam uktaḥ sa kaunteyo lomaśena maharṣiṇā
03,126.043d*0621_02 papracchānantaraṃ bhūyaḥ somakaṃ prati bhārata
03,127.001 yudhiṣṭhira uvāca
03,127.001a kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara
03,127.001c karmāṇy asya prabhāvaṃ ca śrotum icchāmi tattvataḥ
03,127.002 lomaśa uvāca
03,127.002a yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ
03,127.002c tasya bhāryāśataṃ rājan sadṛśīnām abhūt tadā
03,127.003a sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ
03,127.003c kaṃ cin nāsādayām āsa kālena mahatā api
03,127.004a kadā cit tasya vṛddhasya yatamānasya yatnataḥ
03,127.004c jantur nāma sutas tasmin strīśate samajāyata
03,127.005a taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate
03,127.005c satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate
03,127.005d*0622_01 mamāyam iti manvānā manobhiḥ putram aurasam
03,127.006a tataḥ pipīlikā jantuṃ kadā cid adaśat sphiji
03,127.006c sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ
03,127.007a tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ
03,127.007c parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat
03,127.008a tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ
03,127.008c amātyapariṣanmadhye upaviṣṭaḥ sahartvijaiḥ
03,127.009a tataḥ prasthāpayām āsa kim etad iti pārthivaḥ
03,127.009c tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati
03,127.010a tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ
03,127.010c praviśyāntaḥpuraṃ putram āśvāsayad ariṃdamaḥ
03,127.011a sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ
03,127.011c ṛtvijaiḥ sahito rājan sahāmātya upāviśat
03,127.012 somaka uvāca
03,127.012a dhig astv ihaikaputratvam aputratvaṃ varaṃ bhavet
03,127.012c nityāturatvād bhūtānāṃ śoka evaikaputratā
03,127.013a idaṃ bhāryāśataṃ brahman parīkṣyopacitaṃ prabho
03,127.013c putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā
03,127.014a ekaḥ kathaṃ cid utpannaḥ putro jantur ayaṃ mama
03,127.014c yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param
03,127.015a vayaś ca samatītaṃ me sabhāryasya dvijottama
03,127.015c āsāṃ prāṇāḥ samāyattā mama cātraikaputrake
03,127.016a syān nu karma tathā yuktaṃ yena putraśataṃ bhavet
03,127.016c mahatā laghunā vāpi karmaṇā duṣkareṇa vā
03,127.017 ṛtvig uvāca
03,127.017a asti vai tādṛśaṃ karma yena putraśataṃ bhavet
03,127.017c yadi śaknoṣi tat kartum atha vakṣyāmi somaka
03,127.017d*0623_01 kriyatām avicāreṇa tataḥ prāpsyasi putrakān
03,127.018 somaka uvāca
03,127.018a kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet
03,127.018c kṛtam eva hi tad viddhi bhagavān prabravītu me
03,127.019 ṛtvig uvāca
03,127.019a yajasva jantunā rājaṃs tvaṃ mayā vitate kratau
03,127.019c tataḥ putraśataṃ śrīmad bhaviṣyaty acireṇa te
03,127.020a vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ
03,127.020c tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān
03,127.021a tasyām eva tu te jantur bhavitā punar ātmajaḥ
03,127.021c uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati
03,128.001 somaka uvāca
03,128.001a brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā
03,128.001c putrakāmatayā sarvaṃ kariṣyāmi vacas tava
03,128.002 lomaśa uvāca
03,128.002*0624_01 sa somakavacaḥ śrutvā brāhmaṇo vedapāragaḥ
03,128.002a tataḥ sa yājayām āsa somakaṃ tena jantunā
03,128.002c mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ
03,128.003a hā hatāḥ smeti vāśantyas tīvraśokasamanvitāḥ
03,128.003c taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare
03,128.003e savye pāṇau gṛhītvā tu yājako 'pi sma karṣati
03,128.004a kurarīṇām ivārtānām apākṛṣya tu taṃ sutam
03,128.004c viśasya cainaṃ vidhinā vapām asya juhāva saḥ
03,128.005a vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ
03,128.005c ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana
03,128.005e sarvāś ca garbhān alabhaṃs tatas tāḥ pārthivāṅganāḥ
03,128.006a tato daśasu māseṣu somakasya viśāṃ pate
03,128.006c jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata
03,128.007a jantur jyeṣṭhaḥ samabhavaj janitryām eva bhārata
03,128.007c sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ
03,128.008a tac ca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare
03,128.008c tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ
03,128.008d*0625_01 rājā pṛthivyāṃ vikhyātaḥ sadā dharmaparāyaṇaḥ
03,128.009a tataḥ sa lokam agamat somakasya guruḥ param
03,128.009c atha kāle vyatīte tu somako 'py agamat param
03,128.010a atha taṃ narake ghore pacyamānaṃ dadarśa saḥ
03,128.010c tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija
03,128.011a tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam
03,128.011c tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam
03,128.012a etac chrutvā sa rājarṣir dharmarājānam abravīt
03,128.012c aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ
03,128.012e matkṛte hi mahābhāgaḥ pacyate narakāgninā
03,128.012f*0626_01 so 'ham ātmānam ādhāsye narake mucyatāṃ guruḥ
03,128.013 dharma uvāca
03,128.013a nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadā cana
03,128.013b*0627_01 yadi te 'sya phalaṃ rājann upabhojyaṃ kathaṃ cana
03,128.013c imāni tava dṛśyante phalāni dadatāṃ vara
03,128.013d*0628_01 duṣkṛtaṃ cāsya vindethā mucyate tvadgurur yathā
03,128.014 somaka uvāca
03,128.014a puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam
03,128.014c icchāmy aham anenaiva saha vastuṃ surālaye
03,128.015a narake vā dharmarāja karmaṇāsya samo hy aham
03,128.015c puṇyāpuṇyaphalaṃ deva samam astv āvayor idam
03,128.016 dharma uvāca
03,128.016a yady evam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam
03,128.016c tulyakālaṃ sahānena paścāt prāpsyasi sadgatim
03,128.017 lomaśa uvāca
03,128.017a sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ
03,128.017b*0629_01 kṣīṇapāpaś ca tasmāt sa vimukto guruṇā saha
03,128.017c punaś ca lebhe lokān svān karmaṇā nirjitāñ śubhān
03,128.017e saha tenaiva vipreṇa guruṇā sa gurupriyaḥ
03,128.018a eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate
03,128.018c kṣānta uṣyātra ṣaḍrātraṃ prāpnoti sugatiṃ naraḥ
03,128.019a etasminn api rājendra vatsyāmo vigatajvarāḥ
03,128.019c ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha
03,129.001 lomaśa uvāca
03,129.001a asmin kila svayaṃ rājann iṣṭavān vai prajāpatiḥ
03,129.001c satram iṣṭīkṛtaṃ nāma purā varṣasahasrikam
03,129.002a ambarīṣaś ca nābhāga iṣṭavān yamunām anu
03,129.002c yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ
03,129.002d*0630_01 teṣām iṣṭāni liṅgāni dṛśyante 'dyāpi bhārata
03,129.002d*0630_02 yeṣāṃ liṅgair mahārāja saṃstīrṇaiva ca bhūr iyam
03,129.002d*0630_03 svayaṃ prakāśabahavo vṛkṣāś caite viśāṃ pate
03,129.002d*0630_04 devāś ca ṛṣayaś caiva samāgacchanti nityaśaḥ
03,129.002d*0630_05 taptuṃ sāyaṃ tathā prātar dṛśyante te hutāśanāḥ
03,129.002d*0630_06 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate
03,129.002d*0630_07 kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ
03,129.002d*0630_08 tato natvāplutāṅgas tvaṃ kauśikīm anuyāsyasi
03,129.002d*0630_09 viśvāmitreṇa vai tatra tapas taptam anuttamam
03,129.002d*0630_10 tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ
03,129.002d*0630_11 lomaśa uvāca
03,129.002d*0630_11 jagāma kauśikīṃ puṇyāṃ ramyāṃ sphītajalāṃ nadīm
03,129.002d*0630_12 eṣaiva ca nadī puṇyā kauśikī nāma bhārata
03,129.002d*0630_13 viśvāmitrāśramo ramya eṣa tatra prakāśate
03,129.002d*0630_14 āśramaś caiva puṇyākhyaḥ kaśyapasya mahātmanaḥ
03,129.003a deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa
03,129.003c yatreṣṭvā daśa padmāni sadasyebhyo nisṛṣṭavān
03,129.004a sārvabhaumasya kaunteya yayāter amitaujasaḥ
03,129.004c spardhamānasya śakreṇa paśyedaṃ yajñavāstv iha
03,129.005a paśya nānāvidhākārair agnibhir nicitāṃ mahīm
03,129.005c majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ
03,129.006a eṣā śamy ekapatrā sā śarakaṃ caitad uttamam
03,129.006c paśya rāmahradān etān paśya nārāyaṇāśramam
03,129.007a etad ārcīkaputrasya yogair vicarato mahīm
03,129.007c apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ
03,129.008a atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana
03,129.008c ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata
03,129.008d*0631_01 atra sthāsyanti ye nityaṃ teṣāṃ vighno bhaved iti
03,129.009a yugaṃdhare dadhi prāśya uṣitvā cācyutasthale
03,129.009c tadvad bhūtilaye snātvā saputrā vastum icchasi
03,129.010a ekarātram uṣitveha dvitīyaṃ yadi vatsyasi
03,129.010c etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā
03,129.010d*0632_01 evam etad viditvā tvaṃ rātriṃ vasa mahāmate
03,129.011a atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama
03,129.011c dvāram etad dhi kaunteya kurukṣetrasya bhārata
03,129.012a atraiva nāhuṣo rājā rājan kratubhir iṣṭavān
03,129.012c yayātir bahuratnāḍhyair yatrendro mudam abhyagāt
03,129.013a etat plakṣāvataraṇaṃ yamunātīrtham ucyate
03,129.013c etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ
03,129.014a atra sārasvatair yajñair ījānāḥ paramarṣayaḥ
03,129.014c yūpolūkhalinas tāta gacchanty avabhṛthāplavam
03,129.015a atraiva bharato rājā medhyam aśvam avāsṛjat
03,129.015a*0633_01 **** **** rājan kratubhir iṣṭavān
03,129.015a*0633_02 hayamedhena yajñena
03,129.015c asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm
03,129.016a atraiva puruṣavyāghra maruttaḥ satram uttamam
03,129.016c āste devarṣimukhyena saṃvartenābhipālitaḥ
03,129.017a atropaspṛśya rājendra sarvāṃl lokān prapaśyati
03,129.017c pūyate duṣkṛtāc caiva samupaspṛśya bhārata
03,129.018 vaiśaṃpāyana uvāca
03,129.018a tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ
03,129.018c lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt
03,129.019a sarvāṃl lokān prapaśyāmi tapasā satyavikrama
03,129.019c ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam
03,129.020 lomaśa uvāca
03,129.020a evam etan mahābāho paśyanti paramarṣayaḥ
03,129.020b*0634_01 iha snātvā tapoyuktāṃs trīṃl lokān sacarācarān
03,129.020c sarasvatīm imāṃ puṇyāṃ paśyaikaśaraṇāvṛtām
03,129.021a yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati
03,129.021c iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ
03,129.021e ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca
03,129.022a vedī prajāpater eṣā samantāt pañcayojanā
03,129.022c kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ
03,130.001 lomaśa uvāca
03,130.001a iha martyās tapas taptvā svargaṃ gacchanti bhārata
03,130.001c martukāmā narā rājann ihāyānti sahasraśaḥ
03,130.002a evam āśīḥ prayuktā hi dakṣeṇa yajatā purā
03,130.002c iha ye vai mariṣyanti te vai svargajito narāḥ
03,130.003a eṣā sarasvatī puṇyā divyā coghavatī nadī
03,130.003c etad vinaśanaṃ nāma sarasvatyā viśāṃ pate
03,130.004a dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī
03,130.004b*0635_01 kṣīṇapāpā śubhāṃl lokān prāpnute nātra saṃśayaḥ
03,130.004c praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ
03,130.005a eṣa vai camasodbhedo yatra dṛśyā sarasvatī
03,130.005c yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ
03,130.006a etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama
03,130.006c lopāmudrā samāgamya bhartāram avṛṇīta vai
03,130.007a etat prabhāsate tīrthaṃ prabhāsaṃ bhāskaradyute
03,130.007c indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam
03,130.008a etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam
03,130.008b*0636_01 yatra gayāśaro nāma pitṝṇāṃ tuṣṭikārakam
03,130.008b*0636_02 yatra tīrthāny anekāni devatāyatanāni ca
03,130.008b*0636_03 munīnām āśramāś caiva sarvāḥ svargamayāḥ śubhāḥ
03,130.008b*0636_04 yatra gayāśiro nāma tīrthaṃ pāpabhayāpaham
03,130.008b*0636_05 kṣetram etan mahīpāla praṇamasva yathāvidhi
03,130.008b*0636_06 sarvatīrthasamāvāso dṛśyate vibudhācalaḥ
03,130.008c eṣā ramyā vipāśā ca nadī paramapāvanī
03,130.009a atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ
03,130.009c baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ
03,130.009d*0637_01 sarvatīrthasamāvāso dṛśyate 'trārbudācalaḥ
03,130.010a kāśmīramaṇḍalaṃ caitat sarvapuṇyam ariṃdama
03,130.010c maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha
03,130.010d*0638_01 vitastāṃ paśya rājendra sarvapāpapramocanīm
03,130.010d*0638_02 maharṣibhiś cādhyuṣitāṃ śītatoyāṃ sunirmalām
03,130.011a atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca
03,130.011c agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata
03,130.012a etad dvāraṃ mahārāja mānasasya prakāśate
03,130.012c varṣam asya girer madhye rāmeṇa śrīmatā kṛtam
03,130.013a eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ
03,130.013c nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ
03,130.013d*0639_01 idam āścaryam aparaṃ deśe 'smin puruṣarṣabha
03,130.013d*0639_02 kṣīṇe yuge 'pi kaunteya śarvasya saha pārṣadaiḥ
03,130.013d*0639_03 sahomayā ca bhavati darśanaṃ kāmarūpiṇaḥ
03,130.013d*0639_04 asmin sarasi ramye vai caitre māsi pinākinam
03,130.013d*0639_05 yajanti yājakāḥ samyak parivāraṃ śubhārthinaḥ
03,130.013d*0639_06 atropaspṛśya sarasi śraddadhāno jitendriyaḥ
03,130.013d*0639_07 kṣīṇapāpaḥ śubhāṃl lokān prāpnute nātra saṃśayaḥ
03,130.014a eṣa ujjānako nāma yavakrīr yatra śāntavān
03,130.014c arundhatīsahāyaś ca vasiṣṭho bhagavān ṛṣiḥ
03,130.015a hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam
03,130.015c āśramaś caiva rukmiṇyā yatrāśāmyad akopanā
03,130.016a samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā
03,130.016c taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim
03,130.016d*0640_01 maṇḍavāṃ ca tathā saṃdhyāṃ drakṣyasy amitavikrama
03,130.017a jalāṃ copajalāṃ caiva yamunām abhito nadīm
03,130.017c uśīnaro vai yatreṣṭvā vāsavād atyaricyata
03,130.018a tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate
03,130.018c abhyagacchata rājānaṃ jñātum agniś ca bhārata
03,130.019a jijñāsamānau varadau mahātmānam uśīnaram
03,130.019c indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ
03,130.020a ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt
03,130.020c śaraṇārthī tadā rājan nililye bhayapīḍitaḥ
03,131.000*0641_01 śṛṇu tvaṃ tatra vai rājañ śyeno yad abhibhāṣata
03,131.001 śyena uvāca
03,131.001a dharmātmānaṃ tv āhur ekaṃ sarve rājan mahīkṣitaḥ
03,131.001c sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi
03,131.002a vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā
03,131.002c mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi
03,131.003 rājovāca
03,131.003a saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija
03,131.003c matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ
03,131.004a evam abhyāgatasyeha kapotasyābhayārthinaḥ
03,131.004c apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi
03,131.005a praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate
03,131.005c matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ
03,131.005d*0642_01 yo hi kaś cid dvijān hanyād gāṃ vā lokasya mātaram
03,131.005d*0642_02 śaraṇāgataṃ ca tyajate tulyaṃ teṣāṃ hi pātakam
03,131.005d*0643_01 ekataḥ kratavaḥ sarve samāptavaradakṣiṇāḥ
03,131.005d*0643_02 ekato bhayabhītasya prāṇinaḥ prāṇadhāraṇam
03,131.006 śyena uvāca
03,131.006a āhārāt sarvabhūtāni saṃbhavanti mahīpate
03,131.006c āhāreṇa vivardhante tena jīvanti jantavaḥ
03,131.007a śakyate dustyaje 'py arthe cirarātrāya jīvitum
03,131.007c na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram
03,131.008a bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate
03,131.008c visṛjya kāyam eṣyanti panthānam apunarbhavam
03,131.009a pramṛte mayi dharmātman putradāraṃ naśiṣyati
03,131.009c rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi
03,131.010a dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat
03,131.010c avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama
03,131.011a virodhiṣu mahīpāla niścitya gurulāghavam
03,131.011c na bādhā vidyate yatra taṃ dharmaṃ samudācaret
03,131.012a gurulāghavam ājñāya dharmādharmaviniścaye
03,131.012c yato bhūyāṃs tato rājan kuru dharmaviniścayam
03,131.013 rājovāca
03,131.013a bahukalyāṇasaṃyuktaṃ bhāṣase vihagottama
03,131.013c suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsy asaṃśayam
03,131.013e tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase
03,131.014a na te 'sty aviditaṃ kiṃ cid iti tvā lakṣayāmy aham
03,131.014c śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhv iti manyase
03,131.014d*0644_01 hriyamāṇaṃ tathāhāram utpannaṃ kṣudhitasya vai
03,131.015a āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama
03,131.015c śakyaś cāpy anyathā kartum āhāro 'py adhikas tvayā
03,131.016a govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā
03,131.016c tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase
03,131.017 śyena uvāca
03,131.017a na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā
03,131.017c bhakṣayāmi mahārāja kim annādyena tena me
03,131.018a yas tu me daivavihito bhakṣaḥ kṣatriyapuṃgava
03,131.018c tam utsṛja mahīpāla kapotam imam eva me
03,131.019a śyenāḥ kapotān khādanti sthitir eṣā sanātanī
03,131.019c mā rājan mārgam ājñāya kadalīskandham āruha
03,131.020 rājovāca
03,131.020a rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita
03,131.020b*0645_01 kṛtsnam etan mayā dattaṃ rājavad vihagottama
03,131.020c yad vā kāmayase kiṃ cic chyena sarvaṃ dadāni te
03,131.020e vinemaṃ pakṣiṇaṃ śyena śaraṇārthinam āgatam
03,131.021a yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama
03,131.021c tad ācakṣva kariṣyāmi na hi dāsye kapotakam
03,131.022 śyena uvāca
03,131.022a uśīnara kapote te yadi sneho narādhipa
03,131.022c ātmano māṃsam utkṛtya kapotatulayā dhṛtam
03,131.023a yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa
03,131.023c tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati
03,131.024 rājovāca
03,131.024a anugraham imaṃ manye śyena yan mābhiyācase
03,131.024c tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam
03,131.024d*0646_01 yadi prāṇy upakārāya deho 'yaṃ nopayujyate
03,131.024d*0646_02 tataḥ kim upacāro 'sya pratyahe kriyate vṛthā
03,131.025 lomaśa uvāca
03,131.025a athotkṛtya svamāṃsaṃ tu rājā paramadharmavit
03,131.025c tulayām āsa kaunteya kapotena sahābhibho
03,131.026a dhriyamāṇas tu tulayā kapoto vyatiricyate
03,131.026c punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ
03,131.027a na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam
03,131.027c tata utkṛttamāṃso 'sāv āruroha svayaṃ tulām
03,131.028 śyena uvāca
03,131.028a indro 'ham asmi dharmajña kapoto havyavāḍ ayam
03,131.028c jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau
03,131.029a yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate
03,131.029c eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati
03,131.030a yāval loke manuṣyās tvāṃ kathayiṣyanti pārthiva
03,131.030c tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ
03,131.030d*0647_01 ity evam uktvā rājānam āruroha divaṃ punaḥ
03,131.030d*0647_02 uśīnaro 'pi dharmātmā dharmeṇāvṛtya rodasī
03,131.030d*0647_03 vibhrājamāno vapuṣāpy āruroha triviṣṭapam
03,131.031 lomaśa uvāca
03,131.031*0648_01 ity uktvā taṃ dānapatim indrāgnī tau tadā nṛpa
03,131.031*0648_02 pūrṇadehaṃ svakaṃ kṛtvā jagmatus tridaśālayam
03,131.031a tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ
03,131.031c paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam
03,131.032a atra vai satataṃ devā munayaś ca sanātanāḥ
03,131.032c dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ
03,132.001 lomaśa uvāca
03,132.001a yaḥ kathyate mantravid agryabuddhir; auddālakiḥ śvetaketuḥ pṛthivyām
03,132.001c tasyāśramaṃ paśya narendra puṇyaṃ; sadāphalair upapannaṃ mahījaiḥ
03,132.002a sākṣād atra śvetaketur dadarśa; sarasvatīṃ mānuṣadeharūpām
03,132.002c vetsyāmi vāṇīm iti saṃpravṛttāṃ; sarasvatīṃ śvetaketur babhāṣe
03,132.003a tasmin kāle brahmavidāṃ variṣṭhāv; āstāṃ tadā mātulabhāgineyau
03,132.003c aṣṭāvakraś caiva kahoḍasūnur; auddālakiḥ śvetaketuś ca rājan
03,132.004a videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau
03,132.004c praviśya yajñāyatanaṃ vivāde; bandiṃ nijagrāhatur aprameyam
03,132.004d*0649_01 upāssva kaunteya sahānujas tvaṃ
03,132.004d*0649_02 tasyāśramaṃ puṇyatamaṃ praviśya
03,132.004d*0649_03 aṣṭāvakraṃ yasya dauhitram āhur
03,132.004d*0649_04 yo 'sau bandiṃ janakasyātha yajñe
03,132.004d*0649_05 vādī viprāgryo bāla evābhigamya
03,132.004d*0649_06 vāde bhaṅktvā majjayām āsa nadyām
03,132.005 yudhiṣṭhira uvāca
03,132.005a kathaṃprabhāvaḥ sa babhūva vipras; tathāyuktaṃ yo nijagrāha bandim
03,132.005b*0650_01 kiṃ cādhikṛtyātha tayor vivādo
03,132.005b*0650_02 videharājasya samīpa āsīt
03,132.005c aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṃ me lomaśa śaṃsa tattvam
03,132.006 lomaśa uvāca
03,132.006a uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan
03,132.006c śuśrūṣur ācāryavaśānuvartī; dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra
03,132.007a taṃ vai viprāḥ paryabhavaṃś ca śiṣyās; taṃ ca jñātvā viprakāraṃ guruḥ saḥ
03,132.007b*0651_01 tasyaiva śiṣyasya parāṃ ca śiṣyatāṃ
03,132.007b*0651_02 jñātvā vikārāṃs tatsutāyās tadānīm
03,132.007c tasmai prādāt sadya eva śrutaṃ ca; bhāryāṃ ca vai duhitaraṃ svāṃ sujātām
03,132.008a tasyā garbhaḥ samabhavad agnikalpaḥ; so 'dhīyānaṃ pitaram athābhyuvāca
03,132.008c sarvāṃ rātrim adhyayanaṃ karoṣi; nedaṃ pitaḥ samyag ivopavartate
03,132.008d*0652_01 vedān sāṅgān sarvaśāstrair upetān
03,132.008d*0652_02 adhītavān asmi tava prasādāt
03,132.008d*0652_03 ihaiva garbhe tena pitar bravīmi
03,132.008d*0652_04 nedaṃ tvattaḥ samyag ivopavartate
03,132.009a upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṃ kopād udarasthaṃ śaśāpa
03,132.009c yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭakṛtvaḥ
03,132.010a sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ
03,132.010c tasyāsīd vai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva
03,132.011a saṃpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau
03,132.011c uvāca bhartāram idaṃ rahogatā; prasādya hīnaṃ vasunā dhanārthinī
03,132.012a kathaṃ kariṣyāmy adhanā maharṣe; māsaś cāyaṃ daśamo vartate me
03,132.012c na cāsti te vasu kiṃ cit prajātā; yenāham etām āpadaṃ nistareyam
03,132.013a uktas tv evaṃ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat
03,132.013c sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipraḥ
03,132.014a uddālakas taṃ tu tadā niśamya; sūtena vāde 'psu tathā nimajjitam
03,132.014c uvāca tāṃ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo 'yam arthaḥ
03,132.015a rarakṣa sā cāpy ati taṃ sumantraṃ; jāto 'py evaṃ na sa śuśrāva vipraḥ
03,132.015c uddālakaṃ pitṛvac cāpi mene; aṣṭāvakro bhrātṛvac chvetaketum
03,132.016a tato varṣe dvādaśe śvetaketur; aṣṭāvakraṃ pitur aṅke nisannam
03,132.016c apākarṣad gṛhya pāṇau rudantaṃ; nāyaṃ tavāṅkaḥ pitur ity uktavāṃś ca
03,132.017a yat tenoktaṃ duruktaṃ tat tadānīṃ; hṛdi sthitaṃ tasya suduḥkham āsīt
03,132.017c gṛhaṃ gatvā mātaraṃ rodamānaḥ; papracchedaṃ kva nu tāto mameti
03,132.018a tataḥ sujātā paramārtarūpā; śāpād bhītā sarvam evācacakṣe
03,132.018c tad vai tattvaṃ sarvam ājñāya mātur; ity abravīc chvetaketuṃ sa vipraḥ
03,132.019a gacchāva yajñaṃ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ
03,132.019c śroṣyāvo 'tra brāhmaṇānāṃ vivādam; annaṃ cāgryaṃ tatra bhokṣyāvahe ca
03,132.019e vicakṣaṇatvaṃ ca bhaviṣyate nau; śivaś ca saumyaś ca hi brahmaghoṣaḥ
03,132.020a tau jagmatur mātulabhāgineyau; yajñaṃ samṛddhaṃ janakasya rājñaḥ
03,132.020c aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṃ jagāda
03,133.001 aṣṭāvakra uvāca
03,133.001a andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ
03,133.001c rājñaḥ panthā brāhmaṇenāsametya; sametya tu brāhmaṇasyaiva panthāḥ
03,133.002 rājovāca
03,133.002a panthā ayaṃ te 'dya mayā nisṛṣṭo; yenecchase tena kāmaṃ vrajasva
03,133.002c na pāvako vidyate vai laghīyān; indro 'pi nityaṃ namate brāhmaṇānām
03,133.002d*0653_00 lomaśaḥ
03,133.002d*0653_01 sa evam ukto mātulenaiva sārdhaṃ
03,133.002d*0653_02 yatheṣṭamārgo yajñaniveśanaṃ tat
03,133.002d*0653_03 dharmeṇa saṃprāpya nivāritaḥ san
03,133.002d*0653_04 dvāri dvāḥsthaṃ vākyam idaṃ babhāṣe
03,133.003 aṣṭāvakra uvāca
03,133.003a yajñaṃ draṣṭuṃ prāptavantau sva tāta; kautūhalaṃ nau balavad vai vivṛddham
03,133.003c āvāṃ prāptāv atithī saṃpraveśaṃ; kāṅkṣāvahe dvārapate tavājñām
03,133.004a aindradyumner yajñadṛśāv ihāvāṃ; vivakṣū vai janakendraṃ didṛkṣū
03,133.004c na vai krodhād vyādhinaivottamena; saṃyojaya dvārapāla kṣaṇena
03,133.004d*0654_01 mā ca tvam āvāṃ vyādhinā tapyamānāv
03,133.004d*0654_02 abhibhū tvaṃ bālakau bāliśau ca
03,133.004d*0654_03 samāyātau mātulabhāgineyau
03,133.004d*0654_04 saṃmoktavyau dvārapāla kṣaṇe 'smin
03,133.005 dvārapāla uvāca
03,133.005a bandeḥ samādeśakarā vayaṃ sma; nibodha vākyaṃ ca mayeryamāṇam
03,133.005c na vai bālāḥ praviśanty atra viprā; vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ
03,133.006 aṣṭāvakra uvāca
03,133.006a yady atra vṛddheṣu kṛtaḥ praveśo; yuktaṃ mama dvārapāla praveṣṭum
03,133.006c vayaṃ hi vṛddhāś caritavratāś ca; vedaprabhāvena praveśanārhāḥ
03,133.007a śuśrūṣavaś cāpi jitendriyāś ca; jñānāgame cāpi gatāḥ sma niṣṭhām
03,133.007c na bāla ity avamantavyam āhur; bālo 'py agnir dahati spṛśyamānaḥ
03,133.008 dvārapāla uvāca
03,133.008a sarasvatīm īraya vedajuṣṭām; ekākṣarāṃ bahurūpāṃ virājam
03,133.008c aṅgātmānaṃ samavekṣasva bālaṃ; kiṃ ślāghase durlabhā vādasiddhiḥ
03,133.009 aṣṭāvakra uvāca
03,133.009a na jñāyate kāyavṛddhyā vivṛddhir; yathāṣṭhīlā śālmaleḥ saṃpravṛddhā
03,133.009c hrasvo 'lpakāyaḥ phalito vivṛddho; yaś cāphalas tasya na vṛddhabhāvaḥ
03,133.010 dvārapāla uvāca
03,133.010a vṛddhebhya eveha matiṃ sma bālā; gṛhṇanti kālena bhavanti vṛddhāḥ
03,133.010c na hi jñānam alpakālena śakyaṃ; kasmād bālo vṛddha ivāvabhāṣase
03,133.011 aṣṭāvakra uvāca
03,133.011a na tena sthaviro bhavati yenāsya palitaṃ śiraḥ
03,133.011c bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ
03,133.012a na hāyanair na palitair na vittena na bandhubhiḥ
03,133.012c ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān
03,133.013a didṛkṣur asmi saṃprāpto bandinaṃ rājasaṃsadi
03,133.013c nivedayasva māṃ dvāḥstha rājñe puṣkaramāline
03,133.014a draṣṭāsy adya vadato dvārapāla; manīṣibhiḥ saha vāde vivṛddhe
03,133.014b*0655_01 draṣṭāsy adya vadato 'smān dvārapāla manīṣibhiḥ
03,133.014b*0655_02 saha vāde vivṛddhe tu bandinaṃ cāpi nirjitam
03,133.014b*0656_01 paśyantu viprāḥ paripūrṇavidyāḥ
03,133.014b*0656_02 sahaiva rājñā sapurodhamukhyāḥ
03,133.014c utāho vāpy uccatāṃ nīcatāṃ vā; tūṣṇīṃ bhūteṣv atha sarveṣu cādya
03,133.015 dvārapāla uvāca
03,133.015a kathaṃ yajñaṃ daśavarṣo viśes tvaṃ; vinītānāṃ viduṣāṃ saṃpraveśyam
03,133.015a*0657_01 **** **** pravekṣyase bandinaṃ nānumantrya
03,133.015c upāyataḥ prayatiṣye tavāhaṃ; praveśane kuru yatnaṃ yathāvat
03,133.015d*0658_01 eṣa rājā saṃśravaṇe sthitas te
03,133.015d*0658_02 stuhy enaṃ tvaṃ vacasā saṃskṛtena
03,133.015d*0658_03 sa cānujñāṃ dāsyati prītiyuktaḥ
03,133.015d*0658_04 praveśane yac ca kiṃ cit taveṣṭam
03,133.016 aṣṭāvakra uvāca
03,133.016a bho bho rājañ janakānāṃ variṣṭha; sabhājyas tvaṃ tvayi sarvaṃ samṛddham
03,133.016c tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ; yayātir eko nṛpatir vā purastāt
03,133.017a vidvān bandī vedavido nigṛhya; vāde bhagnān apratiśaṅkamānaḥ
03,133.017c tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir; jale sarvān majjayatīti naḥ śrutam
03,133.018a sa tac chrutvā brāhmaṇānāṃ sakāśād; brahmodyaṃ vai kathayitum āgato 'smi
03,133.018c kvāsau bandī yāvad enaṃ sametya; nakṣatrāṇīva savitā nāśayāmi
03,133.019 rājovāca
03,133.019a āśaṃsase bandinaṃ tvaṃ vijetum; avijñātvā vākyabalaṃ parasya
03,133.019c vijñātavīryaiḥ śakyam evaṃ pravaktuṃ; dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ
03,133.019d*0659_01 āśaṃsase tvaṃ bandinaṃ vai vijetum
03,133.019d*0659_02 avijñātvā tu balaṃ bandino 'sya
03,133.019d*0659_03 samāgatā brāhmaṇās tena pūrvaṃ
03,133.019d*0659_04 na śobhante bhāskareṇeva tārāḥ
03,133.019d*0659_05 āśaṃsanto bandinaṃ jetukāmās
03,133.019d*0659_06 tasyāntikaṃ prāpya viluptaśobhāḥ
03,133.019d*0659_07 vijñānamattā niḥsṛtāś caiva tāta
03,133.019d*0659_08 kathaṃ sadasyair vacanaṃ vistareyuḥ
03,133.020 aṣṭāvakra uvāca
03,133.020a vivādito 'sau na hi mādṛśair hi; siṃhīkṛtas tena vadaty abhītaḥ
03,133.020c sametya māṃ nihataḥ śeṣyate 'dya; mārge bhagnaṃ śakaṭam ivābalākṣam
03,133.021 rājovāca
03,133.021a ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ
03,133.021c yas triṣaṣṭiśatārasya vedārthaṃ sa paraḥ kaviḥ
03,133.022 aṣṭāvakra uvāca
03,133.022a caturviṃśatiparva tvāṃ ṣaṇṇābhi dvādaśapradhi
03,133.022c tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati
03,133.023 rājovāca
03,133.023a vaḍave iva saṃyukte śyenapāte divaukasām
03,133.023c kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam
03,133.024 aṣṭāvakra uvāca
03,133.024a mā sma te te gṛhe rājañ śātravāṇām api dhruvam
03,133.024c vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam
03,133.025 rājovāca
03,133.025a kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati
03,133.025c kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate
03,133.026 aṣṭāvakra uvāca
03,133.026a matsyaḥ supto na nimiṣaty aṇḍaṃ jātaṃ na copati
03,133.026c aśmano hṛdayaṃ nāsti nadī vegena vardhate
03,133.027 rājovāca
03,133.027a na tvā manye mānuṣaṃ devasattvaṃ; na tvaṃ bālaḥ sthaviras tvaṃ mato me
03,133.027c na te tulyo vidyate vākpralāpe; tasmād dvāraṃ vitarāmy eṣa bandī
03,134.001 aṣṭāvakra uvāca
03,134.001a atrograsenasamiteṣu rājan; samāgateṣv apratimeṣu rājasu
03,134.001c na vai vivitsāntaram asti vādināṃ; mahājale haṃsaninādinām iva
03,134.002a na me 'dya vakṣyasy ativādimānin; glahaṃ prapannaḥ saritām ivāgamaḥ
03,134.002c hutāśanasyeva samiddhatejasaḥ; sthiro bhavasveha mamādya bandin
03,134.003 bandy uvāca
03,134.003a vyāghraṃ śayānaṃ prati mā prabodhaya; āśīviṣaṃ sṛkkiṇī lelihānam
03,134.003c padāhatasyeva śiro 'bhihatya; nādaṣṭo vai mokṣyase tan nibodha
03,134.004a yo vai darpāt saṃhananopapannaḥ; sudurbalaḥ parvatam āvihanti
03,134.004c tasyaiva pāṇiḥ sanakho viśīryate; na caiva śailasya hi dṛśyate vraṇaḥ
03,134.005a sarve rājño maithilasya mainākasyeva parvatāḥ
03,134.005c nikṛṣṭabhūtā rājāno vatsā anaduho yathā
03,134.005d*0660_01 āsanaṃ tu samāsyaivaṃ saṃvādaṃ bandinā saha
03,134.005d*0660_02 aṣṭāvakraḥ saṃcikīrṣan prajagarha hasan muhuḥ
03,134.005d*0661_01 yathā mahendraḥ pravaraḥ surāṇāṃ
03,134.005d*0661_02 nadīṣu gaṅgā pravarā yathaiva
03,134.005d*0661_03 tathā nṛpāṇāṃ pravaras tvam eko
03,134.005d*0661_04 bandiṃ samabhyānaya matsakāśam
03,134.006 lomaśa uvāca
03,134.006a aṣṭāvakraḥ samitau garjamāno; jātakrodho bandinam āha rājan
03,134.006c ukte vākye cottaraṃ me bravīhi; vākyasya cāpy uttaraṃ te bravīmi
03,134.007 bandy uvāca
03,134.007a eka evāgnir bahudhā samidhyate; ekaḥ sūryaḥ sarvam idaṃ prabhāsate
03,134.007c eko vīro devarājo nihantā; yamaḥ pitṝṇām īśvaraś caika eva
03,134.008 aṣṭāvakra uvāca
03,134.008a dvāv indrāgnī carato vai sakhāyau; dvau devarṣī nāradaḥ parvataś ca
03,134.008c dvāv aśvinau dve ca rathasya cakre; bhāryāpatī dvau vihitau vidhātrā
03,134.009 bandy uvāca
03,134.009a triḥ sūyate karmaṇā vai prajeyaṃ; trayo yuktā vājapeyaṃ vahanti
03,134.009c adhvaryavas triṣavaṇāni tanvate; trayo lokās trīṇi jyotīṃṣi cāhuḥ
03,134.010 aṣṭāvakra uvāca
03,134.010a catuṣṭayaṃ brāhmaṇānāṃ niketaṃ; catvāro yuktā yajñam imaṃ vahanti
03,134.010c diśaś catasraś caturaś ca varṇāś; catuṣpadā gaur api śaśvad uktā
03,134.011 bandy uvāca
03,134.011a pañcāgnayaḥ pañcapadā ca paṅktir; yajñāḥ pañcaivāpy atha pañcendriyāṇi
03,134.011c dṛṣṭā vede pañcacūḍāś ca pañca; loke khyātaṃ pañcanadaṃ ca puṇyam
03,134.012 aṣṭāvakra uvāca
03,134.012a ṣaḍādhāne dakṣiṇām āhur eke; ṣaḍ eveme ṛtavaḥ kālacakram
03,134.012c ṣaḍ indriyāṇy uta ṣaṭ kṛttikāś ca; ṣaṭ sādyaskāḥ sarvavedeṣu dṛṣṭāḥ
03,134.013 bandy uvāca
03,134.013a sapta grāmyāḥ paśavaḥ sapta vanyāḥ; sapta chandāṃsi kratum ekaṃ vahanti
03,134.013c saptarṣayaḥ sapta cāpy arhaṇāni; saptatantrī prathitā caiva vīṇā
03,134.014 aṣṭāvakra uvāca
03,134.014a aṣṭau śāṇāḥ śatamānaṃ vahanti; tathāṣṭapādaḥ śarabhaḥ siṃhaghātī
03,134.014c aṣṭau vasūñ śuśruma devatāsu; yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ
03,134.015 bandy uvāca
03,134.015a navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ; tathā prāhur navayogaṃ viṣargam
03,134.015c navākṣarā bṛhatī saṃpradiṣṭā; navayogo gaṇanām eti śaśvat
03,134.016 aṣṭāvakra uvāca
03,134.016a daśā daśoktāḥ puruṣasya loke; sahasram āhur daśa pūrṇaṃ śatāni
03,134.016c daśaiva māsān bibhrati garbhavatyo; daśerakā daśa dāśā daśārṇāḥ
03,134.017 bandy uvāca
03,134.017a ekādaśaikādaśinaḥ paśūnām; ekādaśaivātra bhavanti yūpāḥ
03,134.017c ekādaśa prāṇabhṛtāṃ vikārā; ekādaśoktā divi deveṣu rudrāḥ
03,134.018 aṣṭāvakra uvāca
03,134.018a saṃvatsaraṃ dvādaśa māsam āhur; jagatyāḥ pādo dvādaśaivākṣarāṇi
03,134.018c dvādaśāhaḥ prākṛto yajña ukto; dvādaśādityān kathayantīha viprāḥ
03,134.019 bandy uvāca
03,134.019a trayodaśī tithir uktā mahogrā; trayodaśadvīpavatī mahī ca
03,134.020 lomaśa uvāca
03,134.020a etāvad uktvā virarāma bandī; ślokasyārdhaṃ vyājahārāṣṭavakraḥ
03,134.020c trayodaśāhāni sasāra keśī; trayodaśādīny aticchandāṃsi cāhuḥ
03,134.021a tato mahān udatiṣṭhan ninādas; tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya
03,134.021c adhomukhaṃ dhyānaparaṃ tadānīm; aṣṭāvakraṃ cāpy udīryantam eva
03,134.022a tasmiṃs tathā saṃkule vartamāne; sphīte yajñe janakasyātha rājñaḥ
03,134.022c aṣṭāvakraṃ pūjayanto 'bhyupeyur; viprāḥ sarve prāñjalayaḥ pratītāḥ
03,134.023 aṣṭāvakra uvāca
03,134.023a anena vai brāhmaṇāḥ śuśruvāṃso; vāde jitvā salile majjitāḥ kila
03,134.023c tān eva dharmān ayam adya bandī; prāpnotu gṛhyāpsu nimajjayainam
03,134.024 bandy uvāca
03,134.024a ahaṃ putro varuṇasyota rājñas; tatrāsa satraṃ dvādaśavārṣikaṃ vai
03,134.024c satreṇa te janaka tulyakālaṃ; tadarthaṃ te prahitā me dvijāgryāḥ
03,134.025a ete sarve varuṇasyota yajñaṃ; draṣṭuṃ gatā iha āyānti bhūyaḥ
03,134.025c aṣṭāvakraṃ pūjaye pūjanīyaṃ; yasya hetor janitāraṃ sameṣye
03,134.026 aṣṭāvakra uvāca
03,134.026a viprāḥ samudrāmbhasi majjitās te; vācā jitā medhayā āvidānāḥ
03,134.026c tāṃ medhayā vācam athojjahāra; yathā vācam avacinvanti santaḥ
03,134.027a agnir dahañ jātavedāḥ satāṃ gṛhān; visarjayaṃs tejasā na sma dhākṣīt
03,134.027c bāleṣu putreṣu kṛpaṇaṃ vadatsu; tathā vācam avacinvanti santaḥ
03,134.028a śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi; utāho tvāṃ stutayo mādayanti
03,134.028c hastīva tvaṃ janaka vitudyamāno; na māmikāṃ vācam imāṃ śṛṇoṣi
03,134.029 janaka uvāca
03,134.029a śṛṇomi vācaṃ tava divyarūpām; amānuṣīṃ divyarūpo 'si sākṣāt
03,134.029c ajaiṣīr yad bandinaṃ tvaṃ vivāde; nisṛṣṭa eṣa tava kāmo 'dya bandī
03,134.030 aṣṭāvakra uvāca
03,134.030a nānena jīvatā kaś cid artho me bandinā nṛpa
03,134.030c pitā yady asya varuṇo majjayainaṃ jalāśaye
03,134.031 bandy uvāca
03,134.031a ahaṃ putro varuṇasyota rājño; na me bhayaṃ salile majjitasya
03,134.031c imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam; aṣṭāvakraś ciranaṣṭaṃ kahoḍam
03,134.032 lomaśa uvāca
03,134.032a tatas te pūjitā viprā varuṇena mahātmanā
03,134.032c udatiṣṭhanta te sarve janakasya samīpataḥ
03,134.033 kahoḍa uvāca
03,134.033a ityartham icchanti sutāñ janā janaka karmaṇā
03,134.033c yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama
03,134.034a utābalasya balavān uta bālasya paṇḍitaḥ
03,134.034c uta vāviduṣo vidvān putro janaka jāyate
03,134.035 bandy uvāca
03,134.035a śitena te paraśunā svayam evāntako nṛpa
03,134.035c śirāṃsy apāharatv ājau ripūṇāṃ bhadram astu te
03,134.036a mahad ukthyaṃ gīyate sāma cāgryaṃ; samyak somaḥ pīyate cātra satre
03,134.036c śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ; sākṣād devā janakasyeha yajñe
03,134.037 lomaśa uvāca
03,134.037a samutthiteṣv atha sarveṣu rājan; vipreṣu teṣv adhikaṃ suprabheṣu
03,134.037c anujñāto janakenātha rājñā; viveśa toyaṃ sāgarasyota bandī
03,134.038a aṣṭāvakraḥ pitaraṃ pūjayitvā; saṃpūjito brāhmaṇais tair yathāvat
03,134.038c pratyājagāmāśramam eva cāgryaṃ; jitvā bandiṃ sahito mātulena
03,134.038d*0662_01 tato 'ṣṭāvakraṃ mātur athāntike pitā
03,134.038d*0662_02 nadīṃ samaṃgāṃ śīghram imāṃ viśasva
03,134.038d*0662_03 provāca caināṃ sa tathā viveśa
03,134.038d*0662_04 samair aṅgaiś cāpi babhūva sadyaḥ
03,134.038d*0662_05 nadī samaṃgā ca babhūva puṇyā
03,134.038d*0662_06 yasyāṃ snāto mucyate kilbiṣād dhi
03,134.038d*0662_07 tvam apy enāṃ snānapānāvagāhaiḥ
03,134.038d*0662_08 sabhrātṛkaḥ sahabhāryo viśasva
03,134.039a atra kaunteya sahito bhrātṛbhis tvaṃ; sukhoṣitaḥ saha vipraiḥ pratītaḥ
03,134.039c puṇyāny anyāni śucikarmaikabhaktir; mayā sārdhaṃ caritāsy ājamīḍha
03,134.039d*0662a_01 **** **** puṇyāny anyāni pāsyasi
03,134.039d*0662a_02 puṇyanadyāḥ sutīrthāni dhutapāpmā gataklamaḥ
03,134.039d*0662a_03 bhāvena dṛḍhabhaktyā ca mayā sārdhaṃ cariṣyasi
03,135.001 lomaśa uvāca
03,135.001a eṣā madhuvilā rājan samaṅgā saṃprakāśate
03,135.001c etat kardamilaṃ nāma bharatasyābhiṣecanam
03,135.002a alakṣmyā kila saṃyukto vṛtraṃ hatvā śacīpatiḥ
03,135.002c āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata
03,135.003a etad vinaśanaṃ kukṣau mainākasya nararṣabha
03,135.003c aditir yatra putrārthaṃ tadannam apacat purā
03,135.004a enaṃ parvatarājānam āruhya puruṣarṣabha
03,135.004c ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha
03,135.005a ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ
03,135.005c eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī
03,135.006a sanatkumāro bhagavān atra siddhim agāt parām
03,135.006c ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase
03,135.007a apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam
03,135.007c tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa
03,135.008a āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate
03,135.008c atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya
03,135.009a eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate
03,135.009b*0663_01 nānāpuṣpasamākīrṇaḥ phalapuṣpopaśobhitaḥ
03,135.009b*0663_02 nānāvihagasaṃghuṣṭas tāpasālaya uttamaḥ
03,135.009b*0663_03 raibhyasyaiṣa mahārāja āśramaḥ puṇyakarmaṇaḥ
03,135.009c bhāradvājo yatra kavir yavakrīto vyanaśyata
03,135.010 yudhiṣṭhira uvāca
03,135.010a kathaṃyukto 'bhavad ṛṣir bharadvājaḥ pratāpavān
03,135.010c kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata
03,135.011a etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa
03,135.011c karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame
03,135.012 lomaśa uvāca
03,135.012a bharadvājaś ca raibhyaś ca sakhāyau saṃbabhūvatuḥ
03,135.012c tāv ūṣatur ihātyantaṃ prīyamāṇau vanāntare
03,135.013a raibhyasya tu sutāv āstām arvāvasuparāvasū
03,135.013c āsīd yavakrīḥ putras tu bharadvājasya bhārata
03,135.014a raibhyo vidvān sahāpatyas tapasvī cetaro 'bhavat
03,135.014c tayoś cāpy atulā prītir bālyāt prabhṛti bhārata
03,135.015a yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam
03,135.015c dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha
03,135.016a paryatapyata tejasvī manyunābhipariplutaḥ
03,135.016c tapas tepe tato ghoraṃ vedajñānāya pāṇḍava
03,135.017a susamiddhe mahaty agnau śarīram upatāpayan
03,135.017c janayām āsa saṃtāpam indrasya sumahātapāḥ
03,135.018a tata indro yavakrītam upagamya yudhiṣṭhira
03,135.018c abravīt kasya hetos tvam āsthitas tapa uttamam
03,135.019 yavakrīr uvāca
03,135.019a dvijānām anadhītā vai vedāḥ suragaṇārcita
03,135.019c pratibhāntv iti tapye 'ham idaṃ paramakaṃ tapaḥ
03,135.020a svādhyāyārthe samārambho mamāyaṃ pākaśāsana
03,135.020c tapasā jñātum icchāmi sarvajñānāni kauśika
03,135.021a kālena mahatā vedāḥ śakyā gurumukhād vibho
03,135.021c prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ
03,135.022 indra uvāca
03,135.022a amārga eṣa viprarṣe yena tvaṃ yātum icchasi
03,135.022c kiṃ vighātena te vipra gacchādhīhi guror mukhāt
03,135.023 lomaśa uvāca
03,135.023a evam uktvā gataḥ śakro yavakrīr api bhārata
03,135.023c bhūya evākarod yatnaṃ tapasy amitavikrama
03,135.024a ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ
03,135.024c saṃtāpayām āsa bhṛśaṃ devendram iti naḥ śrutam
03,135.025a taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim
03,135.025c upetya balabhid devo vārayām āsa vai punaḥ
03,135.026a aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava
03,135.026c pratibhāsyanti vai vedās tava caiva pituś ca te
03,135.027 yavakrīr uvāca
03,135.027a na caitad evaṃ kriyate devarāja mamepsitam
03,135.027c mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ
03,135.028a samiddhe 'gnāv upakṛtyāṅgam aṅgaṃ; hoṣyāmi vā maghavaṃs tan nibodha
03,135.028c yady etad evaṃ na karoṣi kāmaṃ; mamepsitaṃ devarājeha sarvam
03,135.029 lomaśa uvāca
03,135.029a niścayaṃ tam abhijñāya munes tasya mahātmanaḥ
03,135.029c prativāraṇahetvarthaṃ buddhyā saṃcintya buddhimān
03,135.030a tata indro 'karod rūpaṃ brāhmaṇasya tapasvinaḥ
03,135.030c anekaśatavarṣasya durbalasya sayakṣmaṇaḥ
03,135.031a yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi
03,135.031c bhāgīrathyāṃ tatra setuṃ vālukābhiś cakāra saḥ
03,135.032a yadāsya vadato vākyaṃ na sa cakre dvijottamaḥ
03,135.032c vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan
03,135.033a vālukāmuṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat
03,135.033c setum abhyārabhac chakro yavakrītaṃ nidarśayan
03,135.034a taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane
03,135.034c prahasaṃś cābravīd vākyam idaṃ sa munipuṃgavaḥ
03,135.035a kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam
03,135.035c atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ
03,135.036 indra uvāca
03,135.036a bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati
03,135.036c kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ
03,135.037 yavakrīr uvāca
03,135.037a nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃ cana
03,135.037c aśakyād vinivartasva śakyam arthaṃ samārabha
03,135.038 indra uvāca
03,135.038a yathaiva bhavatā cedaṃ tapo vedārtham udyatam
03,135.038c aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ
03,135.039 yavakrīr uvāca
03,135.039a yathā tava nirartho 'yam ārambhas tridaśeśvara
03,135.039c tathā yadi mamāpīdaṃ manyase pākaśāsana
03,135.040a kriyatāṃ yad bhavec chakyaṃ mayā suragaṇeśvara
03,135.040c varāṃś ca me prayacchānyān yair anyān bhavitāsmy ati
03,135.041 lomaśa uvāca
03,135.041a tasmai prādād varān indra uktavān yān mahātapāḥ
03,135.041c pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ
03,135.042a yac cānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti
03,135.042c sa labdhakāmaḥ pitaram upetyātha tato 'bravīt
03,136.001 yavakrīr uvāca
03,136.001a pratibhāsyanti vai vedā mama tātasya cobhayoḥ
03,136.001c ati cānyān bhaviṣyāvo varā labdhās tathā mayā
03,136.002 bharadvāja uvāca
03,136.002a darpas te bhavitā tāta varāṃl labdhvā yathepsitān
03,136.002c sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi
03,136.003a atrāpy udāharantīmā gāthā devair udāhṛtāḥ
03,136.003c ṛṣir āsīt purā putra bāladhir nāma vīryavān
03,136.004a sa putraśokād udvignas tapas tepe suduścaram
03,136.004c bhaven mama suto 'martya iti taṃ labdhavāṃś ca saḥ
03,136.005a tasya prasādo devaiś ca kṛto na tv amaraiḥ samaḥ
03,136.005c nāmartyo vidyate martyo nimittāyur bhaviṣyati
03,136.006 bāladhir uvāca
03,136.006a yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ
03,136.006c akṣayās tan nimittaṃ me sutasyāyur bhaved iti
03,136.007 bharadvāja uvāca
03,136.007a tasya putras tadā jajñe medhāvī krodhanaḥ sadā
03,136.007c sa tac chrutvākarod darpam ṛṣīṃś caivāvamanyata
03,136.008a vikurvāṇo munīnāṃ tu caramāṇo mahīm imām
03,136.008c āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam
03,136.009a tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān
03,136.009c bhava bhasmeti coktaḥ sa na bhasma samapadyata
03,136.010a dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam
03,136.010b*0664_01 munis tat kāraṇaṃ jñātvā svayaṃ mahiṣarūpadhṛk
03,136.010b*0664_02 śṛṅgeṇādrīn acalayat tato 'yaṃ bhasmasād abhūt
03,136.010c nimittam asya mahiṣair bhedayām āsa vīryavān
03,136.011a sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ
03,136.011c taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā
03,136.012a lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat
03,136.012c ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me
03,136.013a na diṣṭam artham atyetum īśo martyaḥ kathaṃ cana
03,136.013c mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān
03,136.014a evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ
03,136.014c kṣipram eva vinaśyanti yathā na syāt tathā bhavān
03,136.015a eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau
03,136.015c taṃ yathā putra nābhyeṣi tathā kuryās tv atandritaḥ
03,136.016a sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā
03,136.016c vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ
03,136.017 yavakrīr uvāca
03,136.017a evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃ cana
03,136.017c yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama
03,136.018 lomaśa uvāca
03,136.018a uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ
03,136.018c viprakurvann ṛṣīn anyān atuṣyat parayā mudā
03,137.001 lomaśa uvāca
03,137.001a caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ
03,137.001c jagāma mādhave māsi raibhyāśramapadaṃ prati
03,137.002a sa dadarśāśrame puṇye puṣpitadrumabhūṣite
03,137.002c vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata
03,137.003a yavakrīs tām uvācedam upatiṣṭhasva mām iti
03,137.003c nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ
03,137.004a sā tasya śīlam ājñāya tasmāc chāpāc ca bibhyatī
03,137.004c tejasvitāṃ ca raibhyasya tathety uktvā jagāma sā
03,137.004d*0665_01 athāśramapadaṃ prāpya yavakrītena yācitā
03,137.004d*0665_02 pativratā yavakrīta
03,137.005a tata ekāntam unnīya majjayām āsa bhārata
03,137.005c ājagāma tadā raibhyaḥ svam āśramam ariṃdama
03,137.006a rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ
03,137.006c sāntvayañ ślakṣṇayā vācā paryapṛcchad yudhiṣṭhira
03,137.007a sā tasmai sarvam ācaṣṭa yavakrībhāṣitaṃ śubhā
03,137.007c pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā
03,137.008a śṛṇvānasyaiva raibhyasya yavakrītaviceṣṭitam
03,137.008c dahann iva tadā cetaḥ krodhaḥ samabhavan mahān
03,137.009a sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ
03,137.009c avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte
03,137.010a tataḥ samabhavan nārī tasyā rūpeṇa saṃmitā
03,137.010c avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ
03,137.011a tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam
03,137.011c abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe
03,137.012a tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti
03,137.012c jagmatus tau tathety uktvā yavakrītajighāṃsayā
03,137.012d*0666_01 tataḥ snuṣākṛtīkṛtya yavakrītam upāgamat
03,137.012d*0666_02 yavakrīto 'pi raibhyasya snuṣāṃ matvā jagāma tām
03,137.013a tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā
03,137.013c kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata
03,137.014a ucchiṣṭaṃ tu yavakrītam apakṛṣṭakamaṇḍalum
03,137.014c tata udyataśūlaḥ sa rākṣasaḥ samupādravat
03,137.015a tam āpatantaṃ saṃprekṣya śūlahastaṃ jighāṃsayā
03,137.015c yavakrīḥ sahasotthāya prādravad yena vai saraḥ
03,137.016a jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ
03,137.016c jagāma saritaḥ sarvās tāś cāpy āsan viśoṣitāḥ
03,137.017a sa kālyamāno ghoreṇa śūlahastena rakṣasā
03,137.017c agnihotraṃ pitur bhītaḥ sahasā samupādravat
03,137.018a sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā
03,137.018c nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva
03,137.019a nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ
03,137.019c tāḍayām āsa śūlena sa bhinnahṛdayo 'patat
03,137.020a yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat
03,137.020c anujñātas tu raibhyeṇa tayā nāryā sahācarat
03,138.001 lomaśa uvāca
03,138.001a bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam
03,138.001c samitkalāpam ādāya praviveśa svam āśramam
03,138.002a taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ
03,138.002c na tv enam upatiṣṭhanti hataputraṃ tadāgnayaḥ
03,138.002d*0667_01 putramṛtyujam āśaucaṃ bharadvājo na jajñivān
03,138.003a vaikṛtaṃ tv agnihotre sa lakṣayitvā mahātapāḥ
03,138.003c tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt
03,138.004a kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam
03,138.004c tvaṃ cāpi na yathāpūrvaṃ kaccit kṣemam ihāśrame
03,138.005a kaccin na raibhyaṃ putro me gatavān alpacetanaḥ
03,138.005c etad ācakṣva me śīghraṃ na hi me śudhyate manaḥ
03,138.006 śūdra uvāca
03,138.006a raibhyaṃ gato nūnam asau sutas te mandacetanaḥ
03,138.006c tathā hi nihataḥ śete rākṣasena balīyasā
03,138.007a prakālyamānas tenāyaṃ śūlahastena rakṣasā
03,138.007c agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ
03,138.008a tataḥ sa nihato hy atra jalakāmo 'śucir dhruvam
03,138.008c saṃbhāvito hi tūrṇena śūlahastena rakṣasā
03,138.009 lomaśa uvāca
03,138.009a bharadvājas tu śūdrasya tac chrutvā vipriyaṃ vacaḥ
03,138.009c gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ
03,138.010a brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ
03,138.010c dvijānām anadhītā vai vedāḥ saṃpratibhāntv iti
03,138.011a tathā kalyāṇaśīlas tvaṃ brāhmaṇeṣu mahātmasu
03,138.011c anāgāḥ sarvabhūteṣu karkaśatvam upeyivān
03,138.012a pratiṣiddho mayā tāta raibhyāvasathadarśanāt
03,138.012c gatavān eva taṃ kṣudraṃ kālāntakayamopamam
03,138.013a yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam
03,138.013c gatavān eva kopasya vaśaṃ paramadurmatiḥ
03,138.014a putraśokam anuprāpya eṣa raibhyasya karmaṇā
03,138.014c tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi
03,138.015a yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbiṣī
03,138.015c tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyāc chīghram anāgasam
03,138.016a sukhino vai narā yeṣāṃ jātyā putro na vidyate
03,138.016c te putraśokam aprāpya vicaranti yathāsukham
03,138.017a ye tu putrakṛtāc chokād bhṛśaṃ vyākulacetasaḥ
03,138.017c śapantīṣṭān sakhīn ārtās tebhyaḥ pāpataro nu kaḥ
03,138.018a parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā
03,138.018c īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati
03,138.019a vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam
03,138.019c susamiddhaṃ tataḥ paścāt praviveśa hutāśanam
03,139.001 lomaśa uvāca
03,139.001a etasminn eva kāle tu bṛhaddyumno mahīpatiḥ
03,139.001c satram āste mahābhāgo raibhyayājyaḥ pratāpavān
03,139.002a tena raibhyasya vai putrāv arvāvasuparāvasū
03,139.002c vṛtau sahāyau satrārthe bṛhaddyumnena dhīmatā
03,139.003a tatra tau samanujñātau pitrā kaunteya jagmatuḥ
03,139.003c āśrame tv abhavad raibhyo bhāryā caiva parāvasoḥ
03,139.004a athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ
03,139.004c kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane
03,139.005a jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasy api
03,139.005c carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam
03,139.006a mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ
03,139.006c akāmayānena tadā śarīratrāṇam icchatā
03,139.006d*0668_01 tataḥ samīpam āsādya pitaraṃ dṛṣṭavān hatam
03,139.006d*0668_02 ajñānāt pitaraṃ hatvā mṛgabuddhyā parāvasuḥ
03,139.006d*0668_03 vilapya bahudhā rājan raibhyasya ca mahātmanaḥ
03,139.007a sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata
03,139.007c punar āgamya tat satram abravīd bhrātaraṃ vacaḥ
03,139.008a idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃ cana
03,139.008c mayā tu hiṃsitas tāto manyamānena taṃ mṛgam
03,139.009a so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam
03,139.009c samartho hy aham ekākī karma kartum idaṃ mune
03,139.010 arvāvasur uvāca
03,139.010a karotu vai bhavān satraṃ bṛhaddyumnasya dhīmataḥ
03,139.010c brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ
03,139.010d*0669_01 so 'gacchad vanam ekāgro brahmahatyāvrataṃ caran
03,139.010d*0670_01 tac chrutvārvāvasuḥ paścāt prāyaścittaṃ vidhāya ca
03,139.011 lomaśa uvāca
03,139.011a sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira
03,139.011c arvāvasus tadā satram ājagāma punar muniḥ
03,139.012a tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam
03,139.012c bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam
03,139.013a eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti
03,139.013c brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ
03,139.013d*0671_00 lomaśa uvāca
03,139.013d*0671_01 tac chrutvaiva tadā rājā preṣyān āha sa viṭpate
03,139.014a preṣyair utsāryamāṇas tu rājann arvāvasus tadā
03,139.014c na mayā brahmahatyeyaṃ kṛtety āha punaḥ punaḥ
03,139.015a ucyamāno 'sakṛt preṣyair brahmahann iti bhārata
03,139.015c naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām
03,139.015e mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam
03,139.015f*0672_01 sa tathā pravadan krodhāt taiś ca preṣyaiḥ prabhāṣitaḥ
03,139.015f*0672_02 tūṣṇīṃ jagāma brahmarṣir vanam eva mahātapāḥ
03,139.015f*0672_03 ugraṃ tapaḥ samāsthāya divākaram athāśritaḥ
03,139.015f*0672_04 rahasyavedaṃ kṛtavān sūryasya dvijasattamaḥ
03,139.015f*0672_05 mūrtimāṃs taṃ dadarśātha svayam agrabhug avyayaḥ
03,139.016a prītās tasyābhavan devāḥ karmaṇārvāvasor nṛpa
03,139.016c taṃ te pravarayām āsur nirāsuś ca parāvasum
03,139.017a tato devā varaṃ tasmai dadur agnipurogamāḥ
03,139.017c sa cāpi varayām āsa pitur utthānam ātmanaḥ
03,139.018a anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe
03,139.018c bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ
03,139.018d*0673_01 pratiṣṭhāṃ cāpi vedasya saurasya dvijasattamaḥ
03,139.018d*0673_02 evam astv iti taṃ devāḥ procuś cāpi varān daduḥ
03,139.019a tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira
03,139.019c athābravīd yavakrīto devān agnipurogamān
03,139.020a samadhītaṃ mayā brahma vratāni caritāni ca
03,139.020c kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapasvinam
03,139.020e tathāyuktena vidhinā nihantum amarottamāḥ
03,139.021 devā ūcuḥ
03,139.021a maivaṃ kṛthā yavakrīta yathā vadasi vai mune
03,139.021c ṛte gurum adhītā hi sukhaṃ vedās tvayā purā
03,139.022a anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā
03,139.022c kālena mahatā kleśād brahmādhigatam uttamam
03,139.023 lomaśa uvāca
03,139.023a yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ
03,139.023c saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam
03,139.023d*0674_01 tato vai sa yavakrīto brahmacaryaṃ cacāra ha
03,139.023d*0674_02 aṣṭau daśa ca varṣāṇi triṃśataṃ ca yudhiṣṭhira
03,139.024a āśramas tasya puṇyo 'yaṃ sadāpuṣpaphaladrumaḥ
03,139.024c atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase
03,140.001 lomaśa uvāca
03,140.001a uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata
03,140.001c samatīto 'si kaunteya kālaśailaṃ ca pārthiva
03,140.002a eṣā gaṅgā saptavidhā rājate bharatarṣabha
03,140.002c sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate
03,140.003a etad vai mānuṣeṇādya na śakyaṃ draṣṭum apy uta
03,140.003c samādhiṃ kurutāvyagrās tīrthāny etāni drakṣyatha
03,140.003d*0675_01 etad dṛśyati devānām ākrīḍaṃ caraṇāṅkitam
03,140.003d*0675_02 atikrānto 'si kaunteya kālaśailaṃ ca parvatam
03,140.004a śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam
03,140.004c yatra māṇicaro yakṣaḥ kuberaś cāpi yakṣarāṭ
03,140.005a aṣṭāśītisahasrāṇi gandharvāḥ śīghracāriṇaḥ
03,140.005c tathā kiṃpuruṣā rājan yakṣāś caiva caturguṇāḥ
03,140.006a anekarūpasaṃsthānā nānāpraharaṇāś ca te
03,140.006c yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate
03,140.007a teṣām ṛddhir atīvāgryā gatau vāyusamāś ca te
03,140.007c sthānāt pracyāvayeyur ye devarājam api dhruvam
03,140.008a tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ
03,140.008c durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru
03,140.009a kuberasacivāś cānye raudrā maitrāś ca rākṣasāḥ
03,140.009c taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava
03,140.010a kailāsaḥ parvato rājan ṣaḍyojanaśatāny uta
03,140.010c yatra devāḥ samāyānti viśālā yatra bhārata
03,140.011a asaṃkhyeyās tu kaunteya yakṣarākṣasakiṃnarāḥ
03,140.011c nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati
03,140.012a tān vigāhasva pārthādya tapasā ca damena ca
03,140.012c rakṣyamāṇo mayā rājan bhīmasenabalena ca
03,140.013a svasti te varuṇo rājā yamaś ca samitiṃjayaḥ
03,140.013c gaṅgā ca yamunā caiva parvataś ca dadhātu te
03,140.013d*0676_01 marutaś ca sahāśvibhyāṃ saritaś ca sarāṃsi ca
03,140.013d*0676_02 svasti devāsurebhyaś ca vasubhyaś ca mahādyute
03,140.014a indrasya jāmbūnadaparvatāgre; śṛṇomi ghoṣaṃ tava devi gaṅge
03,140.014c gopāyayemaṃ subhage giribhyaḥ; sarvājamīḍhāpacitaṃ narendram
03,140.014e bhavasva śarma pravivikṣato 'sya; śailān imāñ śailasute nṛpasya
03,140.014f*0677_01 uktvā tathā sāgaragāṃ sa vipro
03,140.014f*0677_02 yatto bhavasveti śaśāsa pārtham
03,140.014f*0678_01 śivapradā sarvasaritpradhāne
03,140.014f*0678_02 sabhrātṛkasyeha yudhiṣṭhirasya
03,140.015 yudhiṣṭhira uvāca
03,140.015a apūrvo 'yaṃ saṃbhramo lomaśasya; kṛṣṇāṃ sarve rakṣata mā pramādam
03,140.015c deśo hy ayaṃ durgatamo mato 'sya; tasmāt paraṃ śaucam ihācaradhvam
03,140.016 vaiśaṃpāyana uvāca
03,140.016a tato 'bravīd bhīmam udāravīryaṃ; kṛṣṇāṃ yattaḥ pālaya bhīmasena
03,140.016c śūnye 'rjune 'saṃnihite ca tāta; tvam eva kṛṣṇāṃ bhajase 'sukheṣu
03,140.017a tato mahātmā yamajau sametya; mūrdhany upāghrāya vimṛjya gātre
03,140.017c uvāca tau bāṣpakalaṃ sa rājā; mā bhaiṣṭam āgacchatam apramattau
03,141.001 yudhiṣṭhira uvāca
03,141.001a antarhitāni bhūtāni rakṣāṃsi balavanti ca
03,141.001c agninā tapasā caiva śakyaṃ gantuṃ vṛkodara
03,141.002a saṃnivartaya kaunteya kṣutpipāse balānvayāt
03,141.002c tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha
03,141.003a ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati
03,141.003c buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati
03,141.004a atha vā sahadevena dhaumyena ca sahābhibho
03,141.004c sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ
03,141.005a rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi
03,141.005c sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa
03,141.006a trayo vayaṃ gamiṣyāmo laghvāhārā yatavratāḥ
03,141.006c ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ
03,141.007a mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ
03,141.007c vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama
03,141.008 bhīma uvāca
03,141.008a rājaputrī śrameṇārtā duḥkhārtā caiva bhārata
03,141.008c vrajaty eva hi kalyāṇī śvetavāhadidṛkṣayā
03,141.008d*0679_01 apaśyantīha taṃ vīram evam eṣā suduḥkhitā
03,141.008d*0679_02 kiṃ punar nakulaṃ tvāṃ ca taṃ ca vīraṃ dhanaṃjayam
03,141.009a tava cāpy aratis tīvrā vardhate tam apaśyataḥ
03,141.009b*0680_01 guḍākeśaṃ mahātmānaṃ saṃgrāmeṣv apalāyinam
03,141.009c kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata
03,141.010a rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ
03,141.010c sūdāḥ paurogavāś caiva manyate yatra no bhavān
03,141.011a na hy ahaṃ hātum icchāmi bhavantam iha karhi cit
03,141.011c śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca
03,141.012a iyaṃ cāpi mahābhāgā rājaputrī yatavratā
03,141.012c tvām ṛte puruṣavyāghra notsahed vinivartitum
03,141.013a tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ
03,141.013c na jātu vinivarteta matajño hy aham asya vai
03,141.014a api cātra mahārāja savyasācididṛkṣayā
03,141.014c sarve lālasabhūtāḥ sma tasmād yāsyāmahe saha
03,141.015a yady aśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ
03,141.015c padbhir eva gamiṣyāmo mā rājan vimanā bhava
03,141.016a ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati
03,141.016c iti me vartate buddhir mā rājan vimanā bhava
03,141.017a sukumārau tathā vīrau mādrīnandikarāv ubhau
03,141.017c durge saṃtārayiṣyāmi yady aśaktau bhaviṣyataḥ
03,141.018 yudhiṣṭhira uvāca
03,141.018a evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām
03,141.018c yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani
03,141.019a yamajau cāpi bhadraṃ te naitad anyatra vidyate
03,141.019c balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām
03,141.020a yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā
03,141.020c mā te glānir mahābāho mā ca te 'stu parābhavaḥ
03,141.021 vaiśaṃpāyana uvāca
03,141.021a tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā
03,141.021c gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata
03,141.022 lomaśa uvāca
03,141.022a tapasā śakyate gantuṃ parvato gandhamādanaḥ
03,141.022c tapasā caiva kaunteya sarve yokṣyāmahe vayam
03,141.023a nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva
03,141.023c ahaṃ ca tvaṃ ca kaunteya drakṣyāmaḥ śvetavāhanam
03,141.024 vaiśaṃpāyana uvāca
03,141.024a evaṃ saṃbhāṣamāṇās te subāhor viṣayaṃ mahat
03,141.024c dadṛśur muditā rājan prabhūtagajavājimat
03,141.025a kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam
03,141.025c himavaty amarair juṣṭaṃ bahvāścaryasamākulam
03,141.026a subāhuś cāpi tān dṛṣṭvā pūjayā pratyagṛhṇata
03,141.026c viṣayānte kuṇindānām īśvaraḥ prītipūrvakam
03,141.027a tatra te pūjitās tena sarva eva sukhoṣitāḥ
03,141.027c pratasthur vimale sūrye himavantaṃ giriṃ prati
03,141.028a indrasenamukhāṃś caiva bhṛtyān paurogavāṃs tathā
03,141.028c sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa
03,141.029a rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ
03,141.029c padbhir eva mahāvīryā yayuḥ kauravanandanāḥ
03,141.030a te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ
03,141.030c tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam
03,142.001 yudhiṣṭhira uvāca
03,142.001a bhīmasena yamau cobhau pāñcāli ca nibodhata
03,142.001c nāsti bhūtasya nāśo vai paśyatāsmān vanecarān
03,142.002a durbalāḥ kleśitāḥ smeti yad bravīthetaretaram
03,142.002c aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā
03,142.003a tan me dahati gātrāṇi tūlarāśim ivānalaḥ
03,142.003c yac ca vīraṃ na paśyāmi dhanaṃjayam upāntike
03,142.004a tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam
03,142.004c yājñasenyāḥ parāmarśaḥ sa ca vīra dahaty uta
03,142.005a nakulāt pūrvajaṃ pārthaṃ na paśyāmy amitaujasam
03,142.005c ajeyam ugradhanvānaṃ tena tapye vṛkodara
03,142.006a tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca
03,142.006c carāmi saha yuṣmābhis tasya darśanakāṅkṣayā
03,142.007a pañca varṣāṇy ahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam
03,142.007c yan na paśyāmi bībhatsuṃ tena tapye vṛkodara
03,142.008a taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam
03,142.008c na paśyāmi mahābāhuṃ tena tapye vṛkodara
03,142.009a kṛtāstraṃ nipuṇaṃ yuddhe pratimānaṃ dhanuṣmatām
03,142.009c na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara
03,142.010a carantam arisaṃgheṣu kālaṃ kruddham ivāntakam
03,142.010c prabhinnam iva mātaṅgaṃ siṃhaskandhaṃ dhanaṃjayam
03,142.011a yaḥ sa śakrād anavaro vīryeṇa draviṇena ca
03,142.011c yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ
03,142.011d*0681_01 nārāyaṇasamo yuddhe satyasaṃdho dṛḍhavrataḥ
03,142.011d*0681_02 taṃ mamāpaśyato bhīma na śāntir hṛdayasya vai
03,142.012a duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā
03,142.012c ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam
03,142.013a satataṃ yaḥ kṣamāśīlaḥ kṣipyamāṇo 'py aṇīyasā
03,142.013c ṛjumārgaprapannasya śarmadātābhayasya ca
03,142.014a sa tu jihmapravṛttasya māyayābhijighāṃsataḥ
03,142.014c api vajradharasyāpi bhavet kālaviṣopamaḥ
03,142.015a śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān
03,142.015c dātābhayasya bībhatsur amitātmā mahābalaḥ
03,142.016a sarveṣām āśrayo 'smākaṃ raṇe 'rīṇāṃ pramarditā
03,142.016c āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ
03,142.017a ratnāni yasya vīryeṇa divyāny āsan purā mama
03,142.017c bahūni bahujātāni yāni prāptaḥ suyodhanaḥ
03,142.018a yasya bāhubalād vīra sabhā cāsīt purā mama
03,142.018c sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava
03,142.019a vāsudevasamaṃ vīrye kārtavīryasamaṃ yudhi
03,142.019c ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam
03,142.020a saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam
03,142.020c anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā
03,142.021a yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ
03,142.021c jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ
03,142.022a te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ
03,142.022c pravekṣyāmo mahābāho parvataṃ gandhamādanam
03,142.023a viśālā badarī yatra naranārāyaṇāśramaḥ
03,142.023c taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam
03,142.024a kuberanalinīṃ ramyāṃ rākṣasair abhirakṣitām
03,142.024c padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ
03,142.025a nātaptatapasā śakyo deśo gantuṃ vṛkodara
03,142.025c na nṛśaṃsena lubdhena nāpraśāntena bhārata
03,142.026a tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ
03,142.026c sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ
03,142.027a makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān
03,142.027c prāpnoty aniyataḥ pārtha niyatas tān na paśyati
03,142.028a te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam
03,142.028c pravekṣyāmo mitāhārā dhanaṃjayadidṛkṣavaḥ
03,142.028d@016_0000 lomaśa uvāca
03,142.028d@016_0001 draṣṭāraḥ parvatāḥ sarve nadyaḥ sapurakānanāḥ
03,142.028d@016_0002 tīrthāni caiva śrīmanti spṛṣṭaṃ ca salilaṃ karaiḥ
03,142.028d@016_0003 parvataṃ mandaraṃ divyam eṣa panthāḥ prayāsyati
03,142.028d@016_0004 samāhitā nirudvignāḥ sarve bhavata pāṇḍavāḥ
03,142.028d@016_0005 ayaṃ devanivāso vai gantavyo vo bhaviṣyati
03,142.028d@016_0006 ṛṣīṇāṃ caiva divyānāṃ nivāsaḥ puṇyakarmaṇām
03,142.028d@016_0007 eṣā śivajalā puṇyā yāti saumya mahānadī
03,142.028d@016_0008 badarīprabhavā rājan devarṣigaṇasevitā
03,142.028d@016_0009 eṣā vaihāyasair nityaṃ vālakhilyair mahātmabhiḥ
03,142.028d@016_0010 arcitā copayātā ca gandharvaiś ca mahātmabhiḥ
03,142.028d@016_0011 atra sāma sma gāyanti sāmagāḥ puṇyanisvanāḥ
03,142.028d@016_0012 marīciḥ pulahaś caiva bhṛguś caivāṅgirās tathā
03,142.028d@016_0013 atrāhnikaṃ suraśreṣṭho japate samarudgaṇaḥ
03,142.028d@016_0014 sādhyāś caivāśvinau caiva paridhāvanti taṃ tadā
03,142.028d@016_0015 candramāḥ saha sūryeṇa jyotīṃṣi ca grahaiḥ saha
03,142.028d@016_0016 ahorātravibhāgena nadīm enām anuvrajan
03,142.028d@016_0017 etasyāḥ salilaṃ mūrdhnā vṛṣāṅkaḥ paryadhārayat
03,142.028d@016_0018 gaṅgādvāre mahābhāga yena lokasthitir bhavet
03,142.028d@016_0019 etāṃ bhagavatīṃ devīṃ bhavantaḥ sarva eva hi
03,142.028d@016_0020 prayatenātmanā tāta pratigamyābhivādata
03,142.028d@016_0021 tasya tad vacanaṃ śrutvā lomaśasya mahātmanaḥ
03,142.028d@016_0022 ākāśagaṅgāṃ prayatāḥ pāṇḍavās te 'bhyavādayan
03,142.028d@016_0023 abhivādya ca te sarve pāṇḍavā dharmacāriṇaḥ
03,142.028d@016_0024 punaḥ prayātāḥ saṃhṛṣṭāḥ sarvair ṛṣigaṇaiḥ saha
03,142.028d@016_0025 tato dūrāt prakāśantaṃ pāṇḍuraṃ merusaṃnibham
03,142.028d@016_0026 dadṛśus te naraśreṣṭhā vikīrṇaṃ sarvatodiśam
03,142.028d@016_0027 tān praṣṭukāmān vijñāya pāṇḍavān sa tu lomaśaḥ
03,142.028d@016_0028 uvāca vākyaṃ vākyajñaḥ śṛṇudhvaṃ pāṇḍunandanāḥ
03,142.028d@016_0029 etad vikīrṇaṃ suśrīmat kailāsaśikharopamam
03,142.028d@016_0030 yat paśyasi naraśreṣṭha parvatapratimaṃ sthitam
03,142.028d@016_0031 etāny asthīni daityasya narakasya mahātmanaḥ
03,142.028d@016_0032 parvatapratimaṃ bhāti parvataprastarāśritam
03,142.028d@016_0033 purātanena devena viṣṇunā paramātmanā
03,142.028d@016_0034 daityo vinihatas tāta surarājahitaiṣiṇā
03,142.028d@016_0035 daśa varṣasahasrāṇi tapas tapyan mahāmanāḥ
03,142.028d@016_0036 aindraṃ prārthayate sthānaṃ tapaḥsvādhyāyavikramāt
03,142.028d@016_0037 tapobalena mahatā bāhuvegabalena ca
03,142.028d@016_0038 nityam eva durādharṣo dharṣayan sa diteḥ sutaḥ
03,142.028d@016_0039 sa tu tasya balaṃ jñātvā dharme ca caritavratam
03,142.028d@016_0040 bhayābhibhūtaḥ saṃvignaḥ śakra āsīt tadānagha
03,142.028d@016_0041 tena saṃcintito devo manasā viṣṇur avyayaḥ
03,142.028d@016_0042 sarvatragaḥ prabhuḥ śrīmān āgataś ca sthito babhau
03,142.028d@016_0043 ṛṣayaś cāpi taṃ sarve tuṣṭuvuś ca divaukasaḥ
03,142.028d@016_0044 taṃ dṛṣṭvā jvalamānaśrīr bhagavān havyavāhanaḥ
03,142.028d@016_0045 naṣṭatejāḥ samabhavat tasya tejobhibhartsitaḥ
03,142.028d@016_0046 taṃ dṛṣṭvā varadaṃ devaṃ viṣṇuṃ devagaṇeśvaram
03,142.028d@016_0047 prāñjaliḥ praṇato bhūtvā namaskṛtya ca vajrabhṛt
03,142.028d@016_0048 viṣṇur uvāca
03,142.028d@016_0048 prāha vākyaṃ tatas tattvaṃ yatas tasya bhayaṃ bhavet
03,142.028d@016_0049 jānāmi te bhayaṃ śakra daityendrān narakāt tataḥ
03,142.028d@016_0050 aindraṃ prārthayate sthānaṃ tapaḥsiddhena karmaṇā
03,142.028d@016_0051 so 'ham enaṃ tava prītyā tapaḥsiddham api dhruvam
03,142.028d@016_0052 viyunajmi dehād devendra muhūrtaṃ pratipālaya
03,142.028d@016_0053 tasya viṣṇur mahātejāḥ pāṇinā cetanāṃ harat
03,142.028d@016_0054 sa papāta tato bhūmau girirāja ivāhataḥ
03,142.028d@016_0055 tasyaitad asthisaṃghātaṃ māyāvinihatasya vai
03,142.028d@016_0056 idaṃ dvitīyam aparaṃ viṣṇoḥ karma prakāśate
03,142.028d@016_0057 naṣṭā vasumatī kṛtsnā pātāle caiva majjitā
03,142.028d@016_0058 yudhiṣṭhira uvāca
03,142.028d@016_0058 punar uddharitā tena vārāheṇaikaśṛṅgiṇā
03,142.028d@016_0059 bhagavan vistareṇemāṃ kathāṃ kathaya tattvataḥ
03,142.028d@016_0060 kathaṃ tena sureśena naṣṭā vasumatī tadā
03,142.028d@016_0061 yojanānāṃ śataṃ brahman punar uddharitā tadā
03,142.028d@016_0062 kena caiva prakāreṇa jagato dharaṇī dhruvā
03,142.028d@016_0063 śivā devī mahābhāgā sarvasasyaprarohiṇī
03,142.028d@016_0064 kasya caiva prabhāvād dhi yojanānāṃ śataṃ gatā
03,142.028d@016_0065 kenaitad vīryasarvasvaṃ darśitaṃ paramātmanaḥ
03,142.028d@016_0066 etat sarvaṃ yathātattvam icchāmi dvijasattama
03,142.028d@016_0067 lomaśa uvāca
03,142.028d@016_0067 śrotuṃ vistaraśaḥ sarvaṃ tvaṃ hi tasya pratiśrayaḥ
03,142.028d@016_0068 yat te 'haṃ paripṛṣṭo 'smi kathām etāṃ yudhiṣṭhira
03,142.028d@016_0069 tat sarvam akhileneha śrūyatāṃ mama bhāṣataḥ
03,142.028d@016_0070 purā kṛtayuge tāta vartamāne 'bhayaṃkare
03,142.028d@016_0071 yamatvaṃ kārayām āsa ādidevaḥ purātanaḥ
03,142.028d@016_0072 yamatvaṃ kurvatas tasya devadevasya dhīmataḥ
03,142.028d@016_0073 na tatra mriyate kaś cij jāyate vā tathācyuta
03,142.028d@016_0074 vardhante pakṣisaṃghāś ca tathā paśugaveḍakam
03,142.028d@016_0075 gavāśvaṃ ca mṛgāś caiva sarve te piśitāśanāḥ
03,142.028d@016_0076 tathā puruṣaśārdūla mānuṣāś ca paraṃtapa
03,142.028d@016_0077 sahasraśo hy ayutaśo vardhante salilaṃ yathā
03,142.028d@016_0078 etasmin saṃkule tāta vartamāne bhayaṃkare
03,142.028d@016_0079 atibhārād vasumatī yojanānāṃ śataṃ gatā
03,142.028d@016_0080 sā vai vyathitasarvāṅgī bhāreṇākrāntacetanā
03,142.028d@016_0081 nārāyaṇaṃ varaṃ devaṃ prapannā śaraṇaṃ gatā
03,142.028d@016_0081 pṛthivy uvāca
03,142.028d@016_0082 bhagavaṃs tvatprasādād dhi tiṣṭheyaṃ suciraṃ tv iha
03,142.028d@016_0083 bhāreṇāsmi samākrāntā na śaknomi sma vartitum
03,142.028d@016_0084 mamemaṃ bhagavan bhāraṃ vyapanetuṃ tvam arhasi
03,142.028d@016_0085 lomaśa uvāca
03,142.028d@016_0085 śaraṇāgatāsmi te deva prasādaṃ kuru me vibho
03,142.028d@016_0086 tasyās tad vacanaṃ śrutvā bhagavān akṣaraḥ prabhuḥ
03,142.028d@016_0087 provāca vacanaṃ hṛṣṭaḥ śravyākṣarasamīritam
03,142.028d@016_0088 na te mahi bhayaṃ kāryaṃ bhārārte vasudhāriṇi
03,142.028d@016_0089 ayam evaṃ tathā kurmi yathā laghvī bhaviṣyasi
03,142.028d@016_0090 sa tāṃ visarjayitvā tu vasudhāṃ śailakuṇḍalām
03,142.028d@016_0091 tato varāhaḥ saṃvṛtta ekaśṛṅgo mahādyutiḥ
03,142.028d@016_0092 raktābhyāṃ nayanābhyāṃ tu bhayam utpādayann iva
03,142.028d@016_0093 dhūmaṃ ca jvalayaṃl lakṣmyā tatra deśe vyavardhata
03,142.028d@016_0094 sa gṛhītvā vasumatīṃ śṛṅgeṇaikena bhāsvatā
03,142.028d@016_0095 yojanānāṃ śataṃ vīra samuddharati so 'kṣaraḥ
03,142.028d@016_0096 tasyāṃ coddhāryamāṇāyāṃ saṃkṣobhaḥ samajāyata
03,142.028d@016_0097 devāḥ saṃkṣubhitāḥ sarve ṛṣayaś ca tapodhanāḥ
03,142.028d@016_0098 hāhābhūtam abhūt sarvaṃ tridivaṃ vyoma bhūs tathā
03,142.028d@016_0099 na paryavasthitaḥ kaś cid devo vā mānuṣo 'pi vā
03,142.028d@016_0100 tato brahmāṇam āsīnaṃ jvalamānam iva śriyā
03,142.028d@016_0101 devāḥ sarṣigaṇāś caiva upatasthur anekaśaḥ
03,142.028d@016_0102 upasarpya ca deveśaṃ brahmāṇaṃ lokasākṣikam
03,142.028d@016_0103 bhūtvā prāñjalayaḥ sarve vākyam uccārayaṃs tadā
03,142.028d@016_0104 lokāḥ saṃkṣubhitāḥ sarve vyākulaṃ ca carācaram
03,142.028d@016_0105 samudrāṇāṃ ca saṃkṣobhas tridaśeśa prakāśate
03,142.028d@016_0106 saiṣā vasumatī kṛtsnā yojanānāṃ śataṃ gatā
03,142.028d@016_0107 kim etat kiṃprabhāveṇa yenedaṃ vyākulaṃ jagat
03,142.028d@016_0108 brahmovāca
03,142.028d@016_0108 ākhyātu no bhavāñ śīghraṃ visaṃjñāḥ smeha sarvaśaḥ
03,142.028d@016_0109 asurebhyo bhayaṃ nāsti yuṣmākaṃ kutra cit kva cit
03,142.028d@016_0110 śrūyatāṃ yat kṛteṣv eva saṃkṣobho jāyate 'marāḥ
03,142.028d@016_0111 yo 'sau sarvatragaḥ śrīmān akṣarātmā vyavasthitaḥ
03,142.028d@016_0112 tasya prabhāvāt saṃkṣobhas tridivasya prakāśate
03,142.028d@016_0113 yaiṣā vasumatī kṛtsnā yojanānāṃ śataṃ gatā
03,142.028d@016_0114 samuddhṛtā punas tena viṣṇunā paramātmanā
03,142.028d@016_0115 tasyām uddhāryamāṇāyāṃ saṃkṣobhaḥ samajāyata
03,142.028d@016_0116 devā ūcuḥ
03,142.028d@016_0116 evaṃ bhavanto jānantu chidyatāṃ saṃśayaś ca vaḥ
03,142.028d@016_0117 kva tadbhūtaṃ vasumatīṃ samuddharati hṛṣṭavat
03,142.028d@016_0118 brahmovāca
03,142.028d@016_0118 taṃ deśaṃ bhagavan brūhi tatra yāsyāmahe vayam
03,142.028d@016_0119 hanta gacchata bhadraṃ vo nandane paśyata sthitam
03,142.028d@016_0120 eṣo 'tra bhagavāñ śrīmān suparṇaḥ saṃprakāśate
03,142.028d@016_0121 vārāheṇaiva rūpeṇa bhagavāṃl lokabhāvanaḥ
03,142.028d@016_0122 kālānala ivābhāti pṛthivītalam uddharan
03,142.028d@016_0123 etasyorasi suvyaktaṃ śrīvatsam abhirājate
03,142.028d@016_0124 paśyadhvaṃ vibudhāḥ sarve bhūtam etad anāmayam
03,142.028d@016_0124 lomaśa uvāca
03,142.028d@016_0125 tato dṛṣṭvā mahātmānaṃ śrutvā cāmantrya cāmarāḥ
03,142.028d@016_0126 vaiśaṃpāyana uvāca
03,142.028d@016_0126 pitāmahaṃ puraskṛtya jagmur devā yathāgatam
03,142.028d@016_0127 śrutvā tu tāṃ kathāṃ sarve pāṇḍavā janamejaya
03,142.028d@016_0128 lomaśādeśitenāśu pathā jagmuḥ prahṛṣṭavat
03,143.001 vaiśaṃpāyana uvāca
03,143.001a te śūrās tatadhanvānas tūṇavantaḥ samārgaṇāḥ
03,143.001c baddhagodhāṅgulitrāṇāḥ khadgavanto 'mitaujasaḥ
03,143.002a parigṛhya dvijaśreṣṭhāñ śreṣṭhāḥ sarvadhanuṣmatām
03,143.002c pāñcālīsahitā rājan prayayur gandhamādanam
03,143.003a sarāṃsi saritaś caiva parvatāṃś ca vanāni ca
03,143.003c vṛkṣāṃś ca bahulacchāyān dadṛśur girimūrdhani
03,143.003e nityapuṣpaphalān deśān devarṣigaṇasevitān
03,143.004a ātmany ātmānam ādhāya vīrā mūlaphalāśanāḥ
03,143.004c cerur uccāvacākārān deśān viṣamasaṃkaṭān
03,143.004e paśyanto mṛgajātāni bahūni vividhāni ca
03,143.005a ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam
03,143.005c viviśus te mahātmānaḥ kiṃnarācaritaṃ girim
03,143.006a praviśatsv atha vīreṣu parvataṃ gandhamādanam
03,143.006c caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate
03,143.007a tato reṇuḥ samudbhūtaḥ sapatrabahulo mahān
03,143.007c pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot
03,143.008a na sma prajñāyate kiṃ cid āvṛte vyomni reṇunā
03,143.008c na cāpi śekus te kartum anyonyasyābhibhāṣaṇam
03,143.009a na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ
03,143.009c ākṛṣyamāṇā vātena sāśmacūrṇena bhārata
03,143.010a drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam
03,143.010c anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavan mahān
03,143.011a dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim
03,143.011c iti te menire sarve pavanena vimohitāḥ
03,143.012a te yathānantarān vṛkṣān valmīkān viṣamāṇi ca
03,143.012c pāṇibhiḥ parimārganto bhītā vāyor nililyire
03,143.013a tataḥ kārmukam udyamya bhīmaseno mahābalaḥ
03,143.013c kṛṣṇām ādāya saṃgatyā tasthāv āśritya pādapam
03,143.014a dharmarājaś ca dhaumyaś ca nililyāte mahāvane
03,143.014c agnihotrāṇy upādāya sahadevas tu parvate
03,143.015a nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ
03,143.015c vṛkṣān āsādya saṃtrastās tatra tatra nililyire
03,143.016a mandībhūte ca pavane tasmin rajasi śāmyati
03,143.016c mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha
03,143.016d*0682_01 bhṛśaṃ caṭacaṭāśabdo vajrāṇāṃ kṣipyatām iva
03,143.016d*0682_02 tatas tāḥ cañcalābhāsaś cerur abhre ca vidyutaḥ
03,143.017a tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ
03,143.017c prapetur aniśaṃ tatra śīghravātasamīritāḥ
03,143.018a tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ
03,143.018c prādurāsan sakalusāḥ phenavatyo viśāṃ pate
03,143.019a vahantyo vāri bahulaṃ phenoḍupapariplutam
03,143.019c parisasrur mahāśabdāḥ prakarṣantyo mahīruhān
03,143.020a tasminn uparate varṣe vāte ca samatāṃ gate
03,143.020c gate hy ambhasi nimnāni prādurbhūte divākare
03,143.021a nirjagmus te śanaiḥ sarve samājagmuś ca bhārata
03,143.021c pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam
03,144.001 vaiśaṃpāyana uvāca
03,144.001a tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu
03,144.001c padbhyām anucitā gantuṃ draupadī samupāviśat
03,144.002a śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca
03,144.002c saukumāryāc ca pāñcālī saṃmumoha yaśasvinī
03,144.003a sā pātyamānā mohena bāhubhyām asitekṣaṇā
03,144.003c vṛttābhyām anurūpābhyām ūrū samavalambata
03,144.004a ālambamānā sahitāv ūrū gajakaropamau
03,144.004c papāta sahasā bhūmau vepantī kadalī yathā
03,144.005a tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva
03,144.005c nakulaḥ samabhidrutya parijagrāha vīryavān
03,144.006 nakula uvāca
03,144.006a rājan pāñcālarājasya suteyam asitekṣaṇā
03,144.006c śrāntā nipatitā bhūmau tām avekṣasva bhārata
03,144.007a aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdugāminī
03,144.007c āśvāsaya mahārāja tām imāṃ śramakarśitām
03,144.008 vaiśaṃpāyana uvāca
03,144.008a rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ
03,144.008c bhīmaś ca sahadevaś ca sahasā samupādravan
03,144.009a tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām
03,144.009c aṅkam ānīya dharmātmā paryadevayad āturaḥ
03,144.010a kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitā
03,144.010c śete nipatitā bhūmau sukhārhā varavarṇinī
03,144.011a sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham
03,144.011c matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam
03,144.012a kim idaṃ dyūtakāmena mayā kṛtam abuddhinā
03,144.012c ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute
03,144.013a sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn
03,144.013c iti drupadarājena pitrā dattāyatekṣaṇā
03,144.014a tat sarvam anavāpyaiva śramaśokād dhi karśitā
03,144.014c śete nipatitā bhūmau pāpasya mama karmabhiḥ
03,144.015a tathā lālapyamāne tu dharmarāje yudhiṣṭhire
03,144.015c dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ
03,144.016a te samāśvāsayām āsur āśīrbhiś cāpy apūjayan
03,144.016c rakṣoghnāṃś ca tathā mantrāñ jepuś cakruś ca te kriyāḥ
03,144.017a paṭhyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ
03,144.017c spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ
03,144.018a sevyamānā ca śītena jalamiśreṇa vāyunā
03,144.018c pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ
03,144.019a parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajinasaṃstare
03,144.019c tadā viśrāmayām āsur labdhasaṃjñāṃ tapasvinīm
03,144.020a tasyā yamau raktatalau pādau pūjitalakṣaṇau
03,144.020c karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ
03,144.021a paryāśvāsayad apy enāṃ dharmarājo yudhiṣṭhiraḥ
03,144.021c uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ
03,144.022a bahavaḥ parvatā bhīma viṣamā himadurgamāḥ
03,144.022c teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati
03,144.023 bhīmasena uvāca
03,144.023a tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau
03,144.023c svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ
03,144.024a atha vāsau mayā jāto vihago madbalopamaḥ
03,144.024c vahed anagha sarvān no vacanāt te ghatotkacaḥ
03,144.024d*0683_01 etac chrutvā tu vacanaṃ bhīmasenasya dharmarāṭ
03,144.024d*0683_02 bhīmaṃ saṃpūjayaṃs tuṣṭa evam astv ity abhāṣata
03,144.025 vaiśaṃpāyana uvāca
03,144.025a anujñāto dharmarājñā putraṃ sasmāra rākṣasam
03,144.025c ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā
03,144.025e kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān
03,144.026a brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ
03,144.026c uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ
03,144.027a smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ
03,144.027c ājñāpaya mahābāho sarvaṃ kartāsmy asaṃśayam
03,144.027e tac chrutvā bhīmasenas tu rākṣasaṃ pariṣasvaje
03,145.001 yudhiṣṭhira uvāca
03,145.001a dharmajño balavāñ śūraḥ sadyo rākṣasapuṃgavaḥ
03,145.001c bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram
03,145.002a tava bhīma balenāham atibhīmaparākrama
03,145.002c akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam
03,145.003 vaiśaṃpāyana uvāca
03,145.003a bhrātur vacanam ājñāya bhīmaseno ghaṭotkacam
03,145.003c ādideśa naravyāghras tanayaṃ śatrukarśanam
03,145.004a haiḍimbeya pariśrāntā tava mātāparājitā
03,145.004c tvaṃ ca kāmagamas tāta balavān vaha tāṃ khaga
03,145.005a skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā
03,145.005c gaccha nīcikayā gatyā yathā caināṃ na pīḍayeḥ
03,145.006 ghaṭotkaca uvāca
03,145.006a dharmarājaṃ ca dhaumyaṃ ca rājaputrīṃ yamau tathā
03,145.006c eko 'py aham alaṃ voḍhuṃ kim utādya sahāyavān
03,145.006d*0684_01 anye ca śataśaḥ śūrā vihagāḥ kāmarūpiṇaḥ
03,145.006d*0684_02 sarvān vo brāhmaṇaiḥ sārdhaṃ vakṣyanti sahitānagha
03,145.006d*0685_01 mandaṃ mandaṃ gamiṣyāmi vahan drupadanandinīm
03,145.007 vaiśaṃpāyana uvāca
03,145.007a evam uktvā tataḥ kṛṣṇām uvāha sa ghaṭotkacaḥ
03,145.007c pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare
03,145.008a lomaśaḥ siddhamārgeṇa jagāmānupamadyutiḥ
03,145.008c svenaivātmaprabhāvena dvitīya iva bhāskaraḥ
03,145.009a brāhmaṇāṃś cāpi tān sarvān samupādāya rākṣasāḥ
03,145.009c niyogād rākṣasendrasya jagmur bhīmaparākramāḥ
03,145.010a evaṃ suramaṇīyāni vanāny upavanāni ca
03,145.010c ālokayantas te jagmur viśālāṃ badarīṃ prati
03,145.011a te tv āśugatibhir vīrā rākṣasais tair mahābalaiḥ
03,145.011c uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat
03,145.012a deśān mlecchagaṇākīrṇān nānāratnākarāyutān
03,145.012c dadṛśur giripādāṃś ca nānādhātusamācitān
03,145.012d*0686_01 āsevitān kiṃpuruṣair gandharvaiś ca samantataḥ
03,145.013a vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ
03,145.013c tathā kiṃpuruṣaiś caiva gandharvaiś ca samantataḥ
03,145.013d*0687_01 sṛmaraiś camaraiś caiva vānarai rurubhis tathā
03,145.013d*0687_02 varāhair gavayaiś caiva mahiṣaiś ca samāvṛtān
03,145.013d*0688_01 nānāvidhair mṛgair anyair upetān saumyadarśanaiḥ
03,145.014a nadījālasamākīrṇān nānāpakṣirutākulān
03,145.014c nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān
03,145.014d*0689_01 samadaiś cāpi vihagaiḥ pādapair anvitāṃs tathā
03,145.015a te vyatītya bahūn deśān uttarāṃś ca kurūn api
03,145.015c dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam
03,145.016a tasyābhyāśe tu dadṛśur naranārāyaṇāśramam
03,145.016c upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ
03,145.017a dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām
03,145.017c snigdhām aviralacchāyāṃ śriyā paramayā yutām
03,145.018a patraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām
03,145.018c viśālaśākhāṃ vistīrṇām atidyutisamanvitām
03,145.019a phalair upacitair divyair ācitāṃ svādubhir bhṛśam
03,145.019c madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām
03,145.019e madapramuditair nityaṃ nānādvijagaṇair yutām
03,145.020a adaṃśamaśake deśe bahumūlaphalodake
03,145.020c nīlaśādvalasaṃchanne devagandharvasevite
03,145.021a susamīkṛtabhūbhāge svabhāvavihite śubhe
03,145.021c jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake
03,145.022a tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ
03,145.022c avaterus tataḥ sarve rākṣasaskandhataḥ śanaiḥ
03,145.023a tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam
03,145.023c dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ
03,145.024a tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ
03,145.024c kṣuttṛṭśītoṣṇadoṣaiś ca varjitaṃ śokanāśanam
03,145.025a maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitam
03,145.025c duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ
03,145.026a balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam
03,145.026c divyapuṣpopahāraiś ca sarvato 'bhivirājitam
03,145.027a viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ
03,145.027c mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam
03,145.027e śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam
03,145.028a divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam
03,145.028c śriyā yutam anirdeśyaṃ devacaryopaśobhitam
03,145.029a phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
03,145.029c sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ
03,145.030a maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ
03,145.030c brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ
03,145.031a so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ
03,145.031c bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhiraḥ
03,145.032a divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram
03,145.032c abhyagacchanta suprītāḥ sarva eva maharṣayaḥ
03,145.032e āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam
03,145.033a prītās te tasya satkāraṃ vidhinā pāvakopamāḥ
03,145.033c upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci
03,145.034a sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ
03,145.034c prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ
03,145.035a taṃ śakrasadanaprakhyaṃ divyagandhaṃ manoramam
03,145.035c prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā
03,145.036a viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha
03,145.036c brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ
03,145.037a tatrāpaśyat sa dharmātmā devadevarṣipūjitam
03,145.037c naranārāyaṇasthānaṃ bhāgīrathyopaśobhitam
03,145.037d*0690_01 paśyantas te naravyāghrā remire tatra pāṇḍavāḥ
03,145.038a madhusravaphalāṃ divyāṃ maharṣigaṇasevitām
03,145.038c tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha
03,145.038d*0691_01 mudā yuktā mahātmāno remire tatra te tadā
03,145.039a ālokayanto mainākaṃ nānādvijagaṇāyutam
03,145.039c hiraṇyaśikharaṃ caiva tac ca bindusaraḥ śivam
03,145.040a bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām
03,145.040b*0692_01 prāpya puṇyāṃ devanadīṃ viśālāṃ badarīṃ tathā
03,145.040c maṇipravālaprastārāṃ pādapair upaśobhitām
03,145.041a divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm
03,145.041c vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ
03,145.041d*0693_01 tasmin devarṣicarite deśe paramadurgame
03,145.041d*0693_02 bhāgīrathīpuṇyajale tarpayāṃ cakrire tadā
03,145.041d*0693_03 devān ṛṣīṃś ca kaunteyāḥ paramaṃ śaucam āsthitāḥ
03,145.042a tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ
03,145.042c brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ
03,145.043a kṛṣṇāyās tatra paśyantaḥ krīḍitāny amaraprabhāḥ
03,145.043c vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ
03,146.001 vaiśaṃpāyana uvāca
03,146.001a tatra te puruṣavyāghrāḥ paramaṃ śaucam āsthitāḥ
03,146.001c ṣaḍrātram avasan vīrā dhanaṃjayadidṛkṣayā
03,146.001e tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ
03,146.002a manojñe kānanavare sarvabhūtamanorame
03,146.002c pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ
03,146.003a śobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ
03,146.003c snigdhapatrair aviralaiḥ śītacchāyair manoramaiḥ
03,146.004a sarāṃsi ca vicitrāṇi prasannasalilāni ca
03,146.004c kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ
03,146.004e paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ
03,146.005a puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ
03,146.005c hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān
03,146.006a tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā
03,146.006c sahasrapatram arkābhaṃ divyaṃ padmam udāvahat
03,146.007a tad apaśyata pāñcālī divyagandhaṃ manoramam
03,146.007c anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ śuci
03,146.008a tac chubhā śubham āsādya saugandhikam anuttamam
03,146.008c atīva muditā rājan bhīmasenam athābravīt
03,146.009a paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam
03,146.009c gandhasaṃsthānasaṃpannaṃ manaso mama nandanam
03,146.010a etat tu dharmarājāya pradāsyāmi paraṃtapa
03,146.010b*0694_01 gṛhyāparāṇi puṣpāṇi bahūni puruṣarṣabha
03,146.010c harer idaṃ me kāmāya kāmyake punar āśrame
03,146.011a yadi te 'haṃ priyā pārtha bahūnīmāny upāhara
03,146.011c tāny ahaṃ netum icchāmi kāmyakaṃ punar āśramam
03,146.012a evam uktvā tu pāñcālī bhīmasenam aninditā
03,146.012c jagāma dharmarājāya puṣpam ādāya tat tadā
03,146.013a abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ
03,146.013c priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ
03,146.014a vātaṃ tam evābhimukho yatas tat puṣpam āgatam
03,146.014c ājihīrṣur jagāmāśu sa puṣpāṇy aparāṇy api
03,146.015a rukmapṛṣṭhaṃ dhanur gṛhya śarāṃś cāśīviṣopamān
03,146.015c mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ
03,146.015d*0695_01 dadṛśuḥ sarvabhūtāni mahābāṇadhanurdharam
03,146.015d*0695_02 na glānir na ca vaiklavyaṃ na bhayaṃ na ca saṃbhramaḥ
03,146.015d*0695_03 kadā cij juṣate pārtham ātmajaṃ mātariśvanaḥ
03,146.016a draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ
03,146.016c vyapetabhayasaṃmohaḥ śailam abhyapatad balī
03,146.017a sa taṃ drumalatāgulmacchannaṃ nīlaśilātalam
03,146.017c giriṃ cacārāriharaḥ kiṃnarācaritaṃ śubham
03,146.018a nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ
03,146.018c sarvabhūṣaṇasaṃpūrṇaṃ bhūmer bhujam ivocchritam
03,146.019a sarvarturamaṇīyeṣu gandhamādanasānuṣu
03,146.019c saktacakṣur abhiprāyaṃ hṛdayenānucintayan
03,146.020a puṃskokilaninādeṣu ṣaṭpadābhiruteṣu ca
03,146.020c baddhaśrotramanaścakṣur jagāmāmitavikramaḥ
03,146.021a jighramāṇo mahātejāḥ sarvartukusumodbhavam
03,146.021c gandham uddāmam uddāmo vane matta iva dvipaḥ
03,146.021d*0696_01 vījyamānaḥ supuṇyena nānākusumagandhinā
03,146.022a hriyamāṇaśramaḥ pitrā saṃprahṛṣṭatanūruhaḥ
03,146.022c pituḥ saṃsparśaśītena gandhamādanavāyunā
03,146.023a sa yakṣagandharvasurabrahmarṣigaṇasevitam
03,146.023c viloḍayām āsa tadā puṣpahetor ariṃdamaḥ
03,146.024a viṣamacchedaracitair anuliptam ivāṅgulaiḥ
03,146.024c vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ
03,146.025a sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ
03,146.025c muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ
03,146.026a abhirāmanadīkuñjanirjharodarakandaram
03,146.026c apsaronūpuraravaiḥ pranṛttabahubarhiṇam
03,146.027a digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam
03,146.027c srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ
03,146.028a saśaṣpakavalaiḥ svasthair adūraparivartibhiḥ
03,146.028c bhayasyājñaiś ca hariṇaiḥ kautūhalanirīkṣitaḥ
03,146.029a cālayann ūruvegena latājālāny anekaśaḥ
03,146.029c ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau
03,146.030a priyāmanorathaṃ kartum udyataś cārulocanaḥ
03,146.030c prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
03,146.031a mattavāraṇavikrānto mattavāraṇavegavān
03,146.031c mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ
03,146.032a priyapārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ
03,146.032c yakṣagandharvayoṣābhir adṛśyābhir nirīkṣitaḥ
03,146.032d*0697_01 yakṣarākṣasagandharvanāgakanyāpaṇājire
03,146.033a navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ
03,146.033c cacāra ramaṇīyeṣu gandhamādanasānuṣu
03,146.034a saṃsmaran vividhān kleśān duryodhanakṛtān bahūn
03,146.034c draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ
03,146.035a so 'cintayad gate svargam arjune mayi cāgate
03,146.035c puṣpahetoḥ kathaṃ nv āryaḥ kariṣyati yudhiṣṭhiraḥ
03,146.036a snehān naravaro nūnam aviśvāsād vanasya ca
03,146.036c nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ
03,146.037a kathaṃ nu kusumāvāptiḥ syāc chīghram iti cintayan
03,146.037c pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ
03,146.038a kampayan medinīṃ padbhyāṃ nirghāta iva parvasu
03,146.038c trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ
03,146.039a siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ
03,146.039c unmūlayan mahāvṛkṣān pothayaṃś corasā balī
03,146.040a latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ
03,146.040c upary upari śailāgram ārurukṣur iva dvipaḥ
03,146.040e vinardamāno 'tibhṛśaṃ savidyud iva toyadaḥ
03,146.040f*0698_01 vyanadat sumahānādaṃ bhīmaseno mahābalaḥ
03,146.041a tasya śabdena ghoreṇa dhanurghoṣeṇa cābhibho
03,146.041b*0699_01 guhāḥ saṃtatyajur vyāghrā nililyur bilavāsinaḥ
03,146.041c trastāni mṛgayūthāni samantād vipradudruvuḥ
03,146.041d*0700_01 ṛkṣāś cotsasṛjur vṛkṣāṃs tatyajur harayo guhām
03,146.041d*0700_02 vyajṛmbhanta mahāsiṃhā mahiṣāś cāvalokayan
03,146.041d*0700_03 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
03,146.041d*0700_04 tad vanaṃ saṃparityajya jagmur anyan mahāvanam
03,146.041d*0700_05 varāhamṛgasaṃghāś ca mahiṣāś ca vanecarāḥ
03,146.041d*0700_06 vyāghragomāyusaṃghāś ca praṇedur gavayaiḥ saha
03,146.041d*0700_07 rathāṅgasāhvadātyūhā haṃsakāraṇḍavaplavāḥ
03,146.041d*0700_08 śukāḥ puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ
03,146.041d*0700_09 tathānye darpitā nāgā mahiṣāś ca mahābalāḥ
03,146.042a athāpaśyan mahābāhur gandhamādanasānuṣu
03,146.042c suramyaṃ kadalīṣaṇḍaṃ bahuyojanavistṛtam
03,146.043a tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ
03,146.043c mahāgaja ivāsrāvī prabhañjan vividhān drumān
03,146.044a utpāṭya kadalīskandhān bahutālasamucchrayān
03,146.044c cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ
03,146.044d*0701_01 mahāntam akarot tatra tarūṇāṃ pāṇḍavo balī
03,146.044d*0702_01 vimardaṃ sumahātejā nṛsiṃha iva darpitaḥ
03,146.045a tataḥ sattvāny upākrāman bahūni ca mahānti ca
03,146.045c ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ
03,146.045d*0703_01 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ
03,146.045d*0703_02 vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ
03,146.045d*0703a_01 dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ
03,146.046a siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan
03,146.046b*0704_01 śakṛn mūtraṃ ca muñcānāṃ bhayavibhrāntamānasāḥ
03,146.046c vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ
03,146.047a tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ
03,146.047c gajenāghnan gajaṃ bhīmaḥ siṃhaṃ siṃhena cābhibhūḥ
03,146.047e talaprahārair anyāṃś ca vyahanat pāṇḍavo balī
03,146.048a te hanyamānā bhīmena siṃhavyāghratarakṣavaḥ
03,146.048c bhayād visasṛpuḥ sarve śakṛnmūtraṃ ca susruvuḥ
03,146.049a praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ
03,146.049c vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ
03,146.050a tena śabdena cogreṇa bhīmasenaraveṇa ca
03,146.050c vanāntaragatāḥ sarve vitresur mṛgapakṣiṇaḥ
03,146.051a taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam
03,146.051c jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ
03,146.052a tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ
03,146.052c tān evānusaran ramyaṃ dadarśa sumahat saraḥ
03,146.053a kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ
03,146.053c vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ
03,146.054a tat saro 'thāvatīryāśu prabhūtakamalotpalam
03,146.054c mahāgaja ivoddāmaś cikrīḍa balavad balī
03,146.054e vikrīḍya tasmin suciram uttatārāmitadyutiḥ
03,146.054f*0705_01 kṣobhayan salilaṃ bhīmaḥ prabhinna iva vāraṇaḥ
03,146.055a tato 'vagāhya vegena tad vanaṃ bahupādapam
03,146.055c dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ
03,146.055d*0706_01 āsphoṭayac ca balavān bhīmaḥ saṃnādayan diśaḥ
03,146.056a tasya śaṅkhasya śabdena bhīmasenaraveṇa ca
03,146.056c bāhuśabdena cogreṇa nardantīva girer guhāḥ
03,146.056d*0707_01 tataḥ śaṅkhasvanaṃ śrutvā narditaṃ ca muhur muhuḥ
03,146.056d*0707_02 vṛkṣāṇāṃ bhajyamānānāṃ śabdaṃ śrutvā tadā girau
03,146.056d*0707_03 gandhamādanapārśvastho rāmasyābhimataḥ sakhā
03,146.056d*0707_04 hanūmān nāma sa kapir lāṅgūlamadhunot tataḥ
03,146.056d*0707_05 tasya dodhūyamānasya lāṅgūlaṃ līlayā muhuḥ
03,146.056d*0707_06 tena lāṅgūlaśabdena svanantīva diśo daśa
03,146.056d*0707_07 tataḥ pṛthvī ca śailāś ca prakampitam ivābhavat (!)
03,146.057a taṃ vajraniṣpeṣasamam āsphoṭitaravaṃ bhṛśam
03,146.057c śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ
03,146.058a siṃhanādabhayatrastaiḥ kuñjarair api bhārata
03,146.058c mukto virāvaḥ sumahān parvato yena pūritaḥ
03,146.059a taṃ tu nādaṃ tataḥ śrutvā supto vānarapuṃgavaḥ
03,146.059c prājṛmbhata mahākāyo hanūmān nāma vānaraḥ
03,146.059d*0708_01 bhrātaraṃ bhīmasenaṃ tu vijñāya hanumān kapiḥ
03,146.059d*0708_02 divaṃgamaṃ rurodhātha mārgaṃ bhīmasya kāraṇāt
03,146.059d*0708_03 anena hi pathā mā vai gacched iti vicārya saḥ
03,146.059d*0708_04 āsta ekāyane mārge kadalīṣaṇḍamaṇḍite
03,146.059d*0708_05 bhrātur bhīmasya rakṣārthaṃ taṃ mārgam avarudhya vai
03,146.059d*0708_06 mātra prāpsyati śāpaṃ vā dharṣaṇāṃ veti pāṇḍavaḥ
03,146.059d*0708_07 kadalīṣaṇḍamadhyastha evaṃ saṃcintya vānaraḥ
03,146.060a kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā
03,146.060b*0709_01 tena śabdena mahatā vyābudhyata mahākapiḥ
03,146.060c jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivocchritam
03,146.060e āsphoṭayata lāṅgūlam indrāśanisamasvanam
03,146.061a tasya lāṅgūlaninadaṃ parvataḥ sa guhāmukhaiḥ
03,146.061c udgāram iva gaur nardam utsasarja samantataḥ
03,146.061d*0710_01 lāṅgūlāsphoṭaśabdāc ca calitaḥ sa mahāgiriḥ
03,146.061d*0710_02 vighūrṇamānaśikharaḥ samantāt paryaśīryata
03,146.062a sa lāṅgūlaravas tasya mattavāraṇanisvanam
03,146.062c antardhāya vicitreṣu cacāra girisānuṣu
03,146.062d*0711_01 tasya śrutvā tu ninadaṃ mahāmegharavasvanam
03,146.062d*0711_02 pratinedur gajāḥ siṃhā vitresuś ca mṛgadvijāḥ
03,146.063a sa bhīmasenas taṃ śrutvā saṃprahṛṣṭatanūruhaḥ
03,146.063c śabdaprabhavam anvicchaṃś cacāra kadalīvanam
03,146.064a kadalīvanamadhyastham atha pīne śilātale
03,146.064c sa dadarśa mahābāhur vānarādhipatiṃ sthitam
03,146.065a vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam
03,146.065c vidyutsaṃghātasadṛśaṃ vidyutsaṃghātacañcalam
03,146.066a bāhusvastikavinyastapīnahrasvaśirodharam
03,146.066c skandhabhūyiṣṭhakāyatvāt tanumadhyakaṭītaṭam
03,146.067a kiṃ cic cābhugnaśīrṣeṇa dīrgharomāñcitena ca
03,146.067c lāṅgūlenordhvagatinā dhvajeneva virājitam
03,146.068a raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ caladbhruvam
03,146.068b*0712_01 vivṛttadaṃṣṭrādaśanaṃ śuklatīkṣṇāgraśobhitam
03,146.068c vadanaṃ vṛttadaṃṣṭrāgraṃ raśmivantam ivoḍupam
03,146.069a vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam
03,146.069c kesarotkarasaṃmiśram aśokānām ivotkaram
03,146.070a hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim
03,146.070c dīpyamānaṃ svavapuṣā arciṣmantam ivānalam
03,146.071a nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ
03,146.071c taṃ vānaravaraṃ vīram atikāyaṃ mahābalam
03,146.071d*0713_01 svargapanthānam āvṛtya himavantam iva sthitam
03,146.071d*0714_01 dṛṣṭvā cainaṃ mahābāhur ekas tasmin mahāvane
03,146.072a athopasṛtya tarasā bhīmo bhīmaparākramaḥ
03,146.072b*0715_01 bhīmo bhīmabalas tatra praviṣṭaḥ kadalīvanam
03,146.072b*0715_02 apaśyad vānaraṃ suptam ekāyanagate pathi
03,146.072c siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā
03,146.073a tena śabdena bhīmasya vitresur mṛgapakṣiṇaḥ
03,146.073c hanūmāṃś ca mahāsattva īṣad unmīlya locane
03,146.073e avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ
03,146.073f*0716_01 tataḥ pavanajaḥ śrīmān antikasthaṃ mahaujasam
03,146.074a smitenābhāṣya kaunteyaṃ vānaro naram abravīt
03,146.074c kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ
03,146.075a nanu nāma tvayā kāryā dayā bhūteṣu jānatā
03,146.075c vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ
03,146.076a manuṣyā buddhisaṃpannā dayāṃ kurvanti jantuṣu
03,146.076c krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu
03,146.076e dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ
03,146.077a na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā
03,146.077c alpabuddhitayā vanyān utsādayasi yan mṛgān
03,146.078a brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ
03,146.078c varjitaṃ mānuṣair bhāvais tathaiva puruṣair api
03,146.078d*0717_01 kva vā tvayādya gantavyaṃ prabrūhi puruṣarṣabha
03,146.079a ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ
03,146.079c vinā siddhagatiṃ vīra gatir atra na vidyate
03,146.079d*0718_01 devalokasya mārgo 'yam agamyo mānuṣaiḥ sadā
03,146.080a kāruṇyāt sauhṛdāc caiva vāraye tvāṃ mahābala
03,146.080c nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho
03,146.080d*0719_01 svāgataṃ sarvathaiveha tavādya manujarṣabha
03,146.081a imāny amṛtakalpāni mūlāni ca phalāni ca
03,146.081c bhakṣayitvā nivartasva grāhyaṃ yadi vaco mama
03,146.081c*0720_01 **** **** mā vṛthā prāpsyase vadham
03,147.001 vaiśaṃpāyana uvāca
03,147.001a etac chrutvā vacas tasya vānarendrasya dhīmataḥ
03,147.001c bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ
03,147.002a ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ
03,147.002c brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati
03,147.003a kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ
03,147.003c pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ
03,147.004a sa vākyaṃ bhīmasenasya smitena pratigṛhya tat
03,147.004c hanūmān vāyutanayo vāyuputram abhāṣata
03,147.005a vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam
03,147.005c sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam
03,147.006 bhīma uvāca
03,147.006a vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara
03,147.006c prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam
03,147.007 hanūmān uvāca
03,147.007a nāsti śaktir mamotthātuṃ vyādhinā kleśito hy aham
03,147.007c yady avaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām
03,147.008 bhīma uvāca
03,147.008a nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati
03,147.008c tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye
03,147.009a yady āgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam
03,147.009c krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram
03,147.010 hanūmān uvāca
03,147.010a ka eṣa hanumān nāma sāgaro yena laṅghitaḥ
03,147.010c pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate
03,147.011 bhīma uvāca
03,147.011a bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ
03,147.011c rāmāyaṇe 'tivikhyātaḥ śūro vānarapuṃgavaḥ
03,147.012a rāmapatnīkṛte yena śatayojanam āyataḥ
03,147.012c sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ
03,147.013a sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā
03,147.013c bale parākrame yuddhe śakto 'haṃ tava nigrahe
03,147.013d*0721_01 idaṃ deśam anuprāptaḥ kāraṇenāsmi kena cit
03,147.014a uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam
03,147.014c macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam
03,147.015 vaiśaṃpāyana uvāca
03,147.015a vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam
03,147.015c hṛdayenāvahasyainaṃ hanūmān vākyam abravīt
03,147.016a prasīda nāsti me śaktir utthātuṃ jarayānagha
03,147.016c mamānukampayā tv etat puccham utsārya gamyatām
03,147.016d*0722_00 vaiśaṃpāyana uvāca
03,147.016d*0722_01 evam ukte hanumatā hīnavīryaparākramam
03,147.016d*0722_02 manasācintayad bhīmaḥ svabāhubaladarpitaḥ
03,147.016d*0722_03 pucche pragṛhya tarasā hīnavīryaparākramam
03,147.016d*0722_04 sālokyam antakasyainaṃ nayāmy adyeha vānaram
03,147.016d*0723_01 evam uktas tu balavān bhīmo bhīmaparākramaḥ
03,147.017a sāvajñam atha vāmena smayañ jagrāha pāṇinā
03,147.017c na cāśakac cālayituṃ bhīmaḥ pucchaṃ mahākapeḥ
03,147.018a uccikṣepa punar dorbhyām indrāyudham ivocchritam
03,147.018c noddhartum aśakad bhīmo dorbhyām api mahābalaḥ
03,147.019a utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ
03,147.019c svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha
03,147.020a yatnavān api tu śrīmāṃl lāṅgūloddharaṇoddhutaḥ
03,147.020c kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ
03,147.021a praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt
03,147.021c prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama
03,147.022a siddho vā yadi vā devo gandharvo vātha guhyakaḥ
03,147.022c pṛṣṭaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk
03,147.022d*0724_01 na ced guhyaṃ mahābāho śrotavyaṃ ced bhaven mama
03,147.022d*0725_01 śiṣyavat tvāṃ tu pṛcchāmi upapanno 'smi te 'nagha
03,147.023 hanūmān uvāca
03,147.023a yat te mama parijñāne kautūhalam ariṃdama
03,147.023c tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana
03,147.024a ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā
03,147.024c jātaḥ kamalapatrākṣa hanūmān nāma vānaraḥ
03,147.025a sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
03,147.025c sarvavānararājānau sarvavānarayūthapāḥ
03,147.026a upatasthur mahāvīryā mama cāmitrakarśana
03,147.026c sugrīveṇābhavat prītir anilasyāgninā yathā
03,147.026d*0726_01 **** **** tayor bhrātror mahātmanoḥ
03,147.026d*0726_02 tayor nāsīt samo vīrye
03,147.027a nikṛtaḥ sa tato bhrātrā kasmiṃś cit kāraṇāntare
03,147.027c ṛśyamūke mayā sārdhaṃ sugrīvo nyavasac ciram
03,147.028a atha dāśarathir vīro rāmo nāma mahābalaḥ
03,147.028c viṣṇur mānuṣarūpeṇa cacāra vasudhām imām
03,147.029a sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ
03,147.029c sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ
03,147.030a tasya bhāryā janasthānād rāvaṇena hṛtā balāt
03,147.030b*0727_01 rākṣasendreṇa balinā rāvaṇena durātmanā
03,147.030b*0727_02 suvarṇaratnacitreṇa mṛgarūpeṇa rakṣasā
03,147.030c vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam
03,147.031a hṛtadāraḥ saha bhrātrā patnīṃ mārgan sa rāghavaḥ
03,147.031c dṛṣṭavāñ śailaśikhare sugrīvaṃ vānararṣabham
03,147.032a tena tasyābhavat sakhyaṃ rāghavasya mahātmanaḥ
03,147.032c sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat
03,147.032e sa harīn preṣayām āsa sītāyāḥ parimārgaṇe
03,147.032f*0728_01 vānarān preṣayāmāsa śataśo 'tha sahasraśaḥ
03,147.033a tato vānarakoṭībhir yāṃ vayaṃ prasthitā diśam
03,147.033a*0729_01 **** **** sahito 'haṃ nararṣabha
03,147.033a*0729_02 sītāṃ mārgan mahābāho
03,147.033c tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā
03,147.033d*0730_01 saṃpātinā samākhyātā rāvaṇasya niveśane
03,147.034a tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ
03,147.034b*0731_01 saṃpātigṛdhrādhigatapravṛttiḥ pāṇḍunandana
03,147.034c śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ
03,147.034d*0732_01 ahaṃ svavīryād uttīrya sāgaraṃ makarālayam
03,147.034d*0732_02 sutāṃ janakarājasya sītāṃ surasutopamām
03,147.035a dṛṣṭā sā ca mayā devī rāvaṇasya niveśane
03,147.035b*0733_01 sametya tām ahaṃ devīṃ vaidehīṃ rāghavapriyām
03,147.035b*0733_02 dagdhvā laṅkām aśeṣeṇa sāṭṭaprākāratoraṇām
03,147.035c pratyāgataś cāpi punar nāma tatra prakāśya vai
03,147.035d*0734_01 madvākyaṃ cāvadhāryāśu rāmo rājīvalocanaḥ
03,147.035d*0734_02 abaddhapūrvam anyaiś ca baddhvā setuṃ mahodadhau
03,147.035d*0734_03 vṛto vānarakoṭībhiḥ samuttīrṇo mahārṇavam
03,147.036a tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān
03,147.036b*0735_01 raṇe sa rākṣasagaṇaṃ rāvaṇaṃ lokarāvaṇam
03,147.036b*0735_02 niśācarendraṃ hatvā tu sabhrātṛsutabāndhavam
03,147.036b*0735_03 rājye 'bhiṣicya laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
03,147.036b*0735_04 dhārmikaṃ bhaktimantaṃ ca bhaktānugatavatsalam
03,147.036c punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā
03,147.036d*0736_01 tayaiva sahitaḥ sādhvyā patnyā rāmo mahāyaśāḥ
03,147.036d*0736_02 gatvā tato 'titvaritaḥ svāṃ purīṃ raghunandanaḥ
03,147.036d*0736_03 adhyāvasat tato 'yodhyām ayodhyāṃ dviṣatāṃ prabhuḥ
03,147.037a tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā
03,147.037b*0737_01 varaṃ mayā yācito 'sau rāmo rājīvalocanaḥ
03,147.037c yāvad rāmakathā vīra bhavel lokeṣu śatruhan
03,147.037e tāvaj jīveyam ity evaṃ tathāstv iti ca so 'bravīt
03,147.037f*0738_01 sītāprasādāc ca sadā mām ihastham ariṃdama
03,147.037f*0738_02 upatiṣṭhanti divyā hi bhogā bhīma yathepsitāḥ
03,147.038a daśa varṣasahasrāṇi daśa varṣaśatāni ca
03,147.038c rājyaṃ kāritavān rāmas tatas tu tridivaṃ gataḥ
03,147.039a tad ihāpsarasas tāta gandharvāś ca sadānagha
03,147.039c tasya vīrasya caritaṃ gāyantyo ramayanti mām
03,147.040a ayaṃ ca mārgo martyānām agamyaḥ kurunandana
03,147.040c tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam
03,147.040d*0739_01 tvām anena pathā yāntaṃ yakṣo vā rākṣaso 'pi vā
03,147.040e dharṣayed vā śaped vāpi mā kaś cid iti bhārata
03,147.041a divyo devapatho hy eṣa nātra gacchanti mānuṣāḥ
03,147.041c yadartham āgataś cāsi tat saro 'bhyarṇa eva hi
03,148.001 vaiśaṃpāyana uvāca
03,148.001a evam ukto mahābāhur bhīmasenaḥ pratāpavān
03,148.001c praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ
03,148.001e uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram
03,148.002a mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham
03,148.002c anugraho me sumahāṃs tṛptiś ca tava darśanāt
03,148.003a evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama
03,148.003c yat te tadāsīt plavataḥ sāgaraṃ makarālayam
03,148.003e rūpam apratimaṃ vīra tad icchāmi nirīkṣitum
03,148.004a evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ
03,148.004c evam uktaḥ sa tejasvī prahasya harir abravīt
03,148.005a na tac chakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kena cit
03,148.005c kālāvasthā tadā hy anyā vartate sā na sāṃpratam
03,148.005d*0740_01 tato 'dya duṣkaraṃ draṣṭuṃ mama rūpaṃ narottama
03,148.006a anyaḥ kṛtayuge kālas tretāyāṃ dvāpare 'paraḥ
03,148.006c ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me
03,148.007a bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ
03,148.007c kālaṃ samanuvartante yathā bhāvā yuge yuge
03,148.007d*0741_01 kālaṃ kālaṃ samāsādya narāṇāṃ narapuṃgava
03,148.007e balavarṣmaprabhāvā hi prahīyanty udbhavanti ca
03,148.008a tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha
03,148.008c yugaṃ samanuvartāmi kālo hi duratikramaḥ
03,148.009 bhīma uvāca
03,148.009a yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge
03,148.009c dharmakāmārthabhāvāṃś ca varṣma vīryaṃ bhavābhavau
03,148.010 hanūmān uvāca
03,148.010a kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ
03,148.010c kṛtam eva na kartavyaṃ tasmin kāle yugottame
03,148.011a na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ
03,148.011c tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam
03,148.012a devadānavagandharvayakṣarākṣasapannagāḥ
03,148.012c nāsan kṛtayuge tāta tadā na krayavikrayāḥ
03,148.013a na sāmayajuṛgvarṇāḥ kriyā nāsīc ca mānavī
03,148.013c abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca
03,148.014a na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ
03,148.014c nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam
03,148.015a na vigrahaḥ kutas tandrī na dveṣo nāpi vaikṛtam
03,148.015c na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ
03,148.016a tataḥ paramakaṃ brahma yā gatir yogināṃ parā
03,148.016c ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā
03,148.017a brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ
03,148.017c kṛte yuge samabhavan svakarmaniratāḥ prajāḥ
03,148.018a samāśramaṃ samācāraṃ samajñānamatībalam
03,148.018c tadā hi samakarmāṇo varṇā dharmān avāpnuvan
03,148.019a ekavedasamāyuktā ekamantravidhikriyāḥ
03,148.019c pṛthagdharmās tv ekavedā dharmam ekam anuvratāḥ
03,148.020a cāturāśramyayuktena karmaṇā kālayoginā
03,148.020c akāmaphalasaṃyogāt prāpnuvanti parāṃ gatim
03,148.021a ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ
03,148.021c kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ
03,148.022a etat kṛtayugaṃ nāma traiguṇyaparivarjitam
03,148.022c tretām api nibodha tvaṃ yasmin satraṃ pravartate
03,148.023a pādena hrasate dharmo raktatāṃ yāti cācyutaḥ
03,148.023c satyapravṛttāś ca narāḥ kriyādharmaparāyaṇāḥ
03,148.024a tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ
03,148.024c tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ
03,148.025a pracalanti na vai dharmāt tapodānaparāyaṇāḥ
03,148.025c svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan
03,148.026a dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate
03,148.026c viṣṇur vai pītatāṃ yāti caturdhā veda eva ca
03,148.027a tato 'nye ca caturvedās trivedāś ca tathāpare
03,148.027c dvivedāś caikavedāś cāpy anṛcaś ca tathāpare
03,148.028a evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā
03,148.028c tapodānapravṛttā ca rājasī bhavati prajā
03,148.029a ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ
03,148.029c satyasya ceha vibhraṃśāt satye kaś cid avasthitaḥ
03,148.030a satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan
03,148.030c kāmāś copadravāś caiva tadā daivatakāritāḥ
03,148.031a yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ
03,148.031c kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare
03,148.032a evaṃ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ
03,148.032c pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ
03,148.033a tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ
03,148.033c vedācārāḥ praśāmyanti dharmayajñakriyās tathā
03,148.034a ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā
03,148.034c upadravāś ca vartante ādhayo vyādhayas tathā
03,148.035a yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ
03,148.035c dharme vyāvartamāne tu loko vyāvartate punaḥ
03,148.036a loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ
03,148.036c yugakṣayakṛtā dharmāḥ prārthanāni vikurvate
03,148.037a etat kaliyugaṃ nāma acirād yat pravartate
03,148.037c yugānuvartanaṃ tv etat kurvanti cirajīvinaḥ
03,148.038a yac ca te matparijñāne kautūhalam ariṃdama
03,148.038c anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ
03,148.039a etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
03,148.039c yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām
03,149.001 bhīma uvāca
03,149.001a pūrvarūpam adṛṣṭvā te na yāsyāmi kathaṃ cana
03,149.001c yadi te 'ham anugrāhyo darśayātmānam ātmanā
03,149.002 vaiśaṃpāyana uvāca
03,149.002a evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ
03,149.002c tad rūpaṃ darśayām āsa yad vai sāgaralaṅghane
03,149.003a bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ
03,149.003b*0742_01 tad rūpaṃ yat purā tasya babhūvodadhilaṅghane
03,149.003c dehas tasya tato 'tīva vardhaty āyāmavistaraiḥ
03,149.004a tad rūpaṃ kadalīṣaṇḍaṃ chādayann amitadyutiḥ
03,149.004c gireś cocchrayam āgamya tasthau tatra sa vānaraḥ
03,149.005a samucchritamahākāyo dvitīya iva parvataḥ
03,149.005c tāmrekṣaṇas tīkṣṇadaṃṣṭro bhṛkuṭīkṛtalocanaḥ
03,149.005e dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ
03,149.006a tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ
03,149.006c visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ
03,149.007a tam arkam iva tejobhiḥ sauvarṇam iva parvatam
03,149.007c pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat
03,149.008a ābabhāṣe ca hanumān bhīmasenaṃ smayann iva
03,149.008c etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha
03,149.009a vardhe 'haṃ cāpy ato bhūyo yāvan me manasepsitam
03,149.009c bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā
03,149.010a tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham
03,149.010c dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ
03,149.011a pratyuvāca tato bhīmaḥ saṃprahṛṣṭatanūruhaḥ
03,149.011c kṛtāñjalir adīnātmā hanūmantam avasthitam
03,149.012a dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho
03,149.012c saṃharasva mahāvīrya svayam ātmānam ātmanā
03,149.013a na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam
03,149.013c aprameyam anādhṛṣyaṃ mainākam iva parvatam
03,149.014a vismayaś caiva me vīra sumahān manaso 'dya vai
03,149.014c yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt
03,149.015a tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām
03,149.015c svabāhubalam āśritya vināśayitum ojasā
03,149.016a na hi te kiṃ cid aprāpyaṃ mārutātmaja vidyate
03,149.016c tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi
03,149.017a evam uktas tu bhīmena hanūmān plavagarṣabhaḥ
03,149.017c pratyuvāca tato vākyaṃ snigdhagambhīrayā girā
03,149.018a evam etan mahābāho yathā vadasi bhārata
03,149.018c bhīmasena na paryāpto mamāsau rākṣasādhamaḥ
03,149.019a mayā tu tasmin nihate rāvaṇe lokakaṇṭake
03,149.019c kīrtir naśyed rāghavasya tata etad upekṣitam
03,149.020a tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam
03,149.020c ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā
03,149.021a tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ
03,149.021c ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ
03,149.022a eṣa panthāḥ kuruśreṣṭha saugandhikavanāya te
03,149.022c drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ
03,149.023a na ca te tarasā kāryaḥ kusumāvacayaḥ svayam
03,149.023c daivatāni hi mānyāni puruṣeṇa viśeṣataḥ
03,149.024a balihomanamaskārair mantraiś ca bharatarṣabha
03,149.024c daivatāni prasādaṃ hi bhaktyā kurvanti bhārata
03,149.025a mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya
03,149.025c svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca
03,149.026a na hi dharmam avijñāya vṛddhān anupasevya ca
03,149.026c dharmo vai vedituṃ śakyo bṛhaspatisamair api
03,149.027a adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ
03,149.027c vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ
03,149.028a ācārasaṃbhavo dharmo dharmād vedāḥ samutthitāḥ
03,149.028c vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ
03,149.029a vedācāravidhānoktair yajñair dhāryanti devatāḥ
03,149.029c bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ
03,149.030a paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ
03,149.030c vārtayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ
03,149.031a trayī vārtā daṇḍanītis tisro vidyā vijānatām
03,149.031c tābhiḥ samyakprayuktābhir lokayātrā vidhīyate
03,149.032a sā ced dharmakriyā na syāt trayīdharmam ṛte bhuvi
03,149.032c daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet
03,149.033a vārtādharme hy avartantyo vinaśyeyur imāḥ prajāḥ
03,149.033c supravṛttais tribhir hy etair dharmaiḥ sūyanti vai prajāḥ
03,149.034a dvijānām amṛtaṃ dharmo hy ekaś caivaikavarṇikaḥ
03,149.034c yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ
03,149.035a yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ
03,149.035c pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam
03,149.036a śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate
03,149.036c bhaikṣahomavratair hīnās tathaiva guruvāsinām
03,149.037a kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam
03,149.037c svadharmaṃ pratipadyasva vinīto niyatendriyaḥ
03,149.038a vṛddhaiḥ saṃmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ
03,149.038c susthitaḥ śāsti daṇḍena vyasanī paribhūyate
03,149.039a nigrahānugrahaiḥ samyag yadā rājā pravartate
03,149.039c tadā bhavati lokasya maryādā suvyavasthitā
03,149.040a tasmād deśe ca durge ca śatrumitrabaleṣu ca
03,149.040c nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā
03,149.041a rājñām upāyāś catvāro buddhimantraḥ parākramaḥ
03,149.041c nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam
03,149.042a sāmnā dānena bhedena daṇḍenopekṣaṇena ca
03,149.042c sādhanīyāni kāryāṇi samāsavyāsayogataḥ
03,149.043a mantramūlā nayāḥ sarve cārāś ca bharatarṣabha
03,149.043c sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet
03,149.044a striyā mūḍhena lubdhena bālena laghunā tathā
03,149.044c na mantrayeta guhyāni yeṣu conmādalakṣaṇam
03,149.044d*0743_01 sarvaṃ doṣakṛtaṃ yeṣāṃ vairaṃ tatra pratiṣṭhitam
03,149.045a mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet
03,149.045c snigdhaiś ca nītivinyāsān mūrkhān sarvatra varjayet
03,149.046a dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān
03,149.046c strīṣu klībān niyuñjīta krūrān krūreṣu karmasu
03,149.047a svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā
03,149.047c buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam
03,149.048a buddhyā supratipanneṣu kuryāt sādhuparigraham
03,149.048c nigrahaṃ cāpy aśiṣṭeṣu nirmaryādeṣu kārayet
03,149.049a nigrahe pragrahe samyag yadā rājā pravartate
03,149.049c tadā bhavati lokasya maryādā suvyavasthitā
03,149.050a eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ
03,149.050b*0744_01 sāmnā mitrāṇi dānena brāhmaṇaṃ kṛtrimāni ca
03,149.050b*0744_02 bhedenārīn pradamayet kuṇḍena sādhayet prajāḥ
03,149.050c taṃ svadharmavibhāgena vinayastho 'nupālaya
03,149.051a tapodharmadamejyābhir viprā yānti yathā divam
03,149.051c dānātithyakriyādharmair yānti vaiśyāś ca sadgatim
03,149.051d*0745_01 dvijaśuśrūṣayā śūdrā labhante gatim uttamām
03,149.052a kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ
03,149.052c samyak praṇīya daṇḍaṃ hi kāmadveṣavivarjitāḥ
03,149.052e alubdhā vigatakrodhāḥ satāṃ yānti salokatām
03,150.001 vaiśaṃpāyana uvāca
03,150.001a tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam
03,150.001c bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ
03,150.002a pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata
03,150.002c śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam
03,150.002d*0746_01 balaṃ cātibalo mene na me 'sti sadṛśaḥ kva cit
03,150.003a tataḥ punar athovāca paryaśrunayano hariḥ
03,150.003c bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā
03,150.004a gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare
03,150.004b*0747_01 śīghraṃ tu kāryasidhyarthaṃ gaccha tvaṃ pāṇḍunandana
03,150.004b*0747_02 smartavyo 'smi tvayā vīra kathāsvamitavikrama
03,150.004c ihasthaś ca kuruśreṣṭha na nivedyo 'smi kasya cit
03,150.005a dhanadasyālayāc cāpi visṛṣṭānāṃ mahābala
03,150.005c deśakāla ihāyātuṃ devagandharvayoṣitām
03,150.006a mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam
03,150.006b*0748_01 rāmābhidhānaṃ viṣṇuṃ hi jagad dhṛdayanandanam
03,150.006b*0748_02 sītāvaktrāravindārkaṃ daśāsyadhvāntabhāskaram
03,150.006c mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha
03,150.007a tad asmaddarśanaṃ vīra kaunteyāmogham astu te
03,150.007c bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata
03,150.008a yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam
03,150.008c dhārtarāṣṭrā nihantavyā yāvad etat karomy aham
03,150.008d*0749_01 nihatān dhārtarāṣṭrāṃs tu tan me vada ca bhārata
03,150.009a śilayā nagaraṃ vā tan marditavyaṃ mayā yadi
03,150.009b*0750_01 baddhvā duryodhanaṃ cādya ānayāmi tavāntikam
03,150.009c yāvad adya karomy etat kāmaṃ tava mahābala
03,150.010a bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ
03,150.010c pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā
03,150.011a kṛtam eva tvayā sarvaṃ mama vānarapuṃgava
03,150.011c svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me
03,150.012a sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan
03,150.012c tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn
03,150.013a evam uktas tu hanumān bhīmasenam abhāṣata
03,150.013c bhrātṛtvāt sauhṛdāc cāpi kariṣyāmi tava priyam
03,150.014a camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām
03,150.014c yadā siṃharavaṃ vīra kariṣyasi mahābala
03,150.014e tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava
03,150.014f*0751_01 yaṃ śrutvaiva bhaviṣyanti vyasavas te 'rayo raṇe
03,150.015a vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān
03,150.015c śatrūṇāṃ te prāṇaharān ity uktvāntaradhīyata
03,150.015c*0752_01 **** **** sukhaṃ yena haniṣyatha
03,150.015c*0752_02 evam ābhāṣya hanumāṃs tadā pāṇḍavanandanam
03,150.015c*0752_03 mārgam ākhyāya bhīmāya
03,150.015c*0753_01 **** **** mā bhūt te mānaso jvaraḥ
03,150.015c*0753_02 mayā hi prāṇasarvasvaṃ lāṅgūle viniveśitam
03,150.015c*0753_03 śatruprāṇaharaṃ yogyaṃ
03,150.016a gate tasmin harivare bhīmo 'pi balināṃ varaḥ
03,150.016c tena mārgeṇa vipulaṃ vyacarad gandhamādanam
03,150.017a anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi
03,150.017c māhātmyam anubhāvaṃ ca smaran dāśarather yayau
03,150.018a sa tāni ramaṇīyāni vanāny upavanāni ca
03,150.018c viloḍayām āsa tadā saugandhikavanepsayā
03,150.019a phullapadmavicitrāṇi puṣpitāni vanāni ca
03,150.019a*0754_01 **** **** sarāṃsi saritas tathā
03,150.019a*0754_02 nānākusumacitrāṇi
03,150.019b*0755_01 phullapadmavicitrāṇi sarāṃsi saritas tathā
03,150.019b*0756_01 nānāvihagajuṣṭāni paśyati sma samantataḥ
03,150.019c mattavāraṇayūthāni paṅkaklinnāni bhārata
03,150.019e varṣatām iva meghānāṃ vṛndāni dadṛśe tadā
03,150.020a hariṇaiś cañcalāpāṅgair hariṇīsahitair vane
03,150.020c saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau
03,150.021a mahiṣaiś ca varāhaiś ca śārdūlaiś ca niṣevitam
03,150.021c vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata
03,150.022a kusumānataśākhaiś ca tāmprapallavakomalaiḥ
03,150.022c yācyamāna ivāraṇye drumair mārutakampitaiḥ
03,150.023a kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ
03,150.023c priyatīrthavanā mārge padminīḥ samatikraman
03,150.024a sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu
03,150.024c draupadīvākyapātheyo bhīmaḥ śīghrataraṃ yayau
03,150.025a parivṛtte 'hani tataḥ prakīrṇahariṇe vane
03,150.025c kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm
03,150.026a mattakāraṇḍavayutāṃ cakravākopaśobhitām
03,150.026c racitām iva tasyādrer mālāṃ vimalapaṅkajām
03,150.027a tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat
03,150.027c apaśyat prītijananaṃ bālārkasadṛśadyuti
03,150.028a tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ
03,150.028c vanavāsaparikliṣṭāṃ jagāma manasā priyām
03,151.001 vaiśaṃpāyana uvāca
03,151.001a sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām
03,151.001c kailāsaśikhare ramye dadarśa śubhakānane
03,151.001d*0757_01 nīlaśādvalaparyantāṃ citradrumaparicchadām
03,151.002a kuberabhavanābhyāśe jātāṃ parvatanirjhare
03,151.002c suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām
03,151.003a haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām
03,151.003b*0758_01 nānāpakṣigaṇākīrṇāṃ sūpatīrthām akardamām
03,151.003b*0758_02 atīva ramyāṃ sujalāṃ jātāṃ parvatasānuṣu
03,151.003c pavitrabhūtāṃ lokasya śubhām adbhutadarśanām
03,151.004a tatrāmṛtarasaṃ śītaṃ laghu kuntīsutaḥ śubham
03,151.004c dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ
03,151.005a tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām
03,151.005c jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ
03,151.006a vaiḍūryavaranālaiś ca bahucitrair manoharaiḥ
03,151.006c haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ
03,151.007a ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ
03,151.007c gandharvair apsarobhiś ca devaiś ca paramārcitām
03,151.008a sevitām ṛṣibhir divyāṃ yakṣaiḥ kiṃpuruṣais tathā
03,151.008c rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca
03,151.009a tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ
03,151.009c babhūva paramaprīto divyaṃ saṃprekṣya tat saraḥ
03,151.010a tac ca krodhavaśā nāma rākṣasā rājaśāsanāt
03,151.010c rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ
03,151.011a te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam
03,151.011c rukmāṅgadadharaṃ vīraṃ bhīmaṃ bhīmaparākramam
03,151.012a sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam
03,151.012c puṣkarepsum upāyāntam anyonyam abhicukruśuḥ
03,151.013a ayaṃ puruṣaśārdūlaḥ sāyudho 'jinasaṃvṛtaḥ
03,151.013c yac cikīrṣur iha prāptas tat saṃpraṣṭum ihārhatha
03,151.014a tataḥ sarve mahābāhuṃ samāsādya vṛkodaram
03,151.014c tejoyuktam apṛcchanta kas tvam ākhyātum arhasi
03,151.015a muniveṣadharaś cāsi cīravāsāś ca lakṣyase
03,151.015c yadartham asi saṃprāptas tad ācakṣva mahādyute
03,152.001 bhīma uvāca
03,152.001a pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ
03,152.001c viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ
03,152.002a apaśyat tatra pañcālī saugandhikam anuttamam
03,152.002c aniloḍham ito nūnaṃ sā bahūni parīpsati
03,152.003a tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam
03,152.003c puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ
03,152.004 rākṣasā ūcuḥ
03,152.004a ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha
03,152.004c neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā
03,152.005a devarṣayas tathā yakṣā devāś cātra vṛkodara
03,152.005c āmantrya yakṣapravaraṃ pibanti viharanti ca
03,152.005e gandharvāpsarasaś caiva viharanty atra pāṇḍava
03,152.005f*0759_01 yakṣādhipasyānumate kuberasya mahātmanaḥ
03,152.006a anyāyeneha yaḥ kaś cid avamanya dhaneśvaram
03,152.006c vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam
03,152.007a tam anādṛtya padmāni jihīrṣasi balād itaḥ
03,152.007c dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham
03,152.007d*0760_01 teṣāṃ tu vacanaṃ śrutvā vāryamāṇo 'pi pāṇḍavaḥ
03,152.007d*0761_01 āmantrya yakṣarājaṃ vai tataḥ piba harasva ca
03,152.007d*0761_02 nāto 'nyathā tvayā śakyaṃ kiṃ cit puṣkaram īkṣitum
03,152.008 bhīma uvāca
03,152.008a rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike
03,152.008c dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe
03,152.009a na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ
03,152.009c na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃ cana
03,152.010a iyaṃ ca nalinī ramyā jātā parvatanirjhare
03,152.010c neyaṃ bhavanam āsādya kuberasya mahātmanaḥ
03,152.011a tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca
03,152.011c evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati
03,152.012 vaiśaṃpāyana uvāca
03,152.012a ity uktvā rākṣasān sarvān bhīmaseno vyagāhata
03,152.012b*0762_01 vyagāhata mahābāhur nalinīṃ tāṃ mahābalaḥ
03,152.012b*0763_01 tāṃ tu puṣkariṇīṃ vīraḥ prabhinna iva kuñjaraḥ
03,152.012c tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān
03,152.012e mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ
03,152.013a kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ
03,152.013c vyagāhata mahātejās te taṃ sarve nyavārayan
03,152.013d*0764_01 balāj jagrāha padmāni rakṣasāṃ paśyatāṃ tadā
03,152.013d*0764_02 te taṃ na mamṛṣur vīrā gṛhṇantaṃ kamalottamān
03,152.013d*0765_01 agaṇayya sa tān sarvān bhīmasenaḥ pratāpavān
03,152.013d*0765_02 padmāny agṛhṇāt sahasā pauruṣe sve vyavasthitaḥ
03,152.014a gṛhṇīta badhnīta nikṛntatemaṃ; pacāma khādāma ca bhīmasenam
03,152.014c kruddhā bruvanto 'nuyayur drutaṃ te; śastrāṇi codyamya vivṛttanetrāḥ
03,152.015a tataḥ sa gurvīṃ yamadaṇḍakalpāṃ; mahāgadāṃ kāñcanapaṭṭanaddhām
03,152.015c pragṛhya tān abhyapatat tarasvī; tato 'bravīt tiṣṭhata tiṣṭhateti
03,152.016a te taṃ tadā tomarapaṭṭiśādyair; vyāvidhya śastraiḥ sahasābhipetuḥ
03,152.016c jighāṃsavaḥ krodhavaśāḥ subhīmā; bhīmaṃ samantāt parivavrur ugrāḥ
03,152.017a vātena kuntyāṃ balavān sa jātaḥ; śūras tarasvī dviṣatāṃ nihantā
03,152.017c satye ca dharme ca rataḥ sadaiva; parākrame śatrubhir apradhṛṣyaḥ
03,152.018a teṣāṃ sa mārgān vividhān mahātmā; nihatya śastrāṇi ca śātravāṇām
03,152.018c yathāpravīrān nijaghāna vīraḥ; paraḥśatān puṣkariṇīsamīpe
03,152.019a te tasya vīryaṃ ca balaṃ ca dṛṣṭvā; vidyābalaṃ bāhubalaṃ tathaiva
03,152.019c aśaknuvantaḥ sahitāḥ samantād; dhatapravīrāḥ sahasā nivṛttāḥ
03,152.020a vidīryamāṇās tata eva tūrṇam; ākāśam āsthāya vimūḍhasaṃjñāḥ
03,152.020c kailāsaśṛṅgāṇy abhidudruvus te; bhīmārditāḥ krodhavaśāḥ prabhagnāḥ
03,152.021a sa śakravad dānavadaityasaṃghān; vikramya jitvā ca raṇe 'risaṃghān
03,152.021c vigāhya tāṃ puṣkariṇīṃ jitāriḥ; kāmāya jagrāha tato 'mbujāni
03,152.022a tataḥ sa pītvāmṛtakalpam ambho; bhūyo babhūvottamavīryatejāḥ
03,152.022c utpāṭya jagrāha tato 'mbujāni; saugandhikāny uttamagandhavanti
03,152.023a tatas tu te krodhavaśāḥ sametya; dhaneśvaraṃ bhīmabalapraṇunnāḥ
03,152.023c bhīmasya vīryaṃ ca balaṃ ca saṃkhye; yathāvad ācakhyur atīva dīnāḥ
03,152.024a teṣāṃ vacas tat tu niśamya devaḥ; prahasya rakṣāṃśi tato 'bhyuvāca
03,152.024c gṛhṇātu bhīmo jalajāni kāmaṃ; kṛṣṇānimittaṃ viditaṃ mamaitat
03,152.025a tato 'bhyanujñāya dhaneśvaraṃ te; jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ
03,152.025c bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ; yathopajoṣaṃ viharantam ekam
03,153.001 vaiśaṃpāyana uvāca
03,153.001a tatas tāni mahārhāṇi divyāni bharatarṣabha
03,153.001c bahūni bahurūpāṇi virajāṃsi samādade
03,153.001d*0765_01 etasminn antare rājan yudhiṣṭhirasamīpataḥ
03,153.002a tato vāyur mahāñ śīghro nīcaiḥ śarkarakarṣaṇaḥ
03,153.002c prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan
03,153.003a papāta mahatī colkā sanirghātā mahāprabhā
03,153.003c niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ
03,153.004a nirghātaś cābhavad bhīmo bhīme vikramam āsthite
03,153.004c cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca
03,153.005a salohitā diśaś cāsan kharavāco mṛgadvijāḥ
03,153.005c tamovṛtam abhūt sarvaṃ na prajñāyata kiṃ cana
03,153.005d*0766_01 anye ca bahavo bhīmā utpātās tatra jajñire
03,153.006a tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ
03,153.006c uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati
03,153.007a sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ
03,153.007c yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ
03,153.008a evam uktvā tato rājā vīkṣāṃ cakre samantataḥ
03,153.008c apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ
03,153.009a tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ
03,153.009c papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave
03,153.010a kaccin na bhīmaḥ pāñcāli kiṃ cit kṛtyaṃ cikīrṣati
03,153.010c kṛtavān api vā vīraḥ sāhasaṃ sāhasapriyaḥ
03,153.011a ime hy akasmād utpātā mahāsamaradarśinaḥ
03,153.011c darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ
03,153.012a taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī
03,153.012c priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī
03,153.013a yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā
03,153.013c tan mayā bhīmasenasya prītayādyopapāditam
03,153.014a api cokto mayā vīro yadi paśyed bahūny api
03,153.014c tāni sarvāṇy upādāya śīghram āgamyatām iti
03,153.015a sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ
03,153.015c prāgudīcīṃ diśaṃ rājaṃs tāny āhartum ito gataḥ
03,153.016a uktas tv evaṃ tayā rājā yamāv idam athābravīt
03,153.016c gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ
03,153.017a vahantu rākṣasā viprān yathāśrāntān yathākṛśān
03,153.017c tvam apy amarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca
03,153.018a vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ
03,153.018c ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave
03,153.019a tarasvī vainateyasya sadṛśo bhuvi laṅghane
03,153.019c utpated api cākāśaṃ nipatec ca yathecchakam
03,153.020a tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ
03,153.020c purā sa nāparādhnoti siddhānāṃ brahmavādinām
03,153.021a tathety uktvā tu te sarve haiḍimbapramukhās tadā
03,153.021c uddeśajñāḥ kuberasya nalinyā bharatarṣabha
03,153.022a ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ
03,153.022c lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ
03,153.023a te gatvā sahitāḥ sarve dadṛśus tatra kānane
03,153.023c praphullapaṅkajavatīṃ nalinīṃ sumanoharām
03,153.024a taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam
03,153.024c dadṛśur nihatāṃś caiva yakṣān suvipulekṣaṇān
03,153.024d*0767_01 bhinnakāyākṣibāhūrūn saṃcūrṇitaśirodharān
03,153.024d*0767_02 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthitam
03,153.024d*0767_03 sakrodhaṃ stabdhanayanaṃ saṃdaṣṭadaśanacchadam
03,153.025a udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam
03,153.025c prajāsaṃkṣepasamaye daṇḍahastam ivāntakam
03,153.026a taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ
03,153.026c uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam
03,153.027a sāhasaṃ bata bhadraṃ te devānām api cāpriyam
03,153.027c punar evaṃ na kartavyaṃ mama ced icchasi priyam
03,153.028a anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca
03,153.028c tasyām eva nalinyāṃ te vijahrur amaropamāḥ
03,153.029a etasminn eva kāle tu pragṛhītaśilāyudhāḥ
03,153.029c prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ
03,153.029d*0768_01 uccukruśuś ca te 'nyonyaṃ rākṣasā bhīmadarśanāḥ
03,153.029d*0768_02 rājñas te vai kuberasya nalinīṃ vanacāriṇaḥ
03,153.029d*0768_03 saṃbhrāntamanasaḥ sarve vyākulenāntarātmabhiḥ
03,153.029d*0768_04 upatasthur mahātmānaṃ dharmaputraṃ yudhiṣṭhiram
03,153.030a te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam
03,153.030c nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān
03,153.030e vinayenānatāḥ sarve praṇipetuś ca bhārata
03,153.031a sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ
03,153.031c viditāś ca kuberasya tatas te narapuṃgavāḥ
03,153.031e ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ
03,153.031f@017_0000 vaiśaṃpāyana uvāca
03,153.031f@017_0001 tasmin nivasamāno 'tha dharmarājo yudhiṣṭhiraḥ
03,153.031f@017_0002 kṛṣṇayā sahitān bhrātṝn ity uvāca sahadvijān
03,153.031f@017_0003 dṛṣṭāni tīrthāny asmābhiḥ puṇyāni ca śivāni ca
03,153.031f@017_0004 manaso hlādanīyāni vanāni ca pṛthak pṛthak
03,153.031f@017_0005 devaiḥ pūrvaṃ vicīrṇāni munibhiś ca mahātmabhiḥ
03,153.031f@017_0006 yathākramaviśeṣeṇa dvijaiḥ saṃpūjitāni ca
03,153.031f@017_0007 ṛṣīṇāṃ pūrvacaritaṃ tathā karma viceṣṭitam
03,153.031f@017_0008 rājarṣīṇāṃ ca caritaṃ kathāś ca vividhāḥ śubhāḥ
03,153.031f@017_0009 śṛṇvānās tatra tatra sma āśrameṣu śiveṣu ca
03,153.031f@017_0010 abhiṣekaṃ dvijaiḥ sārdhaṃ kṛtavanto viśeṣataḥ
03,153.031f@017_0011 arcitāḥ satataṃ devāḥ puṣpair adbhiḥ sadā ca vaḥ
03,153.031f@017_0012 yathālabdhair mūlaphalaiḥ pitaraś cāpi tarpitāḥ
03,153.031f@017_0013 parvateṣu ca ramyeṣu sarveṣu ca saraḥsu ca
03,153.031f@017_0014 udadhau ca mahāpuṇye sūpaspṛṣṭaṃ mahātmabhiḥ
03,153.031f@017_0015 ilā sarasvatī sindhur yamunā narmadā tathā
03,153.031f@017_0016 nānātīrtheṣu ramyeṣu sūpaspṛṣṭaṃ saha dvijaiḥ
03,153.031f@017_0017 gaṅgādvāram atikramya bahavaḥ parvatāḥ śubhāḥ
03,153.031f@017_0018 himavān parvataś caiva nānādvijagaṇāyutaḥ
03,153.031f@017_0019 viśālā badarī dṛṣṭā naranārāyaṇāśramaḥ
03,153.031f@017_0020 divyā puṣkariṇī dṛṣṭā siddhadevarṣipūjitā
03,153.031f@017_0021 yathākramaviśeṣeṇa sarvāṇy āyatanāni ca
03,153.031f@017_0022 darśitāni dvijaśreṣṭhā lomaśena mahātmanā
03,153.031f@017_0023 imaṃ vaiśravaṇāvāsaṃ puṇyaṃ siddhaniṣevitam
03,153.031f@017_0024 kathaṃ bhīma gamiṣyāmo gatir antaradhīyatām
03,153.031f@017_0025 evaṃ bruvati rājendre vāg uvācāśarīriṇī
03,153.031f@017_0026 na śakyo durgamo gantum ito vaiśravaṇāśramāt
03,153.031f@017_0027 anenaiva pathā rājan pratigaccha yathāgatam
03,153.031f@017_0028 naranārāyaṇasthānaṃ badarīty abhiviśrutam
03,153.031f@017_0029 tasmād yāsyasi kaunteya siddhacāraṇasevitam
03,153.031f@017_0030 bahupuṣpaphalaṃ ramyam āśramaṃ vṛṣaparvaṇaḥ
03,153.031f@017_0031 atikramya ca taṃ pārtha tv ārṣṭiṣeṇāśrame vaseḥ
03,153.031f@017_0032 tato drakṣyasi kaunteya niveśaṃ dhanadasya ca
03,153.031f@017_0033 etasminn antare vāyur divyagandhavahaḥ śuciḥ
03,153.031f@017_0034 sukhaprahlādanaḥ śītaḥ puṣpavarṣaṃ vavarṣa ca
03,153.031f@017_0035 śrutvā tu divyam ākāśād vācaṃ sarve visismiyuḥ
03,153.031f@017_0036 ṛṣīṇāṃ brāhmaṇānāṃ ca pārthivānāṃ viśeṣataḥ
03,153.031f@017_0037 śrutvā tan mahad āścaryaṃ dvijo dhaumyo 'bravīt tadā
03,153.031f@017_0038 na śakyam uttaraṃ vaktum evaṃ bhavatu bhārata
03,153.031f@017_0039 tato yudhiṣṭhiro rājā pratijagrāha tad vacaḥ
03,153.031f@017_0040 pratyāgamya punas taṃ tu naranārāyaṇāśramam
03,153.031f@017_0041 bhīmasenādibhiḥ sarvair bhrātṛbhiḥ parivāritaḥ
03,153.031f@017_0042 pāñcālyā brāhmaṇāś caiva nyavasanta sukhaṃ tadā
03,153.031f*0769_01 pratīkṣamāṇā bībhatsuṃ gandhamādanasānuṣu
03,154.001 vaiśaṃpāyana uvāca
03,154.001a tatas tān pariviśvastān vasatas tatra pāṇḍavān
03,154.001b*0770_01 parvatendre dvijaiḥ sārdhaṃ pārthāgamanakāṅkṣayā
03,154.001c gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca
03,154.001d*0771_01 ājagāma tadā rakṣo nāmnā khyāto jaṭāsuraḥ
03,154.002a rahitān bhīmasenena kadā cit tān yadṛcchayā
03,154.002c jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ
03,154.002d*0772_00 janamejayaḥ
03,154.002d*0772_01 brahman kathaṃ dharmarājaṃ yamau kṛṣṇāṃ ca rākṣasaḥ
03,154.002d*0772_02 jagāma kutra bhīmaś ca gato rākṣasakaṇṭakaḥ
03,154.002d*0772_03 vaktum arhasi viprāgrya vṛttam etan mamānagha
03,154.003a brāhmaṇo mantrakuśalaḥ sarvāstreṣv astravittamaḥ
03,154.003b*0773_01 jāmadagnyasya śiṣyo 'haṃ rāmasyākliṣṭakarmaṇaḥ
03,154.003c iti bruvan pāṇḍaveyān paryupāste sma nityadā
03,154.004a parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca
03,154.004c antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ
03,154.004c*0774_01 **** **** draupadyā haraṇaṃ prati
03,154.004c*0774_02 duṣṭātmā pāpabuddhiḥ sa
03,154.004d*0775_01 poṣaṇaṃ tasya rājendra cakre pāṇḍavanandanaḥ
03,154.004d*0775_02 bubudhe na ca taṃ pāpaṃ bhasmacchannam ivānalam
03,154.005a sa bhīmasene niṣkrānte mṛgayārtham ariṃdame
03,154.005b*0776_01 ghaṭotkacaṃ sānucaraṃ dṛṣṭvā vipradrutaṃ diśaḥ
03,154.005b*0776_02 lomaśaprabhṛtīṃs tāṃs tu maharṣīṃś ca samāhitān
03,154.005b*0776_03 snātuṃ vinirgatān dṛṣṭvā puṣpārthaṃ ca tapodhanān
03,154.005c anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat
03,154.006a gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca
03,154.006c prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān
03,154.007a sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ
03,154.007b*0777_01 vikramya kauśikaṃ khaḍgaṃ mokṣayitvā grahaṃ ripoḥ
03,154.007c ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ
03,154.008a tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ
03,154.008c dharmas te hīyate mūḍha na cainaṃ samavekṣase
03,154.009a ye 'nye ke cin manuṣyeṣu tiryagyonigatā api
03,154.009b*0778_01 dharmaṃ te samavekṣante rakṣāṃsi ca viśeṣataḥ
03,154.009b*0778_02 dharmasya rākṣasā mūlaṃ dharmaṃ te vidur uttamam
03,154.009b*0778_03 etat parīkṣya sarvaṃ tvaṃ samaye sthātum arhasi
03,154.009b*0778_04 devāś ca ṛṣayaḥ siddhāḥ pitaraś cāpi rākṣasāḥ
03,154.009c gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā
03,154.009d*0779_01 tiryag yonigatāś caiva api kīṭapipīlikāḥ
03,154.009e manuṣyān upajīvanti tatas tvam upajīvasi
03,154.010a samṛddhyā hy asya lokasya loko yuṣmākam ṛdhyate
03,154.010c imaṃ ca lokaṃ śocantam anuśocanti devatāḥ
03,154.010e pūjyamānāś ca vardhante havyakavyair yathāvidhi
03,154.011a vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa
03,154.011c rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham
03,154.012a na ca rājāvamantavyo rakṣasā jātv anāgasi
03,154.012c aṇur apy apacāraś ca nāsty asmākaṃ narāśana
03,154.012d*0780_01 vighasāśān yathāśaktyā kurmahe devatādiṣu
03,154.012d*0780_02 gurūṃś ca brāhmaṇāṃś caiva pramāṇapravaṇāḥ sadā
03,154.013a drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhi cit
03,154.013c yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ
03,154.014a sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ
03,154.014c bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi
03,154.015a evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ
03,154.015c vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
03,154.016a atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ
03,154.016c pradāya śastrāṇy asmākaṃ yuddhena draupadīṃ hara
03,154.017a atha cet tvam avijñāya idaṃ karma kariṣyasi
03,154.017c adharmaṃ cāpy akīrtiṃ ca loke prāpsyasi kevalam
03,154.018a etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm
03,154.018c viṣam etat samāloḍya kumbhena prāśitaṃ tvayā
03,154.019a tato yudhiṣṭhiras tasya bhārikaḥ samapadyata
03,154.019c sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat
03,154.020a athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ
03,154.020c mā bhaiṣṭa rākṣasān mūḍhād gatir asya mayā hṛtā
03,154.021a nātidūre mahābāhur bhavitā pavanātmajaḥ
03,154.021c asmin muhūrte saṃprāpte na bhaviṣyati rākṣasaḥ
03,154.022a sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam
03,154.022c uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram
03,154.023a rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāsty ato 'dhikam
03,154.023c yad yuddhe 'bhimukhaḥ prāṇāṃs tyajec chatrūñ jayeta vā
03,154.024a eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa
03,154.024c sūdayema mahābāho deśakālo hy ayaṃ nṛpa
03,154.025a kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama
03,154.025c jayantaḥ pātyamānā vā prāptum arhāma sadgatim
03,154.026a rākṣase jīvamāne 'dya ravir astam iyād yadi
03,154.026c nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata
03,154.027a bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ
03,154.027c hatvā vā māṃ nayasvainān hato vādyeha svapsyasi
03,154.028a tathaiva tasmin bruvati bhīmaseno yadṛcchayā
03,154.028c prādṛśyata mahābāhuḥ savajra iva vāsavaḥ
03,154.029a so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm
03,154.029c kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā
03,154.030a mārgāc ca rākṣasaṃ mūḍhaṃ kālopahatacetasam
03,154.030c bhramantaṃ tatra tatraiva daivena vinivāritam
03,154.031a bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ
03,154.031c krodham āhārayad bhīmo rākṣasaṃ cedam abravīt
03,154.032a vijñāto 'si mayā pūrvaṃ ceṣṭañ śastraparīkṣaṇe
03,154.032c āsthā tu tvayi me nāsti yato 'si na hatas tadā
03,154.032e brahmarūpapraticchanno na no vadasi cāpriyam
03,154.033a priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam
03,154.033c atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam
03,154.033e rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet
03,154.034a apakvasya ca kālena vadhas tava na vidyate
03,154.034c nūnam adyāsi saṃpakvo yathā te matir īdṛśī
03,154.034e dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā
03,154.034f*0781_01 so 'pi kālaṃ samāsādya tathādya na bhaviṣyasi
03,154.035a baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ
03,154.035c matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi
03,154.036a yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te
03,154.036c na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ
03,154.037a evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ
03,154.037c bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ
03,154.038a abravīc ca punar bhīmaṃ roṣāt prasphuritādharaḥ
03,154.038c na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam
03,154.039a śrutā me rākṣasā ye ye tvayā vinihatā raṇe
03,154.039c teṣām adya kariṣyāmi tavāsreṇodakakriyām
03,154.040a evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan
03,154.040c smayamāna iva krodhāt sākṣāt kālāntakopamaḥ
03,154.040d*0782_01 bruvan vai tiṣṭha tiṣṭheti krodhasaṃraktalocanaḥ
03,154.040e bāhusaṃrambham evecchann abhidudrāva rākṣasam
03,154.041a rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam
03,154.041b*0783_01 muhur muhur vyādadānaḥ sṛkkiṇī parisaṃlihan
03,154.041c abhidudrāva saṃrabdho balo vajradharaṃ yathā
03,154.041d*0784_01 bhīmaseno 'py avaṣṭabdho niyuddhāyābhavat sthitaḥ
03,154.041d*0784_02 rākṣaso 'pi ca visrabdho bāhuyuddham akāṅkṣata
03,154.042a vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe
03,154.042c mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām
03,154.043a nyavārayat tau prahasan kuntīputro vṛkodaraḥ
03,154.043c śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt
03,154.044a ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca
03,154.044c iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam
03,154.045a ity evam uktvā tau vīrau spardhamānau parasparam
03,154.045c bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau
03,154.046a tayor āsīt saṃprahāraḥ kruddhayor bhīmarakṣasoḥ
03,154.046c amṛṣyamāṇayoḥ saṃkhye devadānavayor iva
03,154.047a ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ
03,154.047c jīmūtāv iva gharmānte vinadantau mahābalau
03,154.048a babhañjatur mahāvṛkṣān ūrubhir balināṃ varau
03,154.048c anyonyenābhisaṃrabdhau parasparajayaiṣiṇau
03,154.049a tad vṛkṣayuddham abhavan mahīruhavināśanam
03,154.049c vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ
03,154.050a āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram
03,154.050c tāḍayām āsatur ubhau vinadantau muhur muhuḥ
03,154.051a tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ
03,154.051c puñjīkṛtāś ca śataśaḥ parasparavadhepsayā
03,154.052a tadā śilāḥ samādāya muhūrtam iva bhārata
03,154.052c mahābhrair iva śailendrau yuyudhāte mahābalau
03,154.053a ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam
03,154.053c vajrair iva mahāvegair ājaghnatur amarṣaṇau
03,154.054a abhihatya ca bhūyas tāv anyonyaṃ baladarpitau
03,154.054c bhujābhyāṃ parigṛhyātha cakarṣāte gajāv iva
03,154.055a muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ
03,154.055c tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ
03,154.056a tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam
03,154.056c vegenābhyahanad bhīmo rākṣasasya śirodharām
03,154.057a tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam
03,154.057c supariśrāntam ālakṣya bhīmaseno 'bhyavartata
03,154.058a tata enaṃ mahābāhur bāhubhyām amaropamaḥ
03,154.058c samutkṣipya balād bhīmo niṣpipeṣa mahītale
03,154.058d*0785_01 tataḥ saṃpīḍya balavad bhujābhyāṃ krodhamūrchitaḥ
03,154.059a tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ
03,154.059c aratninā cābhihatya śiraḥ kāyād apāharat
03,154.060a saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam
03,154.060c jaṭāsurasya tu śiro bhīmasenabalād dhṛtam
03,154.060e papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam
03,154.061a taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat
03,154.061a*0786_01 **** **** dānavendram iveśvaraḥ
03,154.061a*0786_02 babhūva puruṣavyāghraḥ prahṛṣṭa iva pāṇḍavaḥ
03,154.061a*0786_03 tato yudhiṣṭhiro rājā dhaumyaḥ kṛṣṇā yamau tathā
03,154.061a*0786_04 bhīmasenam upāyāntaṃ dadṛśus te ca pāṇḍavam
03,154.061a*0786_05 upasaṃhṛtya dhaumyaṃ ca pāṇḍavaṃ ca yudhiṣṭhiram
03,154.061a*0786_06 paryaṣvajata durdharṣo yamau cāpi vṛkodaraḥ
03,154.061a*0786_07 hataṃ jaṭāsuraṃ dṛṣṭvā pāñcālī bhīmam acyutam
03,154.061a*0786_08 muditaṃ pūjayām āsa paulomīva puraṃdaram
03,154.061a*0786_09 saṃpūjitaḥ * * sadbhir brāhmaṇān abhivādya ca
03,154.061a*0786_10 jitārir mudito bhīmo babhūva bharatarṣabhaḥ
03,154.061c stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ
03,155.001 vaiśaṃpāyana uvāca
03,155.001a nihate rākṣase tasmin punar nārāyaṇāśramam
03,155.001c abhyetya rājā kaunteyo nivāsam akarot prabhuḥ
03,155.002a sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ
03,155.002c draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam
03,155.003a samāś catasro 'bhigatāḥ śivena caratāṃ vane
03,155.003c kṛtoddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām
03,155.004a prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam
03,155.004b*0787_01 puṣpitair drumakhaṇḍaiś ca mattakokilaṣaṭpadaiḥ
03,155.004b*0787_02 mayūraiś cātakaiś cāpi nityotsavavibhūṣitam
03,155.004b*0787_03 vyāghrair varāhair mahiṣair gavayair hariṇais tathā
03,155.004b*0787_04 śvāpadair vyālarūpaiś ca rurubhiś ca niṣevitam
03,155.004b*0787_05 phullaiḥ sahasrapatraiś ca śatapatrais tathotpalaiḥ
03,155.004b*0787_06 praphullaiḥ kamalaiś caiva tathā nīlotpalair api
03,155.004b*0787_07 mahāpuṇyaṃ pavitraṃ ca surāsuraniṣevitam
03,155.004c tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ
03,155.005a kṛtaś ca samayas tena pārthenāmitatejasā
03,155.005c pañca varṣāṇi vatsyāmi vidyārthīti purā mayi
03,155.006a tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam
03,155.006c devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam
03,155.007a ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ
03,155.007c kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām
03,155.008a tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam
03,155.008c brāhmaṇās te 'nvamodanta śivena kuśalena ca
03,155.009a sukhodarkam imaṃ kleśam acirād bharatarṣabha
03,155.009c kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi
03,155.010a tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām
03,155.010c pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ
03,155.011a draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā
03,155.011c rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ
03,155.012a kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit
03,155.012c tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ
03,155.013a tato yudhiṣṭhiro rājā bahūn kleśān vicintayan
03,155.013c siṃhavyāghragajākīrṇām udīcīṃ prayayau diśam
03,155.014a avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam
03,155.014c gandhamādanapādāṃś ca meruṃ cāpi śiloccayam
03,155.015a upary upari śailasya bahvīś ca saritaḥ śivāḥ
03,155.015c prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani
03,155.016a dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt
03,155.016c pṛṣṭhe himavataḥ puṇye nānādrumalatāyute
03,155.017a salilāvartasaṃjātaiḥ puṣpitaiś ca mahīruhaiḥ
03,155.017c samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ
03,155.018a tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ
03,155.018c pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ
03,155.019a abhyanandat sa rājarṣiḥ putravad bharatarṣabhān
03,155.019c pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ
03,155.020a aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviśrutam
03,155.020c āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan
03,155.021a ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe
03,155.021c nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān
03,155.021d*0788_01 paribarhaṃ ca taṃ śeṣaṃ paridāya mahātmane
03,155.022a tatas te varavastrāṇi śubhāny ābharaṇāni ca
03,155.022c nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ
03,155.023a atītānāgate vidvān kuśalaḥ sarvadharmavit
03,155.023c anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān
03,155.024a te 'nujñātā mahātmānaḥ prayayur diśam uttarām
03,155.024c kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ
03,155.024e tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ
03,155.025a upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā
03,155.025c anusaṃsādhya kaunteyān āśīrbhir abhinandya ca
03,155.025e vṛṣaparvā nivavṛte panthānam upadiśya ca
03,155.026a nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ
03,155.026c padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ
03,155.027a nānādrumanirodheṣu vasantaḥ śailasānuṣu
03,155.027c parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ
03,155.028a mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham
03,155.028c maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam
03,155.028d*0789_01 ramyaṃ himavataḥ prasthaṃ bahukandaranirjharam
03,155.028d*0789_02 śilāvihaṃgaviṭapaṃ latāpādapasaṃkulam
03,155.029a te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā
03,155.029c anusasrur yathoddeśaṃ paśyanto vividhān nagān
03,155.030a upary upari śailasya guhāḥ paramadurgamāḥ
03,155.030c sudurgamāṃs te subahūn sukhenaivābhicakramuḥ
03,155.031a dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ
03,155.031c agaman sahitās tatra na kaś cid avahīyate
03,155.032a te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam
03,155.032c śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam
03,155.033a puṇyaṃ padmasaropetaṃ sapalvalamahāvanam
03,155.033c upatasthur mahāvīryā mālyavantaṃ mahāgirim
03,155.033d*0790_01 gajasaṃghasamāvāsaṃ siṃhavyāghragaṇāyutam
03,155.034a tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam
03,155.034c dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam
03,155.035a vidyādharānucaritaṃ kiṃnarībhis tathaiva ca
03,155.035c gajasiṃhasamākīrṇam udīrṇaśarabhāyutam
03,155.035d*0791_01 śarabhonnādasaṃghuṣṭaṃ nānāmṛganiṣevitam
03,155.036a upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ
03,155.036c te gandhamādanavanaṃ tan nandanavanopamam
03,155.037a muditāḥ pāṇḍutanayā manohṛdayanandanam
03,155.037c viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam
03,155.038a draupadīsahitā vīrās taiś ca viprair mahātmabhiḥ
03,155.038c śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān
03,155.038e śrotraramyān sumadhurāñ śabdān khagamukheritān
03,155.039a sarvartuphalabhārāḍhyān sarvartukusumojjvalān
03,155.039c paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān
03,155.040a āmrān āmrātakān phullān nārikelān satindukān
03,155.040c ajātakāṃs tathā jīrān dāḍimān bījapūrakān
03,155.041a panasāṃl likucān mocān kharjūrān āmravetasān
03,155.041c pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān
03,155.042a bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā
03,155.042c plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā
03,155.042e bhallātakān āmalakān harītakabibhītakān
03,155.043a iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān
03,155.043c etān anyāṃś ca vividhān gandhamādanasānuṣu
03,155.044a phalair amṛtakalpais tān ācitān svādubhis tarūn
03,155.044c tathaiva campakāśokān ketakān bakulāṃs tathā
03,155.045a puṃnāgān saptaparṇāṃś ca karṇikārān saketakān
03,155.045c pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā
03,155.046a pārijātān kovidārān devadārutarūṃs tathā
03,155.046c śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā
03,155.046e śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā
03,155.047a cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ
03,155.047c kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ
03,155.048a priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ
03,155.048c śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān
03,155.049a sarāṃsi ca vicitrāṇi prasannasalilāni ca
03,155.049c kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ
03,155.049e kahlāraiḥ kamalaiś caiva ācitāni samantataḥ
03,155.050a kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ
03,155.050c kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca
03,155.050e etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ
03,155.051a hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ
03,155.051c padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ
03,155.052a madhurasvarair madhukarair virutān kamalākarān
03,155.052c paśyantas te manoramyān gandhamādanasānuṣu
03,155.053a tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ
03,155.053c śikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca
03,155.053e meghatūryaravoddāmamadanākulitān bhṛśam
03,155.054a kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram
03,155.054c citrān kalāpān vistīrya savilāsān madālasān
03,155.054e mayūrān dadṛśuś citrān nṛtyato vanalāsakān
03,155.055a kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham
03,155.055c vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā
03,155.056a kāṃś cic chakunajātāṃś ca viṭapeṣūtkaṭān api
03,155.056c kalāparacitāṭopān vicitramukuṭān iva
03,155.056e vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te
03,155.057a sindhuvārān athoddāmān manmathasyeva tomarān
03,155.057c suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca
03,155.058a karṇikārān viracitān karṇapūrān ivottamān
03,155.058b*0792_01 tathā vanaspatībhāraṃ bhūribhārāsamadyutim
03,155.058b*0792_02 dadhantyaḥ saṃgatāś cārulatāpuṣpasamāgatāḥ
03,155.058c athāpaśyan kurabakān vanarājiṣu puṣpitān
03,155.058e kāmavaśyotsukakarān kāmasyeva śarotkarān
03,155.059a tathaiva vanarājīnām udārān racitān iva
03,155.059c virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva
03,155.060a tathānaṅgaśarākārān sahakārān manoramān
03,155.060c apaśyan bhramarārāvān mañjarībhir virājitān
03,155.061a hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api
03,155.061c lohitair añjanābhaiś ca vaiḍūryasadṛśair api
03,155.062a tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca
03,155.062c mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca
03,155.063a evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ
03,155.063c gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam
03,155.064a śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam
03,155.064c sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu
03,155.065a pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ
03,155.065c nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ
03,155.065e snigdhapatraphalā vṛkṣā gandhamādanasānuṣu
03,155.065f*0793_01 bhramarārāvamadhurā nalinīḥ phullapaṅkajāḥ
03,155.065f*0793_02 viloḍyamānāḥ paśyemāḥ karibhiḥ sakareṇubhiḥ
03,155.065f*0793_03 paśyemāṃ nalinīṃ cānyāṃ kamalotpalamālinīm
03,155.065f*0793_04 sragdharāṃ vigrahavatīṃ sākṣāc chriyam ivāparām
03,155.065f*0793_05 nānākusumagandhāḍhyās tasyemāḥ kānanottame
03,155.065f*0793_06 upagīyamānā bhramarai rājante vanarājayaḥ
03,155.066a vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ
03,155.066c rājahaṃsair upetāni sārasābhirutāni ca
03,155.066e sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu
03,155.066f*0794_01 viviśuḥ kramaśo vīrā ananyaṃ śubhakānanam
03,155.066f*0794_02 paśyantī vividhān vṛkṣāṃs tatra kṛṣṇā manoharān
03,155.066f*0794_03 antikastham atha prītyā bhīmasenam uvāca ha
03,155.067a padmotpalavicitrāṇi sukhasparśajalāni ca
03,155.067c gandhavanti ca mālyāni rasavanti phalāni ca
03,155.067d*0795_01 sarāṃsi ca manojñāni vṛkṣāṃś cātimanoramān
03,155.067d*0795_02 viviśuḥ pāṇḍavāḥ sarve vismayotphullalocanāḥ
03,155.067d*0795_03 kamalotpalakahlārapuṇḍarīkasugandhinā
03,155.067d*0795_04 sevyamānā vane tasmin sukhasparśena vāyunā
03,155.067d*0795_05 tato yudhiṣṭhiro bhīmam āhedaṃ prītimad vacaḥ
03,155.067d*0796_01 aho śrīmad idaṃ bhīma gandhamādanakānanam
03,155.067e atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu
03,155.068a ete cānye ca bahavas tatra kānanajā drumāḥ
03,155.068c latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ
03,155.068d*0797_01 bhānty ete puṣpavikacāḥ puṃskokilakulākulāḥ
03,155.069a yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame
03,155.069c bhīmasenam idaṃ vākyam abravīn madhurākṣaram
03,155.070a paśya bhīma śubhān deśān devākrīḍān samantataḥ
03,155.070c amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara
03,155.071a latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ
03,155.071c saṃśliṣṭāḥ pārtha śobhante gandhamādanasānuṣu
03,155.072a śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām
03,155.072c nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu
03,155.073a cakorāḥ śatapatrāś ca mattakokilaśārikāḥ
03,155.073c patriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān
03,155.074a raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ
03,155.074c parasparam udīkṣante bahavo jīvajīvakāḥ
03,155.075a haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ
03,155.075c sārasāḥ pratidṛśyante śailaprasravaṇeṣv api
03,155.076a vadanti madhurā vācaḥ sarvabhūtamanonugāḥ
03,155.076c bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca patriṇaḥ
03,155.077a caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ
03,155.077c ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ
03,155.078a bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ
03,155.078c nānāprasravaṇebhyaś ca vāridhārāḥ patanty amūḥ
03,155.079a bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ
03,155.079c śobhayanti mahāśailaṃ nānārajatadhātavaḥ
03,155.080a kva cid añjanavarṇābhāḥ kva cit kāñcanasaṃnibhāḥ
03,155.080c dhātavo haritālasya kva cid dhiṅgulakasya ca
03,155.081a manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ
03,155.081c śaśalohitavarṇābhāḥ kva cid gairikadhātavaḥ
03,155.082a sitāsitābhrapratimā bālasūryasamaprabhāḥ
03,155.082c ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ
03,155.083a gandharvāḥ saha kāntābhir yathoktaṃ vṛṣaparvaṇā
03,155.083c dṛśyante śailaśṛṅgeṣu pārtha kiṃpuruṣaiḥ saha
03,155.084a gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ
03,155.084c śrūyate bahudhā bhīma sarvabhūtamanoharaḥ
03,155.085a mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām
03,155.085c kalahaṃsagaṇair juṣṭām ṛṣikiṃnarasevitām
03,155.086a dhātubhiś ca saridbhiś ca kiṃnarair mṛgapakṣibhiḥ
03,155.086c gandharvair apsarobhiś ca kānanaiś ca manoramaiḥ
03,155.087a vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ
03,155.087c upetaṃ paśya kaunteya śailarājam ariṃdama
03,155.088a te prītamanasaḥ śūrāḥ prāptā gatim anuttamām
03,155.088c nātṛpyan parvatendrasya darśanena paraṃtapāḥ
03,155.088d*0798_01 draupadyā sahitā vīrās taiś ca viprair mahātmabhiḥ
03,155.089a upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ
03,155.089c ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā
03,155.090a tatas taṃ tīvratapasaṃ kṛśaṃ dhamanisaṃtatam
03,155.090c pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman
03,156.001 vaiśaṃpāyana uvāca
03,156.001a yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam
03,156.001c abhyavādayata prītaḥ śirasā nāma kīrtayan
03,156.002a tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau
03,156.002c śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire
03,156.003a tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ
03,156.003c yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam
03,156.004a anvajānāt sa dharmajño munir divyena cakṣuṣā
03,156.004c pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt
03,156.005a kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ
03,156.005c saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam
03,156.006a nānṛte kuruṣe bhāvaṃ kaccid dharme ca vartase
03,156.006c matāpitroś ca te vṛttiḥ kaccit pārtha na sīdati
03,156.007a kaccit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ
03,156.007c kaccin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu
03,156.008a sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam
03,156.008c yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase
03,156.009a yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ
03,156.009c vaneṣv api vasan kaccid dharmam evānuvartase
03,156.010a kaccid dhaumyas tvadācārair na pārtha paritapyate
03,156.010c dānadharmatapaḥśaucair ārjavena titikṣayā
03,156.011a pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase
03,156.011c kaccid rājarṣiyātena pathā gacchasi pāṇḍava
03,156.012a sve sve kila kule jāte putre naptari vā punaḥ
03,156.012c pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca
03,156.013a kiṃ nv asya duṣkṛte 'smābhiḥ saṃprāptavyaṃ bhaviṣyati
03,156.013c kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam
03,156.014a pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ
03,156.014c yasyaite pūjitāḥ pārtha tasya lokāv ubhau jitau
03,156.014d*0798a_00 yudhiṣṭhira uvāca
03,156.014d*0798a_01 bhagavan nyāyyam āhaitad yathāvad dharmaniścayam
03,156.014d*0798a_02 yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā
03,156.015a abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā
03,156.015c juṣante parvataśreṣṭham ṛṣayaḥ parvasaṃdhiṣu
03,156.016a kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ
03,156.016c dṛśyante śailaśṛṅgasthās tathā kiṃpuruṣā nṛpa
03,156.017a arajāṃsi ca vāsāṃsi vasānāḥ kauśikāni ca
03,156.017c dṛśyante bahavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ
03,156.018a vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ
03,156.018c mahoragagaṇāś caiva suparṇāś coragādayaḥ
03,156.019a asya copari śailasya śrūyate parvasaṃdhiṣu
03,156.019c bherīpaṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ
03,156.020a ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ
03,156.020c na kāryā vaḥ kathaṃ cit syāt tatrābhisaraṇe matiḥ
03,156.021a na cāpy ataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ
03,156.021c vihāro hy atra devānām amānuṣagatis tu sā
03,156.022a īṣaccapalakarmāṇaṃ manuṣyam iha bhārata
03,156.022c dviṣanti sarvabhūtāni tāḍayanti ca rākṣasāḥ
03,156.023a abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira
03,156.023c gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate
03,156.024a cāpalād iha gacchantaṃ pārtha yānam ataḥ param
03,156.024c ayaḥśūlādibhir ghnanti rākṣasāḥ śatrusūdana
03,156.025a apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ
03,156.025c iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate
03,156.026a śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām
03,156.026c prekṣante sarvabhūtāni bhānumantam ivoditam
03,156.027a devadānavasiddhānāṃ tathā vaiśravaṇasya ca
03,156.027c gireḥ śikharam udyānam idaṃ bharatasattama
03,156.028a upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu
03,156.028c gītasāmasvanas tāta śrūyate gandhamādane
03,156.029a etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira
03,156.029c prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu
03,156.030a bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca
03,156.030c vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam
03,156.031a na tāta capalair bhāvyam iha prāptaiḥ kathaṃ cana
03,156.031b*0798b_01 capalaḥ sarvabhūtānāṃ dveṣyo bhavati mānavaḥ
03,156.031c uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca
03,156.031e tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi
03,157.001 janamejaya uvāca
03,157.001*0799_01 ārṣṭiṣeṇāśrame tasmin mama pūrvapitāmahāḥ
03,157.001a pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ
03,157.001c kiyantaṃ kālam avasan parvate gandhamādane
03,157.001d*0800_01 kiṃ cakrus tatra te vīrāḥ sarve 'tibalapauruṣāḥ
03,157.002a kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām
03,157.002c vasatāṃ lokavīrāṇām āsaṃs tad brūhi sattama
03,157.003a vistareṇa ca me śaṃsa bhīmasenaparākramam
03,157.003c yad yac cakre mahābāhus tasmin haimavate girau
03,157.003e na khalv āsīt punar yuddhaṃ tasya yakṣair dvijottama
03,157.003f*0801_01 dhanadādhyuṣite nityaṃ vasatas tasya parvate
03,157.004a kaccit samāgamas teṣām āsīd vaiśravaṇena ca
03,157.004c tatra hy āyāti dhanada ārṣṭiṣeṇo yathābravīt
03,157.005a etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana
03,157.005c na hi me śṛṇvatas tṛptir asti teṣāṃ viceṣṭitam
03,157.006 vaiśaṃpāyana uvāca
03,157.006a etad ātmahitaṃ śrutvā tasyāpratimatejasaḥ
03,157.006c śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ
03,157.007a bhuñjānā munibhojyāni rasavanti phalāni ca
03,157.007c śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitāny api
03,157.008a medhyāni himavatpṛṣṭhe madhūni vividhāni ca
03,157.008c evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ
03,157.009a tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt
03,157.009c śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca
03,157.010a kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ
03,157.010c rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho
03,157.011a ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām
03,157.011c agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam
03,157.012a tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ
03,157.012c prītimanto mahābhāgā munayaś cāraṇās tathā
03,157.013a ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ
03,157.013c tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ
03,157.014a tataḥ katipayāhasya mahāhradanivāsinam
03,157.014c ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat
03,157.015a prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ
03,157.015c dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam
03,157.016a tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ
03,157.016c avahat sarvamālyāni gandhavanti śubhāni ca
03,157.017a tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ
03,157.017c dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī
03,157.018a bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt
03,157.018c vivikte parvatoddeśe sukhāsīnaṃ mahābhujam
03,157.019a suparṇānilavegena śvasanena mahābalāt
03,157.019c pañcavarṇāni pātyante puṣpāṇi bharatarṣabha
03,157.019d*0802_01 divyavarṇāni divyāni divyagandhavahāni ca
03,157.019d*0802_02 madayantīva gandhena mano me bharatarṣabha
03,157.019d*0802_03 yeṣāṃ tu darśanāt sparśāt saurabhyāc ca tathaiva ca
03,157.019d*0802_04 naśyatīva manoduḥkhaṃ mamedaṃ śatrutāpana
03,157.019d*0802_05 īdṛśaiḥ kusumair divyair divyagandhavahaiḥ śubhaiḥ
03,157.019d*0802_06 devatāny arcayitvāham iccheyaṃ saṃgamaṃ tvayā
03,157.019d*0802_07 idaṃ tu puruṣavyāghra viśeṣeṇāmbujaṃ śubham
03,157.019d*0802_08 gandhasaṃsthānasaṃpannaṃ mama mānasavardhanam
03,157.019e pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati
03,157.019f*0803_01 vāsudevasahāyena vāsudevapriyeṇa ca
03,157.020a khāṇḍave satyasaṃdhena bhrātrā tava nareśvara
03,157.020c gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ
03,157.020e hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam
03,157.021a tavāpi sumahat tejo mahad bāhubalaṃ ca te
03,157.021c aviṣahyam anādhṛṣyaṃ śatakratubalopamam
03,157.022a tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ
03,157.022c hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa
03,157.023a tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam
03,157.023c vyapetabhayasaṃmohāḥ paśyantu suhṛdas tava
03,157.023d*0804_01 sāśanaṃ satataṃ kuryus tathaiva bharatarṣabha
03,157.024a evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ
03,157.024c draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā
03,157.024d*0805_01 icchāmi ca naravyāghra puṣpaṃ pratyakṣam īdṛśam
03,157.024d*0805_02 ānīyamānaṃ kṣipraṃ vai tvayā bharatasattama
03,157.025a tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ
03,157.025c nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ
03,157.026a siṃharṣabhagatiḥ śrīmān udāraḥ kanakaprabhaḥ
03,157.026c manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ
03,157.027a lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
03,157.027c siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ
03,157.028a mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ
03,157.028c rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat
03,157.029a kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ
03,157.029c vyapetabhayasaṃmohaḥ śailam abhyapatad balī
03,157.030a taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam
03,157.030c dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam
03,157.031a draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ
03,157.031c vyapetabhayasaṃmohaḥ śailarājaṃ samāviśat
03,157.032a na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ
03,157.032c kadā cij juṣate pārtham ātmajaṃ mātariśvanaḥ
03,157.033a tad ekāyanam āsādya viṣamaṃ bhīmadarśanam
03,157.033c bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ
03,157.034a sa kiṃnaramahānāgamunigandharvarākṣasān
03,157.034c harṣayan parvatasyāgram āsasāda mahābalaḥ
03,157.035a tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ
03,157.035c kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam
03,157.035d*0806_01 prākāreṇa parikṣiptaṃ sauvarṇena samantataḥ
03,157.035d*0806_02 sarvaratnadyutimatā sarvodyānavatā tathā
03,157.035d*0806_03 śailād abhyucchrayavatā cayāṭṭālakaśobhinā
03,157.035d*0806_04 dvāratoraṇanirvyūhadhvajasaṃvāhaśobhinā
03,157.035d*0806_05 vilāsinībhir atyarthaṃ nṛtyantībhiḥ samantataḥ
03,157.035d*0806_06 vāyunā dhūyamānābhiḥ patākābhir alaṃkṛtam
03,157.035d*0806_07 dhanuṣkoṭim avaṣṭabhya vakrabhāvena bāhunā
03,157.035d*0806_08 paśyamānaḥ sa khedena draviṇādhipateḥ puram
03,157.036a modayan sarvabhūtāni gandhamādanasaṃbhavaḥ
03,157.036c sarvagandhavahas tatra mārutaḥ susukho vavau
03,157.037a citrā vividhavarṇābhāś citramañjaridhāriṇaḥ
03,157.037c acintyā vividhās tatra drumāḥ paramaśobhanāḥ
03,157.038a ratnajālaparikṣiptaṃ citramālyadharaṃ śivam
03,157.038c rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ
03,157.039a gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ
03,157.039c bhīmaseno mahābāhus tasthau girir ivācalaḥ
03,157.040a tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam
03,157.040c jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny amohayat
03,157.041a tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ
03,157.041c yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ
03,157.042a gadāparighanistriṃśaśaktiśūlaparaśvadhāḥ
03,157.042c pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ
03,157.043a tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata
03,157.043b*0807_01 saṃrabdhānāṃ mahāghoṣaṃ siṃhānām iva nardatām
03,157.043c taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān
03,157.043e bhallair bhīmaḥ praciccheda bhīmavegatarais tataḥ
03,157.044a antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām
03,157.044c śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ
03,157.044d*0808_01 śoṇitasya tataḥ petur ghanānām iva bhārata
03,157.045a sā lohitamahāvṛṣṭir abhyavarṣan mahābalam
03,157.045c kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ
03,157.045d*0809_01 gadāparighapāṇīnāṃ rakṣasāṃ kāyasaṃbhavāḥ
03,157.046a bhīmabāhubalotsṛṣṭair bahudhā yakṣarakṣasām
03,157.046c vinikṛttāny adṛśyanta śarīrāṇi śirāṃsi ca
03,157.047a pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam
03,157.047c dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva
03,157.048a sa raśmibhir ivādityaḥ śarair arinighātibhiḥ
03,157.048c sarvān ārchan mahābāhur balavān satyavikramaḥ
03,157.049a abhitarjayamānāś ca ruvantaś ca mahāravān
03,157.049c na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ
03,157.050a te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ
03,157.050c bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ
03,157.051a utsṛjya te gadāśūlān asiśaktiparaśvadhān
03,157.051c dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā
03,157.052a tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ
03,157.052c sakhā vaiśravaṇasyāsīn maṇimān nāma rākṣasaḥ
03,157.053a adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ
03,157.053c sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt
03,157.054a ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ
03,157.054c prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram
03,157.055a evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ
03,157.055c śaktiśūlagadāpāṇir abhyadhāvac ca pāṇḍavam
03,157.056a tam āpatantaṃ vegena prabhinnam iva vāraṇam
03,157.056c vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat
03,157.057a maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām
03,157.057c prāhiṇod bhīmasenāya parikṣipya mahābalaḥ
03,157.058a vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām
03,157.058c śarair bahubhir abhyarchad bhīmasenaḥ śilāśitaiḥ
03,157.059a pratyahanyanta te sarve gadām āsādya sāyakāḥ
03,157.059c na vegaṃ dhārayām āsur gadāvegasya vegitāḥ
03,157.060a gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān
03,157.060c vyaṃsayām āsa taṃ tasya prahāraṃ bhīmavikramaḥ
03,157.061a tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm
03,157.061c tasminn evāntare dhīmān prajahārātha rākṣasaḥ
03,157.062a sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam
03,157.062c sāgnijvālā mahāraudrā papāta sahasā bhuvi
03,157.063a so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ
03,157.063c gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ
03,157.063d*0810_01 rukmapaṭṭapinaddhāṃ tāṃ śatrūṇāṃ bhayavardhinīm
03,157.064a tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām
03,157.064c tarasā so 'bhidudrāva maṇimantaṃ mahābalam
03,157.065a dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimān api
03,157.065c prāhiṇod bhīmasenāya vegena mahatā nadan
03,157.066a bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ
03,157.066c abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam
03,157.067a so 'ntarikṣam abhiplutya vidhūya sahasā gadām
03,157.067c pracikṣepa mahābāhur vinadya raṇamūrdhani
03,157.067d*0811_01 tatas taṃ gadayā bhīmo maṇimantaṃ niśācaraḥ
03,157.067d*0811_02 jaghāna sahasā mūrdhni sa papāta mamāra ca
03,157.068a sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā
03,157.068c hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha
03,157.069a taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam
03,157.069c dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim
03,157.070a taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ
03,157.070c bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati
03,158.001 vaiśaṃpāyana uvāca
03,158.001a śrutvā bahuvidhaiḥ śabdair nādyamānā girer guhāḥ
03,158.001c ajātaśatruḥ kaunteyo mādrīputrāv ubhāv api
03,158.002a dhaumyaḥ kṛṣṇā ca viprāś ca sarve ca suhṛdas tathā
03,158.002c bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan
03,158.003a draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ
03,158.003c sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā
03,158.004a tataḥ saṃprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ
03,158.004c dadṛśus te maheṣvāsā bhīmasenam ariṃdamam
03,158.005a sphurataś ca mahākāyān gatasattvāṃś ca rākṣasān
03,158.005c mahābalān mahāghorān bhīmasenena pātitān
03,158.006a śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ
03,158.006c nihatya samare sarvān dānavān maghavān iva
03,158.007a tatas te samatikramya pariṣvajya vṛkodaram
03,158.007c tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām
03,158.008a taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata
03,158.008c lokapālair mahābhāgair divaṃ devavarair iva
03,158.009a kuberasadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān
03,158.009c bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam
03,158.010a sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam
03,158.010c naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ
03,158.011a rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ
03,158.011c tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam
03,158.012a arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ
03,158.012c karmaṇāṃ pārtha pāpānāṃ sa phalaṃ vindate dhruvam
03,158.012d*0812_01 karmaṇāṃ pārtha sarveṣāṃ na pāpāt parimucyate
03,158.012d*0813_01 sāhasaṃ bata bhadraṃ te devānām api cāpriyam
03,158.012e punar evaṃ na kartavyaṃ mama ced icchasi priyam
03,158.013a evam uktvā sa dharmātmā bhrātā bhrātaram acyutam
03,158.013b*0814_01 bhīmasenaṃ mahābāhum apradhṛṣyaparākramam
03,158.013c arthatattvavibhāgajñaḥ kuntīputro yudhiṣṭhiraḥ
03,158.013e virarāma mahātejās tam evārthaṃ vicintayan
03,158.014a tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ
03,158.014c sahitāḥ pratyapadyanta kuberasadanaṃ prati
03,158.015a te javena mahāvegāḥ prāpya vaiśravaṇālayam
03,158.015c bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ
03,158.016a nyastaśastrāyudhāḥ śrāntāḥ śoṇitāktaparicchadāḥ
03,158.016c prakīrṇamūrdhajā rājan yakṣādhipatim abruvan
03,158.017a gadāparighanistriṃśatomaraprāsayodhinaḥ
03,158.017c rākṣasā nihatāḥ sarve tava deva puraḥsarāḥ
03,158.018a pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara
03,158.018c ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ
03,158.019a pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa
03,158.019c śerate nihatā deva gatasattvāḥ parāsavaḥ
03,158.020a labdhaḥ śailo vayaṃ muktā maṇimāṃs te sakhā hataḥ
03,158.020c mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram
03,158.021a sa tac chrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ
03,158.021c kopasaṃraktanayanaḥ katham ity abravīd vacaḥ
03,158.022a dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ
03,158.022c cukrodha yakṣādhipatir yujyatām iti cābravīt
03,158.023a athābhraghanasaṃkāśaṃ girikūṭam ivocchritam
03,158.023c hayaiḥ saṃyojayām āsur gāndharvair uttamaṃ ratham
03,158.024a tasya sarvaguṇopetā vimalākṣā hayottamāḥ
03,158.024c tejobalajavopetā nānāratnavibhūṣitāḥ
03,158.025a śobhamānā rathe yuktās tariṣyanta ivāśugāḥ
03,158.025b*0815_01 tatas te tu mahāyakṣāḥ kruddhaṃ dṛṣṭvā dhaneśvaram
03,158.025c harṣayām āsur anyonyam iṅgitair vijayāvahaiḥ
03,158.026a sa tam āsthāya bhagavān rājarājo mahāratham
03,158.026c prayayau devagandharvaiḥ stūyamāno mahādyutiḥ
03,158.027a taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam
03,158.027b*0816_01 anujagmur mahātmānaṃ dhanadaṃ ghoradarśanāḥ
03,158.027c raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ
03,158.028a sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ
03,158.028c javena mahatā vīrāḥ parivāryopatasthire
03,158.028d*0817_01 gandhamādanam ājagmuḥ prakarṣantam ivāmbaram
03,158.028d*0817_02 tat kesarimahājālaṃ dhanādhipatipālitam
03,158.028d*0818_01 ramyaṃ caiva gireḥ śṛṅgam āsedur yatra pāṇḍavāḥ
03,158.029a taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike
03,158.029c dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam
03,158.030a kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān
03,158.030c āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā
03,158.030d*0819_01 sarve ceme naravyāghrāḥ puraṃdarasamaujasaḥ
03,158.030d*0820_01 devakāryaṃ cikīrṣan sa hṛdayena tutoṣa ha
03,158.031a te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ
03,158.031c tasthus teṣāṃ samabhyāśe dhaneśvarapuraḥsarāḥ
03,158.032a tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata
03,158.032c samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ
03,158.033a pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum
03,158.033c nakulaḥ sahadevaś ca dharmaputraś ca dharmavit
03,158.034a aparāddham ivātmānaṃ manyamānā mahārathāḥ
03,158.034c tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram
03,158.035a śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā
03,158.035c vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ
03,158.036a tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ
03,158.036c upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ
03,158.037a śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ
03,158.037c parivāryopatiṣṭhanta yathā devāḥ śatakratum
03,158.038a kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām
03,158.038c bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam
03,158.039a na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ
03,158.039c āsīt tasyām avasthāyāṃ kuberam api paśyataḥ
03,158.040a ādadānaṃ śitān bāṇān yoddhukāmam avasthitam
03,158.040c dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ
03,158.041a vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam
03,158.041c nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ
03,158.042a na ca manyus tvayā kāryo bhīmasenasya pāṇḍava
03,158.042c kālenaite hatāḥ pūrvaṃ nimittam anujas tava
03,158.043a vrīḍā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam
03,158.043c dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām
03,158.044a na bhīmasene kopo me prīto 'smi bharatarṣabha
03,158.044c karmaṇānena bhīmasya mama tuṣṭir abhūt purā
03,158.045a evam uktvā tu rājānaṃ bhīmasenam abhāṣata
03,158.045c naitan manasi me tāta vartate kurusattama
03,158.045e yad idaṃ sāhasaṃ bhīma kṛṣṇārthe kṛtavān asi
03,158.046a mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām
03,158.046c svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi
03,158.046e śāpād asmi vinirmukto ghorād adya vṛkodara
03,158.047a ahaṃ pūrvam agastyena kruddhena paramarṣiṇā
03,158.047c śapto 'parādhe kasmiṃś cit tasyaiṣā niṣkṛtiḥ kṛtā
03,158.048a dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana
03,158.048c na tavātrāparādho 'sti kathaṃ cid api śatruhan
03,158.049 yudhiṣṭhira uvāca
03,158.049a kathaṃ śapto 'si bhagavann agastyena mahātmanā
03,158.049c śrotum icchāmy ahaṃ deva tavaitac chāpakāraṇam
03,158.050a idaṃ cāścaryabhūtaṃ me yat krodhāt tasya dhīmataḥ
03,158.050c tadaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ
03,158.051 vaiśravaṇa uvāca
03,158.051a devatānām abhūn mantraḥ kuśavatyāṃ nareśvara
03,158.051c vṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ
03,158.051e yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām
03,158.052a adhvany aham athāpaśyam agastyam ṛṣisattamam
03,158.052c ugraṃ tapas tapasyantaṃ yamunātīram āśritam
03,158.052e nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam
03,158.053a tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam
03,158.053c tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam
03,158.054a rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā
03,158.054c maurkhyād ajñānabhāvāc ca darpān mohāc ca bhārata
03,158.054e nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani
03,158.055a sa kopān mām uvācedaṃ diśaḥ sarvā dahann iva
03,158.055c mām avajñāya duṣṭātmā yasmād eṣa sakhā tava
03,158.056a dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara
03,158.056c tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt
03,158.057a tvaṃ cāpy ebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate
03,158.057c tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase
03,158.058a sainyānāṃ tu tavaiteṣāṃ putrapautrabalānvitam
03,158.058c na śāpaṃ prāpsyate ghoraṃ gaccha te ''jñāṃ kariṣyati
03,158.059a eṣa śāpo mayā prāptaḥ prāk tasmād ṛṣisattamāt
03,158.059c sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ
03,159.001 vaiśravaṇa uvāca
03,159.001a yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ
03,159.001c lokatantravidhānānām eṣa pañcavidho vidhiḥ
03,159.002a dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata
03,159.002c parākramavidhānajñā narāḥ kṛtayuge 'bhavan
03,159.003a dhṛtimān deśakālajñaḥ sarvadharmavidhānavit
03,159.003c kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīm anuśāsti vai
03,159.004a ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu
03,159.004c sa loke labhate vīra yaśaḥ pretya ca sadgatim
03,159.005a deśakālāntaraprepsuḥ kṛtvā śakraḥ parākramam
03,159.005c saṃprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha
03,159.005d*0821_01 yas tu kevalasaṃrambhāt prapātaṃ na nirīkṣate
03,159.006a pāpātmā pāpabuddhir yaḥ pāpam evānuvartate
03,159.006c karmaṇām avibhāgajñaḥ pretya ceha ca naśyati
03,159.007a akālajñaḥ sudurmedhāḥ kāryāṇām aviśeṣavit
03,159.007c vṛthācārasamārambhaḥ pretya ceha ca naśyati
03,159.008a sāhase vartamānānāṃ nikṛtīnāṃ durātmanām
03,159.008c sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ
03,159.009a adharmajño 'valiptaś ca bālabuddhir amarṣaṇaḥ
03,159.009c nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha
03,159.009d*0822_01 tac chrutvā dhanado vākyaṃ pāṇḍavānāṃ samāgamam
03,159.009d*0822_02 utthāya sa ha taiḥ sārdhaṃ calitas tatkṣaṇād vṛtam
03,159.009d*0822_03 kuberaḥ prāpya rājānaṃ yudhiṣṭhiram abhāṣata
03,159.010a ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam
03,159.010c tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa
03,159.011a alakāḥ saha gandharvair yakṣaiś ca saha rākṣasaiḥ
03,159.011c manniyuktā manuṣyendra sarve ca girivāsinaḥ
03,159.011e rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ
03,159.012a sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ
03,159.012c vāryatāṃ sādhv ayaṃ rājaṃs tvayā dharmabhṛtāṃ vara
03,159.013a itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ
03,159.013c upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ
03,159.014a tathaiva cānnapānāni svādūni ca bahūni ca
03,159.014c upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha
03,159.015a yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ
03,159.015c dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ
03,159.016a ātmajāv ātmasaṃpannau yamau cobhau yathāśvinoḥ
03,159.016c rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira
03,159.017a arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit
03,159.017c bhīmasenād avarajaḥ phalgunaḥ kuśalī divi
03,159.018a yāḥ kāś cana matā lokeṣv agryāḥ paramasaṃpadaḥ
03,159.018c janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye
03,159.019a damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam
03,159.019c etāny api mahāsattve sthitāny amitatejasi
03,159.020a na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam
03,159.020c na pārthasya mṛṣoktāni kathayanti narā nṛṣu
03,159.021a sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ
03,159.021c mānitaḥ kurute 'strāṇi śakrasadmani bhārata
03,159.022a yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat
03,159.022c sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ
03,159.022e prīyate pārtha pārthena divi gāṇḍīvadhanvanā
03,159.023a samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ
03,159.023c pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ
03,159.023e sapta mukhyān mahāmedhān āharad yamunāṃ prati
03,159.024a adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ
03,159.024c svargajic chakralokasthaḥ kuśalaṃ paripṛcchati
03,159.025 vaiśaṃpāyana uvāca
03,159.025*0823_01 etac chrutvā tu vacanaṃ dhanadena prabhāṣitam
03,159.025*0823_02 pāṇḍavāś ca tatas tena babhūvuḥ saṃpraharṣitāḥ
03,159.025a tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuś ca bharatarṣabha
03,159.025c prādhvaṃ kṛtvā namaścakre kuberāya vṛkodaraḥ
03,159.026a tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam
03,159.026c mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ
03,159.026d*0824_01 vibhavas tāta śailāgre vasānaḥ saha bandhubhiḥ
03,159.026d*0824_02 suparṇapitṛdevānāṃ satataṃ mānakṛd bhava
03,159.026d*0824_03 ṛjuṃ paśyata mā vakraṃ satyaṃ vadata mānṛtam
03,159.026d*0824_04 dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam
03,159.027a sveṣu veśmasu ramyeṣu vasatāmitratāpanāḥ
03,159.027c kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ
03,159.028a śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ
03,159.028c sākṣān maghavatā sṛṣṭaḥ saṃprāpsyati dhanaṃjayaḥ
03,159.029a evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram
03,159.029c astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ
03,159.030a taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ
03,159.030c yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ
03,159.031a pakṣiṇām iva nirghoṣaḥ kuberasadanaṃ prati
03,159.031c babhūva paramāśvānām airāvatapathe yatām
03,159.032a te jagmus tūrṇam ākāśaṃ dhanādhipativājinaḥ
03,159.032c prakarṣanta ivābhrāṇi pibanta iva mārutam
03,159.033a tatas tāni śarīrāṇi gatasattvāni rakṣasām
03,159.033c apākṛṣyanta śailāgrād dhanādhipatiśāsanāt
03,159.034a teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā
03,159.034c samare nihatās tasmāt sarve maṇimatā saha
03,159.035a pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām
03,159.035c sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ
03,160.001 vaiśaṃpāyana uvāca
03,160.001a tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama
03,160.001c ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata
03,160.002a te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha
03,160.002c tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan
03,160.002d*0825_01 ārṣṭiṣeṇaḥ pariṣvajya putravad bharatarṣabhān
03,160.003a tato yudhiṣṭhiraṃ dhaumyo gṛhītvā dakṣiṇe kare
03,160.003c prācīṃ diśam abhiprekṣya maharṣir idam abravīt
03,160.004a asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati
03,160.004c śailarājo mahārāja mandaro 'bhivirājate
03,160.005a indravaiśravaṇāv etāṃ diśaṃ pāṇḍava rakṣataḥ
03,160.005c parvataiś ca vanāntaiś ca kānanaiś copaśobhitām
03,160.006a etad āhur mahendrasya rājño vaiśravaṇasya ca
03,160.006c ṛṣayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ
03,160.007a ataś codyantam ādityam upatiṣṭhanti vai prajāḥ
03,160.007c ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ
03,160.008a yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ
03,160.008c pretasattvagatīm etāṃ dakṣiṇām āśrito diśam
03,160.009a etat saṃyamanaṃ puṇyam atīvādbhutadarśanam
03,160.009c pretarājasya bhavanam ṛddhyā paramayā yutam
03,160.010a yaṃ prāpya savitā rājan satyena pratitiṣṭhati
03,160.010c astaṃ parvatarājānam etam āhur manīṣiṇaḥ
03,160.011a etaṃ parvatarājānaṃ samudraṃ ca mahodadhim
03,160.011c āvasan varuṇo rājā bhūtāni parirakṣati
03,160.012a udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān
03,160.012c mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ
03,160.013a yasmin brahmasadaś caiva tiṣṭhate ca prajāpatiḥ
03,160.013c bhūtātmā visṛjan sarvaṃ yat kiṃ cij jaṅgamāgamam
03,160.014a yān āhur brahmaṇaḥ putrān mānasān dakṣasaptamān
03,160.014c teṣām api mahāmeruḥ sthānaṃ śivam anāmayam
03,160.015a atraiva pratitiṣṭhanti punar atrodayanti ca
03,160.015c sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā
03,160.016a deśaṃ virajasaṃ paśya meroḥ śikharam uttamam
03,160.016c yatrātmatṛptair adhyāste devaiḥ saha pitāmahaḥ
03,160.017a yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam
03,160.017c anādinidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param
03,160.018a brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate
03,160.018c devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam
03,160.019a atyarkānaladīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ
03,160.019c svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ
03,160.019d*0826_01 prācyāṃ nārāyaṇasthānaṃ merāvativirājate
03,160.019d*0827_01 yatra bhūteśvaras tāta sarvaprakṛtir ātmabhūḥ
03,160.019d*0827_02 bhāsayan sarvabhūtāni suśriyābhivirājate
03,160.019d*0827_03 nātra brahmarṣayas tāta kuta eva maharṣayaḥ
03,160.019d*0827_04 prāpnuvanti gatiṃ hy etāṃ yatīnāṃ kurusattama
03,160.020a tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca
03,160.020c svayaṃ vibhur adīnātmā tatra hy abhivirājate
03,160.021a yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim
03,160.021c pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ
03,160.022a yogasiddhā mahātmānas tamomohavivarjitāḥ
03,160.022c tatra gatvā punar nemaṃ lokam āyānti bhārata
03,160.022d*0828_01 svayaṃbhuvaṃ mahātmānaṃ devadevaṃ sanātanam
03,160.023a sthānam etan mahābhāga dhruvam akṣayam avyayam
03,160.023c īśvarasya sadā hy etat praṇamātra yudhiṣṭhira
03,160.023d*0829_01 enaṃ tvaharahar meruṃ sūryācandramasau dhruvam
03,160.023d*0829_02 pradakṣiṇam upāvṛttau kurutaḥ kurusattama
03,160.023d*0829_03 jyotīṃṣi cāpy aśeṣeṇa sarvāṇy anagha sarvataḥ
03,160.023d*0829_04 pariyānti mahārāja girirājaṃ pradakṣiṇam
03,160.024a etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api
03,160.024c kurute vitamaskarmā ādityo 'bhipradakṣiṇam
03,160.025a astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ
03,160.025c udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ
03,160.026a sa merum anuvṛttaḥ san punar gacchati pāṇḍava
03,160.026c prāṅmukhaḥ savitā devaḥ sarvabhūtahite rataḥ
03,160.027a sa māsaṃ vibhajan kālaṃ bahudhā parvasaṃdhiṣu
03,160.027c tathaiva bhagavān somo nakṣatraiḥ saha gacchati
03,160.028a evam eṣa parikramya mahāmerum atandritaḥ
03,160.028b*0830_01 somaś ca vibhajan kālaṃ bahudhā parvasaṃdhiṣu
03,160.028c bhāvayan sarvabhūtāni punar gacchati mandaram
03,160.029a tathā tamisrahā devo mayūkhair bhāvayañ jagat
03,160.029c mārgam etad asaṃbādham ādityaḥ parivartate
03,160.030a sisṛkṣuḥ śiśirāṇy eṣa dakṣiṇāṃ bhajate diśam
03,160.030c tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati
03,160.031a sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā
03,160.031c tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ
03,160.032a tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān
03,160.032c prāṇibhiḥ satataṃ svapno hy abhīkṣṇaṃ ca niṣevyate
03,160.033a evam etad anirdeśyaṃ mārgam āvṛtya bhānumān
03,160.033c punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ
03,160.034a vṛṣṭimārutasaṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān
03,160.034c vardhayan sumahātejāḥ punaḥ pratinivartate
03,160.035a evam eṣa caran pārtha kālacakram atandritaḥ
03,160.035c prakarṣan sarvabhūtāni savitā parivartate
03,160.036a saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava
03,160.036c ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ
03,160.037a vibhajan sarvabhūtānām āyuḥ karma ca bhārata
03,160.037c ahorātrān kalāḥ kāṣṭhāḥ sṛjaty eṣa sadā vibhuḥ
03,161.001 vaiśaṃpāyana uvāca
03,161.001a tasmin nagendre vasatāṃ tu teṣāṃ; mahātmanāṃ sadvratam āsthitānām
03,161.001c ratiḥ pramodaś ca babhūva teṣām; ākāṅkṣatāṃ darśanam arjunasya
03,161.002a tān vīryayuktān suviśuddhasattvāṃs; tejasvinaḥ satyadhṛtipradhānān
03,161.002c saṃprīyamāṇā bahavo 'bhijagmur; gandharvasaṃghāś ca maharṣayaś ca
03,161.003a taṃ pādapaiḥ puṣpadharair upetaṃ; nagottamaṃ prāpya mahārathānām
03,161.003c manaḥprasādaḥ paramo babhūva; yathā divaṃ prāpya marudgaṇānām
03,161.004a mayūrahaṃsasvananāditāni; puṣpopakīrṇāni mahācalasya
03,161.004c śṛṅgāṇi sānūni ca paśyamānā; gireḥ paraṃ harṣam avāpya tasthuḥ
03,161.005a sākṣāt kubereṇa kṛtāś ca tasmin; nagottame saṃvṛtakūlarodhasaḥ
03,161.005c kādambakāraṇḍavahaṃsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaśyan
03,161.006a krīḍāpradeśāṃś ca samṛddharūpān; sucitramālyāvṛtajātaśobhān
03,161.006c maṇipravekān sumanoharāṃś ca; yathā bhaveyur dhanadasya rājñaḥ
03,161.007a anekavarṇaiś ca sugandhibhiś ca; mahādrumaiḥ saṃtatam abhramālibhiḥ
03,161.007c tapaḥpradhānāḥ satataṃ carantaḥ; śṛṅgaṃ gireś cintayituṃ na śekuḥ
03,161.008a svatejasā tasya nagottamasya; mahauṣadhīnāṃ ca tathā prabhāvāt
03,161.008c vibhaktabhāvo na babhūva kaś cid; aharniśānāṃ puruṣapravīra
03,161.009a yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate 'mitaujāḥ
03,161.009c tasyodayaṃ cāstamayaṃ ca vīrās; tatra sthitās te dadṛśur nṛsiṃhāḥ
03,161.010a raves tamisrāgamanirgamāṃs te; tathodayaṃ cāstamayaṃ ca vīrāḥ
03,161.010c samāvṛtāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiśo diśaś ca
03,161.011a svādhyāyavantaḥ satatakriyāś ca; dharmapradhānāś ca śucivratāś ca
03,161.011c satye sthitās tasya mahārathasya; satyavratasyāgamanapratīkṣāḥ
03,161.012a ihaiva harṣo 'stu samāgatānāṃ; kṣipraṃ kṛtāstreṇa dhanaṃjayena
03,161.012c iti bruvantaḥ paramāśiṣas te; pārthās tapoyogaparā babhūvuḥ
03,161.013a dṛṣṭvā vicitrāṇi girau vanāni; kirīṭinaṃ cintayatām abhīkṣṇam
03,161.013c babhūva rātrir divasaś ca teṣāṃ; saṃvatsareṇaiva samānarūpaḥ
03,161.014a yadaiva dhaumyānumate mahātmā; kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ
03,161.014c tadaiva teṣāṃ na babhūva harṣaḥ; kuto ratis tadgatamānasānām
03,161.015a bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī
03,161.015c yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te śokahatā babhūvuḥ
03,161.015d*0831_01 saṃtyajya kāmān pravrajitās tadaiva
03,161.015d*0831_02 pārthās tadā śokaparā babhūvuḥ
03,161.016a tathā tu taṃ cintayatāṃ sitāśvam; astrārthinaṃ vāsavam abhyupetam
03,161.016c māso 'tha kṛcchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām
03,161.016d*0832_01 uṣitvā pañca varṣāṇi sahasrākṣaniveśane
03,161.016d*0832_02 avāpya divyāny astrāṇi sarvāṇi vibudheśvarāt
03,161.016d*0832_03 āgneyaṃ vāruṇaṃ saumyaṃ vāyavyam atha vaiṣṇavam
03,161.016d*0832_04 aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ
03,161.016d*0832_05 yamasya dhātuḥ savitus tvaṣṭur vaiśravaṇasya ca
03,161.016d*0832_06 tāni prāpya sahasrākṣād abhivādya śatakratum
03,161.016d*0832_07 anujñātas tadā tena kṛtvā cāpi pradakṣiṇam
03,161.016d*0832_08 āgacchad arjunaḥ prītaḥ prahṛṣṭo gandhamādanam
03,161.017a tataḥ kadā cid dharisaṃprayuktaṃ; mahendravāhaṃ sahasopayātam
03,161.017c vidyutprabhaṃ prekṣya mahārathānāṃ; harṣo 'rjunaṃ cintayatāṃ babhūva
03,161.018a sa dīpyamānaḥ sahasāntarikṣaṃ; prakāśayan mātalisaṃgṛhītaḥ
03,161.018c babhau maholkeva ghanāntarasthā; śikheva cāgner jvalitā vidhūmā
03,161.019a tam āsthitaḥ saṃdadṛśe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat
03,161.019c dhanaṃjayo vajradharaprabhāvaḥ; śriyā jvalan parvatam ājagāma
03,161.020a sa śailam āsādya kirīṭamālī; mahendravāhād avaruhya tasmāt
03,161.020c dhaumyasya pādāv abhivādya pūrvam; ajātaśatros tadanantaraṃ ca
03,161.021a vṛkodarasyāpi vavanda pādau; mādrīsutābhyām abhivāditaś ca
03,161.021c sametya kṛṣṇāṃ parisāntvya caināṃ; prahvo 'bhavad bhrātur upahvare saḥ
03,161.022a babhūva teṣāṃ paramaḥ praharṣas; tenāprameyeṇa samāgatānām
03,161.022c sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraśaṃsan
03,161.023a yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṃ namucer nihantā
03,161.023c tam indravāhaṃ samupetya pārthāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
03,161.024a te mātaleś cakrur atīva hṛṣṭāḥ; satkāram agryaṃ surarājatulyam
03,161.024c sarvaṃ yathāvac ca divaukasas tān; papracchur enaṃ kururājaputrāḥ
03,161.025a tān apy asau mātalir abhyanandat; piteva putrān anuśiṣya cainān
03,161.025c yayau rathenāpratimaprabheṇa; punaḥ sakāśaṃ tridiveśvarasya
03,161.026a gate tu tasmin varadevavāhe; śakrātmajaḥ sarvaripupramāthī
03,161.026b*0833_01 sākṣāt sahasrākṣa iva pratītaḥ
03,161.026b*0833_02 śrīmān svadehād avamucya jiṣṇuḥ
03,161.026c śakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti
03,161.026e divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai sutasomamātre
03,161.027a tataḥ sa teṣāṃ kurupuṃgavānāṃ; teṣāṃ ca sūryāgnisamaprabhāṇām
03,161.027c viprarṣabhāṇām upaviśya madhye; sarvaṃ yathāvat kathayāṃ babhūva
03,161.027d*0834_01 devais tu dattā hi yathāstramukhyāḥ
03,161.027d*0834_02 prakhyāpayad valkalacīravāsāḥ
03,161.028a evaṃ mayāstrāṇy upaśikṣitāni; śakrāc ca vātāc ca śivāc ca sākṣāt
03,161.028c tathaiva śīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ
03,161.029a saṃkṣepato vai sa viśuddhakarmā; tebhyaḥ samākhyāya divi praveśam
03,161.029c mādrīsutābhyāṃ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṃ pratītaḥ
03,162.000*0835_01 tato rajanyāṃ vyuṣṭāyāṃ dharmarājaṃ yudhiṣṭhiram
03,162.000*0835_02 bhrātṛbhiḥ sahitaḥ sarvair avandata dhanaṃjayaḥ
03,162.001 vaiśaṃpāyana uvāca
03,162.001a etasminn eva kāle tu sarvavāditranisvanaḥ
03,162.001c babhūva tumulaḥ śabdas tv antarikṣe divaukasām
03,162.002a rathanemisvanaś caiva ghaṇṭāśabdaś ca bhārata
03,162.002c pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ
03,162.002d*0836_01 ravonmukhās te saṃprekṣya prīyamāṇāḥ kurūdvahāḥ
03,162.002d*0836_02 marudbhir anvitaṃ śakram āpatantaṃ vihāyasā
03,162.003a taṃ samantād anuyayur gandharvāpsarasas tathā
03,162.003c vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam
03,162.004a tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam
03,162.004c meghanādinam āruhya śriyā paramayā jvalan
03,162.005a pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ
03,162.005c āgatya ca sahasrākṣo rathād avaruroha vai
03,162.006a taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ
03,162.006c bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat
03,162.007a pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ
03,162.007c yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā
03,162.008a dhanaṃjayaś ca tejasvī praṇipatya puraṃdaram
03,162.008c bhṛtyavat praṇatas tasthau devarājasamīpataḥ
03,162.009a āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ
03,162.009c dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike
03,162.010a jaṭilaṃ devarājasya tapoyuktam akalmaṣam
03,162.010c harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt
03,162.010d*0837_01 babhūva paramaprīto devarājaṃ ca pūjayan
03,162.011a taṃ tathādīnamanasaṃ rājānaṃ harṣasaṃplutam
03,162.011c uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ
03,162.012a tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava
03,162.012c svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam
03,162.013a astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan
03,162.013c kṛtapriyaś cāsmi dhanaṃjayena; jetuṃ na śakyas tribhir eṣa lokaiḥ
03,162.014a evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram
03,162.014c jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ
03,162.015a dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam
03,162.015c śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ
03,162.016a saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ
03,162.016c sa jīveta nirābādhaḥ susukhī śaradāṃ śatam
03,163.001 vaiśaṃpāyana uvāca
03,163.001a yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ
03,163.001c kṛṣṇayā caiva bībhatsur dharmaputram apūjayat
03,163.002a abhivādayamānaṃ tu mūrdhny upāghrāya pāṇḍavam
03,163.002c harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt
03,163.003a katham arjuna kālo 'yaṃ svarge vyatigatas tava
03,163.003c kathaṃ cāstrāṇy avāptāni devarājaś ca toṣitaḥ
03,163.004a samyag vā te gṛhītāni kaccid astrāṇi bhārata
03,163.004c kaccit surādhipaḥ prīto rudraś cāstrāṇy adāt tava
03,163.005a yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk
03,163.005c yathā cāstrāṇy avāptāni yathā cārādhitaś ca te
03,163.006a yathoktavāṃs tvāṃ bhagavāñ śatakratur ariṃdama
03,163.006c kṛtapriyas tvayāsmīti tac ca te kiṃ priyaṃ kṛtam
03,163.006e etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute
03,163.007a yathā tuṣṭo mahādevo devarājaś ca te 'nagha
03,163.007c yac cāpi vajrapāṇes te priyaṃ kṛtam ariṃdama
03,163.007e etad ākhyāhi me sarvam akhilena dhanaṃjaya
03,163.008 arjuna uvāca
03,163.008a śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān
03,163.008c śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram
03,163.009a vidyām adhītya tāṃ rājaṃs tvayoktām arimardana
03,163.009c bhavatā ca samādiṣṭas tapase prasthito vanam
03,163.010a bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ
03,163.010c ekarātroṣitaḥ kaṃ cid apaśyaṃ brāhmaṇaṃ pathi
03,163.011a sa mām apṛcchat kaunteya kvāsi gantā bravīhi me
03,163.011c tasmā avitathaṃ sarvam abruvaṃ kurunandana
03,163.012a sa tathyaṃ mama tac chrutvā brāhmaṇo rājasattama
03,163.012c apūjayata māṃ rājan prītimāṃś cābhavan mayi
03,163.013a tato mām abravīt prītas tapa ātiṣṭha bhārata
03,163.013c tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam
03,163.014a tato 'haṃ vacanāt tasya girim āruhya śaiśiram
03,163.014c tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ
03,163.015a dvitīyaś cāpi me māso jalaṃ bhakṣayato gataḥ
03,163.015c nirāhāras tṛtīye 'tha māse pāṇḍavanandana
03,163.016a ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā
03,163.016c na ca me hīyate prāṇas tad adbhutam ivābhavat
03,163.017a caturthe samabhikrānte prathame divase gate
03,163.017c varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat
03,163.018a nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api
03,163.018c saṃmārjañ jaṭhareṇorvīṃ vivartaṃś ca muhur muhuḥ
03,163.019a anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam
03,163.019c dhanurbāṇāsimat prāptaṃ strīgaṇānugataṃ tadā
03,163.020a tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
03,163.020c atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam
03,163.021a yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ
03,163.021c abhyājaghne dṛḍhataraṃ kampayann iva me manaḥ
03,163.022a sa tu mām abravīd rājan mama pūrvaparigrahaḥ
03,163.022c mṛgayādharmam utsṛjya kimarthaṃ tāḍitas tvayā
03,163.023a eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava
03,163.023c sa varṣmavān mahākāyas tato mām abhyadhāvata
03,163.024a tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ
03,163.024c taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram
03,163.025a tataḥ śarair dīptamukhaiḥ patritair anumantritaiḥ
03,163.025c pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam
03,163.026a tasya tac chatadhā rūpam abhavac ca sahasradhā
03,163.026c tāni cāsya śarīrāṇi śarair aham atāḍayam
03,163.027a punas tāni śarīrāṇi ekībhūtāni bhārata
03,163.027c adṛśyanta mahārāja tāny ahaṃ vyadhamaṃ punaḥ
03,163.028a aṇur bṛhacchirā bhūtvā bṛhac cāṇuśirāḥ punaḥ
03,163.028c ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi
03,163.029a yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe
03,163.029c tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha
03,163.030a na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat
03,163.030c tasmin pratihate cāstre vismayo me mahān abhūt
03,163.031a bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ
03,163.031c astrapūgena mahatā raṇe bhūtam avākiram
03,163.032a sthūṇākarṇam ayojālaṃ śaravarṣaṃ śarolbaṇam
03,163.032c śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām
03,163.032e jagrāsa prahasaṃs tāni sarvāṇy astrāṇi me 'nagha
03,163.033a teṣu sarveṣu śānteṣu brahmāstram aham ādiśam
03,163.033c tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata
03,163.033e upacīyamānaś ca mayā mahāstreṇa vyavardhata
03,163.034a tataḥ saṃtāpito loko matprasūtena tejasā
03,163.034c kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam
03,163.035a tad apy astraṃ mahātejāḥ kṣaṇenaiva vyaśātayat
03,163.035a*0838_01 **** **** tato 'ham apataṃ mahīm
03,163.035a*0838_02 tataḥ prahasya tad bhūtaṃ
03,163.035c brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat
03,163.036a tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī
03,163.036c sahasābhyahanaṃ bhūtaṃ tāny apy astrāṇy abhakṣayat
03,163.037a hateṣv astreṣu sarveṣu bhakṣiteṣv āyudheṣu ca
03,163.037c mama tasya ca bhūtasya bāhuyuddham avartata
03,163.038a vyāyāmaṃ muṣṭibhiḥ kṛtvā talair api samāhatau
03,163.038c apātayac ca tad bhūtaṃ niśceṣṭo hy agamaṃ mahīm
03,163.039a tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata
03,163.039b*0839_01 tataś cintāṃ samagamaṃ pūjayiṣyāmy ahaṃ punaḥ
03,163.039b*0839_02 iti puṣpāṇi saṃgṛhya saikataṃ śaṃkaraṃ prabhum
03,163.039b*0839_03 pūjayiṣyaṃs tam adrākṣaṃ kirātaṃ puṣpadhāriṇam
03,163.039b*0839_04 tataś cānyāni puṣpāṇi pūjayiṣyan punaḥ punaḥ
03,163.039b*0839_05 tāni sarvāṇi dṛṣṭvāhaṃ kirātasya ca mūrdhani
03,163.039b*0839_06 iti kṛtvā mahādevaṃ praṇato 'smi punaḥ punaḥ
03,163.039c saha strībhir mahārāja paśyato me 'dbhutopamam
03,163.040a evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ
03,163.040c divyam eva mahārāja vasāno 'dbhutam ambaram
03,163.041a hitvā kirātarūpaṃ ca bhagavāṃs tridaśeśvaraḥ
03,163.041c svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ
03,163.042a adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ
03,163.042c umāsahāyo haridṛg bahurūpaḥ pinākadhṛk
03,163.043a sa mām abhyetya samare tathaivābhimukhaṃ sthitam
03,163.043c śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa
03,163.044a tatas tad dhanur ādāya tūṇau cākṣayyasāyakau
03,163.044c prādān mamaiva bhagavān varayasveti cābravīt
03,163.045a tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te
03,163.045c yat te manogataṃ vīra tad brūhi vitarāmy aham
03,163.045e amaratvam apāhāya brūhi yat te manogatam
03,163.046a tataḥ prāñjalir evāham astreṣu gatamānasaḥ
03,163.046c praṇamya śirasā śarvaṃ tato vacanam ādade
03,163.047a bhagavān me prasannaś ced īpsito 'yaṃ varo mama
03,163.047c astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kāni cit
03,163.047e dadānīty eva bhagavān abravīt tryambakaś ca mām
03,163.048a raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava
03,163.048c pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ
03,163.049a uvāca ca mahādevo dattvā me 'straṃ sanātanam
03,163.049c na prayojyaṃ bhaved etan mānuṣeṣu kathaṃ cana
03,163.049d*0840_01 jagad vinirdahed evam alpatejasi pātitam
03,163.050a pīḍyamānena balavat prayojyaṃ te dhanaṃjaya
03,163.050c astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ
03,163.051a tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam
03,163.051c mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje
03,163.052a utsādanam amitrāṇāṃ parasenānikartanam
03,163.052c durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ
03,163.053a anujñātas tv ahaṃ tena tatraiva samupāviśam
03,163.053c prekṣataś caiva me devas tatraivāntaradhīyata
03,164.001 arjuna uvāca
03,164.001a tatas tām avasaṃ prīto rajanīṃ tatra bhārata
03,164.001c prasādād devadevasya tryambakasya mahātmanaḥ
03,164.002a vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇikakriyām
03,164.002c apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā
03,164.003a tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam
03,164.003c bhagavantaṃ mahādevaṃ sameto 'smīti bhārata
03,164.004a sa mām uvāca rājendra prīyamāṇo dvijottamaḥ
03,164.004c dṛṣṭas tvayā mahādevo yathā nānyena kena cit
03,164.005a sametya lokapālais tu sarvair vaivasvatādibhiḥ
03,164.005c draṣṭāsy anagha devendraṃ sa ca te 'strāṇi dāsyati
03,164.006a evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ
03,164.006c agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ
03,164.007a athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ
03,164.007c punar navam imaṃ lokaṃ kurvann iva sapatnahan
03,164.008a divyāni caiva mālyāni sugandhīni navāni ca
03,164.008c śaiśirasya gireḥ pāde prādurāsan samīpataḥ
03,164.009a vāditrāṇi ca divyāni sughoṣāṇi samantataḥ
03,164.009c stutayaś cendrasaṃyuktā aśrūyanta manoharāḥ
03,164.010a gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca
03,164.010c purastād devadevasya jagur gītāni sarvaśaḥ
03,164.011a marutāṃ ca gaṇās tatra devayānair upāgaman
03,164.011c mahendrānucarā ye ca devasadmanivāsinaḥ
03,164.012a tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ
03,164.012c śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ
03,164.013a etasminn eva kāle tu kubero naravāhanaḥ
03,164.013c darśayām āsa māṃ rājaṃl lakṣmyā paramayā yutaḥ
03,164.014a dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam
03,164.014c varuṇaṃ devarājaṃ ca yathāsthānam avasthitam
03,164.015a te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ
03,164.015c savyasācin samīkṣasva lokapālān avasthitān
03,164.016a surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram
03,164.016c asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ
03,164.017a tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān
03,164.017c pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho
03,164.018a gṛhītāstras tato devair anujñāto 'smi bhārata
03,164.018c atha devā yayuḥ sarve yathāgatam ariṃdama
03,164.019a maghavān api deveśo ratham āruhya suprabham
03,164.019c uvāca bhagavān vākyaṃ smayann iva surārihā
03,164.020a puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya
03,164.020c ataḥ paraṃ tv ahaṃ vai tvāṃ darśaye bharatarṣabha
03,164.021a tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt
03,164.021c tapaś cedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava
03,164.022a bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam
03,164.022b*0841_01 duścaraṃ ghoram astrāṇāṃ tapasaś copadarśanam
03,164.022c uvāca bhagavān sarvaṃ tapasaś copapādanam
03,164.022d*0842_01 svargas tv avaśyaṃ gantavyas tvayā śatruniṣūdana
03,164.023a mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati
03,164.023c viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām
03,164.023d*0843_01 ihasthaḥ pāṇḍavaśreṣṭha tapaḥ kurvan suduṣkaram
03,164.024a tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama
03,164.024c ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara
03,164.025 indra uvāca
03,164.025a krūraṃ karmāstravit tāta kariṣyasi paraṃtapa
03,164.025c yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi
03,164.026 arjuna uvāca
03,164.026a tato 'ham abruvaṃ nāhaṃ divyāny astrāṇi śatruhan
03,164.026c mānuṣeṣu prayokṣyāmi vināstrapratighātanam
03,164.027a tāni divyāni me 'strāṇi prayaccha vibudhādhipa
03,164.027c lokāṃś cāstrajitān paścāl labheyaṃ surapuṃgava
03,164.028 indra uvāca
03,164.028a parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya
03,164.028c mamātmajasya vacanaṃ sūpapannam idaṃ tava
03,164.029a śikṣa me bhavanaṃ gatvā sarvāṇy astrāṇi bhārata
03,164.029c vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt
03,164.030a sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām
03,164.030c vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca
03,164.030e madgatāni ca yānīha sarvāstrāṇi kurūdvaha
03,164.031 arjuna uvāca
03,164.031a evam uktvā tu māṃ śakras tatraivāntaradhīyata
03,164.031c athāpaśyaṃ hariyujaṃ ratham aindram upasthitam
03,164.031e divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa
03,164.032a lokapāleṣu yāteṣu mām uvācātha mātaliḥ
03,164.032c draṣṭum icchati śakras tvāṃ devarājo mahādyute
03,164.033a saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam
03,164.033c paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja
03,164.033d*0844_01 devarājaḥ sahasrākṣas tvāṃ didṛkṣati bhārata
03,164.034a ity ukto 'haṃ mātalinā girim āmantrya śaiśiram
03,164.034c pradakṣiṇam upāvṛtya samārohaṃ rathottamam
03,164.035a codayām āsa sa hayān manomārutaraṃhasaḥ
03,164.035c mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ
03,164.036a avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ
03,164.036c tathā bhrānte rathe rājan vismitaś cedam abravīt
03,164.037a atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām
03,164.037c yad āsthito rathaṃ divyaṃ padā na calito bhavān
03,164.038a devarājo 'pi hi mayā nityam atropalakṣitaḥ
03,164.038c vicalan prathamotpāte hayānāṃ bharatarṣabha
03,164.039a tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha
03,164.039c atiśakram idaṃ sattvaṃ taveti pratibhāti me
03,164.040a ity uktvākāśam āviśya mātalir vibudhālayān
03,164.040c darśayām āsa me rājan vimānāni ca bhārata
03,164.040d*0845_01 sa ratho haribhir yukto hy ūrdhvam ācakrame tataḥ
03,164.040d*0845_02 ṛṣayo devatāś caiva pūjayanti narottama
03,164.040d*0845_03 tataḥ kāmagamāṃl lokān apaśyaṃ vai surarṣiṇām
03,164.040d*0845_04 gandharvāpsarasāṃ caiva prabhāvam amitaujasām
03,164.041a nandanādīni devānāṃ vanāni bahulāny uta
03,164.041c darśayām āsa me prītyā mātaliḥ śakrasārathiḥ
03,164.042a tataḥ śakrasya bhavanam apaśyam amarāvatīm
03,164.042c divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām
03,164.043a na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ
03,164.043c rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa
03,164.044a na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate
03,164.044c divaukasāṃ mahārāja na ca glānir ariṃdama
03,164.045a na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate
03,164.045c nityatuṣṭāś ca hṛṣṭāś ca prāṇinaḥ suraveśmani
03,164.046a nityapuṣpaphalās tatra pādapā haritacchadāḥ
03,164.046c puṣkariṇyaś ca vividhāḥ padmasaugandhikāyutāḥ
03,164.047a śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ
03,164.047c sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā
03,164.048a mṛgadvijāś ca bahavo rucirā madhurasvarāḥ
03,164.048c vimānayāyinaś cātra dṛśyante bahavo 'marāḥ
03,164.049a tato 'paśyaṃ vasūn rudrān sādhyāṃś ca samarudgaṇān
03,164.049c ādityān aśvinau caiva tān sarvān pratyapūjayam
03,164.050a te māṃ vīryeṇa yaśasā tejasā ca balena ca
03,164.050c astraiś cāpy anvajānanta saṃgrāmavijayena ca
03,164.051a praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām
03,164.051c devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ
03,164.052a dadāv ardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ
03,164.052c bahumānāc ca gātrāṇi pasparśa mama vāsavaḥ
03,164.053a tatrāhaṃ devagandharvaiḥ sahito bhuridakṣiṇa
03,164.053c astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata
03,164.054a viśvāvasoś ca me putraś citraseno 'bhavat sakhā
03,164.054c sa ca gāndharvam akhilaṃ grāhayām āsa māṃ nṛpa
03,164.055a tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ
03,164.055c sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ
03,164.056a śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam
03,164.056c paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa
03,164.057a tat sarvam anavajñāya tathyaṃ vijjñāya bhārata
03,164.057c atyarthaṃ pratigṛhyāham astreṣv eva vyavasthitaḥ
03,164.058a tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ
03,164.058c evaṃ me vasato rājann eṣa kālo 'tyagād divi
03,165.001 arjuna uvāca
03,165.001a kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ
03,165.001c saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt
03,165.002a na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api
03,165.002c kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ
03,165.002e aprameyo 'pradhṛṣyaś ca yuddheṣv apratimas tathā
03,165.002f*0846_01 ajeyas tvaṃ hi saṃgrāme sarvair api surāsuraiḥ
03,165.003a athābravīt punar devaḥ saṃprahṛṣṭatanūruhaḥ
03,165.003c astrayuddhe samo vīra na te kaś cid bhaviṣyati
03,165.004a apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ
03,165.004c brahmaṇyaś cāstravic cāsi śūraś cāsi kurūdvaha
03,165.005a astrāṇi samavāptāni tvayā daśa ca pañca ca
03,165.005c pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ
03,165.006a prayogam upasaṃhāram āvṛttiṃ ca dhanaṃjaya
03,165.006c prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ
03,165.007a tava gurvarthakālo 'yam upapannaḥ paraṃtapa
03,165.007c pratijānīṣva taṃ kartum ato vetsyāmy ahaṃ param
03,165.008a tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ
03,165.008c viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat
03,165.009a tato mām abravīd rājan prahasya balavṛtrahā
03,165.009c nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃ cana
03,165.010a nivātakavacā nāma dānavā mama śatravaḥ
03,165.010c samudrakukṣim āśritya durge prativasanty uta
03,165.011a tisraḥ koṭyaḥ samākhyātās tulyarūpabalaprabhāḥ
03,165.011c tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati
03,165.012a tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ
03,165.012c hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham
03,165.013a babandha caiva me mūrdhni kirīṭam idam uttamam
03,165.013c svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam
03,165.014a abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam
03,165.014c ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat
03,165.015a tataḥ prāyām ahaṃ tena syandanena virājatā
03,165.015c yenājayad devapatir baliṃ vairocaniṃ purā
03,165.016a tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ
03,165.016c manvānā devarājaṃ māṃ samājagmur viśāṃ pate
03,165.016e dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna
03,165.017a tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge
03,165.017c nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam
03,165.017e nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ
03,165.017f*0847_01 tato vāgbhiḥ praśastābhis tridaśāḥ pṛthivīpate
03,165.018a tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram
03,165.018c rathenānena maghavā jitavāñ śambaraṃ yudhi
03,165.018e namuciṃ balavṛtrau ca prahlādanarakāv api
03,165.019a bahūni ca sahasrāṇi prayutāny arbudāni ca
03,165.019c rathenānena daityānāṃ jitavān maghavān yudhi
03,165.020a tvam apy etena kaunteya nivātakavacān raṇe
03,165.020c vijetā yudhi vikramya pureva maghavān vaśī
03,165.021a ayaṃ ca śaṅkhapravaro yena jetāsi dānavān
03,165.021c anena vijitā lokāḥ śakreṇāpi mahātmanā
03,165.022a pradīyamānaṃ devais tu devadattaṃ jalodbhavam
03,165.022c pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ
03,165.023a sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ
03,165.023c dānavālayam atyugraṃ prayāto 'smi yuyutsayā
03,166.001 arjuna uvāca
03,166.001a tato 'haṃ stūyamānas tu tatra tatra maharṣibhiḥ
03,166.001c apaśyam udadhiṃ bhīmam apāṃpatim athāvyayam
03,166.002a phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ
03,166.002c ūrmayaś cātra dṛśyante calanta iva parvatāḥ
03,166.002e nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ
03,166.002f*0848_01 nabhasīva vimānāni vicarantyo virejire
03,166.003a timiṃgilāḥ kacchapāś ca tathā timitimiṃgilāḥ
03,166.003c makarāś cātra dṛśyante jale magnā ivādrayaḥ
03,166.004a śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ
03,166.004c dṛśyante sma yathā rātrau tārās tanv abhrasaṃvṛtāḥ
03,166.005a tathā sahasraśas tatra ratnasaṃghāḥ plavanty uta
03,166.005c vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat
03,166.006a tam atītya mahāvegaṃ sarvāmbhonidhim uttamam
03,166.006c apaśyaṃ dānavākīrṇaṃ tad daityapuram antikāt
03,166.007a tatraiva mātalis tūrṇaṃ nipatya pṛthivītale
03,166.007b*0849_01 rathaṃ taṃ tu samāśliṣya prādravad rathayogavit
03,166.007c nādayan rathaghoṣeṇa tat puraṃ samupādravat
03,166.008a rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare
03,166.008c manvānā devarājaṃ māṃ saṃvignā dānavābhavan
03,166.009a sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ
03,166.009c tathā śūlāsiparaśugadāmusalapāṇayaḥ
03,166.010a tato dvārāṇi pidadhur dānavās trastacetasaḥ
03,166.010c saṃvidhāya pure rakṣāṃ na sma kaś cana dṛśyate
03,166.011a tataḥ śaṅkham upādāya devadattaṃ mahāsvanam
03,166.011c puram āsuram āśliṣya prādhamaṃ taṃ śanair aham
03,166.012a sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat
03,166.012c vitresuś ca nililyuś ca bhūtāni sumahānty api
03,166.013a tato nivātakavacāḥ sarva eva samantataḥ
03,166.013c daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ
03,166.014a āyasaiś ca mahāśūlair gadābhir musalair api
03,166.014c paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata
03,166.015a śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ
03,166.015c pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ
03,166.016a tato vicārya bahudhā rathamārgeṣu tān hayān
03,166.016c prācodayat same deśe mātalir bharatarṣabha
03,166.017a tena teṣāṃ praṇunnānām āśutvāc chīghragāminām
03,166.017c nānvapaśyaṃ tadā kiṃ cit tan me 'dbhutam ivābhavat
03,166.018a tatas te dānavās tatra yodhavrātāny anekaśaḥ
03,166.018c vikṛtasvararūpāṇi bhṛśaṃ sarvāṇy acodayan
03,166.019a tena śabdena mahatā samudre parvatopamāḥ
03,166.019c āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ
03,166.020a tato vegena mahatā dānavā mām upādravan
03,166.020c vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ
03,166.021a sa saṃprahāras tumulas teṣāṃ mama ca bhārata
03,166.021c avartata mahāghoro nivātakavacāntakaḥ
03,166.022a tato devarṣayaś caiva dānavarṣigaṇāś ca ye
03,166.022c brahmarṣayaś ca siddhāś ca samājagmur mahāmṛdhe
03,166.023a te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ
03,166.023c astuvan munayo vāgbhir yathendraṃ tārakāmaye
03,167.001 arjuna uvāca
03,167.001a tato nivātakavacāḥ sarve vegena bhārata
03,167.001c abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe
03,167.002a ācchidya rathapanthānam utkrośanto mahārathāḥ
03,167.002c āvṛtya sarvatas te māṃ śaravarṣair avākiran
03,167.003a tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ
03,167.003c śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi
03,167.004a tac chūlavarṣaṃ sumahad gadāśaktisamākulam
03,167.004c aniśaṃ sṛjyamānaṃ tair apatan madrathopari
03,167.005a anye mām abhyadhāvanta nivātakavacā yudhi
03,167.005c śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ
03,167.006a tān ahaṃ vividhair bāṇair vegavadbhir ajihmagaiḥ
03,167.006c gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe
03,167.006e te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ
03,167.007a tato mātalinā tūrṇaṃ hayās te saṃpracoditāḥ
03,167.007c rathamārgād bahūṃs tatra vicerur vātaraṃhasaḥ
03,167.007e susaṃyatā mātalinā prāmathnanta diteḥ sutān
03,167.008a śataṃ śatās te harayas tasmin yuktā mahārathe
03,167.008c tadā mātalinā yattā vyacarann alpakā iva
03,167.009a teṣāṃ caraṇapātena rathanemisvanena ca
03,167.009c mama bāṇanipātaiś ca hatās te śataśo 'surāḥ
03,167.010a gatāsavas tathā cānye pragṛhītaśarāsanāḥ
03,167.010c hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ
03,167.011a te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ
03,167.011c nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ
03,167.012a tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam
03,167.012c aśvāṃs tathā vegavato yad ayatnād adhārayat
03,167.013a tato 'haṃ laghubhiś citrair astrais tān asurān raṇe
03,167.013c sāyudhān acchinaṃ rājañ śataśo 'tha sahasraśaḥ
03,167.014a evaṃ me caratas tatra sarvayatnena śatruhan
03,167.014c prītimān abhavad vīro mātaliḥ śakrasārathiḥ
03,167.015a vadhyamānās tatas te tu hayais tena rathena ca
03,167.015c agaman prakṣayaṃ ke cin nyavartanta tathāpare
03,167.016a spardhamānā ivāsmābhir nivātakavacā raṇe
03,167.016c śaravarṣair mahadbhir māṃ samantāt pratyavārayan
03,167.016d*0850_01 śaravegair nihatyāham astraiḥ śaravighātibhiḥ
03,167.016d*0850_02 jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ
03,167.017a tato 'haṃ laghubhiś citrair brahmāstraparimantritaiḥ
03,167.017c vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ
03,167.018a tataḥ saṃpīḍyamānās te krodhāviṣṭā mahāsurāḥ
03,167.018c apīḍayan māṃ sahitāḥ śaraśūlāsivṛṣṭibhiḥ
03,167.019a tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam
03,167.019c dayitaṃ devarājasya mādhavaṃ nāma bhārata
03,167.020a tataḥ khaḍgāṃs triśūlāṃś ca tomarāṃś ca sahasraśaḥ
03,167.020c astravīryeṇa śatadhā tair muktān aham acchinam
03,167.021a chittvā praharaṇāny eṣāṃ tatas tān api sarvaśaḥ
03,167.021c pratyavidhyam ahaṃ roṣād daśabhir daśabhiḥ śaraiḥ
03,167.022a gāṇḍīvād dhi tadā saṃkhye yathā bhramarapaṅktayaḥ
03,167.022c niṣpatanti tathā bāṇās tan mātalir apūjayat
03,167.023a teṣām api tu bāṇās te bahutvāc chalabhā iva
03,167.023c avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ
03,167.024a vadhyamānās tatas te tu nivātakavacāḥ punaḥ
03,167.024c śaravarṣair mahadbhir māṃ samantāt paryavārayan
03,167.025a śaravegān nihatyāham astraiḥ śaravighātibhiḥ
03,167.025c jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ
03,167.026a teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam
03,167.026c prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām
03,167.027a indrāśanisamasparśair vegavadbhir ajihmagaiḥ
03,167.027c madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ
03,167.028a śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ
03,167.028c tato nivātakavacā mām ayudhyanta māyayā
03,168.001 arjuna uvāca
03,168.001a tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ
03,168.001c nagamātrair mahāghorais tan māṃ dṛḍham apīḍayat
03,168.002a tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ
03,168.002c acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave
03,168.003a cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata
03,168.003c tatrāśmacūrṇam apatat pāvakaprakarā iva
03,168.003d*0851_01 tato 'haṃ vāruṇāstreṇa aśmavarṣaṃ viśātavān
03,168.004a tato 'śmavarṣe nihate jalavarṣaṃ mahattaram
03,168.004c dhārābhir akṣamātrābhiḥ prādurāsīn mamāntike
03,168.005a nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ
03,168.005c āvṛṇvan sarvato vyoma diśaś copadiśas tathā
03,168.006a dhārāṇāṃ ca nipātena vāyor visphūrjitena ca
03,168.006c garjitena ca daityānāṃ na prājñāyata kiṃ cana
03,168.007a dhārā divi ca saṃbaddhā vasudhāyāṃ ca sarvaśaḥ
03,168.007c vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi
03,168.008a tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam
03,168.008c dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena taj jalam
03,168.009a hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite
03,168.009c mumucur dānavā māyām agniṃ vāyuṃ ca mānada
03,168.010a tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ
03,168.010c śailena ca mahāstreṇa vāyor vegam adhārayam
03,168.011a tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ
03,168.011c prākurvan vividhā māyā yaugapadyena bhārata
03,168.012a tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam
03,168.012c astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām
03,168.013a sā tu māyāmayī vṛṣṭiḥ pīḍayām āsa māṃ yudhi
03,168.013c atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ
03,168.014a tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca
03,168.014c turagā vimukhāś cāsan prāskhalac cāpi mātaliḥ
03,168.015a hastād dhiraṇmayaś cāsya pratodaḥ prāpatad bhuvi
03,168.015c asakṛc cāha māṃ bhītaḥ kvāsīti bharatarṣabha
03,168.016a māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi
03,168.016c sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt
03,168.017a surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt
03,168.017c amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha
03,168.018a śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt
03,168.018c sārathyaṃ devarājasya tatrāpi kṛtavān aham
03,168.019a tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā
03,168.019c vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam
03,168.019d*0852_01 balaprajñādayaś cāpi tathānyeṣāṃ ca pāṇḍava
03,168.020a ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ
03,168.020c na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava
03,168.021a pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam
03,168.021c na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt
03,168.022a tasya tad vacanaṃ śrutvā saṃstabhyātmānam ātmanā
03,168.022c mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam
03,168.023a abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam
03,168.023c astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca
03,168.024a adyāstramāyayaiteṣāṃ māyām etāṃ sudāruṇām
03,168.024c vinihanmi tamaś cograṃ mā bhaiḥ sūta sthiro bhava
03,168.025a evam uktvāham asṛjam astramāyāṃ narādhipa
03,168.025c mohanīṃ sarvaśatrūṇāṃ hitāya tridivaukasām
03,168.026a pīḍyamānāsu māyāsu tāsu tāsv asureśvarāḥ
03,168.026c punar bahuvidhā māyāḥ prākurvann amitaujasaḥ
03,168.027a punaḥ prakāśam abhavat tamasā grasyate punaḥ
03,168.027c vrajaty adarśanaṃ lokaḥ punar apsu nimajjati
03,168.028a susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ
03,168.028c vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe
03,168.029a tataḥ paryapatann ugrā nivātakavacā mayi
03,168.029c tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam
03,168.029d*0853_01 tathā devair avadhyatvaṃ purasyābhedyatvam eva tu
03,168.029d*0853_02 manuṣyāṇāṃ durbalatvād upekṣyaiva mahāsuraiḥ
03,168.030a vartamāne tathā yuddhe nivātakavacāntake
03,168.030c nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān
03,169.001 arjuna uvāca
03,169.001a adṛśyamānās te daityā yodhayanti sma māyayā
03,169.001c adṛśyān astravīryeṇa tān apy aham ayodhayam
03,169.002a gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ
03,169.002c acchindann uttamāṅgāni yatra yatra sma te 'bhavan
03,169.003a tato nivātakavacā vadhyamānā mayā yudhi
03,169.003c saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ
03,169.004a vyapayāteṣu daityeṣu prādurbhūte ca darśane
03,169.004c apaśyaṃ dānavāṃs tatra hatāñ śatasahasraśaḥ
03,169.005a viniṣpiṣṭāni tatraiṣāṃ śastrāṇy ābharaṇāni ca
03,169.005c kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca
03,169.006a hayānāṃ nāntaraṃ hy āsīt padād vicalituṃ padam
03,169.006c utpatya sahasā tasthur antarikṣagamās tataḥ
03,169.007a tato nivātakavacā vyoma saṃchādya kevalam
03,169.007c adṛśyā hy abhyavartanta visṛjantaḥ śiloccayān
03,169.008a antarbhūmigatāś cānye hayānāṃ caraṇāny atha
03,169.008c nyagṛhṇan dānavā ghorā rathacakre ca bhārata
03,169.009a vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ
03,169.009c sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ
03,169.010a parvatair upacīyadbhiḥ patamānais tathāparaiḥ
03,169.010c sa deśo yatra vartāma guheva samapadyata
03,169.011a parvataiś chādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ
03,169.011c agacchaṃ paramām ārtiṃ mātalis tad alakṣayat
03,169.012a lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt
03,169.012c arjunārjuna mā bhais tvaṃ vajram astram udīraya
03,169.013a tato 'haṃ tasya tad vākyaṃ śrutvā vajram udīrayam
03,169.013c devarājasya dayitaṃ vajram astraṃ narādhipa
03,169.014a acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca
03,169.014c amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān
03,169.015a tato māyāś ca tāḥ sarvā nivātakavacāṃś ca tān
03,169.015c te vajracoditā bāṇā vajrabhūtāḥ samāviśan
03,169.016a te vajravegābhihatā dānavāḥ parvatopamāḥ
03,169.016c itaretaram āśliṣya nyapatan pṛthivītale
03,169.017a antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ
03,169.017c anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam
03,169.018a hatair nivātakavacair nirastaiḥ parvatopamaiḥ
03,169.018c samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ
03,169.019a na hayānāṃ kṣatiḥ kā cin na rathasya na mātaleḥ
03,169.019c mama cādṛśyata tadā tad adbhutam ivābhavat
03,169.020a tato māṃ prahasan rājan mātaliḥ pratyabhāṣata
03,169.020c naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate
03,169.021a hateṣv asurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ
03,169.021c prākrośan nagare tasmin yathā śaradi lakṣmaṇāḥ
03,169.022a tato mātalinā sārdham ahaṃ tat puram abhyayām
03,169.022c trāsayan rathaghoṣeṇa nivātakavacastriyaḥ
03,169.023a tān dṛṣṭvā daśasāhasrān mayūrasadṛśān hayān
03,169.023c rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ
03,169.024a tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ
03,169.024c śilānām iva śaileṣu patantīnām abhūt tadā
03,169.025a vitrastā daityanāryas tāḥ svāni veśmāny athāviśan
03,169.025c bahuratnavicitrāṇi śātakumbhamayāni ca
03,169.026a tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam
03,169.026c viśiṣṭaṃ devanagarād apṛcchaṃ mātaliṃ tataḥ
03,169.027a idam evaṃvidhaṃ kasmād devatā nāviśanty uta
03,169.027c puraṃdarapurād dhīdaṃ viśiṣṭam iti lakṣaye
03,169.028 mātalir uvāca
03,169.028a āsīd idaṃ purā pārtha devarājasya naḥ puram
03,169.028c tato nivātakavacair itaḥ pracyāvitāḥ surāḥ
03,169.029a tapas taptvā mahat tīvraṃ prasādya ca pitāmaham
03,169.029c idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi
03,169.030a tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ
03,169.030c vidhattāṃ bhagavān atrety ātmano hitakāmyayā
03,169.031a tata ukto bhagavatā diṣṭam atreti vāsavaḥ
03,169.031c bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan
03,169.032a tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava
03,169.032c na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā
03,169.033a kālasya pariṇāmena tatas tvam iha bhārata
03,169.033c eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā
03,169.034a dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam
03,169.034c grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam
03,169.035 arjuna uvāca
03,169.035a tataḥ praviśya nagaraṃ dānavāṃś ca nihatya tān
03,169.035c punar mātalinā sārdham agacchaṃ devasadma tat
03,170.001 arjuna uvāca
03,170.001a nivartamānena mayā mahad dṛṣṭaṃ tato 'param
03,170.001c puraṃ kāmacaraṃ divyaṃ pāvakārkasamaprabham
03,170.002a drumai ratnamayaiś caitrair bhāsvaraiś ca patatribhiḥ
03,170.002c paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam
03,170.003a gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam
03,170.003c sarvaratnamayaṃ divyam adbhutopamadarśanam
03,170.003e drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam
03,170.004a tathā patatribhir divyair upetaṃ sumanoharaiḥ
03,170.004c asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ
03,170.004e cāpamudgarahastaiś ca sragvibhiḥ sarvato vṛtam
03,170.005a tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam
03,170.005c apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai
03,170.006 mātalir uvāca
03,170.006a pulomā nāma daiteyī kālakā ca mahāsurī
03,170.006c divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ
03,170.006e tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam
03,170.007a agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām
03,170.007c avadhyatāṃ ca rājendra surarākṣasapannagaiḥ
03,170.008a ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham
03,170.008c sarvaratnaiḥ samuditaṃ durdharṣam amarair api
03,170.008e sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ
03,170.009a sarvakāmaguṇopetaṃ vītaśokam anāmayam
03,170.009c brahmaṇā bharataśreṣṭha kālakeyakṛte kṛtam
03,170.010a tad etat khacaraṃ divyaṃ caraty amaravarjitam
03,170.010c paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ
03,170.011a hiraṇyapuram ity etat khyāyate nagaraṃ mahat
03,170.011c rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ
03,170.012a ta ete muditā nityam avadhyāḥ sarvadaivataiḥ
03,170.012c nivasanty atra rājendra gatodvegā nirutsukāḥ
03,170.012d*0854_01 surāsurair avadhyānāṃ dānavānāṃ dhanaṃjaya
03,170.012e mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā
03,170.012f*0855_01 etān api raṇe pārtha kālakañjān durāsadān
03,170.012f*0855_02 vajrāstreṇa nayasvāśu vināśaṃ sumahābalān
03,170.013 arjuna uvāca
03,170.013a surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho
03,170.013c abruvaṃ mātaliṃ hṛṣṭo yāhy etat puram añjasā
03,170.014a tridaśeśadviṣo yāvat kṣayam astrair nayāmy aham
03,170.014c na kathaṃ cid dhi me pāpā na vadhyā ye suradviṣaḥ
03,170.015a uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt
03,170.015c rathena tena divyena hariyuktena mātaliḥ
03,170.016a te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ
03,170.016c samutpetur mahāvegā rathān āsthāya daṃśitāḥ
03,170.017a tato nālīkanārācair bhallaśaktyṛṣṭitomaraiḥ
03,170.017c abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ
03,170.018a tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam
03,170.018c śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ
03,170.019a vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe
03,170.019c te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ
03,170.020a teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām
03,170.020c śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ
03,170.021a te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ
03,170.021c kham utpetuḥ sanagarā māyām āsthāya dānavīm
03,170.022a tato 'haṃ śaravarṣeṇa mahatā pratyavārayam
03,170.022c mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam
03,170.023a tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam
03,170.023c daiteyair varadānena dhāryate sma yathāsukham
03,170.024a antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate
03,170.024c punas tiryak prayāty āśu punar apsu nimajjati
03,170.025a amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat
03,170.025c aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa
03,170.026a tato 'haṃ śarajālena divyāstramuditena ca
03,170.026c nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha
03,170.027a vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ
03,170.027c mahīm abhyapatad rājan prabhagnaṃ puram āsuram
03,170.028a te vadhyamānā madbāṇair vajravegair ayasmayaiḥ
03,170.028c paryabhramanta vai rājann asurāḥ kālacoditāḥ
03,170.029a tato mātalir apy āśu purastān nipatann iva
03,170.029c mahīm avātarat kṣipraṃ rathenādityavarcasā
03,170.030a tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām
03,170.030c yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata
03,170.031a tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ
03,170.031c te yuddhe saṃnyavartanta samudrasya yathormayaḥ
03,170.032a neme śakyā mānuṣeṇa yuddheneti pracintya vai
03,170.032c tato 'ham ānupūrvyeṇa sarvāṇy astrāṇy ayojayam
03,170.033a tatas tāni sahasrāṇi rathānāṃ citrayodhinām
03,170.033c astrāṇi mama divyāni pratyaghnañ śanakair iva
03,170.034a rathamārgān vicitrāṃs te vicaranto mahārathāḥ
03,170.034c pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ
03,170.035a vicitramukuṭāpīḍā vicitrakavacadhvajāḥ
03,170.035c vicitrābharaṇāś caiva nandayantīva me manaḥ
03,170.036a ahaṃ tu śaravarṣais tān astrapramuditai raṇe
03,170.036c nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan
03,170.037a taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi
03,170.037c vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama
03,170.037d*0856_01 tato 'haṃ paramāyasto mātaliṃ paripṛṣṭavān
03,170.037d*0856_02 kim ete mama bāṇaughair divyāstraparimantritaiḥ
03,170.037d*0856_03 na vadhyante mahāghorais tattvam ākhyāhi pṛcchataḥ
03,170.037d*0856_04 sa mām uvāca paryāptas tvam eṣāṃ bharatarṣabha
03,170.037d*0856_05 tān uddiśyātha marmāṇi pratighātaṃ tadācara
03,170.037d*0856_06 etac chrutvā tu rājendra saṃprahṛṣṭas tam ūcivān
03,170.037d*0856_07 nivartaya rathaṃ śīghraṃ paśya caitān nipātitān
03,170.037d*0856_08 evam ukto rathaṃ tatra mātaliḥ paryavartayat
03,170.037d*0856_09 tato matvā raṇe bhagnaṃ dānavāḥ pratiharṣitāḥ
03,170.037d*0856_10 vicukruśur mahārāja svareṇa mahatā tadā
03,170.037d*0856_11 abhagnaḥ kaiś cid apy eṣa pāṇḍavo raṇamūrdhani
03,170.037d*0856_12 asmābhiḥ samare bhagna ity evaṃ saṃghaśas tadā
03,170.038a tato 'haṃ devadevāya rudrāya praṇato raṇe
03,170.038b*0857_01 prayataḥ praṇato bhūtvā namaskṛtya mahātmane
03,170.038c svasti bhūtebhya ity uktvā mahāstraṃ samayojayam
03,170.038e yat tad raudram iti khyātaṃ sarvāmitravināśanam
03,170.038f*0858_01 ahaṃ pāśupataṃ divyaṃ sarvalokanamaskṛtam
03,170.039a tato 'paśyaṃ triśirasaṃ puruṣaṃ navalocanam
03,170.039c trimukhaṃ ṣaḍbhujaṃ dīptam arkajvalanamūrdhajam
03,170.039e lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan
03,170.039f*0859_01 bhaktānukampinaṃ devaṃ nāgayajñopavītinam
03,170.040a vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam
03,170.040c dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha
03,170.041a namaskṛtvā trinetrāya śarvāyāmitatejase
03,170.041c muktavān dānavendrāṇāṃ parābhāvāya bhārata
03,170.042a muktamātre tatas tasmin rūpāṇy āsan sahasraśaḥ
03,170.042c mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate
03,170.042e ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām
03,170.043a gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ
03,170.043c ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca
03,170.043d*0860_01 ṛkṣāśvameṣavaktrāṇām ulūkānāṃ tathaiva ca
03,170.043d*0860_02 mīnavāyasarūpāṇāṃ nānāvaktrapracāriṇām
03,170.043e śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ
03,170.043f*0861_01 śārdūlānāṃ varāhāṇāṃ śarabhāṇāṃ pravalgatām
03,170.044a gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca
03,170.044b*0862_01 vṛkṣāṇāṃ parvatānāṃ ca samudrāṇāṃ tathaiva ca
03,170.044b*0863_01 devānāṃ ca ṛṣīṇāṃ ca gandharvāṇāṃ ca sarvaśaḥ
03,170.044c piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām
03,170.045a guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca
03,170.045c jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca
03,170.046a mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām
03,170.046c tathaiva yātu dhānānāṃ gadāmudgaradhāriṇām
03,170.047a etaiś cānyaiś ca bahubhir nānārūpadharais tathā
03,170.047c sarvam āsīj jagad vyāptaṃ tasminn astre visarjite
03,170.048a triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ
03,170.048c anekarūpasaṃyuktair māṃsamedovasāśibhiḥ
03,170.048e abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ
03,170.049a arkajvalanatejobhir vajrāśanisamaprabhaiḥ
03,170.049c adrisāramayaiś cānyair bāṇair arividāraṇaiḥ
03,170.049e nyahanaṃ dānavān sarvān muhūrtenaiva bhārata
03,170.050a gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān
03,170.050c dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase
03,170.051a tathā raudrāstraniṣpiṣṭān divyābharaṇabhūṣitān
03,170.051c niśāmya paramaṃ harṣam agamad devasārathiḥ
03,170.052a tad asahyaṃ kṛtaṃ karma devair api durāsadam
03,170.052c dṛṣṭvā māṃ pūjayām āsa mātaliḥ śakrasārathiḥ
03,170.053a uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ
03,170.053b*0864_01 hatāṃs tān dānavān dṛṣṭvā mayā saṃkhye sahasraśaḥ
03,170.053c surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā
03,170.053e na hy etat saṃyuge kartum api śaktaḥ sureśvaraḥ
03,170.053f*0865_01 dhruvaṃ dhanaṃjaya prītas tvayi śakraḥ purārdana
03,170.054a surāsurair avadhyaṃ hi puram etat khagaṃ mahat
03,170.054c tvayā vimathitaṃ vīra svavīryāstratapobalāt
03,170.055a vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca
03,170.055c vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ
03,170.056a prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ
03,170.056b*0866_01 kurarya iva vāśantyo duḥkhitāś ca muhur muhuḥ
03,170.056c petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale
03,170.057a rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ
03,170.057c urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ
03,170.058a tac chokayuktam aśrīkaṃ duḥkhadainyasamāhatam
03,170.058c na babhau dānavapuraṃ hatatviṭkaṃ hateśvaram
03,170.059a gandharvanagarākāraṃ hatanāgam iva hradam
03,170.059c śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram
03,170.060a māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat
03,170.060c devarājasya bhavanaṃ kṛtakarmāṇam āhavāt
03,170.061a hiraṇyapuram ārujya nihatya ca mahāsurān
03,170.061c nivātakavacāṃś caiva tato 'haṃ śakram āgamam
03,170.062a mama karma ca devendraṃ mātalir vistareṇa tat
03,170.062c sarvaṃ viśrāvayām āsa yathā bhūtaṃ mahādyute
03,170.063a hiraṇyapuraghātaṃ ca māyānāṃ ca nivāraṇam
03,170.063c nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām
03,170.063d*0867_01 kālakeyavadhaṃ caiva adbhutaṃ romaharṣaṇam
03,170.064a tac chrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ
03,170.064c marudbhiḥ sahitaḥ śrīmān sādhu sādhv ity athābravīt
03,170.064d*0868_01 pariṣvajya ca māṃ premṇā mūrdhny upāghrāya sasmitam
03,170.065a tato māṃ devarājo vai samāśvāsya punaḥ punaḥ
03,170.065c abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ
03,170.066a atidevāsuraṃ karma kṛtam etat tvayā raṇe
03,170.066c gurvarthaś ca mahān pārtha kṛtaḥ śatrūn ghnatā mama
03,170.067a evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya
03,170.067c asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam
03,170.068a aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ
03,170.068c sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ
03,170.069a vasudhāṃ cāpi kaunteya tvadbāhubalanirjitām
03,170.069c pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ
03,171.001 arjuna uvāca
03,171.001a tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam
03,171.001c devarājo 'nugṛhyedaṃ kāle vacanam abravīt
03,171.002a divyāny astrāṇi sarvāṇi tvayi tiṣṭhanti bhārata
03,171.002c na tvābhibhavituṃ śakto mānuṣo bhuvi kaś cana
03,171.003a bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ
03,171.003c saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaśīm
03,171.004a idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ
03,171.004c abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm
03,171.005a devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam
03,171.005c divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha
03,171.006a tato divyāni vastrāṇi divyāny ābharaṇāni ca
03,171.006c prādāc chakro mamaitāni rucirāṇi bṛhanti ca
03,171.007a evaṃ saṃpūjitas tatra sukham asmy uṣito nṛpa
03,171.007c indrasya bhavane puṇye gandharvaśiśubhiḥ saha
03,171.008a tato mām abravīc chakraḥ prītimān amaraiḥ saha
03,171.008c samayo 'rjuna gantuṃ te bhrātaro hi smaranti te
03,171.009a evam indrasya bhavane pañca varṣāṇi bhārata
03,171.009c uṣitāni mayā rājan smaratā dyūtajaṃ kalim
03,171.010a tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam
03,171.010c gandhamādanam āsādya parvatasyāsya mūrdhani
03,171.011 yudhiṣṭhira uvāca
03,171.011a diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata
03,171.011c diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ
03,171.012a diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa
03,171.012c sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha
03,171.013a diṣṭyā ca lokapālais tvaṃ sameto bharatarṣabha
03,171.013c diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ
03,171.014a adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm
03,171.014b*0869_01 paśyāmi bhūmiṃ kaunteya tvayā me pratipāditām
03,171.014c manye ca dhṛtarāṣṭrasya putrān api vaśīkṛtān
03,171.015a tāni tv icchāmi te draṣṭuṃ divyāny astrāṇi bhārata
03,171.015c yais tathā vīryavantas te nivātakavacā hatā
03,171.015d*0870_01 mahābalā mahāmāyā ekena nihitā yudhi
03,171.016 arjuna uvāca
03,171.016a śvaḥ prabhāte bhavān draṣṭā divyāny astrāṇi sarvaśaḥ
03,171.016c nivātakavacā ghorā yair mayā vinipātitāḥ
03,171.017 vaiśaṃpāyana uvāca
03,171.017a evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ
03,171.017c bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha
03,172.001 vaiśaṃpāyana uvāca
03,172.001a tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ
03,172.001c utthāyāvaśyakāryāṇi kṛtavān bhratṛbhiḥ saha
03,172.002a tataḥ saṃcodayām āsa so 'rjunaṃ bhrātṛnandanam
03,172.002c darśayāstrāṇi kaunteya yair jitā dānavās tvayā
03,172.003a tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ
03,172.003c astrāṇi tāni divyāni darśayām āsa bhārata
03,172.004a yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ
03,172.004b*0871_01 namaskṛtya triṇetrāya vāsavāya ca pāṇḍavaḥ
03,172.004c girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam
03,172.004e pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ
03,172.005a tataḥ sudaṃśitas tena kavacena suvarcasā
03,172.005c dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam
03,172.006a śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ
03,172.006c astrāṇi tāni divyāni darśanāyopacakrame
03,172.007a atha prayokṣyamāṇena divyāny astrāṇi tena vai
03,172.007c samākrāntā mahī padbhyāṃ samakampata sadrumā
03,172.008a kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ
03,172.008c śailāś cāpi vyaśīryanta na vavau ca samīraṇaḥ
03,172.009a na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ
03,172.009c na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃ cana
03,172.010a antarbhūmigatā ye ca prāṇino janamejaya
03,172.010c pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan
03,172.011a vepamānāḥ prāñjalayas te sarve pihitānanāḥ
03,172.011c dahyamānās tadāstrais tair yācanti sma dhanaṃjayam
03,172.012a tato brahmarṣayaś caiva siddhāś caiva surarṣayaḥ
03,172.012c jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire
03,172.013a rājarṣayaś ca pravarās tathaiva ca divaukasaḥ
03,172.013c yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ
03,172.013d*0872_01 khecarāṇi ca bhūtāni sarvāṇy evāvatasthire
03,172.014a tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ
03,172.014c bhagavāṃś ca mahādevaḥ sagaṇo 'bhyāyayau tadā
03,172.015a tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ
03,172.015c abhitaḥ pāṇḍavāṃś citrair avacakre samantataḥ
03,172.016a jaguś ca gāthā vividhā gandharvāḥ suracoditāḥ
03,172.016c nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ
03,172.016d*0873_01 devatūryāṇy avādyanta ramyāṇi madhurāṇi ca
03,172.017a tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ
03,172.017c āgamyāha vacaḥ pārthaṃ śravaṇīyam idaṃ nṛpa
03,172.018a arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata
03,172.018c naitāni niradhiṣṭhāne prayujyante kadā cana
03,172.018d*0874_01 tato mahātmā sa viśuddhabuddhiḥ
03,172.018d*0874_02 saṃprārthayām āsa nagendravaryam
03,172.019a adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana
03,172.019c prayoge sumahān doṣo hy astrāṇāṃ kurunandana
03,172.020a etāni rakṣyamāṇāni dhanaṃjaya yathāgamam
03,172.020c balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ
03,172.021a arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava
03,172.021c bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kva cit
03,172.022a ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge
03,172.022c yojyamānāni pārthena dviṣatām avamardane
03,172.023a nivāryātha tataḥ pārthaṃ sarve devā yathāgatam
03,172.023c jagmur anye ca ye tatra samājagmur nararṣabha
03,172.024a teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ
03,172.024c tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā
03,173.001 janamejaya uvāca
03,173.001a tasmin kṛtāstre rathināṃ pradhāne; pratyāgate bhavanād vṛtrahantuḥ
03,173.001c ataḥ paraṃ kim akurvanta pārthāḥ; sametya śūreṇa dhanaṃjayena
03,173.002 vaiśaṃpāyana uvāca
03,173.002a vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendrasamena vīrāḥ
03,173.002c tasmiṃś ca śailapravare suramye; dhaneśvarākrīḍagatā vijahruḥ
03,173.003a veśmāni tāny apratimāni paśyan; krīḍāś ca nānādrumasaṃnikarṣāḥ
03,173.003c cacāra dhanvī bahudhā narendraḥ; so 'streṣu yattaḥ satataṃ kirīṭī
03,173.004a avāpya vāsaṃ naradevaputrāḥ; prasādajaṃ vaiśravaṇasya rājñaḥ
03,173.004c na prāṇināṃ te spṛhayanti rājañ; śivaś ca kālaḥ sa babhūva teṣām
03,173.005a sametya pārthena yathaikarātram; ūṣuḥ samās tatra tadā catasraḥ
03,173.005c pūrvāś ca ṣaṭ tā daśa pāṇḍavānāṃ; śivā babhūvur vasatāṃ vaneṣu
03,173.006a tato 'bravīd vāyusutas tarasvī; jiṣṇuś ca rājānam upopaviśya
03,173.006c yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṃ priyaṃ ca
03,173.007a tava pratijñāṃ kururāja satyāṃ; cikīrṣamāṇās tvadanu priyaṃ ca
03,173.007c tato 'nugacchāma vanāny apāsya; suyodhanaṃ sānucaraṃ nihantum
03,173.008a ekādaśaṃ varṣam idaṃ vasāmaḥ; suyodhanenāttasukhāḥ sukhārhāḥ
03,173.008c taṃ vañcayitvādhamabuddhiśīlam; ajñātavāsaṃ sukham āpnuyāmaḥ
03,173.009a tavājñayā pārthiva nirviśaṅkā; vihāya mānaṃ vicaran vanāni
03,173.009c samīpavāsena vilobhitās te; jñāsyanti nāsmān apakṛṣṭadeśān
03,173.010a saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ; narādhamaṃ taṃ sukham uddharema
03,173.010c niryātya vairaṃ saphalaṃ sapuṣpaṃ; tasmai narendrādhamapūruṣāya
03,173.011a suyodhanāyānucarair vṛtāya; tato mahīm āhara dharmarāja
03,173.011c svargopamaṃ śailam imaṃ caradbhiḥ; śakyo vihantuṃ naradeva śokaḥ
03,173.012a kīrtiś ca te bhārata puṇyagandhā; naśyeta lokeṣu carācareṣu
03,173.012c tat prāpya rājyaṃ kurupuṃgavānāṃ; śakyaṃ mahat prāptam atha kriyāś ca
03,173.013a idaṃ tu śakyaṃ satataṃ narendra; prāptuṃ tvayā yal labhase kuberāt
03,173.013c kuruṣva buddhiṃ dviṣatāṃ vadhāya; kṛtāgasāṃ bhārata nigrahe ca
03,173.014a tejas tavograṃ na saheta rājan; sametya sākṣād api vajrapāṇiḥ
03,173.014c na hi vyathāṃ jātu kariṣyatas tau; sametya devair api dharmarāja
03,173.015a tvadarthasiddhyartham abhipravṛttau; suparṇaketuś ca śineś ca naptā
03,173.015c yathaiva kṛṣṇo 'pratimo balena; tathaiva rājan sa śinipravīraḥ
03,173.016a tavārthasiddhyartham abhipravṛttau; yathaiva kṛṣṇaḥ saha yādavais taiḥ
03,173.016c tathaiva cāvāṃ naradevavarya; yamau ca vīrau kṛtinau prayoge
03,173.016e tvadarthayogaprabhavapradhānāḥ; samaṃ kariṣyāma parān sametya
03,173.017a tatas tad ājñāya mataṃ mahātmā; teṣāṃ sa dharmasya suto variṣṭhaḥ
03,173.017c pradakṣiṇaṃ vaiśravaṇādhivāsaṃ; cakāra dharmārthavid uttamaujaḥ
03,173.018a āmantrya veśmāni nadīḥ sarāṃsi; sarvāṇi rakṣāṃsi ca dharmarājaḥ
03,173.018c yathāgataṃ mārgam avekṣamāṇaḥ; punar giriṃ caiva nirīkṣamāṇaḥ
03,173.019a samāptakarmā sahitaḥ suhṛdbhir; jitvā sapatnān pratilabhya rājyam
03,173.019c śailendra bhūyas tapase dhṛtātmā; draṣṭā tavāsmīti matiṃ cakāra
03,173.020a vṛtaḥ sa sarvair anujair dvijaiś ca; tenaiva mārgeṇa patiḥ kurūṇām
03,173.020c uvāha cainān sagaṇāṃs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu
03,173.021a tān prasthitān prītimanā maharṣiḥ; piteva putrān anuśiṣya sarvān
03,173.021c sa lomaśaḥ prītamanā jagāma; divaukasāṃ puṇyatamaṃ nivāsam
03,173.022a tenānuśiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni
03,173.022c mahānti cānyāni sarāṃsi pārthāḥ; saṃpaśyamānāḥ prayayur narāgryāḥ
03,174.001 vaiśaṃpāyana uvāca
03,174.001a nagottamaṃ prasravaṇair upetaṃ; diśāṃ gajaiḥ kiṃnarapakṣibhiś ca
03,174.001c sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ; na prītir āsīd bharatarṣabhāṇām
03,174.002a tatas tu teṣāṃ punar eva harṣaḥ; kailāsam ālokya mahān babhūva
03,174.002c kuberakāntaṃ bharatarṣabhāṇāṃ; mahīdharaṃ vāridharaprakāśam
03,174.003a samucchrayān parvatasaṃnirodhān; goṣṭhān girīṇāṃ girisetumālāḥ
03,174.003c bahūn prapātāṃś ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra
03,174.004a tathaiva cānyāni mahāvanāni; mṛgadvijānekapasevitāni
03,174.004c ālokayanto 'bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ
03,174.005a vanāni ramyāṇi sarāṃsi nadyo; guhā girīṇāṃ girigahvarāṇi
03,174.005c ete nivāsāḥ satataṃ babhūvur; niśāniśaṃ prāpya nararṣabhāṇām
03,174.006a te durgavāsaṃ bahudhā niruṣya; vyatītya kailāsam acintyarūpam
03,174.006c āsedur atyarthamanoramaṃ vai; tam āśramāgryaṃ vṛṣaparvaṇas te
03,174.007a sametya rājñā vṛṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ
03,174.007c śaśaṃsire vistaraśaḥ pravāsaṃ; śivaṃ yathāvad vṛṣaparvaṇas te
03,174.008a sukhoṣitās tatra ta ekarātraṃ; puṇyāśrame devamaharṣijuṣṭe
03,174.008c abhyāyayus te badarīṃ viśālāṃ; sukhena vīrāḥ punar eva vāsam
03,174.009a ūṣus tatas tatra mahānubhāvā; nārāyaṇasthānagatā narāgryāḥ
03,174.009c kuberakāntāṃ nalinīṃ viśokāḥ; saṃpaśyamānāḥ surasiddhajuṣṭām
03,174.010a tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ
03,174.010c te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva
03,174.011a tataḥ krameṇopayayur nṛvīrā; yathāgatenaiva pathā samagrāḥ
03,174.011c vihṛtya māsaṃ sukhino badaryāṃ; kirātarājño viṣayaṃ subāhoḥ
03,174.012a cīnāṃs tukhārān daradān sadārvān; deśān kuṇindasya ca bhūriratnān
03,174.012c atītya durgaṃ himavatpradeśaṃ; puraṃ subāhor dadṛśur nṛvīrāḥ
03,174.013a śrutvā ca tān pārthivaputrapautrān; prāptān subāhur viṣaye samagrān
03,174.013c pratyudyayau prītiyutaḥ sa rājā; taṃ cābhyanandan vṛṣabhāḥ kurūṇām
03,174.014a sametya rājñā tu subāhunā te; sūtair viśokapramukhaiś ca sarvaiḥ
03,174.014c sahendrasenaiḥ paricārakaiś ca; paurogavair ye ca mahānasasthāḥ
03,174.015a sukhoṣitās tatra ta ekarātraṃ; sūtān upādāya rathāṃś ca sarvān
03,174.015c ghaṭotkacaṃ sānucaraṃ visṛjya; tato 'bhyayur yāmunam adrirājam
03,174.016a tasmin girau prasravaṇopapanne; himottarīyāruṇapāṇḍusānau
03,174.016c viśākhayūpaṃ samupetya cakrus; tadā nivāsaṃ puruṣapravīrāḥ
03,174.017a varāhanānāmṛgapakṣijuṣṭaṃ; mahad vanaṃ caitrarathaprakāśam
03,174.017c śivena yātvā mṛgayāpradhānāḥ; saṃvatsaraṃ tatra vane vijahruḥ
03,174.018a tatrāsasādātibalaṃ bhujaṃgaṃ; kṣudhārditaṃ mṛtyum ivograrūpam
03,174.018c vṛkodaraḥ parvatakandarāyāṃ; viṣādamohavyathitāntarātmā
03,174.019a dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
03,174.019c amokṣayad yas tam anantatejā; grāheṇa saṃveṣṭitasarvagātram
03,174.020a te dvādaśaṃ varṣam athopayāntaṃ; vane vihartuṃ kuravaḥ pratītāḥ
03,174.020c tasmād vanāc caitrarathaprakāśāc; chriyā jvalantas tapasā ca yuktāḥ
03,174.021a tataś ca yātvā marudhanvapārśvaṃ; sadā dhanurvedaratipradhānāḥ
03,174.021c sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṃ pratīyuḥ
03,174.022a samīkṣya tān dvaitavane niviṣṭān; nivāsinas tatra tato 'bhijagmuḥ
03,174.022c tapodamācārasamādhiyuktās; tṛṇodapātrāharaṇāśmakuṭṭāḥ
03,174.023a plakṣākṣarauhītakavetasāś ca; snuhā badaryaḥ khadirāḥ śirīṣāḥ
03,174.023c bilveṅgudāḥ pīluśamīkarīrāḥ; sarasvatītīraruhā babhūvuḥ
03,174.024a tāṃ yakṣagandharvamaharṣikāntām; āyāgabhūtām iva devatānām
03,174.024c sarasvatīṃ prītiyutāś carantaḥ; sukhaṃ vijahrur naradevaputrāḥ
03,175.001 janamejaya uvāca
03,175.001a kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ
03,175.001c bhayam āhārayat tīvraṃ tasmād ajagarān mune
03,175.002a paulastyaṃ yo ''hvayad yuddhe dhanadaṃ baladarpitaḥ
03,175.002c nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām
03,175.003a taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam
03,175.003c etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
03,175.004 vaiśaṃpāyana uvāca
03,175.004a bahvāścarye vane teṣāṃ vasatām ugradhanvinām
03,175.004c prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ
03,175.005a yadṛcchayā dhanuṣpāṇir baddhakhaḍgo vṛkodaraḥ
03,175.005c dadarśa tad vanaṃ ramyaṃ devagandharvasevitam
03,175.006a sa dadarśa śubhān deśān girer himavatas tadā
03,175.006c devarṣisiddhacaritān apsarogaṇasevitān
03,175.007a cakoraiś cakravākaiś ca pakṣibhir jīvajīvakaiḥ
03,175.007c kokilair bhṛṅgarājaiś ca tatra tatra vināditān
03,175.008a nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ
03,175.008c upetān bahulacchāyair manonayananandanaiḥ
03,175.009a sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ
03,175.009c salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ
03,175.010a vanāni devadārūṇāṃ meghānām iva vāgurāḥ
03,175.010c haricandanamiśrāṇi tuṅgakālīyakāny api
03,175.011a mṛgayāṃ paridhāvan sa sameṣu marudhanvasu
03,175.011c vidhyan mṛgāñ śaraiḥ śuddhaiś cacāra sumahābalaḥ
03,175.011d@018_0001 bhīmasenas tu vikhyāto mahāntaṃ daṃṣṭriṇaṃ balāt
03,175.011d@018_0002 nighnan nāgaśataprāṇo vane tasmin mahābhujaḥ
03,175.011d@018_0003 mṛgāṇāṃ savarāhāṇāṃ mahiṣāṇāṃ mahābhujaḥ
03,175.011d@018_0004 vinighnaṃs tatra tatraiva bhīmo bhīmaparākramaḥ
03,175.011d@018_0005 sa mātaṅgaśataprāṇo manuṣyaśatavāraṇaḥ
03,175.011d@018_0006 siṃhaśārdūlavikrānto vane tasmin mahābalaḥ
03,175.011d@018_0007 vṛkṣān utpāṭayām āsa tarasā vai babhañja ca
03,175.011d@018_0008 pṛthivyāś ca pradeśān vai nādayaṃs tu vanāni ca
03,175.011d@018_0009 parvatāgrāṇi vai mṛdnan nādayānaś ca vijvaraḥ
03,175.011d@018_0010 prakṣipan pādapāṃś cāpi nādenāpūrayan mahīm
03,175.011d@018_0011 vegena nyapatad bhīmo nirbhayaś ca punaḥ punaḥ
03,175.011d@018_0012 āsphoṭayan kṣveḍayaṃś ca talatālāṃś ca vādayan
03,175.011d@018_0013 cirasaṃbaddhadarpas tu bhīmaseno vane tadā
03,175.011d@018_0014 gajendrāś ca mahāsattvā mṛgendrāś ca mahābalāḥ
03,175.011d@018_0015 bhīmasenasya nādena vyamuñcanta guhā bhayāt
03,175.011d@018_0016 kva cit pradhāvaṃs tiṣṭhaṃś ca kva cic copaviśaṃs tathā
03,175.011d@018_0017 mṛgaprepsur mahāraudre vane carati nirbhayaḥ
03,175.011d@018_0018 sa tatra manujavyāghro vane vanacaropamaḥ
03,175.011d@018_0019 padbhyām abhisamāpede bhīmaseno mahābalaḥ
03,175.011d@018_0020 sa praviṣṭo mahāraṇye nādān nadati cādbhutān
03,175.011d@018_0021 trāsayan sarvabhūtāni mahāsattvaparākramaḥ
03,175.011d@018_0022 tato bhīmasya śabdena bhītāḥ sarpā guhāśayāḥ
03,175.011d@018_0023 atikrāntās tu vegena jagāmānusṛtaḥ śanaiḥ
03,175.011d@018_0024 tato 'maravaraprakhyo bhīmaseno mahābalaḥ
03,175.012a sa dadarśa mahākāyaṃ bhujaṅgaṃ lomaharṣaṇam
03,175.012c giridurge samāpannaṃ kāyenāvṛtya kandaram
03,175.013a parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ
03,175.013c citrāṅgam ajinaiś citrair haridrāsadṛśacchavim
03,175.014a guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā
03,175.014c dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ
03,175.015a trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam
03,175.015c niḥśvāsakṣveḍanādena bhartsayantam iva sthitam
03,175.016a sa bhīmaṃ sahasābhyetya pṛdākuḥ kṣudhito bhṛśam
03,175.016c jagrāhājagaro grāho bhujayor ubhayor balāt
03,175.017a tena saṃspṛṣṭamātrasya bhimasenasya vai tadā
03,175.017c saṃjñā mumoha sahasā varadānena tasya ha
03,175.018a daśa nāgasahasrāṇi dhārayanti hi yad balam
03,175.018c tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ
03,175.019a sa tejasvī tathā tena bhujagena vaśīkṛtaḥ
03,175.019c visphurañ śanakair bhīmo na śaśāka viceṣṭitum
03,175.020a nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ
03,175.020c gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ
03,175.021a sa hi prayatnam akarot tīvram ātmavimokṣaṇe
03,175.021c na cainam aśakad vīraḥ kathaṃ cit pratibādhitum
03,176.001 vaiśaṃpāyana uvāca
03,176.001a sa bhīmasenas tejasvī tathā sarpavaśaṃ gataḥ
03,176.001c cintayām āsa sarpasya vīryam atyadbhutaṃ mahat
03,176.002a uvāca ca mahāsarpaṃ kāmayā brūhi pannaga
03,176.002c kas tvaṃ bho bhujagaśreṣṭha kiṃ mayā ca kariṣyasi
03,176.003a pāṇḍavo bhimaseno 'haṃ dharmarājād anantaraḥ
03,176.003c nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam
03,176.004a siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā
03,176.004c samāgatāś ca bahuśo nihatāś ca mayā mṛdhe
03,176.005a dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ
03,176.005c bhujavegam aśaktā me soḍhuṃ pannagasattama
03,176.006a kiṃ nu vidyābalaṃ kiṃ vā varadānam atho tava
03,176.006c udyogam api kurvāṇo vaśago 'smi kṛtas tvayā
03,176.007a asatyo vikramo nṝṇām iti me niścitā matiḥ
03,176.007c yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat
03,176.008a ity evaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam
03,176.008c bhogena mahatā sarpaḥ samantāt paryaveṣṭayat
03,176.009a nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā
03,176.009c vimucyāsya bhujau pīnāv idaṃ vacanam abravīt
03,176.010a diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja
03,176.010c diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām
03,176.011a yathā tv idaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama
03,176.011c tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama
03,176.012a imām avasthāṃ saṃprāpto hy ahaṃ kopān manīṣiṇām
03,176.012c śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat
03,176.013a nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ
03,176.013c tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ
03,176.013d*0875_01 tapobhiḥ kratubhiś caiva vidyayābhijanena ca
03,176.013d*0875_02 trailokyaiśvaryam atulaṃ prāptaṃ me vikrameṇa ca
03,176.013d*0875_03 atha sarvanṛponmāthī mado māṃ samupāviśat
03,176.013d*0875_04 sahasraṃ munimukhyānām uvāha śibikāṃ mama
03,176.013d*0875_05 tato vibhraṃśitaś cāham agastyena mahātmanā
03,176.013d*0875_06 imām avasthāṃ saṃprāptaḥ paśya daivam idaṃ mama
03,176.013d*0875_07 na daivaṃ prajñayā tāta na balotsāhaśaktibhiḥ
03,176.013d*0875_08 na sahāyabalaiś cāpi kaś cid apy ativartate
03,176.013d*0875_09 atha prajñā ca śauryaṃ ca saṃpadaḥ kāraṇaṃ bhavet
03,176.013d*0875_10 prajñāvatāṃ ca śūrāṇāṃ na kadā cid asaṃpadaḥ
03,176.013d*0875_11 yathā prājñāś ca śūrāś ca dṛśyante duḥkhajīvinaḥ
03,176.013d*0875_12 bhīrumūrkhāś ca sukhinas tasmād daivaṃ hi kāraṇam
03,176.014a so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca
03,176.014c imām avasthām āpannaḥ paśya daivam idaṃ mama
03,176.014d*0876_01 patito hi vimānāgryāt sa muniḥ prārthito mayā
03,176.014d*0876_02 kuru śāpāntam ity evaṃ provācedaṃ dayānvitaḥ
03,176.014d*0876_03 yas tu te vyāhṛtān praśnān prativakṣyati dharmataḥ
03,176.014d*0876_04 sa tvāṃ mokṣayitā śāpāt kasmiṃś cit kālaparyaye
03,176.014d*0876_05 na ca te matprasādena smṛtibhraṃśo bhaviṣyati
03,176.014d*0876_06 balavān api jantus te gṛhīto vaśyam eṣyati
03,176.015a tvāṃ ced avadhyam āyāntam atīva priyadarśanam
03,176.015c aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam
03,176.016a na hi me mucyate kaś cit kathaṃ cid grahaṇaṃ gataḥ
03,176.016c gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama
03,176.017a nāsi kevalasarpeṇa tiryagyoniṣu vartatā
03,176.017c gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama
03,176.018a patatā hi vimānāgrān mayā śakrāsanād drutam
03,176.018c kuru śāpāntam ity ukto bhagavān munisattamaḥ
03,176.019a sa mām uvāca tejasvī kṛpayābhipariplutaḥ
03,176.019b*0877_01 yas tvayā veṣṭito rājan moham eti mahābalaḥ
03,176.019c mokṣas te bhavitā rājan kasmāc cit kālaparyayāt
03,176.020a tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ
03,176.020c smārtam asti purāṇaṃ me yathaivādhigataṃ tathā
03,176.021a yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit
03,176.021c sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ
03,176.022a gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ
03,176.022c sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati
03,176.023a iti cāpy aham aśrauṣaṃ vacas teṣāṃ dayāvatām
03,176.023c mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ
03,176.024a so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau
03,176.024c sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute
03,176.025a tam uvāca mahābāhur bhīmaseno bhujaṃgamam
03,176.025c na te kupye mahāsarpa na cātmānaṃ vigarhaye
03,176.026a yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ
03,176.026c āgame yadi vāpāye na tatra glapayen manaḥ
03,176.027a daivaṃ puruṣakāreṇa ko nivartitum arhati
03,176.027c daivam eva paraṃ manye puruṣārtho nirarthakaḥ
03,176.028a paśya daivopaghātād dhi bhujavīryavyapāśrayam
03,176.028c imām avasthāṃ saṃprāptam animittam ihādya mām
03,176.029a kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam
03,176.029c yathā tu vipine nyastān bhrātṝn rājyaparicyutān
03,176.030a himavāṃś ca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ
03,176.030c māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ
03,176.031a vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ
03,176.031c dharmaśīlā mayā te hi bādhyante rājyagṛddhinā
03,176.032a atha vā nārjuno dhīmān viṣādam upayāsyati
03,176.032c sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ
03,176.033a samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ
03,176.033c devarājam api sthānāt pracyāvayitum ojasā
03,176.034a kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūtadevinam
03,176.034c vidviṣṭaṃ sarvalokasya dambhalobhaparāyaṇam
03,176.035a mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm
03,176.035c yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ
03,176.036a kathaṃ nu tasyānāthāyā madvināśād bhujaṃgama
03,176.036c aphalās te bhaviṣyanti mayi sarve manorathāḥ
03,176.037a nakulaḥ sahadevaś ca yamajau guruvartinau
03,176.037c madbāhubalasaṃstabdhau nityaṃ puruṣamāninau
03,176.038a nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau
03,176.038c madvināśāt paridyūnāv iti me vartate matiḥ
03,176.039a evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ
03,176.039c bhujaṃgabhogasaṃruddho nāśakac ca viceṣṭitum
03,176.040a yudhiṣṭhiras tu kaunteya babhūvāsvasthacetanaḥ
03,176.040c aniṣṭadarśanān ghorān utpātān paricintayan
03,176.041a dāruṇaṃ hy aśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā
03,176.041c dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha
03,176.042a ekapakṣākṣicaraṇā vartikā ghoradarśanā
03,176.042c rudhiraṃ vamantī dadṛśe pratyādityam apasvarā
03,176.043a pravavāv anilo rūkṣaś caṇḍaḥ śarkarakarṣaṇaḥ
03,176.043c apasavyāni sarvāṇi mṛgapakṣirutāni ca
03,176.044a pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati
03,176.044c muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā
03,176.045a hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate
03,176.045c savyasyākṣṇo vikāraś cāpy aniṣṭaḥ samapadyata
03,176.046a sa dharmarājo medhāvī śaṅkamāno mahad bhayam
03,176.046c draupadīṃ paripapraccha kva bhīma iti bhārata
03,176.047a śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram
03,176.047b*0878_01 kathayām āsa tat sarvaṃ mṛgān hantum ito gatam
03,176.047b*0878_02 tac chrutvā tvarito rājā bhṛśam udvignamānasaḥ
03,176.047c sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ
03,176.048a draupadyā rakṣaṇaṃ kāryam ity uvāca dhanaṃjayam
03,176.048c nakulaṃ sahadevaṃ ca vyādideśa dvijān prati
03,176.049a sa tasya padam unnīya tasmād evāśramāt prabhuḥ
03,176.049b*0879_01 mṛgayām āsa kaunteya bhīmasenaṃ mahāvane
03,176.049b*0879_02 sa prācīṃ diśam āsthāya mahato gajayūthapān
03,176.049c dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām
03,176.049d*0880_01 tato mṛgasahasrāṇi mṛgendrāṇāṃ śatāni ca
03,176.049d*0880_02 patitāni vane dṛṣṭvā mārgaṃ tasyāviśan nṛpaḥ
03,176.050a dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ
03,176.050c ūruvātavinirbhagnān drumān vyāvarjitān pathi
03,176.051a sa gatvā tais tadā cihnair dadarśa girigahvare
03,176.051b*0881_01 rūkṣamārutabhūyiṣṭhe niṣpatradrumasaṃkaṭe
03,176.051b*0881_02 īriṇe nirjale deśe kaṇṭakidrumasaṃkule
03,176.051b*0881_03 aśmasthāṇukṣupākīrṇe sudurge viṣamotkaṭe
03,176.051c gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā
03,177.001 vaiśaṃpāyana uvāca
03,177.001a yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam
03,177.001c dayitaṃ bhrātaraṃ vīram idaṃ vacanam abravīt
03,177.002a kuntīmātaḥ katham imām āpadaṃ tvam avāptavān
03,177.002c kaś cāyaṃ parvatābhogapratimaḥ pannagottamaḥ
03,177.003a sa dharmarājam ālakṣya bhrātā bhrātaram agrajam
03,177.003c kathayām āsa tat sarvaṃ grahaṇādi viceṣṭitam
03,177.003d*0882_00 bhīma uvāca
03,177.003d*0882_01 ayam ārya mahāsattvo bhakṣārthaṃ māṃ gṛhītavān
03,177.003d*0882_02 nahuṣo nāma rājarṣiḥ prāṇavān iva saṃsthitaḥ
03,177.003d*0882_02 yudhiṣṭhira uvāca
03,177.003d*0882_03 mucyatām ayam āyuṣman bhrātā me 'mitavikramaḥ
03,177.003d*0882_04 sarpa uvāca
03,177.003d*0882_04 vayam āhāramanyaṃ te dāsyāmaḥ kṣunnivāraṇam
03,177.003d*0882_05 āhāro rājaputro 'yaṃ mayā prāpto mukhāgataḥ
03,177.003d*0882_06 gamyatāṃ neha sthātavyaṃ śvo bhavān api me bhavet
03,177.003d*0882_07 vratam etan mahābāho viṣayaṃ mama yo vrajet
03,177.003d*0882_08 sa me bhakṣo bhavet tāta tvaṃ cāpi viṣaye mama
03,177.003d*0882_09 cireṇādya mayāhāraḥ prāpto 'yam anujas tava
03,177.003d*0882_10 nāham enaṃ vimokṣyāmi na cānyam abhikāṅkṣaye
03,177.004 yudhiṣṭhira uvāca
03,177.004a devo vā yadi vā daitya urago vā bhavān yadi
03,177.004c satyaṃ sarpa vaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ
03,177.004d*0883_01 kimarthaṃ ca tvayā grasto bhīmaseno bhujaṃgama
03,177.005a kim āhṛtya viditvā vā prītis te syād bhujaṃgama
03,177.005c kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam
03,177.006 sarpa uvāca
03,177.006a nahuṣo nāma rājāham āsaṃ pūrvas tavānagha
03,177.006c prathitaḥ pañcamaḥ somād āyoḥ putro narādhipa
03,177.007a kratubhis tapasā caiva svādhyāyena damena ca
03,177.007c trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca
03,177.008a tad aiśvaryaṃ samāsādya darpo mām agamat tadā
03,177.008c sahasraṃ hi dvijātīnām uvāha śibikāṃ mama
03,177.009a aiśvaryamadamatto 'ham avamanya tato dvijān
03,177.009c imām agastyena daśām ānītaḥ pṛthivīpate
03,177.010a na tu mām ajahāt prajñā yāvad adyeti pāṇḍava
03,177.010c tasyaivānugrahād rājann agastyasya mahātmanaḥ
03,177.011a ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava
03,177.011c nāham enaṃ vimokṣyāmi na cānyam abhikāmaye
03,177.012a praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cen mama
03,177.012c atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram
03,177.013 yudhiṣṭhira uvāca
03,177.013a brūhi sarpa yathākāmaṃ prativakṣyāmi te vacaḥ
03,177.013c api cec chaknuyāṃ prītim āhartuṃ te bhujaṃgama
03,177.014a vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam
03,177.014b*0884_01 brūhi yat te mayā vācyaṃ tattvaṃ dharmabhṛtāṃ vara
03,177.014c sarparāja tataḥ śrutvā prativakṣyāmi te vacaḥ
03,177.014d@019_0000 sarpa uvāca
03,177.014d@019_0001 dharmaṃ sarve praśaṃsanti devā brahmarṣayas tathā
03,177.014d@019_0002 tasmāt samāsato dharmaṃ kathayasva mamānagha
03,177.014d@019_0002 yudhiṣṭhira uvāca
03,177.014d@019_0003 satyaṃ damas tapaḥ śaucaṃ saṃtoṣo hrīḥ kṣamārjavam
03,177.014d@019_0004 sarpa uvāca
03,177.014d@019_0004 jñānaṃ śamo dayā dhyānam eṣa dharmaḥ sanātanaḥ
03,177.014d@019_0005 kiṃ satyaṃ procyate rājan ko damaḥ saṃprakīrtitaḥ
03,177.014d@019_0006 yudhiṣṭhira uvāca
03,177.014d@019_0006 tapaso lakṣaṇaṃ kiṃ syāt kiṃ tac chaucam udāhṛtam
03,177.014d@019_0007 satyaṃ bhūtahitaṃ proktaṃ manaso damanaṃ damaḥ
03,177.014d@019_0008 tapaḥ svadharmavartitvaṃ śaucaṃ saṃkaravarjanam
03,177.014d@019_0008 sarpa uvāca
03,177.014d@019_0009 saṃtoṣaḥ kaḥ paraḥ proktaḥ kā ca hrīḥ parikīrtitā
03,177.014d@019_0010 yudhiṣṭhira uvāca
03,177.014d@019_0010 kṣamā ca kā parā proktā kiṃ cārjavam udāhṛtam
03,177.014d@019_0011 saṃtoṣo viṣayatyāgo hrīr akāryanivartanam
03,177.014d@019_0012 sarpa uvāca
03,177.014d@019_0012 kṣamā dvaṃdvasahiṣṇutvam ārjavaṃ samacittatā
03,177.014d@019_0013 kiṃ jñānaṃ procyate rājan kaḥ śamaś ca prakīrtitaḥ
03,177.014d@019_0014 dayā ca kā parā proktā kiṃ ca dhyānam udāhṛtam
03,177.014d@019_0014 yudhiṣṭhira uvāca
03,177.014d@019_0015 jñānaṃ tattvārthasaṃbodhaḥ śamaś cittapraśāntatā
03,177.014d@019_0016 sarpa uvāca
03,177.014d@019_0016 dayā bhūtahitaiṣitvaṃ dhyānaṃ nirviṣayaṃ manaḥ
03,177.014d@019_0017 kaḥ śatrur durjayaḥ puṃsāṃ kaś ca vyādhir anantakaḥ
03,177.014d@019_0018 yudhiṣṭhira uvāca
03,177.014d@019_0018 kīdṛśaś ca smṛtaḥ sādhur asādhuḥ kīdṛśaḥ smṛtaḥ
03,177.014d@019_0019 krodhas tu durjayaḥ śatrur lobho vyādhir anantakaḥ
03,177.014d@019_0020 sarvabhūtahitaḥ sādhur asādhur nirdayaḥ smṛtaḥ
03,177.014d@019_0020 sarpa uvāca
03,177.014d@019_0021 ko mohaḥ procyate rājan kaś ca mānaḥ prakīrtitaḥ
03,177.014d@019_0022 yudhiṣṭhira uvāca
03,177.014d@019_0022 kim ālasyaṃ ca vijñeyaṃ kaś ca śoka ihocyate
03,177.014d@019_0023 moho dharmavimūḍhatvaṃ mānas tv ātmābhimānitā
03,177.014d@019_0024 sarpa uvāca
03,177.014d@019_0024 dharmaniṣkriyatālasyaṃ śokas tv ajñānam ucyate
03,177.014d@019_0025 kiṃ sthairyaṃ munibhiḥ proktaṃ kiṃ tad dhairyam udāhṛtam
03,177.014d@019_0026 snānaṃ ca kiṃ paraṃ proktaṃ kiṃ tad dānam ihocyate
03,177.014d@019_0026 yudhiṣṭhira uvāca
03,177.014d@019_0027 svadharme sthiratā sthairyaṃ dhairyam indriyanigrahaḥ
03,177.014d@019_0028 sarpa uvāca
03,177.014d@019_0028 snānaṃ manomalatyāgo dānaṃ tv abhayadakṣiṇā
03,177.014d@019_0029 kaḥ paṇḍitaḥ pumāñ jñeyaḥ kaś ca mūrkho janeśvara
03,177.014d@019_0030 yudhiṣṭhira uvāca
03,177.014d@019_0030 saṃsārahetuḥ kaś cāsya hṛttāpaḥ kaḥ paras tathā
03,177.014d@019_0031 dharmātmā paṇḍito jñeyo nāstiko mūrkha ucyate
03,177.014d@019_0032 kāmaḥ saṃsārahetuś ca hṛttāpo matsaraḥ paraḥ
03,177.014d@019_0032 sarpa uvāca
03,177.014d@019_0033 ko 'haṃkāra iti proktaḥ kaś cid dambho janeśvara
03,177.014d@019_0034 yudhiṣṭhira uvāca
03,177.014d@019_0034 abhyasūyā ca kā proktā kiṃ tat paiśunyam ucyate
03,177.014d@019_0035 mohajñānam ahaṃkāro dambho dharmadhvajocchrayaḥ
03,177.014d@019_0036 sarpa uvāca
03,177.014d@019_0036 dharmadveṣo hy asūyā ca paiśunyaṃ paradūṣaṇam
03,177.014d@019_0037 dharmaś cārthaś ca kāmaś ca parasparavirodhinaḥ
03,177.014d@019_0038 teṣāṃ nityavirodhitvāt kva nu syāt saṃgataṃ nṛpa
03,177.014d@019_0038 yudhiṣṭhira uvāca
03,177.014d@019_0039 saṃtuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca
03,177.014d@019_0040 yasminn etat kule nityaṃ kalyāṇaṃ tatra vai dhruvam
03,177.014d@019_0041 yadā bhartā ca bhāryā ca parasparavaśānugau
03,177.014d@019_0042 sarpa uvāca
03,177.014d@019_0042 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ
03,177.014d@019_0043 jātyā kulena vṛttena svādhyāyena śrutena ca
03,177.014d@019_0044 brāhmaṇyaṃ kena bhavati prabrūhy etad viniścayam
03,177.014d@019_0044 yudhiṣṭhira uvāca
03,177.014d@019_0045 na jātir na kulaṃ tāta na svādhyāyaḥ śrutaṃ na ca
03,177.014d@019_0046 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam
03,177.014d@019_0047 aneke munayas tāta tiryagyonisamāśritāḥ
03,177.014d@019_0048 svadharmācāraniratā brahmalokam ito gatāḥ
03,177.014d@019_0049 bahunā kim adhītena naṭasyeva durātmanaḥ
03,177.014d@019_0050 tenādhītaṃ śrutaṃ tena yo vṛttam anutiṣṭhati
03,177.014d@019_0051 kapālasthaṃ yathā toyaṃ śvadṛtau ca yathā payaḥ
03,177.014d@019_0052 duṣṭaṃ syāt sthānadoṣeṇa vṛttahīne tathā śrutam
03,177.014d@019_0053 vṛttaṃ yatnena rakṣyaṃ syād vittam eti ca yāti ca
03,177.014d@019_0054 akṣīṇo vittataḥ kṣīṇo vṛttatas tu hato hataḥ
03,177.014d@019_0055 kiṃ kulenopadiṣṭena vipulena durātmanaḥ
03,177.014d@019_0056 kṛmayaḥ kiṃ na jāyante kusumeṣu sugandhiṣu
03,177.014d@019_0057 tasmād viddhi mahārāja vṛttaṃ brāhmaṇalakṣaṇam
03,177.014d@019_0058 caturvedo 'pi durvṛttaḥ śūdrāt pāpataraḥ smṛtaḥ
03,177.014d@019_0059 yo 'gnihotraparo dāntaḥ saṃtoṣaniyataḥ śuciḥ
03,177.014d@019_0060 tapaḥsvādhyāyaśīlaś ca taṃ devā brāhmaṇaṃ viduḥ
03,177.014d@019_0061 sarvadvaṃdvasaho dhīraḥ sarvasaṅgavivarjitaḥ
03,177.014d@019_0062 sarvabhūtahito maitras taṃ devā brāhmaṇaṃ viduḥ
03,177.014d@019_0063 yena kena cid ācchanno yena kena cid āsitaḥ
03,177.014d@019_0064 yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ
03,177.014d@019_0065 yo 'her iva gaṇād bhīto sanmānān maraṇād iva
03,177.014d@019_0066 kuṇapād iva ca strībhyas taṃ devā brāhmaṇaṃ viduḥ
03,177.015 sarpa uvāca
03,177.015a brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira
03,177.015c bravīhy atimatiṃ tvāṃ hi vākyair anumimīmahe
03,177.016 yudhiṣṭhira uvāca
03,177.016a satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā
03,177.016c dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ
03,177.016d*0885_01 pareṣāṃ ca guṇānveṣī satataṃ puruṣarṣabha
03,177.016d*0885_02 sato 'pi doṣān rājendra na gṛhṇāti kadā cana
03,177.016d*0885_03 dīnānukampī satataṃ satataṃ sādhuvatsalaḥ
03,177.016d*0885_04 sarpa uvāca
03,177.016d*0885_04 nityaṃ dānarataś caiva taṃ devā brāhmaṇaṃ viduḥ
03,177.016d*0885_05 yatnena brūhi rājendra kaḥ kālaḥ śrāddhadānayoḥ
03,177.016d*0885_06 yudhiṣṭhira uvāca
03,177.016d*0885_06 praśnaṃ praśnavidāṃ śreṣṭha sarvavit tvaṃ mato 'si me
03,177.016d*0885_07 yatra vai brāhmaṇaṃ paśyec chrotriyaṃ dhyānatatparam
03,177.016d*0885_08 sarpa uvāca
03,177.016d*0885_08 dhanaṃ manyed viśiṣṭaṃ tu sa kālaḥ śrāddhadānayoḥ
03,177.016d*0885_09 kiṃ vedyaṃ paramaṃ rājañ śaṃsa me tvaṃ yudhiṣṭhira
03,177.016d*0885_10 sarvajño 'si mahābāho vākyair anumimīmahe
03,177.017a vedyaṃ sarpa paraṃ brahma nirduḥkham asukhaṃ ca yat
03,177.017c yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam
03,177.018 sarpa uvāca
03,177.018a cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha
03,177.018c śūdreṣv api ca satyaṃ ca dānam akrodha eva ca
03,177.018e ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira
03,177.019a vedyaṃ yac cāttha nirduḥkham asukhaṃ ca narādhipa
03,177.019c tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye
03,177.019d*0886_01 tāṃś ca sarvān aśeṣeṇa kathayasva narādhipa
03,177.020 yudhiṣṭhira uvāca
03,177.020a śūdre caitad bhavel lakṣyaṃ dvije tac ca na vidyate
03,177.020c na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ
03,177.021a yatraital lakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ
03,177.021c yatraitan na bhavet sarpa taṃ śūdram iti nirdiśet
03,177.022a yat punar bhavatā proktaṃ na vedyaṃ vidyateti ha
03,177.022c tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api
03,177.023a evam etan mataṃ sarpa tābhyāṃ hīnaṃ na vidyate
03,177.023c yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā
03,177.024a evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kva cit
03,177.024c eṣā mama matiḥ sarpa yathā vā manyate bhavān
03,177.025 sarpa uvāca
03,177.025a yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ
03,177.025c vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate
03,177.026 yudhiṣṭhira uvāca
03,177.026a jātir atra mahāsarpa manuṣyatve mahāmate
03,177.026c saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ
03,177.027a sarve sarvāsv apatyāni janayanti yadā narāḥ
03,177.027c vāṅ maithunam atho janma maraṇaṃ ca samaṃ nṛṇām
03,177.028a idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ity api
03,177.028c tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ
03,177.029a prāṅ nābhivardhanāt puṃso jātakarma vidhīyate
03,177.029b*0887_01 tatas tu nāmakaraṇaṃ tataś caulaṃ vidhīyate
03,177.029b*0887_02 tatopanayanaṃ proktaṃ dvijātīnāṃ yathāvidhi
03,177.029c tatrāsya mātā sāvitrī pitā tv ācārya ucyate
03,177.030a vṛttyā śūdrasamo hy eṣa yāvad vede na jāyate
03,177.030c asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt
03,177.031a kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate
03,177.031c saṃkaras tatra nāgendra balavān prasamīkṣitaḥ
03,177.032a yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate
03,177.032c taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama
03,177.033 sarpa uvāca
03,177.033a śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira
03,177.033c bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram
03,178.001 yudhiṣṭhira uvāca
03,178.001a bhavān etādṛśo loke vedavedāṅgapāragaḥ
03,178.001c brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā
03,178.002 sarpa uvāca
03,178.002a pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata
03,178.002c ahiṃsānirataḥ svargaṃ gacched iti matir mama
03,178.003 yudhiṣṭhira uvāca
03,178.003a dānād vā sarpa satyād vā kim ato guru dṛśyate
03,178.003c ahiṃsāpriyayoś caiva gurulāghavam ucyatām
03,178.004 sarpa uvāca
03,178.004a dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca
03,178.004c eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam
03,178.005a kasmāc cid dānayogād dhi satyam eva viśiṣyate
03,178.005c satyavākyāc ca rājendra kiṃ cid dānaṃ viśiṣyate
03,178.006a evam eva maheṣvāsa priyavākyān mahīpate
03,178.006c ahiṃsā dṛśyate gurvī tataś ca priyam iṣyate
03,178.007a evam etad bhaved rājan kāryāpekṣam anantaram
03,178.007c yad abhipretam anyat te brūhi yāvad bravīmy aham
03,178.008 yudhiṣṭhira uvāca
03,178.008a kathaṃ svarge gatiḥ sarpa karmaṇāṃ ca phalaṃ dhruvam
03,178.008c aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me
03,178.009 sarpa uvāca
03,178.009a tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ
03,178.009c mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā
03,178.010a tatra vai mānuṣāl lokād dānādibhir atandritaḥ
03,178.010c ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargam aśnute
03,178.011a viparītaiś ca rājendra kāraṇair mānuṣo bhavet
03,178.011c tiryagyonis tathā tāta viśeṣaś cātra vakṣyate
03,178.012a kāmakrodhasamāyukto hiṃsālobhasamanvitaḥ
03,178.012c manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate
03,178.013a tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate
03,178.013c gavādibhyas tathāśvebhyo devatvam api dṛśyate
03,178.014a so 'yam etā gatīḥ sarvā jantuś carati kāryavān
03,178.014c nitye mahati cātmānam avasthāpayate nṛpa
03,178.015a jāto jātaś ca balavān bhuṅkte cātmā sa dehavān
03,178.015c phalārthas tāta niṣpṛktaḥ prajālakṣaṇabhāvanaḥ
03,178.016 yudhiṣṭhira uvāca
03,178.016a śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ
03,178.016c tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham
03,178.017a kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate
03,178.017c etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama
03,178.018 sarpa uvāca
03,178.018a yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam
03,178.018c karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi
03,178.019a jñānaṃ caivātra buddhiś ca manaś ca bharatarṣabha
03,178.019c tasya bhogādhikaraṇe karaṇāni nibodha me
03,178.020a manasā tāta paryeti kramaśo viṣayān imān
03,178.020c viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ
03,178.021a atra cāpi naravyāghra mano jantor vidhīyate
03,178.021c tasmād yugapad asyātra grahaṇaṃ nopapadyate
03,178.022a sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ
03,178.022c dravyeṣu sṛjate buddhiṃ vividheṣu parāvarām
03,178.023a buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ
03,178.023c eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ
03,178.024 yudhiṣṭhira uvāca
03,178.024a manasaś cāpi buddheś ca brūhi me lakṣaṇaṃ param
03,178.024c etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate
03,178.025 sarpa uvāca
03,178.025a buddhir ātmānugā tāta utpātena vidhīyate
03,178.025c tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet
03,178.026a buddher guṇavidhir nāsti manas tu guṇavad bhavet
03,178.026c buddhir utpadyate kārye manas tūtpannam eva hi
03,178.027a etad viśeṣaṇaṃ tāta manobuddhyor mayeritam
03,178.027c tvam apy atrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān
03,178.028 yudhiṣṭhira uvāca
03,178.028a aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava
03,178.028c viditaṃ veditavyaṃ te kasmān mām anupṛcchasi
03,178.028d@020_0000 sarpa uvāca
03,178.028d@020_0001 uktās te sarvaśas tāta praśnāḥ praśnavidāṃ vara
03,178.028d@020_0002 vaiśaṃpāyana uvāca
03,178.028d@020_0002 idānīm eṣa muñcāmi bhrātaraṃ te vṛkodaram
03,178.028d@020_0003 nahuṣeṇa tato muktaṃ bhīmam āśliṣya sodaram
03,178.028d@020_0004 yudhiṣṭhiro 'pi dharmātmā nahuṣaṃ pratyapūjayat
03,178.028d@020_0005 nahuṣo 'pi muneḥ śāpād vimuktaḥ prītamānasaḥ
03,178.028d@020_0006 divyarūpadharaḥ śrīmān pratyuvāca yudhiṣṭhiram
03,178.028d@020_0007 saṃbhāṣyaṃ sādhubhiḥ puṇyam iti vai vaidikī śrutiḥ
03,178.028d@020_0008 sarpatvāt paśya mukto 'haṃ tvayā saṃbhāṣya sādhunā
03,178.028d@020_0009 dharmaṃ kila narāḥ kṛtvā labhante satsutān iha
03,178.028d@020_0010 dharmeṇa kaḥ kṛto dharmo yena labdho bhavān sutaḥ
03,178.028d@020_0011 na kevalaṃ prajā dhanyā yāsāṃ rājan nṛpo bhavān
03,178.028d@020_0012 dharmo 'pi dhanyo dharmajña yasya putras tvam īdṛśaḥ
03,178.028d@020_0013 dṛṣṭāḥ śrutāś ca bahavo nṛpā dharmaparāyaṇāḥ
03,178.028d@020_0014 yudhiṣṭhira uvāca
03,178.028d@020_0014 na śruto na ca dṛṣṭo me dharmajñas tvādṛśo nṛpaḥ
03,178.028d@020_0015 sabhāgyo 'haṃ mahābhāga yasya tuṣṭo bhavān guṇaiḥ
03,178.028d@020_0016 nāsabhāgyasya tuṣyanti devakalpā bhavādṛśāḥ
03,178.028d@020_0017 kiṃ tu kautūhalaṃ tāta mama pārthivasattama
03,178.028d@020_0018 ataḥ pṛcchāmi sauhārdāt tvām ahaṃ nābhyasūyayā
03,178.028d@020_0019 sarvaśāstrārthatattvajñaṃ trailokyeśvarapūjitam
03,178.028d@020_0020 nahuṣa uvāca
03,178.028d@020_0020 kathaṃ tvām āviśan mohaḥ prākṛtaṃ puruṣaṃ yathā
03,178.028d@020_0021 śrutaśīlādibhir yuktaṃ dhārmikaṃ tapasi sthitam
03,178.028d@020_0022 suprājñam api kaunteya ṛddhir mohayate naram
03,178.028d@020_0023 hīnābhijanavṛtto 'pi na sa rājāsti kaś cana
03,178.028d@020_0024 yasya cetasi rājendra karoti na madaḥ padam
03,178.028d@020_0025 yathāgnau dhruvam uṣṇatvam anile calanaṃ yathā
03,178.028d@020_0026 yathā śaśini śītatvaṃ tathaiśvarye dhruvo madaḥ
03,178.028d@020_0027 aiśvaryatimiraṃ cakṣur na tat paśyati nirmalam
03,178.028d@020_0028 paścād vimalatāṃ yāti vinipātāñjanāñjitam
03,178.028d@020_0029 vartamānaḥ sukhe svarge nāvaitīti matir mama
03,178.028d@020_0030 so 'ham aiśvaryamohena yadāviṣṭo yudhiṣṭhira
03,178.028d@020_0031 patitaḥ pratisaṃbuddhaḥ sāṃprataṃ bodhayāmi vaḥ
03,178.028d@020_0032 lokadvayahitaṃ vaktuṃ jñātuṃ ko vā na paṇḍitaḥ
03,178.028d@020_0033 tatkriyānuvidhānatve munayo 'pi na paṇḍitāḥ
03,178.028d@020_0034 tasmāl lokadvayasyeṣṭaṃ kartavyaṃ te narādhipa
03,178.028d@020_0035 guhyam etan mahābāho kathitaṃ te mayākhilam
03,178.028d@020_0036 dvijāś ca nāvamantavyās trailokyeśvarapūjitāḥ
03,178.028d@020_0037 devavat pūjanīyāś ca dānamānārcanādibhiḥ
03,178.028d@020_0038 yaiḥ kṛtaḥ sarvabhakṣo 'gnir apeyaś ca mahodadhiḥ
03,178.028d@020_0039 kṣayī cāpāditaś candraḥ ko na naśyet prakopya tān
03,178.028d@020_0040 lokān anyān sṛjeyur ye lokapālāṃś ca kopitāḥ
03,178.028d@020_0041 devān kuryur adevāṃś ca kaḥ kṣuṇvaṃs tān samṛdhnuyāt
03,178.028d@020_0042 yān upāśritya tiṣṭhanti lokā devāś ca sarvadā
03,178.028d@020_0043 brahma caiva dhanaṃ yeṣāṃ ko hiṃsyāt tāñ jijīviṣuḥ
03,178.028d@020_0044 praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat
03,178.028d@020_0045 evaṃ vidvān avidvāṃś ca brāhmaṇo daivataṃ param
03,178.029a sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam
03,178.029b*0888_01 kathaṃ ca sarpatāṃ yāto bhavān vyākhyātum arhati
03,178.029c evam adbhutakarmāṇam iti me saṃśayo mahān
03,178.030 sarpa uvāca
03,178.030a suprajñam api cec chūram ṛddhir mohayate naram
03,178.030c vartamānaḥ sukhe sarvo nāvaitīti matir mama
03,178.031a so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira
03,178.031c patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmy aham
03,178.032a kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa
03,178.032c kṣīṇaḥ śāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā
03,178.033a ahaṃ hi divi divyena vimānena caran purā
03,178.033c abhimānena mattaḥ san kaṃ cin nānyam acintayam
03,178.034a brahmarṣidevagandharvayakṣarākṣasakiṃnarāḥ
03,178.034c karān mama prayacchanti sarve trailokyavāsinaḥ
03,178.035a cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate
03,178.035c tasya tejo harāmy āśu tad dhi dṛṣṭibalaṃ mama
03,178.036a brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama
03,178.036c sa mām apanayo rājan bhraṃśayām āsa vai śriyaḥ
03,178.037a tatra hy agastyaḥ pādena vahan spṛṣṭo mayā muniḥ
03,178.037c adṛṣṭena tato 'smy ukto dhvaṃsa sarpeti vai ruṣā
03,178.038a tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ
03,178.038c prapatan bubudhe ''tmānaṃ vyālībhūtam adhomukham
03,178.039a ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti
03,178.039c ajñānāt saṃpravṛttasya bhagavan kṣantum arhasi
03,178.040a tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ
03,178.040c yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati
03,178.041a abhimānasya ghorasya balasya ca narādhipa
03,178.041c phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi
03,178.042a tato me vismayo jātas tad dṛṣṭvā tapaso balam
03,178.042c brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam
03,178.043a satyaṃ damas tapo yogam ahiṃsā dānanityatā
03,178.043c sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa
03,178.044a ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ
03,178.044c svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ
03,178.044d*0889_01 sa cāyaṃ puruṣavyāghra kālaḥ puṇya upasthitaḥ
03,178.044d*0889_02 tad asmāt kāraṇāt pārtha kāryaṃ mama mahat kṛtam
03,178.045 vaiśaṃpāyana uvāca
03,178.045*0890_01 tatas tasmin muhūrte tu vimānaṃ kāmagāmi vai
03,178.045*0890_02 avapātena mahatā tatrāvāpatad uttamam
03,178.045a ity uktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ
03,178.045c divyaṃ vapuḥ samāsthāya gatas tridivam eva ha
03,178.046a yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ
03,178.046c dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt
03,178.047a tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham
03,178.047c kathayām āsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
03,178.048a tac chrutvā te dvijāḥ sarve bhrātaraś cāsya te trayaḥ
03,178.048c āsan suvrīḍitā rājan draupadī ca yaśasvinī
03,178.049a te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā
03,178.049c maivam ity abruvan bhīmaṃ garhayanto 'sya sāhasam
03,178.050a pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam
03,178.050c harṣam āhārayāṃ cakrur vijahruś ca mudā yutāḥ
03,179.001 vaiśaṃpāyana uvāca
03,179.001a nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ
03,179.001c tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata
03,179.002a chādayanto mahāghoṣāḥ khaṃ diśaś ca balāhakāḥ
03,179.002c pravavarṣur divārātram asitāḥ satataṃ tadā
03,179.003a tapātyayaniketāś ca śataśo 'tha sahasraśaḥ
03,179.003c apetārkaprabhājālāḥ savidyudvimalaprabhāḥ
03,179.004a virūḍhaśaṣpā pṛthivī mattadaṃśasarīsṛpā
03,179.004c babhūva payasā siktā śāntadhūmarajo 'ruṇā
03,179.005a na sma prajñāyate kiṃ cid ambhasā samavastṛte
03,179.005c samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā
03,179.006a kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ
03,179.006c sindhavaḥ śobhayāṃ cakruḥ kānanāni tapātyaye
03,179.007a nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ
03,179.007c vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām
03,179.008a stokakāḥ śikhinaś caiva puṃskokilagaṇaiḥ saha
03,179.008c mattāḥ paripatanti sma dardurāś caiva darpitāḥ
03,179.009a tathā bahuvidhākārā prāvṛṇ meghānunāditā
03,179.009c abhyatītā śivā teṣāṃ caratāṃ marudhanvasu
03,179.010a krauñcahaṃsagaṇākīrṇā śarat praṇihitābhavat
03,179.010c rūḍhakakṣavanaprasthā prasannajalanimnagā
03,179.011a vimalākāśanakṣatrā śarat teṣāṃ śivābhavat
03,179.011c mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām
03,179.012a paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ
03,179.012c grahanakṣatrasaṃghaiś ca somena ca virājitāḥ
03,179.013a kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ
03,179.013c nadīḥ puṣkariṇīś caiva dadṛśuḥ samalaṃkṛtāḥ
03,179.014a ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām
03,179.014c babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm
03,179.015a te vai mumudire vīrāḥ prasannasalilāṃ śivām
03,179.015c paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm
03,179.016a teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī
03,179.016c tatraiva vasatām āsīt kārttikī janamejaya
03,179.017a puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ
03,179.017c tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam
03,179.018a tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ
03,179.018c sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam
03,180.001 vaiśaṃpāyana uvāca
03,180.001a kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ
03,180.001c kṛtātithyā munigaṇair niṣeduḥ saha kṛṣṇayā
03,180.002a tatas tān pariviśvastān vasataḥ pāṇḍunandanān
03,180.002c brāhmaṇā bahavas tatra samantāt paryavārayan
03,180.003a athābravīd dvijaḥ kaś cid arjunasya priyaḥ sakhā
03,180.003c eṣyatīha mahābāhur vaśī śaurir udāradhīḥ
03,180.004a viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ
03,180.004c sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ
03,180.005a bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ
03,180.005c svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati
03,180.006a tathaiva tasya bruvataḥ pratyadṛṣyata keśavaḥ
03,180.006c sainyasugrīvayuktena rathena rathināṃ varaḥ
03,180.007a maghavān iva paulomyā sahitaḥ satyabhāmayā
03,180.007c upāyād devakīputro didṛkṣuḥ kurusattamān
03,180.008a avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi
03,180.008c vavande mudito dhīmān bhīmaṃ ca balināṃ varam
03,180.009a pūjayām āsa dhaumyaṃ ca yamābhyām abhivāditaḥ
03,180.009c pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat
03,180.010a sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam
03,180.010c paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam
03,180.011a tathaiva satyabhāmāpi draupadīṃ pariṣasvaje
03,180.011c pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā
03,180.012a tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ
03,180.012c ānarcuḥ puṇḍarīkākṣaṃ parivavruś ca sarvaśaḥ
03,180.013a kṛṣṇas tu pārthena sametya vidvān; dhanaṃjayenāsuratarjanena
03,180.013c babhau yathā bhūtapatir mahātmā; sametya sākṣād bhagavān guhena
03,180.014a tataḥ samastāni kirīṭamālī; vaneṣu vṛttāni gadāgrajāya
03,180.014c uktvā yathāvat punar anvapṛcchat; kathaṃ subhadrā ca tathābhimanyuḥ
03,180.015a sa pūjayitvā madhuhā yathāvat; pārthāṃś ca kṛṣṇāṃ ca purohitaṃ ca
03,180.015c uvāca rājānam abhipraśaṃsan; yudhiṣṭhiraṃ tatra sahopaviśya
03,180.016a dharmaḥ paraḥ pāṇḍava rājyalābhāt; tasyārtham āhus tapa eva rājan
03,180.016c satyārjavābhyāṃ caratā svadharmaṃ; jitas tavāyaṃ ca paraś ca lokaḥ
03,180.017a adhītam agre caratā vratāni; samyag dhanurvedam avāpya kṛtsnam
03,180.017c kṣātreṇa dharmeṇa vasūni labdhvā; sarve hy avāptāḥ kratavaḥ purāṇāḥ
03,180.018a na grāmyadharmeṣu ratis tavāsti; kāmān na kiṃ cit kuruṣe narendra
03,180.018c na cārthalobhāt prajahāsi dharmaṃ; tasmāt svabhāvād asi dharmarājaḥ
03,180.019a dānaṃ ca satyaṃ ca tapaś ca rājañ; śraddhā ca śāntiś ca dhṛtiḥ kṣamā ca
03,180.019b*0891_01 āpatsv api tvaṃ na jahāsi rājan
03,180.019c avāpya rāṣṭrāṇi vasūni bhogān; eṣā parā pārtha sadā ratis te
03,180.020a yadā janaughaḥ kurujāṅgalānāṃ; kṛṣṇāṃ sabhāyām avaśām apaśyat
03,180.020c apetadharmavyavahāravṛttaṃ; saheta tat pāṇḍava kas tvad anyaḥ
03,180.021a asaṃśayaṃ sarvasamṛddhakāmaḥ; kṣipraṃ prajāḥ pālayitāsi samyak
03,180.021c ime vayaṃ nigrahaṇe kurūṇāṃ; yadi pratijñā bhavataḥ samāptā
03,180.022a dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; yamau ca bhīmaṃ ca daśārhasiṃhaḥ
03,180.022c uvāca diṣṭyā bhavatāṃ śivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ
03,180.023a provāca kṛṣṇām api yājñasenīṃ; daśārhabhartā sahitaḥ suhṛdbhiḥ
03,180.023b*0892_01 diṣṭyā samagrāsi dhanaṃjayena
03,180.023b*0892_02 samāgatety evam uvāca kṛṣṇaḥ
03,180.023c kṛṣṇe dhanurvedaratipradhānāḥ; satyavratās te śiśavaḥ suśīlāḥ
03,180.023e sadbhiḥ sadaivācaritaṃ samādhiṃ; caranti putrās tava yājñaseni
03,180.024a rājyena rāṣṭraiś ca nimantryamāṇāḥ; pitrā ca kṛṣṇe tava sodaraiś ca
03,180.024c na yajñasenasya na mātulānāṃ; gṛheṣu bālā ratim āpnuvanti
03,180.025a ānartam evābhimukhāḥ śivena; gatvā dhanurvedaratipradhānāḥ
03,180.025c tavātmajā vṛṣṇipuraṃ praviśya; na daivatebhyaḥ spṛhayanti kṛṣṇe
03,180.026a yathā tvam evārhasi teṣu vṛttiṃ; prayoktum āryā ca yathaiva kuntī
03,180.026c teṣv apramādena sadā karoti; tathā ca bhūyaś ca tathā subhadrā
03,180.027a yathāniruddhasya yathābhimanyor; yathā sunīthasya yathaiva bhānoḥ
03,180.027c tathā vinetā ca gatiś ca kṛṣṇe; tavātmajānām api raukmiṇeyaḥ
03,180.028a gadāsicarmagrahaṇeṣu śūrān; astreṣu śikṣāsu rathāśvayāne
03,180.028c samyag vinetā vinayaty atandrīs; tāṃś cābhimanyuḥ satataṃ kumāraḥ
03,180.029a sa cāpi samyak praṇidhāya śikṣām; astrāṇi caiṣāṃ guruvat pradāya
03,180.029c tavātmajānāṃ ca tathābhimanyoḥ; parākramais tuṣyati raukmiṇeyaḥ
03,180.030a yadā vihāraṃ prasamīkṣamāṇāḥ; prayānti putrās tava yājñaseni
03,180.030c ekaikam eṣām anuyānti tatra; rathāś ca yānāni ca dantinaś ca
03,180.031a athābravīd dharmarājaṃ tu kṛṣṇo; daśārhayodhāḥ kukurāndhakāś ca
03,180.031c ete nideśaṃ tava pālayanti; tiṣṭhanti yatrecchasi tatra rājan
03,180.031d*0893_01 yodhās tavārtheṣu narendrayantā
03,180.031d*0893_02 kurvantu kāryaṃ sarathāḥ sanāgāḥ
03,180.032a āvartatāṃ kārmukavegavātā; halāyudhapragrahaṇā madhūnām
03,180.032c senā tavārtheṣu narendra yattā; sasādipattyaśvarathā sanāgā
03,180.033a prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ
03,180.033c sa sānubandhaḥ sasuhṛdgaṇaś ca; saubhasya saubhādhipateś ca mārgam
03,180.034a kāmaṃ tathā tiṣṭha narendra tasmin; yathā kṛtas te samayaḥ sabhāyām
03,180.034c dāśārhayodhais tu sasādiyodhaṃ; pratīkṣatāṃ nāgapuraṃ bhavantam
03,180.035a vyapetamanyur vyapanītapāpmā; vihṛtya yatrecchasi tatra kāmam
03,180.035c tataḥ samṛddhaṃ prathamaṃ viśokaḥ; prapatsyase nāgapuraṃ sarāṣṭram
03,180.036a tatas tad ājñāya mataṃ mahātmā; yathāvad uktaṃ puruṣottamena
03,180.036c praśasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keśavam ity uvāca
03,180.037a asaṃśayaṃ keśava pāṇḍavānāṃ; bhavān gatis tvaccharaṇā hi pārthāḥ
03,180.037c kālodaye tac ca tataś ca bhūyaḥ; kartā bhavān karma na saṃśayo 'sti
03,180.038a yathāpratijñaṃ vihṛtaś ca kālaḥ; sarvāḥ samā dvādaśa nirjaneṣu
03,180.038c ajñātacaryāṃ vidhivat samāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ
03,180.038d*0894_01 eṣaiva buddhir juṣatāṃ sadā tvāṃ
03,180.038d*0894_02 satye sthitāḥ keśava pāṇḍaveyāḥ
03,180.038d*0894_03 sadānadharmāḥ sajanāḥ sadārāḥ
03,180.038d*0894_04 sabāndhavās tvaccharaṇā hi pārthāḥ
03,180.039 vaiśaṃpāyana uvāca
03,180.039a tathā vadati vārṣṇeye dharmarāje ca bhārata
03,180.039c atha paścāt tapovṛddho bahuvarṣasahasradhṛk
03,180.039e pratyadṛṣyata dharmātmā mārkaṇḍeyo mahātapāḥ
03,180.039f*0895_01 ajaraś cāmaraś caiva rūpaudāryaguṇānvitaḥ
03,180.039f*0895_02 vyadṛśyata tathā yukto yathā syāt pañcaviṃśakaḥ
03,180.039f*0896_01 mahāvarāhakoṭyāṃ ca brahmaṇām ayutāni ca
03,180.039f*0896_02 vyacintayan mahātmā vai tathā rāmaṃ salakṣmaṇam
03,180.040a tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam
03,180.040c ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ
03,180.041a tam arcitaṃ suviṣvastam āsīnam ṛṣisattamam
03,180.041c brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ
03,180.042a śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ
03,180.042c draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ
03,180.043a purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ
03,180.043c rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ
03,180.044a teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ
03,180.044c ājagāma viśuddhātmā pāṇḍavān avalokakaḥ
03,180.045a tam apy atha mahātmānaṃ sarve tu puruṣarṣabhāḥ
03,180.045c pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam
03,180.046a nāradas tv atha devarṣir jñātvā tāṃs tu kṛtakṣaṇān
03,180.046c mārkaṇḍeyasya vadatas tāṃ kathām anvamodata
03,180.047a uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ
03,180.047c brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam
03,180.048a evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ
03,180.048c kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati
03,180.049a evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ
03,180.049c madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim
03,181.001 vaiśaṃpāyana uvāca
03,181.001a taṃ vivakṣantam ālakṣya kururājo mahāmunim
03,181.001c kathāsaṃjananārthāya codayām āsa pāṇḍavaḥ
03,181.002a bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām
03,181.002c rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ
03,181.003a sevyaś copāsitavyaś ca mato naḥ kāṅkṣitaś ciram
03,181.003c ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ
03,181.004a bhavaty eva hi me buddhir dṛṣṭvātmānaṃ sukhāc cyutam
03,181.004c dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ
03,181.005a karmaṇaḥ puruṣaḥ kartā śubhasyāpy aśubhasya ca
03,181.005c svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ
03,181.006a atha vā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara
03,181.006c iha vā kṛtam anveti paradehe 'tha vā punaḥ
03,181.007a dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ
03,181.007c kathaṃ saṃyujyate pretya iha vā dvijasattama
03,181.008a aihalaukikam evaitad utāho pāralaukikam
03,181.008c kva ca karmāṇi tiṣṭhanti jantoḥ pretasya bhārgava
03,181.008d*0897_01 etat sarvaṃ yathāvṛttaṃ mune vaktum ihārhasi
03,181.009 mārkaṇḍeya uvāca
03,181.009a tvadyukto 'yam anupraśno yathāvad vadatāṃ vara
03,181.009c viditaṃ veditavyaṃ te sthityartham anupṛcchasi
03,181.010a atra te vartayiṣyāmi tad ihaikamanāḥ śṛṇu
03,181.010c yathehāmutra ca naraḥ sukhaduḥkham upāśnute
03,181.011a nirmalāni śarīrāṇi viśuddhāni śarīriṇām
03,181.011c sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ
03,181.012a amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ
03,181.012c brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana
03,181.013a sarve devaiḥ samāyānti svacchandena nabhastalam
03,181.013c tataś ca punar āyānti sarve svacchandacāriṇaḥ
03,181.014a svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ
03,181.014c alpabādhā nirātaṅkā siddhārthā nirupadravāḥ
03,181.015a draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām
03,181.015c pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ
03,181.016a āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
03,181.016c tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ
03,181.017a kāmakrodhābhibhūtās te māyāvyājopajīvinaḥ
03,181.017c lobhamohābhibhūtāś ca tyaktā devais tato narāḥ
03,181.018a aśubhaiḥ karmabhiḥ pāpās tiryaṅ narakagāminaḥ
03,181.018c saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ
03,181.019a mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ
03,181.019b*0898_01 kāṅkṣiṇaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ
03,181.019c sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ
03,181.019e aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ
03,181.020a dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ
03,181.020c bhavanty alpāyuṣaḥ pāpā raudrakarmaphalodayāḥ
03,181.020e nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ
03,181.021a jantoḥ pretasya kaunteya gatiḥ svair iha karmabhiḥ
03,181.021c prājñasya hīnabuddheś ca karmakośaḥ kva tiṣṭhati
03,181.022a kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat
03,181.022b*0899_00 mārkaṇḍeya uvāca
03,181.022b*0899_01 tvad yukto 'yam anupraśnaḥ śṛṇu bhārata tattvataḥ
03,181.022c iti te darśanaṃ yac ca tatrāpy anunayaṃ śṛṇu
03,181.023a ayam ādiśarīreṇa devasṛṣṭena mānavaḥ
03,181.023c śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat
03,181.024a āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram
03,181.024c saṃbhavaty eva yugapad yonau nāsty antarābhavaḥ
03,181.025a tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā
03,181.025b*0900_01 anuśete śayānaṃ ca tiṣṭhantaṃ cānutiṣṭhati
03,181.025b*0900_02 anudhāvati dhāvantaṃ pūrvakarma kṛtaṃ naram
03,181.025c phalaty atha sukhārho vā duḥkhārho vāpi jāyate
03,181.026a kṛtāntavidhisaṃyuktaḥ sa jantur lakṣaṇaiḥ śubhaiḥ
03,181.026c aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhiḥ
03,181.027a eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira
03,181.027c ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām
03,181.028a manuṣyās taptatapasaḥ sarvāgamaparāyaṇāḥ
03,181.028c sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ
03,181.029a suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ
03,181.029c śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ
03,181.030a jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ
03,181.030c alpabādhaparitrāsād bhavanti nirupadravāḥ
03,181.031a cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ
03,181.031c svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ
03,181.031d*0901_01 ṛṣayas te mahātmānaḥ pratyakṣāgamabuddhayaḥ
03,181.031e karmabhūmim imāṃ prāpya punar yānti surālayam
03,181.031f*0902_01 kṛtvā śubhāni karmāṇi jñānena bharatarṣabha
03,181.032a kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmabhiḥ
03,181.032c prāpnuvanti narā rājan mā te 'stv anyā vicāraṇā
03,181.033a imām atropamāṃ cāpi nibodha vadatāṃ vara
03,181.033c manuṣyaloke yac chreyaḥ paraṃ manye yudhiṣṭhira
03,181.034a iha vaikasya nāmutra amutraikasya no iha
03,181.034c iha cāmutra caikasya nāmutraikasya no iha
03,181.035a dhanāni yeṣāṃ vipulāni santi; nityaṃ ramante suvibhūṣitāṅgāḥ
03,181.035c teṣām ayaṃ śatruvaraghna loko; nāsau sadā dehasukhe ratānām
03,181.036a ye yogayuktās tapasi prasaktāḥ; svādhyāyaśīlā jarayanti dehān
03,181.036c jitendriyā bhūtahite niviṣṭās; teṣām asau nāyam arighna lokaḥ
03,181.037a ye dharmam eva prathamaṃ caranti; dharmeṇa labdhvā ca dhanāni kāle
03,181.037c dārān avāpya kratubhir yajante; teṣām ayaṃ caiva paraś ca lokaḥ
03,181.038a ye naiva vidyāṃ na tapo na dānaṃ; na cāpi mūḍhāḥ prajane yatante
03,181.038c na cādhigacchanti sukhāny abhāgyās; teṣām ayaṃ caiva paraś ca nāsti
03,181.039a sarve bhavantas tv ativīryasattvā; divyaujasaḥ saṃhananopapannāḥ
03,181.039c lokād amuṣmād avaniṃ prapannāḥ; svadhītavidyāḥ surakāryahetoḥ
03,181.040a kṛtvaiva karmāṇi mahānti śūrās; tapodamācāravihāraśīlāḥ
03,181.040c devān ṛṣīn pretagaṇāṃś ca sarvān; saṃtarpayitvā vidhinā pareṇa
03,181.041a svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ; krameṇa saṃprāpsyatha karmabhiḥ svaiḥ
03,181.041c mā bhūd viśaṅkā tava kauravendra; dṛṣṭvātmanaḥ kleśam imaṃ sukhārha
03,182.001 vaiśaṃpāyana uvāca
03,182.001a mārkaṇḍeyaṃ mahātmānam ūcuḥ pāṇḍusutās tadā
03,182.001c māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām
03,182.002a evam uktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ
03,182.002c uvāca sumahātejāḥ sarvaśāstraviśāradaḥ
03,182.003a haihayānāṃ kulakaro rājā parapuraṃjayaḥ
03,182.003c kumāro rūpasaṃpanno mṛgayām acarad balī
03,182.004a caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte
03,182.004c kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike
03,182.004e sa tena nihato 'raṇye manyamānena vai mṛgam
03,182.005a vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ
03,182.005c jagāma haihayānāṃ vai sakāśaṃ prathitātmanām
03,182.006a rājñāṃ rājīvanetrosau kumāraḥ pṛthivīpate
03,182.006c teṣāṃ ca tad yathāvṛttaṃ kathayām āsa vai tadā
03,182.006d*0903_01 sukumāro mahīpālo hehayānāṃ mahībhṛtām
03,182.007a taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam
03,182.007c śrutvā dṛṣṭvā ca te tatra babhūvur dīnamānasāḥ
03,182.008a kasyāyam iti te sarve mārgamāṇās tatas tataḥ
03,182.008c jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā
03,182.009a te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam
03,182.009c tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat
03,182.010a te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune
03,182.010c tvatto 'rhāḥ karmadoṣeṇa brāhmaṇo hiṃsito hi naḥ
03,182.011a tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ
03,182.011c kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam
03,182.012a te tu tat sarvam akhilam ākhyāyāsmai yathātatham
03,182.012c nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ
03,182.012e anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ
03,182.013a tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ
03,182.013c syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir vināśitaḥ
03,182.013e putro hy ayaṃ mama nṛpās tapobalasamanvitaḥ
03,182.014a te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ
03,182.014c mahad āścaryam iti vai vibruvāṇā mahīpate
03,182.015a mṛto hy ayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān
03,182.015c kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ
03,182.015e śrotum icchāma viprarṣe yadi śrotavyam ity uta
03,182.016a sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ
03,182.016c kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ
03,182.016d*0904_01 śuddhācārā analasāḥ saṃdhyopāsanatatparāḥ
03,182.016d*0904_02 suśuddhānnāḥ śuddhadhanā brahmacaryavratānvitāḥ
03,182.016d*0905_01 mṛtyuḥ prabhavate yena nāsmākaṃ nṛpasattamāḥ
03,182.017a satyam evābhijānīmo nānṛte kurmahe manaḥ
03,182.017c svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ
03,182.018a yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe
03,182.018c naiṣāṃ duścaritaṃ brūmas tasmān mṛtyubhayaṃ na naḥ
03,182.019a atithīn annapānena bhṛtyān atyaśanena ca
03,182.019b*0906_01 saṃbhojya śeṣam aśnīmas tasmān mṛtyubhayaṃ na naḥ
03,182.019b*0906_02 kṣāntā dāntāḥ kṣamāśīlās tīrthadānaparāyaṇāḥ
03,182.019b*0906_03 puṇyadeśanivāsāc ca tasmān mṛtyubhayaṃ na naḥ
03,182.019c tejasvideśavāsāc ca tasmān mṛtyubhayaṃ na naḥ
03,182.020a etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ
03,182.020c gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ
03,182.021a evam astv iti te sarve pratipūjya mahāmunim
03,182.021c svadeśam agaman hṛṣṭā rājāno bharatarṣabha
03,183.001 mārkaṇḍeya uvāca
03,183.001a bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me
03,183.001c vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ
03,183.001e tam atrir gantum ārebhe vittārtham iti naḥ śrutam
03,183.002a bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt
03,183.002c saṃcintya sa mahātejā vanam evānvarocayat
03,183.002e dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha
03,183.003a prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam
03,183.003c araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam
03,183.004a taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī
03,183.004c vainyaṃ gatvā mahātmānam arthayasva dhanaṃ bahu
03,183.004e sa te dāsyati rājarṣir yajamāno 'rthine dhanam
03,183.005a tata ādāya viprarṣe pratigṛhya dhanaṃ bahu
03,183.005c bhṛtyān sutān saṃvibhajya tato vraja yathepsitam
03,183.005e eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ
03,183.006 atrir uvāca
03,183.006a kathito me mahābhāge gautamena mahātmanā
03,183.006c vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ
03,183.007a kiṃ tv asti tatra dveṣṭāro nivasanti hi me dvijāḥ
03,183.007c yathā me gautamaḥ prāha tato na vyavasāmy aham
03,183.008a tatra sma vācaṃ kalyāṇīṃ dharmakāmārthasaṃhitām
03,183.008c mayoktām anyathā brūyus tatas te vai nirarthakām
03,183.009a gamiṣyāmi mahāprājñe rocate me vacas tava
03,183.009c gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam
03,183.010 mārkaṇḍeya uvāca
03,183.010a evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ
03,183.010c gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam
03,183.010d*0907_01 vākyair maṅgalasaṃyuktaiḥ pūjayāno 'bravīd vacaḥ
03,183.011a rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ
03,183.011c stuvanti tvāṃ munigaṇās tvad anyo nāsti dharmavit
03,183.012a tam abravīd ṛṣis tatra vacaḥ kruddho mahātapāḥ
03,183.012c maivam atre punar brūyā na te prajñā samāhitā
03,183.012e atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ
03,183.013a athātrir api rājendra gautamaṃ pratyabhāṣata
03,183.013c ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ
03,183.013e tvam eva muhyase mohān na prajñānaṃ tavāsti ha
03,183.014 gautama uvāca
03,183.014a jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase
03,183.014c stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt
03,183.015a na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam
03,183.015c bālas tvam asi mūḍhaś ca vṛddhaḥ kenāpi hetunā
03,183.016 mārkaṇḍeya uvāca
03,183.016a vivadantau tathā tau tu munīnāṃ darśane sthitau
03,183.016c ye tasya yajñe saṃvṛttās te 'pṛcchanta kathaṃ tv imau
03,183.017a praveśaḥ kena datto 'yam anayor vainyasaṃsadi
03,183.017c uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau
03,183.018a tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit
03,183.018c vivādināv anuprāptau tāv ubhau pratyavedayat
03,183.019a athābravīt sadasyāṃs tu gautamo munisattamān
03,183.019c āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ
03,183.019e vainyo vidhātety āhātrir atra naḥ saṃśayo mahān
03,183.019f*0908_01 tatas tad gautamenoktaṃ vākyaṃ vainyasya saṃsadi
03,183.020a śrutvaiva tu mahātmāno munayo 'bhyadravan drutam
03,183.020c sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai
03,183.020d*0909_01 papracchuḥ praṇatāḥ sarve brahmāṇam iva somapāḥ
03,183.021a sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ
03,183.021c pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ
03,183.022 sanatkumāra uvāca
03,183.022a brahma kṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha
03,183.022b*0910_01 saṃyuktau dahataḥ śatrūn vanānīvāgnimārutau
03,183.022c rājā vai prathamo dharmaḥ prajānāṃ patir eva ca
03,183.022e sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ
03,183.023a prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ
03,183.023c ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati
03,183.024a purāyonir yudhājic ca abhiyā mudito bhavaḥ
03,183.024c svarṇetā sahajid babhrur iti rājābhidhīyate
03,183.025a satyamanyur yudhājīvaḥ satyadharmapravartakaḥ
03,183.025c adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan
03,183.025d*0911_01 purā yo brahmaṇā sṛṣṭaḥ prajānāṃ paripālane
03,183.025d*0911_02 duṣṭānāṃ nigrahaṃ kartā sa ca rājābhidhīyate
03,183.025d*0911_03 satyaṃ manyur dayā rakṣā dharmādharmavilokanam
03,183.025d*0911_04 vidyante yasya cārāś ca sa rājety abhidhīyate
03,183.025d*0912_01 asmābhir brāhmaṇaiḥ kṣatraṃ kṣatreṇa brahma cāvyayam
03,183.026a ādityo divi deveṣu tamo nudati tejasā
03,183.026c tathaiva nṛpatir bhūmāv adharmaṃ nudate bhṛśam
03,183.027a ato rājñaḥ pradhānatvaṃ śāstraprāmāṇyadarśanāt
03,183.027c uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam
03,183.027d*0913_01 atriṇā vyāhṛtaṃ pūrvaṃ tat tathaiva na cānyathā
03,183.028 mārkaṇḍeya uvāca
03,183.028a tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanāḥ
03,183.028c tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ
03,183.029a yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ
03,183.029c sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca
03,183.029e tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca
03,183.030a dāsīsahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam
03,183.030c daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa
03,183.030e etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ
03,183.031a tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ
03,183.031c pratyājagāma tejasvī gṛhān eva mahātapāḥ
03,183.032a pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān
03,183.032c tapaḥ samabhisaṃdhāya vanam evānvapadyata
03,184.001 mārkaṇḍeya uvāca
03,184.001a atraiva ca sarasvatyā gītaṃ parapuraṃjaya
03,184.001c pṛṣṭayā muninā vīra śṛṇu tārkṣyeṇa dhīmatā
03,184.002 tārkṣya uvāca
03,184.002a kiṃ nu śreyaḥ puruṣasyeha bhadre; kathaṃ kurvan na cyavate svadharmāt
03,184.002c ācakṣva me cārusarvāṅgi sarvaṃ; tvayānuśiṣṭo na cyaveyaṃ svadharmāt
03,184.003a kathaṃ cāgniṃ juhuyāṃ pūjaye vā; kasmin kāle kena dharmo na naśyet
03,184.003c etat sarvaṃ subhage prabravīhi; yathā lokān virajāḥ saṃcareyam
03,184.004 mārkaṇḍeya uvāca
03,184.004a evaṃ pṛṣṭā prītiyuktena tena; śuśrūṣum īkṣyottamabuddhiyuktam
03,184.004c tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca; sarasvatī vākyam idaṃ babhāṣe
03,184.005 sarasvaty uvāca
03,184.005a yo brahma jānāti yathāpradeśaṃ; svādhyāyanityaḥ śucir apramattaḥ
03,184.005c sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam
03,184.006a tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ
03,184.006c akardamā mīnavatyaḥ sutīrthā; hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ
03,184.007a tāsāṃ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pṛthag apsarobhiḥ
03,184.007c supuṇyagandhābhir alaṃkṛtābhir; hiraṇyavarṇābhir atīva hṛṣṭaḥ
03,184.008a paraṃ lokaṃ gopradās tv āpnuvanti; dattvānaḍvāhaṃ sūryalokaṃ vrajanti
03,184.008c vāso dattvā candramasaḥ sa lokaṃ; dattvā hiraṇyam amṛtatvam eti
03,184.009a dhenuṃ dattvā suvratāṃ sādhudohāṃ; kalyāṇavat sāmapalāyinīṃ ca
03,184.009c yāvanti romāṇi bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam
03,184.010a anaḍvāhaṃ suvrataṃ yo dadāti; halasya voḍhāram anantavīryam
03,184.010c dhuraṃdharaṃ balavantaṃ yuvānaṃ; prāpnoti lokān daśa dhenudasya
03,184.010d*0914_01 dadāti yo vai kapilāṃ sacailāṃ
03,184.010d*0914_02 kāṃsyopadohāṃ draviṇottarīyām
03,184.010d*0914_03 tais tair guṇaiḥ kāmaduhātha bhūtvā
03,184.010d*0914_04 naraṃ pradātāram upaiti sā gauḥ
03,184.010d*0914_05 yāvanti romāṇi bhavanti dhenvās
03,184.010d*0914_06 tāvat phalaṃ labhate gopradāne
03,184.010d*0914_07 putrāṃś ca pautrāṃś ca kulaṃ ca sarvam
03,184.010d*0914_08 āsaptamaṃ tārayate paratra
03,184.010d*0914_09 sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ
03,184.010d*0914_10 kāṃsyopadohāṃ draviṇottarīyām
03,184.010d*0914_11 dhenuṃ tilānāṃ dadato dvijāya
03,184.010d*0914_12 lokā vasūnāṃ sulabhā bhavanti
03,184.010d*0914_13 svakarmabhir dānavasaṃniruddhe
03,184.010d*0914_14 tīvrāndhakāre narake patantam
03,184.010d*0914_15 mahārṇave naur iva vātayuktā
03,184.010d*0914_16 dānaṃ gavāṃ tārayate paratra
03,184.010d*0914_17 yo brahmadeyāṃ tu dadāti kanyāṃ
03,184.010d*0914_18 bhūmipradānaṃ ca karoti vipre
03,184.010d*0914_19 dadāti dānaṃ vidhinā ca yaś ca
03,184.010d*0914_20 sa lokam āpnoti puraṃdarasya
03,184.011a yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṃ tv agnau suvrataḥ sādhuśīlaḥ
03,184.011c saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabhiḥ svaiḥ
03,184.012 tārkṣya uvāca
03,184.012a kim agnihotrasya vrataṃ purāṇam; ācakṣva me pṛcchataś cārurūpe
03,184.012c tvayānuśiṣṭo 'ham ihādya vidyāṃ; yad agnihotrasya vrataṃ purāṇam
03,184.013 sarasvaty uvāca
03,184.013a na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit
03,184.013c bubhukṣavaḥ śucikāmā hi devā; nāśraddadhānād dhi havir juṣanti
03,184.014a nāśrotriyaṃ devahavye niyuñjyān; moghaṃ parā siñcati tādṛśo hi
03,184.014c apūrṇam aśrotriyam āha tārkṣya; na vai tādṛg juhuyād agnihotram
03,184.015a kṛśānuṃ ye juhvati śraddadhānāḥ; satyavratā hutaśiṣṭāśinaś ca
03,184.015c gavāṃ lokaṃ prāpya te puṇyagandhaṃ; paśyanti devaṃ paramaṃ cāpi satyam
03,184.016 tārkṣya uvāca
03,184.016a kṣetrajñabhūtāṃ paralokabhāve; karmodaye buddhim atipraviṣṭām
03,184.016c prajñāṃ ca devīṃ subhage vimṛśya; pṛcchāmi tvāṃ kā hy asi cārurūpe
03,184.017 sarasvaty uvāca
03,184.017a agnihotrād aham abhyāgatāsmi; viprarṣabhāṇāṃ saṃśayacchedanāya
03,184.017c tvatsaṃyogād aham etad abruvaṃ; bhāve sthitā tathyam arthaṃ yathāvat
03,184.018 tārkṣya uvāca
03,184.018a na hi tvayā sadṛśī kā cid asti; vibhrājase hy atimātraṃ yathā śrīḥ
03,184.018c rūpaṃ ca te divyam atyantakāntaṃ; prajñāṃ ca devīṃ subhage bibharṣi
03,184.019 sarasvaty uvāca
03,184.019a śreṣṭhāni yāni dvipadāṃ variṣṭha; yajñeṣu vidvann upapādayanti
03,184.019c tair evāhaṃ saṃpravṛddhā bhavāmi; āpyāyitā rūpavatī ca vipra
03,184.020a yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṃ pārthivaṃ vā
03,184.020c divyena rūpeṇa ca prajñayā ca; tenaiva siddhir iti viddhi vidvan
03,184.021 tārkṣya uvāca
03,184.021a idaṃ śreyaḥ paramaṃ manyamānā; vyāyacchante munayaḥ saṃpratītāḥ
03,184.021c ācakṣva me taṃ paramaṃ viśokaṃ; mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ
03,184.021d*0915_01 sāṃkhyā yogāḥ paramaṃ yaṃ vadanti
03,184.021d*0915_02 paraṃ purāṇaṃ tam ahaṃ na vedmi
03,184.022 sarasvaty uvāca
03,184.022a taṃ vai paraṃ vedavidaḥ prapannāḥ; paraṃ parebhyaḥ prathitaṃ purāṇam
03,184.022c svādhyāyadānavratapuṇyayogais; tapodhanā vītaśokā vimuktāḥ
03,184.023a tasyātha madhye vetasaḥ puṇyagandhaḥ; sahasraśākho vimalo vibhāti
03,184.023c tasya mūlāt saritaḥ prasravanti; madhūdakaprasravaṇā ramaṇyaḥ
03,184.024a śākhāṃ śākhāṃ mahānadyaḥ saṃyānti sikatāsamāḥ
03,184.024c dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ
03,184.025a yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ
03,184.025c ījire kratubhiḥ śreṣṭhais tat padaṃ paramaṃ mune
03,185.001 vaiśaṃpāyana uvāca
03,185.001a tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha
03,185.001c kathayasveha caritaṃ manor vaivasvatasya me
03,185.002 mārkaṇḍeya uvāca
03,185.002a vivasvataḥ suto rājan paramarṣiḥ pratāpavān
03,185.002c babhūva naraśārdūla prajāpatisamadyutiḥ
03,185.003a ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ
03,185.003c aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham
03,185.004a ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ
03,185.004c ekapādasthitas tīvraṃ cacāra sumahat tapaḥ
03,185.005a avākśirās tathā cāpi netrair animiṣair dṛḍham
03,185.005c so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā
03,185.006a taṃ kadā cit tapasyantam ārdracīrajaṭādharam
03,185.006c vīriṇītīram āgamya matsyo vacanam abravīt
03,185.007a bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama
03,185.007c matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata
03,185.008a durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ
03,185.008c bhakṣayanti yathā vṛttir vihitā naḥ sanātanī
03,185.009a tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ
03,185.009c trātum arhasi kartāsmi kṛte pratikṛtaṃ tava
03,185.010a sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ
03,185.010c manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam
03,185.011a udakāntam upānīya matsyaṃ vaivasvato manuḥ
03,185.011c aliñjare prākṣipat sa candrāṃśusadṛśaprabham
03,185.012a sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ
03,185.012c putravac cākarot tasmin manur bhāvaṃ viśeṣataḥ
03,185.013a atha kālena mahatā sa matsyaḥ sumahān abhūt
03,185.013c aliñjare jale caiva nāsau samabhavat kila
03,185.014a atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata
03,185.014c bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya
03,185.015a uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ
03,185.015c taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā
03,185.016a tatra taṃ prākṣipac cāpi manuḥ parapuraṃjaya
03,185.016c athāvardhata matsyaḥ sa punar varṣagaṇān bahūn
03,185.017a dviyojanāyatā vāpī vistṛtā cāpi yojanam
03,185.017c tasyāṃ nāsau samabhavan matsyo rājīvalocana
03,185.017e viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate
03,185.018a manuṃ matsyas tato dṛṣṭvā punar evābhyabhāṣata
03,185.018c naya māṃ bhagavan sādho samudramahiṣīṃ prabho
03,185.018e gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase
03,185.018f*0916_01 nideśe hi mayā tubhyaṃ sthātavyam anasūyatā
03,185.018f*0916_02 vṛddhir hi paramā prāptā tvatkṛte hi mayānagha
03,185.019a evam ukto manur matsyam anayad bhagavān vaśī
03,185.019c nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ
03,185.020a sa tatra vavṛdhe matsyaḥ kiṃ cit kālam ariṃdama
03,185.020c tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt
03,185.021a gaṅgāyāṃ hi na śaknomi bṛhattvāc ceṣṭituṃ prabho
03,185.021c samudraṃ naya mām āśu prasīda bhagavann iti
03,185.022a uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam
03,185.022c samudram anayat pārtha tatra cainam avāsṛjat
03,185.023a sumahān api matsyaḥ san sa manor manasas tadā
03,185.023c āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai
03,185.024a yadā samudre prakṣiptaḥ sa matsyo manunā tadā
03,185.024c tata enam idaṃ vākyaṃ smayamāna ivābravīt
03,185.025a bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ
03,185.025c prāptakālaṃ tu yat kāryaṃ tvayā tac chrūyatāṃ mama
03,185.026a acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam
03,185.026c sarvam eva mahābhāga pralayaṃ vai gamiṣyati
03,185.027a saṃprakṣālanakālo 'yaṃ lokānāṃ samupasthitaḥ
03,185.027c tasmāt tvāṃ bodhayāmy adya yat te hitam anuttamam
03,185.028a trasānāṃ sthāvarāṇāṃ ca yac ceṅgaṃ yac ca neṅgati
03,185.028c tasya sarvasya saṃprāptaḥ kālaḥ paramadāruṇaḥ
03,185.029a nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā
03,185.029c tatra saptarṣibhiḥ sārdham āruhethā mahāmune
03,185.030a bījāni caiva sarvāṇi yathoktāni mayā purā
03,185.030c tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ
03,185.031a nausthaś ca māṃ pratīkṣethās tadā munijanapriya
03,185.031c āgamiṣyāmy ahaṃ śṛṅgī vijñeyas tena tāpasa
03,185.032a evam etat tvayā kāryam āpṛṣṭo 'si vrajāmy aham
03,185.032b*0917_01 tā na śakyā mahatyo vai āpas tartuṃ mayā vinā
03,185.032c nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho
03,185.033a evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata
03,185.033c jagmatuś ca yathākāmam anujñāpya parasparam
03,185.034a tato manur mahārāja yathoktaṃ matsyakena ha
03,185.034c bījāny ādāya sarvāṇi sāgaraṃ pupluve tadā
03,185.034e nāvā tu śubhayā vīra mahormiṇam ariṃdama
03,185.035a cintayām āsa ca manus taṃ matsyaṃ pṛthivīpate
03,185.035c sa ca tac cintitaṃ jñātvā matsyaḥ parapuraṃjaya
03,185.035e śṛṅgī tatrājagāmāśu tadā bharatasattama
03,185.036a taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave
03,185.036c śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam
03,185.037a vaṭākaramayaṃ pāśam atha matsyasya mūrdhani
03,185.037c manur manujaśārdūla tasmiñ śṛṅge nyaveśayat
03,185.038a saṃyatas tena pāśena matsyaḥ parapuraṃjaya
03,185.038c vegena mahatā nāvaṃ prākarṣal lavaṇāmbhasi
03,185.039a sa tatāra tayā nāvā samudraṃ manujeśvara
03,185.039c nṛtyamānam ivormībhir garjamānam ivāmbhasā
03,185.040a kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau
03,185.040c ghūrṇate capaleva strī mattā parapuraṃjaya
03,185.041a naiva bhūmir na ca diśaḥ pradiśo vā cakāśire
03,185.041c sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava
03,185.042a evaṃbhūte tadā loke saṃkule bharatarṣabha
03,185.042c adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha
03,185.043a evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ
03,185.043c cakarṣātandrito rājaṃs tasmin salilasaṃcaye
03,185.044a tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha
03,185.044c tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana
03,185.045a tato 'bravīt tadā matsyas tān ṛṣīn prahasañ śanaiḥ
03,185.045c asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram
03,185.046a sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha
03,185.046c naur matsyasya vacaḥ śrutvā śṛṅge himavatas tadā
03,185.047a tac ca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param
03,185.047c khyātam adyāpi kaunteya tad viddhi bharatarṣabha
03,185.048a athābravīd animiṣas tān ṛṣīn sahitāṃs tadā
03,185.048c ahaṃ prajāpatir brahmā matparaṃ nādhigamyate
03,185.048e matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt
03,185.049a manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ
03,185.049c sraṣṭavyāḥ sarvalokāś ca yac ceṅgaṃ yac ca neṅgati
03,185.050a tapasā cātitīvreṇa pratibhāsya bhaviṣyati
03,185.050c matprasādāt prajāsarge na ca mohaṃ gamiṣyati
03,185.051a ity uktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ
03,185.051c sraṣṭukāmaḥ prajāś cāpi manur vaivasvataḥ svayam
03,185.051e pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ
03,185.052a tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame
03,185.052c sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha
03,185.053a ity etan mātsyakaṃ nāma purāṇaṃ parikīrtitam
03,185.053c ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā
03,185.054a ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ
03,185.054c sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ
03,186.001 vaiśaṃpāyana uvāca
03,186.001a tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam
03,186.001c papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ
03,186.002a naike yugasahasrāntās tvayā dṛṣṭā mahāmune
03,186.002c na cāpīha samaḥ kaś cid āyuṣā tava vidyate
03,186.002e varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam
03,186.002f*0918_01 na te 'sti sadṛśaḥ kaś cid āyuṣā brahmavittama
03,186.003a anantarikṣe loke 'smin devadānavavarjite
03,186.003c tvam eva pralaye vipra brahmāṇam upatiṣṭhasi
03,186.004a pralaye cāpi nirvṛtte prabuddhe ca pitāmahe
03,186.004c tvam eva sṛjyamānāni bhūtānīha prapaśyasi
03,186.005a caturvidhāni viprarṣe yathāvat parameṣṭhinā
03,186.005c vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ
03,186.006a tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ
03,186.006c ārādhito dvijaśreṣṭha tatpareṇa samādhinā
03,186.006d*0919_01 svapramāṇam atho vipra tvayā kṛtam anekaśaḥ
03,186.006d*0919_02 ghoreṇāviśya tapasā vedhaso nirjitās tvayā
03,186.006d*0919_03 nārāyaṇāṅkaprakhyas tvaṃ sāṃparāye 'tipaṭhyase
03,186.006d*0919_04 bhagavān ekaśaḥ kṛtvā tvayā viṣṇoś ca viśvakṛt
03,186.006d*0919_05 karṇikoddharaṇaṃ divyaṃ brahmaṇaḥ kāmarūpiṇaḥ
03,186.006d*0919_06 ratnālaṃkārayogābhyāṃ dṛgbhyāṃ dṛṣṭas tvayā purā
03,186.007a tasmāt sarvāntako mṛtyur jarā vā dehanāśinī
03,186.007c na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ
03,186.008a yadā naiva ravir nāgnir na vāyur na ca candramāḥ
03,186.008c naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana
03,186.009a tasminn ekārṇave loke naṣṭe sthāvarajaṅgame
03,186.009c naṣṭe devāsuragaṇe samutsannamahorage
03,186.010a śayānam amitātmānaṃ padme padmaniketanam
03,186.010c tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi
03,186.011a etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama
03,186.011c tasmād icchāmahe śrotuṃ sarvahetvātmikāṃ kathām
03,186.012a anubhūtaṃ hi bahuśas tvayaikena dvijottama
03,186.012c na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā
03,186.013 mārkaṇḍeya uvāca
03,186.013a hanta te kathayiṣyāmi namaskṛtvā svayambhuve
03,186.013c puruṣāya purāṇāya śāśvatāyāvyayāya ca
03,186.013d*0920_01 avyaktāya susūkṣmāya nirguṇāya guṇātmane
03,186.014a ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ
03,186.014c eṣa kartā vikartā ca sarvabhāvanabhūtakṛt
03,186.015a acintyaṃ mahad āścaryaṃ pavitram api cottamam
03,186.015c anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam
03,186.016a eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe
03,186.016c yo hy enaṃ puruṣaṃ vetti devā api na taṃ viduḥ
03,186.017a sarvam āścaryam evaitan nirvṛttaṃ rājasattama
03,186.017c ādito manujavyāghra kṛtsnasya jagataḥ kṣaye
03,186.018a catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam
03,186.018c tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
03,186.019a trīṇi varṣasahasrāṇi tretāyugam ihocyate
03,186.019c tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
03,186.020a tathā varṣasahasre dve dvāparaṃ parimāṇataḥ
03,186.020c tasyāpi dviśatī saṃdhyā saṃdhyāṃśaś ca tataḥ param
03,186.021a sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam
03,186.021c tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param
03,186.021e saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya
03,186.022a kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam
03,186.022c eṣā dvādaśasāhasrī yugākhyā parikīrtitā
03,186.023a etat sahasraparyantam aho brāhmam udāhṛtam
03,186.023c viśvaṃ hi brahmabhavane sarvaśaḥ parivartate
03,186.023e lokānāṃ manujavyāghra pralayaṃ taṃ vidur budhāḥ
03,186.024a alpāvaśiṣṭe tu tadā yugānte bharatarṣabha
03,186.024c sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ
03,186.025a yajñapratinidhiḥ pārtha dānapratinidhis tathā
03,186.025c vratapratinidhiś caiva tasmin kāle pravartate
03,186.026a brāhmaṇāḥ śūdrakarmāṇas tathā śūdrā dhanārjakāḥ
03,186.026c kṣatradharmeṇa vāpy atra vartayanti gate yuge
03,186.027a nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ
03,186.027c brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge
03,186.028a ajapā brāhmaṇās tāta śūdrā japaparāyaṇāḥ
03,186.028c viparīte tadā loke pūrvarūpaṃ kṣayasya tat
03,186.029a bahavo mleccharājānaḥ pṛthivyāṃ manujādhipa
03,186.029c mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ
03,186.030a āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ
03,186.030c kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama
03,186.030d*0921_01 yugānte manujavyāghra tathākārāś ca bhārata
03,186.031a na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati
03,186.031c kṣatriyā api vaiśyāś ca vikarmasthā narādhipa
03,186.032a alpāyuṣaḥ svalpabalā alpatejaḥparākramāḥ
03,186.032c alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ
03,186.033a bahuśūnyā janapadā mṛgavyālāvṛtā diśaḥ
03,186.033c yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ
03,186.033e bhovādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ
03,186.034a yugānte manujavyāghra bhavanti bahujantavaḥ
03,186.034c na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate
03,186.034e rasāś ca manujavyāghra na tathā svāduyoginaḥ
03,186.035a bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ
03,186.035c mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye
03,186.036a aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ
03,186.036c keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye
03,186.036d*0922_01 aṭṭam annam iti prāhuḥ śūlaṃ vikrayam ucyate
03,186.036d*0922_02 vedaḥ śivam iti proktaṃ brāhmaṇāś ca catuṣpathāḥ
03,186.036d*0922_03 keśo bhaga iti proktas taṃ vikrīyaiva bhuñjate
03,186.037a alpakṣīrās tathā gāvo bhaviṣyanti janādhipa
03,186.037c alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ
03,186.038a brahmavadhyāvaliptānāṃ tathā mithyābhiśaṃsinām
03,186.038c nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ
03,186.039a lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ
03,186.039c bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ
03,186.040a karabhārabhayāt puṃso gṛhasthāḥ parimoṣakāḥ
03,186.040c municchadmākṛticchannā vāṇijyam upajīvate
03,186.041a mithyā ca nakharomāṇi dhārayanti narās tadā
03,186.041c arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ
03,186.042a āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ
03,186.042c aihalaukikam īhante māṃsaśoṇitavardhanam
03,186.042d*0923_01 pāralaukikakāryeṣu pramattā bhṛśanāstikāḥ
03,186.043a bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ
03,186.043c āśramā manujavyāghra na bhavanti yugakṣaye
03,186.044a yathartuvarṣī bhagavān na tathā pākaśāsanaḥ
03,186.044c na tadā sarvabījāni samyag rohanti bhārata
03,186.044d*0924_01 hiṃsābhirāmaś ca janas tathā saṃpadyate 'śuciḥ
03,186.044e adharmaphalam atyarthaṃ tadā bhavati cānagha
03,186.044f*0925_01 phalaṃ dharmasya rājendra sarvatra parihīyate
03,186.045a tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ
03,186.045c alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana
03,186.046a bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ
03,186.046c vaṇijaś ca naravyāghra bahumāyā bhavanty uta
03,186.047a dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ
03,186.047c dharmasya balahāniḥ syād adharmaś ca balī tathā
03,186.048a alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā
03,186.048c dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye
03,186.048d*0926_01 nagarāṇāṃ vihāreṣu vidharmāṇo yugakṣaye
03,186.049a adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta
03,186.049c saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ
03,186.050a dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ
03,186.050c hartuṃ vyavasitā rājan māyācārasamanvitāḥ
03,186.050d*0927_01 naitad astīti manujā vartanti nirapatrapāḥ
03,186.051a puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā
03,186.051c nagarāṇāṃ vihāreṣu caityeṣv api ca śerate
03,186.052a saptavarṣāṣṭavarṣāś ca striyo garbhadharā nṛpa
03,186.052c daśadvādaśavarṣāṇāṃ puṃsāṃ putraḥ prajāyate
03,186.053a bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā
03,186.053c āyuḥkṣayo manuṣyāṇāṃ kṣipram eva prapadyate
03,186.054a kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ
03,186.054c taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate
03,186.055a viparītās tadā nāryo vañcayitvā rahaḥ patīn
03,186.055c vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca
03,186.055d*0928_01 vīrapatnyas tathā nāryaḥ saṃśrayanti narān nṛpa
03,186.055d*0928_02 bhartāram api jīvantam anyān vyabhicaranty uta
03,186.056a tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye
03,186.056c anāvṛṣṭir mahārāja jāyate bahuvārṣikī
03,186.057a tatas tāny alpasārāṇi sattvāni kṣudhitāni ca
03,186.057c pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate
03,186.058a tato dinakarair dīptaiḥ saptabhir manujādhipa
03,186.058c pīyate salilaṃ sarvaṃ samudreṣu saritsu ca
03,186.059a yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata
03,186.059c sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha
03,186.060a tataḥ saṃvartako vahnir vāyunā saha bhārata
03,186.060c lokam āviśate pūrvam ādityair upaśoṣitam
03,186.061a tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam
03,186.061c devadānavayakṣāṇāṃ bhayaṃ janayate mahat
03,186.062a nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha
03,186.062c adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt
03,186.063a tato yojanaviṃśānāṃ sahasrāṇi śatāni ca
03,186.063c nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nalaḥ
03,186.064a sadevāsuragandharvaṃ sayakṣoragarākṣasam
03,186.064c tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ
03,186.065a tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ
03,186.065c uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ
03,186.066a ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ
03,186.066b*0929_01 kāraṇḍakanibhāḥ ke cit ke cid iṅgulikaprabhāḥ
03,186.066c ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ
03,186.067a ke cid dhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā
03,186.067b*0930_01 ke cid dāridryasaṃkāśāḥ ke cit pītāḥ payodharāḥ
03,186.067c ke cit kamalapatrābhāḥ ke cid dhiṅgulakaprabhāḥ
03,186.068a ke cit puravarākārāḥ ke cid gajakulopamāḥ
03,186.068c ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ
03,186.068e vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ
03,186.069a ghorarūpā mahārāja ghorasvananināditāḥ
03,186.069c tato jaladharāḥ sarve vyāpnuvanti nabhastalam
03,186.069d*0931_01 garjantaḥ pṛthivīpāla pṛthivīdharasaṃnibhāḥ
03,186.070a tair iyaṃ pṛthivī sarvā saparvatavanākarā
03,186.070c āpūryate mahārāja salilaughapariplutā
03,186.071a tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha
03,186.071c sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā
03,186.072a varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām
03,186.072c sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam
03,186.073a tato dvādaśa varṣāṇi payodās ta upaplave
03,186.073c dhārābhiḥ pūrayanto vai codyamānā mahātmanā
03,186.074a tataḥ samudraḥ svāṃ velām atikrāmati bhārata
03,186.074c parvatāś ca viśīryante mahī cāpi viśīryate
03,186.075a sarvataḥ sahasā bhrāntās te payodā nabhastalam
03,186.075c saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ
03,186.076a tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa
03,186.076c ādipadmālayo devaḥ pītvā svapiti bhārata
03,186.077a tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame
03,186.077c naṣṭe devāsuragaṇe yakṣarākṣasavarjite
03,186.078a nirmanuṣye mahīpāla niḥśvāpadamahīruhe
03,186.078c anantarikṣe loke 'smin bhramāmy eko 'ham ādṛtaḥ
03,186.079a ekārṇave jale ghore vicaran pārthivottama
03,186.079c apaśyan sarvabhūtāni vaiklavyam agamaṃ param
03,186.080a tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa
03,186.080c śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandritaḥ
03,186.081a tataḥ kadā cit paśyāmi tasmin salilasaṃplave
03,186.081c nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate
03,186.082a śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa
03,186.082c paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte
03,186.083a upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam
03,186.083c phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata
03,186.084a tato me pṛthivīpāla vismayaḥ sumahān abhūt
03,186.084c kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate
03,186.085a tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye
03,186.085c bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa
03,186.086a atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ
03,186.086c sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me
03,186.087a tato mām abravīd bālaḥ sa padmanibhalocanaḥ
03,186.087c śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham
03,186.088a jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam
03,186.088c mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava
03,186.089a abhyantaraṃ śarīraṃ me praviśya munisattama
03,186.089c āssva bho vihito vāsaḥ prasādas te kṛto mayā
03,186.090a tato bālena tenaivam uktasyāsīt tadā mama
03,186.090c nirvedo jīvite dīrghe manuṣyatve ca bhārata
03,186.091a tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam
03,186.091c tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ
03,186.092a tataḥ praviṣṭas tatkukṣiṃ sahasā manujādhipa
03,186.092c sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm
03,186.093a gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm
03,186.093c carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm
03,186.094a sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api
03,186.094c vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata
03,186.095a nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām
03,186.095c suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm
03,186.095d*0932_01 vitastāṃ ca mahārāja kāverīṃ ca mahānadīm
03,186.095e śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api
03,186.096a etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama
03,186.096c parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ
03,186.097a tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam
03,186.097c ratnākaram amitraghna nidhānaṃ payaso mahat
03,186.098a tataḥ paśyāmi gaganaṃ candrasūryavirājitam
03,186.098c jājvalyamānaṃ tejobhiḥ pāvakārkasamaprabhaiḥ
03,186.098e paśyāmi ca mahīṃ rājan kānanair upaśobhitām
03,186.098f*0933_01 saparvatavanadvīpāṃ nimagnāśatasaṃkulām
03,186.099a yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ
03,186.099c kṣatriyāś ca pravartante sarvavarṇānurañjane
03,186.100a vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa
03,186.100c śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā
03,186.101a tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ
03,186.101c himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam
03,186.102a niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatācitam
03,186.102a*0933a_01 **** **** pāriyātraṃ ca parvatam
03,186.102a*0933a_02 naiṣadhaṃ cāpi paśyāmi
03,186.102c paśyāmi ca mahīpāla parvataṃ gandhamādanam
03,186.103a mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim
03,186.103c paśyāmi ca mahārāja meruṃ kanakaparvatam
03,186.104a mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam
03,186.104c malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam
03,186.105a ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ
03,186.105c tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ
03,186.106a siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa
03,186.106c pṛthivyāṃ yāni cānyāni sattvāni jagatīpate
03,186.106e tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā
03,186.107a kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ
03,186.107c śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā
03,186.107d*0934_01 sādhyān rudrāṃs tathādityān guhyakān pitaras tathā
03,186.107d*0934_02 sarpān nāgān suparṇāṃś ca vasūn apy aśvināv api
03,186.108a gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate
03,186.108c daityadānavasaṃghāṃś ca kāleyāṃś ca narādhipa
03,186.108e siṃhikātanayāṃś cāpi ye cānye suraśatravaḥ
03,186.109a yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam
03,186.109c tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ
03,186.109e phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā
03,186.110a antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam
03,186.110c na ca paśyāmi tasyāham antaṃ dehasya kutra cit
03,186.111a satataṃ dhāvamānaś ca cintayāno viśāṃ pate
03,186.111b*0935_01 bhramaṃs tatra mahīpāla yadā varṣagaṇān bahūn
03,186.111c āsādayāmi naivāntaṃ tasya rājan mahātmanaḥ
03,186.112a tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā
03,186.112c vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca
03,186.113a tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ
03,186.113c mahātmano mukhāt tasya vivṛtāt puruṣottama
03,186.114a tatas tasyaiva śākhāyāṃ nyagrodhasya viśāṃ pate
03,186.114c āste manujaśārdūla kṛtsnam ādāya vai jagat
03,186.115a tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam
03,186.115c āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam
03,186.116a tato mām abravīd vīra sa bālaḥ prahasann iva
03,186.116c śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ
03,186.117a apīdānīṃ śarīre 'smin māmake munisattama
03,186.117c uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me
03,186.118a muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā
03,186.118b*0936_01 taṃ dṛṣṭvā devadeveśaṃ munir vacanam abruvam
03,186.118c yayā nirmuktam ātmānam apaśyaṃ labdhacetasam
03,186.119a tasya tāmratalau tāta caraṇau supratiṣṭhitau
03,186.119c sujātau mṛduraktābhir aṅgulībhir alaṃkṛtau
03,186.120a prayatena mayā mūrdhnā gṛhītvā hy abhivanditau
03,186.120c dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ
03,186.121a vinayenāñjaliṃ kṛtvā prayatnenopagamya ca
03,186.121c dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ
03,186.122a tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam
03,186.122c jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām
03,186.123a āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava
03,186.123c dṛṣṭavān akhilāṃl lokān samastāñ jaṭhare tava
03,186.124a tava deva śarīrasthā devadānavarākṣasāḥ
03,186.124c yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam
03,186.125a tvatprasādāc ca me deva smṛtir na parihīyate
03,186.125c drutam antaḥ śarīre te satataṃ paridhāvataḥ
03,186.125d*0937_01 nirgato 'ham akāmas tu icchayā te mahāprabho
03,186.126a icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita
03,186.126c iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate
03,186.126e pītvā jagad idaṃ viśvam etad ākhyātum arhasi
03,186.127a kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha
03,186.127c kiyantaṃ ca tvayā kālam iha stheyam ariṃdama
03,186.128a etad icchāmi deveśa śrotuṃ brāhmaṇakāmyayā
03,186.128c tvattaḥ kamalapatrākṣa vistareṇa yathātatham
03,186.128e mahad dhy etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho
03,186.129a ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ
03,186.129c sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ
03,187.001 deva uvāca
03,187.001a kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ
03,187.001c tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmy aham
03,187.002a pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ
03,187.002c ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat
03,187.003a āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā
03,187.003c tena nārāyaṇo 'smy ukto mama tad dhy ayanaṃ sadā
03,187.004a ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ
03,187.004c vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama
03,187.005a ahaṃ viṣṇur ahaṃ brahmā śakraś cāhaṃ surādhipaḥ
03,187.005c ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā
03,187.006a ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ
03,187.006c ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama
03,187.007a agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane
03,187.007b*0938_01 dyaur mūrdhā khaṃ diśaḥ śrotre tathāpaḥ svedasaṃbhavāḥ
03,187.007c sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ
03,187.008a mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ
03,187.008c yajante vedaviduṣo māṃ devayajane sthitam
03,187.009a pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ
03,187.009c yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ
03,187.010a catuḥsamudraparyantāṃ merumandarabhūṣaṇām
03,187.010c śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām
03,187.011a vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā
03,187.011c majjamānā jale vipra vīryeṇāsīt samuddhṛtā
03,187.012a agniś ca vaḍavāvaktro bhūtvāhaṃ dvijasattama
03,187.012c pibāmy apaḥ samāviddhās tāś caiva visṛjāmy aham
03,187.013a brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ
03,187.013c pādau śūdrā bhajante me vikrameṇa krameṇa ca
03,187.014a ṛgvedaḥ sāmavedaś ca yajurvedo 'py atharvaṇaḥ
03,187.014c mattaḥ prādurbhavanty ete mām eva praviśanti ca
03,187.015a yatayaḥ śāntiparamā yatātmāno mumukṣavaḥ
03,187.015c kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ
03,187.016a sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ
03,187.016c mām eva satataṃ viprāś cintayanta upāsate
03,187.017a ahaṃ saṃvartako jyotir ahaṃ sarvartako yamaḥ
03,187.017c ahaṃ saṃvartakaḥ sūryo ahaṃ saṃvartako 'nilaḥ
03,187.018a tārārūpāṇi dṛśyante yāny etāni nabhastale
03,187.018c mama rūpāṇy athaitāni viddhi tvaṃ dvijasattama
03,187.019a ratnākarāḥ samudrāś ca sarva eva caturdiśam
03,187.019c vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me
03,187.019d*0939_01 mayaiva suvibhaktās te devakāryārthasiddhaye
03,187.020a kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca
03,187.020c mamaiva viddhi rūpāṇi sarvāṇy etāni sattama
03,187.021a prāpnuvanti narā vipra yat kṛtvā karmaśobhanam
03,187.021c satyaṃ dānaṃ tapaś cogram ahiṃsā caiva jantuṣu
03,187.022a madvidhānena vihitā mama dehavihāriṇaḥ
03,187.022c mayābhibhūtavijñānā viceṣṭante na kāmataḥ
03,187.023a samyag vedam adhīyānā yajanto vividhair makhaiḥ
03,187.023c śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ
03,187.024a prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ
03,187.024c lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ
03,187.025a taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ
03,187.025b*0940_01 tvam evāpyaṃ vijānīhi narāṇāṃ bhāvitātmanām
03,187.025c duṣprāpaṃ vipramūḍhānāṃ mārgaṃ yogair niṣevitam
03,187.026a yadā yadā ca dharmasya glānir bhavati sattama
03,187.026c abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
03,187.027a daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ
03,187.027c rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ
03,187.028a tadāhaṃ saṃprasūyāmi gṛheṣu śubhakarmaṇām
03,187.028c praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham
03,187.029a sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān
03,187.029c sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā
03,187.030a karmakāle punar deham anucintya sṛjāmy aham
03,187.030c praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt
03,187.031a śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama
03,187.031c rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā
03,187.032a trayo bhāgā hy adharmasya tasmin kāle bhavanty uta
03,187.032b*0941_01 yadā bhavati me varṇaḥ kṛṣṇo vai munisattama
03,187.032c antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ
03,187.032e trailokyaṃ nāśayāmy ekaḥ kṛtsnaṃ sthāvarajaṅgamam
03,187.033a ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ
03,187.033c abhibhūḥ sarvago 'nanto hṛṣīkeśa urukramaḥ
03,187.034a kālacakraṃ nayāmy eko brahmann aham arūpi vai
03,187.034c śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam
03,187.034d*0942_01 sarvaloke ca māṃ bhaktāḥ pūjayanti ca sarvaśaḥ
03,187.035a evaṃ praṇihitaḥ samyaṅ mayātmā munisattama
03,187.035c sarvabhūteṣu viprendra na ca māṃ vetti kaś cana
03,187.036a yac ca kiṃ cit tvayā prāptaṃ mayi kleṣātmakaṃ dvija
03,187.036c sukhodayāya tat sarvaṃ śreyase ca tavānagha
03,187.037a yac ca kiṃ cit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam
03,187.037c vihitaḥ sarvathaivāsau mamātmā munisattama
03,187.038a ardhaṃ mama śarīrasya sarvalokapitāmahaḥ
03,187.038c ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ
03,187.039a yāvad yugānāṃ viprarṣe sahasraparivartanam
03,187.039c tāvat svapimi viśvātmā sarvalokapitāmahaḥ
03,187.040a evaṃ sarvam ahaṃ kālam ihāse munisattama
03,187.040c aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate
03,187.041a mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā
03,187.041c asakṛt parituṣṭena viprarṣigaṇapūjita
03,187.042a sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam
03,187.042c viklavo 'si mayā jñātas tatas te darśitaṃ jagat
03,187.043a abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama
03,187.043c dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase
03,187.044a tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā
03,187.044c ākhyātas te mayā cātmā durjñeyo 'pi surāsuraiḥ
03,187.045a yāvat sa bhagavān brahmā na budhyati mahātapāḥ
03,187.045c tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham
03,187.046a tato vibuddhe tasmiṃs tu sarvalokapitāmahe
03,187.046c ekībhūto hi srakṣyāmi śarīrād dvijasattama
03,187.047a ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca
03,187.047c loke yac ca bhavec cheṣam iha sthāvarajaṅgamam
03,187.048 mārkaṇḍeya uvāca
03,187.048a ity uktvāntarhitas tāta sa devaḥ paramādbhutaḥ
03,187.048c prajāś cemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ
03,187.049a etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye
03,187.049c āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara
03,187.049d*0943_01 sūtātmānaṃ samāhṛta caturddaśavidhānataḥ
03,187.049d*0943_02 paramātmānam āviśya supityamittadhī * *
03,187.050a yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ
03,187.050c sa eṣa puruṣavyāghra saṃbandhī te janārdanaḥ
03,187.051a asyaiva varadānād dhi smṛtir na prajahāti mām
03,187.051c dīrgham āyuś ca kaunteya svacchandamaraṇaṃ tathā
03,187.052a sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ
03,187.052c āste harir acintyātmā krīḍann iva mahābhujaḥ
03,187.053a eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ
03,187.053c śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ
03,187.054a dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā
03,187.054c ādidevam ajaṃ viṣṇuṃ puruṣaṃ pītavāsasam
03,187.055a sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ
03,187.055c gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ
03,188.001 vaiśaṃpāyana uvāca
03,188.001a evam uktās tu te pārthā yamau ca puruṣarṣabhau
03,188.001c draupadyā kṛṣṇayā sārdhaṃ namaścakrur janārdanam
03,188.002a sa caitān puruṣavyāghra sāmnā paramavalgunā
03,188.002c sāntvayām āsa mānārhān manyamāno yathāvidhi
03,188.003a yudhiṣṭhiras tu kaunteyo mārkaṇḍeyaṃ mahāmunim
03,188.003c punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim
03,188.004a āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara
03,188.004c mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau
03,188.005a asmin kaliyuge 'py asti punaḥ kautūhalaṃ mama
03,188.005c samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati
03,188.006a kiṃvīryā mānavās tatra kimāhāravihāriṇaḥ
03,188.006c kimāyuṣaḥ kiṃvasanā bhaviṣyanti yugakṣaye
03,188.007a kāṃ ca kāṣṭhāṃ samāsādya punaḥ saṃpatsyate kṛtam
03,188.007c vistareṇa mune brūhi vicitrāṇīha bhāṣase
03,188.008a ity uktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata
03,188.008c ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃś ca mahāmuniḥ
03,188.009 mārkaṇḍeya uvāca
03,188.009*0944_01 śṛṇu rājan mayā dṛṣṭaṃ yat purā śrutam eva ca
03,188.009*0944_02 anubhūtaṃ ca rājendra devadevaprasādajam
03,188.009a bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha
03,188.009c kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me
03,188.010a kṛte catuṣpāt sakalo nirvyājopādhivarjitaḥ
03,188.010c vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣv abhavat purā
03,188.011a adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ
03,188.011c tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate
03,188.012a tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati
03,188.012b*0945_01 tāmasaṃ yugam āsādya tadā bharatasattama
03,188.012c caturthāṃśena dharmas tu manuṣyān upatiṣṭhati
03,188.013a āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava
03,188.013c manuṣyāṇām anuyugaṃ hrasatīti nibodha me
03,188.014a rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira
03,188.014c vyājair dharmaṃ cariṣyanti dharmavaitaṃsikā narāḥ
03,188.015a satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ
03,188.015c satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati
03,188.016a āyuṣaḥ prakṣayād vidyāṃ na śakṣyanty upaśikṣitum
03,188.016c vidyāhīnān avijñānāl lobho 'py abhibhaviṣyati
03,188.017a lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ
03,188.017c vairabaddhā bhaviṣyanti parasparavadhepsavaḥ
03,188.018a brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam
03,188.018c śūdratulyā bhaviṣyanti tapaḥsatyavivarjitāḥ
03,188.019a antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ
03,188.019c īdṛśo bhavitā loko yugānte paryupasthite
03,188.020a vastrāṇāṃ pravarā śāṇī dhānyānāṃ koradūṣakāḥ
03,188.020c bhāryāmitrāś ca puruṣā bhaviṣyanti yugakṣaye
03,188.021a matsyāmiṣeṇa jīvanto duhantaś cāpy ajaiḍakam
03,188.021c goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye
03,188.021c*0946_01 **** **** ye 'pi nityaṃ dhṛtavratāḥ
03,188.021c*0946_02 te 'pi lobhasamāyuktā
03,188.022a anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ
03,188.022c ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye
03,188.023a sarittīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ
03,188.023c tāś cāpy alpaphalās teṣāṃ bhaviṣyanti yugakṣaye
03,188.024a śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ
03,188.024c te 'pi lobhasamāyuktā bhokṣyantīha parasparam
03,188.025a pitā putrasya bhoktā ca pituḥ putras tathaiva ca
03,188.025c atikrāntāni bhojyāni bhaviṣyanti yugakṣaye
03,188.025d*0947_01 rātrau bhokṣyanti vratino gṛhiṇo 'pi yugakṣaye
03,188.025d*0947_02 evaṃvidhaṃ kariṣyanti kalau śāstravimohitāḥ
03,188.026a na vratāni cariṣyanti brāhmaṇā vedanindakāḥ
03,188.026c na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ
03,188.026d*0948_01 nimneṣv īhāṃ kariṣyanti hetuvādavimohitāḥ
03,188.027a nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ
03,188.027c ekahāyanavatsāṃś ca vāhayiṣyanti mānavāḥ
03,188.028a putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā
03,188.028c nirudvego bṛhadvādī na nindām upalapsyate
03,188.029a mlecchabhūtaṃ jagat sarvaṃ niśkriyaṃ yajñavarjitam
03,188.029c bhaviṣyati nirānandam anutsavam atho tathā
03,188.030a prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api
03,188.030c vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ
03,188.031a alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ
03,188.031c tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ
03,188.031e parigrahaṃ kariṣyanti pāpācāraparigrahāḥ
03,188.032a saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ
03,188.032c parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ
03,188.032e bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ
03,188.033a arakṣitāro lubdhāś ca mānāhaṃkāradarpitāḥ
03,188.033c kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye
03,188.034a ākramyākramya sādhūnāṃ dārāṃś caiva dhanāni ca
03,188.034c bhokṣyante niranukrośā rudatām api bhārata
03,188.035a na kanyāṃ yācate kaś cin nāpi kanyā pradīyate
03,188.035c svayaṃgrāhā bhaviṣyanti yugānte paryupasthite
03,188.036a rājānaś cāpy asaṃtuṣṭāḥ parārthān mūḍhacetasaḥ
03,188.036c sarvopāyair hariṣyanti yugānte paryupasthite
03,188.037a mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata
03,188.037c hasto hastaṃ parimuṣed yugānte paryupasthite
03,188.038a satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ
03,188.038c sthavirā bālamatayo bālāḥ sthavirabuddhayaḥ
03,188.039a bhīravaḥ śūramānīnaḥ śūrā bhīruviṣādinaḥ
03,188.039c na viśvasanti cānyonyaṃ yugānte paryupasthite
03,188.040a ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam
03,188.040c adharmo vardhati mahān na ca dharmaḥ pravartate
03,188.041a brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa
03,188.041c ekavarṇas tadā loko bhaviṣyati yugakṣaye
03,188.042a na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā
03,188.042c bhāryā ca patiśuśrūṣāṃ na kariṣyati kā cana
03,188.043a ye yavānnā janapadā godhūmānnās tathaiva ca
03,188.043c tān deśān saṃśrayiṣyanti yugānte paryupasthite
03,188.044a svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate
03,188.044c anyonyaṃ na sahiṣyanti yugānte paryupasthite
03,188.045a mlecchabhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira
03,188.045c na śrāddhair hi pitṝṃś cāpi tarpayiṣyanti mānavāḥ
03,188.046a na kaś cit kasya cic chrotā na kaś cit kasya cid guruḥ
03,188.046c tamograstas tadā loko bhaviṣyati narādhipa
03,188.047a paramāyuś ca bhavitā tadā varṣāṇi ṣoḍaśa
03,188.047c tataḥ prāṇān vimokṣyanti yugānte paryupasthite
03,188.048a pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate
03,188.048c saptavarṣāṣṭavarṣāś ca prajāsyanti narās tadā
03,188.049a patyau strī tu tadā rājan puruṣo vā striyaṃ prati
03,188.049c yugānte rājaśārdūla na toṣam upayāsyati
03,188.050a alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati
03,188.050c na kaś cit kasya cid dātā bhaviṣyati yugakṣaye
03,188.051a aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ
03,188.051c keśaśūlāḥ striyaś cāpi bhaviṣyanti yugakṣaye
03,188.052a mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu
03,188.052c bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ
03,188.053a krayavikrayakāle ca sarvaḥ sarvasya vañcanam
03,188.053c yugānte bharataśreṣṭha vṛttilobhāt kariṣyati
03,188.054a jñānāni cāpy avijñāya kariṣyanti kriyās tathā
03,188.054c ātmacchandena vartante yugānte paryupasthite
03,188.055a svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ
03,188.055c bhavitāro janāḥ sarve saṃprāpte yugasaṃkṣaye
03,188.056a ārāmāṃś caiva vṛkṣāṃś ca nāśayiṣyanti nirvyathāḥ
03,188.056c bhavitā saṃkṣayo loke jīvitasya ca dehinām
03,188.057a tathā lobhābhibhūtāś ca cariṣyanti mahīm imām
03,188.057c brāhmaṇāś ca bhaviṣyanti brahmasvāni ca bhuñjate
03,188.058a hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ
03,188.058c trātāram alabhanto vai bhramiṣyanti mahīm imām
03,188.059a jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ
03,188.059c yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam
03,188.060a āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca
03,188.060c pradhāvamānā vitrastā dvijāḥ kurukulodvaha
03,188.061a dasyuprapīḍitā rājan kākā iva dvijottamāḥ
03,188.061c kurājabhiś ca satataṃ karabhāraprapīḍitāḥ
03,188.062a dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye
03,188.062c vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ
03,188.063a śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ
03,188.063c śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ
03,188.064a viparītaś ca loko 'yaṃ bhaviṣyaty adharottaraḥ
03,188.064b*0949_01 dharmācāraparibhraṣṭā lobhamohasamanvitāḥ
03,188.064c eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ
03,188.064e śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye
03,188.065a āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca
03,188.065c devasthāneṣu caityeṣu nāgānām ālayeṣu ca
03,188.066a eḍūkacihnā pṛthivī na devagṛhabhūṣitā
03,188.066c bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam
03,188.067a yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā
03,188.067c bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam
03,188.068a puṣpe puṣpaṃ yadā rājan phale phalam upāśritam
03,188.068c prajāsyati mahārāja tadā saṃkṣepsyate yugam
03,188.069a akālavarṣī parjanyo bhaviṣyati gate yuge
03,188.069c akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā
03,188.069e virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha
03,188.070a mahī mlecchasamākīrṇā bhaviṣyati tato 'cirāt
03,188.070c karabhārabhayād viprā bhajiṣyanti diśo daśa
03,188.070d*0950_01 anyāyavartinaś cāpi bhaviṣyanti narādhipāḥ
03,188.071a nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ
03,188.071c āśramān abhipatsyanti phalamūlopajīvinaḥ
03,188.072a evaṃ paryākule loke maryādā na bhaviṣyati
03,188.072b*0951_01 brāhmaṇāḥ kṣatriyā vaiśyāḥ parityakṣyanti satkriyām
03,188.072c na sthāsyanty upadeśe ca śiṣyā vipriyakāriṇaḥ
03,188.073a ācāryopanidhiś caiva vatsyate tadanantaram
03,188.073c arthayuktyā pravatsyanti mitrasaṃbandhibāndhavāḥ
03,188.073e abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati
03,188.074a diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca
03,188.074c jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā
03,188.074e ulkāpātāś ca bahavo mahābhayanidarśakāḥ
03,188.075a ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati
03,188.075c tumulāś cāpi nirhrādā digdāhāś cāpi sarvaśaḥ
03,188.075e kabandhāntarhito bhānur udayāstamaye tadā
03,188.076a akālavarṣī ca tadā bhaviṣyati sahasradṛk
03,188.076c sasyāni ca na rokṣyanti yugānte paryupasthite
03,188.077a abhīkṣṇaṃ krūravādinyaḥ paruṣā ruditapriyāḥ
03,188.077c bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ
03,188.078a putrāś ca mātāpitarau haniṣyanti yugakṣaye
03,188.078c sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ
03,188.079a aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati
03,188.079c yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati
03,188.080a pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ
03,188.080c na lapsyante nivāsaṃ ca nirastāḥ pathi śerate
03,188.081a nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ
03,188.081c rūkṣā vāco vimokṣyanti yugānte paryupasthite
03,188.082a mitrasaṃbandhinaś cāpi saṃtyakṣyanti narās tadā
03,188.082c janaṃ parijanaṃ cāpi yugānte paryupasthite
03,188.083a atha deśān diśaś cāpi pattanāni purāṇi ca
03,188.083c kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite
03,188.084a hā tāta hā sutety evaṃ tadā vācaḥ sudāruṇāḥ
03,188.084c vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati
03,188.084d*0952_01 bhovādinas tathā śūdrā brāhmaṇāḥ prākṛtapriyāḥ
03,188.084d*0952_02 pāṣaṇḍajanasaṃkīrṇā bhaviṣyanti yugakṣaye
03,188.085a tatas tumulasaṃghāte vartamāne yugakṣaye
03,188.085c dvijātipūrvako lokaḥ krameṇa prabhaviṣyati
03,188.086a tataḥ kālāntare 'nyasmin punar lokavivṛddhaye
03,188.086c bhaviṣyati punar daivam anukūlaṃ yadṛcchayā
03,188.087a yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī
03,188.087c ekarāśau sameṣyanti prapatsyati tadā kṛtam
03,188.088a kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca
03,188.088c pradakṣiṇā grahāś cāpi bhaviṣyanty anulomagāḥ
03,188.088d*0953_01 dakṣiṇāni bhaviṣyanti grahāś cāpy anulomagāḥ
03,188.088d*0953_02 pradakṣiṇā bhaviṣyanti pūjayantaḥ parasparam
03,188.088e kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam
03,188.089a kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ
03,188.089c utpatsyate mahāvīryo mahābuddhiparākramaḥ
03,188.090a saṃbhūtaḥ saṃbhalagrāme brāhmaṇāvasathe śubhe
03,188.090c manasā tasya sarvāṇi vāhanāny āyudhāni ca
03,188.090e upasthāsyanti yodhāś ca śastrāṇi kavacāni ca
03,188.091a sa dharmavijayī rājā cakravartī bhaviṣyati
03,188.091c sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati
03,188.092a utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ
03,188.092c sa saṃkṣepo hi sarvasya yugasya parivartakaḥ
03,188.093a sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ
03,188.093c utsādayiṣyati tadā sarvān mlecchagaṇān dvijaḥ
03,188.90b*0954_01 mahātmā vṛttasaṃpannaḥ prajānāṃ hitakṛn nṛpa
03,189.001 mārkaṇḍeya uvāca
03,189.001a tataś corakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām
03,189.001c vājimedhe mahāyajñe vidhivat kalpayiṣyati
03,189.002a sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ
03,189.002c vanaṃ puṇyayaśaḥkarmā jarāvān saṃśrayiṣyati
03,189.003a tacchīlam anuvartsyante manuṣyā lokavāsinaḥ
03,189.003c vipraiś corakśaye caiva kṛte kṣemaṃ bhaviṣyati
03,189.004a kṛṣṇājināni śaktīś ca triśūlāny āyudhāni ca
03,189.004c sthāpayan vipraśārdūlo deśeṣu vijiteṣu ca
03,189.005a saṃstūyamāno viprendrair mānayāno dvijottamān
03,189.005c kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ
03,189.006a hā tāta hā sutety evaṃ tās tā vācaḥ sudāruṇāḥ
03,189.006c vikrośamānān subhṛśaṃ dasyūn neṣyati saṃkṣayam
03,189.007a tato 'dharmavināśo vai dharmavṛddhiś ca bhārata
03,189.007c bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā
03,189.008a ārāmāś caiva caityāś ca taṭākāny avaṭās tathā
03,189.008b*0955_01 puṣkariṇyaś ca vividhā devatāyatāni ca
03,189.008c yajñakriyāś ca vividhā bhaviṣyanti kṛte yuge
03,189.009a brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ
03,189.009c āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ
03,189.010a jāsyanti sarvabījāni upyamānāni caiva ha
03,189.010c sarveṣv ṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati
03,189.011a narā dāneṣu niratā vrateṣu niyameṣu ca
03,189.011c japayajñaparā viprā dharmakāmā mudā yutāḥ
03,189.011e pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām
03,189.012a vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge
03,189.012c ṣaṭkarmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ
03,189.013a śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca
03,189.013c eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā
03,189.013e paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ
03,189.014a sarvalokasya viditā yugasaṃkhyā ca pāṇḍava
03,189.014c etat te sarvam ākhyātam atītānāgataṃ mayā
03,189.014e vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam
03,189.015a evaṃ saṃsāramārgā me bahuśaś cirajīvinā
03,189.015c dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham
03,189.016a idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta
03,189.016b*0956_01 sarvam etad yathātattvaṃ kathitaṃ tava sarvaśaḥ
03,189.016c dharmasaṃśayamokṣārthaṃ nibodha vacanaṃ mama
03,189.017a dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara
03,189.017c dharmātmā hi sukhaṃ rājā pretya ceha ca nandati
03,189.018a nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha
03,189.018c na brāhmaṇe paribhavaḥ kartavyas te kadā cana
03,189.018e brāhmaṇo ruṣito hanyād api lokān pratijñayā
03,189.019 vaiśaṃpāyana uvāca
03,189.019a mārkaṇḍeyavacaḥ śrutvā kurūṇāṃ pravaro nṛpaḥ
03,189.019c uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ
03,189.020a kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune
03,189.020c kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ
03,189.020d*0957_00 yudhiṣṭhiraḥ
03,189.020d*0957_01 etac chrutvā mayā kiṃ syāt kartavyaṃ munisattama
03,189.020d*0957_02 kathaṃ cāyaṃ jito loko rakṣitavyo bhaviṣyati
03,189.021 mārkaṇḍeya uvāca
03,189.021a dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ
03,189.021c apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ
03,189.021e cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya
03,189.022a pramādād yat kṛtaṃ te 'bhūt saṃyag dānena taj jaya
03,189.022c alaṃ te mānam āśritya satataṃ paravān bhava
03,189.023a vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava
03,189.023c eṣa bhūto bhaviṣyaś ca dharmas te samudīritaḥ
03,189.024a na te 'sty aviditaṃ kiṃ cid atītānāgataṃ bhuvi
03,189.024c tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ
03,189.024d*0958_01 prājñās tāta na muhyanti kālenābhiprapīḍitāḥ
03,189.025a eṣa kālo mahābāho api sarvadivaukasām
03,189.025c muhyanti hi prajās tāta kālenābhipracoditāḥ
03,189.026a mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha
03,189.026c atiśaṅkya vaco hy etad dharmalopo bhavet tava
03,189.027a jāto 'si prathite vaṃśe kurūṇāṃ bharatarṣabha
03,189.027c karmaṇā manasā vācā sarvam etat samācara
03,189.028 yudhiṣṭhira uvāca
03,189.028a yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam
03,189.028c tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho
03,189.029a na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ
03,189.029c kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho
03,189.030 vaiśaṃpāyana uvāca
03,189.030a śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ
03,189.030c prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā
03,189.030d*0959_01 viprarṣabhāś ca te sarve ye tatrāsan samāgatāḥ
03,189.031a tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ
03,189.031c vismitāḥ samapadyanta purāṇasya nivedanāt
03,190.000*0960_00 janamejaya uvāca
03,190.000*0960_01 bhūya eva brāhmaṇānāṃ māhātmyaṃ vaktum arhasi
03,190.000*0960_02 pāṇḍavānāṃ yathācaṣṭa mārkaṇḍeyo mahātapāḥ
03,190.001 vaiśaṃpāyana uvāca
03,190.001A bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam
03,190.002A athācaṣṭa mārkaṇḍeyaḥ
03,190.002*0961_01 apūrvam idaṃ śrūyatāṃ brāhmaṇānāṃ caritam
03,190.002*0962_01 śrūyatāṃ kathayāmīdaṃ brahmarṣīṇāṃ pūrvacaritam
03,190.003A ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣin nāma mṛgayām agamat
03,190.004A tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat
03,190.005A athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaś ca kasmiṃś cid uddeśe nīlaṃ vanaṣaṇḍam apaśyat
03,190.005B tac ca viveśa
03,190.006A tatas tasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśva eva vyagāhata
03,190.007A athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat
03,190.008A tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot
03,190.009A sa śrutvācintayat
03,190.009B neha manuṣyagatiṃ paśyāmi
03,190.009C kasya khalv ayaṃ gītaśabda iti
03,190.010A athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca
03,190.011A atha sā rājñaḥ samīpe paryakrāmat
03,190.012A tām abravīd rājā
03,190.012B kasyāsi subhage tvam iti
03,190.013A sā pratyuvāca
03,190.013B kanyāsmīti
03,190.014A tāṃ rājovāca
03,190.014B arthī tvayāham iti
03,190.015A athovāca kanyā
03,190.015B samayenāhaṃ śakyā tvayā labdhum
03,190.015C nānyatheti
03,190.016A tāṃ rājā samayam apṛcchat
03,190.017A tataḥ kanyedam uvāca
03,190.017B udakaṃ me na darśayitavyam iti
03,190.018A sa rājā bāḍham ity uktvā tāṃ samāgamya tayā sahāste
03,190.019A tatraivāsīne rājani senānvagacchat
03,190.019B padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat
03,190.020A paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avighāṭitayā
03,190.020B svanagaram anuprāpya rahasi tayā saha ramann āste
03,190.020C nānyat kiṃ canāpaśyat
03,190.021A atha pradhānāmātyas tasyābhyāśacarāḥ striyo 'pṛcchat
03,190.021B kim atra prayojanaṃ vartata iti
03,190.022A athābruvaṃs tāḥ striyaḥ
03,190.022B apūrvam iva paśyāma udakaṃ nātra nīyateti
03,190.023A athāmātyo 'nudakaṃ vanaṃ kārayitvodāravṛkṣaṃ bahumūlapuṣpaphalaṃ rahasy upagamya rājānam abravīt
03,190.023B vanam idam udāram anudakam
03,190.023C sādhv atra ramyatām iti
03,190.024A sa tasya vacanāt tayaiva saha devyā tad vanaṃ prāviśat
03,190.024B sa kadā cit tasmin vane ramye tayaiva saha vyavaharat
03,190.024C atha kṣuttṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat
03,190.025A tat praviśya rājā saha priyayā sudhātalasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat
03,190.026A dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat
03,190.027A atha tāṃ devīṃ sa rājābravīt
03,190.027B sādhv avatara vāpīsalilam iti
03,190.028A sā tadvacaḥ śrutvāvatīrya vāpīṃ nyamajjat
03,190.028B na punar udamajjat
03,190.029A tāṃ mṛgayamāṇo rājā nāpaśyat
03,190.030A vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddha ājñāpayām āsa
03,190.030B sarvamaṇḍūkavadhaḥ kriyatām iti
03,190.030C yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti
03,190.031A atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat
03,190.031B te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan
03,190.032A tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat
03,190.033A upetya cainam uvāca
03,190.033B mā rājan krodhavaśaṃ gamaḥ
03,190.033C prasādaṃ kuru
03,190.033D nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti
03,190.034a mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhārayācyuta
03,190.034A ślokau cātra bhavataḥ
03,190.034c prakṣīyate dhanodreko janānām avijānatām
03,190.035a pratijānīhi naitāṃs tvaṃ prāpya krodhaṃ vimokṣyase
03,190.035c alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te
03,190.036A tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca
03,190.036B na hi kṣamyate tan mayā
03,190.036C haniṣyāmy etān
03,190.036D etair durātmabhiḥ priyā me bhakṣitā
03,190.036E sarvathaiva me vadhyā maṇḍūkāḥ
03,190.036F nārhasi vidvan mām uparoddhum iti
03,190.037A sa tad vākyam upalabhya vyathitendriyamanāḥ provāca
03,190.037B prasīda rājan
03,190.037C aham āyur nāma maṇḍūkarājaḥ
03,190.037D mama sā duhitā suśobhanā nāma
03,190.037E tasyā dauḥśīlyam etat
03,190.037F bahavo hi rājānas tayā vipralabdhapūrvā iti
03,190.038A tam abravīd rājā
03,190.038B tayāsmy arthī
03,190.038C sā me dīyatām iti
03,190.039A athaināṃ rājñe pitādāt
03,190.039B abravīc cainām
03,190.039C enaṃ rājānaṃ śuśrūṣasveti
03,190.040A sa uvāca duhitaram
03,190.040B yasmāt tvayā rājāno vipralabdhās tasmād abrahmaṇyāni tavāpatyāni bhaviṣyanty anṛtakatvāt taveti
03,190.041A sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt
03,190.041B anugṛhīto 'smīti
03,190.042A sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat
03,190.043A atha kasya cit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabhūvuḥ śalo dalo balaś ceti
03,190.043B tatas teṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma
03,190.044A atha kadā cic chalo mṛgayām acarat
03,190.044B mṛgaṃ cāsādya rathenānvadhāvat
03,190.045A sūtaṃ covāca
03,190.045B śīghraṃ māṃ vahasveti
03,190.046A sa tathoktaḥ sūto rājānam abravīt
03,190.046B mā kriyatām anubandhaḥ
03,190.046C naiṣa śakyas tvayā mṛgo grahītuṃ yady api te rathe yuktau vāmyau syātām iti
03,190.047A tato 'bravīd rājā sūtam
03,190.047B ācakṣva me vāmyau
03,190.047C hanmi vā tvām iti
03,190.048A sa evam ukto rājabhayabhīto vāmadevaśāpabhītaś ca sann ācakhyau rājñe
03,190.048B vāmadevasyāśvau vāmyau manojavāv iti
03,190.048*0963_01 tataḥ punaḥ sa rājā khaḍgam udyamya śīghraṃ kathayasveti tam āha
03,190.048*0963_02 haniṣye tvām iti sa tad āha rājabhayabhītaḥ sūtaḥ
03,190.049A athainam evaṃ bruvāṇam abravīd rājā
03,190.049B vāmadevāśramaṃ yāhīti
03,190.050A sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt
03,190.050B bhagavan mṛgo mayā viddhaḥ palāyate
03,190.050C taṃ saṃbhāvayeyam
03,190.050D arhasi me vāmyau dātum iti
03,190.051A tam abravīd ṛṣiḥ
03,190.051B dadāni te vāmyau
03,190.051C kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti
03,190.052A sa ca tāv aśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmyasaṃyuktena rathena mṛgaṃ prati
03,190.052C gacchaṃś cābravīt sūtam
03,190.052D aśvaratnāv imāv ayogyau brāhmaṇānām
03,190.052E naitau pratideyau vāmadevāyeti
03,190.053A evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat
03,190.054A atharṣiś cintayām āsa
03,190.054B taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate
03,190.054C na me pratiniryātayati
03,190.054D aho kaṣṭam iti
03,190.055A manasā niścitya māsi pūrṇe śiṣyam abravīt
03,190.055B gacchātreya
03,190.055C rājānaṃ brūhi
03,190.055D yadi paryāptaṃ niryātayopādhyāyavāmyāv iti
03,190.056A sa gatvaivaṃ taṃ rājānam abravīt
03,190.057A taṃ rājā pratyuvāca
03,190.057B rājñām etad vāhanam
03,190.057C anarhā brāhmaṇā ratnānām evaṃvidhānām
03,190.057D kiṃ ca brāhmaṇānām aśvaiḥ kāryam
03,190.057E sādhu pratigamyatām iti
03,190.058A sa gatvaivam upādhyāyāyācaṣṭa
03,190.059A tac chrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat
03,190.059B na cādād rājā
03,190.060 vāmadeva uvāca
03,190.060a prayaccha vāmyau mama pārthiva tvaṃ; kṛtaṃ hi te kāryam anyair aśakyam
03,190.060c mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ
03,190.061 rājovāca
03,190.061a anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva
03,190.061c tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe; chandāṃsi vai tvādṛśaṃ saṃvahanti
03,190.062 vāmadeva uvāca
03,190.062a chandāṃsi vai mādṛśaṃ saṃvahanti; loke 'muṣmin pārthiva yāni santi
03,190.062c asmiṃs tu loke mama yānam etad; asmadvidhānām apareṣāṃ ca rājan
03,190.063 rājovāca
03,190.063a catvāro vā gardabhās tvāṃ vahantu; śreṣṭhāśvataryo harayo vā turaṃgāḥ
03,190.063c tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi
03,190.064 vāmadeva uvāca
03,190.064a ghoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ
03,190.064c ayasmayā ghorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdhā
03,190.064c*0964_01 catvāro vā yātudhānāḥ suraudrāḥ
03,190.064c*0964_02 mayā prayuktās tvadvadham īpsamānā
03,190.065 rājovāca
03,190.065a ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā vā
03,190.065c te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsihastāḥ
03,190.065d*0965_00 vāmadeva uvāca
03,190.065d*0965_01 mamaitau vāmyau pratigṛhya rājan
03,190.065d*0965_02 punar dadānīti prapadya me tvam
03,190.065d*0965_03 prayaccha śīghraṃ mama vāmyau tvam aśvau
03,190.065d*0965_04 rājovāca
03,190.065d*0965_04 yady ātmānaṃ jīvituṃ te kṣamaṃ syāt
03,190.065d*0965_05 na brāhmaṇebhyo mṛgayā prasūtā
03,190.065d*0965_06 na tv ānuśāsmy adya prabhṛti hy asatyam
03,190.065d*0965_07 tavaivājñāṃ saṃpraṇidhāya sarvāṃ
03,190.065d*0965_08 tathā brahman puṇyalokaṃ labheyam
03,190.066 vāmadeva uvāca
03,190.066a nānuyogā brāhmaṇānāṃ bhavanti; vācā rājan manasā karmaṇā vā
03,190.066c yas tv evaṃ brahma tapasānveti vidvāṃs; tena śreṣṭho bhavati hi jīvamānaḥ
03,190.067 mārkaṇḍeya uvāca
03,190.067a evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ
03,190.067c taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm
03,190.068a ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo 'pi
03,190.068c notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidhā dharmaśīlā bhavanti
03,190.069a evaṃ bruvann eva sa yātudhānair; hato jagāmāśu mahīṃ kṣitīśaḥ
03,190.069c tato viditvā nṛpatiṃ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan
03,190.070a rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ
03,190.070c dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadharmeṣu dṛṣṭam
03,190.071a bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau
03,190.071c etac chrutvā vāmadevasya vākyaṃ; sa pārthivaḥ sūtam uvāca roṣāt
03,190.072a ekaṃ hi me sāyakaṃ citrarūpaṃ; digdhaṃ viṣeṇāhara saṃgṛhītam
03,190.072c yena viddho vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabhir ārtarūpaḥ
03,190.073 vāmadeva uvāca
03,190.073a jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra
03,190.073c taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ
03,190.074 mārkaṇḍeya uvāca
03,190.074a evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jaghāna
03,190.074c sa sāyakas tigmatejā visṛṣṭaḥ; śrutvā dalas tac ca vākyaṃ babhāṣe
03,190.075a ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramathya
03,190.075c ānīyatām aparas tigmatejāḥ; paśyadhvaṃ me vīryam adya kṣitīśāḥ
03,190.076 vāmadeva uvāca
03,190.076a yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ; viṣeṇa digdhaṃ mama saṃdadhāsi
03,190.076c na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdhātuṃ vā śakṣyasi mānavendra
03,190.077 rājovāca
03,190.077a ikṣvākavaḥ paśyata māṃ gṛhītaṃ; na vai śaknomy eṣa śaraṃ vimoktum
03,190.077c na cāsya kartuṃ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ
03,190.078 vāmadeva uvāca
03,190.078a saṃspṛśaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam
03,190.079 mārkaṇḍeya uvāca
03,190.079a tatas tathā kṛtavān pārthivas tu; tato muniṃ rājaputrī babhāṣe
03,190.079c yathā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam
03,190.079e brāhmaṇebhyo mṛgayantī sūnṛtāni; tathā brahman puṇyalokaṃ labheyam
03,190.080 vāmadeva uvāca
03,190.080a tvayā trātaṃ rājakulaṃ śubhekṣaṇe; varaṃ vṛṇīṣvāpratimaṃ dadāni te
03,190.080c praśādhīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye
03,190.080d*0966_01 sādhvi sthiraṃ ceyam aduṣṭacittā
03,190.080d*0966_02 dharme matis te satataṃ prayātu
03,190.080d*0966_03 varaṃ ca mattaḥ pratikāṅkṣasva subhru
03,190.080d*0966_04 tvayā vṛṣaḥ pālanīyo hi nityam
03,190.081 rājaputry uvāca
03,190.081a varaṃ vṛṇe bhagavann ekam eva; vimucyatāṃ kilbiṣād adya bhartā
03,190.081b*0967_01 vṛttena buddhyā ca vivṛddhim etu
03,190.081b*0967_02 jīved asau mama putro 'dya vipra
03,190.081c śivena cādhyāhi saputrabāndhavaṃ; varo vṛto hy eṣa mayā dvijāgrya
03,190.082 mārkaṇḍeya uvāca
03,190.082a śrutvā vacaḥ sa munī rājaputryās; tathāstv iti prāha kurupravīra
03,190.082c tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṃpradadau praṇamya
03,190.082d@021_0001 1
03,190.082d@021_0002 vaiśaṃpāyana uvāca |
03,190.082d@021_0003 mārkaṇḍeyam ṛṣayo brāhmaṇā yudhiṣṭhiraś ca paryapṛcchan | ṛṣiḥ kena
03,190.082d@021_0004 dīrghāyur āsīd bakaḥ ||1|| mārkaṇḍeyas tu tān sarvān uvāca | mahātapā
03,190.082d@021_0005 dīrghāyuś ca bako rājarṣiḥ | nātra kāryā vicāraṇā ||2||
03,190.082d@021_0006 etac chrutvā tu kaunteyo bhrātṛbhiḥ saha bhārata |
03,190.082d@021_0007 mārkaṇḍeyaṃ paryapṛcchad dharmarājo yudhiṣṭhiraḥ ||3||
03,190.082d@021_0008 bakadālbhyau mahātmānau śrūyete cirajīvinau |
03,190.082d@021_0009 sakhāyau devarājasya tāv ṛṣī lokasaṃmatau ||4||
03,190.082d@021_0010 etad icchāmi bhagavan bakaśakrasamāgamam |
03,190.082d@021_0011 sukhaduḥkhasamāyuktaṃ tattvena kathayasva me ||5||
03,190.082d@021_0012 mārkaṇḍeya uvāca |
03,190.082d@021_0013 vṛtte devāsure rājan saṃgrāme lomaharṣaṇe |
03,190.082d@021_0014 trayāṇām api lokānām indro lokādhipo 'bhavat ||6||
03,190.082d@021_0015 samyag varṣati parjanyaḥ sasyasapada uttamāḥ |
03,190.082d@021_0016 nirāmayāḥ sudharmiṣṭhāḥ prajā dharmaparāyaṇāḥ ||7||
03,190.082d@021_0017 muditaś ca janaḥ sarvaḥ svadharmeṣu vyavasthitaḥ |
03,190.082d@021_0018 tāḥ prajā muditāḥ sarvā dṛṣṭvā balaniṣūdanaḥ ||8||
03,190.082d@021_0019 tatas tu mudito rājan devarājaḥ śatakratuḥ |
03,190.082d@021_0020 airāvataṃ samāsthāya tāḥ paśyan muditāḥ prajāḥ ||9||
03,190.082d@021_0021 āśramāṃś ca vicitrāṃś ca nadīś ca vividhāḥ śubhāḥ |
03,190.082d@021_0022 nagarāṇi samṛddhāni kheṭāñ janapadāṃs tathā ||10||
03,190.082d@021_0023 prajāpālanadakṣāṃś ca narendrān dharmacāriṇaḥ |
03,190.082d@021_0024 udapānaṃ prapā vāpī taḍāgāni sarāṃsi ca ||11||
03,190.082d@021_0025 nānāvratasamācāraiḥ sevitāni dvijottamaiḥ |
03,190.082d@021_0026 tato 'vatīrya ramyāyāṃ pṛthvyāṃ rājañ śatakratuḥ ||12||
03,190.082d@021_0027 tatra ramye śive deśe bahuvṛkṣasamākule |
03,190.082d@021_0028 pūrvasyāṃ diśi ramyāyāṃ samudrābhyāśato nṛpa ||13||
03,190.082d@021_0029 tatrāśramapadaṃ ramyaṃ mṛgadvijaniṣevitam |
03,190.082d@021_0030 tatrāśramapade ramye bakaṃ paśyati devarāṭ ||14||
03,190.082d@021_0031 bakas tu dṛṣṭvā devendraṃ dṛḍhaṃ prītamanābhavat |
03,190.082d@021_0032 pādyāsanārghadānena phalamūlair athārcayat ||15||
03,190.082d@021_0033 sukhopaviṣṭo varadas tatas tu balasūdanaḥ |
03,190.082d@021_0034 tataḥ praśnaṃ bakaṃ deva uvāca tridaśeśvaraḥ ||16||
03,190.082d@021_0035 śataṃ varṣasahasrāṇi mune jātasya te 'nagha |
03,190.082d@021_0036 samākhyāhi mama brahman kiṃ duḥkhaṃ cirajīvinām ||17||
03,190.082d@021_0037 baka uvāca |
03,190.082d@021_0038 apriyaiḥ saha saṃvāsaḥ priyaiś cāpi vinābhavaḥ |
03,190.082d@021_0039 asadbhiḥ saṃprayogaś ca tad duḥkhaṃ cirajīvinām ||18||
03,190.082d@021_0040 putradāravināśo 'tra jñātīnāṃ suhṛdām api |
03,190.082d@021_0041 pareṣv āyattatā kṛcchraṃ kiṃ nu duḥkhataraṃ tataḥ ||19||
03,190.082d@021_0042 nānyad duḥkhataraṃ kiṃ cil lokeṣu pratibhāti me |
03,190.082d@021_0043 arthair vihīnaḥ puruṣaḥ paraiḥ saṃparibhūyate ||20||
03,190.082d@021_0044 akulānāṃ kule bhāvaṃ kulīnānāṃ kulakṣayam |
03,190.082d@021_0045 saṃyogaṃ viprayogaṃ ca paśyanti cirajīvinaḥ ||21||
03,190.082d@021_0046 api pratyakṣam evaitat tava deva śatakrato |
03,190.082d@021_0047 akulānāṃ samṛddhānāṃ kathaṃ kulaviparyayaḥ ||22||
03,190.082d@021_0048 devadānavagandharvamanuṣyoragarākṣasāḥ |
03,190.082d@021_0049 prāpnuvanti viparyāsaṃ kiṃ nu duḥkhataraṃ tataḥ ||23||
03,190.082d@021_0050 kule jātāś ca kliśyante dauṣkuleyavaśānugāḥ |
03,190.082d@021_0051 āḍhyair daridrāvamatāḥ kiṃ nu duḥkhataraṃ tataḥ |
03,190.082d@021_0052 loke vaidharmyam etat tu dṛśyate bahuvistaram ||24||
03,190.082d@021_0053 hīnajñānāś ca dṛśyante kliśyante prājñakovidāḥ |
03,190.082d@021_0054 bahuduḥkhaparikleśaṃ mānuṣyam iha dṛśyate ||25||
03,190.082d@021_0055 indra uvāca |
03,190.082d@021_0056 punar eva mahābhāga devarṣigaṇasevita |
03,190.082d@021_0057 samākhyāhi mama brahman kiṃ sukhaṃ cirajīvinām ||26||
03,190.082d@021_0058 baka uvāca |
03,190.082d@021_0059 aṣṭame dvādaśe vāpi śākaṃ yaḥ pacate gṛhe |
03,190.082d@021_0060 kumitrāṇy anapāśritya kiṃ vai sukhataraṃ tataḥ ||27||
03,190.082d@021_0061 yatrāhāni na gaṇyante nainam āhur mahāśanam |
03,190.082d@021_0062 api śākaṃ pacānasya sukhaṃ vai maghavan gṛhe ||28||
03,190.082d@021_0063 arjitaṃ svena vīryeṇa nānyapāśritya kaṃ cana |
03,190.082d@021_0064 phalaśākam api śreyo bhoktuṃ hy akṛpaṇaṃ gṛhe ||29||
03,190.082d@021_0065 parasya tu gṛhe bhoktuḥ paribhūtasya nityaśaḥ |
03,190.082d@021_0066 sumṛṣṭam api na śreyo vikalpo 'yam ataḥ satām ||30||
03,190.082d@021_0067 śvavat kīlālapo yas tu parānnaṃ bhoktum icchati |
03,190.082d@021_0068 dhig astu tasya tad bhuktaṃ kṛpaṇasya durātmanaḥ ||31||
03,190.082d@021_0069 yo dattvātithibhūtebhyaḥ pitṛbhyaś ca dvijottamaḥ |
03,190.082d@021_0070 śiṣṭāny annāni yo bhuṅkte kiṃ vai sukhataraṃ tataḥ ||32||
03,190.082d@021_0071 ato mṛṣṭataraṃ nānyat pūtaṃ kiṃ cic chatakrato |
03,190.082d@021_0072 dattvā yas tv atithibhyo vai bhuṅkte tenaiva nityaśaḥ ||33||
03,190.082d@021_0073 yāvato hy andhasaḥ piṇḍān aśnāti satataṃ dvijaḥ |
03,190.082d@021_0074 tāvatāṃ gosahasrāṇāṃ phalaṃ prāpnoti dāyakaḥ ||34||
03,190.082d@021_0075 yad eno yauvanakṛtaṃ tat sarvaṃ naśyate dhruvam |
03,190.082d@021_0076 sadakṣiṇasya bhuktasya dvijasya tu kare gatam |
03,190.082d@021_0077 yad vāri vāriṇā siñcet tad dhy enas tarate kṣaṇāt ||35||
03,190.082d@021_0078 mārkaṇḍeya uvāca |
03,190.082d@021_0079 etāś cānyāś ca vai bahvīḥ kathayitvā kathāḥ śubhāḥ |
03,190.082d@021_0080 bakena saha devendra āpṛcchya tridivaṃ gataḥ ||36||
03,190.082d@021_0082 2
03,190.082d@021_0083 vaiśaṃpāyana uvāca |
03,190.082d@021_0084 tataḥ pāṇḍavāḥ punar mārkaṇḍeyam ūcuḥ | kathitaṃ brāhmaṇamahābhāgyam |
03,190.082d@021_0085 rājanyamahābhāgyam idānīṃ śuśrūṣām āha iti ||37||
03,190.082d@021_0086 tān uvāca mārkaṇḍeyo maharṣiḥ | śrūyatām idānīṃ rājanyānāṃ mahābhāgyam iti ||38||
03,190.082d@021_0087 kurūṇām anyatamaḥ suhotro nāma rājā maharṣīn abhigamya
03,190.082d@021_0088 nivṛtya rathastham eva rājānam auśīnaraṃ śibiṃ dadarśābhimukham ||39||
03,190.082d@021_0089 tau sametya paraspareṇa yathāvayaḥ pūjāṃ prayujya guṇasāmyena
03,190.082d@021_0090 paraspareṇa tulyātmānau viditvānyonyasya panthānaṃ na dadatuḥ ||40||
03,190.082d@021_0091 tatra nāradaḥ prādur āsīt | kim idaṃ bhavantau parasparasya panthānam āvṛtya
03,190.082d@021_0092 tiṣṭhata iti ||41|| tāv ūcatur nāradam | naitad bhagavan | pūrvakarmakartrādibhir
03,190.082d@021_0093 viśiṣṭasya panthā upadiśyate samarthāya vā | āvāṃ ca sakhyaṃ
03,190.082d@021_0094 paraspareṇopagatau | tac cāvadhānato 'tyutkṛṣṭam adharottaraṃ paribhraṣṭam ||42||
03,190.082d@021_0095 nāradas tv evam uktaḥ ślokatrayam apaṭhat ||43||
03,190.082d@021_0096 krūraḥ kauravya mṛdave mṛduḥ krūre ca kaurava |
03,190.082d@021_0097 sādhuś cāsādhave sādhuḥ sādhave nāpnuyāt katham ||44||
03,190.082d@021_0098 kṛtaṃ śataguṇaṃ kuryān nāsti deveṣu nirṇayaḥ |
03,190.082d@021_0099 auśīnaraḥ sādhuśīlo bhavato vai mahīpatiḥ ||45||
03,190.082d@021_0100 jayet kadaryaṃ dānena satyenānṛtavādinam |
03,190.082d@021_0101 kṣamayā krūrakarmāṇam asādhuṃ sādhunā jayet ||46||
03,190.082d@021_0102 tad ubhāv eva bhavantāv udārau | ya idānīṃ bhavadbhyām anyatamaḥ so 'pasarpatu |
03,190.082d@021_0103 etad vai nidarśanam | ity uktvā tūṣṇīṃ nārado babhūva ||47||
03,190.082d@021_0104 etac chrutvā tu kauravyaḥ śibiṃ pradakṣiṇaṃ kṛtvā panthānaṃ dattvā bahukarmabhiḥ
03,190.082d@021_0105 praśasya prayayau ||48|| tad etad rājño mahābhāgyam apy uktavān
03,190.082d@021_0106 nāradaḥ ||49||
03,190.082d@021_0108 3
03,190.082d@021_0109 mārkaṇḍeya uvāca |
03,190.082d@021_0110 idam anyac chrūyatām | yayātir nāhuṣo rājā rājyasthaḥ paurajanāvṛta
03,190.082d@021_0111 āsāṃ cakre ||50|| gurvarthī brāhmaṇa upetyābravīt | bho rājan gurvarthaṃ
03,190.082d@021_0112 bhikṣeyaṃ samayād iti ||51|| rājovāca | bravītu bhagavān samayam
03,190.082d@021_0113 iti ||52||
03,190.082d@021_0114 brāhmaṇa uvāca |
03,190.082d@021_0115 vidveṣaṇaṃ paramaṃ jīvaloke
03,190.082d@021_0116 kuryān naraḥ pārthiva yācyamānaḥ |
03,190.082d@021_0117 taṃ tvāṃ pṛcchāmi kathaṃ tu rājan
03,190.082d@021_0118 dadyād bhavān dayitaṃ ca me 'dya ||53||
03,190.082d@021_0119 rājovāca |
03,190.082d@021_0120 na cānukīrtaye dattvā
03,190.082d@021_0121 ayācyam arthaṃ na ca saṃśṛṇomi |
03,190.082d@021_0122 prāpyam arthaṃ ca saṃśrutya
03,190.082d@021_0123 taṃ cāpi dattvā susukhī bhavāmi ||54||
03,190.082d@021_0124 dadāmi te rohiṇīnāṃ sahasraṃ
03,190.082d@021_0125 priyo hi me brāhmaṇo yācamānaḥ |
03,190.082d@021_0126 na me manaḥ kupyati yācamāne
03,190.082d@021_0127 dattaṃ na śocāmi kadā cid artham ||55||
03,190.082d@021_0128 ity uktvā brāhmaṇāya rājā gosahasraṃ dadau | prāptavāṃś ca gavāṃ sahasraṃ
03,190.082d@021_0129 brāhmaṇa iti ||56||
03,190.082d@021_0131 4
03,190.082d@021_0132 vaiśaṃpāyana uvāca |
03,190.082d@021_0133 bhūya eva mahābhāgyaṃ kathyatām ity abravīt pāṇḍavaḥ ||57||
03,190.082d@021_0134 athācaṣṭa mārkaṇḍeyaḥ | mahārāja vṛṣadarbhasedukanāmānau rājānau
03,190.082d@021_0135 nītimārgaratāv astropāstrakṛtinau ||58|| seduko vṛṣadarbhasya bālasyaiva
03,190.082d@021_0136 upāṃśuvratam abhyajānāt | kupyam adeyaṃ brāhmaṇasya ||59|| atha taṃ sedukaṃ
03,190.082d@021_0137 brāhmaṇaḥ kaś cid vedādhyayanasaṃpanna āśiṣaṃ dattvā gurvarthī bhikṣitavān |
03,190.082d@021_0138 aśvasahasraṃ me bhagavān dadātv iti ||60|| taṃ seduko brāhmaṇam abravīt |
03,190.082d@021_0139 nāsti saṃbhavo gurvarthaṃ dātum iti | sa tvaṃ gaccha vṛṣadarbhasakāśam |
03,190.082d@021_0140 rājā paramadharmajñaḥ | brāhmaṇa taṃ bhikṣasva | sa te dāsyati | tasyaitad upāṃśuvratam
03,190.082d@021_0141 iti ||61|| atha brāhmaṇo vṛṣadarbhasakāśaṃ gatvā aśvasahasram
03,190.082d@021_0142 ayācata | sa rājā taṃ kaśenātāḍayat | taṃ brāhmaṇo 'bravīt | kiṃ
03,190.082d@021_0143 haṃsy anāgasaṃ mām iti ||62|| evam uktvā taṃ śapantaṃ rājāha | vipra kiṃ
03,190.082d@021_0144 yo na dadāti tubhyam | utāho svid brāhmaṇyam etat ||63|| brāhmaṇa
03,190.082d@021_0145 uvāca | rājādhirāja tava samīpaṃ sedukena preṣito bhikṣitum āgataḥ |
03,190.082d@021_0146 tenānuśiṣṭena mayā tvaṃ bhikṣito 'si ||64|| rājovāca | pūrvāhṇe te
03,190.082d@021_0147 dāsyāmi | yo me 'dya balir āgamiṣyati | yo hanyate kaśayā kathaṃ
03,190.082d@021_0148 moghaṃ kṣepaṇaṃ tasya syāt ||65|| ity uktvā brāhmaṇāya daivasikām utpattiṃ
03,190.082d@021_0149 prādāt | adhikasyāśvasahasrasya mūlyam evādād iti ||66||
03,190.082d@021_0151 5
03,190.082d@021_0152 mārkaṇḍeya uvāca |
03,190.082d@021_0153 devānāṃ kathā saṃjātā | mahītalaṃ gatvā mahīpatiṃ śibim auśīnaraṃ
03,190.082d@021_0154 sādhv enaṃ śibiṃ jijñāsyāma iti ||67|| evaṃ bho ity uktvā agnīndrāv
03,190.082d@021_0155 upatiṣṭhetām | agniḥ kapotarūpeṇa | tam abhyadhāvad āmiṣārtham indraḥ
03,190.082d@021_0156 śyenarūpeṇa ||68|| atha kapoto rājño divyāsanāsīnasyotsaṅgaṃ
03,190.082d@021_0157 nyapatat ||69||
03,190.082d@021_0158 atha purohito rājānam abravīt | prāṇarakṣaṇārthaṃ śyenād bhīto
03,190.082d@021_0159 bhavantaṃ prāṇārthī prapadyate | vasu dadātu | antavān pārthivo 'sya
03,190.082d@021_0160 niṣkṛtiṃ kuryāt | ghoraṃ kapotasya nipātam āhuḥ ||70||
03,190.082d@021_0161 atha kapoto rājānam abravīt | prāṇarakṣārthaṃ śyenād bhīto bhavantaṃ
03,190.082d@021_0162 prāṇarakṣārthī prapadye | aṅgair aṅgāni prāpyārthī munir bhūtvā prāṇāṃs tvāṃ
03,190.082d@021_0163 prapadye | svādhyāyena karśitaṃ brahmacāriṇaṃ māṃ viddhi | tapasā damena
03,190.082d@021_0164 yuktam ācāryasyāpratikūlabhāṣiṇam | evaṃyuktam apāpaṃ māṃ viddhi ||71||
03,190.082d@021_0165 gadāmi vedān vicinomi chandaḥ
03,190.082d@021_0166 sarve vedā akṣaraśo me adhītāḥ |
03,190.082d@021_0167 na sādhu dānaṃ śrotriyasya pradānaṃ
03,190.082d@021_0168 mā prādāḥ śyenāya na kapoto 'smi ||72||
03,190.082d@021_0169 atha śyeno rājānam abravīt ||73||
03,190.082d@021_0170 paryāyeṇa vasatir vā bhaveṣu
03,190.082d@021_0171 sarge jātaḥ pūrvam asmāt kapotāt |
03,190.082d@021_0172 tvam ādadāno 'tha kapotam enaṃ
03,190.082d@021_0173 mā tvaṃ rājan vighnakartā bhavethāḥ ||74||
03,190.082d@021_0174 rājovāca |
03,190.082d@021_0175 kenedṛśī jātu parā hi dṛṣṭā
03,190.082d@021_0176 vāg ucyamānā śakunena saṃskṛtā |
03,190.082d@021_0177 yāṃ vai kapoto vadate yāṃ ca śyena
03,190.082d@021_0178 ubhau viditvā katham astu sādhu ||75||
03,190.082d@021_0179 nāsya varṣaṃ varṣati varṣakāle
03,190.082d@021_0180 nāsya bījaṃ rohati kāla uptam |
03,190.082d@021_0181 bhītaṃ prapannaṃ yo hi dadāti śatrave
03,190.082d@021_0182 na trāṇaṃ labhet trāṇam icchan sa kāle ||76||
03,190.082d@021_0183 jātā hrasvā prajā pramīyate
03,190.082d@021_0184 sadā na vāsaṃ pitaro 'sya kurvate |
03,190.082d@021_0185 bhītaṃ prapannaṃ yo dadāti śatrave
03,190.082d@021_0186 nāsya devāḥ pratigṛhṇanti havyam ||77||
03,190.082d@021_0187 mogham annaṃ vindati cāpracetāḥ
03,190.082d@021_0188 svargāl lokād bhraśyati śīghram eva |
03,190.082d@021_0189 bhītaṃ prapannaṃ yo hi dadāti śatrave
03,190.082d@021_0190 sendrā devāḥ praharanty asya vajram ||78||
03,190.082d@021_0191 ukṣāṇaṃ paktvā saha odanena
03,190.082d@021_0192 asmāt kapotāt prati te nayantu |
03,190.082d@021_0193 yasmin deśe ramase 'tīva śyena
03,190.082d@021_0194 tatra māṃsaṃ śibayas te vahantu ||79||
03,190.082d@021_0195 śyena uvāca |
03,190.082d@021_0196 nokṣāṇo rājan prārthayeyaṃ na cānyad
03,190.082d@021_0197 asmān māṃsam adhikaṃ vā kapotāt |
03,190.082d@021_0198 devair dattaḥ so 'dya mamaiṣa bhakṣas
03,190.082d@021_0199 tan me dadasva śakunānām abhāvāt ||80||
03,190.082d@021_0200 rājovāca |
03,190.082d@021_0201 ukṣāṇaṃ veha tam anūnaṃ nayantu
03,190.082d@021_0202 te paśyantu puruṣā mamaiva |
03,190.082d@021_0203 bhayāhitasya dāyaṃ mamāntikāt tvāṃ
03,190.082d@021_0204 pratyāmnāyaṃ tu tvaṃ hy enaṃ mā hiṃsīḥ ||81||
03,190.082d@021_0205 tyaje prāṇān naiva dadyāṃ kapotaṃ
03,190.082d@021_0206 saumyo hy ayaṃ kiṃ na jānāsi śyena |
03,190.082d@021_0207 yathā kleśaṃ mā kuruṣveha saumya
03,190.082d@021_0208 nāhaṃ kapotam arpayiṣye kathaṃ cit ||82||
03,190.082d@021_0209 yathā māṃ vai sādhuvādaiḥ prasannāḥ
03,190.082d@021_0210 praśaṃseyuḥ śibayaḥ karmaṇā tu |
03,190.082d@021_0211 yathā śyena priyam eva kuryāṃ
03,190.082d@021_0212 praśādhi māṃ yad vades tat karomi ||83||
03,190.082d@021_0213 śyena uvāca | ūror dakṣiṇād utkṛtya svapiśitaṃ tāvad rājan yāvan
03,190.082d@021_0214 māsaṃ kapotena samam | tathā tasmāt sādhu trātaḥ kapotaḥ | praśaṃseyuś ca
03,190.082d@021_0215 śibayaḥ | kṛtaṃ ca priyaṃ syān mameti ||84||
03,190.082d@021_0216 atha sa dakṣiṇād ūror utkṛtya svamāṃsapeśīṃ tulayādhārayat | gurutara
03,190.082d@021_0217 eva kapota āsīt ||85|| punar anyam uccakarta | gurutara eva
03,190.082d@021_0218 kapotaḥ ||86|| evaṃ sarvaṃ samadhigatya śarīraṃ tulāyām āropayām āsa |
03,190.082d@021_0219 tat tathāpi gurutara eva kapota āsīt ||87|| atha rājā svayam eva
03,190.082d@021_0220 tulām āruroha | na ca vyalīkam āsīd rājñaḥ ||88|| etad vṛttāntaṃ dṛṣṭvā
03,190.082d@021_0221 trāta ity uktvā prālīyata śyenaḥ ||89|| atha rājā abravīt ||90||
03,190.082d@021_0222 kapotaṃ vidyuḥ śibayas tvāṃ kapota
03,190.082d@021_0223 pṛcchāmi te śakune ko nu śyenaḥ |
03,190.082d@021_0224 nānīśvara īdṛśaṃ jātu kuryād
03,190.082d@021_0225 etaṃ praśnaṃ bhagavan me vicakṣva ||91||
03,190.082d@021_0226 kapota uvāca |
03,190.082d@021_0227 vaiśvānaro 'haṃ jvalano dhūmaketur
03,190.082d@021_0228 athaiva śyeno vajrahastaḥ śacīpatiḥ |
03,190.082d@021_0229 sādhu jñātuṃ tvām ṛṣabhaṃ sauratheya nau
03,190.082d@021_0230 jijñāsayā tvatsakāśaṃ prapannau ||92||
03,190.082d@021_0231 yām etāṃ peśīṃ mama niṣkrayāya
03,190.082d@021_0232 prādād bhavān asinotkṛtya rājan |
03,190.082d@021_0233 etad vo lakṣma śivaṃ karomi
03,190.082d@021_0234 hiraṇyavarṇaṃ ruciraṃ puṇyagandham ||93||
03,190.082d@021_0235 etāsāṃ prajānāṃ pālayitā yaśasvī
03,190.082d@021_0236 surarṣīṇām atha saṃmato bhṛśam |
03,190.082d@021_0237 etasmāt pārśvāt puruṣo janiṣyati
03,190.082d@021_0238 kapotarometi ca tasya nāma ||94||
03,190.082d@021_0239 kapotaromāṇaṃ śibinaudbhidaṃ putraṃ prāpsyasi nṛpa | vṛṣasaṃhananaṃ
03,190.082d@021_0240 yaśodīpyamānaṃ draṣṭāsi śūravṛṣabhaṃ saurathānām ||95||
03,190.082d@021_0242 6
03,190.082d@021_0243 vaiśaṃpāyana uvāca |
03,190.082d@021_0244 bhūya eva mahābhāgyaṃ kathyatām | ity abravīt pāṇḍavo mārkaṇḍeyam
03,190.082d@021_0245 ||96||
03,190.082d@021_0246 athācaṣṭa mārkaṇḍeyaḥ | aṣṭakasya vaiśvāmitrer aśvamedhe sarve rājānaḥ
03,190.082d@021_0247 prāgacchan | bhrātaraś cāsya pratardano vasumanāḥ śibir auśīnara iti ||97||
03,190.082d@021_0248 sa ca samāptayajño bhrātṛbhiḥ saha rathena prāyāt | te ca nāradam āgacchantam
03,190.082d@021_0249 abhivādyārohatu bhavān ratham ity abruvan ||98|| tāṃs tathety uktvā
03,190.082d@021_0250 ratham āruroha ||99||
03,190.082d@021_0251 atha teṣām ekaḥ surarṣiṃ nāradam abravīt | prasādya bhagavantaṃ kiṃ cid
03,190.082d@021_0252 iccheyaṃ praṣṭum iti ||100|| pṛccha | ity abravīd ṛṣiḥ ||101||
03,190.082d@021_0253 so 'bravīt | āyuṣmantaḥ sarvaguṇapramuditāḥ | athāyuṣmantaṃ
03,190.082d@021_0254 svargasthānaṃ caturbhir yātavyaṃ syāt ko 'vataret ||102|| ayam aṣṭako 'vataret |
03,190.082d@021_0255 ity abravīd ṛṣiḥ ||103|| kiṃ kāraṇam | ity apṛcchat ||104||
03,190.082d@021_0256 athācaṣṭa | aṣṭakasya gṛhe mayā uṣitam | sa māṃ rathenānuprāvahat ||105||
03,190.082d@021_0257 athāpaśyam anekāni gosahasrāṇi varṇaśo viviktāni
03,190.082d@021_0258 ||106|| tam aham apṛccham | kasyemā gāva iti ||107|| so 'bravīt |
03,190.082d@021_0259 mayā nisṛṣṭā ity etāḥ ||108|| tenaiva svayaṃ ślāghati kathitena | eṣo 'vataret
03,190.082d@021_0260 ||109||
03,190.082d@021_0261 atha tribhir yātavyam | sāṃprataṃ ko 'vataret ||110|| pratardanaḥ |
03,190.082d@021_0262 ity abravīd ṛṣiḥ ||111|| tatra kiṃ kāraṇam ||112|| pratardanasyāpi gṛhe
03,190.082d@021_0263 mayoṣitam | sa māṃ rathenānuprāvahat ||113|| athainaṃ brāhmaṇo bhikṣeta |
03,190.082d@021_0264 aśvaṃ me dadātu bhavān ||114|| nivṛtto dāsyāmi | ity abravīd brāhmaṇam
03,190.082d@021_0265 ||115|| tvaritam eva dīyatām | ity abravīd brāhmaṇaḥ ||116|| tvaritam
03,190.082d@021_0266 eva ||117|| sa brāhmaṇasyaivam uktvā dakṣiṇaṃ pārśvam adadat ||118||
03,190.082d@021_0267 athānyo 'py aśvārthī brāhmaṇa āgacchat ||119|| tathaiva cainam uktvā
03,190.082d@021_0268 vāmapārṣṇim abhyadāt ||120|| atha prāyāt | punar api cānyo 'py aśvārthī
03,190.082d@021_0269 brāhmaṇa āgacchat | tvarito 'tha tasmai apanahya vāmaṃ dhuryam adadat
03,190.082d@021_0270 ||121|| atha prayāt | punar anya āgacchad aśvārthī brāhmaṇaḥ || tam abravīt |
03,190.082d@021_0271 atiyāto dāsyāmi ||122|| tvaritam eva me dīyatām |
03,190.082d@021_0272 ity abravīd brāhmaṇaḥ ||123|| tasmai dattvāśvaṃ rathadhuraṃ gṛhṇatā vyāhṛtam |
03,190.082d@021_0273 brāhmaṇānāṃ sāṃprataṃ nāsti kiṃ cid iti ||124|| ya eṣa dadāti cāsūyati
03,190.082d@021_0274 ca tena vyāhṛtena tathāvataret ||125||
03,190.082d@021_0275 atha dvābhyāṃ yātavyam iti ko 'vataret ||126|| vasumanā avataret |
03,190.082d@021_0276 ity abravīd ṛṣiḥ ||127|| kiṃ kāraṇam | ity apṛcchat ||128||
03,190.082d@021_0277 athācaṣṭa nāradaḥ | ahaṃ paribhraman vasumanaso gṛham upasthitaḥ | svastivacanam
03,190.082d@021_0278 āsīt | puṣparathasya prayojanena tam aham anvagaccham | svastivāciteṣu
03,190.082d@021_0279 brāhmaṇeṣu ratho brāhmaṇānāṃ darśitaḥ | tam ahaṃ rathaṃ prāśaṃsam
03,190.082d@021_0280 ||129|| atha rājābravīt | bhagavatā rathaḥ praśastaḥ | eṣa bhagavato
03,190.082d@021_0281 ratha iti ||130|| atha kadā cit punar apy aham upasthitaḥ | punar eva ca rathaprayojanam
03,190.082d@021_0282 āsīt ||131|| samyag ayam eṣa bhagavataḥ | ity evaṃ rājābravīd
03,190.082d@021_0283 iti ||132|| punar eva tṛtīyaṃ svastivācanaṃ samabhāvayam ||133|| atha
03,190.082d@021_0284 rājā brāhmaṇānāṃ darśayan mām abhiprekṣyābravīt | atho bhagavatā
03,190.082d@021_0285 puṣparathasya svastivācanāni suṣṭhu saṃbhāvitāni ||134|| etena drohavacanenāvataret
03,190.082d@021_0286 ||135||
03,190.082d@021_0287 athaikena yātavyaṃ syāt ko 'vataret ||136|| punar nārada āha |
03,190.082d@021_0288 śibir yāyāt | aham avatareyam ||137|| atra kiṃ kāraṇam | ity abravīt ||138||
03,190.082d@021_0289 asāv ahaṃ śibinā samo nāsmi ||139|| yato brāhmaṇaḥ kaś cid
03,190.082d@021_0290 enam abravīt | śibe annārthy asmīti ||140|| tam abravīc chibiḥ | kiṃ
03,190.082d@021_0291 kriyatām | ājñāpayatu bhavān iti ||141|| athainaṃ brāhmaṇo 'bravīt |
03,190.082d@021_0292 ya eṣa te putro bṛhadgarbho nāma eṣa pramātavya iti | tam enaṃ saṃskuru |
03,190.082d@021_0293 annaṃ copapādaya | tato 'haṃ pratīkṣya iti ||142|| tataḥ putraṃ pramāthya
03,190.082d@021_0294 saṃskṛtya vidhinā sādhayitvā pātryām arpayitvā śirasā pratigṛhya
03,190.082d@021_0295 brāhmaṇam amṛgayat ||143|| athāsya mṛgayamāṇasya kaś cid ācaṣṭa | eṣa
03,190.082d@021_0296 te brāhmaṇo nagaraṃ praviśya dahati te gṛhaṃ kośāgāram āyudhāgāraṃ
03,190.082d@021_0297 stryagāram aśvaśālāṃ hastiśālāṃ ca kruddha iti ||144|| atha śibis tathaivāvikṛtamukhavarṇo
03,190.082d@021_0298 nagaraṃ praviśya brāhmaṇaṃ tam abravīt | siddhaṃ bhagavann
03,190.082d@021_0299 annam iti ||145|| brāhmaṇo na kiṃ cid vyājahāra | vismayād adhomukhaś
03,190.082d@021_0300 cāsīt ||146|| tataḥ prāsādayad brāhmaṇam | bhagavan bhujyatām iti
03,190.082d@021_0301 ||147|| muhūrtād udvīkṣva śibim abravīt | tvam evaitad aśāneti ||148||
03,190.082d@021_0302 tatrāha | tathā | iti ||149|| śibis tathaivāvimanā mahitvā kapālam
03,190.082d@021_0303 abhyuddhārya bhoktum aicchat ||150|| athāsya brāhmaṇo hastam agṛhṇāt |
03,190.082d@021_0304 abravīc cainam | jitakrodho 'si | na te kiṃ cid aparityājyaṃ brāhmaṇārthe
03,190.082d@021_0305 ||151|| brāhmaṇo 'pi taṃ mahābhāgaṃ sabhājayat ||152|| sa hy udvīkṣyamāṇaḥ
03,190.082d@021_0306 putram apaśyad agre tiṣṭhantaṃ devakumāram iva puṇyagandhānvitam alaṃkṛtam
03,190.082d@021_0307 ||153|| sarvaṃ ca tam arthaṃ vidhāya brāhmaṇo 'ntaradhīyata ||154||
03,190.082d@021_0308 tasya rājarṣer vidhātā tenaiva veṣeṇa parīkṣārtham āgata iti ||155||
03,190.082d@021_0309 tasminn antarhite amātyā rājānam ūcuḥ | kiṃ prepsunā bhavatā idam evaṃ
03,190.082d@021_0310 jānatā kṛtam iti ||156||
03,190.082d@021_0311 śibir uvāca |
03,190.082d@021_0312 naivāham etad yaśase dadāni
03,190.082d@021_0313 na cārthahetor na ca bhogatṛṣṇayā |
03,190.082d@021_0314 pāpair anāsevita eṣa mārga
03,190.082d@021_0315 ity evam etat sakalaṃ karomi ||157||
03,190.082d@021_0316 sadbhiḥ sadādhyāsitaṃ tu praśastaṃ
03,190.082d@021_0317 tasmāt praśastaṃ śrayate matir me |
03,190.082d@021_0318 etan mahābhāgyavaraṃ śibes tu
03,190.082d@021_0319 tasmād ahaṃ veda yathāvad etat ||158||
03,191.001 vaiśaṃpāyana uvāca
03,191.001A mārkaṇḍeyam ṛṣayaḥ pāṇḍavāś ca paryapṛcchan
03,191.001B asti kaś cid bhavataś cirajātatara iti
03,191.002A sa tān uvāca
03,191.002B asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyas tridivāt pracyutaḥ
03,191.002C kīrtis te vyucchinneti
03,191.002D sa mām upātiṣṭhat
03,191.002E atha pratyabhijānāti māṃ bhavān iti
03,191.003A tam aham abruvam
03,191.003B na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam
03,191.003*0968_01 evam uktaḥ sa rājarṣir indradyumnaḥ punar mām abravīt | athāsti
03,191.003*0968_02 kaś cit tvattaś cirajātatara iti | taṃ punaḥ pratyabruvam |
03,191.003*0969_01 tam aham abruvam | ākulatvāt kāryaceṣṭānāṃ na pratyabhijāne
03,191.003*0969_02 'ham | sa mām uvāca | asty anyaś cirajātatara iti | tam abruvam |
03,191.004A asti khalu himavati prākārakarṇo nāmolūkaḥ
03,191.004B sa bhavantaṃ yadi jānīyāt
03,191.004C prakṛṣṭe cādhvani himavān
03,191.004D tatrāsau prativasatīti
03,191.005A sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ
03,191.006A athainaṃ sa rājarṣiḥ paryapṛcchat
03,191.006B pratyabhijānāti māṃ bhavān iti
03,191.007A sa muhūrtaṃ dhyātvābravīd enam
03,191.007B nābhijāne bhavantam iti
03,191.008A sa evam ukto rājarṣir indradyumnaḥ punas tam ulūkam abravīt
03,191.008B asti kaś cid bhavataś cirajātatara iti
03,191.009A sa evam ukto 'bravīd enam
03,191.009B asti khalv indradyumnasaro nāma
03,191.009C tasmin nāḍījaṅgho nāma bakaḥ prativasati
03,191.009D so 'smattaś cirajātataraḥ
03,191.009E taṃ pṛccheti
03,191.010A tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva
03,191.011A so 'smābhiḥ pṛṣṭaḥ
03,191.011B bhavān indradyumnaṃ rājānaṃ pratyabhijānātīti
03,191.012A sa evam ukto 'bravīn muhūrtaṃ dhyātvā
03,191.012B nābhijānāmy aham indradyumnaṃ rājānam iti
03,191.013A tataḥ so 'smābhiḥ pṛṣṭaḥ
03,191.013B asti kaś cid anyo bhavataś cirajātatara iti
03,191.014A sa no 'bravīd asti khalv ihaiva sarasy akūpāro nāma kacchapaḥ prativasati
03,191.014B sa mattaś cirajātatara iti
03,191.014C sa yadi kathaṃ cid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāma iti
03,191.015A tataḥ sa bakas tam akūpāraṃ kacchapaṃ vijñāpayām āsa
03,191.015B asty asmākam abhipretaṃ bhavantaṃ kaṃ cid artham abhipraṣṭum
03,191.015C sādhv āgamyatāṃ tāvad iti
03,191.016A etac chrutvā sa kacchapas tasmāt sarasa utthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasas tīre
03,191.017A āgataṃ cainaṃ vayam apṛcchāma
03,191.017B bhavān indradyumnaṃ rājānam abhijānātīti
03,191.018A sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt
03,191.018B kim aham enaṃ na pratyabhijānāmi
03,191.018C ahaṃ hy anena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ
03,191.018D saraś cedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam
03,191.018E atra cāhaṃ prativasāmīti
03,191.019A athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād devarathaḥ prādurāsīt
03,191.020A vācaś cāśrūyantendradyumnaṃ prati
03,191.020B prastutas te svargaḥ
03,191.020C yathocitaṃ sthānam abhipadyasva
03,191.020D kīrtimān asi
03,191.020E avyagro yāhīti
03,191.021a divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ
03,191.021c yāvat sa śabdo bhavati tāvat puruṣa ucyate
03,191.022a akīrtiḥ kīrtyate yasya loke bhūtasya kasya cit
03,191.022c pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate
03,191.023a tasmāt kalyāṇavṛttaḥ syād atyantāya naro bhuvi
03,191.023c vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet
03,191.024A ity etac chrutvā sa rājābravīt
03,191.024B tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti
03,191.025A sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ
03,191.026A etan mayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ
03,191.027A pāṇḍavāś cocuḥ prītāḥ
03,191.027B sādhu
03,191.027C śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāc cyutaṃ sve sthāne svarge punaḥ pratipādayateti
03,191.028A athainān abravīd asau
03,191.028B nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgas tasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti
03,192.001 vaiśaṃpāyana uvāca
03,192.001*0970_01 śrutvā sa rājā rājarṣer indradyumnasya tat tadā
03,192.001*0970_02 mārkaṇḍeyān mahābhāgāt svargasya pratipādanam
03,192.001a yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha
03,192.001c mārkaṇḍeyaṃ tapovṛddhaṃ dīrghāyuṣam akalmaṣam
03,192.002a viditās tava dharmajña devadānavarākṣasāḥ
03,192.002c rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ
03,192.002e na te 'sty aviditaṃ kiṃ cid asmiṃl loke dvijottama
03,192.003a kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām
03,192.003b*0971_01 devagandharvayakṣāṇāṃ kiṃnarāpsarasāṃ tathā
03,192.003c etad icchāmy ahaṃ śrotuṃ tattvena kathitaṃ dvija
03,192.004a kuvalāśva iti khyāta ikṣvākur aparājitaḥ
03,192.004c kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ
03,192.005*0972_00 vaiśaṃpāyana uvāca
03,192.005*0972_01 yudhiṣṭhireṇaivam ukto mārkaṇḍeyo mahāmuniḥ
03,192.005*0972_02 dhaundhumāram upākhyānaṃ kathayām āsa bhārata
03,192.005a etad icchāmi tattvena jñātuṃ bhārgavasattama
03,192.005c viparyastaṃ yathā nāma kuvalāśvasya dhīmataḥ
03,192.006 mārkaṇḍeya uvāca
03,192.006a hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira
03,192.006c dharmiṣṭham idam ākhyānaṃ dhundhumārasya tac chṛṇu
03,192.007a yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ
03,192.007c dhundhumāratvam agamat tac chṛṇuṣva mahīpate
03,192.008a maharṣir viśrutas tāta uttaṅka iti bhārata
03,192.008c marudhanvasu ramyeṣu āśramas tasya kaurava
03,192.009a uttaṅkas tu mahārāja tapo 'tapyat suduścaram
03,192.009c ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho
03,192.010a tasya prītaḥ sa bhagavān sākṣād darśanam eyivān
03,192.010c dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhaiḥ stavaiḥ
03,192.011a tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ
03,192.011c sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca
03,192.011e brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute
03,192.012a śiras te gaganaṃ deva netre śaśidivākarau
03,192.012c niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta
03,192.012e bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ
03,192.013a ūrū te parvatā deva khaṃ nābhir madhusūdana
03,192.013c pādau te pṛthivī devī romāṇy oṣadhayas tathā
03,192.014a indrasomāgnivaruṇā devāsuramahoragāḥ
03,192.014c prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ
03,192.015a tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara
03,192.015c yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ
03,192.016a tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam
03,192.016c bhayānām apanetāsi tvam ekaḥ puruṣottama
03,192.017a devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ
03,192.017c tribhir vikramaṇair deva trayo lokās tvayāhṛtāḥ
03,192.017e asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ
03,192.018a tava vikramaṇair devā nirvāṇam agaman param
03,192.018c parābhavaṃ ca daityendrās tvayi kruddhe mahādyute
03,192.019a tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ
03,192.019c ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ
03,192.020a evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā
03,192.020c uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu
03,192.021 uttaṅka uvāca
03,192.021a paryāpto me varo hy eṣa yad ahaṃ dṛṣṭavān harim
03,192.021c puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum
03,192.022 viṣṇur uvāca
03,192.022a prītas te 'ham alaulyena bhaktyā ca dvijasattama
03,192.022c avaśyaṃ hi tvayā brahman matto grāhyo varo dvija
03,192.023a evaṃ saṃchandyamānas tu vareṇa hariṇā tadā
03,192.023c uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama
03,192.024a yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ
03,192.024c dharme satye dame caiva buddhir bhavatu me sadā
03,192.024e abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara
03,192.025 viṣṇur uvāca
03,192.025a sarvam etad dhi bhavitā matprasādāt tava dvija
03,192.025c pratibhāsyati yogaś ca yena yukto divaukasām
03,192.025e trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi
03,192.026a utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ
03,192.026c tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati
03,192.026d*0973_01 rājā hi vīryavāṃs tāta ikṣvākur aparājitaḥ
03,192.027a bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ
03,192.027c tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ
03,192.028a sa yogabalam āsthāya māmakaṃ pārthivottamaḥ
03,192.028c śāsanāt tava viprarṣe dhundhumāro bhaviṣyati
03,192.029 mārkaṇḍeya uvāca
03,192.029a uttaṅkam evam uktvā tu viṣṇur antaradhīyata
03,193.001 mārkaṇḍeya uvāca
03,193.001a ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām
03,193.001c prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat
03,193.002a śaśādasya tu dāyādaḥ kakutstho nāma vīryavān
03,193.002c anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ
03,193.003a viṣvagaśvaḥ pṛthoḥ putras tasmād ārdras tu jajñivān
03,193.003c ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ
03,193.004a jajñe śrāvastako rājā śrāvastī yena nirmitā
03,193.004c śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ
03,193.004e bṛhadaśvasutaś cāpi kuvalāśva iti smṛtaḥ
03,193.005a kuvalāśvasya putrāṇāṃ sahasrāṇy ekaviṃśatiḥ
03,193.005c sarve vidyāsu niṣṇātā balavanto durāsadāḥ
03,193.006a kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat
03,193.006c samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat
03,193.006e kuvalāśvaṃ mahārāja śūram uttamadhārmikam
03,193.007a putrasaṃkrāmitaśrīs tu bṛhadaśvo mahīpatiḥ
03,193.007c jagāma tapase dhīmāṃs tapovanam amitrahā
03,193.008a atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira
03,193.008c vanaṃ saṃprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ
03,193.009a tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam
03,193.009c nyavārayad ameyātmā samāsādya narottamam
03,193.010 uttaṅka uvāca
03,193.010a bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi
03,193.010c nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi
03,193.011a tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā
03,193.011c bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi
03,193.012a pālane hi mahān dharmaḥ prajānām iha dṛśyate
03,193.012c na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī
03,193.013a īdṛśo na hi rājendra dharmaḥ kva cana dṛśyate
03,193.013c prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ
03,193.013e rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi
03,193.014a nirudvignas tapaś cartuṃ na hi śaknomi pārthiva
03,193.014c mamāśramasamīpe vai sameṣu marudhanvasu
03,193.015a samudro vālukāpūrṇa ujjānaka iti smṛtaḥ
03,193.015c bahuyojanavistīrṇo bahuyojanam āyataḥ
03,193.016a tatra raudro dānavendro mahāvīryaparākramaḥ
03,193.016c madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ
03,193.017a antarbhūmigato rājan vasaty amitavikramaḥ
03,193.017c taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi
03,193.018a śete lokavināśāya tapa āsthāya dāruṇam
03,193.018c tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva
03,193.019a avadhyo devatānāṃ sa daityānām atha rakṣasām
03,193.019c nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ
03,193.019e avāpya sa varaṃ rājan sarvalokapitāmahāt
03,193.020a taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā
03,193.020c prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām
03,193.021a krūrasya svapatas tasya vālukāntarhitasya vai
03,193.021c saṃvatsarasya paryante niḥśvāsaḥ saṃpravartate
03,193.021e yadā tadā bhūś calati saśailavanakānanā
03,193.022a tasya niḥśvāsavātena raja uddhūyate mahat
03,193.022c ādityapatham āvṛtya saptāhaṃ bhūmikampanam
03,193.022e savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hy atidāruṇam
03,193.023a tena rājan na śaknomi tasmin sthātuṃ sva āśrame
03,193.023c taṃ vināśaya rājendra lokānāṃ hitakāmyayā
03,193.023e lokāḥ svasthā bhavantv adya tasmin vinihate 'sure
03,193.023f*0974_01 dhundhurnāmanam aty ugraṃ dānavaṃ romaharṣaṇam
03,193.023f*0974_02 samare ghoram atule vināśaya maheṣuṇā
03,193.024a tvaṃ hi tasya vināśāya paryāpta iti me matiḥ
03,193.024c tejasā tava tejaś ca viṣṇur āpyāyayiṣyati
03,193.025a viṣṇunā ca varo datto mama pūrvaṃ tato vadhe
03,193.025c yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ
03,193.025e tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam
03,193.026a tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham
03,193.026c taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam
03,193.027a na hi dhundhur mahātejās tejasālpena śakyate
03,193.027c nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api
03,194.001 mārkaṇḍeya uvāca
03,194.001a sa evam ukto rājarṣir uttaṅkenāparājitaḥ
03,194.001c uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt
03,194.002a na te 'bhigamanaṃ brahman mogham etad bhaviṣyati
03,194.002c putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ
03,194.003a dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi
03,194.003c priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ
03,194.004a putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ
03,194.004b*0975_01 haniṣyati mahābāhus taṃ vai dhundhuṃ mahāsuram
03,194.004c visarjayasva māṃ brahman nyastaśastro 'smi sāṃpratam
03,194.005a tathāstv iti ca tenokto munināmitatejasā
03,194.005c sa tam ādiśya tanayam uttaṅkāya mahātmane
03,194.005e kriyatām iti rājarṣir jagāma vanam uttamam
03,194.006 yudhiṣṭhira uvāca
03,194.006a ka eṣa bhagavan daityo mahāvīryas tapodhana
03,194.006c kasya putro 'tha naptā vā etad icchāmi veditum
03,194.007a evaṃ mahābalo daityo na śruto me tapodhana
03,194.007b*0976_01 yasya niḥśvāsavātena kampate bhūḥ saparvatā
03,194.007c etad icchāmi bhagavan yāthātathyena veditum
03,194.007e sarvam eva mahāprājña vistareṇa tapodhana
03,194.008 mārkaṇḍeya uvāca
03,194.008a śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa
03,194.008b*0977_01 kathyamānaṃ mahāprājña vistareṇa yathātatham
03,194.008c ekārṇave tadā ghore naṣṭe sthāvarajaṅgame
03,194.008e pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha
03,194.009a prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ
03,194.009b*0978_01 yam āhur munayaḥ siddhāḥ sarvalokamaheśvaram
03,194.009b*0979_01 caturbhujam udārāṅgaṃ dṛṣṭavān asmi bhārata
03,194.009c suṣvāpa bhagavān viṣṇur apśayyām eka eva ha
03,194.009e nāgasya bhoge mahati śeṣasyāmitatejasaḥ
03,194.010a lokakartā mahābhāga bhagavān acyuto hariḥ
03,194.010c nāgabhogena mahatā parirabhya mahīm imām
03,194.011a svapatas tasya devasya padmaṃ sūryasamaprabham
03,194.011c nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ
03,194.011e sākṣāl lokagurur brahmā padme sūryendusaprabhe
03,194.012a caturvedaś caturmūrtis tathaiva ca caturmukhaḥ
03,194.012c svaprabhāvād durādharṣo mahābalaparākramaḥ
03,194.013a kasya cit tv atha kālasya dānavau vīryavattarau
03,194.013b*0980_01 viṣṇukarṇamalodbhūtau yojanānāṃ śatoc chritau
03,194.013c madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum
03,194.014a śayānaṃ śayane divye nāgabhoge mahādyutim
03,194.014c bahuyojanavistīrṇe bahuyojanam āyate
03,194.015a kirīṭakaustubhadharaṃ pītakauśeyavāsasam
03,194.015c dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā
03,194.015e sahasrasūryapratimam adbhutopamadarśanam
03,194.016a vismayaḥ sumahān āsīn madhukaiṭabhayos tadā
03,194.016c dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam
03,194.017a vitrāsayetām atha tau brahmāṇam amitaujasam
03,194.017c vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ
03,194.017e akampayat padmanālaṃ tato 'budhyata keśavaḥ
03,194.018a athāpaśyata govindo dānavau vīryavattarau
03,194.018a*0981_01 **** **** brahmāṇam amitaujasam
03,194.018a*0981_02 tau ca vīryamadonmattau
03,194.018c dṛṣṭvā tāv abravīd devaḥ svāgataṃ vāṃ mahābalau
03,194.018e dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate
03,194.019a tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau
03,194.019c pratyabrūtāṃ mahārāja sahitau madhusūdanam
03,194.020a āvāṃ varaya deva tvaṃ varadau svaḥ surottama
03,194.020c dātārau svo varaṃ tubhyaṃ tad bravīhy avicārayan
03,194.021 bhagavān uvāca
03,194.021a pratigṛhṇe varaṃ vīrāv īpsitaś ca varo mama
03,194.021b*0982_01 vidhārayan varaṃ vīrau pratigṛhṇāmi kāmataḥ
03,194.021c yuvāṃ hi vīryasaṃpannau na vām asti samaḥ pumān
03,194.022a vadhyatvam upagacchetāṃ mama satyaparākramau
03,194.022c etad icchāmy ahaṃ kāmaṃ prāptuṃ lokahitāya vai
03,194.023 madhukaiṭabhāv ūcatuḥ
03,194.023a anṛtaṃ noktapūrvaṃ nau svaireṣv api kuto 'nyathā
03,194.023c satye dharme ca niratau viddhy āvāṃ puruṣottama
03,194.024a bale rūpe ca vīrye ca śame ca na samo 'sti nau
03,194.024c dharme tapasi dāne ca śīlasattvadameṣu ca
03,194.025a upaplavo mahān asmān upāvartata keśava
03,194.025c uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ
03,194.026a āvām icchāvahe deva kṛtam ekaṃ tvayā vibho
03,194.026c anāvṛte 'sminn ākāśe vadhaṃ suravarottama
03,194.026d*0983_01 vināśe tejasā yuktā * * puruṣasattama
03,194.027a putratvam abhigacchāva tava caiva sulocana
03,194.027c vara eṣa vṛto deva tad viddhi surasattama
03,194.027d*0984_01 anṛtaṃ mā bhaved deva yad dhi nau saṃśrutaṃ tadā
03,194.028 bhagavān uvāca
03,194.028a bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati
03,194.029 mārkaṇḍeya uvāca
03,194.029a vicintya tv atha govindo nāpaśyad yad anāvṛtam
03,194.029c avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ
03,194.030a svakāv anāvṛtāv ūrū dṛṣṭvā devavaras tadā
03,194.030c madhukaiṭabhayo rājañ śirasī madhusūdanaḥ
03,194.030e cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ
03,195.001 mārkaṇḍeya uvāca
03,195.001a dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ
03,195.001c sa tapo 'tapyata mahan mahāvīryaparākramaḥ
03,195.002a atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ
03,195.002c tasmai brahmā dadau prīto varaṃ vavre sa ca prabho
03,195.003a devadānavayakṣāṇāṃ sarpagandharvarakṣasām
03,195.003c avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā
03,195.004a evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ
03,195.004c sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha
03,195.005a sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ
03,195.005c anusmaran pitṛvadhaṃ tato viṣṇum upādravat
03,195.006a sa tu devān sagandharvāñ jitvā dhundhur amarṣaṇaḥ
03,195.006c babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam
03,195.007a samudro vālukāpūrṇa ujjānaka iti smṛtaḥ
03,195.007c āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha
03,195.007e bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho
03,195.008a antarbhūmigatas tatra vālukāntarhitas tadā
03,195.008c madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ
03,195.009a śete lokavināśāya tapobalasamāśritaḥ
03,195.009c uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ
03,195.010a etasminn eva kāle tu sabhṛtyabalavāhanaḥ
03,195.010b*0985_01 uttaṅkaviprasahitaḥ kuvalāśvo mahīpatiḥ
03,195.010b*0985_02 putraiḥ saha mahīpālaḥ prayayau bharatarṣabha
03,195.010b*0986_01 kuvalāśvo narapatiḥ putraiś ca sahitaḥ prabhuḥ
03,195.010c kuvalāśvo narapatir anvito balaśālinām
03,195.011a sahasrair ekaviṃśatyā putrāṇām arimardanaḥ
03,195.011c prāyād uttaṅkasahito dhundhos tasya niveśanam
03,195.012a tam āviśat tato viṣṇur bhagavāṃs tejasā prabhuḥ
03,195.012c uttaṅkasya niyogena lokānāṃ hitakāmyayā
03,195.013a tasmin prayāte durdharṣe divi śabdo mahān abhūt
03,195.013c eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati
03,195.014a divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran
03,195.014c devadundubhayaś caiva neduḥ svayam udīritāḥ
03,195.015a śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ
03,195.015c vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ
03,195.015d*0987_01 pradakṣiṇāś cāpy abhavan vanyās tasya mṛgadvijāḥ
03,195.016a antarikṣe vimānāni devatānāṃ yudhiṣṭhira
03,195.016c tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ
03,195.017a kuvalāśvasya dhundhoś ca yuddhakautūhalānvitāḥ
03,195.017c devagandharvasahitāḥ samavaikṣan maharṣayaḥ
03,195.018a nārāyaṇena kauravya tejasāpyāyitas tadā
03,195.018b*0988_01 hitārthaṃ sarvalokānām udaṅkasya vaśe sthitaḥ
03,195.018c sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam
03,195.019a arṇavaṃ khānayām āsa kuvalāśvo mahīpatiḥ
03,195.019c kuvalāśvasya putrais tu tasmin vai vālukārṇave
03,195.020a saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ
03,195.020c āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat
03,195.020d*0989_01 yugānte sarvabhūtāni pāvakasyeva dhakṣyataḥ
03,195.020e dīpyamānaṃ yathā sūryas tejasā bharatarṣabha
03,195.020f*0990_01 dīpyamānas tato dhundhus tejasā ca nareśvara
03,195.021a tato dhundhur mahārāja diśam āśritya paścimām
03,195.021c supto 'bhūd rājaśārdūla kālānalasamadyutiḥ
03,195.022a kuvalāśvasya putrais tu sarvataḥ parivāritaḥ
03,195.022c abhidrutaḥ śarais tīkṣṇair gadābhir musalair api
03,195.022e paṭṭiśaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ
03,195.023a sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ
03,195.023c kruddhaś cābhakṣayat teṣāṃ śastrāṇi vividhāni ca
03,195.024a āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā
03,195.024c tān sarvān nṛpateḥ putrān adahat svena tejasā
03,195.025a mukhajenāgninā kruddho lokān udvartayann iva
03,195.025c kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ
03,195.025e sagarasyātmajān kruddhas tad adbhutam ivābhavat
03,195.026a teṣu krodhāgnidagdheṣu tadā bharatasattama
03,195.026c taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam
03,195.026e āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ
03,195.027a tasya vāri mahārāja susrāva bahu dehataḥ
03,195.027c tadāpīyata tat tejo rājā vārimayaṃ nṛpa
03,195.027e yogī yogena vahniṃ ca śamayām āsa vāriṇā
03,195.028a brahmāstreṇa tadā rājā daityaṃ krūraparākramam
03,195.028c dadāha bharataśreṣṭha sarvalokābhayāya vai
03,195.029a so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram
03,195.029c suraśatrum amitraghnas trilokeśa ivāparaḥ
03,195.029d*0991_01 dhundhor vadhāt tadā rājā kuvalāśvo mahāmanāḥ
03,195.029d*0992_01 kuvalāśvo mahābāhur dhundhuṃ hatvā jaharṣa ca
03,195.029e dhundhumāra iti khyāto nāmnā samabhavat tataḥ
03,195.030a prītaiś ca tridaśaiḥ sarvair maharṣisahitais tadā
03,195.030c varaṃ vṛṇīṣvety uktaḥ sa prāñjaliḥ praṇatas tadā
03,195.030e atīva mudito rājann idaṃ vacanam abravīt
03,195.031a dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ
03,195.031c sakhyaṃ ca viṣṇunā me syād bhūteṣv adroha eva ca
03,195.031e dharme ratiś ca satataṃ svarge vāsas tathākṣayaḥ
03,195.032a tathāstv iti tato devaiḥ prītair uktaḥ sa pārthivaḥ
03,195.032c ṛṣibhiś ca sagandharvair uttaṅkena ca dhīmatā
03,195.033a sabhājya cainaṃ vividhair āśīrvādais tato nṛpam
03,195.033c devā maharṣayaś caiva svāni sthānāni bhejire
03,195.034a tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan
03,195.034c dṛḍhāśvaḥ kapilāśvaś ca candrāśvaś caiva bhārata
03,195.034e tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām
03,195.034f*0993_01 vaṃśasya sumahābhāga rājñām amitatejasām
03,195.035a evaṃ sa nihatas tena kuvalāśvena sattama
03,195.035c dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ
03,195.036a kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ
03,195.036c nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat
03,195.037a etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi
03,195.037c dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā
03,195.038a idaṃ tu puṇyam ākhyānaṃ viṣṇoḥ samanukīrtanam
03,195.038c śṛṇuyād yaḥ sa dharmātmā putravāṃś ca bhaven naraḥ
03,195.039a āyuṣmān dhṛtimāṃś caiva śrutvā bhavati parvasu
03,195.039c na ca vyādhibhayaṃ kiṃ cit prāpnoti vigatajvaraḥ
03,196.001 vaiśaṃpāyana uvāca
03,196.001a tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim
03,196.001c papraccha bharataśreṣṭho dharmapraśnaṃ sudurvacam
03,196.002a śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam
03,196.002c kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ
03,196.003a pratyakṣeṇa hi viprarṣe devā dṛśyanti sattama
03,196.003c sūryācandramasau vāyuḥ pṛthivī vahnir eva ca
03,196.004a pitā mātā ca bhagavan gāva eva ca sattama
03,196.004c yac cānyad eva vihitaṃ tac cāpi bhṛgunandana
03,196.005a manye 'haṃ guruvat sarvam ekapatnyas tathā striyaḥ
03,196.005c pativratānāṃ śuśrūṣā duṣkarā pratibhāti me
03,196.006a pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho
03,196.006b*0994_01 nānyad daivatam ity eva strīṇāṃ bhartur dvijottama
03,196.006c nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha
03,196.006e patiṃ daivatavac cāpi cintayantyaḥ sthitā hi yāḥ
03,196.007a bhagavan duṣkaraṃ hy etat pratibhāti mama prabho
03,196.007c mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija
03,196.008a strīṇāṃ dharmāt sughorād dhi nānyaṃ paśyāmi duṣkaram
03,196.008c sādhv ācārāḥ striyo brahman yat kurvanti sadādṛtāḥ
03,196.008e duṣkaraṃ bata kurvanti pitaro mātaraś ca vai
03,196.009a ekapatnyaś ca yā nāryo yāś ca satyaṃ vadanty uta
03,196.009c kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ
03,196.009e nāryaḥ kālena saṃbhūya kim adbhutataraṃ tataḥ
03,196.010a saṃśayaṃ paramaṃ prāpya vedanām atulām api
03,196.010c prajāyante sutān nāryo duḥkhena mahatā vibho
03,196.010e puṣṇanti cāpi mahatā snehena dvijasattama
03,196.010f*0995_01 cintayanti tataś cāpi kiṃśīlo 'yaṃ bhaviṣyati
03,196.011a ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ
03,196.011c svakarma kurvanti sadā duṣkaraṃ tac ca me matam
03,196.012a kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija
03,196.012c dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā
03,196.013a etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara
03,196.013c śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata
03,196.014 mārkaṇḍeya uvāca
03,196.014a hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam
03,196.014c tattvena bharataśreṣṭha gadatas tan nibodha me
03,196.015a mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate
03,196.015c duṣkaraṃ kurute mātā vivardhayati yā prajāḥ
03,196.016a tapasā devatejyābhir vandanena titikṣayā
03,196.016c abhicārair upāyaiś ca īhante pitaraḥ sutān
03,196.017a evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham
03,196.017c cintayanti sadā vīra kīdṛśo 'yaṃ bhaviṣyati
03,196.017d*0996_01 ye cakrur eṣu sarveṣu vartamānajugupsayā
03,196.018a āśaṃsate ca putreṣu pitā mātā ca bhārata
03,196.018c yaśaḥ kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca
03,196.018d*0997_01 mātuḥ pituś ca rājendra satataṃ hitakāriṇaḥ
03,196.019a tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit
03,196.019c pitā mātā ca rājendra tuṣyato yasya nityadā
03,196.019e iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ
03,196.020a naiva yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam
03,196.020c yā tu bhartari śuśrūṣā tayā svargam upāśnute
03,196.021a etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira
03,196.021c prativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu
03,197.001 mārkaṇḍeya uvāca
03,197.001a kaś cid dvijātipravaro vedādhyāyī tapodhanaḥ
03,197.001c tapasvī dharmaśīlaś ca kauśiko nāma bhārata
03,197.002a sāṅgopaniṣadān vedān adhīte dvijasattamaḥ
03,197.002c sa vṛkṣamūle kasmiṃś cid vedān uccārayan sthitaḥ
03,197.003a upariṣṭāc ca vṛkṣasya balākā saṃnyalīyata
03,197.003c tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari
03,197.004a tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ
03,197.004b*0998_01 tāṃ balākāṃ mahārāja vilīnāṃ nagamūrdhani
03,197.004c bhṛśaṃ krodhābhibhūtena balākā sā nirīkṣitā
03,197.005a apadhyātā ca vipreṇa nyapatad vasudhātale
03,197.005c balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām
03,197.005e kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ
03,197.006a akāryaṃ kṛtavān asmi rāgadveṣabalātkṛtaḥ
03,197.006c ity uktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ
03,197.007a grāme śucīni pracaran kulāni bharatarṣabha
03,197.007c praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ
03,197.008a dehīti yācamāno vai tiṣṭhety uktaḥ striyā tataḥ
03,197.008c śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī
03,197.009a etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam
03,197.009c bhartā praviṣṭaḥ sahasā tasyā bharatasattama
03,197.010a sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam
03,197.010c pādyam ācamanīyaṃ ca dadau bhartre tathāsanam
03,197.011a prahvā paryacarac cāpi bhartāram asitekṣaṇā
03,197.011c āhāreṇātha bhakṣyaiś ca vākyaiḥ sumadhurais tathā
03,197.012a ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira
03,197.012c daivataṃ ca patiṃ mene bhartuś cittānusāriṇī
03,197.013a na karmaṇā na manasā nātyaśnān nāpi cāpibat
03,197.013c taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā
03,197.014a sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī
03,197.014c bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate
03,197.015a devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā
03,197.015c śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā
03,197.016a sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam
03,197.016c kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā
03,197.017a vrīḍitā sābhavat sādhvī tadā bharatasattama
03,197.017c bhikṣām ādāya viprāya nirjagāma yaśasvinī
03,197.018 brāhmaṇa uvāca
03,197.018a kim idaṃ bhavati tvaṃ māṃ tiṣṭhety uktvā varāṅgane
03,197.018c uparodhaṃ kṛtavatī na visarjitavaty asi
03,197.019 mārkaṇḍeya uvāca
03,197.019a brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā
03,197.019c dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt
03,197.019d*0999_01 kṣamasva viprapravara kṣamasva strījaḍatvatām
03,197.019d*0999_02 prasīda bhagavan mahyaṃ kṛpāṃ kuru mayi dvija
03,197.020a kṣantum arhasi me vipra bhartā me daivataṃ mahat
03,197.020c sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā
03,197.021 brāhmaṇa uvāca
03,197.021a brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ
03,197.021c gṛhasthadharme vartantī brāhmaṇān avamanyase
03,197.022a indro 'py eṣāṃ praṇamate kiṃ punar mānuṣā bhuvi
03,197.022c avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā
03,197.022e brāhmaṇā hy agnisadṛśā daheyuḥ pṛthivīm api
03,197.022f*1000_01 saparvatavanadvīpāṃ kṣipram evāvamānitāḥ
03,197.023 stry uvāca
03,197.023a nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ
03,197.023c aparādham imaṃ vipra kṣantum arhasi me 'nagha
03,197.023d*1001_01 nāhaṃ balākā viprendra tyaja krodhaṃ tapodhana
03,197.023d*1001_02 anayā kruddhayā dṛṣṭyā kruddhaḥ kiṃ māṃ kariṣyasi
03,197.024a jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām
03,197.024c apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ
03,197.025a tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām
03,197.025c yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati
03,197.025d*1002_01 kasmāt paribhaven mūḍho brāhmaṇān amitaujasaḥ
03,197.026a brāhmaṇānāṃ paribhavād vātāpiś ca durātmavān
03,197.026c agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ
03,197.027a prabhāvā bahavaś cāpi śrūyante brahmavādinām
03,197.027c krodhaḥ suvipulo brahman prasādaś ca mahātmanām
03,197.028a asmiṃs tv atikrame brahman kṣantum arhasi me 'nagha
03,197.028c patiśuśrūṣayā dharmo yaḥ sa me rocate dvija
03,197.029a daivateṣv api sarveṣu bhartā me daivataṃ param
03,197.029c aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama
03,197.030a śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam
03,197.030c balākā hi tvayā dagdhā roṣāt tad viditaṃ mama
03,197.031a krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama
03,197.031b*1003_01 mā sma kruddho balākeva na vadhyāsmi pativratā
03,197.031c yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ
03,197.032a yo vaded iha satyāni guruṃ saṃtoṣayeta ca
03,197.032c hiṃsitaś ca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ
03,197.033a jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ
03,197.033c kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ
03,197.034a yasya cātmasamo loko dharmajñasya manasvinaḥ
03,197.034c sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ
03,197.035a yo 'dhyāpayed adhīyīta yajed vā yājayīta vā
03,197.035c dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ
03,197.036a brahmacārī ca vedānyo adhīyīta dvijottamaḥ
03,197.036c svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ
03,197.037a yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīrtayet
03,197.037c satyaṃ tathā vyāharatāṃ nānṛte ramate manaḥ
03,197.038a dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam
03,197.038c indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama
03,197.038e satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ
03,197.039a durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ
03,197.039c śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam
03,197.040a bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama
03,197.040c bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ
03,197.040e na tu tattvena bhagavan dharmān vetsīti me matiḥ
03,197.040f*1004_01 yadi vipra na jānīṣe dharmaṃ paramakaṃ dvija
03,197.040f*1004_02 dharmavyādhaṃ tataḥ pṛccha gatvā tu mithilāṃ purīm
03,197.041a mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ
03,197.041c mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati
03,197.041e tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama
03,197.041f*1005_01 vyādhaḥ paramadharmātmā sa te chetsyati saṃśayān
03,197.042a atyuktam api me sarvaṃ kṣantum arhasy anindita
03,197.042c striyo hy avadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ
03,197.043 brāhmaṇa uvāca
03,197.043a prīto 'smi tava bhadraṃ te gataḥ krodhaś ca śobhane
03,197.043c upālambhas tvayā hy ukto mama niḥśreyasaṃ param
03,197.043e svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane
03,197.044 mārkaṇḍeya uvāca
03,197.044a tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau
03,197.044c vinindan sa dvijo ''tmānaṃ kauśiko narasattama
03,197.044d*1006_01 dhanyā tvam asi kalyāṇi yasyāḥ syād vṛttam īdṛśam
03,198.001 mārkaṇḍeya uvāca
03,198.001a cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ
03,198.001c vinindan sa dvijo ''tmānam āgaskṛta ivābabhau
03,198.002a cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt
03,198.002c śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham
03,198.003a kṛtātmā dharmavit tasyāṃ vyādho nivasate kila
03,198.003c taṃ gacchāmy aham adyaiva dharmaṃ praṣṭuṃ tapodhanam
03,198.004a iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ
03,198.004c balākāpratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ
03,198.004e saṃpratasthe sa mithilāṃ kautūhalasamanvitaḥ
03,198.004e*1007_01 **** **** janakenābhipālitām
03,198.004e*1007_02 pathi paśyan nadī ramyāḥ
03,198.005a atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca
03,198.005c tato jagāma mithilāṃ janakena surakṣitām
03,198.006a dharmasetusamākīrṇāṃ yajñotsavavatīṃ śubhām
03,198.006c gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām
03,198.007a praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām
03,198.007c paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām
03,198.008a aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām
03,198.008c hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām
03,198.009a so 'paśyad bahuvṛttāntāṃ brāhmaṇaḥ samatikraman
03,198.009c dharmavyādham apṛcchac ca sa cāsya kathito dvijaiḥ
03,198.010a apaśyat tatra gatvā taṃ sūnāmadhye vyavasthitam
03,198.010c mārgamāhiṣamāṃsāni vikrīṇantaṃ tapasvinam
03,198.010e ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ
03,198.011a sa tu jñātvā dvijaṃ prāptaṃ sahasā saṃbhramotthitaḥ
03,198.011c ājagāma yato vipraḥ sthita ekānta āsane
03,198.012 vyādha uvāca
03,198.012a abhivādaye tvā bhagavan svāgataṃ te dvijottama
03,198.012c ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām
03,198.013a ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti
03,198.013c jānāmy etad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ
03,198.014 mārkaṇḍeya uvāca
03,198.014a śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ
03,198.014c dvitīyam idam āścaryam ity acintayata dvijaḥ
03,198.015a adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam
03,198.015c gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha
03,198.016a bāḍham ity eva saṃhṛṣṭo vipro vacanam abravīt
03,198.016c agratas tu dvijaṃ kṛtvā sa jagāma gṛhān prati
03,198.017a praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ
03,198.017b*1008_01 arghyeṇa ca sa vai tena vyādhena dvijasattamaḥ
03,198.017c pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ
03,198.018a tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt
03,198.018c karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me
03,198.018e anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā
03,198.019 vyādha uvāca
03,198.019a kulocitam idaṃ karma pitṛpaitāmahaṃ mama
03,198.019c vartamānasya me dharme sve manyuṃ mā kṛthā dvija
03,198.020a dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmy aham
03,198.020c prayatnāc ca gurū vṛddhau śuśrūṣe 'haṃ dvijottama
03,198.021a satyaṃ vade nābhyasūye yathāśakti dadāmi ca
03,198.021c devatātithibhṛtyānām avaśiṣṭena vartaye
03,198.022a na kutsayāmy ahaṃ kiṃ cin na garhe balavattaram
03,198.022c kṛtam anveti kartāraṃ purā karma dvijottama
03,198.023a kṛṣigorakṣyavāṇijyam iha lokasya jīvanam
03,198.023c daṇḍanītis trayī vidyā tena lokā bhavanty uta
03,198.024a karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ
03,198.024c brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā
03,198.025a rājā praśāsti dharmeṇa svakarmaniratāḥ prajāḥ
03,198.025c vikarmāṇaś ca ye ke cit tān yunakti svakarmasu
03,198.026a bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te
03,198.026c mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ
03,198.027a janakasyeha viprarṣe vikarmastho na vidyate
03,198.027c svakarmaniratā varṇāś catvāro 'pi dvijottama
03,198.028a sa eṣa janako rājā durvṛttam api cet sutam
03,198.028c daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam
03,198.029a suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati
03,198.029c śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama
03,198.030a rājāno hi svadharmeṇa śriyam icchanti bhūyasīm
03,198.030c sarveṣām eva varṇānāṃ trātā rājā bhavaty uta
03,198.031a pareṇa hi hatān brahman varāhamahiṣān aham
03,198.031c na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tv aham
03,198.032a na bhakṣayāmi māṃsāni ṛtugāmī tathā hy aham
03,198.032c sadopavāsī ca tathā naktabhojī tathā dvija
03,198.033a aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān
03,198.033c prāṇihiṃsārataś cāpi bhavate dhārmikaḥ punaḥ
03,198.034a vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān
03,198.034c adharmo vardhate cāpi saṃkīryante tathā prajāḥ
03,198.035a uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca
03,198.035c klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ
03,198.035e pārthivānām adharmatvāt prajānām abhavaḥ sadā
03,198.036a sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati
03,198.036c anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā
03,198.036d*1009_01 pāty eṣa rājā janakaḥ pitṛvad dvijasattama
03,198.037a ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ
03,198.037c sarvān supariṇītena karmaṇā toṣayāmy aham
03,198.038a ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ
03,198.038c na kiṃ cid upajīvanti dakṣā utthānaśīlinaḥ
03,198.038d*1010_01 na kiṃ cit phalam āpnoti svadharmasya ca lopanāt
03,198.039a śaktyānnadānaṃ satataṃ titikṣā dharmanityatā
03,198.039c yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā
03,198.039e tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe
03,198.040a mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ
03,198.040c na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet
03,198.041a priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret
03,198.041c na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet
03,198.042a karma cet kiṃ cid anyat syād itaran na samācaret
03,198.042c yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet
03,198.043a na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet
03,198.043c ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati
03,198.044a karma caitad asādhūnāṃ vṛjinānām asādhuvat
03,198.044c na dharmo 'stīti manvānāḥ śucīn avahasanti ye
03,198.044e aśraddadhānā dharmasya te naśyanti na saṃśayaḥ
03,198.045a mahādṛtir ivādhmātaḥ pāpo bhavati nityadā
03,198.045b*1011_01 sādhusannītimān eva sarvatra dvijasattama
03,198.045c mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet
03,198.045e darśayaty antarātmānaṃ divā rūpam ivāṃśumān
03,198.046a na loke rājate mūrkhaḥ kevalātmapraśaṃsayā
03,198.046c api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate
03,198.047a abruvan kasya cin nindām ātmapūjām avarṇayan
03,198.047c na kaś cid guṇasaṃpannaḥ prakāśo bhuvi dṛśyate
03,198.048a vikarmaṇā tapyamānaḥ pāpād viparimucyate
03,198.048c naitat kuryāṃ punar iti dvitīyāt parimucyate
03,198.048d*1012_01 kariṣye dharmam eveti tṛtīyāt parimucyate
03,198.049a karmaṇā yena teneha pāpād dvijavarottama
03,198.049c evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate
03,198.050a pāpāny abuddhveha purā kṛtāni; prāg dharmaśīlo vinihanti paścāt
03,198.050c dharmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt
03,198.051a pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ
03,198.051b*1013_01 taṃ tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ
03,198.051c cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ
03,198.052a vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ
03,198.052b*1014_01 apaśyann ātmano doṣān sa pāpaḥ pretya naśyati
03,198.052c pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate
03,198.052e mucyate sarvapāpebhyo mahābhrair iva candramāḥ
03,198.053a yathādityaḥ samudyan vai tamaḥ sarvaṃ vyapohati
03,198.053c evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate
03,198.054a pāpānāṃ viddhy adhiṣṭhānaṃ lobham eva dvijottama
03,198.054b*1015_01 tasmāt tau viduṣāṃ vipra varjanīyau pradhānataḥ
03,198.054c lubdhāḥ pāpaṃ vyavasyanti narā nātibahuśrutāḥ
03,198.054e adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ
03,198.055a teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ
03,198.055c sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ
03,198.056 mārkaṇḍeya uvāca
03,198.056a sa tu vipro mahāprājño dharmavyādham apṛcchata
03,198.056c śiṣṭācāraṃ katham ahaṃ vidyām iti narottama
03,198.056d*1016_01 etad icchāmi bhadraṃ te śrotuṃ dharmabhṛtāṃ vara
03,198.056d*1017_01 pañca kāni pavitrāṇi śiṣṭācāreṣu nityadā
03,198.056e etan mahāmate vyādha prabravīhi yathātatham
03,198.057 vyādha uvāca
03,198.057a yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama
03,198.057c pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā
03,198.058a kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam
03,198.058c dharma ity eva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ
03,198.059a na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām
03,198.059c ācārapālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam
03,198.060a guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca
03,198.060c etac catuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā
03,198.061a śiṣṭācāre manaḥ kṛtvā pratiṣṭhāpya ca sarvaśaḥ
03,198.061c yām ayaṃ labhate tuṣṭiṃ sā na śakyā hy ato 'nyathā
03,198.062a vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ
03,198.062c damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā
03,198.063a ye tu dharmam asūyante buddhimohānvitā narāḥ
03,198.063c apathā gacchatāṃ teṣām anuyātāpi pīḍyate
03,198.064a ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ
03,198.064b*1018_01 vyādhaḥ
03,198.064b*1018_01 etan mahāmate vyādha prabravīhi yathātatham
03,198.064b*1018_02 yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama
03,198.064b*1018_03 pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā
03,198.064c dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ
03,198.065a niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ
03,198.065c upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ
03,198.066a nāstikān bhinnamaryādān krūrān pāpamatau sthitān
03,198.066c tyaja tāñ jñānam āśritya dhārmikān upasevya ca
03,198.067a kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm
03,198.067c nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara
03,198.068a krameṇa saṃcito dharmo buddhiyogamayo mahān
03,198.068c śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi
03,198.069a ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param
03,198.069c ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ
03,198.069e satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ
03,198.070a satyam eva garīyas tu śiṣṭācāraniṣevitam
03,198.070c ācāraś ca satāṃ dharmaḥ santaś cācāralakṣaṇāḥ
03,198.071a yo yathāprakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute
03,198.071c pāpātmā krodhakāmādīn doṣān āpnoty anātmavān
03,198.072a ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ
03,198.072c anācāras tv adharmeti etac chiṣṭānuśāsanam
03,198.073a akrudhyanto 'nasūyanto nirahaṃkāramatsarāḥ
03,198.073c ṛjavaḥ śamasaṃpannāḥ śiṣṭācārā bhavanti te
03,198.074a traividyavṛddhāḥ śucayo vṛttavanto manasvinaḥ
03,198.074c guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta
03,198.075a teṣām adīnasattvānāṃ duṣkarācārakarmaṇām
03,198.075c svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati
03,198.076a taṃ sadācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam
03,198.076c dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ
03,198.077a āstikā mānahīnāś ca dvijātijanapūjakāḥ
03,198.077c śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ
03,198.078a vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ
03,198.078c śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam
03,198.079a pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam
03,198.079c kṣamā satyārjavaṃ śaucaṃ śiṣṭācāranidarśanam
03,198.080a sarvabhūtadayāvanto ahiṃsāniratāḥ sadā
03,198.080c paruṣaṃ na prabhāṣante sadā santo dvijapriyāḥ
03,198.081a śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye
03,198.081c vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ
03,198.082a nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ
03,198.082c santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe
03,198.083a dātāraḥ saṃvibhaktāro dīnānugrahakāriṇaḥ
03,198.083c sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ
03,198.084a sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ
03,198.084c dānanityāḥ sukhāṃl lokān āpnuvantīha ca śriyam
03,198.085a pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ
03,198.085c atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ
03,198.086a lokayātrāṃ ca paśyanto dharmam ātmahitāni ca
03,198.086c evaṃ santo vartamānā edhante śāśvatīḥ samāḥ
03,198.087a ahiṃsā satyavacanam ānṛśaṃsyam athārjavam
03,198.087c adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ
03,198.088a dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ
03,198.088c akāmadveṣasaṃyuktās te santo lokasatkṛtāḥ
03,198.089a trīṇy eva tu padāny āhuḥ satāṃ vṛttam anuttamam
03,198.089c na druhyec caiva dadyāc ca satyaṃ caiva sadā vadet
03,198.090a sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ
03,198.090c gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam
03,198.090e śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ
03,198.091a anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā
03,198.091c kāmakrodhaparityāgaḥ śiṣṭācāraniṣevaṇam
03,198.092a karmaṇā śrutasaṃpannaṃ satāṃ mārgam anuttamam
03,198.092c śiṣṭācāraṃ niṣevante nityaṃ dharmeṣv atandritāḥ
03,198.093a prajñāprāsādam āruhya muhyato mahato janān
03,198.093c prekṣanto lokavṛttāni vividhāni dvijottama
03,198.093e atipuṇyāni pāpāni tāni dvijavarottama
03,198.094a etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam
03,198.094c śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha
03,199.001 mārkaṇḍeya uvāca
03,199.001a sa tu vipram athovāca dharmavyādho yudhiṣṭhira
03,199.001c yad ahaṃ hy ācare karma ghoram etad asaṃśayam
03,199.002a vidhis tu balavān brahman dustaraṃ hi purākṛtam
03,199.002c purākṛtasya pāpasya karmadoṣo bhavaty ayam
03,199.002e doṣasyaitasya vai brahman vighāte yatnavān aham
03,199.003a vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet
03,199.003c nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama
03,199.004a yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija
03,199.004c teṣām api bhaved dharma upabhogena bhakṣaṇāt
03,199.004e devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt
03,199.005a oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ
03,199.005c annādyabhūtā lokasya ity api śrūyate śrutiḥ
03,199.006a ātmamāṃsapradānena śibir auśīnaro nṛpaḥ
03,199.006c svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama
03,199.007a rājño mahānase pūrvaṃ rantidevasya vai dvija
03,199.007c dve sahasre tu vadhyete paśūnām anvahaṃ tadā
03,199.007d*1019_01 ahany ahani vadhyete dve sahasre gavāṃ tathā
03,199.008a samāṃsaṃ dadato hy annaṃ rantidevasya nityaśaḥ
03,199.008c atulā kīrtir abhavan nṛpasya dvijasattama
03,199.008e cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ
03,199.009a agnayo māṃsakāmāś ca ity api śrūyate śrutiḥ
03,199.009c yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ
03,199.009e saṃskṛtāḥ kila mantraiś ca te 'pi svargam avāpnuvan
03,199.010a yadi naivāgnayo brahman māṃsakāmābhavan purā
03,199.010c bhakṣyaṃ naiva bhaven māṃsaṃ kasya cid dvijasattama
03,199.011a atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe
03,199.011c devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā
03,199.011e yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt
03,199.012a amāṃsāśī bhavaty evam ity api śrūyate śrutiḥ
03,199.012c bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ
03,199.013a satyānṛte viniścitya atrāpi vidhir ucyate
03,199.013c saudāsena purā rājñā mānuṣā bhakṣitā dvija
03,199.013e śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te
03,199.014a svadharma iti kṛtvā tu na tyajāmi dvijottama
03,199.014c purākṛtam iti jñātvā jīvāmy etena karmaṇā
03,199.015a svakarma tyajato brahmann adharma iha dṛśyate
03,199.015c svakarmanirato yas tu sa dharma iti niścayaḥ
03,199.016a pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati
03,199.016c dhātrā vidhir ayaṃ dṛṣṭo bahudhā karmanirṇaye
03,199.017a draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā
03,199.017c kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt
03,199.017e karmaṇas tasya ghorasya bahudhā nirṇayo bhavet
03,199.018a dāne ca satyavākye ca guruśuśrūṣaṇe tathā
03,199.018c dvijātipūjane cāhaṃ dharme ca nirataḥ sadā
03,199.018e ativādātimānābhyāṃ nivṛtto 'smi dvijottama
03,199.019a kṛṣiṃ sādhv iti manyante tatra hiṃsā parā smṛtā
03,199.019c karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn
03,199.019e jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te
03,199.020a dhānyabījāni yāny āhur vrīhy ādīni dvijottama
03,199.020c sarvāṇy etāni jīvāni tatra kiṃ pratibhāti te
03,199.021a adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca
03,199.021c vṛkṣān athauṣadhīś caiva chindanti puruṣā dvija
03,199.022a jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca
03,199.022c udake bahavaś cāpi tatra kiṃ pratibhāti te
03,199.023a sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ
03,199.023c matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te
03,199.024a sattvaiḥ sattvāni jīvanti bahudhā dvijasattama
03,199.024c prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te
03,199.025a caṅkramyamāṇā jīvāṃś ca dharaṇīsaṃśritān bahūn
03,199.025c padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te
03,199.026a upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ
03,199.026c jñānavijñānavantaś ca tatra kiṃ pratibhāti te
03,199.027a jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā
03,199.027c avijñānāc ca hiṃsanti tatra kiṃ pratibhāti te
03,199.028a ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā
03,199.028c ke na hiṃsanti jīvan vai loke 'smin dvijasattama
03,199.028e bahu saṃcintya iha vai nāsti kaś cid ahiṃsakaḥ
03,199.029a ahiṃsāyāṃ tu niratā yatayo dvijasattama
03,199.029c kurvanty eva hi hiṃsāṃ te yatnād alpatarā bhavet
03,199.030a ālakṣyāś caiva puruṣāḥ kule jātā mahāguṇāḥ
03,199.030c mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca
03,199.031a suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ
03,199.031c samyak pravṛttān puruṣān na samyag anupaśyataḥ
03,199.032a samṛddhaiś ca na nandanti bāndhavā bāndhavair api
03,199.032c gurūṃś caiva vinindanti mūḍhāḥ paṇḍitamāninaḥ
03,199.033a bahu loke viparyastaṃ dṛśyate dvijasattama
03,199.033c dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te
03,199.034a vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu
03,199.034b*1020_01 vedadharmāviruddhaṃ yat pramāṇaiḥ pratitaṃ śubham
03,199.034c svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat
03,200.001 mārkaṇḍeya uvāca
03,200.001a dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira
03,200.001c viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ
03,200.002a śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam
03,200.002c sūkṣmā gatir hi dharmasya bahuśākhā hy anantikā
03,200.003a prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet
03,200.003c anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet
03,200.004a yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā
03,200.004c viparyayakṛto 'dharmaḥ paśya dharmasya sūkṣmatām
03,200.004d*1021_01 yat karoty aśubhaṃ karma paśya dharmasya sūkṣmatām
03,200.005a yat karoty aśubhaṃ karma śubhaṃ vā dvijasattama
03,200.005b*1022_01 asya kartur gatiṃ sarvāṃ vakṣyāmi dvijasattama
03,200.005c avaśyaṃ tat samāpnoti puruṣo nātra saṃśayaḥ
03,200.006a viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam
03,200.006c ātmanaḥ karmadoṣāṇi na vijānāty apaṇḍitaḥ
03,200.007a mūḍho naikṛtikaś cāpi capalaś ca dvijottama
03,200.007c sukhaduḥkhaviparyāso yadā samupapadyate
03,200.007e nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam
03,200.007f*1023_01 śubhaṃ badhnāti vai karma puruṣaḥ pāpaniścayaḥ
03,200.008a yo yam icched yathā kāmaṃ taṃ taṃ kāmaṃ samaśnuyāt
03,200.008c yadi syād aparādhīnaṃ puruṣasya kriyāphalam
03,200.009a saṃyatāś cāpi dakṣāś ca matimantaś ca mānavāḥ
03,200.009c dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ
03,200.010a bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ
03,200.010c vañcanāyāṃ ca lokasya sa sukheneha jīvati
03,200.011a aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati
03,200.011c kaś cit karmāṇi kurvan hi na prāpyam adhigacchati
03,200.012a devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ
03,200.012c daśamāsadhṛtā garbhe jāyante kulapāṃsanāḥ
03,200.013a apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ
03,200.013c vipulair abhijāyante labdhās tair eva maṅgalaiḥ
03,200.013d*1024_01 na dehajā manuṣyāṇāṃ vyādhayo dvijasattama
03,200.014a karmajā hi manuṣyāṇāṃ rogā nāsty atra saṃśayaḥ
03,200.014c ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva
03,200.015a te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ
03,200.015c vyādhayo vinivāryante mṛgā vyādhair iva dvija
03,200.016a yeṣām asti ca bhoktavyaṃ grahaṇīdoṣapīḍitāḥ
03,200.016c na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara
03,200.017a apare bāhubalinaḥ kliśyante bahavo janāḥ
03,200.017c duḥkhena cādhigacchanti bhojanaṃ dvijasattama
03,200.018a iti lokam anākrandaṃ mohaśokapariplutam
03,200.018c srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā
03,200.019a na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ
03,200.019c nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet
03,200.020a upary upari lokasya sarvo gantuṃ samīhate
03,200.020c yatate ca yathāśakti na ca tad vartate tathā
03,200.021a bahavaḥ saṃpradṛśyante tulyanakṣatramaṅgalāḥ
03,200.021c mahac ca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu
03,200.021d*1025_01 vahanti śibikām anye yānty anye śibikāgatāḥ
03,200.022a na kaś cid īśate brahman svayaṃgrāhasya sattama
03,200.022c karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate
03,200.023a yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ
03,200.023c śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha
03,200.024a vadhyamāne śarīre tu dehanāśo bhavaty uta
03,200.024c jīvaḥ saṃkramate 'nyatra karmabandhanibandhanaḥ
03,200.025 brāhmaṇa uvāca
03,200.025a kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ
03,200.025c etad icchāmy ahaṃ jñātuṃ tattvena vadatāṃ vara
03,200.026 vyādha uvāca
03,200.026a na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mriyateti mūḍhāḥ
03,200.026c jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ
03,200.027a anyo hi nāśnāti kṛtaṃ hi karma; sa eva kartā sukhaduḥkhabhāgī
03,200.027c yat tena kiṃ cid dhi kṛtaṃ hi karma; tad aśnute nāsti kṛtasya nāśaḥ
03,200.028a apuṇyaśīlāś ca bhavanti puṇyā; narottamāḥ pāpakṛto bhavanti
03,200.028c naro 'nuyātas tv iha karmabhiḥ svais; tataḥ samutpadyati bhāvitas taiḥ
03,200.029 brāhmaṇa uvāca
03,200.029a kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ
03,200.029c jātīḥ puṇyā hy apuṇyāś ca kathaṃ gacchati sattama
03,200.030 vyādha uvāca
03,200.030a garbhādhānasamāyuktaṃ karmedaṃ saṃpradṛśyate
03,200.030c samāsena tu te kṣipraṃ pravakṣyāmi dvijottama
03,200.031a yathā saṃbhṛtasaṃbhāraḥ punar eva prajāyate
03,200.031c śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu
03,200.032a śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet
03,200.032c mohanīyair viyonīṣu tv adhogāmī ca kilbiṣaiḥ
03,200.033a jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ
03,200.033c saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ
03,200.034a tiryagyonisahasrāṇi gatvā narakam eva ca
03,200.034c jīvāḥ saṃparivartante karmabandhanibandhanāḥ
03,200.035a jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ
03,200.035c tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute
03,200.036a tataḥ karma samādatte punar anyan navaṃ bahu
03,200.036c pacyate tu punas tena bhuktvāpathyam ivāturaḥ
03,200.037a ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ
03,200.037c tato 'nivṛttabandhatvāt karmaṇām udayād api
03,200.037e parikrāmati saṃsāre cakravad bahuvedanaḥ
03,200.038a sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ
03,200.038b*1026_01 tapoyogasamārambhaṃ kurute dvijasattama
03,200.038b*1026_02 karmabhir bahubhiś cāpi lokān aśnāti mānavaḥ
03,200.038c prāpnoti sukṛtāṃl lokān yatra gatvā na śocati
03,200.039a pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati
03,200.039b*1027_01 puṇyaṃ kurvan puṇyavṛttaḥ puṇyasyāntaṃ na gacchati
03,200.039c tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam
03,200.040a anasūyuḥ kṛtajñaś ca kalyāṇāny eva sevate
03,200.040c sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ
03,200.041a saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ
03,200.041c prājñasyānantarā vṛttir iha loke paratra ca
03,200.042a satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret
03,200.042c asaṃkleśena lokasya vṛttiṃ lipseta vai dvija
03,200.043a santi hy āgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ
03,200.043c svadharmeṇa kriyā loke karmaṇaḥ so 'py asaṃkaraḥ
03,200.044a prājño dharmeṇa ramate dharmaṃ caivopajīvati
03,200.044b*1028_01 dharmeṇa vṛttiṃ kurute dharmaṃ caiva praśaṃsati
03,200.044c tasya dharmād avāpteṣu dhaneṣu dvijasattama
03,200.044e tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai
03,200.045a dharmātmā bhavati hy evaṃ cittaṃ cāsya prasīdati
03,200.045c sa maitrajanasaṃtuṣṭa iha pretya ca nandati
03,200.046a śabdaṃ sparśaṃ tathā rūpaṃ gandhān iṣṭāṃś ca sattama
03,200.046c prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ
03,200.047a dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija
03,200.047c atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā
03,200.048a prajñācakṣur nara iha doṣaṃ naivānurudhyate
03,200.048c virajyati yathākāmaṃ na ca dharmaṃ vimuñcati
03,200.049a sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam
03,200.049c tato mokṣe prayatate nānupāyād upāyataḥ
03,200.050a evaṃ nirvedam ādatte pāpaṃ karma jahāti ca
03,200.050c dhārmikaś cāpi bhavati mokṣaṃ ca labhate param
03,200.051a tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ
03,200.051c tena sarvān avāpnoti kāmān yān manasecchati
03,200.052a indriyāṇāṃ nirodhena satyena ca damena ca
03,200.052c brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama
03,200.053 brāhmaṇa uvāca
03,200.053a indriyāṇi tu yāny āhuḥ kāni tāni yatavrata
03,200.053c nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam
03,200.054a kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara
03,200.054c etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika
03,201.001 mārkaṇḍeya uvāca
03,201.001a evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira
03,201.001c pratyuvāca yathā vipraṃ tac chṛṇuṣva narādhipa
03,201.002 vyādha uvāca
03,201.002a vijñānārthaṃ manuṣyāṇāṃ manaḥ pūrvaṃ pravartate
03,201.002c tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama
03,201.003a tatas tadarthaṃ yatate karma cārabhate mahat
03,201.003c iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate
03,201.004a tato rāgaḥ prabhavati dveṣaś ca tadanantaram
03,201.004c tato lobhaḥ prabhavati mohaś ca tadanantaram
03,201.005a tasya lobhābhibhūtasya rāgadveṣahatasya ca
03,201.005c na dharme jāyate buddhir vyājād dharmaṃ karoti ca
03,201.006a vyājena carate dharmam arthaṃ vyājena rocate
03,201.006c vyājena sidhyamāneṣu dhaneṣu dvijasattama
03,201.006e tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati
03,201.007a suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama
03,201.007c uttaraṃ śrutisaṃbaddhaṃ bravīti śrutiyojitam
03,201.008a adharmas trividhas tasya vardhate rāgadoṣataḥ
03,201.008c pāpaṃ cintayate cāpi bravīti ca karoti ca
03,201.009a tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ
03,201.009c ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ
03,201.010a sa tenāsukham āpnoti paratra ca vihanyate
03,201.010c pāpātmā bhavati hy evaṃ dharmalābhaṃ tu me śṛṇu
03,201.011a yas tv etān prajñayā doṣān pūrvam evānupaśyati
03,201.011c kuśalaḥ sukhaduḥkheṣu sādhūṃś cāpy upasevate
03,201.011e tasya sādhusamārambhād buddhir dharmeṣu jāyate
03,201.012 brāhmaṇa uvāca
03,201.012a bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate
03,201.012c divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me
03,201.013 vyādha uvāca
03,201.013a brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā
03,201.013c teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā
03,201.014a yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama
03,201.014c namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me
03,201.015a idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ
03,201.015c mahābhūtātmakaṃ brahman nātaḥ parataraṃ bhavet
03,201.016a mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ
03,201.016b*1029_01 vāyur ākāśasaṃyuktaḥ sarvabhūteṣu vartate
03,201.016c śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ
03,201.016d*1030_01 tapasā hi samāpnoti yad yad evābhivāñchitam
03,201.016d*1031_01 tad indriyāṇi saṃyamya tapo bhavati nānyathā
03,201.017a teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam
03,201.017c pūrvapūrvaguṇāḥ sarve kramaśo guṇiṣu triṣu
03,201.018a ṣaṣṭhas tu cetanā nāma mana ity abhidhīyate
03,201.018c saptamī tu bhaved buddhir ahaṃkāras tataḥ param
03,201.019a indriyāṇi ca pañcaiva rajaḥ sattvaṃ tamas tathā
03,201.019c ity eṣa saptadaśako rāśir avyaktasaṃjñakaḥ
03,201.020a sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ
03,201.020c caturviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ
03,201.020e etat te sarvam ākhyātaṃ kiṃ bhūyo śrotum icchasi
03,202.001 mārkaṇḍeya uvāca
03,202.001a evam uktaḥ sa vipras tu dharmavyādhena bhārata
03,202.001c kathām akathayad bhūyo manasaḥ prītivardhanīm
03,202.002 brāhmaṇa
03,202.002a mahābhūtāni yāny āhuḥ pañca dharmavidāṃ vara
03,202.002c ekaikasya guṇān samyak pañcānām api me vada
03,202.003 vyādha uvāca
03,202.003a bhūmir āpas tathā jyotir vāyur ākāśam eva ca
03,202.003c guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān
03,202.004a bhūmiḥ pañcaguṇā brahmann udakaṃ ca caturguṇam
03,202.004c guṇās trayas tejasi ca trayaś cākāśavātayoḥ
03,202.005a śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ
03,202.005c ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ
03,202.006a śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama
03,202.006c apām ete guṇā brahman kīrtitās tava suvrata
03,202.007a śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ
03,202.007c śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca
03,202.008a ete pañcadaśa brahman guṇā bhūteṣu pañcasu
03,202.008c vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ
03,202.008e anyonyaṃ nātivartante saṃpac ca bhavati dvija
03,202.009a yadā tu viṣamībhāvam ācaranti carācarāḥ
03,202.009c tadā dehī deham anyaṃ vyatirohati kālataḥ
03,202.010a ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ
03,202.010c tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ
03,202.010e yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam
03,202.011a indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam
03,202.011c avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam
03,202.012a yathāsvaṃ grāhakāny eṣāṃ śabdādīnām imāni tu
03,202.012c indriyāṇi yadā dehī dhārayann iha tapyate
03,202.013a loke vitatam ātmānaṃ lokaṃ cātmani paśyati
03,202.013c parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati
03,202.014a paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā
03,202.014c brahmabhūtasya saṃyogo nāśubhenopapadyate
03,202.015a jñānamūlātmakaṃ kleśam ativṛttasya mohajam
03,202.015c loko buddhiprakāśena jñeyamārgeṇa dṛśyate
03,202.016a anādinidhanaṃ jantum ātmayoniṃ sadāvyayam
03,202.016c anaupamyam amūrtaṃ ca bhagavān āha buddhimān
03,202.016e tapomūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi
03,202.017a indriyāṇy eva tat sarvaṃ yat svarganarakāv ubhau
03,202.017c nigṛhītavisṛṣṭāni svargāya narakāya ca
03,202.018a eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam
03,202.018c etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca
03,202.019a indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam
03,202.019c saṃniyamya tu tāny eva tataḥ siddhim avāpnute
03,202.020a ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati
03,202.020c na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ
03,202.021a rathaḥ śarīraṃ puruṣasya dṛṣṭam; ātmā niyantendriyāṇy āhur aśvān
03,202.021c tair apramattaḥ kuśalī sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ
03,202.022a ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām
03,202.022c yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ
03,202.023a indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu
03,202.023c dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam
03,202.024a indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate
03,202.024c tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi
03,202.025a yeṣu vipratipadyante ṣaṭsu mohāt phalāgame
03,202.025c teṣv adhyavasitādhyāyī vindate dhyānajaṃ phalam
03,203.001 mārkaṇḍeya uvāca
03,203.001a evaṃ tu sūkṣme kathite dharmavyādhena bhārata
03,203.001c brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ
03,203.002 brāhmaṇa uvāca
03,203.002a sattvasya rajasaś caiva tamasaś ca yathātatham
03,203.002c guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ
03,203.003 vyādha uvāca
03,203.003a hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi
03,203.003c eṣāṃ guṇān pṛthaktvena nibodha gadato mama
03,203.004a mohātmakaṃ tamas teṣāṃ raja eṣāṃ pravartakam
03,203.004c prakāśabahulatvāc ca sattvaṃ jyāya ihocyate
03,203.005a avidyābahulo mūḍhaḥ svapnaśīlo vicetanaḥ
03,203.005c durdṛśīkas tamodhvastaḥ sakrodhas tāmaso 'lasaḥ
03,203.006a pravṛttavākyo mantrī ca yo 'nurāgy abhyasūyakaḥ
03,203.006c vivitsamāno viprarṣe stabdho mānī sa rājasaḥ
03,203.007a prakāśabahulo dhīro nirvivitso 'nasūyakaḥ
03,203.007c akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ
03,203.008a sāttvikas tv atha saṃbuddho lokavṛttena kliśyate
03,203.008c yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate
03,203.009a vairāgyasya hi rūpaṃ tu pūrvam eva pravartate
03,203.009c mṛdur bhavaty ahaṃkāraḥ prasīdaty ārjavaṃ ca yat
03,203.010a tato 'sya sarvadvaṃdvāni praśāmyanti parasparam
03,203.010c na cāsya saṃyamo nāma kva cid bhavati kaś cana
03,203.011a śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ
03,203.011c vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca
03,203.012a ārjave vartamānasya brāhmaṇyam abhijāyate
03,203.012c guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi
03,203.013 brāhmaṇa uvāca
03,203.013a pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet
03,203.013c avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ
03,203.014 mārkaṇḍeya uvāca
03,203.014a praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira
03,203.014c vyādhaḥ sa kathayām āsa brāhmaṇāya mahātmane
03,203.015 vyādha uvāca
03,203.015a mūrdhānam āśrito vahniḥ śarīraṃ paripālayan
03,203.015c prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate
03,203.015e bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ prāṇe pratiṣṭhitam
03,203.016a śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe
03,203.016c sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ
03,203.016e mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ
03,203.016f*1032_01 śarīramadhye nābhiḥ syān nābhyām agniḥ pratiṣṭhitaḥ
03,203.016f*1033_01 avyaktaṃ sattvasaṃjñaṃ ca jīvaḥ kālaḥ sa caiva hi
03,203.016f*1033_02 prakṛtiḥ puruṣaś caiva prāṇa eva dvijottama
03,203.016f*1033_03 jāgarti svapnakāle ca svapne svapnāyate ca saḥ
03,203.016f*1033_04 jāgratsu balam ādhatte ceṣṭatsu ceṣṭayaty api
03,203.016f*1033_05 tasmin niruddhe viprendra mṛta ity abhidhīyate
03,203.016f*1033_06 tyaktvā śarīraṃ bhūtātmā punar anyat prapadyate
03,203.017a evaṃ tv iha sa sarvatra prāṇena paripālyate
03,203.017c pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ
03,203.018a bastimūle gude caiva pāvakaḥ samupāśritaḥ
03,203.018c vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate
03,203.019a prayatne karmaṇi bale ya ekas triṣu vartate
03,203.019c udāna iti taṃ prāhur adhyātmaviduṣo janāḥ
03,203.020a saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣv api tathānilaḥ
03,203.020c śarīreṣu manuṣyāṇāṃ vyāna ity upadiṣyate
03,203.020d*1034_01 tvaṅmāṃsamedomajjāsthirasaraktāś ca dhātavaḥ
03,203.021a dhātuṣv agnis tu vitataḥ sa tu vāyusamīritaḥ
03,203.021c rasān dhātūṃś ca doṣāṃś ca vartayan paridhāvati
03,203.022a prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate
03,203.022c ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām
03,203.023a apānodānayor madhye prāṇavyānau samāhitau
03,203.023c samanvitas tv adhiṣṭhānaṃ samyak pacati pāvakaḥ
03,203.024a tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ
03,203.024c srotāṃsi tasmāj jāyante sarvaprāṇeṣu dehinām
03,203.025a agnivegavahaḥ prāṇo gudānte pratihanyate
03,203.025c sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam
03,203.026a pakvāśayas tv adho nābhyā ūrdhvam āmāśayaḥ sthitaḥ
03,203.026c nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ
03,203.027a pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā
03,203.027c vahanty annarasān nāḍyo daśa prāṇapracoditāḥ
03,203.028a yoginām eṣa mārgas tu yena gacchanti tatparam
03,203.028c jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ
03,203.028e evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu
03,203.028f*1035_01 tāv agnisahitau brahman viddhi vai prāṇam ātmani
03,203.029a ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ
03,203.029c mūrtimantaṃ hi taṃ viddhi nityaṃ karmajitātmakam
03,203.030a tasmin yaḥ saṃsthito hy agnir nityaṃ sthālyām ivāhitaḥ
03,203.030c ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam
03,203.031a devo yaḥ saṃsthitas tasminn abbindur iva puṣkare
03,203.031c kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam
03,203.032a jīvātmakāni jānīhi rajaḥ sattvaṃ tamas tathā
03,203.032c jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam
03,203.033a sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam
03,203.033c tataḥ paraṃ kṣetravido vadanti; prākalpayad yo bhuvanāni sapta
03,203.034a evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate
03,203.034c dṛśyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ
03,203.035a cittasya hi prasādena hanti karma śubhāśubham
03,203.035c prasannātmātmani sthitvā sukham ānantyam aśnute
03,203.036a lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet
03,203.036b*1036_01 sukhaduḥkhe hi saṃtyajya nirdvaṃdvo niṣparigrahaḥ
03,203.036c nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ
03,203.037a pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ
03,203.037c laghvāhāro viśuddhātmā paśyann ātmānam ātmani
03,203.038a pradīpteneva dīpena manodīpena paśyati
03,203.038c dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate
03,203.039a sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ
03,203.039c etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ
03,203.040a nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt
03,203.040c vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ
03,203.041a ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam
03,203.041c ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam
03,203.042a satyasya vacanaṃ śreyaḥ satyaṃ jñānaṃ hitaṃ bhavet
03,203.042c yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam
03,203.043a yasya sarve samārambhāḥ nirāśīrbandhanāḥ sadā
03,203.043c tyāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān
03,203.044a yato na gurur apy enaṃ cyāvayed upapādayan
03,203.044c taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam
03,203.045a na hiṃsyāt sarvabhūtāni maitrāyaṇagataś caret
03,203.045c nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit
03,203.046a ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam
03,203.046c etad eva paraṃ jñānaṃ sadātmajñānam uttamam
03,203.047a parigrahaṃ parityajya bhava buddhyā yatavrataḥ
03,203.047c aśokaṃ sthānam ātiṣṭhen niścalaṃ pretya ceha ca
03,203.047d*1037_01 bāhyasparśeṣu saktātmā vindaty ātmani yat sukham
03,203.047d*1037_02 tad brahmayogayuktā[tmā] sukham a[kṣayyam a]śnute
03,203.048a taponityena dāntena muninā saṃyatātmanā
03,203.048c ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā
03,203.049a guṇāguṇam anāsaṅgam ekakāryam anantaram
03,203.049c etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham
03,203.050a parityajati yo duḥkhaṃ sukhaṃ cāpy ubhayaṃ naraḥ
03,203.050c brahma prāpnoti so 'tyantam asaṅgena ca gacchati
03,203.051a yathāśrutam idaṃ sarvaṃ samāsena dvijottama
03,203.051c etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi
03,204.001 mārkaṇḍeya uvāca
03,204.001a evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira
03,204.001c dṛḍhaṃ prītamanā vipro dharmavyādham uvāca ha
03,204.002a nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam
03,204.002c na te 'sty aviditaṃ kiṃ cid dharmeṣv iha hi dṛśyate
03,204.003 vyādha uvāca
03,204.003a pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama
03,204.003c yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava
03,204.004a uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham
03,204.004c draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me
03,204.004d*1038_01 tasya vyādhasya pitarau brāhmaṇaḥ saṃdadarśa ha
03,204.005 mārkaṇḍeya uvāca
03,204.005a ity uktaḥ sa praviśyātha dadarśa paramārcitam
03,204.005c saudhaṃ hṛdyaṃ catuḥśālam atīva ca manoharam
03,204.006a devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam
03,204.006c śayanāsanasaṃbādhaṃ gandhaiś ca paramair yutam
03,204.007a tatra śuklāmbaradharau pitarāv asya pūjitau
03,204.007c kṛtāhārau sutuṣṭau tāv upaviṣṭau varāsane
03,204.007e dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat
03,204.008 vṛddhāv ūcatuḥ
03,204.008a uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu
03,204.008c prītau svas tava śaucena dīrgham āyur avāpnuhi
03,204.008d*1039_01 gatim iṣṭāṃ tathā jñānam evaṃ ca paravān bhava
03,204.008e satputreṇa tvayā putra nityakālaṃ supūjitau
03,204.008f*1040_01 sukham āvāṃ vasāvo 'tra devalokagatāv iva
03,204.009a na te 'nyad daivataṃ kiṃ cid daivateṣv api vartate
03,204.009c prayatatvād dvijātīnāṃ damenāsi samanvitaḥ
03,204.010a pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ
03,204.010c prītās te satataṃ putra damenāvāṃ ca pūjayā
03,204.011a manasā karmaṇā vācā śuśrūṣā naiva hīyate
03,204.011c na cānyā vitathā buddhir dṛśyate sāṃprataṃ tava
03,204.012a jāmadagnyena rāmeṇa yathā vṛddhau supūjitau
03,204.012c tathā tvayā kṛtaṃ sarvaṃ tadviśiṣṭaṃ ca putraka
03,204.013 mārkaṇḍeya uvāca
03,204.013a tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat
03,204.013c tau svāgatena taṃ vipram arcayām āsatus tadā
03,204.014a pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāv ubhau
03,204.014c saputrābhyāṃ sabhṛtyābhyāṃ kaccid vāṃ kuśalaṃ gṛhe
03,204.014e anāmayaṃ ca vāṃ kaccit sadaiveha śarīrayoḥ
03,204.015 vṛddhāv ūcatuḥ
03,204.015a kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ
03,204.015c kaccit tvam apy avighnena saṃprāpto bhagavann iha
03,204.016 mārkaṇḍeya uvāca
03,204.016a bāḍham ity eva tau vipraḥ pratyuvāca mudānvitaḥ
03,204.016c dharmavyādhas tu taṃ vipram arthavad vākyam abravīt
03,204.017a pitā mātā ca bhagavann etau me daivataṃ param
03,204.017c yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomy aham
03,204.018a trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ
03,204.018c saṃpūjyāḥ sarvalokasya tathā vṛddhāv imau mama
03,204.019a upahārān āharanto devatānāṃ yathā dvijāḥ
03,204.019c kurvate tadvad etābhyāṃ karomy aham atandritaḥ
03,204.020a etau me paramaṃ brahman pitā mātā ca daivatam
03,204.020c etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija
03,204.021a etāv evāgnayo mahyaṃ yān vadanti manīṣiṇaḥ
03,204.021c yajñā vedāś ca catvāraḥ sarvam etau mama dvija
03,204.022a etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ
03,204.022c saputradāraḥ śuśrūṣāṃ nityam eva karomy aham
03,204.023a svayaṃ ca snāpayāmy etau tathā pādau pradhāvaye
03,204.023c āhāraṃ saṃprayacchāmi svayaṃ ca dvijasattama
03,204.024a anukūlāḥ kathā vacmi vipriyaṃ parivarjayan
03,204.024c adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomy aham
03,204.025a dharmam eva guruṃ jñātvā karomi dvijasattama
03,204.025c atandritaḥ sadā vipra śuśrūṣāṃ vai karomy aham
03,204.026a pañcaiva guravo brahman puruṣasya bubhūṣataḥ
03,204.026c pitā mātāgnir ātmā ca guruś ca dvijasattama
03,204.027a eteṣu yas tu varteta samyag eva dvijottama
03,204.027c bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ
03,204.027e gārhasthye vartamānasya dharma eṣa sanātanaḥ
03,204.027f*1041_01 kathitas te mayā vipra kiṃ bhūyaḥ śrotum icchasi
03,205.001 mārkaṇḍeya uvāca
03,205.001a gurū nivedya viprāya tau mātāpitarāv ubhau
03,205.001c punar eva sa dharmātmā vyādho brāhmaṇam abravīt
03,205.002a pravṛttacakṣur jāto 'smi saṃpaśya tapaso balam
03,205.002c yadartham ukto 'si tayā gacchasva mithilām iti
03,205.003a patiśuśrūṣaparayā dāntayā satyaśīlayā
03,205.003c mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati
03,205.004 brāhmaṇa uvāca
03,205.004a pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata
03,205.004c saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ
03,205.005 vyādha uvāca
03,205.005a yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho
03,205.005c dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ
03,205.006a tvadanugrahabuddhyā tu vipraitad darśitaṃ mayā
03,205.006c vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija
03,205.007a tvayā vinikṛtā mātā pitā ca dvijasattama
03,205.007c anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita
03,205.007e vedoccāraṇakāryārtham ayuktaṃ tat tvayā kṛtam
03,205.008a tava śokena vṛddhau tāv andhau jātau tapasvinau
03,205.008c tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān
03,205.009a tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā
03,205.009c sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya
03,205.009d*1042_01 tau prasādya dvijaśreṣṭha yac chreyas tad avāpsyasi
03,205.010a śraddadhasva mama brahman nānyathā kartum arhasi
03,205.010c gamyatām adya viprarṣe śreyas te kathayāmy aham
03,205.011 brāhmaṇa uvāca
03,205.011a yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam
03,205.011c prīto 'smi tava dharmajña sādhvācāra guṇānvita
03,205.012 vyādha uvāca
03,205.012a daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ
03,205.012c purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ
03,205.012d*1043_01 mātāpitroḥ sakāśaṃ hi gatvā tvaṃ dvijasattama
03,205.013a atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam
03,205.013c ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃ cana
03,205.014 brāhmaṇa uvāca
03,205.014a ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā
03,205.014c īdṛśā durlabhā loke narā dharmapradarśakāḥ
03,205.015a eko narasahasreṣu dharmavid vidyate na vā
03,205.015c prīto 'smi tava satyena bhadraṃ te puruṣottama
03,205.016a patamāno hi narake bhavatāsmi samuddhṛtaḥ
03,205.016c bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha
03,205.017a rājā yayātir dauhitraiḥ patitas tārito yathā
03,205.017c sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tv iha
03,205.018a mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava
03,205.018c nākṛtātmā vedayati dharmādharmaviniścayam
03,205.019a durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā
03,205.019c na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam
03,205.019e yena karmavipākena prāpteyaṃ śūdratā tvayā
03,205.020a etad icchāmi vijñātuṃ tattvena hi mahāmate
03,205.020c kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān
03,205.021 vyādha uvāca
03,205.021a anatikramaṇīyā hi brāhmaṇā vai dvijottama
03,205.021c śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha
03,205.022a ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja
03,205.022c vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ
03,205.022e ātmadoṣakṛtair brahmann avasthāṃ prāptavān imām
03,205.023a kaś cid rājā mama sakhā dhanurvedaparāyaṇaḥ
03,205.023c saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija
03,205.024a etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ
03,205.024c sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ
03,205.024e tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati
03,205.025a atha kṣiptaḥ śaro ghoro mayāpi dvijasattama
03,205.025b*1044_01 tato mṛgān varāhāṃś ca mahiṣāṃś ca mahīpatiḥ
03,205.025b*1044_02 jaghāna puruṣavyāghraḥ sa rājā brāhmaṇottama
03,205.025b*1044_03 tato 'ham api krīḍārthaṃ rājñaḥ priyahite rataḥ
03,205.025b*1044_04 varān nighnan varāhāṃś ca śaraiḥ saṃnataparvabhiḥ
03,205.025b*1044_05 vanadurgeṣu dharmajña samaṃ rājñā mahātmanā
03,205.025b*1044_06 vyacaraṃ dhanur ādāya mṛgahā lubdhako yathā
03,205.025b*1044_07 tatrāśramasamabhyāśe mayā dharmavidāṃ vara
03,205.025b*1044_08 mṛgasya vajrasaṃkāśaḥ śaraḥ kṣiptas tadā dvija
03,205.025c tāḍitaś ca munis tena śareṇānataparvaṇā
03,205.026a bhūmau nipatito brahmann uvāca pratinādayan
03,205.026c nāparādhyāmy ahaṃ kiṃ cit kena pāpam idaṃ kṛtam
03,205.027a manvānas taṃ mṛgaṃ cāhaṃ saṃprāptaḥ sahasā munim
03,205.027c apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā
03,205.027e tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale
03,205.028a akāryakaraṇāc cāpi bhṛśaṃ me vyathitaṃ manaḥ
03,205.028c ajānatā kṛtam idaṃ mayety atha tam abruvam
03,205.028e kṣantum arhasi me brahmann iti cokto mayā muniḥ
03,205.029a tataḥ pratyabravīd vākyam ṛṣir māṃ krodhamūrchitaḥ
03,205.029c vyādhas tvaṃ bhavitā krūra śūdrayonāv iti dvija
03,206.001 vyādha uvāca
03,206.001a evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama
03,206.001c abhiprasādayam ṛṣiṃ girā vākyaviśāradam
03,206.002a ajānatā mayākāryam idam adya kṛtaṃ mune
03,206.002c kṣantum arhasi tat sarvaṃ prasīda bhagavann iti
03,206.003 ṛṣir uvāca
03,206.003a nānyathā bhavitā śāpa evam etad asaṃśayam
03,206.003c ānṛśaṃsyād ahaṃ kiṃ cit kartānugraham adya te
03,206.004a śūdrayonau vartamāno dharmajño bhavitā hy asi
03,206.004c mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ
03,206.005a tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi
03,206.005c jātismaraś ca bhavitā svargaṃ caiva gamiṣyasi
03,206.005d*1045_01 bhūtvā ca dhārmiko vyādhaḥ pitroḥ śuśrūṣaṇe rataḥ
03,206.005e śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ
03,206.006 vyādha uvāca
03,206.006a evaṃ śaptaḥ purā tena ṛṣiṇāsmy ugratejasā
03,206.006c prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara
03,206.007a śaraṃ coddhṛtavān asmi tasya vai dvijasattama
03,206.007c āśramaṃ ca mayā nīto na ca prāṇair vyayujyata
03,206.008a etat te sarvam ākhyātaṃ yathā mama purābhavat
03,206.008c abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama
03,206.009 brāhmaṇa uvāca
03,206.009a evam etāni puruṣā duḥkhāni ca sukhāni ca
03,206.009c prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi
03,206.009e duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ
03,206.009f*1046_01 lokavṛttāntatattvajña nityaṃ dharmaparāyaṇa
03,206.010a karmadoṣaś ca vai vidvann ātmajātikṛtena vai
03,206.010c kaṃ cit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ
03,206.010e sāṃprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ
03,206.011a brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu
03,206.011c dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet
03,206.012a yas tu śūdro dame satye dharme ca satatotthitaḥ
03,206.012c taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ
03,206.013a karmadoṣeṇa viṣamāṃ gatim āpnoti dāruṇām
03,206.013c kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama
03,206.014a kartum arhasi notkaṇṭhāṃ tvadvidhā hy aviṣādinaḥ
03,206.014c lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ
03,206.015 vyādha uvāca
03,206.015a prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ
03,206.015c etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet
03,206.016a aniṣṭasaṃprayogāc ca viprayogāt priyasya ca
03,206.016c mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ
03,206.017a guṇair bhūtāni yujyante viyujyante tathaiva ca
03,206.017c sarvāṇi naitad ekasya śokasthānaṃ hi vidyate
03,206.018a aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate
03,206.018c tataś ca pratikurvanti yadi paśyanty upakramam
03,206.018e śocato na bhavet kiṃ cit kevalaṃ paritapyate
03,206.019a parityajanti ye duḥkhaṃ sukhaṃ vāpy ubhayaṃ narāḥ
03,206.019c ta eva sukham edhante jñānatṛptā manīṣiṇaḥ
03,206.020a asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ
03,206.020c asaṃtoṣasya nāsty antas tuṣṭis tu paramaṃ sukham
03,206.020e na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim
03,206.021a na viṣāde manaḥ kāryaṃ viṣādo viṣam uttamam
03,206.021c mārayaty akṛtaprajñaṃ bālaṃ kruddha ivoragaḥ
03,206.022a yaṃ viṣādo 'bhibhavati viṣame samupasthite
03,206.022c tejasā tasya hīnasya puruṣārtho na vidyate
03,206.023a avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam
03,206.023c na hi nirvedam āgamya kiṃ cit prāpnoti śobhanam
03,206.024a athāpy upāyaṃ paśyeta duḥkhasya parimokṣaṇe
03,206.024c aśocann ārabhetaiva yuktaś cāvyasanī bhavet
03,206.025a bhūteṣv abhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ
03,206.025c na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim
03,206.026a na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smy aham
03,206.026c etair nidarśanair brahman nāvasīdāmi sattama
03,206.027 brāhmaṇa uvāca
03,206.027a kṛtaprajño 'si medhāvī buddhiś ca vipulā tava
03,206.027c nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit
03,206.028a āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu
03,206.028c apramādas tu kartavyo dharme dharmabhṛtāṃ vara
03,206.029 mārkaṇḍeya uvāca
03,206.029a bāḍham ity eva taṃ vyādhaḥ kṛtāñjalir uvāca ha
03,206.029c pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ
03,206.030a sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā
03,206.030c mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ
03,206.031a etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira
03,206.031c pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara
03,206.032a pativratāyā māhātmyaṃ brāhmaṇasya ca sattama
03,206.032c mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ
03,206.033 yudhiṣṭhira uvāca
03,206.033a atyadbhutam idaṃ brahman dharmākhyānam anuttamam
03,206.033c sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama
03,206.034a sukhaśravyatayā vidvan muhūrtam iva me gatam
03,206.034c na hi tṛpto 'smi bhagavañ śṛṇvāno dharmam uttamam
03,207.001 vaiśaṃpāyana uvāca
03,207.001a śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām
03,207.001c punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam
03,207.002 yudhiṣṭhira uvāca
03,207.002a katham agnir vanaṃ yātaḥ kathaṃ cāpy aṅgirāḥ purā
03,207.002c naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ
03,207.003a agnir yadā tv eka eva bahutvaṃ cāsya karmasu
03,207.003c dṛśyate bhagavan sarvam etad icchāmi veditum
03,207.004a kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat
03,207.004c yathā rudrāc ca saṃbhūto gaṅgāyāṃ kṛttikāsu ca
03,207.005a etad icchāmy ahaṃ tvattaḥ śrotuṃ bhārgavanandana
03,207.005c kautūhalasamāviṣṭo yathātathyaṃ mahāmune
03,207.005d*1047_01 vaktum arhasi me brahmann itihāsam imaṃ śubham
03,207.006 mārkaṇḍeya uvāca
03,207.006a atrāpy udāharantīmam itihāsaṃ purātanam
03,207.006c yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ
03,207.007a yathā ca bhagavān agniḥ svayam evāṅgirābhavat
03,207.007c saṃtāpayan svaprabhayā nāśayaṃs timirāṇi ca
03,207.007d*1048_01 purāṅgirā mahābāho cacāra tapa uttamam
03,207.008a āśramastho mahābhāgo havyavāhaṃ viśeṣayan
03,207.008c tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan
03,207.009a tapaś caraṃś ca hutabhuk saṃtaptas tasya tejasā
03,207.009c bhṛśaṃ glānaś ca tejasvī na sa kiṃ cit prajajñivān
03,207.010a atha saṃcintayām āsa bhagavān havyavāhanaḥ
03,207.010c anyo 'gnir iha lokānāṃ brahmaṇā saṃpravartitaḥ
03,207.010e agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ
03,207.011a katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ
03,207.011c apaśyad agnival lokāṃs tāpayantaṃ mahāmunim
03,207.012a sopāsarpac chanair bhītas tam uvāca tadāṅgirāḥ
03,207.012c śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ
03,207.012e vijñātaś cāsi lokeṣu triṣu saṃsthānacāriṣu
03,207.013a tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ
03,207.013c svasthānaṃ pratipadyasva śīghram eva tamonuda
03,207.014 agnir uvāca
03,207.014a naṣṭakīrtir ahaṃ loke bhavāñ jāto hutāśanaḥ
03,207.014c bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ
03,207.015a nikṣipāmy aham agnitvaṃ tvam agniḥ prathamo bhava
03,207.015c bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca
03,207.016 aṅgirā uvāca
03,207.016a kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ
03,207.016c māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā
03,207.017 mārkaṇḍeya uvāca
03,207.017a tac chrutvāṅgiraso vākyaṃ jātavedās tathākarot
03,207.017c rājan bṛhaspatir nāma tasyāpy aṅgirasaḥ sutaḥ
03,207.018a jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam
03,207.018c upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata
03,207.019a sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt
03,207.019c pratyagṛhṇaṃs tu devāś ca tad vaco 'ṅgirasas tadā
03,207.020a atra nānāvidhān agnīn pravakṣyāmi mahāprabhān
03,207.020c karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣv iha
03,208.001 mārkaṇḍeya uvāca
03,208.001a brahmaṇo yas tṛtīyas tu putraḥ kurukulodvaha
03,208.001c tasyāpavasutā bhāryā prajās tasyāpi me śṛṇu
03,208.002a bṛhajjyotir bṛhatkīrtir bṛhadbrahmā bṛhanmanāḥ
03,208.002c bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ
03,208.003a prajāsu tāsu sarvāsu rūpeṇāpratimābhavat
03,208.003c devī bhānumatī nāma prathamāṅgirasaḥ sutā
03,208.004a bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat
03,208.004c rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā
03,208.005a yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ
03,208.005c tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā
03,208.006a paśyaty arciṣmatī bhābhir havirbhiś ca haviṣmatī
03,208.006c ṣaṣṭhīm aṅgirasaḥ kanyāṃ puṇyām āhur haviṣmatīm
03,208.007a mahāmakheṣv āṅgirasī dīptimatsu mahāmatī
03,208.007c mahāmatīti vikhyātā saptamī kathyate sutā
03,208.008a yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate
03,208.008c ekānaṃśeti yām āhuḥ kuhūm aṅgirasaḥ sutām
03,209.001 mārkaṇḍeya uvāca
03,209.001a bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī
03,209.001c agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām
03,209.002a āhutiṣv eva yasyāgner haviṣājyaṃ vidhīyate
03,209.002c so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ
03,209.003a cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ
03,209.003c dīpto jvālair anekābhair agnir eko 'tha vīryavān
03,209.004a śaṃyor apratimā bhāryā satyā satyā ca dharmajā
03,209.004c agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ
03,209.005a prathamenājyabhāgena pūjyate yo 'gnir adhvare
03,209.005c agnis tasya bharadvājaḥ prathamaḥ putra ucyate
03,209.006a paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam
03,209.006c bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ
03,209.007a tisraḥ kanyā bhavanty anyā yāsāṃ sa bharataḥ patiḥ
03,209.007c bharatas tu sutas tasya bharaty ekā ca putrikā
03,209.008a bharato bharatasyāgneḥ pāvakas tu prajāpateḥ
03,209.008c mahān atyartham ahitas tathā bharatasattama
03,209.009a bharadvājasya bhāryā tu vīrā vīraś ca piṇḍadaḥ
03,209.009c prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ
03,209.010a haviṣā yo dvitīyena somena saha yujyate
03,209.010c rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate
03,209.011a sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot
03,209.011c āgneyam ānayan nityam āhvāneṣv eṣa kathyate
03,209.012a yas tu na cyavate nityaṃ yaśasā varcasā śriyā
03,209.012c agnir niścyavano nāma pṛthivīṃ stauti kevalam
03,209.013a vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan
03,209.013c vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu
03,209.014a ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim
03,209.014c agniḥ sa niṣkṛtir nāma śobhayaty abhisevitaḥ
03,209.015a anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ
03,209.015c tasya putraḥ svano nāma pāvakaḥ sa rujaskaraḥ
03,209.016a yas tu viśvasya jagato buddhim ākramya tiṣṭhati
03,209.016c taṃ prāhur adhyātmavido viśvajin nāma pāvakam
03,209.017a antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām
03,209.017c sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata
03,209.018a brahmacārī yatātmā ca satataṃ vipulavrataḥ
03,209.018c brāhmaṇāḥ pūjayanty enaṃ pākayajñeṣu pāvakam
03,209.019a prathito gopatir nāma nadī yasyābhavat priyā
03,209.019c tasmin sarvāṇi karmāṇi kriyante karmakartṛbhiḥ
03,209.020a vaḍavāmukhaḥ pibaty ambho yo 'sau paramadāruṇaḥ
03,209.020c ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ
03,209.021a udagdvāraṃ havir yasya gṛhe nityaṃ pradīyate
03,209.021c tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ
03,209.022a yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ
03,209.022b*1049_01 manyumān nāma bhagavān agnir eva mahābalaḥ
03,209.022b*1049_02 āraṇyāni tathā grāmyān yo dahan saṃprakāśate
03,209.022b*1049_03 svayam utpatitaḥ śrīmān vṛddhimān nāma pāvakaḥ
03,209.022b*1050_01 krodhaḥ sa tu mahātejā vijñeyaḥ sarvadehiṣu
03,209.022c krodhasya tu raso jajñe manyatī cātha putrikā
03,209.022e svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati
03,209.023a tridive yasya sadṛśo nāsti rūpeṇa kaś cana
03,209.023c atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ
03,209.024a saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ
03,209.024c samare nāśayec chatrūn amogho nāma pāvakaḥ
03,209.025a uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ
03,209.025c mahāvācaṃ tv ajanayat sakāmāśvaṃ hi yaṃ viduḥ
03,210.001 mārkaṇḍeya uvāca
03,210.001a kāśyapo hy atha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ
03,210.001c agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ
03,210.002a acaranta tapas tīvraṃ putrārthe bahuvārṣikam
03,210.002c putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam
03,210.003a mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tv atha
03,210.003c jajñe tejomayo 'rciṣmān pañcavarṇaḥ prabhāvanaḥ
03,210.004a samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā
03,210.004c tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata
03,210.005a pañcavarṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ
03,210.005c pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ
03,210.006a daśa varṣasahasrāṇi tapas taptvā mahātapāḥ
03,210.006c janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan
03,210.007a bṛhad rathaṃtaraṃ mūrdhno vaktrāc ca tarasāharau
03,210.007c śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat
03,210.008a bāhubhyām anudāttau ca viśve bhūtāni caiva ha
03,210.008c etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān
03,210.009a bṛhadūrjasya praṇidhiḥ kāśyapasya bṛhattaraḥ
03,210.009c bhānur aṅgiraso vīraḥ putro varcasya saubharaḥ
03,210.010a prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ
03,210.010c devān yajñamuṣaś cānyān sṛjan pañcadaśottarān
03,210.011a abhīmam atibhīmaṃ ca bhīmaṃ bhīmabalābalam
03,210.011c etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ
03,210.012a sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam
03,210.012c mitradharmāṇam ity etān devān abhyasṛjat tapaḥ
03,210.013a surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam
03,210.013c surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ
03,210.014a trividhaṃ saṃsthitā hy ete pañca pañca pṛthak pṛthak
03,210.014c muṣṇanty atra sthitā hy ete svargato yajñayājinaḥ
03,210.015a teṣām iṣṭaṃ haranty ete nighnanti ca mahad bhuvi
03,210.015c spardhayā havyavāhānāṃ nighnanty ete haranti ca
03,210.016a havir vedyāṃ tad ādānaṃ kuśalaiḥ saṃpravartitam
03,210.016c tad ete nopasarpanti yatra cāgniḥ sthito bhavet
03,210.017a cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate
03,210.017c mantraiḥ praśamitā hy ete neṣṭaṃ muṣṇanti yajñiyam
03,210.018a bṛhadukthatapasyaiva putro bhūmim upāśritaḥ
03,210.018c agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate
03,210.019a rathaṃtaraś ca tapasaḥ putro 'gniḥ paripaṭhyate
03,210.019c mitravindāya vai tasya havir adhvaryavo viduḥ
03,210.019d*1051_01 etaiḥ saha mahābhāga tapas tejasvibhir nṛpa
03,210.019e mumude paramaprītaḥ saha putrair mahāyaśāḥ
03,211.001 mārkaṇḍeya uvāca
03,211.001a gurubhir niyamair yukto bharato nāma pāvakaḥ
03,211.001c agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati
03,211.001e bharaty eṣa prajāḥ sarvās tato bharata ucyate
03,211.001f*1052_01 satataṃ bharataśreṣṭha pāvako vai mahāprabhaḥ
03,211.002a agnir yas tu śivo nāma śaktipūjāparaś ca saḥ
03,211.002c duḥkhārtānāṃ sa sarveṣāṃ śivakṛt satataṃ śivaḥ
03,211.003a tapasas tu phalaṃ dṛṣṭvā saṃpravṛddhaṃ tapo mahat
03,211.003c uddhartukāmo matimān putro jajñe puraṃdaraḥ
03,211.004a ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate
03,211.004c agniś cāpi manur nāma prājāpatyam akārayat
03,211.005a śaṃbhum agnim atha prāhur brāhmaṇā vedapāragāḥ
03,211.005c āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham
03,211.006a ūrjaskarān havyavāhān suvarṇasadṛśaprabhān
03,211.006c agnis tapo hy ajanayat pañca yajñasutān iha
03,211.007a praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ
03,211.007c asurāñ janayan ghorān martyāṃś caiva pṛthagvidhān
03,211.008a tapasaś ca manuṃ putraṃ bhānuṃ cāpy aṅgirāsṛjat
03,211.008c bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ
03,211.009a bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā
03,211.009c asṛjetāṃ tu ṣaṭ putrāñ śṛṇu tāsāṃ prajāvidhim
03,211.009c*1053_01 **** **** tadā sā kanyayā saha
03,211.009c*1053_02 bhānor aṅgirasasyātha
03,211.010a durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ saṃprayacchati
03,211.010c tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam
03,211.011a yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ
03,211.011c agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ
03,211.012a darśe ca paurṇamāse ca yasyeha havir ucyate
03,211.012c viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ
03,211.013a indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam
03,211.013c agnir āgrayaṇo nāma bhānor evānvayas tu saḥ
03,211.014a cāturmāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ
03,211.014c caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ
03,211.015a niśāṃ tv ajanayat kanyām agnīṣomāv ubhau tathā
03,211.015c manor evābhavad bhāryā suṣuve pañca pāvakān
03,211.016a pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ
03,211.016c parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ
03,211.017a asya lokasya sarvasya yaḥ patiḥ paripaṭhyate
03,211.017c so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ
03,211.017e tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ
03,211.018a kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā
03,211.018c karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ
03,211.019a prāṇam āśritya yo dehaṃ pravartayati dehinām
03,211.019c tasya saṃnihito nāma śabdarūpasya sādhanaḥ
03,211.020a śuklakṛṣṇagatir devo yo bibharti hutāśanam
03,211.020c akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ
03,211.021a kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā
03,211.021c agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ
03,211.022a agnir yacchati bhūtāni yena bhūtāni nityadā
03,211.022c karmasv iha vicitreṣu so 'graṇīr vahnir ucyate
03,211.023a imān anyān samasṛjat pāvakān prathitān bhuvi
03,211.023c agnihotrasya duṣṭasya prāyaścittārtham ulbaṇān
03,211.024a saṃspṛśeyur yadānyonyaṃ kathaṃ cid vāyunāgnayaḥ
03,211.024c iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye
03,211.025a dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila
03,211.025c iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye
03,211.026a yady agnayo hi spṛśyeyur niveśasthā davāgninā
03,211.026c iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye
03,211.027a agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam
03,211.027c iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye
03,211.028a mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā
03,211.028c iṣṭir aṣṭākapālena kartavyābhimate 'gnaye
03,211.029a ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ
03,211.029c iṣṭir aṣṭākapālena kāryā syād uttarāgnaye
03,211.030a darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam
03,211.030c iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye
03,211.031a sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam
03,211.031c iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye
03,212.001 mārkaṇḍeya uvāca
03,212.001a āpasya muditā bhāryā sahasya paramā priyā
03,212.001c bhūpatir bhuvabhartā ca janayat pāvakaṃ param
03,212.002a bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim
03,212.002c ātmā bhuvanabharteti sānvayeṣu dvijātiṣu
03,212.003a mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ
03,212.003c bhagavān sa mahātejā nityaṃ carati pāvakaḥ
03,212.004a agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate
03,212.004c hutaṃ vahati yo havyam asya lokasya pāvakaḥ
03,212.005a apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ
03,212.005c bhūpatir bhuvabhartā ca mahataḥ patir ucyate
03,212.006a dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat
03,212.006c agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu
03,212.006d*1054_01 sa vanhiḥ prathamo nityaṃ devair anviṣyate prabhuḥ
03,212.007a āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt
03,212.007c devās taṃ nādhigacchanti mārgamāṇā yathādiśam
03,212.008a dṛṣṭvā tv agnir atharvāṇaṃ tato vacanam abravīt
03,212.008c devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ
03,212.008e atharvan gaccha madhvakṣaṃ priyam etat kuruṣva me
03,212.009a preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat
03,212.009c matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt
03,212.010a bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām
03,212.010c atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ
03,212.011a anunīyamāno 'pi bhṛśaṃ devavākyād dhi tena saḥ
03,212.011c naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat
03,212.012a sa tac charīraṃ saṃtyajya praviveśa dharāṃ tadā
03,212.012c bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthak pṛthag atīva hi
03,212.013a āsyāt sugandhi tejaś ca asthibhyo devadāru ca
03,212.013c śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā
03,212.014a yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ
03,212.014c nakhās tasyābhrapaṭalaṃ śirājālāni vidrumam
03,212.014e śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa
03,212.015a evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ
03,212.015c bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā
03,212.016a bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī
03,212.016c dṛṣṭvā ṛṣīn bhayāc cāpi praviveśa mahārṇavam
03,212.017a tasmin naṣṭe jagad bhītam atharvāṇam athāśritam
03,212.017c arcayām āsur evainam atharvāṇaṃ surarṣayaḥ
03,212.018a atharvā tv asṛjal lokān ātmanālokya pāvakam
03,212.018c miṣatāṃ sarvabhūtānām unmamātha mahārṇavam
03,212.019a evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā
03,212.019c āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā
03,212.020a evaṃ tv ajanayad dhiṣṇyān vedoktān vibudhān bahūn
03,212.020c vicaran vividhān deśān bhramamāṇas tu tatra vai
03,212.021a sindhuvarjaṃ pañca nadyo devikātha sarasvatī
03,212.021c gaṅgā ca śatakumbhā ca śarayūr gaṇḍasāhvayā
03,212.022a carmaṇvatī mahī caiva medhyā medhātithis tathā
03,212.022c tāmrāvatī vetravatī nadyas tisro 'tha kauśikī
03,212.023a tamasā narmadā caiva nadī godāvarī tathā
03,212.023c veṇṇā praveṇī bhīmā ca medrathā caiva bhārata
03,212.024a bhāratī suprayogā ca kāverī murmurā tathā
03,212.024c kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca
03,212.024e etā nadyas tu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ
03,212.025a adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ
03,212.025c yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca
03,212.026a atreś cāpy anvaye jātā brahmaṇo mānasāḥ prajāḥ
03,212.026c atriḥ putrān sraṣṭukāmas tān evātmany adhārayat
03,212.026e tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ
03,212.027a evam ete mahātmānaḥ kīrtitās te 'gnayo mayā
03,212.027c aprameyā yathotpannāḥ śrīmantas timirāpahāḥ
03,212.028a adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam
03,212.028c tādṛśaṃ viddhi sarveṣām eko hy eṣa hutāśanaḥ
03,212.029a eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ
03,212.029c bahudhā niḥsṛtaḥ kāyāj jyotiṣṭomaḥ kratur yathā
03,212.030a ity eṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā
03,212.030c pāvito vividhair mantrair havyaṃ vahati dehinām
03,213.001 mārkaṇḍeya uvāca
03,213.001a agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha
03,213.001c śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ
03,213.001d*1055_00 vaiśaṃpāyanaḥ
03,213.001d*1055_01 śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām
03,213.001d*1055_02 yudhiṣṭhiraḥ
03,213.001d*1055_02 punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam
03,213.001d*1055_03 kumāras tu yathā jāto yathā cāgneḥ suto 'bhavat
03,213.001d*1055_04 yathā rudrāc ca saṃbhūto gaṅgāyāṃ kṛttikāsu ca
03,213.001d*1055_05 etad icchāmy ahaṃ śrotuṃ kautūhalam atīva me
03,213.002a adbhutasyādbhutaṃ putraṃ pravakṣyāmy amitaujasam
03,213.002c jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam
03,213.003a devāsurāḥ purā yattā vinighnantaḥ parasparam
03,213.003c tatrājayan sadā devān dānavā ghorarūpiṇaḥ
03,213.004a vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ
03,213.004c svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā
03,213.005a devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ
03,213.005c pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā
03,213.006a sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam
03,213.006c śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā
03,213.007a abhidhāvatu mā kaś cit puruṣas trātu caiva ha
03,213.007c patiṃ ca me pradiśatu svayaṃ vā patir astu me
03,213.008a puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava
03,213.008c evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ
03,213.009a kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam
03,213.009c haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt
03,213.009d*1056_01 keśinn anicchatīṃ kanyāṃ vijane varayasva mām
03,213.009d*1056_02 mayi śāstari duṣṭānāṃ vajrahaste madodite
03,213.010a anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi
03,213.010c vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt
03,213.011 keśy uvāca
03,213.011a visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā
03,213.011c kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana
03,213.012 mārkaṇḍeya uvāca
03,213.012a evam uktvā gadāṃ keśī cikṣependravadhāya vai
03,213.012c tām āpatantīṃ ciccheda madhye vajreṇa vāsavaḥ
03,213.013a athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat
03,213.013b*1057_01 mahāmeghapratīkāśaṃ calat pāvakasaṃkulam
03,213.013c tad āpatantaṃ saṃprekṣya śailaśṛṅgaṃ śatakratuḥ
03,213.013e bibheda rājan vajreṇa bhuvi tan nipapāta ha
03,213.014a patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ
03,213.014c hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ
03,213.015a apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt
03,213.015c kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane
03,213.016 kanyovāca
03,213.016a ahaṃ prajāpateḥ kanyā devaseneti viśrutā
03,213.016c bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā
03,213.017a sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam
03,213.017c āgacchāveha ratyartham anujñāpya prajāpatim
03,213.018a nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ
03,213.018c icchaty enaṃ daityasenā na tv ahaṃ pākaśāsana
03,213.019a sā hṛtā tena bhagavan muktāhaṃ tvadbalena tu
03,213.019c tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam
03,213.020 indra uvāca
03,213.020a mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama
03,213.020c ākhyātaṃ tv aham icchāmi svayam ātmabalaṃ tvayā
03,213.021 kanyovāca
03,213.021a abalāhaṃ mahābāho patis tu balavān mama
03,213.021c varadānāt pitur bhāvī surāsuranamaskṛtaḥ
03,213.022 indra uvāca
03,213.022a kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati
03,213.022c etad icchāmy ahaṃ śrotuṃ tava vākyam anindite
03,213.023 kanyovāca
03,213.023a devadānavayakṣāṇāṃ kiṃnaroragarakṣasām
03,213.023c jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ
03,213.024a yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati
03,213.024c sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ
03,213.025 mārkaṇḍeya uvāca
03,213.025a indras tasyā vacaḥ śrutvā duḥkhito 'cintayad bhṛśam
03,213.025c asyā devyāḥ patir nāsti yādṛśaṃ saṃprabhāṣate
03,213.026a athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ
03,213.026c somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram
03,213.027a amāvāsyāṃ saṃpravṛttaṃ muhūrtaṃ raudram eva ca
03,213.027c devāsuraṃ ca saṃgrāmaṃ so 'paśyad udaye girau
03,213.028a lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ
03,213.028c apaśyal lohitodaṃ ca bhagavān varuṇālayam
03,213.029a bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ
03,213.029c havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram
03,213.030a parva caiva caturviṃśaṃ tadā sūryam upasthitam
03,213.030c tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam
03,213.031a samālokyaikatām eva śaśino bhāskarasya ca
03,213.031c samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat
03,213.031d*1057_01 sūryācandramasor ghoraṃ dṛśyate pariveṣaṇam
03,213.031d*1057_02 etasminn eva rātryante mahad yuddhaṃ tu śaṃsati
03,213.031d*1057_03 sarit sindhur apīyaṃ tu pratyasṛgvāhinī bhṛśam
03,213.031d*1057_04 śṛgāliny agnivaktrā ca pratyādityaṃ virāviṇī
03,213.032a eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā
03,213.032c somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ
03,213.032e janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet
03,213.033a agniś caitair guṇair yuktaḥ sarvair agniś ca devatā
03,213.033c eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet
03,213.034a evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ
03,213.034c gṛhītvā devasenāṃ tām avandat sa pitāmaham
03,213.034e uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa
03,213.035 brahmovāca
03,213.035a yathaitac cintitaṃ kāryaṃ tvayā dānavasūdana
03,213.035c tathā sa bhavitā garbho balavān uruvikramaḥ
03,213.036a sa bhaviṣyati senānīs tvayā saha śatakrato
03,213.036c asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān
03,213.037 mārkaṇḍeya uvāca
03,213.037a etac chrutvā namas tasmai kṛtvāsau saha kanyayā
03,213.037c tatrābhyagacchad devendro yatra devarṣayo 'bhavan
03,213.037e vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ
03,213.038a bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare
03,213.038c pipāsavo yayur devāḥ śatakratupurogamāḥ
03,213.039a iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane
03,213.039c juhuvus te mahātmāno havyaṃ sarvadivaukasām
03,213.040a samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt
03,213.040c viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ
03,213.040e āgamyāhavanīyaṃ vai tair dvijair mantrato hutam
03,213.041a sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ
03,213.041c ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām
03,213.042a niṣkrāmaṃś cāpy apaśyat sa patnīs teṣāṃ mahātmanām
03,213.042c sveṣv āśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham
03,213.043a rukmavedinibhās tās tu candralekhā ivāmalāḥ
03,213.043c hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ
03,213.044a sa tadgatena manasā babhūva kṣubhitendriyaḥ
03,213.044c patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau
03,213.045a sa bhūyaś cintayām āsa na nyāyyaṃ kṣubhito 'smi yat
03,213.045c sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmy aham
03,213.046a naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpy animittataḥ
03,213.046c gārhapatyaṃ samāviśya tasmāt paśyāmy abhīkṣṇaśaḥ
03,213.047a saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ
03,213.047c paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ
03,213.048a niruṣya tatra suciram evaṃ vahnir vaśaṃ gataḥ
03,213.048c manas tāsu vinikṣipya kāmayāno varāṅganāḥ
03,213.049a kāmasaṃtaptahṛdayo dehatyāge suniścitaḥ
03,213.049c alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ
03,213.050a svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā
03,213.050c sā tasya chidram anvaicchac cirāt prabhṛti bhāminī
03,213.050e apramattasya devasya na cāpaśyad aninditā
03,213.051a sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam
03,213.051c tattvataḥ kāmasaṃtaptaṃ cintayām āsa bhāminī
03,213.052a ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam
03,213.052c kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam
03,213.052e evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet
03,214.001 mārkaṇḍeya uvāca
03,214.001a śivā bhāryā tv aṅgirasaḥ śīlarūpaguṇānvitā
03,214.001c tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa
03,214.001e jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā
03,214.002a mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi
03,214.002c kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya
03,214.002d*1059_01 tavāpy adharmaḥ sumahān bhavitā vai hutāśana
03,214.003a aham aṅgiraso bhāryā śivā nāma hutāśana
03,214.003c sakhībhiḥ sahitā prāptā mantrayitvā viniścayam
03,214.004 agnir uvāca
03,214.004a kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham
03,214.004c yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ
03,214.005 śivovāca
03,214.005a asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava
03,214.005c tvaccittam iṅgitair jñātvā preṣitāsmi tavāntikam
03,214.006a maithunāyeha saṃprāptā kāmaṃ prāptaṃ drutaṃ cara
03,214.006b*1060_01 upayantuṃ mahāvīrya pūrvam eva tvam arhasi
03,214.006c mātaro māṃ pratīkṣante gamiṣyāmi hutāśana
03,214.007 mārkaṇḍeya uvāca
03,214.007a tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ
03,214.007c prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā
03,214.008a acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane
03,214.008c te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake
03,214.009a tasmād etad rakṣyamāṇā garuḍī saṃbhavāmy aham
03,214.009c vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati
03,214.010a suparṇī sā tadā bhūtvā nirjagāma mahāvanāt
03,214.010c apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam
03,214.011a dṛṣṭīviṣaiḥ saptaśīrṣair guptaṃ bhogibhir adbhutaiḥ
03,214.011c rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā
03,214.011e rākṣasībhiś ca saṃpūrṇam anekaiś ca mṛgadvijaiḥ
03,214.011f*1061_01 nadīprasravaṇopetaṃ nānātarulatācitam
03,214.012a sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam
03,214.012c prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī
03,214.013a śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām
03,214.013c patnīsarūpatāṃ kṛtvā kāmayām āsa pāvakam
03,214.014a divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā
03,214.014c tasyās tapaḥprabhāveṇa bhartṛśuśrūṣaṇena ca
03,214.015a ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama
03,214.015c tasmin kuṇḍe pratipadi kāminyā svāhayā tadā
03,214.016a tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam
03,214.016c ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ
03,214.017a ṣaṭśirā dviguṇaśrotro dvādaśākṣibhujakramaḥ
03,214.017c ekagrīvas tv ekakāyaḥ kumāraḥ samapadyata
03,214.018a dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau
03,214.018c aṅgapratyaṅgasaṃbhūtaś caturthyām abhavad guhaḥ
03,214.019a lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā
03,214.019c lohitābhre sumahati bhāti sūrya ivoditaḥ
03,214.020a gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam
03,214.020c nyastaṃ yat tripuraghnena surārivinikṛntanam
03,214.021a tad gṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā
03,214.021c saṃmohayann ivemān sa trīṃl lokān sacarācarān
03,214.022a tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam
03,214.022c utpetatur mahānāgau citraś cairāvataś ca ha
03,214.023a tāv āpatantau saṃprekṣya sa bālārkasamadyutiḥ
03,214.023c dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā
03,214.023e apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ
03,214.024a mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam
03,214.024c gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ
03,214.025a dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam
03,214.025c prādhmāpayata bhūtānāṃ trāsanaṃ balinām api
03,214.026a dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ
03,214.026c krīḍan bhāti mahāsenas trīṃl lokān vadanaiḥ piban
03,214.026e parvatāgre 'prameyātmā raśmimān udaye yathā
03,214.027a sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ
03,214.027c vyalokayad ameyātmā mukhair nānāvidhair diśaḥ
03,214.027e sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ
03,214.028a tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ
03,214.028c bhītāś codvignamanasas tam eva śaraṇaṃ yayuḥ
03,214.029a ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ
03,214.029c tān apy āhuḥ pāriṣadān brāhmaṇāḥ sumahābalān
03,214.030a sa tūtthāya mahābāhur upasāntvya ca tāñ janān
03,214.030c dhanur vikṛṣya vyasṛjad bāṇāñ śvete mahāgirau
03,214.031a bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam
03,214.031c tena haṃsāś ca gṛdhrāś ca meruṃ gacchanti parvatam
03,214.032a sa viśīrṇo 'patac chailo bhṛśam ārtasvarān ruvan
03,214.032c tasmin nipatite tv anye neduḥ śailā bhṛśaṃ bhayāt
03,214.032d*1062_01 ghoram ārtasvaraṃ sarve dṛṣṭvā krauñcaṃ vidāritam
03,214.033a sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ
03,214.033c na prāvyathad ameyātmā śaktim udyamya cānadat
03,214.034a sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā
03,214.034c bibheda śikharaṃ ghoraṃ śvetasya tarasā gireḥ
03,214.035a sa tenābhihato dīno giriḥ śveto 'calaiḥ saha
03,214.035c utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ
03,214.036a tataḥ pravyathitā bhūmir vyaśīryata samantataḥ
03,214.036c ārtā skandaṃ samāsādya punar balavatī babhau
03,214.037a parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ
03,214.037c athāyam abhajal lokaḥ skandaṃ śuklasya pañcamīm
03,215.001 mārkaṇḍeya uvāca
03,215.001*1063_01 tasmiñ jāte mahāsattve mahāsene mahābale
03,215.001*1063_02 samuttasthur mahotpātā ghorarūpāḥ pṛthagvidhāḥ
03,215.001*1063_03 strīpuṃsor viparītaṃ ca tathā dvaṃdvāni yāni ca
03,215.001*1063_04 grahā dīptā diśaḥ khaṃ ca rarāsa ca mahī bhṛśam
03,215.001*1064_01 ity etad vividhākāraṃ vṛttaṃ śuklasya pañcamīm
03,215.001*1064_02 tato yuddhaṃ mahad ghoraṃ ṣaṣṭhyāṃ vṛttaṃ janādhipa
03,215.001a ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān
03,215.001c akurvañ śāntim udvignā lokānāṃ lokabhāvanāḥ
03,215.002a nivasanti vane ye tu tasmiṃś caitrarathe janāḥ
03,215.002c te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān
03,215.002e saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha
03,215.003a apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ
03,215.003c yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī
03,215.003e na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ
03,215.004a suparṇī tu vacaḥ śrutvā mamāyaṃ tanayas tv iti
03,215.004c upagamya śanaiḥ skandam āhāhaṃ jananī tava
03,215.005a atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam
03,215.005c tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm
03,215.006a ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ
03,215.006c saptarṣīn āha ca svāhā mama putro 'yam ity uta
03,215.006e ahaṃ jāne naitad evam iti rājan punaḥ punaḥ
03,215.007a viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ
03,215.007c pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt
03,215.007e tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham
03,215.008a viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ
03,215.008c stavaṃ divyaṃ saṃpracakre mahāsenasya cāpi saḥ
03,215.009a maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa
03,215.009c jātakarmādikās tasya kriyāś cakre mahāmuniḥ
03,215.010a ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam
03,215.010c śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api
03,215.011a viśvāmitraś cakāraitat karma lokahitāya vai
03,215.011c tasmād ṛṣiḥ kumārasya viśvāmitro 'bhavat priyaḥ
03,215.012a anvajānāc ca svāhāyā rūpānyatvaṃ mahāmuniḥ
03,215.012c abravīc ca munīn sarvān nāparādhyanti vai striyaḥ
03,215.012e śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan
03,215.013a skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan
03,215.013c aviṣahyabalaṃ skandaṃ jahi śakrāśu māciram
03,215.014a yadi vā na nihaṃsy enam adyendro 'yaṃ bhaviṣyati
03,215.014c trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ
03,215.015a sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ
03,215.015b*1065_01 na bālam utsahe hantum iti śakraḥ prabhāṣate
03,215.015b*1065_02 te 'bruvan nāsti te vīryaṃ yata evaṃ prabhāṣase
03,215.015c sraṣṭāram api lokānāṃ yudhi vikramya nāśayet
03,215.016a sarvās tv adyābhigacchantu skandaṃ lokasya mātaraḥ
03,215.016c kāmavīryā ghnantu cainaṃ tathety uktvā ca tā yayuḥ
03,215.017a tam apratibalaṃ dṛṣṭvā viṣaṇṇavadanās tu tāḥ
03,215.017c aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ
03,215.018a ūcuś cāpi tvam asmākaṃ putro 'smābhir dhṛtaṃ jagat
03,215.018c abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ
03,215.018d*1066_01 tāsāṃ tad vacanaṃ śrutvā pātukāmaḥ stanān prabhuḥ
03,215.019a tāḥ saṃpūjya mahāsenaḥ kāmāṃś cāsāṃ pradāya saḥ
03,215.019c apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī
03,215.020a sa tu saṃpūjitas tena saha mātṛgaṇena ha
03,215.020c parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram
03,215.021a sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā
03,215.021c dhātrī sā putravat skandaṃ śūlahastābhyarakṣata
03,215.022a lohitasyodadheḥ kanyā krūrā lohitabhojanā
03,215.022c pariṣvajya mahāsenaṃ putravat paryarakṣata
03,215.023a agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ
03,215.023c ramayām āsa śailasthaṃ bālaṃ krīḍanakair iva
03,216.001 mārkaṇḍeya uvāca
03,216.001a grahāḥ sopagrahāś caiva ṛṣayo mātaras tathā
03,216.001c hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ
03,216.002a ete cānye ca bahavo ghorās tridivavāsinaḥ
03,216.002c parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha
03,216.003a saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ
03,216.003c āruhyairāvataskandhaṃ prayayau daivataiḥ saha
03,216.003d*1067_01 ādāya vajraṃ balavān sarvair devagaṇair vṛtaḥ
03,216.003e vijighāṃsur mahāsenam indras tūrṇataraṃ yayau
03,216.004a ugraṃ tac ca mahāvegaṃ devānīkaṃ mahāprabham
03,216.004c vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam
03,216.004e pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam
03,216.005a vijighāṃsuṃ tadāyāntaṃ kumāraḥ śakram abhyayāt
03,216.005c vinadan pathi śakras tu drutaṃ yāti mahābalaḥ
03,216.005e saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam
03,216.006a saṃpūjyamānas tridaśais tathaiva paramarṣibhiḥ
03,216.006c samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ
03,216.006d*1068_01 atha dṛṣṭvā sthitaṃ skandaṃ śvetasyāgre mahāgireḥ
03,216.007a siṃhanādaṃ tataś cakre deveśaḥ sahitaḥ suraiḥ
03,216.007c guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā
03,216.008a tasya śabdena mahatā samuddhūtodadhiprabham
03,216.008c babhrāma tatra tatraiva devasainyam acetanam
03,216.009a jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ
03,216.009c visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ
03,216.009e tā devasainyāny adahan veṣṭamānāni bhūtale
03,216.010a te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ
03,216.010c pracyutāḥ sahasā bhānti citrās tārāgaṇā iva
03,216.011a dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam
03,216.011c devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ
03,216.012a tyakto devais tataḥ skande vajraṃ śakro 'bhyavāsṛjat
03,216.012c tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam
03,216.012e bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ
03,216.013a vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ
03,216.013c yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ
03,216.013e yad vajraviśanāj jāto viśākhas tena so 'bhavat
03,216.014a taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim
03,216.014c bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ
03,216.015a tasyābhayaṃ dadau skandaḥ sahasainyasya sattama
03,216.015c tataḥ prahṛṣṭās tridaśā vāditrāṇy abhyavādayan
03,217.001 mārkaṇḍeya uvāca
03,217.001a skandasya pārṣadān ghorāñ śṛṇuṣvādbhutadarśanān
03,217.001c vajraprahārāt skandasya jajñus tatra kumārakāḥ
03,217.001e ye haranti śiśūñ jātān garbhasthāṃś caiva dāruṇāḥ
03,217.002a vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ
03,217.002c kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan
03,217.003a sa bhūtvā bhagavān saṃkhye rakṣaṃś chāgamukhas tadā
03,217.003c vṛtaḥ kanyāgaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ
03,217.004a mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaś ca kauśalaḥ
03,217.004c tataḥ kumārapitaraṃ skandam āhur janā bhuvi
03,217.005a rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām
03,217.005c yajanti putrakāmāś ca putriṇaś ca sadā janāḥ
03,217.006a yās tās tv ajanayat kanyās tapo nāma hutāśanaḥ
03,217.006c kiṃ karomīti tāḥ skandaṃ saṃprāptāḥ samabhāṣata
03,217.007 mātara ūcuḥ
03,217.007a bhavema sarvalokasya vayaṃ mātara uttamāḥ
03,217.007c prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ
03,217.008 mārkaṇḍeya uvāca
03,217.008a so 'bravīd bāḍham ity evaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ
03,217.008c aśivāś ca śivāś caiva punaḥ punar udāradhīḥ
03,217.009a tataḥ saṃkalpya putratve skaṃdaṃ mātṛgaṇo 'gamat
03,217.009c kākī ca halimā caiva rudrātha bṛhalī tathā
03,217.009e āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ
03,217.010a etāsāṃ vīryasaṃpannaḥ śiśur nāmātidāruṇaḥ
03,217.010c skandaprasādajaḥ putro lohitākṣo bhayaṃkaraḥ
03,217.011a eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ
03,217.011c chāgavaktreṇa sahito navakaḥ parikīrtyate
03,217.012a ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat
03,217.012c ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam
03,217.013a ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate
03,217.013c śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha
03,217.014a ity etad vividhākāraṃ vṛttaṃ śuklasya pañcamīm
03,217.014c tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa
03,218.001 mārkaṇḍeya uvāca
03,218.001a upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam
03,218.001c hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham
03,218.002a lohitāmbarasaṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam
03,218.002c sarvalakṣaṇasaṃpannaṃ trailokyasyāpi supriyam
03,218.003a tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam
03,218.003c abhajat padmarūpā śrīḥ svayam eva śarīriṇī
03,218.004a śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā
03,218.004c niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī
03,218.005a apūjayan mahātmāno brāhmaṇās taṃ mahābalam
03,218.005c idam āhus tadā caiva skandaṃ tatra maharṣayaḥ
03,218.006a hiraṇyavarṇa bhadraṃ te lokānāṃ śaṃkaro bhava
03,218.006c tvayā ṣaḍrātrajātena sarve lokā vaśīkṛtāḥ
03,218.007a abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama
03,218.007c tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ
03,218.008 skanda uvāca
03,218.008a kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ
03,218.008c kathaṃ devagaṇāṃś caiva pāti nityaṃ sureśvaraḥ
03,218.009 ṛṣaya ūcuḥ
03,218.009a indro diśati bhūtānāṃ balaṃ tejaḥ prajāḥ sukham
03,218.009c tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ
03,218.010a durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati
03,218.010c anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ
03,218.011a asūrye ca bhavet sūryas tathācandre ca candramāḥ
03,218.011c bhavaty agniś ca vāyuś ca pṛthivy āpaś ca kāraṇaiḥ
03,218.012a etad indreṇa kartavyam indre hi vipulaṃ balam
03,218.012c tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ
03,218.013 śakra uvāca
03,218.013a bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ
03,218.013c abhiṣicyasva caivādya prāptarūpo 'si sattama
03,218.014 skanda uvāca
03,218.014a śādhi tvam eva trailokyam avyagro vijaye rataḥ
03,218.014c ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam
03,218.015 śakra uvāca
03,218.015a balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñ jahi
03,218.015c avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ
03,218.016a indratve 'pi sthitaṃ vīra balahīnaṃ parājitam
03,218.016b*1069_01 tvattejasāvamaṃsyanti lokā māṃ surasattama
03,218.016c āvayoś ca mitho bhede prayatiṣyanty atandritāḥ
03,218.017a bhedite ca tvayi vibho loko dvaidham upeṣyati
03,218.017c dvidhābhūteṣu lokeṣu niściteṣv āvayos tathā
03,218.017e vigrahaḥ saṃpravarteta bhūtabhedān mahābala
03,218.018a tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi
03,218.018c tasmād indro bhavān adya bhavitā mā vicāraya
03,218.019 skanda uvāca
03,218.019a tvam eva rājā bhadraṃ te trailokyasya mamaiva ca
03,218.019c karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me
03,218.020 śakra uvāca
03,218.020a yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā
03,218.020c yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu
03,218.021a abhiṣicyasva devānāṃ senāpatye mahābala
03,218.021c aham indro bhaviṣyāmi tava vākyān mahābala
03,218.022 skanda uvāca
03,218.022a dānavānāṃ vināśāya devānām arthasiddhaye
03,218.022c gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām
03,218.023 mārkaṇḍeya uvāca
03,218.023a so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha
03,218.023c atīva śuśubhe tatra pūjyamāno maharṣibhiḥ
03,218.023d*1070_01 tasya tad vacanaṃ śrutvā skandasya balavṛtrahā
03,218.023d*1070_02 ṛṣibhis taṃ mahāsenaṃ hṛṣṭo devagaṇaiḥ saha
03,218.023d*1070_03 sauvarṇe ratnakhacite taruṇāruṇabhāsvare
03,218.023d*1070_04 divyāsane samāsthāpya vimalaiḥ puṇyavāribhiḥ
03,218.023d*1070_05 mahāsenaṃ tadā śakraḥ senāpatye 'bhiṣiktavān
03,218.024a tasya tat kāñcanaṃ chatraṃ dhriyamāṇaṃ vyarocata
03,218.024c yathaiva susamiddhasya pāvakasyātmamaṇḍalam
03,218.025a viśvakarmakṛtā cāsya divyā mālā hiraṇmayī
03,218.025c ābaddhā tripuraghnena svayam eva yaśasvinā
03,218.026a āgamya manujavyāghra saha devyā paraṃtapa
03,218.026c arcayām āsa suprīto bhagavān govṛṣadhvajaḥ
03,218.027a rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ
03,218.027b*1071_01 kīrtyate sumahātejāḥ kumāro 'dbhutadarśanaḥ
03,218.027c rudreṇa śukram utsṛṣṭaṃ tac chvetaḥ parvato 'bhavat
03,218.027d*1072_01 tac chuklaṃ bhakṣayām āsa vahnis tasmād guho 'bhavat
03,218.027e pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage
03,218.028a pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ
03,218.028c rudrasūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam
03,218.029a anupraviśya rudreṇa vahniṃ jāto hy ayaṃ śiśuḥ
03,218.029c tatra jātas tataḥ skando rudrasūnus tato 'bhavat
03,218.030a rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā
03,218.030c jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat
03,218.031a araje vāsasī rakte vasānaḥ pāvakātmajaḥ
03,218.031c bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān
03,218.032a kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ
03,218.032c rathe samucchrito bhāti kālāgnir iva lohitaḥ
03,218.032d*1073_01 yā ceṣṭā sarvabhūtānāṃ prabhā śāntir balaṃ tathā
03,218.032d*1073_02 agratas tasya sā śaktir devānāṃ jayavardhinī
03,218.033a viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ
03,218.033c yudhyamānasya devasya prādurbhavati tat sadā
03,218.034a śaktir varma balaṃ tejaḥ kāntatvaṃ satyam akṣatiḥ
03,218.034c brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam
03,218.035a nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam
03,218.035c skandena saha jātāni sarvāṇy eva janādhipa
03,218.036a evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ
03,218.036c babhau pratītaḥ sumanāḥ paripūrṇendudarśanaḥ
03,218.037a iṣṭaiḥ svādhyāyaghoṣaiś ca devatūryaravair api
03,218.037c devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ
03,218.038a etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ
03,218.038b*1074_01 susaṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā
03,218.038c krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ
03,218.039a abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ
03,218.039c vinihatya tamaḥ sūryaṃ yathehābhyuditaṃ tathā
03,218.040a athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ
03,218.040c asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam
03,218.041a tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ
03,218.041c arcitaś ca stutaś caiva sāntvayām āsa tā api
03,218.042a śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā
03,218.042c sasmāra tāṃ devasenāṃ yā sā tena vimokṣitā
03,218.043a ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam
03,218.043c iti cintyānayām āsa devasenāṃ svalaṃkṛtām
03,218.044a skandaṃ covāca balabhid iyaṃ kanyā surottama
03,218.044c ajāte tvayi nirdiṣṭā tava patnī svayaṃbhuvā
03,218.045a tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam
03,218.045c gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam
03,218.045d*1075_01 evam ukto bhagavatā mahāseno mahābalaḥ
03,218.045d*1075_02 dṛṣṭvā kamalapatrākṣīṃ tanumadhyāṃ yaśasvinīm
03,218.045d*1075_03 atīva rūpasaṃpannāṃ sarvābharaṇabhūṣitām
03,218.045d*1075_04 sarvalakṣaṇasaṃpannāṃ devasenāṃ śucismitām
03,218.046a evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi
03,218.046b*1076_01 jagrāha bharataśreṣṭha devasenāpatis tataḥ
03,218.046c bṛhaspatir mantravidhiṃ jajāpa ca juhāva ca
03,218.047a evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ
03,218.047c ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām
03,218.047e sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām
03,218.047f*1077_01 ity evamādibhir devī nāmabhiḥ parikīrtyate
03,218.048a yadā skandaḥ patir labdhaḥ śāśvato devasenayā
03,218.048c tadā tam āśrayal lakṣmīḥ svayaṃ devī śarīriṇī
03,218.049a śrījuṣṭaḥ pañcamīṃ skandas tasmāc chrīpañcamī smṛtā
03,218.049c ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ
03,219.001 mārkaṇḍeya uvāca
03,219.001a śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam
03,219.001c saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman
03,219.002a ṛṣibhiḥ saṃparityaktā dharmayuktā mahāvratāḥ
03,219.002c drutam āgamya cocus tā devasenāpatiṃ prabhum
03,219.003a vayaṃ putra parityaktā bhartṛbhir devasaṃmitaiḥ
03,219.003a*1078_01 **** **** dharmayuktā mahāvratāḥ
03,219.003a*1078_02 bhavadīyaikaśaraṇāḥ
03,219.003c akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ
03,219.004a asmābhiḥ kila jātas tvam iti kenāpy udāhṛtam
03,219.004c asatyam etat saṃśrutya tasmān nas trātum arhasi
03,219.005a akṣayaś ca bhavet svargas tvatprasādād dhi naḥ prabho
03,219.005c tvāṃ putraṃ cāpy abhīpsāmaḥ kṛtvaitad anṛṇo bhava
03,219.006 skanda uvāca
03,219.006a mātaro hi bhavatyo me suto vo 'ham aninditāḥ
03,219.006c yac cābhīpsatha tat sarvaṃ saṃbhaviṣyati vas tathā
03,219.007 mārkaṇḍeya uvāca
03,219.007a evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt
03,219.007c uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ
03,219.008a abhijit spardhamānā tu rohiṇyā kanyasī svasā
03,219.008c icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā
03,219.009a tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāc cyutam
03,219.009c kālaṃ tv imaṃ paraṃ skanda brahmaṇā saha cintaya
03,219.010a dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ
03,219.010c rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat
03,219.011a evam ukte tu śakreṇa tridivaṃ kṛttikā gatāḥ
03,219.011c nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam
03,219.012a vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ
03,219.012c icchāmi nityam evāhaṃ tvayā putra sahāsitum
03,219.013 skanda uvāca
03,219.013a evam astu namas te 'stu putrasnehāt praśādhi mām
03,219.013c snuṣayā pūjyamānā vai devi vatsyasi nityadā
03,219.014 mārkaṇḍeya uvāca
03,219.014a atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt
03,219.014c vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ
03,219.014e icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ
03,219.014f*1079_01 sa tāsāṃ vacanaṃ śrutvā skando vacanam abravīt
03,219.015 skanda uvāca
03,219.015a mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ
03,219.015c ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam
03,219.016 mātara ūcuḥ
03,219.016a yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ
03,219.016c asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet
03,219.017a bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha
03,219.017c prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ
03,219.018 skanda uvāca
03,219.018a dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum
03,219.018c anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha
03,219.019 mātara ūcuḥ
03,219.019a icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ
03,219.019c tvayā saha pṛthagbhūtā ye ca tāsām atheśvarāḥ
03,219.020 skanda uvāca
03,219.020a prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam
03,219.020c parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ
03,219.021 mātara ūcuḥ
03,219.021a parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi
03,219.021c tvayā no rocate skanda sahavāsaś ciraṃ prabho
03,219.022 skanda uvāca
03,219.022a yāvat ṣoḍaśa varṣāṇi bhavanti taruṇāḥ prajāḥ
03,219.022c prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ
03,219.023a ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam
03,219.023c paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ
03,219.024 mārkaṇḍeya uvāca
03,219.024a tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ
03,219.024c bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ
03,219.025a apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ
03,219.025c skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ
03,219.025e skandāpasmāram ity āhur grahaṃ taṃ dvijasattamāḥ
03,219.026a vinatā tu mahāraudrā kathyate śakunigrahaḥ
03,219.026c pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanāgraham
03,219.027a kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī
03,219.027c piśācī dāruṇākārā kathyate śītapūtanā
03,219.027e garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā
03,219.028a aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ
03,219.028c so 'pi bālāñ śiśūn ghoro bādhate vai mahāgrahaḥ
03,219.029a daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām
03,219.029c atyarthaṃ śiśumāṃsena saṃprahṛṣṭā durāsadā
03,219.030a kumārāś ca kumāryaś ca ye proktāḥ skandasaṃbhavāḥ
03,219.030c te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ
03,219.031a tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ
03,219.031c ajñāyamānā gṛhṇanti bālakān raudrakarmiṇaḥ
03,219.032a gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa
03,219.032c śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi
03,219.033a saramā nāma yā mātā śunāṃ devī janādhipa
03,219.033c sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi
03,219.034a pādapānāṃ ca yā mātā karañjanilayā hi sā
03,219.034b*1080_01 varadā sā hi saumyā ca nityaṃ bhūtānukampinī
03,219.034c karañje tāṃ namasyanti tasmāt putrārthino narāḥ
03,219.035a ime tv aṣṭādaśānye vai grahā māṃsamadhupriyāḥ
03,219.035c dvipañcarātraṃ tiṣṭhanti satataṃ sūtikāgṛhe
03,219.036a kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā
03,219.036c bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate
03,219.037a gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati
03,219.037c tato vilīnagarbhā sā mānuṣī bhuvi dṛśyate
03,219.038a yā janitrī tv apsarasāṃ garbham āste pragṛhya sā
03,219.038c upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ
03,219.039a lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā
03,219.039c lohitāyanir ity evaṃ kadambe sā hi pūjyate
03,219.040a puruṣeṣu yathā rudras tathāryā pramadāsv api
03,219.040c āryā mātā kumārasya pṛthakkāmārtham ijyate
03,219.041a evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ
03,219.041c yāvat ṣoḍaśa varṣāṇi aśivās te śivās tataḥ
03,219.042a ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ
03,219.042c sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ
03,219.043a teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam
03,219.043c balikarmopahāraś ca skandasyejyā viśeṣataḥ
03,219.044a evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām
03,219.044c āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ
03,219.045a ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām
03,219.045c tān ahaṃ saṃpravakṣyāmi namaskṛtya maheśvaram
03,219.046a yaḥ paśyati naro devāñ jāgrad vā śayito 'pi vā
03,219.046c unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ
03,219.047a āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn
03,219.047c unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ
03,219.048a avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam
03,219.048c unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ
03,219.049a upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān
03,219.049c unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ
03,219.050a gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi
03,219.050c unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ
03,219.051a āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye
03,219.051c unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ
03,219.052a adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kva cit
03,219.052c unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ
03,219.053a yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ
03,219.053c unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ
03,219.054a vaiklavyāc ca bhayāc caiva ghorāṇāṃ cāpi darśanāt
03,219.054c unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam
03,219.055a kaś cit krīḍitukāmo vai bhoktukāmas tathāparaḥ
03,219.055c abhikāmas tathaivānya ity eṣa trividho grahaḥ
03,219.056a yāvat saptativarṣāṇi bhavanty ete grahā nṛṇām
03,219.056c ataḥ paraṃ dehināṃ tu grahatulyo bhavej jvaraḥ
03,219.057a aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam
03,219.057c āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ
03,219.058a ity eṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ
03,219.058c na spṛśanti grahā bhaktān narān devaṃ maheśvaram
03,220.001 mārkaṇḍeya uvāca
03,220.001a yadā skandena mātṝṇām evam etat priyaṃ kṛtam
03,220.001c athainam abravīt svāhā mama putras tvam aurasaḥ
03,220.002a icchāmy ahaṃ tvayā dattāṃ prītiṃ paramadurlabhām
03,220.002c tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm
03,220.003 svāhovāca
03,220.003a dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja
03,220.003c bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane
03,220.004a na ca māṃ kāminīṃ putra samyag jānāti pāvakaḥ
03,220.004c icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā
03,220.005 skanda uvāca
03,220.005a havyaṃ kavyaṃ ca yat kiṃ cid dvijā mantrapuraskṛtam
03,220.005c hoṣyanty agnau sadā devi svāhety uktvā samudyatam
03,220.006a adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ
03,220.006c evam agnis tvayā sārdhaṃ sadā vatsyati śobhane
03,220.007 mārkaṇḍeya uvāca
03,220.007a evam uktā tataḥ svāhā tuṣṭā skandena pūjitā
03,220.007c pāvakena samāyuktā bhartrā skandam apūjayat
03,220.008a tato brahmā mahāsenaṃ prajāpatir athābravīt
03,220.008c abhigaccha mahādevaṃ pitaraṃ tripurārdanam
03,220.009a rudreṇāgniṃ samāviśya svāhām āviśya comayā
03,220.009c hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ
03,220.010a umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā
03,220.010c āste girau nipatitaṃ miñjikāmiñjikaṃ yataḥ
03,220.010d*1081_01 mithunaṃ vai mahābhāga tatra tad rudrasaṃbhavam
03,220.011a saṃbhūtaṃ lohitode tu śukraśeṣam avāpatat
03,220.011c sūryaraśmiṣu cāpy anyad anyac caivāpatad bhuvi
03,220.011e āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat
03,220.012a ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ
03,220.012c tava pāriṣadā ghorā ya ete piśitāśanāḥ
03,220.013a evam astv iti cāpy uktvā mahāseno maheśvaram
03,220.013c apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ
03,220.014a arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhiḥ
03,220.014c vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret
03,220.015a miñjikāmiñjikaṃ caiva mithunaṃ rudrasaṃbhavam
03,220.015c namaskāryaṃ sadaiveha bālānāṃ hitam icchatā
03,220.016a striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ
03,220.016c vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ
03,220.017a evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ
03,220.017c ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me saṃbhavaṃ nṛpa
03,220.018a airāvatasya ghaṇṭe dve vaijayantyāv iti śrute
03,220.018c guhasya te svayaṃ datte śakreṇānāyya dhīmatā
03,220.019a ekā tatra viśākhasya ghaṇṭā skandasya cāparā
03,220.019c patākā kārttikeyasya viśākhasya ca lohitā
03,220.020a yāni krīḍanakāny asya devair dattāni vai tadā
03,220.020c tair eva ramate devo mahāseno mahābalaḥ
03,220.021a sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā
03,220.021c śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ
03,220.022a tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ
03,220.022c ādityenevāṃśumatā mandaraś cārukandaraḥ
03,220.023a saṃtānakavanaiḥ phullaiḥ karavīravanair api
03,220.023c pārijātavanaiś caiva japāśokavanais tathā
03,220.024a kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api
03,220.024c divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ
03,220.025a tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ
03,220.025c meghatūryaravāś caiva kṣubdhodadhisamasvanāḥ
03,220.026a tatra divyāś ca gandharvā nṛtyanty apsarasas tathā
03,220.026c hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān
03,220.027a evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam
03,220.027c prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt
03,221.001 mārkaṇḍeya uvāca
03,221.001a yadābhiṣikto bhagavān senāpatyena pāvakiḥ
03,221.001c tadā saṃprasthitaḥ śrīmān hṛṣṭo bhadravaṭaṃ haraḥ
03,221.001e rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ
03,221.001f*1082_01 anuyātaḥ suraiḥ sarvaiḥ sahasrākṣapurogamaiḥ
03,221.002a sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame
03,221.002c utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ
03,221.003a te pibanta ivākāśaṃ trāsayantaś carācarān
03,221.003c siṃhā nabhasy agacchanta nadantaś cārukesarāḥ
03,221.004a tasmin rathe paśupatiḥ sthito bhāty umayā saha
03,221.004c vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā
03,221.005a agratas tasya bhagavān dhaneśo guhyakaiḥ saha
03,221.005c āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ
03,221.006a airāvataṃ samāsthāya śakraś cāpi suraiḥ saha
03,221.006c pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam
03,221.007a jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ
03,221.007c yāty amogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ
03,221.008a tasya dakṣiṇato devā marutaś citrayodhinaḥ
03,221.008c gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ
03,221.009a yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ
03,221.009c ghorair vyādhiśatair yāti ghorarūpavapus tathā
03,221.010a yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ
03,221.010c vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ
03,221.011a tam ugrapāśo varuṇo bhagavān salileśvaraḥ
03,221.011c parivārya śanair yāti yādobhir vividhair vṛtaḥ
03,221.012a pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ
03,221.012c gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ
03,221.013a paṭṭiśaṃ tv anvagād rājaṃś chatraṃ raudraṃ mahāprabham
03,221.013c kamaṇḍaluś cāpy anu taṃ maharṣigaṇasaṃvṛtaḥ
03,221.014a tasya dakṣiṇato bhāti daṇḍo gacchañ śriyā vṛtaḥ
03,221.014c bhṛgvaṅgirobhiḥ sahito devaiś cāpy abhipūjitaḥ
03,221.015a eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ
03,221.015c yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ
03,221.016a ṛṣayaś caiva devāś ca gandharvā bhujagās tathā
03,221.016c nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ
03,221.017a nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye
03,221.017c striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ
03,221.017e sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ
03,221.018a parjanyaś cāpy anuyayau namaskṛtya pinākinam
03,221.018c chatraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat
03,221.018e cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau
03,221.019a śakraś ca pṛṣṭhatas tasya yāti rājañ śriyā vṛtaḥ
03,221.019c saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam
03,221.020a gaurī vidyātha gāndhārī keśinī mitrasāhvayā
03,221.020c sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ
03,221.021a tatra vidyāgaṇāḥ sarve ye ke cit kavibhiḥ kṛtāḥ
03,221.021b*1083_01 svena svenānuyogena sarve te 'nuyayur haram
03,221.021c yasya kurvanti vacanaṃ sendrā devāś camūmukhe
03,221.022a sa gṛhītvā patākāṃ tu yāty agre rākṣaso grahaḥ
03,221.022c vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā
03,221.022e piṅgalo nāma yakṣendro lokasyānandadāyakaḥ
03,221.023a ebhiḥ sa sahitas tatra yayau devo yathāsukham
03,221.023c agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā
03,221.024a rudraṃ satkarmabhir martyāḥ pūjayantīha daivatam
03,221.024c śivam ity eva yaṃ prāhur īśaṃ rudraṃ pinākinam
03,221.024d*1084_01 evaṃ sarve suragaṇās tadā vai prītamānasāḥ
03,221.024e bhāvais tu vividhākāraiḥ pūjayanti maheśvaram
03,221.025a devasenāpatis tv evaṃ devasenābhir āvṛtaḥ
03,221.025c anugacchati deveśaṃ brahmaṇyaḥ kṛttikāsutaḥ
03,221.026a athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ
03,221.026c saptamaṃ mārutaskandhaṃ rakṣa nityam atandritaḥ
03,221.027 skanda uvāca
03,221.027a saptamaṃ mārutaskandhaṃ pālayiṣyāmy ahaṃ prabho
03,221.027c yad anyad api me kāryaṃ deva tad vada māciram
03,221.028 rudra uvāca
03,221.028a kāryeṣv ahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi
03,221.028c darśanān mama bhaktyā ca śreyaḥ param avāpsyasi
03,221.029 mārkaṇḍeya uvāca
03,221.029a ity uktvā visasarjainaṃ pariṣvajya maheṣvaraḥ
03,221.029b*1085_01 skandaṃ sahomayā prīto jvalantam iva tejasā
03,221.029c visarjite tataḥ skande babhūvautpātikaṃ mahat
03,221.029e sahasaiva mahārāja devān sarvān pramohayat
03,221.030a jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam
03,221.030c cacāla vyanadac corvī tamobhūtaṃ jagat prabho
03,221.031a tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā
03,221.031c umā caiva mahābhāgā devāś ca samaharṣayaḥ
03,221.032a tatas teṣu pramūḍheṣu parvatāmbudasaṃnibham
03,221.032c nānāpraharaṇaṃ ghoram adṛśyata mahad balam
03,221.033a tad dhi ghoram asaṃkhyeyaṃ garjac ca vividhā giraḥ
03,221.033c abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram
03,221.034a tair visṛṣṭāny anīkeṣu bāṇajālāny anekaśaḥ
03,221.034c parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ
03,221.035a nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ
03,221.035c kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpy adṛśyata
03,221.036a nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham
03,221.036c dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau
03,221.037a asurair vadhyamānaṃ tat pāvakair iva kānanam
03,221.037c apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā
03,221.038a te vibhinnaśirodehāḥ pracyavante divaukasaḥ
03,221.038c na nātham adhyagacchanta vadhyamānā mahāraṇe
03,221.039a atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ
03,221.039c āśvāsayann uvācedaṃ balavad dānavārditam
03,221.040a bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata
03,221.040c kurudhvaṃ vikrame buddhiṃ mā vaḥ kā cid vyathā bhavet
03,221.041a jayatainān sudurvṛttān dānavān ghoradarśanān
03,221.041c abhidravata bhadraṃ vo mayā saha mahāsurān
03,221.042a śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ
03,221.042c dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam
03,221.043a tatas te tridaśāḥ sarve marutaś ca mahābalāḥ
03,221.043c pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha
03,221.044a tair visṛṣṭāny anīkeṣu kruddhaiḥ śastrāṇi saṃyuge
03,221.044c śarāś ca daityakāyeṣu pibanti smāsṛgulbaṇam
03,221.045a teṣāṃ dehān vinirbhidya śarās te niśitās tadā
03,221.045c niṣpatanto adṛśyanta nagebhya iva pannagāḥ
03,221.046a tāni daityaśarīrāṇi nirbhinnāni sma sāyakaiḥ
03,221.046c apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ
03,221.047a tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi
03,221.047c trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham
03,221.048a athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ
03,221.048c saṃhatāni ca tūryāṇi tadā sarvāṇy anekaśaḥ
03,221.049a evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam
03,221.049c devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam
03,221.050a anayo devalokasya sahasaiva vyadṛśyata
03,221.050c tathā hi dānavā ghorā vinighnanti divaukasaḥ
03,221.051a tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ
03,221.051c babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ
03,221.052a atha daityabalād ghorān niṣpapāta mahābalaḥ
03,221.052c dānavo mahiṣo nāma pragṛhya vipulaṃ girim
03,221.053a te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam
03,221.053c samudyatagiriṃ rājan vyadravanta divaukasaḥ
03,221.054a athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim
03,221.054b*1086_01 mahākāyaṃ mahārāja satoyam iva toyadam
03,221.054c patatā tena giriṇā devasainyasya pārthiva
03,221.054e bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi
03,221.055a atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān
03,221.055c abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva
03,221.056a tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ
03,221.056c vyadravanta raṇe bhītā viśīrṇāyudhaketanāḥ
03,221.057a tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudrarathaṃ yayau
03,221.057c abhidrutya ca jagrāha rudrasya rathakūbaram
03,221.058a yadā rudrarathaṃ kruddho mahiṣaḥ sahasā gataḥ
03,221.058c resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ
03,221.059a vyanadaṃś ca mahākāyā daityā jaladharopamāḥ
03,221.059c āsīc ca niścitaṃ teṣāṃ jitam asmābhir ity uta
03,221.060a tathābhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe
03,221.060a*1087_01 **** **** āhūya guham ātmajam
03,221.060a*1087_02 uvāca sasmitaṃ devo vivitsuḥ putravikramam
03,221.060a*1087_03 daurātmyaṃ paśya putra tvaṃ dānavasya durātmanaḥ
03,221.060a*1087_04 jahi śīghraṃ durācāraṃ draṣṭum icchāmi te balam
03,221.060a*1087_05 ity uktvā bhagavān skandaṃ pariṣvajya maheśvaraḥ
03,221.060a*1087_06 ayojayan nigrahārthaṃ mahiṣasya gatāyuṣaḥ
03,221.060a*1087_07 tathābhūte tu bhagavān
03,221.060c sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ
03,221.061a mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat
03,221.061c devān saṃtrāsayaṃś cāpi daityāṃś cāpi praharṣayan
03,221.062a tatas tasmin bhaye ghore devānāṃ samupasthite
03,221.062c ājagāma mahāsenaḥ krodhāt sūrya iva jvalan
03,221.063a lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ
03,221.063c lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ
03,221.064a ratham ādityasaṃkāśam āsthitaḥ kanakaprabham
03,221.064c taṃ dṛṣṭvā daityasenā sā vyadravat sahasā raṇe
03,221.065a sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm
03,221.065c mumoca śaktiṃ rājendra mahāseno mahābalaḥ
03,221.066a sā muktābhyahanac chaktir mahiṣasya śiro mahat
03,221.066c papāta bhinne śirasi mahiṣas tyaktajīvitaḥ
03,221.066d*1088_01 patatā śirasā tena dvāraṃ ṣoḍaśayojanam
03,221.066d*1088_02 parvatābhena pihitaṃ tad agamyaṃ tato 'bhavat
03,221.066d*1088_03 uttarāḥ kuravas tena gacchanty adya yathāsukham
03,221.067a kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ
03,221.067c skandahastam anuprāptā dṛśyate devadānavaiḥ
03,221.068a prāyaḥ śarair vinihatā mahāsenena dhīmatā
03,221.068b*1089_01 dānaveṣu mahārāja tasmin devāsure yudhi
03,221.068c śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ
03,221.068e skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ
03,221.069a dānavān bhakṣayantas te prapibantaś ca śoṇitam
03,221.069c kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ
03,221.070a tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ
03,221.070c tathā skando 'jayac chatrūn svena vīryeṇa kīrtimān
03,221.071a saṃpūjyamānas tridaśair abhivādya maheśvaram
03,221.071c śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān
03,221.072a naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram
03,221.072c athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ
03,221.073a brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ
03,221.073b*1090_01 ajayyo yudhi devānāṃ dānavaḥ sumahābalaḥ
03,221.073c devās tṛṇamayā yasya babhūvur jayatāṃ vara
03,221.073e so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ
03,221.074a śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe
03,221.074c nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ
03,221.075a tāvakair bhakṣitāś cānye dānavāḥ śatasaṃghaśaḥ
03,221.075b*1091_01 bhavato 'nucarair vīra gaṇaiḥ paramabhīṣaṇaiḥ
03,221.075c ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ
03,221.076a etat te prathamaṃ deva khyātaṃ karma bhaviṣyati
03,221.076c triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati
03,221.076e vaśagāś ca bhaviṣyanti surās tava surātmaja
03,221.077a mahāsenety evam uktvā nivṛttaḥ saha daivataiḥ
03,221.077c anujñāto bhagavatā tryambakena śacīpatiḥ
03,221.078a gato bhadravaṭaṃ rudro nivṛttāś ca divaukasaḥ
03,221.078c uktāś ca devā rudreṇa skandaṃ paśyata mām iva
03,221.079a sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ
03,221.079c ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ
03,221.080a skandasya ya idaṃ janma paṭhate susamāhitaḥ
03,221.080c sa puṣṭim iha saṃprāpya skandasālokyatām iyāt
03,221.080d@022_0000 yudhiṣṭhira uvāca
03,221.080d@022_0001 bhagavañ śrotum icchāmi nāmāny asya mahātmanaḥ
03,221.080d@022_0002 vaiśaṃpāyana uvāca
03,221.080d@022_0002 triṣu lokeṣu yāny asya vikhyātāni dvijottama
03,221.080d@022_0003 ity uktaḥ pāṇḍaveyena mahātmā ṛṣisaṃnidhau
03,221.080d@022_0004 mārkaṇḍeya uvāca
03,221.080d@022_0004 uvāca bhagavāṃs tatra mārkaṇḍeyo mahātapāḥ
03,221.080d@022_0005 āgneyaś caiva skandaś ca dīptakīrtir anāmayaḥ
03,221.080d@022_0006 mayūraketur dharmātmā bhūteśo mahiṣārdanaḥ
03,221.080d@022_0007 kāmajit kāmadaḥ kāntaḥ satyavāg bhuvaneśvaraḥ
03,221.080d@022_0008 śiśuḥ śīghraḥ śuciś caṇḍo dīptavarṇaḥ śubhānanaḥ
03,221.080d@022_0009 amoghas tv anagho raudraḥ priyaś candrānanas tathā
03,221.080d@022_0010 dīptaśaktiḥ praśāntātmā bhadrakṛt kūṭamohanaḥ
03,221.080d@022_0011 ṣaṣṭhīpriyaś ca dharmātmā pavitro mātṛvatsalaḥ
03,221.080d@022_0012 kanyābhartā vibhaktaś ca svāheyo revatīsutaḥ
03,221.080d@022_0013 prabhur netā viśākhaś ca naigameyaḥ suduścaraḥ
03,221.080d@022_0014 suvrato lalitaś caiva bālakrīḍanakapriyaḥ
03,221.080d@022_0015 khacārī brahmacārī ca śūraḥ śaravaṇodbhavaḥ
03,221.080d@022_0016 viśvāmitrapriyaś caiva devasenāpriyas tathā
03,221.080d@022_0017 vāsudevapriyaś caiva priyaḥ priyakṛd eva tu
03,221.080d@022_0018 nāmāny etāni divyāni kārttikeyasya yaḥ paṭhet
03,221.080d@022_0019 svargaṃ kīrtiṃ dhanaṃ caiva sa labhen nātra saṃśayaḥ
03,221.080d@022_0019 mārkaṇḍeya uvāca
03,221.080d@022_0020 stoṣyāmi devair ṛṣibhiś ca juṣṭaṃ
03,221.080d@022_0021 śaktyā guhaṃ nāmabhir aprameyam
03,221.080d@022_0022 ṣaḍānanaṃ śaktidharaṃ suvīraṃ
03,221.080d@022_0023 nibodha caitāni kurupravīra
03,221.080d@022_0024 brahmaṇyo vai brahmajo brahmavic ca
03,221.080d@022_0025 brahmeśayo brahmavatāṃ variṣṭhaḥ
03,221.080d@022_0026 brahmapriyo brāhmaṇasavratī tvaṃ
03,221.080d@022_0027 brahmajño vai brāhmaṇānāṃ ca netā
03,221.080d@022_0028 svāhā svadhā tvaṃ paramaṃ pavitraṃ
03,221.080d@022_0029 mantrastutas tvaṃ prathitaḥ ṣaḍarciḥ
03,221.080d@022_0030 saṃvatsaras tvam ṛtavaś ca ṣaḍ vai
03,221.080d@022_0031 māsārdhamāsāv ayanaṃ diśaś ca
03,221.080d@022_0032 tvaṃ puṣkarākṣas tv aravindvaktraḥ
03,221.080d@022_0033 sahasravaktro 'si sahasrabāhuḥ
03,221.080d@022_0034 tvaṃ lokapālaḥ paramaṃ haviś ca
03,221.080d@022_0035 tvaṃ bhāvanaḥ sarvasurāsurāṇām
03,221.080d@022_0036 tvam eva senādhipatiḥ pracaṇḍaḥ
03,221.080d@022_0037 prabhur vibhuś cāpy atha śatrujetā
03,221.080d@022_0038 sahasrabhūs tvaṃ dharaṇī tvam eva
03,221.080d@022_0039 sahasratuṣṭiś ca sahasrabhuk ca
03,221.080d@022_0040 sahasraśīrṣas tvam anantarūpaḥ
03,221.080d@022_0041 sahasrapāt tvaṃ guha śaktidhārī
03,221.080d@022_0042 gaṅgāsutas tvaṃ svamatena deva
03,221.080d@022_0043 svāhāmahīkṛttikānāṃ tathaiva
03,221.080d@022_0044 tvaṃ krīḍase ṣaṇmukha kukkuṭena
03,221.080d@022_0045 yatheṣṭanānāvidhakāmarūpī
03,221.080d@022_0046 dīkṣāsi somo marutaḥ sadaiva
03,221.080d@022_0047 dharmo 'si vāyur acalendra indraḥ
03,221.080d@022_0048 sanātanānām api śāśvatas tvaṃ
03,221.080d@022_0049 prabhuḥ prabhūṇām api cogradhanvā
03,221.080d@022_0050 ṛtasya kartā ditijāntakas tvaṃ
03,221.080d@022_0051 jetā ripūṇāṃ pravaraḥ surāṇām
03,221.080d@022_0052 sūkṣmaṃ tapas tat paramaṃ tvam eva
03,221.080d@022_0053 parāvarajño 'si parāvaras tvam
03,221.080d@022_0054 dharmasya kāmasya parasya caiva
03,221.080d@022_0055 tvattejasā kṛtsnam idaṃ mahātman
03,221.080d@022_0056 vyāptaṃ jagat sarvasurapravīra
03,221.080d@022_0057 śaktyā mayā saṃstuta lokanātha
03,221.080d@022_0058 namo 'stu te dvādaśanetrabāho
03,221.080d@022_0059 ataḥ paraṃ vedmi gatiṃ na te 'ham
03,221.080d@022_0060 skandasya ya idaṃ vipraḥ paṭhej janma samāhitaḥ
03,221.080d@022_0061 śrāvayed brāhmaṇebhyo yaḥ śṛṇuyād vā dvijeritam
03,221.080d@022_0062 dhanam āyur yaśo dīptaṃ putrāñ śatrujayaṃ tathā
03,221.080d@022_0063 sa puṣṭituṣṭī saṃprāpya skandasālokyam āpnuyāt
03,222.001 vaiśaṃpāyana uvāca
03,222.001a upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu
03,222.001c draupadī satyabhāmā ca viviśāte tadā samam
03,222.001d*1092_01 praviśya cāśramaṃ puṇyam ubhe te paramastriyau
03,222.001e jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ
03,222.002a cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade
03,222.002c kathayām āsatuś citrāḥ kathāḥ kuruyadukṣitām
03,222.003a athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā
03,222.003c sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā
03,222.004a kena draupadi vṛttena pāṇḍavān upatiṣṭhasi
03,222.004c lokapālopamān vīrān yūnaḥ paramasaṃmatān
03,222.004e kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe
03,222.005a tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane
03,222.005b*1093_01 na cānyonyam asūyante kathaṃ vā te sumadhyame
03,222.005c mukhaprekṣāś ca te sarve tattvam etad bravīhi me
03,222.006a vratacaryā tapo vāpi snānamantrauṣadhāni vā
03,222.006c vidyāvīryaṃ mūlavīryaṃ japahomas tathāgadāḥ
03,222.007a mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam
03,222.007c yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ
03,222.008a evam uktvā satyabhāmā virarāma yaśasvinī
03,222.008c pativratā mahābhāgā draupadī pratyuvāca tām
03,222.009a asatstrīṇāṃ samācāraṃ satye mām anupṛcchasi
03,222.009c asadācarite mārge kathaṃ syād anukīrtanam
03,222.010a anupraśnaḥ saṃśayo vā naitat tvayy upapadyate
03,222.010c tathā hy upetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā
03,222.011a yadaiva bhartā jānīyān mantramūlaparāṃ striyam
03,222.011c udvijeta tadaivāsyāḥ sarpād veśmagatād iva
03,222.012a udvignasya kutaḥ śāntir aśāntasya kutaḥ sukham
03,222.012c na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt
03,222.013a amitraprahitāṃś cāpi gadān paramadāruṇān
03,222.013c mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ
03,222.014a jihvayā yāni puruṣas tvacā vāpy upasevate
03,222.014c tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam
03,222.015a jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā
03,222.015c apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā
03,222.016a pāpānugās tu pāpās tāḥ patīn upasṛjanty uta
03,222.016c na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃ cana
03,222.017a vartāmy ahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu
03,222.017c tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini
03,222.018a ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā
03,222.018c sadārān pāṇḍavān nityaṃ prayatopacarāmy aham
03,222.019a praṇayaṃ pratisaṃgṛhya nidhāyātmānam ātmani
03,222.019c śuśrūṣur nirabhīmānā patīnāṃ cittarakṣiṇī
03,222.020a durvyāhṛtāc chaṅkamānā duḥsthitād duravekṣitāt
03,222.020c durāsitād durvrajitād iṅgitādhyāsitād api
03,222.021a sūryavaiśvānaranibhān somakalpān mahārathān
03,222.021c seve cakṣurhaṇaḥ pārthān ugratejaḥpratāpinaḥ
03,222.022a devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ
03,222.022c dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ
03,222.023a nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari
03,222.023c na saṃviśāmi nāśnāmi sadā karmakareṣv api
03,222.024a kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam
03,222.024c pratyutthāyābhinandāmi āsanenodakena ca
03,222.025a pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī
03,222.025c saṃyatā guptadhānyā ca susaṃmṛṣṭaniveśanā
03,222.026a atiraskṛtasaṃbhāṣā duḥstriyo nānusevatī
03,222.026c anukūlavatī nityaṃ bhavāmy analasā sadā
03,222.027a anarme cāpi hasanaṃ dvāri sthānam abhīkṣṇaśaḥ
03,222.027c avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye
03,222.027d*1094_01 niratāhaṃ sadā satye pāpānāṃ ca visarjane
03,222.027d*1095_01 atyālāpam asaṃtoṣaṃ paravyāpārasaṃkathāḥ
03,222.028a atihāsātiroṣau ca krodhasthānaṃ ca varjaye
03,222.028c niratāhaṃ sadā satye bhartṝṇām upasevane
03,222.028e sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃ cana
03,222.029a yadā pravasate bhartā kuṭumbārthena kena cit
03,222.029c sumanovarṇakāpetā bhavāmi vratacāriṇī
03,222.030a yac ca bhartā na pibati yac ca bhartā na khādati
03,222.030c yac ca nāśnāti me bhartā sarvaṃ tad varjayāmy aham
03,222.031a yathopadeśaṃ niyatā vartamānā varāṅgane
03,222.031c svalaṃkṛtā suprayatā bhartuḥ priyahite ratā
03,222.032a ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā
03,222.032b*1096_01 anutiṣṭhāmi taṃ satye nityakālam atandritā
03,222.032c bhikṣābaliśrāddham iti sthālīpākāś ca parvasu
03,222.032e mānyānāṃ mānasatkārā ye cānye viditā mayā
03,222.033a tān sarvān anuvartāmi divārātram atandritā
03,222.033c vinayān niyamāṃś cāpi sadā sarvātmanā śritā
03,222.034a mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ
03,222.034c āśīviṣān iva kruddhān patīn paricarāmy aham
03,222.035a patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ
03,222.035c sa devaḥ sā gatir nānyā tasya kā vipriyaṃ caret
03,222.036a ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye
03,222.036c nāpi parivade śvaśrūṃ sarvadā pariyantritā
03,222.037a avadhānena subhage nityotthānatayaiva ca
03,222.037c bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca
03,222.038a nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm
03,222.038c svayaṃ paricarāmy ekā snānācchādanabhojanaiḥ
03,222.039a naitām atiśaye jātu vastrabhūṣaṇabhojanaiḥ
03,222.039c nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām
03,222.040a aṣṭāv agre brāhmaṇānāṃ sahasrāṇi sma nityadā
03,222.040c bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
03,222.041a aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
03,222.041c triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
03,222.042a daśānyāni sahasrāṇi yeṣām annaṃ susaṃskṛtam
03,222.042c hriyate rukmapātrībhir yatīnām ūrdhvaretasām
03,222.043a tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ
03,222.043c yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ
03,222.044a śataṃ dāsīsahasrāṇi kaunteyasya mahātmanaḥ
03,222.044c kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ
03,222.045a mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ
03,222.045c maṇīn hema ca bibhratyo nṛtyagītaviśāradāḥ
03,222.046a tāsāṃ nāma ca rūpaṃ ca bhojanācchādanāni ca
03,222.046c sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam
03,222.047a śataṃ dāsīsahasrāṇi kuntīputrasya dhīmataḥ
03,222.047c pātrīhastā divārātram atithīn bhojayanty uta
03,222.048a śatam aśvasahasrāṇi daśa nāgāyutāni ca
03,222.048c yudhiṣṭhirasyānuyātram indraprasthanivāsinaḥ
03,222.049a etad āsīt tadā rājño yan mahīṃ paryapālayat
03,222.049c yeṣāṃ saṃkhyāvidhiṃ caiva pradiśāmi śṛṇomi ca
03,222.050a antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ
03,222.050c ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam
03,222.051a sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca
03,222.051c ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām
03,222.052a mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ
03,222.052c upāsanaratāḥ sarve ghaṭante sma śubhānane
03,222.053a tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ
03,222.053c sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai
03,222.054a adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim
03,222.054c ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām
03,222.055a aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ
03,222.055c ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaś ca me
03,222.056a prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca
03,222.056c nityakālam ahaṃ satye etat saṃvananaṃ mama
03,222.057a etaj jānāmy ahaṃ kartuṃ bhartṛsaṃvananaṃ mahat
03,222.057c asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye
03,222.058a tac chrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā
03,222.058c uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm
03,222.059a abhipannāsmi pāñcāli yājñaseni kṣamasva me
03,222.059c kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum
03,223.001 draupady uvāca
03,223.001a imaṃ tu te mārgam apetadoṣaṃ; vakṣyāmi cittagrahaṇāya bhartuḥ
03,223.001c yasmin yathāvat sakhi vartamānā; bhartāram ācchetsyasi kāminībhyaḥ
03,223.002a naitādṛśaṃ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu
03,223.002c yathā patis tasya hi sarvakāmā; labhyāḥ prasāde kupitaś ca hanyāt
03,223.003a tasmād apatyaṃ vividhāś ca bhogāḥ; śayyāsanāny adbhutadarśanāni
03,223.003c vastrāṇi mālyāni tathaiva gandhāḥ; svargaś ca loko viṣamā ca kīrtiḥ
03,223.004a sukhaṃ sukheneha na jātu labhyaṃ; duḥkhena sādhvī labhate sukhāni
03,223.004c sā kṛṣṇam ārādhaya sauhṛdena; premṇā ca nityaṃ pratikarmaṇā ca
03,223.005a tathāśanaiś cārubhir agryamālyair; dākṣiṇyayogair vividhaiś ca gandhaiḥ
03,223.005c asyāḥ priyo 'smīti yathā viditvā; tvām eva saṃśliṣyati sarvabhāvaiḥ
03,223.006a śrutvā svaraṃ dvāragatasya bhartuḥ; pratyutthitā tiṣṭha gṛhasya madhye
03,223.006c dṛṣṭvā praviṣṭaṃ tvaritāsanena; pādyena caiva pratipūjaya tvam
03,223.007a saṃpreṣitāyām atha caiva dāsyām; utthāya sarvaṃ svayam eva kuryāḥ
03,223.007c jānātu kṛṣṇas tava bhāvam etaṃ; sarvātmanā māṃ bhajatīti satye
03,223.008a tvatsaṃnidhau yat kathayet patis te; yady apy aguhyaṃ parirakṣitavyam
03,223.008c kā cit sapatnī tava vāsudevaṃ; pratyādiśet tena bhaved virāgaḥ
03,223.009a priyāṃś ca raktāṃś ca hitāṃś ca bhartus; tān bhojayethā vividhair upāyaiḥ
03,223.009c dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṃ kuhakoddhataiś ca
03,223.010a madaṃ pramādaṃ puruṣeṣu hitvā; saṃyaccha bhāvaṃ pratigṛhya maunam
03,223.010c pradyumnasāmbāv api te kumārau; nopāsitavyau rahite kadā cit
03,223.011a mahākulīnābhir apāpikābhiḥ; strībhiḥ satībhis tava sakhyam astu
03,223.011c caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ
03,223.012a etad yaśasyaṃ bhagavedanaṃ ca; svargyaṃ tathā śatrunibarhaṇaṃ ca
03,223.012c mahārhamālyābharaṇāṅgarāgā; bhartāram ārādhaya puṇyagandhā
03,224.001 vaiśaṃpāyana uvāca
03,224.001a mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ
03,224.001c kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ
03,224.002a tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ
03,224.002c ārurukṣū rathaṃ satyām āhvayām āsa keśavaḥ
03,224.003a satyabhāmā tatas tatra svajitvā drupadātmajām
03,224.003c uvāca vacanaṃ hṛdyaṃ yathābhāvasamāhitam
03,224.004a kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ
03,224.004c bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm
03,224.005a na hy evaṃ śīlasaṃpannā naivaṃ pūjitalakṣaṇāḥ
03,224.005c prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe
03,224.006a avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā
03,224.006c bhartṛbhiḥ saha bhoktavyā nirdvaṃdveti śrutaṃ mayā
03,224.007a dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca
03,224.007c yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje
03,224.008a yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ
03,224.008c tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ
03,224.009a tava duḥkhopapannāyā yair ācaritam apriyam
03,224.009c viddhi saṃprasthitān sarvāṃs tān kṛṣṇe yamasādanam
03,224.009d*1097_01 ye ca tatra sthitā rājñi tatpakṣīyāḥ kṣitīśvarāḥ
03,224.009d*1097_02 teṣāṃ kālaḥ kṣitīśānāṃ prāptaḥ kṛṣṇe durāsadaḥ
03,224.010a putras te prativindhyaś ca sutasomas tathā vibhuḥ
03,224.010c śrutakarmārjuniś caiva śatānīkaś ca nākuliḥ
03,224.010e sahadevāc ca yo jātaḥ śrutasenas tavātmajaḥ
03,224.011a sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava
03,224.011c abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam
03,224.012a tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā
03,224.012c prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā
03,224.012d*1098_01 duḥkhitā tena duḥkhena sukhena sukhitā tathā
03,224.013a bheje sarvātmanā caiva pradyumnajananī tathā
03,224.013c bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ
03,224.014a bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ
03,224.014c rāmaprabhṛtayaḥ sarve bhajanty andhakavṛṣṇayaḥ
03,224.014e tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini
03,224.015a evamādi priyaṃ prītyā hṛdyam uktvā manonugam
03,224.015c gamanāya manaś cakre vāsudevarathaṃ prati
03,224.016a tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam
03,224.016c āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī
03,224.017a smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca
03,224.017c upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ
03,225.001 janamejaya uvāca
03,225.001a evaṃ vane vartamānā narāgryāḥ; śītoṣṇavātātapakarśitāṅgāḥ
03,225.001c saras tad āsādya vanaṃ ca puṇyaṃ; tataḥ paraṃ kim akurvanta pārthāḥ
03,225.002 vaiśaṃpāyana uvāca
03,225.002a saras tad āsādya tu pāṇḍuputrā; janaṃ samutsṛjya vidhāya caiṣām
03,225.002c vanāni ramyāṇy atha parvatāṃś ca; nadīpradeśāṃś ca tadā viceruḥ
03,225.003a tathā vane tān vasataḥ pravīrān; svādhyāyavantaś ca tapodhanāś ca
03,225.003c abhyāyayur vedavidaḥ purāṇās; tān pūjayām āsur atho narāgryāḥ
03,225.004a tataḥ kadā cit kuśalaḥ kathāsu; vipro 'bhyagacchad bhuvi kauraveyān
03,225.004c sa taiḥ sametyātha yadṛcchayaiva; vaicitravīryaṃ nṛpam abhyagacchat
03,225.005a athopaviṣṭaḥ pratisatkṛtaś ca; vṛddhena rājñā kurusattamena
03,225.005c pracoditaḥ san kathayāṃ babhūva; dharmānilendraprabhavān yamau ca
03,225.006a kṛśāṃś ca vātātapakarśitāṅgān; duḥkhasya cograsya mukhe prapannān
03,225.006c tāṃ cāpy anāthām iva vīranāthāṃ; kṛṣṇāṃ parikleśaguṇena yuktām
03,225.007a tataḥ kathāṃ tasya niśamya rājā; vaicitravīryaḥ kṛpayābhitaptaḥ
03,225.007c vane sthitān pārthivaputrapautrāñ; śrutvā tadā duḥkhanadīṃ prapannān
03,225.008a provāca dainyābhihatāntarātmā; niḥśvāsabāṣpopahataḥ sa pārthān
03,225.008c vācaṃ kathaṃ cit sthiratām upetya; tat sarvam ātmaprabhavaṃ vicintya
03,225.009a kathaṃ nu satyaḥ śucir āryavṛtto; jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ
03,225.009c ajātaśatruḥ pṛthivītalasthaḥ; śete purā rāṅkavakūṭaśāyī
03,225.010a prabodhyate māgadhasūtapūgair; nityaṃ stuvadbhiḥ svayam indrakalpaḥ
03,225.010c patatrisaṃghaiḥ sa jaghanyarātre; prabodhyate nūnam iḍātalasthaḥ
03,225.011a kathaṃ nu vātātapakarśitāṅgo; vṛkodaraḥ kopapariplutāṅgaḥ
03,225.011c śete pṛthivyām atathocitāṅgaḥ; kṛṣṇāsamakṣaṃ vasudhātalasthaḥ
03,225.012a tathārjunaḥ sukumāro manasvī; vaśe sthito dharmasutasya rājñaḥ
03,225.012c vidūyamānair iva sarvagātrair; dhruvaṃ na śete vasatīr amarṣāt
03,225.013a yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; bhīmaṃ ca dṛṣṭvā sukhaviprayuktān
03,225.013c viniḥśvasan sarpa ivogratejā; dhruvaṃ na śete vasatīr amarṣāt
03,225.014a tathā yamau cāpy asukhau sukhārhau; samṛddharūpāv amarau divīva
03,225.014c prajāgarasthau dhruvam apraśāntau; dharmeṇa satyena ca vāryamāṇau
03,225.015a samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān
03,225.015c sa dharmapāśena sitogratejā; dhruvaṃ viniḥśvasya sahaty amarṣam
03,225.016a sa cāpi bhūmau parivartamāno; vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ
03,225.016c satyena dharmeṇa ca vāryamāṇaḥ; kālaṃ pratīkṣaty adhiko raṇe 'nyaiḥ
03,225.017a ajātaśatrau tu jite nikṛtyā; duḥśāsano yat paruṣāṇy avocat
03,225.017c tāni praviṣṭāni vṛkodarāṅgaṃ; dahanti marmāgnir ivendhanāni
03,225.018a na pāpakaṃ dhyāsyati dharmaputro; dhanaṃjayaś cāpy anuvartate tam
03,225.018c araṇyavāsena vivardhate tu; bhīmasya kopo 'gnir ivānilena
03,225.019a sa tena kopena vidīryamāṇaḥ; karaṃ kareṇābhinipīḍya vīraḥ
03,225.019c viniḥśvasaty uṣṇam atīva ghoraṃ; dahann ivemān mama putrapautrān
03,225.020a gāṇḍīvadhanvā ca vṛkodaraś ca; saṃrambhiṇāv antakakālakalpau
03,225.020c na śeṣayetāṃ yudhi śatrusenāṃ; śarān kirantāv aśaniprakāśān
03,225.021a duryodhanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ
03,225.021c madhu prapaśyanti na tu prapātaṃ; vṛkodaraṃ caiva dhanaṃjayaṃ ca
03,225.022a śubhāśubhaṃ puruṣaḥ karma kṛtvā; pratīkṣate tasya phalaṃ sma kartā
03,225.022c sa tena yujyaty avaśaḥ phalena; mokṣaḥ kathaṃ syāt puruṣasya tasmāt
03,225.023a kṣetre sukṛṣṭe hy upite ca bīje; deve ca varṣaty ṛtukālayuktam
03,225.023c na syāt phalaṃ tasya kutaḥ prasiddhir; anyatra daivād iti cintayāmi
03,225.024a kṛtaṃ matākṣeṇa yathā na sādhu; sādhupravṛttena ca pāṇḍavena
03,225.024c mayā ca duṣputravaśānugena; yathā kurūṇām ayam antakālaḥ
03,225.025a dhruvaṃ pravāsyaty asamīrito 'pi; dhruvaṃ prajāsyaty uta garbhiṇī yā
03,225.025c dhruvaṃ dinādau rajanīpraṇāśas; tathā kṣapādau ca dinapraṇāśaḥ
03,225.026a kriyeta kasmān na pare ca kuryur; vittaṃ na dadyuḥ puruṣāḥ kathaṃ cit
03,225.026c prāpyārthakālaṃ ca bhaved anarthaḥ; kathaṃ nu tat syād iti tat kutaḥ syāt
03,225.027a kathaṃ na bhidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam
03,225.027c arakṣyamāṇaḥ śatadhā viśīryed; dhruvaṃ na nāśo 'sti kṛtasya loke
03,225.028a gato hy araṇyād api śakralokaṃ; dhanaṃjayaḥ paśyata vīryam asya
03,225.028c astrāṇi divyāni caturvidhāni; jñātvā punar lokam imaṃ prapannaḥ
03,225.029a svargaṃ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum icchet
03,225.029c anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣūn
03,225.030a dhanurgrāhaś cārjunaḥ savyasācī; dhanuś ca tad gāṇḍivaṃ lokasāram
03,225.030c astrāṇi divyāni ca tāni tasya; trayasya tejaḥ prasaheta ko nu
03,225.031a niśamya tad vacanaṃ pārthivasya; duryodhano rahite saubalaś ca
03,225.031c abodhayat karṇam upetya sarvaṃ; sa cāpy ahṛṣṭo 'bhavad alpacetāḥ
03,226.001 vaiśaṃpāyana uvāca
03,226.001a dhṛtarāṣṭrasya tad vākyaṃ niśamya sahasaubalaḥ
03,226.001c duryodhanam idaṃ kāle karṇo vacanam abravīt
03,226.002a pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata
03,226.002c bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā
03,226.002d*1099_01 tavādya pṛthivī rājan nikhilā sāgarāmbarā
03,226.002d*1099_02 saparvatavanākārā sahasthāvarajaṅgamā
03,226.003a prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ
03,226.003c kṛtāḥ karapradāḥ sarve rājānas te narādhipa
03,226.004a yā hi sā dīpyamāneva pāṇḍavān bhajate purā
03,226.004c sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha
03,226.005a indraprasthagate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire
03,226.005c apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ
03,226.005c*1100_01 **** **** dṛśyate sā tavādya vai
03,226.005c*1100_02 śatravas tava rājendra
03,226.006a sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt
03,226.006c tvayākṣiptā mahābāho dīpyamāneva dṛśyate
03,226.007a tathaiva tava rājendra rājānaḥ paravīrahan
03,226.007c śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ
03,226.008a tavādya pṛthivī rājan nikhilā sāgarāmbarā
03,226.008c saparvatavanā devī sagrāmanagarākarā
03,226.008e nānāvanoddeśavatī pattanair upaśobhitā
03,226.008f*1101_01 nānājanapadākīrṇā sphītarāṣṭrā mahābalā
03,226.009a vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ
03,226.009c pauruṣād divi deveṣu bhrājase raśmivān iva
03,226.010a rudrair iva yamo rājā marudbhir iva vāsavaḥ
03,226.010c kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva
03,226.011a ye sma te nādriyante ''jñā nodvijante kadā ca na
03,226.011c paśyāmas tāñ śriyā hīnān pāṇḍavān vanavāsinaḥ
03,226.012a śrūyante hi mahārāja saro dvaitavanaṃ prati
03,226.012c vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ
03,226.013a sa prayāhi mahārāja śriyā paramayā yutaḥ
03,226.013c pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā
03,226.014a sthito rājye cyutān rājyāc chriyā hīnāñ śriyā vṛtaḥ
03,226.014c asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa
03,226.015a mahābhijanasaṃpannaṃ bhadre mahati saṃsthitam
03,226.015c pāṇḍavās tvābhivīkṣantāṃ yayātim iva nāhuṣam
03,226.016a yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate
03,226.016c paśyanti puruṣe dīptāṃ sā samarthā bhavaty uta
03,226.017a samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate
03,226.017c jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham
03,226.018a na putradhanalābhena na rājyenāpi vindati
03,226.018c prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt
03,226.019a kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam
03,226.019c abhivīkṣeta siddhārtho valkalājinavāsasam
03,226.020a suvāsaso hi te bhāryā valkalājinavāsasam
03,226.020c paśyantv asukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ
03,226.020e vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā
03,226.020f*1102_01 dārāṇāṃ te śriyaṃ dṛṣṭvā dīptām adya janādhipa
03,226.021a na tathā hi sabhāmadhye tasyā bhavitum arhati
03,226.021c vaimanasyaṃ yathā dṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ
03,226.022a evam uktvā tu rājānaṃ karṇaḥ śakuninā saha
03,226.022c tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya
03,227.001 vaiśaṃpāyana uvāca
03,227.001a karṇasya vacanaṃ śrutvā rājā duryodhanas tadā
03,227.001c hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt
03,227.002a bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam
03,227.002c na tv abhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ
03,227.003a paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ
03,227.003c manyate 'bhyadhikāṃś cāpi tapoyogena pāṇḍavān
03,227.004a atha vāpy anubudhyeta nṛpo 'smākaṃ cikīrṣitam
03,227.004c evam apy āyatiṃ rakṣan nābhyanujñātum arhati
03,227.005a na hi dvaitavane kiṃ cid vidyate 'nyat prayojanam
03,227.005c utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām
03,227.006a jānāsi hi yathā kṣattā dyūtakāla upasthite
03,227.006c abravīd yac ca māṃ tvāṃ ca saubalaṃ ca vacas tadā
03,227.007a tāni pūrvāṇi vākyāni yac cānyat paridevitam
03,227.007c vicintya nādhigacchāmi gamanāyetarāya vā
03,227.008a mamāpi hi mahān harṣo yad ahaṃ bhīmaphalgunau
03,227.008c kliṣṭāv araṇye paśyeyaṃ kṛṣṇayā sahitāv iti
03,227.009a na tathā prāpnuyāṃ prītim avāpya vasudhām api
03,227.009c dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ
03,227.010a kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām
03,227.010c draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane
03,227.011a yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ
03,227.011c yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet
03,227.012a upāyaṃ na tu paśyāmi yena gacchema tad vanam
03,227.012c yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ
03,227.013a sa saubalena sahitas tathā duḥśāsanena ca
03,227.013c upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam
03,227.014a aham apy adya niścitya gamanāyetarāya vā
03,227.014c kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha
03,227.015a mayi tatropaviṣṭe tu bhīṣme ca kurusattame
03,227.015c upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ
03,227.016a tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati
03,227.016c vyavasāyaṃ kariṣye 'ham anunīya pitāmaham
03,227.017a tathety uktvā tu te sarve jagmur āvasathān prati
03,227.017c vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt
03,227.018a tato duryodhanaṃ karṇaḥ prahasann idam abravīt
03,227.018c upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara
03,227.019a ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa
03,227.019c ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ
03,227.020a ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate
03,227.020c evaṃ ca tvāṃ pitā rājan samanujñātum arhati
03,227.021a tathā kathayamānau tau ghoṣayātrāviniścayam
03,227.021c gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva
03,227.022a upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ
03,227.022c anujñāsyati no rājā codayiṣyati cāpy uta
03,227.023a ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa
03,227.023c ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ
03,227.024a tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ
03,227.024c tad eva ca viniścitya dadṛśuḥ kurusattamam
03,228.001 vaiśaṃpāyana uvāca
03,228.001a dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya
03,228.001c pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata
03,228.002a tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ
03,228.002c samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat
03,228.003a anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate
03,228.003c āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam
03,228.004a ramaṇīyeṣu deśeṣu ghoṣāḥ saṃprati kaurava
03,228.004c smāraṇāsamayaḥ prāpto vatsānām api cāṅkanam
03,228.005a mṛgayā cocitā rājann asmin kāle sutasya te
03,228.005c duryodhanasya gamanaṃ tvam anujñātum arhasi
03,228.006 dhṛtarāṣṭra uvāca
03,228.006a mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam
03,228.006c viśrambhas tu na gantavyo ballavānām iti smare
03,228.007a te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam
03,228.007c ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam
03,228.008a chadmanā nirjitās te hi karśitāś ca mahāvane
03,228.008c taponityāś ca rādheya samarthāś ca mahārathāḥ
03,228.009a dharmarājo na saṃkrudhyed bhīmasenas tv amarṣaṇaḥ
03,228.009c yajñasenasya duhitā teja eva tu kevalam
03,228.010a yūyaṃ cāpy aparādhyeyur darpamohasamanvitāḥ
03,228.010c tato vinirdaheyus te tapasā hi samanvitāḥ
03,228.011a atha vā sāyudhā vīrā manyunābhipariplutāḥ
03,228.011c sahitā baddhanistriṃśā daheyuḥ śastratejasā
03,228.012a atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃ cana
03,228.012c anāryaṃ paramaṃ tat syād aśakyaṃ tac ca me matam
03,228.013a uṣito hi mahābāhur indraloke dhanaṃjayaḥ
03,228.013c divyāny astrāṇy avāpyātha tataḥ pratyāgato vanam
03,228.014a akṛtāstreṇa pṛthivī jitā bībhatsunā purā
03,228.014c kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ
03,228.015a atha vā madvacaḥ śrutvā tatra yattā bhaviṣyatha
03,228.015c udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati
03,228.016a atha vā sainikāḥ ke cid apakuryur yudhiṣṭhire
03,228.016c tad abuddhikṛtaṃ karma doṣam utpādayec ca vaḥ
03,228.017a tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ
03,228.017c na svayaṃ tatra gamanaṃ rocaye tava bhārata
03,228.018 śakunir uvāca
03,228.018a dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi
03,228.018c tena dvādaśa varṣāṇi vastavyānīti bhārata
03,228.019a anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ
03,228.019c yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati
03,228.020a mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam
03,228.020c smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam
03,228.021a na cānāryasamācāraḥ kaś cit tatra bhaviṣyati
03,228.021c na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ
03,228.022 vaiśaṃpāyana uvāca
03,228.022a evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ
03,228.022c duryodhanaṃ sahāmātyam anujajñe na kāmataḥ
03,228.023a anujñātas tu gāndhāriḥ karṇena sahitas tadā
03,228.023c niryayau bharataśreṣṭho balena mahatā vṛtaḥ
03,228.024a duḥśāsanena ca tathā saubalena ca devinā
03,228.024c saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ
03,228.025a taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ
03,228.025c paurāś cānuyayuḥ sarve sahadārā vanaṃ ca tat
03,228.026a aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca
03,228.026c pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ
03,228.027a śakaṭāpaṇaveśyāś ca vaṇijo bandinas tathā
03,228.027c narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ
03,228.028a tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ
03,228.028c prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate
03,228.029a gavyūtimātre nyavasad rājā duryodhanas tadā
03,228.029c prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ
03,229.001 vaiśaṃpāyana uvāca
03,229.001a atha duryodhano rājā tatra tatra vane vasan
03,229.001c jagāma ghoṣān abhitas tatra cakre niveśanam
03,229.002a ramaṇīye samājñāte sodake samahīruhe
03,229.002c deśe sarvaguṇopete cakrur āvasathaṃ narāḥ
03,229.003a tathaiva tatsamīpasthān pṛthagāvasathān bahūn
03,229.003c karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ
03,229.004a dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ
03,229.004c aṅkair lakṣaiś ca tāḥ sarvā lakṣayām āsa pārthivaḥ
03,229.005a aṅkayām āsa vatsāṃś ca jajñe copasṛtās tv api
03,229.005c bālavatsāś ca yā gāvaḥ kālayām āsa tā api
03,229.006a atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān
03,229.006c vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ
03,229.007a sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ
03,229.007c yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ
03,229.008a tato gopāḥ pragātāraḥ kuśalā nṛttavādite
03,229.008c dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ
03,229.009a sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu
03,229.009c tebhyo yathārham annāni pānāni vividhāni ca
03,229.010a tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān
03,229.010c gavayarkṣavarāhāṃś ca samantāt paryakālayan
03,229.011a sa tāñ śarair vinirbhindan gajān badhnan mahāvane
03,229.011c ramaṇīyeṣu deśeṣu grāhayām āsa vai mṛgān
03,229.012a gorasān upayuñjāna upabhogāṃś ca bhārata
03,229.012c paśyan suramaṇīyāni puṣpitāni vanāni ca
03,229.013a mattabhramarajuṣṭāni barhiṇābhirutāni ca
03,229.013c agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ
03,229.013d*1103_01 mattabhramarasaṃjuṣṭaṃ nīlakaṇṭharavākulam
03,229.013d*1103_02 saptacchadasamākīrṇaṃ puṃnāgabakulair yutam
03,229.013e ṛddhyā paramayā yukto mahendra iva vajrabhṛt
03,229.014a yadṛcchayā ca tadaho dharmaputro yudhiṣṭhiraḥ
03,229.014c īje rājarṣiyajñena sadyaskena viśāṃ pate
03,229.014e divyena vidhinā rājā vanyena kurusattamaḥ
03,229.014f*1104_01 vidvadbhiḥ sahito dhīmān brāhmaṇair vanavāsibhiḥ
03,229.015a kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ
03,229.015c draupadyā sahito dhīmān dharmapatnyā narādhipaḥ
03,229.015d*1105_01 bhīmārjunayamaiḥ sārdhaṃ sarābhyāśe tadāvasat
03,229.016a tato duryodhanaḥ preṣyān ādideśa sahānujaḥ
03,229.016c ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata
03,229.017a te tathety eva kauravyam uktvā vacanakāriṇaḥ
03,229.017c cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ
03,229.018a senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ
03,229.018c praviśantaṃ vanadvāri gandharvāḥ samavārayan
03,229.019a tatra gandharvarājo vai pūrvam eva viśāṃ pate
03,229.019c kuberabhavanād rājann ājagāma gaṇāvṛtaḥ
03,229.020a gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ
03,229.020c vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ
03,229.021a tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ
03,229.021c pratijagmus tato rājan yatra duryodhano nṛpaḥ
03,229.021d*1106_01 te sametya tadā procur gantuṃ naivopalabhyate
03,229.021d*1106_02 rakṣitaṃ bahubhiḥ śūrai rājan dvaitavanaṃ saraḥ
03,229.021d*1107_01 nyavedayaṃs tato rājñe gandharvās tatra bhārata
03,229.022a sa tu teṣāṃ vacaḥ śrutvā sainikān yuddhadurmadān
03,229.022c preṣayām āsa kauravya utsārayata tān iti
03,229.023a tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ
03,229.023c saro dvaitavanaṃ gatvā gandharvān idam abruvan
03,229.024a rājā duryodhano nāma dhṛtarāṣṭrasuto balī
03,229.024c vijihīrṣur ihāyāti tadartham apasarpata
03,229.025a evam uktās tu gandharvāḥ prahasanto viśāṃ pate
03,229.025c pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ
03,229.026a na cetayati vo rājā mandabuddhiḥ suyodhanaḥ
03,229.026c yo 'smān ājñāpayaty evaṃ vaśyān iva divaukasaḥ
03,229.027a yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ
03,229.027c ye tasya vacanād evam asmān brūta vicetasaḥ
03,229.028a gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ
03,229.028c dveṣyaṃ mādyaiva gacchadhvaṃ dharmarājaniveśanam
03,229.029a evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ
03,229.029c saṃprādravan yato rājā dhṛtarāṣṭrasuto 'bhavat
03,230.001 vaiśaṃpāyana uvāca
03,230.001a tatas te sahitāḥ sarve duryodhanam upāgaman
03,230.001c abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati
03,230.002a gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān
03,230.002c amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata
03,230.003a śāsatainān adharmajñān mama vipriyakāriṇaḥ
03,230.003c yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ
03,230.003d*1108_01 vayam atra yathāprītāḥ krīḍiṣyāmo nirantaram
03,230.004a duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ
03,230.004c sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ
03,230.005a tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt
03,230.005c siṃhanādena mahatā pūrayanto diśo daśa
03,230.006a tato 'parair avāryanta gandharvaiḥ kurusainikāḥ
03,230.006b*1109_01 sāmnaiva tatra vikrāntā mā sāhasam iti prabho
03,230.006c te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa
03,230.006e tān anādṛtya gandharvāṃs tad vanaṃ viviśur mahat
03,230.007a yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ
03,230.007c tatas te khecarāḥ sarve citrasene nyavedayan
03,230.008a gandharvarājas tān sarvān abravīt kauravān prati
03,230.008c anāryāñ śāsatety evaṃ citraseno 'tyamarṣaṇaḥ
03,230.009a anujñātās tu gandharvāś citrasenena bhārata
03,230.009c pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan
03,230.010a tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān
03,230.010c sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ
03,230.011a tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān
03,230.011c vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ
03,230.012a āpatantīṃ tu saṃprekṣya gandharvāṇāṃ mahācamūm
03,230.012c mahatā śaravarṣeṇa rādheyaḥ pratyavārayat
03,230.013a kṣuraprair viśikhair bhallair vatsadantais tathāyasaiḥ
03,230.013c gandharvāñ śataśo 'bhyaghnaṃl laghutvāt sūtanandanaḥ
03,230.014a pātayann uttamāṅgāni gandharvāṇāṃ mahārathaḥ
03,230.014c kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm
03,230.015a te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā
03,230.015c bhūya evābhyavartanta śataśo 'tha sahasraśaḥ
03,230.016a gandharvabhūtā pṛthivī kṣaṇena samapadyata
03,230.016c āpatadbhir mahāvegaiś citrasenasya sainikaiḥ
03,230.017a atha duryodhano rājā śakuniś cāpi saubalaḥ
03,230.017c duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ
03,230.017e nyahanaṃs tat tadā sainyaṃ rathair garuḍanisvanaiḥ
03,230.018a bhūyaś ca yodhayām āsuḥ kṛtvā karṇam athāgrataḥ
03,230.018c mahatā rathaghoṣeṇa hayacāreṇa cāpy uta
03,230.018e vaikartanaṃ parīpsanto gandharvān samavārayan
03,230.019a tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha
03,230.019c tadā sutumulaṃ yuddham abhaval lomaharṣaṇam
03,230.020a tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ
03,230.020c uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān
03,230.021a gandharvāṃs trāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ
03,230.021c utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ
03,230.022a tato māyāstram āsthāya yuyudhe citramārgavit
03,230.022b*1110_01 tena muktāḥ śarā ghorāḥ sūryaraśmisamaprabhāḥ
03,230.022b*1110_02 viyat saṃchādayām āsur na vavau tatra mārutaḥ
03,230.022b*1110_03 hastyārohā hatāḥ petur hastibhiḥ saha bhārata
03,230.022b*1110_04 hayārohāś ca sahayai rathaiś ca rathinas tathā
03,230.022b*1110_05 pattayaś ca yathā petur viśastāḥ śaravṛṣṭibhiḥ
03,230.022c tayāmuhyanta kauravyāś citrasenasya māyayā
03,230.023a ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata
03,230.023c paryavartata gandharvair daśabhir daśabhiḥ saha
03,230.024a tataḥ saṃpīḍyamānās te balena mahatā tadā
03,230.024c prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ
03,230.025a bhajyamāneṣv anīkeṣu dhārtarāṣṭreṣu sarvaśaḥ
03,230.025c karṇo vaikartano rājaṃs tasthau girir ivācalaḥ
03,230.026a duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
03,230.026c gandharvān yodhayāṃ cakruḥ samare bhṛśavikṣatāḥ
03,230.027a sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ
03,230.027c jighāṃsamānāḥ sahitāḥ karṇam abhyadravan raṇe
03,230.028a asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ
03,230.028c sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan
03,230.029a anye 'sya yugam acchindan dhvajam anye nyapātayan
03,230.029c īṣām anye hayān anye sūtam anye nyapātayan
03,230.030a anye chatraṃ varūthaṃ ca bandhuraṃ ca tathāpare
03,230.030b*1111_01 pragṛhītāyudhā vīrāś citrasenapurogamāḥ
03,230.030b*1112_01 anye saṃpūrṇayām āsuś cakre cākṣau tathāpare
03,230.030c gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham
03,230.031a tato rathād avaplutya sūtaputro 'sicarmabhṛt
03,230.031b*1113_01 aṃsāvalambitadhanur dhāvamāno mahābalaḥ
03,230.031c vikarṇaratham āsthāya mokṣāyāśvān acodayat
03,231.001 vaiśaṃpāyana uvāca
03,231.001a gandharvais tu mahārāja bhagne karṇe mahārathe
03,231.001c saṃprādravac camūḥ sarvā dhārtarāṣṭrasya paśyataḥ
03,231.002a tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān
03,231.002c duryodhano mahārāja nāsīt tatra parāṅmukhaḥ
03,231.003a tām āpatantīṃ saṃprekṣya gandharvāṇāṃ mahācamūm
03,231.003c mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ
03,231.004a acintya śaravarṣaṃ tu gandharvās tasya taṃ ratham
03,231.004c duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan
03,231.005a yugam īṣāṃ varūthaṃ ca tathaiva dhvajasārathī
03,231.005c aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanan ratham
03,231.006a duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi
03,231.006c abhidrutya mahābāhur jīvagrāham athāgrahīt
03,231.006d*1114_01 tasya bāhū mahārāja baddhvā rajjvā mahāratham
03,231.006d*1114_02 āropya svaṃ mahārāja citraseno nanāda ha
03,231.007a tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe
03,231.007c paryagṛhṇanta gandharvāḥ parivārya samantataḥ
03,231.008a viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ
03,231.008c vindānuvindāv apare rājadārāṃś ca sarvaśaḥ
03,231.009a sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ
03,231.009c pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā
03,231.010a śakaṭāpaṇaveśyāś ca yānayugyaṃ ca sarvaśaḥ
03,231.010c śaraṇaṃ pāṇḍavāñ jagmur hriyamāṇe mahīpatau
03,231.011a priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ
03,231.011c gandharvair hriyate rājā pārthās tam anudhāvata
03,231.012a duḥśāsano durviṣaho durmukho durjayas tathā
03,231.012c baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ
03,231.013a iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ
03,231.013c ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman
03,231.014a tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram
03,231.014c vṛddhān duryodhanāmātyān bhīmaseno 'bhyabhāṣata
03,231.014d*1115_01 pragṛhītāyudhān vīrāṃś citrasenapurogamān
03,231.014d*1116_01 mahatā hi prayatnena saṃnahya gajavājibhiḥ
03,231.015a anyathā vartamānānām artho jāto 'yam anyathā
03,231.015c asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam
03,231.016a durmantritam idaṃ tāta rājño durdyūtadevinaḥ
03,231.016b*1117_01 dīnān duryodhanasyāsmān draṣṭukāmasya durmateḥ
03,231.016c dveṣṭāram anye klībasya pātayantīti naḥ śrutam
03,231.017a tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvair atimānuṣam
03,231.017c diṣṭyā loke pumān asti kaś cid asmatpriye sthitaḥ
03,231.017e yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ
03,231.018a śītavātātapasahāṃs tapasā caiva karśitān
03,231.018c samastho viṣamasthān hi draṣṭum icchati durmatiḥ
03,231.019a adharmacāriṇas tasya kauravyasya durātmanaḥ
03,231.019c ye śīlam anuvartante te paśyanti parābhavam
03,231.020a adharmo hi kṛtas tena yenaitad upaśikṣitam
03,231.020c anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ
03,231.021a evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam
03,231.021c na kālaḥ paruṣasyāyam iti rājābhyabhāṣata
03,232.001 yudhiṣṭhira uvāca
03,232.001a asmān abhigatāṃs tāta bhayārtāñ śaraṇaiṣiṇaḥ
03,232.001c kauravān viṣamaprāptān kathaṃ brūyās tvam īdṛśam
03,232.001d*1118_01 rakṣaṇīyā mahābāho maivaṃ vada mahāmate
03,232.002a bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara
03,232.002c prasaktāni ca vairāṇi jñātidharmo na naśyati
03,232.003a yadā tu kaś cij jñātīnāṃ bāhyaḥ prārthayate kulam
03,232.003c na marṣayanti tat santo bāhyenābhipramarṣaṇam
03,232.003d*1119_01 paraiḥ paribhave prāpte vayaṃ pañcottaraṃ śatam
03,232.003d*1119_02 parasparavirodhe tu vayaṃ pañca śataṃ tu te
03,232.004a jānāti hy eṣa durbuddhir asmān iha ciroṣitān
03,232.004c sa eṣa paribhūyāsmān akārṣīd idam apriyam
03,232.005a duryodhanasya grahaṇād gandharveṇa balād raṇe
03,232.005c strīṇāṃ bāhyābhimarśāc ca hataṃ bhavati naḥ kulam
03,232.006a śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ
03,232.006c uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram
03,232.007a arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ
03,232.007c mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam
03,232.008a ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ
03,232.008b*1120_01 dhṛtarāṣṭrasya putrāṇāṃ vimalāḥ kāñcanadhvajāḥ
03,232.008b*1120_02 sasvanān adhirohadhvaṃ nityasajjān imān rathān
03,232.008c indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ
03,232.009a etān āsthāya vai tāta gandharvān yoddhum āhave
03,232.009c suyodhanasya mokṣāya prayatadhvam atandritāḥ
03,232.010a ya eva kaś cid rājanyaḥ śaraṇārtham ihāgatam
03,232.010c paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara
03,232.011a ka ihānyo bhavet trāṇam abhidhāveti coditaḥ
03,232.011c prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam
03,232.012a varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava
03,232.012c śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam
03,232.012d*1121_01 ete śataṃ vayaṃ pañca yāvad vayaṃ parasparam
03,232.012d*1121_02 parais tu paribhūtānāṃ vayaṃ pañca śatottaram
03,232.013a kiṃ hy abhyadhikam etasmād yad āpannaḥ suyodhanaḥ
03,232.013c tvadbāhubalam āśritya jīvitaṃ parimārgati
03,232.014a svayam eva pradhāveyaṃ yadi na syād vṛkodara
03,232.014c vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā
03,232.014d*1122_01 paraiḥ paribhave prāpte vayaṃ pañcottaraṃ śatam
03,232.014d*1122_02 parasparavirodhe tu vayaṃ pañcaiva te śatam
03,232.015a sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam
03,232.015b*1123_01 yathāsau mṛduyuktena muñce bhīma sakauravān
03,232.015c tathā sarvair upāyais tvaṃ yatethāḥ kurunandana
03,232.016a na sāmnā pratipadyeta yadi gandharvarāḍ asau
03,232.016c parākrameṇa mṛdunā mokṣayethāḥ suyodhanam
03,232.017a athāsau mṛduyuddhena na muñced bhīma kauravān
03,232.017c sarvopāyair vimocyās te nigṛhya paripanthinaḥ
03,232.018a etāvad dhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara
03,232.018c vaitāne karmaṇi tate vartamāne ca bhārata
03,232.018d*1124_01 varapradānaṃ sumahad yācakasya prakīrtitam
03,232.019 vaiśaṃpāyana uvāca
03,232.019a ajātaśatror vacanaṃ tac chrutvā tu dhanaṃjayaḥ
03,232.019c pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam
03,232.020 arjuna uvāca
03,232.020a yadi sāmnā na mokṣyanti gandharvā dhṛtarāṣṭrajān
03,232.020c adya gandharvarājasya bhūmiḥ pāsyati śoṇitam
03,232.021 vaiśaṃpāyana uvāca
03,232.021a arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ
03,232.021c kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ
03,232.021d@023_0001 evam uktas tu kaunteyaḥ punar vākyam abhāṣata
03,232.021d@023_0002 kopasaṃraktanayanaṃ pūrvavairam anusmaran
03,232.021d@023_0003 purā jatugṛhe 'nena dagdhum asmān yudhiṣṭhira
03,232.021d@023_0004 durbuddhir hi kṛtā vīra tadā daivena rakṣitāḥ
03,232.021d@023_0005 dyūtakāle 'pi kaunteya vṛjināni kṛtāni vai
03,232.021d@023_0006 draupadyāś ca parāmarśaḥ keśagrahaṇam eva ca
03,232.021d@023_0007 vastrāpaharaṇaṃ caiva sabhāmadhye kṛtāni vai
03,232.021d@023_0008 purā kṛtānāṃ pāpānāṃ phalaṃ bhuṅkte suyodhanaḥ
03,232.021d@023_0009 asmābhir eva kartavyo dhārtarāṣṭrasya nigrahaḥ
03,232.021d@023_0010 anyena tu kṛtaṃ tad vai maitram asmākam icchatā
03,232.021d@023_0011 upakārī tu gandharvo mā rājan vimanā bhava
03,232.021d@023_0012 etasminn antare rājaṃś citrasenena vai hṛtaḥ
03,232.021d@023_0013 vilalāpa suduḥkhārto hriyamāṇaḥ suyodhanaḥ
03,232.021d@023_0014 yudhiṣṭhira mahābāho sarvadharmabhṛtāṃ vara
03,232.021d@023_0015 saputrān sahadārāṃś ca gandharveṇa hṛtān balāt
03,232.021d@023_0016 pāṇḍuputra mahābāho kauravāṇāṃ yaśaskara
03,232.021d@023_0017 sarvadharmabhṛtāṃ śreṣṭha gandharveṇa hṛtaṃ balāt
03,232.021d@023_0018 rakṣasva puruṣavyāghra yudhiṣṭhira mahāyaśaḥ
03,232.021d@023_0019 bhrātaraṃ te mahābāho baddhvā nayati mām ayam
03,232.021d@023_0020 duḥśāsanaṃ durviṣahaṃ durmukhaṃ durjayaṃ tathā
03,232.021d@023_0021 baddhvā haranti gandharvā asmaddārāṃś ca sarvaśaḥ
03,232.021d@023_0022 anudhāvata māṃ kṣipraṃ rakṣadhvaṃ puruṣottamāḥ
03,232.021d@023_0023 yamau mām anudhāvetāṃ rakṣārthaṃ mama sāyudhau
03,232.021d@023_0024 kuruvaṃśasya sumahad ayaśaḥ prāptam īdṛśam
03,232.021d@023_0025 vyapohayadhvaṃ gandharvāñ jitvā vīryeṇa pāṇḍavāḥ
03,232.021d@023_0026 evaṃ vilapamānasya kauravasyārtayā girā
03,232.021d@023_0027 śrutvā vilāpaṃ saṃbhrānto ghṛṇayābhipariplutaḥ
03,232.021d@023_0028 yudhiṣṭhiraḥ punar vākyaṃ bhīmasenam athābravīt
03,233.001 vaiśaṃpāyana uvāca
03,233.001a yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ
03,233.001c prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ
03,233.002a abhedyāni tataḥ sarve samanahyanta bhārata
03,233.002c jāmbūnadavicitrāṇi kavacāni mahārathāḥ
03,233.002d*1125_01 āyudhāni ca divyāni vividhāni samādadhuḥ
03,233.003a te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ
03,233.003c pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ
03,233.004a tān rathān sādhu saṃpannān saṃyuktāñ javanair hayaiḥ
03,233.004c āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ
03,233.005a tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ
03,233.005c prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān
03,233.006a jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ
03,233.006c kṣaṇenaiva vane tasmin samājagmur abhītavat
03,233.007a nyavartanta tataḥ sarve gandharvā jitakāśinaḥ
03,233.007c dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe
03,233.008a tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān
03,233.008c vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ
03,233.009a rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ
03,233.009c krameṇa mṛdunā yuddham upakrāmanta bhārata
03,233.010a na tu gandharvarājasya sainikā mandacetasaḥ
03,233.010c śakyante mṛdunā śreyaḥ pratipādayituṃ tadā
03,233.011a tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ
03,233.011c sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe
03,233.011d*1126_01 visarjayata rājānaṃ bhrātaraṃ me suyodhanam
03,233.012a naitad gandharvarājasya yuktaṃ karma jugupsitam
03,233.012c paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ
03,233.013a utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān
03,233.013c dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt
03,233.014a evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā
03,233.014c utsmayantas tadā pārtham idaṃ vacanam abruvan
03,233.015a ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi
03,233.015c yasya śāsanam ājñāya carāma vigatajvarāḥ
03,233.016a tenaikena yathādiṣṭaṃ tathā vartāma bhārata
03,233.016c na śāstā vidyate 'smākam anyas tasmāt sureśvarāt
03,233.017a evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ
03,233.017c gandharvān punar evedaṃ vacanaṃ pratyabhāṣata
03,233.018a yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam
03,233.018c mokṣayiṣyāmi vikramya svayam eva suyodhanam
03,233.019a evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ
03,233.019c sasarja niśitān bāṇān khacarān khacarān prati
03,233.020a tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ
03,233.020c pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ
03,233.021a tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām
03,233.021c babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata
03,234.001 vaiśaṃpāyana uvāca
03,234.001a tato divyāstrasaṃpannā gandharvā hemamālinaḥ
03,234.001c visṛjantaḥ śarān dīptān samantāt paryavārayan
03,234.002a catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ
03,234.002c raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat
03,234.003a yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ
03,234.003c gandharvaiḥ śataśaś chinnau tathā teṣāṃ pracakrire
03,234.004a tān samāpatato rājan gandharvāñ śataśo raṇe
03,234.004c pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ
03,234.005a avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ
03,234.005c na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum
03,234.006a abhikruddhān abhiprekṣya gandharvān arjunas tadā
03,234.006c lakṣayitvātha divyāni mahāstrāṇy upacakrame
03,234.006d*1127_01 tān samāpatato rājan divyāstrair abhivarṣayan
03,234.007a sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam
03,234.007c āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ
03,234.008a tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ
03,234.008c gandharvāñ śataśo rājañ jaghāna niśitaiḥ śaraiḥ
03,234.009a mādrīputrāv api tathā yudhyamānau balotkaṭau
03,234.009c parigṛhyāgrato rājañ jaghnatuḥ śataśaḥ parān
03,234.010a te vadhyamānā gandharvā divyair astrair mahātmabhiḥ
03,234.010c utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ
03,234.011a tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṃjayaḥ
03,234.011c mahatā śarajālena samantāt paryavārayat
03,234.012a te baddhāḥ śarajālena śakuntā iva pañjare
03,234.012c vavarṣur arjunaṃ krodhād gadāśaktyṛṣṭivṛṣṭibhiḥ
03,234.013a gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit
03,234.013c gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ
03,234.014a śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā
03,234.014c aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam
03,234.015a te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā
03,234.015c bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran
03,234.016a teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ
03,234.016c astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata
03,234.017a sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ
03,234.017c āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ
03,234.018a te dahyamānā gandharvāḥ kuntīputrasya sāyakaiḥ
03,234.018c daiteyā iva śakreṇa viṣādam agaman param
03,234.019a ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ
03,234.019c visarpamāṇā bhallaiś ca vāryante savyasācinā
03,234.020a gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā
03,234.020c citraseno gadāṃ gṛhya savyasācinam ādravat
03,234.021a tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge
03,234.021c gadāṃ sarvāyasīṃ pārthaḥ śaraiś ciccheda saptadhā
03,234.022a sa gadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā
03,234.022c saṃvṛtya vidyayātmānaṃ yodhayām āsa pāṇḍavam
03,234.022e astrāṇi tasya divyāni yodhayām āsa khe sthitaḥ
03,234.022f*1128_01 divyair astrais tadā vīraḥ paryavārayad arjunaḥ
03,234.022f*1128_02 sa vāryamāṇas tair astrair arjunena mahātmanā
03,234.023a gandharvarājo balavān māyayāntarhitas tadā
03,234.023c antarhitaṃ samālakṣya praharantam athārjunaḥ
03,234.023e tāḍayām āsa khacarair divyāstrapratimantritaiḥ
03,234.024a antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā
03,234.024c śabdavedhyam upāśritya bahurūpo dhanaṃjayaḥ
03,234.025a sa vadhyamānas tair astrair arjunena mahātmanā
03,234.025c athāsya darśayām āsa tadātmānaṃ priyaḥ sakhā
03,234.025d*1129_01 citrasenas tathovāca sakhāyaṃ yudhi viddhi mām
03,234.026a citrasenam athālakṣya sakhāyaṃ yudhi durbalam
03,234.026c saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ
03,234.027a dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam
03,234.027c saṃjahruḥ pradrutān aśvāñ śaravegān dhanūṃṣi ca
03,234.028a citrasenaś ca bhīmaś ca savyasācī yamāv api
03,234.028c pṛṣṭvā kauśalam anyonyaṃ ratheṣv evāvatasthire
03,235.001 vaiśaṃpāyana uvāca
03,235.001a tato 'rjunaś citrasenaṃ prahasann idam abravīt
03,235.001c madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ
03,235.002a kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe
03,235.002c kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ
03,235.003 citrasena uvāca
03,235.003a vidito 'yam abhiprāyas tatrasthena mahātmanā
03,235.003c duryodhanasya pāpasya karṇasya ca dhanaṃjaya
03,235.004a vanasthān bhavato jñātvā kliśyamānān anarhavat
03,235.004c ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm
03,235.004d*1130_01 samastho viṣamasthāṃs tān drakṣyāmīty anavasthitān
03,235.005a jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ
03,235.005c gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya
03,235.006a dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave
03,235.006c sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ
03,235.007a vacanād devarājasya tato 'smīhāgato drutam
03,235.007c ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam
03,235.007d*1131_01 neṣyāmy enaṃ durātmānaṃ pākaśāsanaśāsanāt
03,235.008 arjuna uvāca
03,235.008a utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ
03,235.008c dharmarājasya saṃdeśān mama ced icchasi priyam
03,235.009 citrasena uvāca
03,235.009a pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati
03,235.009c pralabdhā dharmarājasya kṛṣṇāyāś ca dhanaṃjaya
03,235.010a nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ
03,235.010c jānāti dharmarājo hi śrutvā kuru yathecchasi
03,235.011 vaiśaṃpāyana uvāca
03,235.011a te sarva eva rājānam abhijagmur yudhiṣṭhiram
03,235.011c abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam
03,235.012a ajātaśatrus tac chrutvā gandharvasya vacas tadā
03,235.012c mokṣayām āsa tān sarvān gandharvān praśaśaṃsa ca
03,235.013a diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ
03,235.013c durvṛtto dhārtarāṣṭro 'yaṃ sāmātyajñātibāndhavaḥ
03,235.014a upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ
03,235.014c kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ
03,235.015a ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ
03,235.015c prāpya sarvān abhiprāyāṃs tato vrajata māciram
03,235.016a anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā
03,235.016c sahāpsarobhiḥ saṃhṛṣṭāś citrasenamukhā yayuḥ
03,235.016d*1132_01 devalokaṃ tato gatvā gandharvaiḥ sahitās tadā
03,235.016d*1132_02 nyavedayac ca tat sarvaṃ citrasenaḥ śatakratoḥ
03,235.017a devarāḍ api gandharvān mṛtāṃs tān samajīvayat
03,235.017c divyenāmṛtavarṣeṇa ye hatāḥ kauravair yudhi
03,235.017d*1133_01 citrasenas tadā vākyam uvāca prauḍhayā girā
03,235.017d*1133_02 muñcadhvaṃ sānujāmātyaṃ sadāraṃ ca suyodhanam
03,235.017d*1133_03 gandharvās tu vacaḥ śrutvā citrasenasya vai drutam
03,235.017d*1133_04 rājānaṃ mokṣayām āsur baddhaṃ nigaḍabandhanaiḥ
03,235.017d*1133_05 sadāraṃ sānugāmātyaṃ bāṇajālamaye vane
03,235.017d*1133_06 luṭhantaś cāpi te sarve yudhiṣṭhirasamīpataḥ
03,235.017d*1133_07 patitā lajjitāś caiva tasthuś cādhomukhās tadā
03,235.017d*1133_08 yudhiṣṭhiro 'pi dayayā tān samīkṣya tathāgatān
03,235.018a jñātīṃs tān avamucyātha rājadārāṃś ca sarvaśaḥ
03,235.018c kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ
03,235.019a sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ
03,235.019c babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ
03,235.020a tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā
03,235.020c yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt
03,235.021a mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kva cit
03,235.021c na hi sāhasakartāraḥ sukham edhanti bhārata
03,235.022a svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana
03,235.022c gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ
03,235.023a pāṇḍavenābhyanujñāto rājā duryodhanas tadā
03,235.023b*1134_01 abhivādya dharmaputraṃ gatendriya ivāturaḥ
03,235.023c vidīryamāṇo vrīḍena jagāma nagaraṃ prati
03,235.024a tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ
03,235.024c bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ
03,235.025a tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ
03,235.025c vane dvaitavane tasmin vijahāra mudā yutaḥ
03,236.001 janamejaya uvāca
03,236.001a śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ
03,236.001c mokṣitasya yudhā paścān mānasthasya durātmanaḥ
03,236.002a katthanasyāvaliptasya garvitasya ca nityaśaḥ
03,236.002c sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ
03,236.003a duryodhanasya pāpasya nityāhaṃkāravādinaḥ
03,236.003c praveśo hāstinapure duṣkaraḥ pratibhāti me
03,236.004a tasya lajjānvitasyaiva śokavyākulacetasaḥ
03,236.004c praveśaṃ vistareṇa tvaṃ vaiśaṃpāyana kīrtaya
03,236.005 vaiśaṃpāyana uvāca
03,236.005a dharmarājanisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ
03,236.005c lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ
03,236.006a svapuraṃ prayayau rājā caturaṅgabalānugaḥ
03,236.006c śokopahatayā buddhyā cintayānaḥ parābhavam
03,236.007a vimucya pathi yānāni deśe suyavasodake
03,236.007c saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam
03,236.007e hastyaśvarathapādātaṃ yathāsthānaṃ nyaveśayat
03,236.008a athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe
03,236.008c upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye
03,236.008e upagamyābravīt karṇo duryodhanam idaṃ tadā
03,236.009a diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ
03,236.009c diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ
03,236.010a diṣṭyā samagrān paśyāmi bhrātṝṃs te kurunandana
03,236.010c vijigīṣūn raṇān muktān nirjitārīn mahārathān
03,236.011a ahaṃ tv abhidrutaḥ sarvair gandharvaiḥ paśyatas tava
03,236.011c nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm
03,236.012a śarakṣatāṅgaś ca bhṛśaṃ vyapayāto 'bhipīḍitaḥ
03,236.012c idaṃ tv atyadbhutaṃ manye yad yuṣmān iha bhārata
03,236.013a ariṣṭān akṣatāṃś cāpi sadāradhanavāhanān
03,236.013c vimuktān saṃprapaśyāmi tasmād yuddhād amānuṣāt
03,236.014a naitasya kartā loke 'smin pumān vidyeta bhārata
03,236.014c yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave
03,236.015a evam uktas tu karṇena rājā duryodhanas tadā
03,236.015c uvācāvākśirā rājan bāṣpagadgadayā girā
03,237.001 duryodhana uvāca
03,237.001a ajānatas te rādheya nābhyasūyāmy ahaṃ vacaḥ
03,237.001c jānāsi tvaṃ jitāñ śatrūn gandharvāṃs tejasā mayā
03,237.002a āyodhitās tu gandharvāḥ suciraṃ sodarair mama
03,237.002c mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ
03,237.003a māyādhikās tv ayudhyanta yadā śūrā viyadgatāḥ
03,237.003c tadā no nasamaṃ yuddham abhavat saha khecaraiḥ
03,237.003d*1135_01 asamarthās tatas tāṃs tu pratiyoddhuṃ viyadgatān
03,237.004a parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca
03,237.004c sabhṛtyāmātyaputrāś ca sadāradhanavāhanāḥ
03,237.004e uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ
03,237.005a atha naḥ sainikāḥ ke cid amātyāś ca mahārathān
03,237.005c upagamyābruvan dīnāḥ pāṇḍavāñ śaraṇapradān
03,237.006a eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ
03,237.006c sāmātyadāro hriyate gandharvair divam āsthitaiḥ
03,237.007a taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam
03,237.007c parāmarśo mā bhaviṣyat kurudāreṣu sarvaśaḥ
03,237.007d*1136_01 ity abruvan raṇān muktā dharmarājam upāgatāḥ
03,237.008a evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā
03,237.008c prasādya sodarān sarvān ājñāpayata mokṣaṇe
03,237.009a athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ
03,237.009c sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ
03,237.010a yadā cāsmān na mumucur gandharvāḥ sāntvitā api
03,237.010b*1137_01 ākāśacāriṇo vīrā nadanto jaladā iva
03,237.010c tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau
03,237.010e mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ
03,237.011a atha sarve raṇaṃ muktvā prayātāḥ khacarā divam
03,237.011c asmān evābhikarṣanto dīnān muditamānasāḥ
03,237.012a tataḥ samantāt paśyāmi śarajālena veṣṭitam
03,237.012c amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam
03,237.013a samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ
03,237.013c dhanaṃjayasakhātmānaṃ darśayām āsa vai tadā
03,237.014a citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ
03,237.014c kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpy anāmayam
03,237.015a te sametya tathānyonyaṃ saṃnāhān vipramucya ca
03,237.015c ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ
03,237.015d*1138_01 parasparaṃ samāgamya prītyā paramayā yutāḥ
03,237.015e apūjayetām anyonyaṃ citrasenadhanaṃjayau
03,238.001 duryodhana uvāca
03,238.001a citrasenaṃ samāgamya prahasann arjunas tadā
03,238.001c idaṃ vacanam aklībam abravīt paravīrahā
03,238.002a bhrātṝn arhasi no vīra moktuṃ gandharvasattama
03,238.002c anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu
03,238.003a evam uktas tu gandharvaḥ pāṇḍavena mahātmanā
03,238.003c uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ
03,238.003e draṣṭāraḥ sma sukhād dhīnān sadārān pāṇḍavān iti
03,238.003f*1139_01 sthito rājye cyutān sthānāc chriyā hīnāñ śriyāvṛtāḥ
03,238.004a tasminn uccāryamāṇe tu gandharveṇa vacasy atha
03,238.004c bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ
03,238.005a yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ
03,238.005c asmaddurmantritaṃ tasmai baddhāṃś cāsmān nyavedayan
03,238.006a strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ
03,238.006c yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param
03,238.007a ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā
03,238.007c tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me
03,238.008a prāptaḥ syāṃ yady ahaṃ vīra vadhaṃ tasmin mahāraṇe
03,238.008c śreyas tad bhavitā mahyam evaṃbhūtaṃ na jīvitam
03,238.009a bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt
03,238.009c prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ
03,238.010a yat tv adya me vyavasitaṃ tac chṛṇudhvaṃ nararṣabhāḥ
03,238.010c iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān
03,238.010e bhrātaraś caiva me sarve prayāntv adya puraṃ prati
03,238.011a karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye
03,238.011c duḥśāsanaṃ puraskṛtya prayāntv adya puraṃ prati
03,238.012a na hy ahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ
03,238.012c śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā
03,238.012d*1140_01 kāmaṃ raṇaśirasy adya śatrubhir vai vimānitaḥ
03,238.012d*1141_01 kāraṇair asmy abhihitaḥ śatrubhir vai vimānitaḥ
03,238.012d*1141_02 akāraṇe 'smy abhijitaḥ śatrubhir vai vimānitaḥ
03,238.013a sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ
03,238.013c vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam
03,238.014a bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā
03,238.014c bāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ
03,238.015a brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ
03,238.015c kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham
03,238.016a ripūṇāṃ śirasi sthitvā tathā vikramya corasi
03,238.016c ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham
03,238.017a durvinītāḥ śriyaṃ prāpya vidyām aiśvaryam eva ca
03,238.017c tiṣṭhanti na ciraṃ bhadre yathāhaṃ madagarvitaḥ
03,238.018a aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam
03,238.018c svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam
03,238.019a tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum
03,238.019c cetayāno hi ko jīvet kṛcchrāc chatrubhir uddhṛtaḥ
03,238.020a śatrubhiś cāvahasito mānī pauruṣavarjitaḥ
03,238.020c pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ
03,238.021 vaiśaṃpāyana uvāca
03,238.021a evaṃ cintāparigato duḥśāsanam athābravīt
03,238.021c duḥśāsana nibodhedaṃ vacanaṃ mama bhārata
03,238.022a pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava
03,238.022c praśādhi pṛthivīṃ sphītāṃ karṇasaubalapālitām
03,238.023a bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā
03,238.023c bāndhavās tvopajīvantu devā iva śatakratum
03,238.024a brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ
03,238.024c bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā
03,238.025a jñātīṃś cāpy anupaśyethā viṣṇur devagaṇān iva
03,238.025c guravaḥ pālanīyās te gaccha pālaya medinīm
03,238.026a nandayan suhṛdaḥ sarvāñ śātravāṃś cāvabhartsayan
03,238.026c kaṇṭhe cainaṃ pariṣvajya gamyatām ity uvāca ha
03,238.027a tasya tad vacanaṃ śrutvā dīno duḥśāsano 'bravīt
03,238.027c aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca
03,238.027e sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ
03,238.028a prasīdety apatad bhūmau dūyamānena cetasā
03,238.028c duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan
03,238.029a uktavāṃś ca naravyāghro naitad evaṃ bhaviṣyati
03,238.029c vidīryet sanagā bhūmir dyauś cāpi śakalībhavet
03,238.029e ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet
03,238.030a vāyuḥ śaighryam atho jahyād dhimavāṃś ca parivrajet
03,238.030c śuṣyet toyaṃ samudreṣu vahnir apy uṣṇatāṃ tyajet
03,238.031a na cāhaṃ tvad ṛte rājan praśāseyaṃ vasuṃdharām
03,238.031c punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha
03,238.031d*1142_01 śatrūṇāṃ śokakṛd rājan suhṛdāṃ śokanāśanaḥ
03,238.031e tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ
03,238.032a evam uktvā sa rājendra sasvanaṃ praruroda ha
03,238.032c pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata
03,238.033a tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau
03,238.033c abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata
03,238.034a viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāv iva
03,238.034c na śokaḥ śocamānasya vinivarteta kasya cit
03,238.035a yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati
03,238.035c sāmarthyaṃ kiṃ tv ataḥ śoke śocamānau prapaśyathaḥ
03,238.035e dhṛtiṃ gṛhṇīta mā śatrūñ śocantau nandayiṣyathaḥ
03,238.035f*1143_01 dhṛtimanto jayaṃ śatrūñ śocantau nābhaviṣyatha
03,238.036a kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam
03,238.036c nityam eva priyaṃ kāryaṃ rājño viṣayavāsibhiḥ
03,238.036e pālyamānās tvayā te hi nivasanti gatajvarāḥ
03,238.037a nārhasy evaṃgate manyuṃ kartuṃ prākṛtavad yathā
03,238.037c viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite
03,238.037d*0044_01 tad alaṃ duḥkhitān etān kartuṃ sarvān narādhipa
03,238.037d*0044_01 tad alaṃ duḥkhitān etān kartuṃ sarvān narādhipa
03,238.037e uttiṣṭha vraja bhadraṃ te samāśvāsaya sodarān
03,238.038a rājann adyāvagacchāmi taveha laghusattvatām
03,238.038b*1145_01 alpatvaṃ ca tathā buddheḥ kāryāṇām avivekitām
03,238.038c kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi
03,238.038e sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana
03,238.039a senājīvaiś ca kauravya tathā viṣayavāsibhiḥ
03,238.039c ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam
03,238.040a prāyaḥ pradhānāḥ puruṣāḥ kṣobhayanty arivāhinīm
03,238.040c nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ
03,238.041a senājīvāś ca ye rājñāṃ viṣaye santi mānavāḥ
03,238.041c taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham
03,238.042a yady evaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ
03,238.042c yadṛcchayā mokṣito 'dya tatra kā paridevanā
03,238.043a na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama
03,238.043c svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ
03,238.044a śūrāś ca balavantaś ca saṃyugeṣv apalāyinaḥ
03,238.044c bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ
03,238.045a pāṇḍaveyāni ratnāni tvam adyāpy upabhuñjase
03,238.045c sattvasthān pāṇḍavān paśya na te prāyam upāviśan
03,238.045d*1146_01 tad alaṃ te mahābāho buddhiḥ prāyopaveśane
03,238.045e uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi
03,238.046a avaśyam eva nṛpate rājño viṣayavāsibhiḥ
03,238.046c priyāṇy ācaritavyāni tatra kā paridevanā
03,238.047a madvākyam etad rājendra yady evaṃ na kariṣyasi
03,238.047c sthāsyāmīha bhavatpādau śuśrūṣann arimardana
03,238.048a notsahe jīvitum ahaṃ tvadvihīno nararṣabha
03,238.048c prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi
03,238.049 vaiśaṃpāyana uvāca
03,238.049a evam uktas tu karṇena rājā duryodhanas tadā
03,238.049c naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ
03,239.001 vaiśaṃpāyana uvāca
03,239.001a prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam
03,239.001c uvāca sāntvayan rājañ śakuniḥ saubalas tadā
03,239.002a samyag uktaṃ hi karṇena tac chrutaṃ kaurava tvayā
03,239.002c mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim
03,239.002e tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi
03,239.003a adya cāpy avagacchāmi na vṛddhāḥ sevitās tvayā
03,239.003c yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati
03,239.003e sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi
03,239.003f*1147_01 yaḥ śokaṃ samanuprāptaṃ na niyacchati bhārata
03,239.003f*1147_02 tam īdṛśaṃ naraṃ na śrīḥ kadā cid api sevate
03,239.004a atibhīrum atiklībaṃ dīrghasūtraṃ pramādinam
03,239.004c vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ
03,239.005a satkṛtasya hi te śoko viparīte kathaṃ bhavet
03,239.005c mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya
03,239.006a yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ
03,239.006c tatra śocasi rājendra viparītam idaṃ tava
03,239.007a prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara
03,239.007c prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi
03,239.008a kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi
03,239.008c saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān
03,239.008e pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi
03,239.009a śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca
03,239.009c pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt
03,239.010a bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam
03,239.010c utthāpya saṃpariṣvajya prītyājighrata mūrdhani
03,239.011a karṇasaubalayoś cāpi saṃsmṛtya vacanāny asau
03,239.011c nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā
03,239.011e vrīḍayābhiparītātmā nairāśyam agamat param
03,239.012a suhṛdāṃ caiva tac chrutvā samanyur idam abravīt
03,239.012c na dharmadhanasaukhyena naiśvaryeṇa na cājñayā
03,239.012e naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata
03,239.013a niściteyaṃ mama matiḥ sthitā prāyopaveśane
03,239.013c gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama
03,239.014a ta evam uktāḥ pratyūcū rājānam arimardanam
03,239.014c yā gatis tava rājendra sāsmākam api bhārata
03,239.014e kathaṃ vā saṃpravekṣyāmas tvadvihīnāḥ puraṃ vayam
03,239.015a sa suhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca
03,239.015c bahuprakāram apy ukto niścayān na vyacālyata
03,239.016a darbhaprastaram āstīrya niścayād dhṛtarāṣṭrajaḥ
03,239.016c saṃspṛśyāpaḥ śucir bhūtvā bhūtalaṃ samupāśritaḥ
03,239.017a kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ
03,239.017c vāgyato rājaśārdūlaḥ sa svargagatikāṅkṣayā
03,239.017e manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ
03,239.017f*1148_01 tasthau prāyopaveśe 'tha matiṃ kṛtvā suniścayām
03,239.018a atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ
03,239.018c pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ
03,239.019a te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai
03,239.019c āhvānāya tadā cakruḥ karma vaitānasaṃbhavam
03,239.020a bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ
03,239.020c atharvavedaproktaiś ca yāś copaniṣadi kriyāḥ
03,239.020e mantrajapyasamāyuktās tās tadā samavartayan
03,239.021a juhvaty agnau haviḥ kṣīraṃ mantravat susamāhitāḥ
03,239.021c brāhmaṇā vedavedāṅgapāragāḥ sudṛḍhavratāḥ
03,239.021d*1149_01 adhvaryavo dānavānāṃ karma prāvartayaṃs tataḥ
03,239.022a karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā
03,239.022b*1150_01 tasmin yajñe dānavānāṃ vartamāne narādhipa
03,239.022c kṛtyā samutthitā rājan kiṃ karomīti cābravīt
03,239.023a āhur daityāś ca tāṃ tatra suprītenāntarātmanā
03,239.023b*1151_01 kṛtyāṃ sutīkṣṇadantāgrāṃ dīptāṃ * * [śi]roruhām
03,239.023c prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya
03,239.024a tatheti ca pratiśrutya sā kṛtyā prayayau tadā
03,239.024c nimeṣād agamac cāpi yatra rājā suyodhanaḥ
03,239.025a samādāya ca rājānaṃ praviveśa rasātalam
03,239.025c dānavānāṃ muhūrtāc ca tam ānītaṃ nyavedayat
03,239.026a tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ
03,239.026c prahṛṣṭamanasaḥ sarve kiṃ cid utphullalocanāḥ
03,239.026d*1152_01 dṛḍham enaṃ pariṣvajya pṛṣṭvā ca kuśalaṃ tadā
03,239.026e sābhimānam idaṃ vākyaṃ duryodhanam athābruvan
03,240.001 dānavā ūcuḥ
03,240.001a bhoḥ suyodhana rājendra bharatānāṃ kulodvaha
03,240.001c śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ
03,240.002a akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam
03,240.002c ātmatyāgī hy avāg yāti vācyatāṃ cāyaśaskarīm
03,240.003a na hi kāryaviruddheṣu bahv apāyeṣu karmasu
03,240.003c mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
03,240.004a niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm
03,240.004c yaśaḥpratāpadhairyaghnīṃ śatrūṇāṃ harṣavardhanīm
03,240.005a śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa
03,240.005c nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi
03,240.006a purā tvaṃ tapasāsmābhir labdho devān maheśvarāt
03,240.006c pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ
03,240.007a astrair abhedyaḥ śastraiś cāpy adhaḥkāyaś ca te 'nagha
03,240.007c kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ
03,240.008a evam īśvarasaṃyuktas tava deho nṛpottama
03,240.008c devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ
03,240.009a kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ
03,240.009b*1153_01 yaiḥ surāpi ghṛṇāṃ tyaktvā yotsyante saha vairibhiḥ
03,240.009c divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn
03,240.010a tad alaṃ te viṣādena bhayaṃ tava na vidyate
03,240.010c sāhyārthaṃ ca hi te vīrāḥ saṃbhūtā bhuvi dānavāḥ
03,240.011a bhīṣmadroṇakṛpādīṃś ca pravekṣyanty apare 'surāḥ
03,240.011c yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ
03,240.012a naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān
03,240.012c naiva śiṣyān na ca jñātīn na bālān sthavirān na ca
03,240.013a yudhi saṃprahariṣyanto mokṣyanti kurusattama
03,240.013c niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani
03,240.014a prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ
03,240.014c hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ
03,240.014e avijñānavimūḍhāś ca daivāc ca vidhinirmitāt
03,240.015a vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase
03,240.015c sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ
03,240.015e ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam
03,240.016a te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ
03,240.016c vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ
03,240.017a daityarakṣogaṇāś cāpi saṃbhūtāḥ kṣatrayoniṣu
03,240.017c yotsyanti yudhi vikramya śatrubhis tava pārthiva
03,240.017e gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā
03,240.017f*1154_01 prahariṣyanti te vīrās tavāriṣu mahābalāḥ
03,240.018a yac ca te 'ntargataṃ vīra bhayam arjunasaṃbhavam
03,240.018c tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai
03,240.019a hatasya narakasyātmā karṇamūrtim upāśritaḥ
03,240.019c tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau
03,240.020a sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati
03,240.020c karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃś cārīn mahārathaḥ
03,240.021a jñātvaitac chadmanā vajrī rakṣārthaṃ savyasācinaḥ
03,240.021c kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati
03,240.022a tasmād asmābhir apy atra daityāḥ śatasahasraśaḥ
03,240.022c niyuktā rākṣasāś caiva ye te saṃśaptakā iti
03,240.022e prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ
03,240.023a asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa
03,240.023c mā viṣādaṃ nayasvāsmān naitat tvayy upapadyate
03,240.023e vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava
03,240.024a gaccha vīra na te buddhir anyā kāryā kathaṃ cana
03,240.024c tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ
03,240.025 vaiśaṃpāyana uvāca
03,240.025a evam uktvā pariṣvajya daityās taṃ rājakuñjaram
03,240.025c samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ
03,240.026a sthirāṃ kṛtvā buddhim asya priyāṇy uktvā ca bhārata
03,240.026c gamyatām ity anujñāya jayam āpnuhi cety atha
03,240.027a tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ
03,240.027c tam eva deśaṃ yatrāsau tadā prāyam upāviśat
03,240.028a pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca
03,240.028c anujñātā ca rājñā sā tatraivāntaradhīyata
03,240.029a gatāyām atha tasyāṃ tu rājā duryodhanas tadā
03,240.029c svapnabhūtam idaṃ sarvam acintayata bhārata
03,240.029d*1155_01 saṃsmṛtya tāni vākyāni dānavoktāni durmatiḥ
03,240.029e vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ
03,240.030a karṇaṃ saṃśaptakāṃś caiva pārthasyāmitraghātinaḥ
03,240.030c amanyata vadhe yuktān samarthāṃś ca suyodhanaḥ
03,240.031a evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ
03,240.031c vinirjaye pāṇḍavānām abhavad bharatarṣabha
03,240.032a karṇo 'py āviṣṭacittātmā narakasyāntarātmanā
03,240.032c arjunasya vadhe krūrām akarot sa matiṃ tadā
03,240.033a saṃśaptakāś ca te vīrā rākṣasāviṣṭacetasaḥ
03,240.033c rajastamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ
03,240.034a bhīṣmadroṇakṛpādyāś ca dānavākrāntacetasaḥ
03,240.034c na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate
03,240.034e na cācacakṣe kasmai cid etad rājā suyodhanaḥ
03,240.034f*1156_01 kṛtyayānāryakathitaṃ yad asya niśi dānavaiḥ
03,240.035a duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt
03,240.035c smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ
03,240.036a na mṛto jayate śatrūñ jīvan bhadrāṇi paśyati
03,240.036c mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ
03,240.036e na kālo 'dya viṣādasya bhayasya maraṇasya vā
03,240.037a pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ
03,240.037c uttiṣṭha rājan kiṃ śeṣe kasmāc chocasi śatruhan
03,240.037e śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi
03,240.038a atha vā te bhayaṃ jātaṃ dṛṣṭvārjunaparākramam
03,240.038c satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam
03,240.039a gate trayodaśe varṣe satyenāyudham ālabhe
03,240.039c ānayiṣyāmy ahaṃ pārthān vaśaṃ tava janādhipa
03,240.040a evam uktas tu karṇena daityānāṃ vacanāt tathā
03,240.040c praṇipātena cānyeṣām udatiṣṭhat suyodhanaḥ
03,240.040e daityānāṃ tad vacaḥ śrutvā hṛdi kṛtvā sthirāṃ matim
03,240.041a tato manujaśārdūlo yojayām āsa vāhinīm
03,240.041c rathanāgāśvakalilāṃ padātijanasaṃkulām
03,240.042a gaṅgaughapratimā rājan prayātā sā mahācamūḥ
03,240.042c śvetacchatraiḥ patākābhiś cāmaraiś ca supāṇḍuraiḥ
03,240.043a rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā
03,240.043c vyapetābhraghane kāle dyaur ivāvyaktaśāradī
03,240.043d*1157_01 haṃsapaṅktisamākīrṇā bhramatsārasaśobhitā
03,240.044a jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat
03,240.044c gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ
03,240.045a suyodhano yayāv agre śriyā paramayā jvalan
03,240.045c karṇena sārdhaṃ rājendra saubalena ca devinā
03,240.046a duḥśāsanādayaś cāsya bhrātaraḥ sarva eva te
03,240.046b*1158_01 pratyudgatāś ca kurubhir nāgarair brāhmaṇair api
03,240.046c bhūriśravāḥ somadatto mahārājaś ca bāhlikaḥ
03,240.047a rathair nānāvidhākārair hayair gajavarais tathā
03,240.047c prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ
03,240.047e kālenālpena rājaṃs te viviśuḥ svapuraṃ tadā
03,240.047f*1159_01 prahṛṣṭamanasaḥ sarve duryodhanapurogamāḥ
03,241.001 janamejaya uvāca
03,241.001a vasamāneṣu pārtheṣu vane tasmin mahātmasu
03,241.001c dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama
03,241.002a karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ
03,241.002c bhīṣmadroṇakṛpāś caiva tan me śaṃsitum arhasi
03,241.003 vaiśaṃpāyana uvāca
03,241.003a evaṃ gateṣu pārtheṣu visṛṣṭe ca suyodhane
03,241.003c āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ
03,241.003e bhīṣmo 'bravīn mahārāja dhārtarāṣṭram idaṃ vacaḥ
03,241.004a uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam
03,241.004c gamanaṃ me na rucitaṃ tava tan na kṛtaṃ ca te
03,241.005a tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt
03,241.005c mokṣitaś cāsi dharmajñaiḥ pāṇḍavair na ca lajjase
03,241.006a pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate
03,241.006c sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt
03,241.006e krośatas tava rājendra sasainyasya nṛpātmaja
03,241.006f*1160_01 vyapayāt pṛṣṭhatas tasmāt prekṣamāṇaḥ punaḥ punaḥ
03,241.007a dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām
03,241.007c karṇasya ca mahābāho sūtaputrasya durmateḥ
03,241.008a na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama
03,241.008c dhanurvede ca śaurye ca dharme vā dharmavatsala
03,241.009a tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ
03,241.009c saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye
03,241.010a evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ
03,241.010c prahasya sahasā rājan vipratasthe sasaubalaḥ
03,241.011a taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ
03,241.011c anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam
03,241.012a tāṃs tu saṃprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ
03,241.012c lajjayā vrīḍito rājañ jagāma svaṃ niveśanam
03,241.013a gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ
03,241.013c punar āgamya taṃ deśam amantrayata mantribhiḥ
03,241.014a kim asmākaṃ bhavec chreyaḥ kiṃ kāryam avaśiṣyate
03,241.014c kathaṃ nu sukṛtaṃ ca syān mantrayām āsa bhārata
03,241.015 karṇa uvāca
03,241.015a duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava
03,241.015b@024_0001 bhīṣmo 'smān nindati sadā pāṇḍavāṃś ca praśaṃsati
03,241.015b@024_0002 tvaddveṣāc ca mahābāho mamāpi dveṣṭum arhati
03,241.015b@024_0003 vigarhate ca māṃ nityaṃ tvatsamīpe nareśvara
03,241.015b@024_0004 so 'haṃ bhīṣmavacas tad vai na mṛṣyāmīha bhārata
03,241.015b@024_0005 tvatsamakṣaṃ yad uktaṃ ca bhīṣmeṇāmitrakarśana
03,241.015b@024_0006 pāṇḍavānāṃ yaśo rājaṃs tava nindāṃ ca bhārata
03,241.015b@024_0007 anujānīhi māṃ rājan sabhṛtyabalavāhanam
03,241.015b@024_0008 jeṣyāmi pṛthivīṃ rājan saśailavanakānanām
03,241.015b@024_0009 jitā ca pāṇḍavair bhūmiś caturbhir balaśālibhiḥ
03,241.015b@024_0010 tām ahaṃ te vijeṣyāmi eka eva na saṃśayaḥ
03,241.015b@024_0011 saṃpaśyatu sudurbuddhir bhīṣmaḥ kurukulādhamaḥ
03,241.015b@024_0012 anindyaṃ nindate yo hi apraśaṃsyaṃ praśaṃsati
03,241.015b@024_0013 sa paśyatu balaṃ me 'dya ātmānaṃ tu vigarhatu
03,241.015b@024_0014 anujānīhi māṃ rājan dhruvo hi vijayas tava
03,241.015b@024_0015 pratijānāmi te satyaṃ rājann āyudham ālabhe
03,241.015b@024_0016 tac chrutvā tu vaco rājan karṇasya bharatarṣabha
03,241.015b@024_0017 prītyā paramayā yuktaḥ karṇam āha narādhipaḥ
03,241.015b@024_0018 dhanyo 'smy anugṛhīto 'smi yasya me tvaṃ mahābalaḥ
03,241.015b@024_0019 hiteṣu vartase nityaṃ saphalaṃ janma cādya me
03,241.015b@024_0020 yadā ca manyase vīra sarvaśatrunibarhaṇam
03,241.015b@024_0021 tadā nirgaccha bhadraṃ te hy anuśādhi ca mām iti
03,241.015b@024_0022 evam uktas tadā karṇo dhārtarāṣṭreṇa dhīmatā
03,241.015b@024_0023 sarvam ājñāpayām āsa prāyātrikam ariṃdama
03,241.015b@024_0024 prayayau ca maheṣvāso nakṣatre śubhadaivate
03,241.015b@024_0025 śubhe tithau muhūrte ca pūjyamāno dvijātibhiḥ
03,241.015b@024_0026 maṅgalaiś ca śubhaiḥ snāto vāgbhiś cāpi prapūjitaḥ
03,241.015b@024_0027 vaiśaṃpāyana uvāca
03,241.015b@024_0027 nādayan rathaghoṣeṇa trailokyaṃ sacarācaram
03,241.015b@024_0028 tataḥ karṇo maheṣvāso balena mahatā vṛtaḥ
03,241.015b@024_0029 drupadasya puraṃ ramyaṃ rurodha bharatarṣabha
03,241.015b@024_0030 yuddhena mahatā cainaṃ cakre vīraṃ vaśānugam
03,241.015b@024_0031 suvarṇaṃ rajataṃ cāpi ratnāni vividhāni ca
03,241.015b@024_0032 karaṃ ca dāpayām āsa drupadaṃ nṛpasattama
03,241.015b@024_0033 taṃ vinirjitya rājendra rājānas tasya ye 'nugāḥ
03,241.015b@024_0034 tān sarvān vaśagāṃś cakre karaṃ cainān adāpayat
03,241.015b@024_0035 athottarāṃ diśaṃ gatvā vaśe cakre narādhipān
03,241.015b@024_0036 bhagadattaṃ ca nirjitya rādheyo girim āruhat
03,241.015b@024_0037 himavantaṃ mahāśailaṃ yudhyamānaś ca śatrubhiḥ
03,241.015b@024_0038 prayayau ca diśaḥ sarvān nṛpatīn vaśam ānayat
03,241.015b@024_0039 sa haimavatikāñ jitvā karaṃ sarvān adāpayat
03,241.015b@024_0040 nepālaviṣaye ye ca rājānas tān avājayat
03,241.015b@024_0041 avatīrya tataḥ śailāt pūrvāṃ diśam abhidrutaḥ
03,241.015b@024_0042 aṅgān vaṅgān kaliṅgāṃś ca śuṇḍikān mithilān atha
03,241.015b@024_0043 māgadhān karkakhaṇḍāṃś ca niveśya viṣaye ''tmanaḥ
03,241.015b@024_0044 āvaśīrāṃś ca yodhyāṃś ca ahikṣatraṃ ca nirjayat
03,241.015b@024_0045 pūrvāṃ diśaṃ vinirjitya vatsabhūmiṃ tathāgamat
03,241.015b@024_0046 vatsabhūmiṃ vinirjitya kevalāṃ mṛttikāvatīm
03,241.015b@024_0047 mohanaṃ pattanaṃ caiva tripurīṃ kosalāṃ tathā
03,241.015b@024_0048 etān sarvān vinirjitya karam ādāya sarvaśaḥ
03,241.015b@024_0049 dakṣiṇāṃ diśam āsthāya karṇo jitvā mahārathān
03,241.015b@024_0050 rukmiṇaṃ dākṣiṇātyeṣu yodhayām āsa sūtajaḥ
03,241.015b@024_0051 sa yuddhaṃ tumulaṃ kṛtvā rukmī provāca sūtajam
03,241.015b@024_0052 prīto 'smi tava rājendra vikrameṇa balena ca
03,241.015b@024_0053 na te vighnaṃ kariṣyāmi pratijñāṃ samapālayam
03,241.015b@024_0054 prītyā cāhaṃ prayacchāmi hiraṇyaṃ yāvad icchasi
03,241.015b@024_0055 sametya rukmiṇā karṇaḥ pāṇḍyaṃ śailaṃ ca so 'gamat
03,241.015b@024_0056 sa keralaṃ raṇe caiva nīlaṃ cāpi mahīpatim
03,241.015b@024_0057 veṇudārisutaṃ caiva ye cānye nṛpasattamāḥ
03,241.015b@024_0058 dakṣiṇasyāṃ diśi nṛpān karān sarvān adāpayat
03,241.015b@024_0059 śaiśupāliṃ tato gatvā vijigye sūtanandanaḥ
03,241.015b@024_0060 pārśvasthāṃś cāpi nṛpatīn vaśe cakre mahābalaḥ
03,241.015b@024_0061 āvantyāṃś ca vaśe kṛtvā sāmnā ca bharatarṣabha
03,241.015b@024_0062 vṛṣṇibhiḥ saha saṃgamya paścimām api nirjayat
03,241.015b@024_0063 vāruṇīṃ diśam āgamya yāvanān barbarāṃs tathā
03,241.015b@024_0064 nṛpān paścimabhūmisthān dāpayām āsa vai karān
03,241.015b@024_0065 vijitya pṛthivīṃ sarvāṃ sa pūrvāparadakṣiṇām
03,241.015b@024_0066 samlecchāṭavikān vīraḥ saparvatanivāsinaḥ
03,241.015b@024_0067 bhadrān rohitakāṃś caiva āgreyān mālavān api
03,241.015b@024_0068 gaṇān sarvān vinirjitya nītikṛt prahasann iva
03,241.015b@024_0069 śaśakān yavanāṃś caiva vijigye sūtanandanaḥ
03,241.015b@024_0070 nagnajitpramukhāṃś caiva gaṇāñ jitvā mahārathān
03,241.015b@024_0071 evaṃ sa pṛthivīṃ sarvāṃ vaśe kṛtvā mahārathaḥ
03,241.015b@024_0072 vijitya puruṣavyāghro nāgasāhvayam āgamat
03,241.015b@024_0073 tam āgataṃ maheṣvāsaṃ dhārtarāṣṭro janādhipaḥ
03,241.015b@024_0074 pratyudgamya mahārāja sabhrātṛpitṛbāndhavaḥ
03,241.015b@024_0075 arcayām āsa vidhinā karṇam āhavaśobhinam
03,241.015b@024_0076 āśrāvayac ca tat karma prīyamāṇo janeśvaraḥ
03,241.015b@024_0077 yan na bhīṣmān na ca droṇān na kṛpān na ca bāhlikāt
03,241.015b@024_0078 prāptavān asmi bhadraṃ te tvattaḥ prāptaṃ mayā hi tat
03,241.015b@024_0079 bahunā ca kim uktena śṛṇu karṇa vaco mama
03,241.015b@024_0080 sanātho 'smi mahābāho tvayā nāthena sattama
03,241.015b@024_0081 na hi te pāṇḍavāḥ sarve kalām arhanti ṣoḍaśīm
03,241.015b@024_0082 anye vā puruṣavyāghra rājāno 'bhyuditoditāḥ
03,241.015b@024_0083 sa bhavān dhṛtarāṣṭraṃ taṃ gāndhārīṃ ca yaśasvinīm
03,241.015b@024_0084 paśya karṇa maheṣvāsa aditiṃ vajrabhṛd yathā
03,241.015b@024_0085 tato halahalāśabdaḥ prādur āsīd viśāṃ pate
03,241.015b@024_0086 hāhākārāś ca bahavo nagare nāgasāhvaye
03,241.015b@024_0087 ke cid enaṃ praśaṃsanti nindanti sma tathāpare
03,241.015b@024_0088 tūṣṇīm āsaṃs tathā cānye nṛpās tatra janādhipa
03,241.015b@024_0089 evaṃ vijitya rājendra karṇaḥ śastrabhṛtāṃ varaḥ
03,241.015b@024_0090 saparvatavanākāśāṃ sasamudrāṃ saniṣkuṭām
03,241.015b@024_0091 deśair uccāvacaiḥ pūrṇāṃ pattanair nagarair api
03,241.015b@024_0092 dvīpaiś cānūpasaṃpūrṇaiḥ pṛthivīṃ pṛthivīpate
03,241.015b@024_0093 kālena nātidīrgheṇa vaśe kṛtvā tu pārthivān
03,241.015b@024_0094 akṣayaṃ dhanam ādāya sūtajo nṛpam abhyayāt
03,241.015b@024_0095 praviśya ca gṛhaṃ rājann abhyantaram ariṃdama
03,241.015b@024_0096 gāndhārīsahitaṃ vīro dhṛtarāṣṭraṃ dadarśa saḥ
03,241.015b@024_0097 putravac ca naravyāghra pādau jagrāha dharmavit
03,241.015b@024_0098 dhṛtarāṣṭreṇa cāśliṣya premṇā cāpi visarjitaḥ
03,241.015b@024_0099 tadā prabhṛti rājā ca śakuniś cāpi saubalaḥ
03,241.015b@024_0100 vaiśaṃpāyana uvāca
03,241.015b@024_0100 jānate nirjitān pārthān karṇena yudhi bhārata
03,241.015b@024_0101 jitvā tu pṛthivīṃ rājan sūtaputro janādhipa
03,241.015b@024_0102 abravīt paravīraghno duryodhanam idaṃ vacaḥ
03,241.015c śrutvā ca tat tathā sarvaṃ kartum arhasy ariṃdama
03,241.016a tavādya pṛthivī vīra niḥsapatnā nṛpottama
03,241.016c tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ
03,241.017 vaiśaṃpāyana uvāca
03,241.017a evam uktas tu karṇena karṇaṃ rājābravīt punaḥ
03,241.017c na kiṃ cid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha
03,241.018a sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ
03,241.018c abhiprāyas tu me kaś cit taṃ vai śṛṇu yathātatham
03,241.019a rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā
03,241.019c mama spṛhā samutpannā tāṃ saṃpādaya sūtaja
03,241.020a evam uktas tataḥ karṇo rājānam idam abravīt
03,241.020c tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama
03,241.021a āhūyantāṃ dvijavarāḥ saṃbhārāś ca yathāvidhi
03,241.021c saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca
03,241.022a ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ
03,241.022c kriyāṃ kurvantu te rājan yathāśāstram ariṃdama
03,241.023a bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ
03,241.023c pravartatāṃ mahāyajñas tavāpi bharatarṣabha
03,241.024a evam uktas tu karṇena dhārtarāṣṭro viśāṃ pate
03,241.024c purohitaṃ samānāyya idaṃ vacanam abravīt
03,241.025a rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam
03,241.025c āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam
03,241.026a sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ
03,241.026b*1161_01 brāhmaṇaiḥ sahito dhīmān ye tatrāsan samāgatāḥ
03,241.026c na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire
03,241.026e āhartuṃ kauravaśreṣṭha kule tava nṛpottama
03,241.027a dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava
03,241.027c ataś cāpi viruddhas te kratur eṣa nṛpottama
03,241.028a asti tv anyan mahat satraṃ rājasūyasamaṃ prabho
03,241.028c tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama
03,241.029a ya ime pṛthivīpālāḥ karadās tava pārthiva
03,241.029c te karān saṃprayacchantu suvarṇaṃ ca kṛtākṛtam
03,241.030a tena te kriyatām adya lāṅgalaṃ nṛpasattama
03,241.030c yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata
03,241.031a tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ
03,241.031c pravartatāṃ yathānyāyaṃ sarvato hy anivāritaḥ
03,241.032a eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ
03,241.032c etena neṣṭavān kaś cid ṛte viṣṇuṃ purātanam
03,241.033a rājasūyaṃ kratuśreṣṭhaṃ spardhaty eṣa mahākratuḥ
03,241.033c asmākaṃ rocate caiva śreyaś ca tava bhārata
03,241.033e avighnaś ca bhaved eṣa saphalā syāt spṛhā tava
03,241.033f*1162_01 tasmād eṣa mahābāho tava yajñaḥ pravartatām
03,241.034a evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ
03,241.034c karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt
03,241.035a rocate me vacaḥ kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ
03,241.035c rocate yadi yuṣmākaṃ tan mā prabrūta māciram
03,241.036a evam uktās tu te sarve tathety ūcur narādhipam
03,241.036c saṃdideśa tato rājā vyāpārasthān yathākramam
03,241.037a halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ
03,241.037c yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam
03,242.001 vaiśaṃpāyana uvāca
03,242.001a tatas tu śilpinaḥ sarve amātyapravarāś ca ha
03,242.001c viduraś ca mahāprājño dhārtarāṣṭre nyavedayat
03,242.002a sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata
03,242.002c sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam
03,242.003a etac chrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate
03,242.003c ājñāpayām āsa nṛpaḥ kraturājapravartanam
03,242.004a tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ
03,242.004c dīkṣitaś cāpi gāndhārir yathāśāstraṃ yathākramam
03,242.005a prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ
03,242.005c bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī
03,242.006a nimantraṇārthaṃ dūtāṃś ca preṣayām āsa śīghragān
03,242.006c pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca
03,242.006e te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ
03,242.007a tatra kaṃ cit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt
03,242.007c gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān
03,242.007e nimantraya yathānyāyaṃ viprāṃs tasmin mahāvane
03,242.008a sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān
03,242.008c duryodhano mahārāja yajate nṛpasattamaḥ
03,242.009a svavīryārjitam arthaugham avāpya kurunandanaḥ
03,242.009c tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ
03,242.010a ahaṃ tu preṣito rājan kauraveṇa mahātmanā
03,242.010c āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ
03,242.010e mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha
03,242.011a tato yudhiṣṭhiro rājā tac chrutvā dūtabhāṣitam
03,242.011c abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ
03,242.011e yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ
03,242.012a vayam apy upayāsyāmo na tv idānīṃ kathaṃ cana
03,242.012c samayaḥ paripālyo no yāvad varṣaṃ trayodaśam
03,242.013a śrutvaitad dharmarājasya bhīmo vacanam abravīt
03,242.013c tadā tu nṛpatir gantā dharmarājo yudhiṣṭhiraḥ
03,242.014a astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati
03,242.014c varṣāt trayodaśād ūrdhvaṃ raṇasatre narādhipaḥ
03,242.015a yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ
03,242.015c āgantāras tadā smeti vācyas te sa suyodhanaḥ
03,242.016a śeṣās tu pāṇḍavā rājan naivocuḥ kiṃ cid apriyam
03,242.016c dūtaś cāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat
03,242.017a athājagmur naraśreṣṭhā nānājanapadeśvarāḥ
03,242.017c brāhmaṇāś ca mahābhāgā dhārtarāṣṭrapuraṃ prati
03,242.018a te tv arcitā yathāśāstraṃ yathāvarṇaṃ yathākramam
03,242.018c mudā paramayā yuktāḥ prītyā cāpi nareśvara
03,242.019a dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ
03,242.019b*1163_01 prāptān sarvān nṛpān dṛṣṭvā dhārtarāṣṭro mahāmanāḥ
03,242.019c harṣeṇa mahatā yukto viduraṃ pratyabhāṣata
03,242.020a yathā sukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ
03,242.020c tuṣyec ca yajñasadane tathā kṣipraṃ vidhīyatām
03,242.021a viduras tv evam ājñaptaḥ sarvavarṇān ariṃdama
03,242.021c yathāpramāṇato vidvān pūjayām āsa dharmavit
03,242.022a bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ
03,242.022c vāsobhir vividhaiś caiva yojayām āsa hṛṣṭavat
03,242.023a kṛtvā hy avabhṛthaṃ vīro yathāśāstraṃ yathākramam
03,242.023b*1164_01 snātaś cāvabhṛtho rājā dhārtarāṣṭro mahāmanāḥ
03,242.023c sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu
03,242.023e visarjayām āsa nṛpān brāhmaṇāṃś ca sahasraśaḥ
03,242.024a visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ
03,242.024c viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ
03,243.001 vaiśaṃpāyana uvāca
03,243.001a praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam
03,243.001c janāś cāpi maheṣvāsaṃ tuṣṭuvū rājasattamam
03,243.002a lājaiś candanacūrṇaiś cāpy avakīrya janās tadā
03,243.002c ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava
03,243.003a apare tv abruvaṃs tatra vātikās taṃ mahīpatim
03,243.003c yudhiṣṭhirasya yajñena na samo hy eṣa tu kratuḥ
03,243.003e naiva tasya krator eṣa kalām arhati ṣoḍaśīm
03,243.004a evaṃ tatrābruvan ke cid vātikās taṃ nareśvaram
03,243.004c suhṛdas tv abruvaṃs tatra ati sarvān ayaṃ kratuḥ
03,243.004d*1165_01 pravartito hy ayaṃ rājñā dhārtarāṣṭreṇa dhīmatā
03,243.005a yayātir nahuṣaś cāpi māndhātā bharatas tathā
03,243.005c kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ
03,243.006a etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha
03,243.006c praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ
03,243.007a abhivādya tataḥ pādau mātāpitror viśāṃ pate
03,243.007c bhīṣmadroṇakṛpāṇāṃ ca vidurasya ca dhīmataḥ
03,243.008a abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ
03,243.008c niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ
03,243.009a tam utthāya mahārāja sūtaputro 'bravīd vacaḥ
03,243.009c diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ
03,243.010a hateṣu yudhi pārtheṣu rājasūye tathā tvayā
03,243.010c āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ
03,243.011a tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ
03,243.011c satyam etat tvayā vīra pāṇḍaveṣu durātmasu
03,243.012a nihateṣu naraśreṣṭha prāpte cāpi mahākratau
03,243.012c rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi
03,243.013a evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata
03,243.013c rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa kauravaḥ
03,243.014a so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ
03,243.014b*1166_01 rādheyasaubalādīn vai dhārtarāṣṭro mahīpatiḥ
03,243.014c kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam
03,243.014e nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ
03,243.015a tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara
03,243.015c pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ
03,243.015d*1167_01 kīlālajaṃ na khādeyaṃ kariṣye cāsuravratam
03,243.015d*1167_02 nāstīti naiva vakṣyāmi yācito yena kena cit
03,243.016a athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ
03,243.016c pratijñāte phalgunasya vadhe karṇena saṃyuge
03,243.016e vijitāṃś cāpy amanyanta pāṇḍavān dhṛtarāṣṭrajāḥ
03,243.016f*1168_01 tadā pratijñām āruhya sūtaputreṇa bhāṣite
03,243.017a duryodhano 'pi rājendra visṛjya narapuṃgavān
03,243.017c praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ
03,243.017e te 'pi sarve maheṣvāsā jagmur veśmāni bhārata
03,243.017f*1169_01 karṇo 'pi svagṛhaṃ gatvā mudito bāndhavaiḥ saha
03,243.017f*1169_02 pradadau vittam arthibhyo dhanādhyakṣa ivāparaḥ
03,243.017f*1170_01 svāni svāni mahārāja bhīṣmadroṇādayo nṛpāḥ
03,243.018a pāṇḍavāś ca maheṣvāsā dūtavākyapracoditāḥ
03,243.018c cintayantas tam evārthaṃ nālabhanta sukhaṃ kva cit
03,243.019a bhūyaś ca cārai rājendra pravṛttir upapāditā
03,243.019c pratijñā sūtaputrasya vijayasya vadhaṃ prati
03,243.020a etac chrutvā dharmasutaḥ samudvigno narādhipa
03,243.020c abhedyakavacaṃ matvā karṇam adbhutavikramam
03,243.020e anusmaraṃś ca saṃkleśān na śāntim upayāti saḥ
03,243.020f*1171_01 adhomukhaś ciraṃ tasthau kiṃ kāryam iti cintayan
03,243.021a tasya cintāparītasya buddhir jajñe mahātmanaḥ
03,243.021c bahuvyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam
03,243.022a dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām
03,243.022c bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā
03,243.023a saṃgamya sūtaputreṇa karṇenāhavaśobhinā
03,243.023b*1172_01 satataṃ prīyamāṇo vai devinā saubalena ca
03,243.023c duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ
03,243.023e pūjayām āsa viprendrān kratubhir bhūridakṣiṇaiḥ
03,243.024a bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ
03,243.024c niścitya manasā vīro dattabhuktaphalaṃ dhanam
03,244.001 janamejaya uvāca
03,244.001a duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ
03,244.001c kim akārṣur vane tasmiṃs tan mamākhyātum arhasi
03,244.002 vaiśaṃpāyana uvāca
03,244.002a tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ
03,244.002c svapnānte darśayām āsur bāṣpakaṇṭhā yudhiṣṭhiram
03,244.003a tān abravīt sa rājendro vepamānān kṛtāñjalīn
03,244.003c brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate
03,244.004a evam uktāḥ pāṇḍavena kaunteyena yaśasvinā
03,244.004c pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram
03,244.005a vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata
03,244.005c notsīdema mahārāja kriyatāṃ vāsaparyayaḥ
03,244.006a bhavanto bhrātaraḥ śūrāḥ sarva evāstrakovidāḥ
03,244.006c kulāny alpāvaśiṣṭāni kṛtavanto vanaukasām
03,244.007a bījabhūtā vayaṃ ke cid avaśiṣṭā mahāmate
03,244.007c vivardhemahi rājendra prasādāt te yudhiṣṭhira
03,244.008a tān vepamānān vitrastān bījamātrāvaśeṣitān
03,244.008c mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ
03,244.009a tāṃs tathety abravīd rājā sarvabhūtahite rataḥ
03,244.009c tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā
03,244.010a ity evaṃ pratibuddhaḥ sa rātryante rājasattamaḥ
03,244.010c abravīt sahitān bhrātṝn dayāpanno mṛgān prati
03,244.011a ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ
03,244.011c tanubhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti
03,244.012a te satyam āhuḥ kartavyā dayāsmābhir vanaukasām
03,244.012c sāṣṭamāsaṃ hi no varṣaṃ yad enān upayuñjmahe
03,244.012d*1173_00 arjunaḥ
03,244.012d*1173_01 tvadadhīnā vayaṃ rājan mā tvam asmin vicāraya
03,244.012d*1173_02 yatraiva manyase pārtha tatra gacchāmahe vayam
03,244.013a punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam
03,244.013c marubhūmeḥ śiraḥ khyātaṃ tṛṇabindusaraḥ prati
03,244.013e tatremā vasatīḥ śiṣṭā viharanto ramemahi
03,244.013f*1174_00 vaiśaṃpāyanaḥ
03,244.013f*1174_01 ity uktās te mahātmānaḥ pāṇḍavena mahātmanā
03,244.014a tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ
03,244.014c brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ
03,244.014e indrasenādibhiś caiva preṣyair anugatās tadā
03,244.015a te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ
03,244.015c dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam
03,244.016a viviśus te sma kauravyā vṛtā viprarṣabhais tadā
03,244.016c tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā
03,245.001 vaiśaṃpāyana uvāca
03,245.001a vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām
03,245.001c varṣāṇy ekādaśātīyuḥ kṛcchreṇa bharatarṣabha
03,245.002a phalamūlāśanās te hi sukhārhā duḥkham uttamam
03,245.002c prāptakālam anudhyāntaḥ sehur uttamapūruṣāḥ
03,245.003a yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam
03,245.003c cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam
03,245.004a na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ
03,245.004c daurātmyam anupaśyaṃs tat kāle dyūtodbhavasya hi
03,245.005a saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ
03,245.005c niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat
03,245.006a arjuno yamajau cobhau draupadī ca yaśasvinī
03,245.006c sa ca bhīmo mahātejāḥ sarveṣām uttamo balī
03,245.006d*1175_01 cirasya jātadharmajñaṃ sāsūyam iva te tadā
03,245.006e yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam
03,245.007a avaśiṣṭam alpakālaṃ manvānāḥ puruṣarṣabhāḥ
03,245.007c vapur anyad ivākārṣur utsāhāmarṣaceṣṭitaiḥ
03,245.008a kasya cit tv atha kālasya vyāsaḥ satyavatīsutaḥ
03,245.008c ājagāma mahāyogī pāṇḍavān avalokakaḥ
03,245.009a tam āgatam abhiprekṣya kuntīputro yudhiṣṭhiraḥ
03,245.009c pratyudgamya mahātmānaṃ pratyagṛhṇād yathāvidhi
03,245.010a tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ
03,245.010c toṣayan praṇipātena vyāsaṃ pāṇḍavanandanaḥ
03,245.011a tān avekṣya kṛśān pautrān vane vanyena jīvataḥ
03,245.011c maharṣir anukampārtham abravīd bāṣpagadgadam
03,245.012a yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara
03,245.012c nātaptatapasaḥ putra prāpnuvanti mahat sukham
03,245.013a sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate
03,245.013c nātyantam asukhaṃ kaś cit prāpnoti puruṣarṣabha
03,245.014a prajñāvāṃs tv eva puruṣaḥ saṃyuktaḥ parayā dhiyā
03,245.014c udayāstamayajño hi na śocati na hṛṣyati
03,245.015a sukham āpatitaṃ seved duḥkham āpatitaṃ sahet
03,245.015c kālaprāptam upāsīta sasyānām iva karṣakaḥ
03,245.016a tapaso hi paraṃ nāsti tapasā vindate mahat
03,245.016c nāsādhyaṃ tapasaḥ kiṃ cid iti budhyasva bhārata
03,245.017a satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ
03,245.017c anasūyāvihiṃsā ca śaucam indriyasaṃyamaḥ
03,245.017e sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām
03,245.018a adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ
03,245.018c kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ
03,245.018d*1176_01 karmabhūmir iyaṃ tāta phalabhūmir asau parā
03,245.019a iha yat kriyate karma tat paratropabhujyate
03,245.019b*1177_01 mūle siktasya vṛkṣasya phalaṃ śākhāsu dṛśyate
03,245.019c tasmāc charīraṃ yuñjīta tapasā niyamena ca
03,245.020a yathāśakti prayacchec ca saṃpūjyābhipraṇamya ca
03,245.020c kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ
03,245.021a satyavādī labhetāyur anāyāsam athārjavī
03,245.021c akrodhano 'nasūyaś ca nirvṛtiṃ labhate parām
03,245.022a dāntaḥ śamaparaḥ śaśvat parikleśaṃ na vindati
03,245.022c na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam
03,245.023a saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ
03,245.023c bhavaty ahiṃsakaś caiva paramārogyam aśnute
03,245.024a mānyān mānayitā janma kule mahati vindati
03,245.024b*1178_01 vindate sukham atyantam iha loke paratra ca
03,245.024c vyasanair na tu saṃyogaṃ prāpnoti vijitendriyaḥ
03,245.025a śubhānuśayabuddhir hi saṃyuktaḥ kāladharmaṇā
03,245.025c prādurbhavati tadyogāt kalyāṇamatir eva saḥ
03,245.026 yudhiṣṭhira uvāca
03,245.026a bhagavan dānadharmāṇāṃ tapaso vā mahāmune
03,245.026c kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate
03,245.027 vyāsa uvāca
03,245.027a dānān na duṣkarataraṃ pṛthivyām asti kiṃ cana
03,245.027c arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate
03,245.027d*1179_01 rājan pratyakṣam evaitad dṛśyate lokasākṣikam
03,245.028a parityajya priyān prāṇān dhanārthaṃ hi mahāhavam
03,245.028c praviśanti narā vīrāḥ samudram aṭavīṃ tathā
03,245.028c*1180_01 **** **** śāstrārthakuśalā bhuvi
03,245.028c*1180_02 tathaiva pratipadyante
03,245.029a kṛṣigorakṣyam ity eke pratipadyanti mānavāḥ
03,245.029c puruṣāḥ preṣyatām eke nirgacchanti dhanārthinaḥ
03,245.030a tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ
03,245.030c na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama
03,245.030d*1181_01 tad duṣkarataraṃ dānaṃ tasmād dānaṃ viśiṣyate
03,245.031a viśeṣas tv atra vijñeyo nyāyenopārjitaṃ dhanam
03,245.031c pātre deśe ca kāle ca sādhubhyaḥ pratipādayet
03,245.031d*1182_01 śraddhayā vidhivat pātre dattasyānto na vidyate
03,245.032a anyāyasamupāttena dānadharmo dhanena yaḥ
03,245.032c kriyate na sa kartāraṃ trāyate mahato bhayāt
03,245.033a pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira
03,245.033c manasā suviśuddhena pretyānantaphalaṃ smṛtam
03,245.033d*1183_01 deśe kāle ca pātre ca mudgalaḥ śraddhayānvitaḥ
03,245.033d*1183_02 vrīhidroṇaṃ pradāyātha paramaṃ padam āptavān
03,245.034a atrāpy udāharantīmam itihāsaṃ purātanam
03,245.034c vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ
03,246.001 yudhiṣṭhira uvāca
03,246.001a vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā
03,246.001c kasmai dattaś ca bhagavan vidhinā kena cāttha me
03,246.002a pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ
03,246.002c saphalaṃ tasya janmāhaṃ manye saddharmacāriṇaḥ
03,246.003 vyāsa uvāca
03,246.003a śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ
03,246.003c āsīd rājan kurukṣetre satyavāg anasūyakaḥ
03,246.004a atithivratī kriyāvāṃś ca kāpotīṃ vṛttim āsthitaḥ
03,246.004c satram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ
03,246.005a saputradāro hi muniḥ pakṣāhāro babhūva saḥ
03,246.005b*1184_01 muniḥ sa tu mahārāja mahātmā niyatavrataḥ
03,246.005c kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat
03,246.006a darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ
03,246.006c devatātithiśeṣeṇa kurute dehayāpanam
03,246.007a tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ
03,246.007c pratyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi
03,246.008a sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ
03,246.008c atithibhyo dadāv annaṃ prahṛṣṭenāntarātmanā
03,246.009a vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ
03,246.009c śiṣṭaṃ mātsaryahīnasya vardhaty atithidarśanāt
03,246.010a tac chatāny api bhuñjanti brāhmaṇānāṃ manīṣiṇām
03,246.010c munes tyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati
03,246.011a taṃ tu śuśrāva dharmiṣṭhaṃ mudgalaṃ saṃśitavratam
03,246.011c durvāsā nṛpa digvāsās tam athābhyājagāma ha
03,246.012a bibhrac cāniyataṃ veṣam unmatta iva pāṇḍava
03,246.012c vikacaḥ paruṣā vāco vyāharan vividhā muniḥ
03,246.013a abhigamyātha taṃ vipram uvāca munisattamaḥ
03,246.013c annārthinam anuprāptaṃ viddhi māṃ munisattama
03,246.014a svāgataṃ te 'stv iti muniṃ mudgalaḥ pratyabhāṣata
03,246.014c pādyam ācamanīyaṃ ca prativedyānnam uttamam
03,246.015a prādāt sa tapasopāttaṃ kṣudhitāyātithivratī
03,246.015c unmattāya parāṃ śraddhām āsthāya sa dhṛtavrataḥ
03,246.016a tatas tadannaṃ rasavat sa eva kṣudhayānvitaḥ
03,246.016c bubhuje kṛtsnam unmattaḥ prādāt tasmai ca mudgalaḥ
03,246.017a bhuktvā cānnaṃ tataḥ sarvam ucchiṣṭenātmanas tataḥ
03,246.017b*1185_01 śeṣe* * * *lipya hasan gāyan pradhāvati
03,246.017b*1185_02 nṛtyate dhāvate caiva buddhyā tat krośate yathā
03,246.017c athānulilipe 'ṅgāni jagāma ca yathāgatam
03,246.018a evaṃ dvitīye saṃprāpte parvakāle manīṣiṇaḥ
03,246.018c āgamya bubhuje sarvam annam uñchopajīvinaḥ
03,246.019a nirāhāras tu sa munir uñcham ārjayate punaḥ
03,246.019c na cainaṃ vikriyāṃ netum aśakan mudgalaṃ kṣudhā
03,246.020a na krodho na ca mātsaryaṃ nāvamāno na saṃbhramaḥ
03,246.020c saputradāram uñchantam āviveśa dvijottamam
03,246.021a tathā tam uñchadharmāṇaṃ durvāsā munisattamam
03,246.021c upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ
03,246.022a na cāsya mānasaṃ kiṃ cid vikāraṃ dadṛśe muniḥ
03,246.022c śuddhasattvasya śuddhaṃ sa dadṛśe nirmalaṃ manaḥ
03,246.023a tam uvāca tataḥ prītaḥ sa munir mudgalaṃ tadā
03,246.023c tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ
03,246.024a kṣud dharmasaṃjñāṃ praṇudaty ādatte dhairyam eva ca
03,246.024c viṣayānusāriṇī jihvā karṣaty eva rasān prati
03,246.025a āhāraprabhavāḥ prāṇā mano durnigrahaṃ calam
03,246.025c manasaś cendriyāṇāṃ cāpy aikāgryaṃ niścitaṃ tapaḥ
03,246.026a śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā
03,246.026c tat sarvaṃ bhavatā sādho yathāvad upapāditam
03,246.027a prītāḥ smo 'nugṛhītāś ca sametya bhavatā saha
03,246.027b*1186_01 sadbhiḥ samāgamo nityaṃ sarvapāpaharaḥ smṛtaḥ
03,246.027b*1187_01 pāvanaṃ paramaṃ manye darśanaṃ te mahāmune
03,246.027c indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ
03,246.028a dayā satyaṃ ca dharmaś ca tvayi sarvaṃ pratiṣṭhitam
03,246.028b*1188_01 lokāḥ samastā dharmeṇa dhāryante sacarācarāḥ
03,246.028b*1188_02 dharmo 'pi dhāryate brahman dhṛtiyuktātmanā tvayā
03,246.028b*1189_01 viśuddhasattvasaṃpanno na tvad anyo 'sti kaś cana
03,246.028c jitās te karmabhir lokāḥ prāpto 'si paramāṃ gatim
03,246.029a aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ
03,246.029c saśarīro bhavān gantā svargaṃ sucaritavrata
03,246.030a ity evaṃ vadatas tasya tadā durvāsaso muneḥ
03,246.030c devadūto vimānena mudgalaṃ pratyupasthitaḥ
03,246.031a haṃsasārasayuktena kiṅkiṇījālamālinā
03,246.031c kāmagena vicitreṇa divyagandhavatā tathā
03,246.032a uvāca cainaṃ viprarṣiṃ vimānaṃ karmabhir jitam
03,246.032c samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune
03,246.033a tam evaṃvādinam ṛṣir devadūtam uvāca ha
03,246.033c icchāmi bhavatā proktān guṇān svarganivāsinām
03,246.034a ke guṇās tatra vasatāṃ kiṃ tapaḥ kaś ca niścayaḥ
03,246.034c svarge svargasukhaṃ kiṃ ca doṣo vā devadūtaka
03,246.035a satāṃ saptapadaṃ mitram āhuḥ santaḥ kulocitāḥ
03,246.035c mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho
03,246.036a yad atra tathyaṃ pathyaṃ ca tad bravīhy avicārayan
03,246.036c śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava
03,247.001 devadūta uvāca
03,247.001a maharṣe 'kāryabuddhis tvaṃ yaḥ svargasukham uttamam
03,247.001c saṃprāptaṃ bahu mantavyaṃ vimṛśasy abudho yathā
03,247.001d*1190_01 nandanādīni ramyāṇi tatrodyānāni mudgala
03,247.001d*1190_02 sarvakāmaphalair vṛkṣaiḥ śobhitāni samantataḥ
03,247.002a upariṣṭād asau loko yo 'yaṃ svar iti saṃjñitaḥ
03,247.002c ūrdhvagaḥ satpathaḥ śaśvad devayānacaro mune
03,247.003a nātaptatapasaḥ puṃso nāmahāyajñayājinaḥ
03,247.003c nānṛtā nāstikāś caiva tatra gacchanti mudgala
03,247.004a dharmātmāno jitātmānaḥ śāntā dāntā vimatsarāḥ
03,247.004c dānadharmaratāḥ puṃsaḥ śūrāś cāhatalakṣaṇāḥ
03,247.005a tatra gacchanti karmāgryaṃ kṛtvā śamadamātmakam
03,247.005c lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ
03,247.006a devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ
03,247.006c yāmā dhāmāś ca maudgalya gandharvāpsarasas tathā
03,247.006d*1191_01 devānām api maudgalya kāṅkṣitā sā parā gatiḥ
03,247.006d*1191_02 na duḥkham asukhaṃ cāpi rāgadveṣau kuto mune
03,247.007a eṣāṃ devanikāyānāṃ pṛthak pṛthag anekaśaḥ
03,247.007c bhāsvantaḥ kāmasaṃpannā lokās tejomayāḥ śubhāḥ
03,247.008a trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ
03,247.008c meruḥ parvatarāḍ yatra devodyānāni mudgala
03,247.009a nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām
03,247.009c na kṣutpipāse na glānir na śītoṣṇabhayaṃ tathā
03,247.010a bībhatsam aśubhaṃ vāpi rogā vā tatra ke cana
03,247.010c manojñāḥ sarvato gandhāḥ sukhasparśāś ca sarvaśaḥ
03,247.011a śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune
03,247.011c na śoko na jarā tatra nāyāsaparidevane
03,247.012a īdṛśaḥ sa mune lokaḥ svakarmaphalahetukaḥ
03,247.012c sukṛtais tatra puruṣāḥ saṃbhavanty ātmakarmabhiḥ
03,247.013a taijasāni śarīrāṇi bhavanty atropapadyatām
03,247.013c karmajāny eva maudgalya na mātṛpitṛjāny uta
03,247.014a na ca svedo na daurgandhyaṃ purīṣaṃ mūtram eva ca
03,247.014c teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune
03,247.015a na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ
03,247.015c paryuhyante vimānaiś ca brahmann evaṃvidhāś ca te
03,247.016a īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ
03,247.016c sukhaṃ svargajitas tatra vartayanti mahāmune
03,247.017a teṣāṃ tathāvidhānāṃ tu lokānāṃ munipuṃgava
03,247.017c upary upari śakrasya lokā divyaguṇānvitāḥ
03,247.018a purastād brahmaṇas tatra lokās tejomayāḥ śubhāḥ
03,247.018c yatra yānty ṛṣayo brahman pūtāḥ svaiḥ karmabhiḥ śubhaiḥ
03,247.019a ṛbhavo nāma tatrānye devānām api devatāḥ
03,247.019c teṣāṃ lokāḥ paratare tān yajantīha devatāḥ
03,247.020a svayaṃprabhās te bhāsvanto lokāḥ kāmadughāḥ pare
03,247.020c na teṣāṃ strīkṛtas tāpo na lokaiśvaryamatsaraḥ
03,247.021a na vartayanty āhutibhis te nāpy amṛtabhojanāḥ
03,247.021c tathā divyaśarīrās te na ca vigrahamūrtayaḥ
03,247.022a na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ
03,247.022c na kalpaparivarteṣu parivartanti te tathā
03,247.023a jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca
03,247.023c na duḥkhaṃ na sukhaṃ cāpi rāgadveṣau kuto mune
03,247.024a devānām api maudgalya kāṅkṣitā sā gatiḥ parā
03,247.024c duṣprāpā paramā siddhir agamyā kāmagocaraiḥ
03,247.025a trayastriṃśad ime lokāḥ śeṣā lokā manīṣibhiḥ
03,247.025c gamyante niyamaiḥ śreṣṭhair dānair vā vidhipūrvakaiḥ
03,247.026a seyaṃ dānakṛtā vyuṣṭir atra prāptā sukhāvahā
03,247.026c tāṃ bhuṅkṣva sukṛtair labdhāṃ tapasā dyotitaprabhaḥ
03,247.027a etat svargasukhaṃ vipra lokā nānāvidhās tathā
03,247.027c guṇāḥ svargasya proktās te doṣān api nibodha me
03,247.028a kṛtasya karmaṇas tatra bhujyate yat phalaṃ divi
03,247.028c na cānyat kriyate karma mūlacchedena bhujyate
03,247.029a so 'tra doṣo mama matas tasyānte patanaṃ ca yat
03,247.029c sukhavyāptamanaskānāṃ patanaṃ yac ca mudgala
03,247.030a asaṃtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ
03,247.030c yad bhavaty avare sthāne sthitānāṃ tac ca duṣkaram
03,247.031a saṃjñāmohaś ca patatāṃ rajasā ca pradharṣaṇam
03,247.031c pramlāneṣu ca mālyeṣu tataḥ pipatiṣor bhayam
03,247.032a ā brahmabhavanād ete doṣā maudgalya dāruṇāḥ
03,247.032c nākaloke sukṛtināṃ guṇās tv ayutaśo nṛṇām
03,247.033a ayaṃ tv anyo guṇaḥ śreṣṭhaś cyutānāṃ svargato mune
03,247.033c śubhānuśayayogena manuṣyeṣūpajāyate
03,247.034a tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate
03,247.034c na cet saṃbudhyate tatra gacchaty adhamatāṃ tataḥ
03,247.034d*1192_01 tatra gatvā nivartante na budhā yoginas tathā
03,247.035a iha yat kriyate karma tat paratropabhujyate
03,247.035c karmabhūmir iyaṃ brahman phalabhūmir asau matā
03,247.036a etat te sarvam ākhyātaṃ yan māṃ pṛcchasi mudgala
03,247.036c tavānukampayā sādho sādhu gacchāma māciram
03,247.037 vyāsa uvāca
03,247.037a etac chrutvā tu maudgalyo vākyaṃ vimamṛśe dhiyā
03,247.037c vimṛśya ca muniśreṣṭho devadūtam uvāca ha
03,247.038a devadūta namas te 'stu gaccha tāta yathāsukham
03,247.038c mahādoṣeṇa me kāryaṃ na svargeṇa sukhena vā
03,247.039a patanaṃ tan mahad duḥkhaṃ paritāpaḥ sudāruṇaḥ
03,247.039c svargabhājaś cyavantīha tasmāt svargaṃ na kāmaye
03,247.040a yatra gatvā na śocanti na vyathanti calanti vā
03,247.040c tad ahaṃ sthānam atyantaṃ mārgayiṣyāmi kevalam
03,247.040d*1193_00 mudgala uvāca
03,247.040d*1193_01 mahāntas tu amī doṣās tvayā svargasya kīrtitāḥ
03,247.040d*1193_02 devadūta uvāca
03,247.040d*1193_02 nirdoṣa eva yas tv anyo lokaṃ taṃ pravadasva me
03,247.040d*1193_03 brahmaṇaḥ sadanād ūrdhvaṃ tad viṣṇoḥ paramaṃ padam
03,247.040d*1193_04 śuddhaṃ sanātanaṃ jyotiḥ paraṃ brahmeti yad viduḥ
03,247.040d*1193_05 na tatra vipra gacchanti puruṣā viṣayātmakāḥ
03,247.040d*1193_06 dambhalobhamahākrodhamohadrohair abhidrutāḥ
03,247.040d*1193_07 nirmamā nirahaṃkārā nirdvaṃdvāḥ saṃyatendriyāḥ
03,247.040d*1193_08 dhyānayogaparāś caiva tatra gacchanti mānavāḥ
03,247.041a ity uktvā sa munir vākyaṃ devadūtaṃ visṛjya tam
03,247.041c śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam
03,247.042a tulyanindāstutir bhūtvā samaloṣṭāśmakāñcanaḥ
03,247.042c jñānayogena śuddhena dhyānanityo babhūva ha
03,247.042d*1194_01 nigṛhītendriyagrāmaṃ samayojayad ātmani
03,247.042d*1194_02 yuktacittaṃ tathātmānaṃ yuyoja parameśvare
03,247.043a dhyānayogād balaṃ labdhvā prāpya carddhim anuttamām
03,247.043c jagāma śāśvatīṃ siddhiṃ parāṃ nirvāṇalakṣaṇām
03,247.044a tasmāt tvam api kaunteya na śokaṃ kartum arhasi
03,247.044c rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi
03,247.045a sukhasyānantaraṃ duḥkhaṃ duḥkhasyānantaraṃ sukham
03,247.045c paryāyeṇopavartante naraṃ nemim arā iva
03,247.046a pitṛpaitāmahaṃ rājyaṃ prāpsyasy amitavikrama
03,247.046c varṣāt trayodaśād ūrdhvaṃ vyetu te mānaso jvaraḥ
03,247.047 vaiśaṃpāyana uvāca
03,247.047a evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam
03,247.047c jagāma tapase dhīmān punar evāśramaṃ prati
03,247.047d@025_0000 janamejaya uvāca
03,247.047d@025_0001 vasatsv evaṃ vane teṣu pāṇḍaveṣu mahātmasu
03,247.047d@025_0002 ramamāṇeṣu citrābhiḥ kathābhir munibhiḥ saha
03,247.047d@025_0003 sūryadattākṣayānnena kṛṣṇāyā bhojanāvadhi
03,247.047d@025_0004 brāhmaṇāṃs tarpamāṇeṣu ye cānnārtham upāgatāḥ
03,247.047d@025_0005 āraṇyānāṃ mṛgāṇāṃ ca māṃsair nānāvidhair api
03,247.047d@025_0006 dhārtarāṣṭrā durātmānaḥ sarve duryodhanādayaḥ
03,247.047d@025_0007 kathaṃ teṣv anvavartanta pāpācārā mahāmune
03,247.047d@025_0008 duḥśāsanasya karṇasya śakuneś ca mate sthitāḥ
03,247.047d@025_0009 etad ācakṣva bhagavan vaiśaṃpāyana pṛcchataḥ
03,247.047d@025_0009 vaiśaṃpāyana uvāca
03,247.047d@025_0010 śrutvā teṣāṃ tathā vṛttiṃ nagare vasatām iva
03,247.047d@025_0011 duryodhano mahārāja teṣu pāpam arocayat
03,247.047d@025_0012 tathā tair nikṛtiprajñaiḥ karṇaduḥśāsanādibhiḥ
03,247.047d@025_0013 nānopāyair aghaṃ teṣu cintayatsu durātmasu
03,247.047d@025_0014 abhyāgacchat sa dharmātmā tapasvī sumahāyaśāḥ
03,247.047d@025_0015 śiṣyāyutasamopeto durvāsā nāma kāmataḥ
03,247.047d@025_0016 tam āgatam abhiprekṣya muniṃ paramakopanam
03,247.047d@025_0017 duryodhano vinītātmā praśrayeṇa damena ca
03,247.047d@025_0018 sahito bhrātṛbhiḥ śrīmān ātithyena nyamantrayat
03,247.047d@025_0019 vidhivat pūjayām āsa svayaṃ kiṃkaravat sthitaḥ
03,247.047d@025_0020 ahāni kati cit tatra tasthau sa munisattamaḥ
03,247.047d@025_0021 taṃ ca paryacarad rājā divārātram atandritaḥ
03,247.047d@025_0022 duryodhano mahārāja śāpāt tasya viśaṅkitaḥ
03,247.047d@025_0023 kṣudhito 'smi dadasvānnaṃ śīghraṃ mama narādhipa
03,247.047d@025_0024 ity uktvā gacchati snātuṃ pratyāgacchati vai cirāt
03,247.047d@025_0025 na bhokṣyāmy adya me nāsti kṣudhety uktvaity adarśanam
03,247.047d@025_0026 akasmād etya ca brūte bhojayāsmāṃs tvarānvitaḥ
03,247.047d@025_0027 kadā cic ca niśīthe sa utthāya nikṛtau sthitaḥ
03,247.047d@025_0028 pūrvavat kārayitvānnaṃ na bhuṅkte garhayan sma saḥ
03,247.047d@025_0029 vartamāne tathā tasmin yadā duryodhano nṛpaḥ
03,247.047d@025_0030 vikṛtiṃ naiti na krodhaṃ tadā tuṣṭo 'bhavan muniḥ
03,247.047d@025_0031 āha cainaṃ durādharṣo varado 'smīti bhārata
03,247.047d@025_0032 varaṃ varaya bhadraṃ te yat te manasi vartate
03,247.047d@025_0033 mayi prīte tu yad dharmyaṃ nālabhyaṃ vidyate tava
03,247.047d@025_0034 etac chrutvā vacas tasya maharṣer bhāvitātmanaḥ
03,247.047d@025_0035 amanyata punar jātam ātmānaṃ sa suyodhanaḥ
03,247.047d@025_0036 prāg eva mantritaṃ cāsīt karṇaduḥśāsanādibhiḥ
03,247.047d@025_0037 yācanīyaṃ munes tuṣṭād iti niścitya durmatiḥ
03,247.047d@025_0038 atiharṣānvito rājā varam enam ayācata
03,247.047d@025_0039 śiṣyaiḥ saha mama brahman yathā jāto 'tithir bhavān
03,247.047d@025_0040 asmatkule mahārājo jyeṣṭhaḥ śreṣṭho yudhiṣṭhiraḥ
03,247.047d@025_0041 vane vasati dharmātmā bhrātṛbhiḥ parivāritaḥ
03,247.047d@025_0042 guṇavāñ śīlasaṃpannas tasya tvam atithir bhava
03,247.047d@025_0043 yadā ca rājaputrī sā sukumārī yaśasvinī
03,247.047d@025_0044 bhojayitvā dvijān sarvān patīṃś ca varavarṇinī
03,247.047d@025_0045 viśrāntā ca svayaṃ bhuktvā sukhāsīnā bhaved yadā
03,247.047d@025_0046 tadā tvaṃ tatra gacchethā yady anugrāhyatā mayi
03,247.047d@025_0047 tathā kariṣye tvatprītyety evam uktvā suyodhanam
03,247.047d@025_0048 durvāsā api viprendro yathāgatam agāt tataḥ
03,247.047d@025_0049 kṛtārtham iva cātmānaṃ tadā mene suyodhanaḥ
03,247.047d@025_0050 kareṇa ca karaṃ gṛhya karṇasya mudito bhṛśam
03,247.047d@025_0051 karṇo 'pi bhrātṛsahitam ity uvāca nṛpaṃ mudā
03,247.047d@025_0052 diṣṭyā kāmaḥ susaṃvṛtto diṣṭyā kaurava vardhase
03,247.047d@025_0053 diṣṭyā te śatravo magnā dustare vyasanārṇave
03,247.047d@025_0054 durvāsaḥkrodhaje vahnau patitāḥ pāṇḍunandanāḥ
03,247.047d@025_0055 svair eva te mahāpāpair gatā vai dustaraṃ tamaḥ
03,247.047d@025_0056 itthaṃ te nikṛtiprajñā rājan duryodhanādayaḥ
03,247.047d@025_0057 vaiśaṃpāyana uvāca
03,247.047d@025_0057 hasantaḥ prītamanaso jagmuḥ svaṃ svaṃ niketanam
03,247.047d@025_0058 tataḥ kadā cid durvāsāḥ sukhāsīnāṃs tu pāṇḍavān
03,247.047d@025_0059 bhuktvā cāvasthitāṃ kṛṣṇāṃ jñātvā tasmin vane muniḥ
03,247.047d@025_0060 abhyāgacchat parivṛtaḥ śiṣyair ayutasaṃmitaiḥ
03,247.047d@025_0061 dṛṣṭvāyāntaṃ tam atithiṃ sa ca rājā yudhiṣṭhiraḥ
03,247.047d@025_0062 jagāmābhimukhaḥ śrīmān saha bhrātṛbhir acyutaḥ
03,247.047d@025_0063 tasmai baddhvāñjaliṃ samyag upaveśya varāsane
03,247.047d@025_0064 vidhivat pūjayitvā tam ātithyena nyamantrayat
03,247.047d@025_0065 āhnikaṃ bhagavan kṛtvā śīghram ehīti cābravīt
03,247.047d@025_0066 jagāma ca muniḥ so 'pi snātuṃ śiṣyaiḥ sahānaghaḥ
03,247.047d@025_0067 bhojayet saha śiṣyaṃ māṃ katham ity avicintayan
03,247.047d@025_0068 nyamajjat salile cāpi munisaṃghaḥ samāhitaḥ
03,247.047d@025_0069 etasminn antare rājan draupadī yoṣitāṃ varā
03,247.047d@025_0070 cintām avāpa paramām annahetoḥ pativratā
03,247.047d@025_0071 sā cintayantī ca yadā nānnahetum avindata
03,247.047d@025_0072 manasā cintayām āsa kṛṣṇaṃ kaṃsaniṣūdanam
03,247.047d@025_0073 kṛṣṇa kṛṣṇa mahābāho devakīnandanāvyaya
03,247.047d@025_0074 vāsudeva jagannātha praṇatārtivināśana
03,247.047d@025_0075 viśvātman viśvajanaka viśvahartaḥ prabho 'vyaya
03,247.047d@025_0076 prapannapāla gopāla prajāpāla parātpara
03,247.047d@025_0077 ākūtīnāṃ ca cittīnāṃ pravartaka natāsmi te
03,247.047d@025_0078 vareṇya varadānanta agatīnāṃ gatir bhava
03,247.047d@025_0079 purāṇapuruṣa prāṇamanovṛttyādyagocara
03,247.047d@025_0080 sarvādhyakṣa parādhyakṣa tvām ahaṃ śaraṇaṃ gatā
03,247.047d@025_0081 pāhi māṃ kṛpayā deva śaraṇāgatavatsala
03,247.047d@025_0082 nīlotpaladalaśyāma padmagarbhāruṇekṣaṇa
03,247.047d@025_0083 pītāmbaraparīdhāna lasatkaustubhabhūṣaṇa
03,247.047d@025_0084 tvam ādir anto bhūtānāṃ tvam eva ca parāyaṇam
03,247.047d@025_0085 parāt parataraṃ jyotir viśvātmā sarvatomukhaḥ
03,247.047d@025_0086 tvām evāhuḥ paraṃ bījaṃ nidhānaṃ sarvasaṃpadām
03,247.047d@025_0087 tvayā nāthena deveśa sarvāpadbhyo bhayaṃ na hi
03,247.047d@025_0088 duḥśāsanād ahaṃ pūrvaṃ sabhāyāṃ mocitā yathā
03,247.047d@025_0089 tathaiva saṃkaṭād asmān mām uddhartum ihārhasi
03,247.047d@025_0090 evaṃ stutas tadā devaḥ kṛṣṇayā bhaktavatsalaḥ
03,247.047d@025_0091 draupadyāḥ saṃkaṭaṃ jñātvā devadevo jagatpatiḥ
03,247.047d@025_0092 pārśvasthāṃ śayane tyaktvā rukmiṇīṃ keśavaḥ prabhuḥ
03,247.047d@025_0093 tatrājagāma tvarito hy acintyagatir īśvaraḥ
03,247.047d@025_0094 tatas taṃ draupadī dṛṣṭvā praṇamya parayā mudā
03,247.047d@025_0095 abravīd vāsudevāya muner āgamanādikam
03,247.047d@025_0096 tatas tām abravīt kṛṣṇaḥ kṣudhito 'smi bhṛśāturaḥ
03,247.047d@025_0097 śīghraṃ bhojaya māṃ kṛṣṇe paścāt sarvaṃ kariṣyasi
03,247.047d@025_0098 niśamya tadvacaḥ kṛṣṇā lajjitā vākyam abravīt
03,247.047d@025_0099 sthālyāṃ bhāskaradattāyām annaṃ madbhojanāvadhi
03,247.047d@025_0100 bhuktavaty asmy ahaṃ deva tasmād annaṃ na vidyate
03,247.047d@025_0101 tataḥ provāca bhagavān kṛṣṇāṃ kamalalocanaḥ
03,247.047d@025_0102 kṛṣṇe na narmakālo 'yaṃ kṣucchrameṇāture mayi
03,247.047d@025_0103 śīghraṃ gaccha mama sthālīm ānayitvā pradarśaya
03,247.047d@025_0104 iti nirbandhataḥ sthālīm ānāyya sa yadūdvahaḥ
03,247.047d@025_0105 sthālyāḥ kaṇṭhe 'tha saṃlagnaṃ śākānnaṃ vīkṣya keśavaḥ
03,247.047d@025_0106 upayujyābravīd enām anena harir īśvaraḥ
03,247.047d@025_0107 viśvātmā prīyatāṃ devas tuṣṭaś cāstv iti yajñabhuk
03,247.047d@025_0108 ākāraya munīñ śīghraṃ bhojanāyeti cābravīt
03,247.047d@025_0109 tato jagāma tvaritaḥ sahadevo mahāyaśāḥ
03,247.047d@025_0110 snātuṃ gatān devanadyāṃ durvāsaḥprabhṛtīn munīn
03,247.047d@025_0111 te cāvatīrṇāḥ salile kṛtavanto 'ghamarṣaṇam
03,247.047d@025_0112 dṛṣṭvodgārān sānnarasāṃs tṛptyā paramayā yutāḥ
03,247.047d@025_0113 uttīrya salilāt tasmād dṛṣṭavantaḥ parasparam
03,247.047d@025_0114 durvāsasam abhiprekṣya sarve te munayo 'bruvan
03,247.047d@025_0115 rājñā hi kārayitvānnaṃ vayaṃ snātuṃ samāgatāḥ
03,247.047d@025_0116 ākaṇṭhatṛptā viprarṣe kiṃ svid bhuñjāmahe vayam
03,247.047d@025_0117 durvāsā uvāca
03,247.047d@025_0117 vṛthā pākaḥ kṛto 'smābhis tatra kiṃ karavāmahe
03,247.047d@025_0118 vṛthāpākena rājarṣer aparādhaḥ kṛto mahān
03,247.047d@025_0119 māsmān adhākṣur dṛṣṭvaiva pāṇḍavāḥ krūracakṣuṣā
03,247.047d@025_0120 smṛtvānubhāvaṃ rājarṣer ambarīṣasya dhīmataḥ
03,247.047d@025_0121 bibhemi sutarāṃ viprā haripādāśrayāj janāt
03,247.047d@025_0122 pāṇḍavāś ca mahātmānaḥ sarve dharmaparāyaṇāḥ
03,247.047d@025_0123 śūrāś ca kṛtavidyāś ca vratinas tapasi sthitāḥ
03,247.047d@025_0124 sadācāraratā nityaṃ vāsudevaparāyaṇāḥ
03,247.047d@025_0125 kruddhās te nirdaheyur vai tūlarāśim ivānalaḥ
03,247.047d@025_0126 vaiśaṃpāyana uvāca
03,247.047d@025_0126 tata etān apṛṣṭvaiva śiṣyāḥ śīghraṃ palāyata
03,247.047d@025_0127 ity uktās te dvijāḥ sarve muninā guruṇā tadā
03,247.047d@025_0128 pāṇḍavebhyo bhṛśaṃ bhītā dudruvus te diśo daśa
03,247.047d@025_0129 sahadevo devanadyām apaśyan munisattamān
03,247.047d@025_0130 tīrtheṣv itas tatas tasyā vicacāra gaveṣayan
03,247.047d@025_0131 tatrasthebhyas tāpasebhyaḥ śrutvā tāṃś caiva vidrutān
03,247.047d@025_0132 yudhiṣṭhiram athābhyetya taṃ vṛttāntaṃ nyavedayat
03,247.047d@025_0133 tatas te pāṇḍavāḥ sarve pratyāgamanakāṅkṣiṇaḥ
03,247.047d@025_0134 pratīkṣantaḥ kiyat kālaṃ jitātmāno 'vatasthire
03,247.047d@025_0135 niśīthe 'bhyetya cākasmād asmān sa chalayiṣyati
03,247.047d@025_0136 kathaṃ ca nistaremāsmāt kṛcchrād daivopasāditāt
03,247.047d@025_0137 iti cintāparān dṛṣṭvā niḥśvasanto muhur muhuḥ
03,247.047d@025_0138 uvāca vacanaṃ śrīmān kṛṣṇaḥ pratyakṣatāṃ gataḥ
03,247.047d@025_0138 śrīkṛṣṇa uvāca
03,247.047d@025_0139 bhavatām āpadaṃ jñātvā ṛṣeḥ paramakopanāt
03,247.047d@025_0140 draupadyā cintitaḥ pārthā ahaṃ satvaram āgataḥ
03,247.047d@025_0141 na bhayaṃ vidyate tasmād ṛṣer durvāsaso 'lpakam
03,247.047d@025_0142 tejasā bhavatāṃ bhītaḥ pūrvam eva palāyitaḥ
03,247.047d@025_0143 dharmanityās tu ye ke cin na te sīdanti karhi cit
03,247.047d@025_0144 vaiśaṃpāyana uvāca
03,247.047d@025_0144 āpṛcche vo gamiṣyāmi niyataṃ bhadram astu vaḥ
03,247.047d@025_0145 śrutveritaṃ keśavasya babhūvuḥ svasthamānasāḥ
03,247.047d@025_0146 draupadyā sahitāḥ pārthās tam ūcur vigatajvarāḥ
03,247.047d@025_0147 tvayā nāthena govinda dustarām āpadaṃ vibho
03,247.047d@025_0148 tīrṇāḥ plavam ivāsādya majjamānā mahārṇave
03,247.047d@025_0149 svasti sādhaya bhadraṃ te ity ājñāto yayau purīm
03,247.047d@025_0150 pāṇḍavāś ca mahābhāga draupadyā sahitāḥ prabho
03,247.047d@025_0151 ūṣuḥ prahṛṣṭamanaso viharanto vanād vanam
03,247.047d@025_0152 iti te 'bhihitaṃ rājan yat pṛṣṭo 'ham iha tvayā
03,247.047d@025_0153 evaṃvidhāny alīkāni dhārtarāṣṭair durātmabhiḥ
03,247.047d@025_0154 pāṇḍaveṣu vanastheṣu prayuktāni vṛthābhavan
03,248.001 vaiśaṃpāyana uvāca
03,248.001a tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ
03,248.001c kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ
03,248.002a prekṣamāṇā bahuvidhān vanoddeśān samantataḥ
03,248.002c yathartukālaramyāś ca vanarājīḥ supuṣpitāḥ
03,248.003a pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam
03,248.003c vijahrur indrapratimāḥ kaṃ cit kālam ariṃdamāḥ
03,248.004a tatas te yaugapadyena yayuḥ sarve caturdiśam
03,248.004c mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ
03,248.005a draupadīm āśrame nyasya tṛṇabindor anujñayā
03,248.005c maharṣer dīptatapaso dhaumyasya ca purodhasaḥ
03,248.006a tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ
03,248.006c vivāhakāmaḥ śālveyān prayātaḥ so 'bhavat tadā
03,248.007a mahatā paribarheṇa rājayogyena saṃvṛtaḥ
03,248.007c rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca saḥ
03,248.008a tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm
03,248.008c tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane
03,248.009a vibhrājamānāṃ vapuṣā bibhratīṃ rūpam uttamam
03,248.009c bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam
03,248.010a apsarā devakanyā vā māyā vā devanirmitā
03,248.010c iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām
03,248.011a tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ
03,248.011c vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasaḥ
03,248.012a sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ
03,248.012c kasya tv eṣānavadyāṅgī yadi vāpi na mānuṣī
03,248.013a vivāhārtho na me kaś cid imāṃ dṛṣṭvātisundarīm
03,248.013c etām evāham ādāya gamiṣyāmi svam ālayam
03,248.014a gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā
03,248.014c kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam
03,248.015a api nāma varārohā mām eṣā lokasundarī
03,248.015c bhajed adyāyatāpāṅgī sudatī tanumadhyamā
03,248.016a apy ahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam
03,248.016c gaccha jānīhi ko nv asyā nātha ity eva koṭika
03,248.017a sa koṭikāśyas tac chrutvā rathāt praskandya kuṇḍalī
03,248.017c upetya papraccha tadā kroṣṭā vyāghravadhūm iva
03,249.001 koṭikāśya uvāca
03,249.001a kā tvaṃ kadambasya vinamya śākhām; ekāśrame tiṣṭhasi śobhamānā
03,249.001c dedīpyamānāgniśikheva naktaṃ; dodhūyamānā pavanena subhrūḥ
03,249.002a atīva rūpeṇa samanvitā tvaṃ; na cāpy araṇyeṣu bibheṣi kiṃ nu
03,249.002c devī nu yakṣī yadi dānavī vā; varāpsarā daityavarāṅganā vā
03,249.003a vapuṣmatī voragarājakanyā; vanecarī vā kṣaṇadācarastrī
03,249.003c yady eva rājño varuṇasya patnī; yamasya somasya dhaneśvarasya
03,249.004a dhātur vidhātuḥ savitur vibhor vā; śakrasya vā tvaṃ sadanāt prapannā
03,249.004c na hy eva naḥ pṛcchasi ye vayaṃ sma; na cāpi jānīma taveha nātham
03,249.005a vayaṃ hi mānaṃ tava vardhayantaḥ; pṛcchāma bhadre prabhavaṃ prabhuṃ ca
03,249.005c ācakṣva bandhūṃś ca patiṃ kulaṃ ca; tattvena yac ceha karoṣi kāryam
03,249.006a ahaṃ tu rājñaḥ surathasya putro; yaṃ koṭikāśyeti vidur manuṣyāḥ
03,249.006b*1195_01 vaśyendriyaḥ sabhyarucir varoru
03,249.006b*1195_02 vṛddhopasevī gurupūjakaś ca
03,249.006c asau tu yas tiṣṭhati kāñcanāṅge; rathe huto 'gniś cayane yathaiva
03,249.006e trigartarājaḥ kamalāyatākṣi; kṣemaṃkaro nāma sa eṣa vīraḥ
03,249.007a asmāt paras tv eṣa mahādhanuṣmān; putraḥ kuṇindādhipater variṣṭhaḥ
03,249.007c nirīkṣate tvāṃ vipulāyatāṃsaḥ; suvismitaḥ parvatavāsanityaḥ
03,249.007d*1196_01 suvismitaḥ parvatavāsanidro
03,249.007d*1196_02 na cāpi jānīma taveha nātham
03,249.008a asau tu yaḥ puṣkariṇīsamīpe; śyāmo yuvā tiṣṭhati darśanīyaḥ
03,249.008c ikṣvākurājñaḥ subalasya putraḥ; sa eṣa hantā dviṣatāṃ sugātri
03,249.009a yasyānuyātraṃ dhvajinaḥ prayānti; sauvīrakā dvādaśa rājaputrāḥ
03,249.009c śoṇāśvayukteṣu ratheṣu sarve; makheṣu dīptā iva havyavāhāḥ
03,249.010a aṅgārakaḥ kuñjaraguptakaś ca; śatruṃjayaḥ saṃjayasupravṛddhau
03,249.010c prabhaṃkaro 'tha bhramaro raviś ca; śūraḥ pratāpaḥ kuharaś ca nāma
03,249.011a yaṃ ṣaṭsahasrā rathino 'nuyānti; nāgā hayāś caiva padātinaś ca
03,249.011c jayadratho nāma yadi śrutas te; sauvīrarājaḥ subhage sa eṣaḥ
03,249.012a tasyāpare bhrātaro 'dīnasattvā; balāhakānīkavidāraṇādhyāḥ
03,249.012c sauvīravīrāḥ pravarā yuvāno; rājānam ete balino 'nuyānti
03,249.013a etaiḥ sahāyair upayāti rājā; marudgaṇair indra ivābhiguptaḥ
03,249.013c ajānatāṃ khyāpaya naḥ sukeśi; kasyāsi bhāryā duhitā ca kasya
03,250.001 vaiśaṃpāyana uvāca
03,250.001a athābravīd draupadī rājaputrī; pṛṣṭā śibīnāṃ pravareṇa tena
03,250.001c avekṣya mandaṃ pravimucya śākhāṃ; saṃgṛhṇatī kauśikam uttarīyam
03,250.002a buddhyābhijānāmi narendraputra; na mādṛśī tvām abhibhāṣṭum arhā
03,250.002c na tveha vaktāsti taveha vākyam; anyo naro vāpy atha vāpi nārī
03,250.003a ekā hy ahaṃ saṃprati tena vācaṃ; dadāni vai bhadra nibodha cedam
03,250.003c ahaṃ hy araṇye katham ekam ekā; tvām ālapeyaṃ niratā svadharme
03,250.004a jānāmi ca tvāṃ surathasya putraṃ; yaṃ koṭikāśyeti vidur manuṣyāḥ
03,250.004c tasmād ahaṃ śaibya tathaiva tubhyam; ākhyāmi bandhūn prati tan nibodha
03,250.005a apatyam asmi drupadasya rājñaḥ; kṛṣṇeti māṃ śaibya vidur manuṣyāḥ
03,250.005c sāhaṃ vṛṇe pañca janān patitve; ye khāṇḍavaprasthagatāḥ śrutās te
03,250.006a yudhiṣṭhiro bhīmasenārjunau ca; mādryāś ca putrau puruṣapravīrau
03,250.006c te māṃ niveśyeha diśaś catasro; vibhajya pārthā mṛgayāṃ prayātāḥ
03,250.007a prācīṃ rājā dakṣiṇāṃ bhīmaseno; jayaḥ pratīcīṃ yamajāv udīcīm
03,250.007c manye tu teṣāṃ rathasattamānāṃ; kālo 'bhitaḥ prāpta ihopayātum
03,250.008a saṃmānitā yāsyatha tair yatheṣṭaṃ; vimucya vāhān avagāhayadhvam
03,250.008c priyātithir dharmasuto mahātmā; prīto bhaviṣyaty abhivīkṣya yuṣmān
03,250.009a etāvad uktvā drupadātmajā sā; śaibyātmajaṃ candramukhī pratītā
03,250.009c viveśa tāṃ parṇakuṭīṃ praśastāṃ; saṃcintya teṣām atithisvadharmam
03,251.001 vaiśaṃpāyana uvāca
03,251.001a athāsīneṣu sarveṣu teṣu rājasu bhārata
03,251.001b*1197_01 yad uktaṃ kṛṣṇayā sārdhaṃ tat sarvaṃ pratyavedayat
03,251.001b*1198_01 vākyaṃ yathārthaṃ tac chrutvā koṭikāśyamukhodgatam
03,251.001b*1199_01 koṭikāśyo jagāmāśu sindhurājaniṣevitam
03,251.001c koṭikāśyavacaḥ śrutvā śaibyaṃ sauvīrako 'bravīt
03,251.002a yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ
03,251.002c sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān
03,251.003a etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ
03,251.003c pratibhānti mahābāho satyam etad bravīmi te
03,251.004a darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam
03,251.004c tāṃ samācakṣva kalyāṇīṃ yadi syāc chaibya mānuṣī
03,251.005 koṭikāśya uvāca
03,251.005a eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī
03,251.005c pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam
03,251.006a sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī
03,251.006c tayā sametya sauvīra suvīrān susukhī vraja
03,251.007 vaiśaṃpāyana uvāca
03,251.007a evam uktaḥ pratyuvāca paśyāmo draupadīm iti
03,251.007c patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ
03,251.008a sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā
03,251.008c ātmanā saptamaḥ kṛṣṇām idaṃ vacanam abravīt
03,251.009a kuśalaṃ te varārohe bhartāras te 'py anāmayāḥ
03,251.009c yeṣāṃ kuśalakāmāsi te 'pi kaccid anāmayāḥ
03,251.010 draupady uvāca
03,251.010a kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ
03,251.010c ahaṃ ca bhrātaraś cāsya yāṃś cānyān paripṛcchasi
03,251.010d*1200_01 api te kuśalaṃ rājye rāṣṭre kośe bale tathā
03,251.010d*1200_02 kaccid ekaḥ śibīn āḍhyān sauvīrān saha sindhubhiḥ
03,251.010d*1200_03 anutiṣṭhasi dharmeṇa ye cānye viditās tvayā
03,251.010d*1201_01 api tvaṃ kuśalī rājan sahāmātyaḥ sahaprajaḥ
03,251.011a pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja
03,251.011c mṛgān pañcāśataṃ caiva prātarāśaṃ dadāni te
03,251.012a aiṇeyān pṛṣatān nyaṅkūn hariṇāñ śarabhāñ śaśān
03,251.012c ṛśyān rurūñ śambarāṃś ca gavayāṃś ca mṛgān bahūn
03,251.013a varāhān mahiṣāṃś caiva yāś cānyā mṛgajātayaḥ
03,251.013c pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhiraḥ
03,251.014 jayadratha uvāca
03,251.014a kuśalaṃ prātarāśasya sarvā me 'pacitiḥ kṛtā
03,251.014c ehi me ratham āroha sukham āpnuhi kevalam
03,251.015a gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ
03,251.015c araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi
03,251.016a na vai prājñā gataśrīkaṃ bhartāram upayuñjate
03,251.016c yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset
03,251.017a śriyā vihīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ
03,251.017c alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum
03,251.018a bhāryā me bhava suśroṇi tyajainān sukham āpnuhi
03,251.018c akhilān sindhusauvīrān avāpnuhi mayā saha
03,251.019 vaiśaṃpāyana uvāca
03,251.019a ity uktā sindhurājena vākyaṃ hṛdayakampanam
03,251.019c kṛṣṇā tasmād apākrāmad deśāt sabhrukuṭīmukhī
03,251.020a avamatyāsya tad vākyam ākṣipya ca sumadhyamā
03,251.020c maivam ity abravīt kṛṣṇā lajjasveti ca saindhavam
03,251.021a sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā
03,251.021c vilobhayām āsa paraṃ vākyair vākyāni yuñjatī
03,251.021d*1202_00 draupadī
03,251.021d*1202_01 naivaṃ vada mahābāho nyāyyaṃ tvaṃ na ca manyase
03,251.021d*1202_02 pāṇḍūnāṃ dhārtarāṣṭrāṇāṃ svasā caiva kanīyasī
03,251.021d*1202_03 duḥśalā nāma tasyās tvaṃ bhartā rājakulodbhavaḥ
03,251.021d*1202_04 mama bhrātā ca nyāyyena tvayā rakṣyā mahāratha
03,251.021d*1202_05 vaiśaṃpāyanaḥ
03,251.021d*1202_05 dharmiṣṭhānāṃ kule jāto na dharmaṃ tvam avekṣase
03,251.021d*1202_06 ity uktaḥ sindhurājo 'pi vākyam uttaram abravīt
03,251.021d*1202_07 rājñāṃ dharmaṃ na jānīṣe striyo ratnāni caiva hi
03,251.021d*1202_08 sādhāraṇāni loke 'smin pravadanti manīṣiṇaḥ
03,251.021d*1202_09 svasā ca svasriyā caiva bhrātṛbhāryā tathaiva ca
03,251.021d*1202_10 saṃgṛhṇanti ca rājānas tāś ca tatra nṛpodbhavāḥ
03,252.001 vaiśaṃpāyana uvāca
03,252.001a saroṣarāgopahatena valgunā; sarāganetreṇa natonnatabhruvā
03,252.001c mukhena visphūrya suvīrarāṣṭrapaṃ; tato 'bravīt taṃ drupadātmajā punaḥ
03,252.002a yaśasvinas tīkṣṇaviṣān mahārathān; adhikṣipan mūḍha na lajjase katham
03,252.002c mahendrakalpān niratān svakarmasu; sthitān samūheṣv api yakṣarakṣasām
03,252.003a na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā
03,252.003c tapasvinaṃ saṃparipūrṇavidyaṃ; bhaṣanti haivaṃ śvanarāḥ suvīra
03,252.004a ahaṃ tu manye tava nāsti kaś cid; etādṛśe kṣatriyasaṃniveśe
03,252.004c yas tvādya pātālamukhe patantaṃ; pāṇau gṛhītvā pratisaṃhareta
03,252.005a nāgaṃ prabhinnaṃ girikūṭakalpam; upatyakāṃ haimavatīṃ carantam
03,252.005c daṇḍīva yūthād apasedhase tvaṃ; yo jetum āśaṃsasi dharmarājam
03,252.006a bālyāt prasuptasya mahābalasya; siṃhasya pakṣmāṇi mukhāl lunāsi
03,252.006c padā samāhatya palāyamānaḥ; kruddhaṃ yadā drakṣyasi bhīmasenam
03,252.007a mahābalaṃ ghorataraṃ pravṛddhaṃ; jātaṃ hariṃ parvatakandareṣu
03,252.007c prasuptam ugraṃ prapadena haṃsi; yaḥ kruddham āsetsyasi jiṣṇum ugram
03,252.008a kṛṣṇoragau tīkṣṇaviṣau dvijihvau; mattaḥ padākrāmasi pucchadeśe
03,252.008c yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ; jaghanyajābhyāṃ prayuyutsase tvam
03,252.009a yathā ca veṇuḥ kadalī nalo vā; phalanty abhāvāya na bhūtaye ''tmanaḥ
03,252.009c tathaiva māṃ taiḥ parirakṣyamāṇām; ādāsyase karkaṭakīva garbham
03,252.010 jayadratha uvāca
03,252.010a jānāmi kṛṣṇe viditaṃ mamaitad; yathāvidhās te naradevaputrāḥ
03,252.010c na tv evam etena vibhīṣaṇena; śakyā vayaṃ trāsayituṃ tvayādya
03,252.011a vayaṃ punaḥ saptadaśeṣu kṛṣṇe; kuleṣu sarve 'navameṣu jātāḥ
03,252.011c ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān; manyāmahe draupadi pāṇḍuputrān
03,252.012a sā kṣipram ātiṣṭha gajaṃ rathaṃ vā; na vākyamātreṇa vayaṃ hi śakyāḥ
03,252.012c āśaṃsa vā tvaṃ kṛpaṇaṃ vadantī; sauvīrarājasya punaḥ prasādam
03,252.013 draupady uvāca
03,252.013a mahābalā kiṃ tv iha durbaleva; sauvīrarājasya matāham asmi
03,252.013c yāhaṃ pramāthād iha saṃpratītā; sauvīrarājaṃ kṛpaṇaṃ vadeyam
03,252.014a yasyā hi kṛṣṇau padavīṃ caretāṃ; samāsthitāv ekarathe sahāyau
03,252.014c indro 'pi tāṃ nāpaharet kathaṃ cin; manuṣyamātraḥ kṛpaṇaḥ kuto 'nyaḥ
03,252.015a yadā kirīṭī paravīraghātī; nighnan rathastho dviṣatāṃ manāṃsi
03,252.015c madantare tvaddhvajinīṃ praveṣṭā; kakṣaṃ dahann agnir ivoṣṇageṣu
03,252.016a janārdanasyānugā vṛṣṇivīrā; maheṣvāsāḥ kekayāś cāpi sarve
03,252.016c ete hi sarve mama rājaputrāḥ; prahṛṣṭarūpāḥ padavīṃ careyuḥ
03,252.017a maurvīvisṛṣṭāḥ stanayitnughoṣā; gāṇḍīvamuktās tv ativegavantaḥ
03,252.017c hastaṃ samāhatya dhanaṃjayasya; bhīmāḥ śabdaṃ ghorataraṃ nadanti
03,252.018a gāṇḍīvamuktāṃś ca mahāśaraughān; pataṃgasaṃghān iva śīghravegān
03,252.018b*1203_01 yadā draṣṭāsy arjunaṃ vīryaśālinaṃ
03,252.018b*1203_02 tadā svabuddhiṃ pratininditāsi
03,252.018c saśaṅkhaghoṣaḥ satalatraghoṣo; gāṇḍīvadhanvā muhur udvamaṃś ca
03,252.018e yadā śarān arpayitā tavorasi; tadā manas te kim ivābhaviṣyat
03,252.019a gadāhastaṃ bhīmam abhidravantaṃ; mādrīputrau saṃpatantau diśaś ca
03,252.019c amarṣajaṃ krodhaviṣaṃ vamantau; dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama
03,252.020a yathā cāhaṃ nāticare kathaṃ cit; patīn mahārhān manasāpi jātu
03,252.020c tenādya satyena vaśīkṛtaṃ tvāṃ; draṣṭāsmi pārthaiḥ parikṛṣyamāṇam
03,252.021a na saṃbhramaṃ gantum ahaṃ hi śakṣye; tvayā nṛśaṃsena vikṛṣyamāṇā
03,252.021c samāgatāhaṃ hi kurupravīraiḥ; punar vanaṃ kāmyakam āgatā ca
03,252.022 vaiśaṃpāyana uvāca
03,252.022a sā tān anuprekṣya viśālanetrā; jighṛkṣamāṇān avabhartsayantī
03,252.022c provāca mā mā spṛśateti bhītā; dhaumyaṃ pracukrośa purohitaṃ sā
03,252.023a jagrāha tām uttaravastradeśe; jayadrathas taṃ samavākṣipat sā
03,252.023c tayā samākṣiptatanuḥ sa pāpaḥ; papāta śākhīva nikṛttamūlaḥ
03,252.024a pragṛhyamāṇā tu mahājavena; muhur viniḥśvasya ca rājaputrī
03,252.024c sā kṛṣyamāṇā ratham āruroha; dhaumyasya pādāv abhivādya kṛṣṇā
03,252.025 dhaumya uvāca
03,252.025a neyaṃ śakyā tvayā netum avijitya mahārathān
03,252.025c dharmaṃ kṣatrasya paurāṇam avekṣasva jayadratha
03,252.026a kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam
03,252.026c āsādya pāṇḍavān vīrān dharmarājapurogamān
03,252.027 vaiśaṃpāyana uvāca
03,252.027a ity uktvā hriyamāṇāṃ tāṃ rājaputrīṃ yaśasvinīm
03,252.027c anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ
03,253.001 vaiśaṃpāyana uvāca
03,253.001a tato diśaḥ saṃpravihṛtya pārthā; mṛgān varāhān mahiṣāṃś ca hatvā
03,253.001c dhanurdharāḥ śreṣṭhatamāḥ pṛthivyāṃ; pṛthak carantaḥ sahitā babhūvuḥ
03,253.002a tato mṛgavyālagaṇānukīrṇaṃ; mahāvanaṃ tad vihagopaghuṣṭam
03,253.002c bhrātṝṃś ca tān abhyavadad yudhiṣṭhiraḥ; śrutvā giro vyāharatāṃ mṛgāṇām
03,253.003a ādityadīptāṃ diśam abhyupetya; mṛgadvijāḥ krūram ime vadanti
03,253.003c āyāsam ugraṃ prativedayanto; mahāhavaṃ śatrubhir vāvamānam
03,253.004a kṣipraṃ nivartadhvam alaṃ mṛgair no; mano hi me dūyati dahyate ca
03,253.004c buddhiṃ samācchādya ca me samanyur; uddhūyate prāṇapatiḥ śarīre
03,253.005a saraḥ suparṇena hṛtoragaṃ yathā; rāṣṭraṃ yathārājakam āttalakṣmi
03,253.005c evaṃvidhaṃ me pratibhāti kāmyakaṃ; śauṇḍair yathā pītarasaś ca kumbhaḥ
03,253.006a te saindhavair atyanilaughavegair; mahājavair vājibhir uhyamānāḥ
03,253.006c yuktair bṛhadbhiḥ surathair nṛvīrās; tadāśramāyābhimukhā babhūvuḥ
03,253.007a teṣāṃ tu gomāyur analpaghoṣo; nivartatāṃ vāmam upetya pārśvam
03,253.007c pravyāharat taṃ pravimṛśya rājā; provāca bhīmaṃ ca dhanaṃjayaṃ ca
03,253.008a yathā vadaty eṣa vihīnayoniḥ; śālāvṛko vāmam upetya pārśvam
03,253.008c suvyaktam asmān avamanya pāpaiḥ; kṛto 'bhimardaḥ kurubhiḥ prasahya
03,253.009a ity eva te tad vanam āviśanto; mahaty araṇye mṛgayāṃ caritvā
03,253.009c bālām apaśyanta tadā rudantīṃ; dhātreyikāṃ preṣyavadhūṃ priyāyāḥ
03,253.010a tām indrasenas tvarito 'bhisṛtya; rathād avaplutya tato 'bhyadhāvat
03,253.010c provāca caināṃ vacanaṃ narendra; dhātreyikām ārtataras tadānīm
03,253.011a kiṃ rodiṣi tvaṃ patitā dharaṇyāṃ; kiṃ te mukhaṃ śuṣyati dīnavarṇam
03,253.011b*1204_01 gateṣv araṇyaṃ hi suteṣu pāṇḍoḥ
03,253.011b*1204_02 kva cit parair nāpakṛtaṃ vane 'smin
03,253.011b*1204_03 paryākulā sā tu samīkṣya sūtam
03,253.011b*1204_04 abhyāpatantaṃ drutam indrasenam
03,253.011b*1204_05 uro ghnatī kaṣṭataraṃ tadānīm
03,253.011b*1204_06 uccaiḥ pracukrośa hṛteti devī
03,253.011b*1205_01 pativratā satyasaṃdhā tathaiva
03,253.011b*1205_02 kva sā nītā kena vā śaṃsa tathyam
03,253.011b*1206_01 kenātmanāśāya vadāpanītā
03,253.011b*1206_02 chidraṃ samāsādya narendrapatnī
03,253.011c kaccin na pāpaiḥ sunṛśaṃsakṛdbhiḥ; pramāthitā draupadī rājaputrī
03,253.011e anindyarūpā suviśālanetrā; śarīratulyā kurupuṃgavānām
03,253.012a yady eva devī pṛthivīṃ praviṣṭā; divaṃ prapannāpy atha vā samudram
03,253.012c tasyā gamiṣyanti padaṃ hi pārthās; tathā hi saṃtapyati dharmarājaḥ
03,253.013a ko hīdṛśānām arimardanānāṃ; kleśakṣamāṇām aparājitānām
03,253.013c prāṇaiḥ samām iṣṭatamāṃ jihīrṣed; anuttamaṃ ratnam iva pramūḍhaḥ
03,253.013e na budhyate nāthavatīm ihādya; bahiścaraṃ hṛdayaṃ pāṇḍavānām
03,253.014a kasyādya kāyaṃ pratibhidya ghorā; mahīṃ pravekṣyanti śitāḥ śarāgryāḥ
03,253.014c mā tvaṃ śucas tāṃ prati bhīru viddhi; yathādya kṛṣṇā punar eṣyatīti
03,253.014e nihatya sarvān dviṣataḥ samagrān; pārthāḥ sameṣyanty atha yājñasenyā
03,253.015a athābravīc cārumukhaṃ pramṛjya; dhātreyikā sārathim indrasenam
03,253.015c jayadrathenāpahṛtā pramathya; pañcendrakalpān paribhūya kṛṣṇā
03,253.016a tiṣṭhanti vartmāni navāny amūni; vṛkṣāś ca na mlānti tathaiva bhagnāḥ
03,253.016c āvartayadhvaṃ hy anuyāta śīghraṃ; na dūrayātaiva hi rājaputrī
03,253.017a saṃnahyadhvaṃ sarva evendrakalpā; mahānti cārūṇi ca daṃśanāni
03,253.017c gṛhṇīta cāpāni mahādhanāni; śarāṃś ca śīghraṃ padavīṃ vrajadhvam
03,253.018a purā hi nirbhartsanadaṇḍamohitā; pramūḍhacittā vadanena śuṣyatā
03,253.018c dadāti kasmai cid anarhate tanuṃ; varājyapūrṇām iva bhasmani srucam
03,253.019a purā tuṣāgnāv iva hūyate haviḥ; purā śmaśāne srag ivāpavidhyate
03,253.019c purā ca somo 'dhvarago 'valihyate; śunā yathā viprajane pramohite
03,253.019d*1207_01 purā hi pārthāś ca hatau ca kāpilam
03,253.019d*1207_02 prasicyate kṣīradhārā yatadhvam
03,253.019e mahaty araṇye mṛgayāṃ caritvā; purā śṛgālo nalinīṃ vigāhate
03,253.019f*1208_01 śrutiṃ ca samyak prakṛtiṃ mahādhvare
03,253.019f*1208_02 grāmyo jano yadvad asau na nāśayet
03,253.019f*1209_01 purā hi mantrāhutipūjitāyāṃ
03,253.019f*1209_02 hutāgnivedyāṃ balibhuṅ nilīyate
03,253.020a mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ; candraprabhācchaṃ vadanaṃ prasannam
03,253.020c spṛśyāc chubhaṃ kaś cid akṛtyakārī; śvā vai puroḍāśam ivopayuṅkṣīt
03,253.020e etāni vartmāny anuyāta śīghraṃ; mā vaḥ kālaḥ kṣipram ihātyagād vai
03,253.020f*1210_01 śīghraṃ pradhāvadhvam ito narendro
03,253.020f*1210_02 yāvan na dūraṃ vrajatīti pāpaḥ
03,253.020f*1211_01 pratyāharadhvaṃ dviṣatāṃ sakāśāl
03,253.020f*1211_02 lakṣmīm iva svāṃ dayitāṃ nṛsiṃhāḥ
03,253.021 yudhiṣṭhira uvāca
03,253.021a bhadre tūṣṇīm āssva niyaccha vācaṃ; māsmatsakāśe paruṣāṇy avocaḥ
03,253.021c rājāno vā yadi vā rājaputrā; balena mattā vañcanāṃ prāpnuvanti
03,253.022 vaiśaṃpāyana uvāca
03,253.022a etāvad uktvā prayayur hi śīghraṃ; tāny eva vartmāny anuvartamānāḥ
03,253.022c muhur muhur vyālavad ucchvasanto; jyāṃ vikṣipantaś ca mahādhanurbhyaḥ
03,253.023a tato 'paśyaṃs tasya sainyasya reṇum; uddhūtaṃ vai vājikhurapraṇunnam
03,253.023c padātīnāṃ madhyagataṃ ca dhaumyaṃ; vikrośantaṃ bhīmam abhidraveti
03,253.024a te sāntvya dhaumyaṃ paridīnasattvāḥ; sukhaṃ bhavān etv iti rājaputrāḥ
03,253.024c śyenā yathaivāmiṣasaṃprayuktā; javena tat sainyam athābhyadhāvan
03,253.025a teṣāṃ mahendropamavikramāṇāṃ; saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ
03,253.025c krodhaḥ prajajvāla jayadrathaṃ ca; dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca
03,253.026a pracukruśuś cāpy atha sindhurājaṃ; vṛkodaraś caiva dhanaṃjayaś ca
03,253.026c yamau ca rājā ca mahādhanurdharās; tato diśaḥ saṃmumuhuḥ pareṣām
03,254.001 vaiśaṃpāyana uvāca
03,254.001a tato ghorataraḥ śabdo vane samabhavat tadā
03,254.001c bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām
03,254.002a teṣāṃ dhvajāgrāṇy abhivīkṣya rājā; svayaṃ durātmā kurupuṃgavānām
03,254.002c jayadratho yājñasenīm uvāca; rathe sthitāṃ bhānumatīṃ hataujāḥ
03,254.003a āyāntīme pañca rathā mahānto; manye ca kṛṣṇe patayas tavaite
03,254.003c sā jānatī khyāpaya naḥ sukeśi; paraṃ paraṃ pāṇḍavānāṃ rathastham
03,254.004 draupady uvāca
03,254.004a kiṃ te jñātair mūḍha mahādhanurdharair; anāyuṣyaṃ karma kṛtvātighoram
03,254.004c ete vīrāḥ patayo me sametā; na vaḥ śeṣaḥ kaś cid ihāsti yuddhe
03,254.005a ākhyātavyaṃ tv eva sarvaṃ mumūrṣor; mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ
03,254.005c na me vyathā vidyate tvadbhayaṃ vā; saṃpaśyantyāḥ sānujaṃ dharmarājam
03,254.006a yasya dhvajāgre nadato mṛdaṅgau; nandopanandau madhurau yuktarūpau
03,254.006c etaṃ svadharmārthaviniścayajñaṃ; sadā janāḥ kṛtyavanto 'nuyānti
03,254.007a ya eṣa jāmbūnadaśuddhagauraḥ; pracaṇḍaghoṇas tanur āyatākṣaḥ
03,254.007c etaṃ kuruśreṣṭhatamaṃ vadanti; yudhiṣṭhiraṃ dharmasutaṃ patiṃ me
03,254.008a apy eṣa śatroḥ śaraṇāgatasya; dadyāt prāṇān dharmacārī nṛvīraḥ
03,254.008c paraihy enaṃ mūḍha javena bhūtaye; tvam ātmanaḥ prāñjalir nyastaśastraḥ
03,254.009a athāpy enaṃ paśyasi yaṃ rathasthaṃ; mahābhujaṃ śālam iva pravṛddham
03,254.009c saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ; vṛkodaro nāma patir mamaiṣaḥ
03,254.010a ājāneyā balinaḥ sādhu dāntā; mahābalāḥ śūram udāvahanti
03,254.010c etasya karmāṇy atimānuṣāṇi; bhīmeti śabdo 'sya gataḥ pṛthivyām
03,254.011a nāsyāparāddhāḥ śeṣam ihāpnuvanti; nāpy asya vairaṃ vismarate kadā cit
03,254.011c vairasyāntaṃ saṃvidhāyopayāti; paścāc chāntiṃ na ca gacchaty atīva
03,254.012a mṛdur vadānyo dhṛtimān yaśasvī; jitendriyo vṛddhasevī nṛvīraḥ
03,254.012c bhrātā ca śiṣyaś ca yudhiṣṭhirasya; dhanaṃjayo nāma patir mamaiṣaḥ
03,254.013a yo vai na kāmān na bhayān na lobhāt; tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt
03,254.013c sa eṣa vaiśvānaratulyatejāḥ; kuntīsutaḥ śatrusahaḥ pramāthī
03,254.014a yaḥ sarvadharmārthaviniścayajño; bhayārtānāṃ bhayahartā manīṣī
03,254.014b*1212_01 bandhupriyaḥ śastrabhṛtāṃ variṣṭho
03,254.014b*1212_02 mahāhaveṣv aprativāryavīryaḥ
03,254.014c yasyottamaṃ rūpam āhuḥ pṛthivyāṃ; yaṃ pāṇḍavāḥ parirakṣanti sarve
03,254.015a prāṇair garīyāṃsam anuvrataṃ vai; sa eṣa vīro nakulaḥ patir me
03,254.015a*1213_01 **** **** śūraḥ kṛtajño dṛḍhasauhṛdaś ca
03,254.015a*1213_02 mahāhave yaś ca ripupramāthī
03,254.015c yaḥ khaḍgayodhī laghucitrahasto; mahāṃś ca dhīmān sahadevo 'dvitīyaḥ
03,254.016a yasyādya karma drakṣyase mūḍhasattva; śatakrator vā daityasenāsu saṃkhye
03,254.016c śūraḥ kṛtāstro matimān manīṣī; priyaṃkaro dharmasutasya rājñaḥ
03,254.017a ya eṣa candrārkasamānatejā; jaghanyajaḥ pāṇḍavānāṃ priyaś ca
03,254.017c buddhyā samo yasya naro na vidyate; vaktā tathā satsu viniścayajñaḥ
03,254.018a sa eṣa śūro nityam amarṣaṇaś ca; dhīmān prājñaḥ sahadevaḥ patir me
03,254.018c tyajet prāṇān praviśed dhavyavāhaṃ; na tv evaiṣa vyāhared dharmabāhyam
03,254.018e sadā manasvī kṣatradharme niviṣṭaḥ; kuntyāḥ prāṇair iṣṭatamo nṛvīraḥ
03,254.019a viśīryantīṃ nāvam ivārṇavānte; ratnābhipūrṇāṃ makarasya pṛṣṭhe
03,254.019c senāṃ tavemāṃ hatasarvayodhāṃ; vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ
03,254.020a ity ete vai kathitāḥ pāṇḍuputrā; yāṃs tvaṃ mohād avamanya pravṛttaḥ
03,254.020c yady etais tvaṃ mucyase 'riṣṭadehaḥ; punarjanma prāpsyase jīva eva
03,254.021 vaiśaṃpāyana uvāca
03,254.021a tataḥ pārthāḥ pañca pañcendrakalpās; tyaktvā trastān prāñjalīṃs tān padātīn
03,254.021c rathānīkaṃ śaravarṣāndhakāraṃ; cakruḥ kruddhāḥ sarvataḥ saṃnigṛhya
03,255.001 vaiśaṃpāyana uvāca
03,255.001a saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata
03,255.001c iti sma saindhavo rājā codayām āsa tān nṛpān
03,255.002a tato ghorataraḥ śabdo raṇe samabhavat tadā
03,255.002c bhīmārjunayamān dṛṣṭvā sainyānāṃ sayudhiṣṭhirān
03,255.003a śibisindhutrigartānāṃ viṣādaś cāpy ajāyata
03,255.003c tān dṛṣṭvā puruṣavyāghrān vyāghrān iva balotkaṭān
03,255.004a hemacitrasamutsedhāṃ sarvaśaikyāyasīṃ gadām
03,255.004c pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam
03,255.005a tadantaram athāvṛtya koṭikāśyo 'bhyahārayat
03,255.005c mahatā rathavaṃśena parivārya vṛkodaram
03,255.006a śaktitomaranārācair vīrabāhupracoditaiḥ
03,255.006c kīryamāṇo 'pi bahubhir na sma bhīmo 'bhyakampata
03,255.007a gajaṃ tu sagajārohaṃ padātīṃś ca caturdaśa
03,255.007c jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe
03,255.008a pārthaḥ pañcaśatāñ śūrān pārvatīyān mahārathān
03,255.008c parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe
03,255.009a rājā svayaṃ suvīrāṇāṃ pravarāṇāṃ prahāriṇām
03,255.009c nimeṣamātreṇa śataṃ jaghāna samare tadā
03,255.010a dadṛśe nakulas tatra rathāt praskandya khaḍgadhṛk
03,255.010c śirāṃsi pādarakṣāṇāṃ bījavat pravapan muhuḥ
03,255.011a sahadevas tu saṃyāya rathena gajayodhinaḥ
03,255.011c pātayām āsa nārācair drumebhya iva barhiṇaḥ
03,255.012a tatas trigartaḥ sadhanur avatīrya mahārathāt
03,255.012c gadayā caturo vāhān rājñas tasya tadāvadhīt
03,255.013a tam abhyāśagataṃ rājā padātiṃ kuntinandanaḥ
03,255.013c ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ
03,255.014a sa bhinnahṛdayo vīro vaktrāc choṇitam udvaman
03,255.014c papātābhimukhaḥ pārthaṃ chinnamūla iva drumaḥ
03,255.015a indrasenadvitīyas tu rathāt praskandya dharmarāṭ
03,255.015c hatāśvaḥ sahadevasya pratipede mahāratham
03,255.016a nakulaṃ tv abhisaṃdhāya kṣemaṃkaramahāmukhau
03,255.016c ubhāv ubhayatas tīkṣṇaiḥ śaravarṣair avarṣatām
03,255.017a tau śarair abhivarṣantau jīmūtāv iva vārṣikau
03,255.017c ekaikena vipāṭhena jaghne mādravatīsutaḥ
03,255.018a trigartarājaḥ surathas tasyātha rathadhūrgataḥ
03,255.018c ratham ākṣepayām āsa gajena gajayānavit
03,255.019a nakulas tv apabhīs tasmād rathāc carmāsipāṇimān
03,255.019c udbhrāntaṃ sthānam āsthāya tasthau girir ivācalaḥ
03,255.020a surathas taṃ gajavaraṃ vadhāya nakulasya tu
03,255.020c preṣayām āsa sakrodham abhyucchritakaraṃ tataḥ
03,255.021a nakulas tasya nāgasya samīpaparivartinaḥ
03,255.021c saviṣāṇaṃ bhujaṃ mūle khaḍgena nirakṛntata
03,255.022a sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ
03,255.022c patann avākśirā bhūmau hastyārohān apothayat
03,255.023a sa tat karma mahat kṛtvā śūro mādravatīsutaḥ
03,255.023c bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ
03,255.024a bhīmas tv āpatato rājñaḥ koṭikāśyasya saṃgare
03,255.024c sūtasya nudato vāhān kṣureṇāpāharac chiraḥ
03,255.025a na bubodha hataṃ sūtaṃ sa rājā bāhuśālinā
03,255.025c tasyāśvā vyadravan saṃkhye hatasūtās tatas tataḥ
03,255.026a vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ
03,255.026c jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ
03,255.026d*1214_01 tadā tu saṃpravṛtte tu tumule yodhasaṃkṣaye
03,255.026d*1214_02 aṅgārakaḥ kuñjaraś ca saṃjayo guptakas tathā
03,255.026d*1214_03 śatruṃjayaḥ suprabuddho śubhakṛd bhramakā api
03,255.026d*1214_04 śūraḥ parākuḥ kuhako dvādaśaite mahārathāḥ
03,255.026d*1214_05 subalāḥ saindhavāś caiva trigartāś ca mahābalāḥ
03,255.026d*1214_06 ikṣvākuyodhāḥ prabalā rathinaḥ saha yad dvipāḥ
03,255.026d*1214_07 koṭīkṛtya ca pārthaṃ tu śaravarṣair avākiran
03,255.026d*1214_08 arjunas tu tataḥ kruddhaḥ śaravarṣaṃ nihatya ca
03,255.027a dvādaśānāṃ tu sarveṣāṃ sauvīrāṇāṃ dhanaṃjayaḥ
03,255.027c cakarta niṣitair bhallair dhanūṃṣi ca śirāṃsi ca
03,255.028a śibīn ikṣvākumukhyāṃś ca trigartān saindhavān api
03,255.028c jaghānātirathaḥ saṃkhye bāṇagocaram āgatān
03,255.029a sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā
03,255.029c sapatākāś ca mātaṅgāḥ sadhvajāś ca mahārathāḥ
03,255.030a pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati
03,255.030c śarīrāṇy aśiraskāni videhāni śirāṃsi ca
03,255.031a śvagṛdhrakaṅkakākolabhāsagomāyuvāyasāḥ
03,255.031c atṛpyaṃs tatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ
03,255.031d@026_0001 evaṃ tīkṣṇaśarajvālair gāṇḍīvāgnipracoditaiḥ
03,255.031d@026_0002 senendhanaṃ dadāhāśu saroṣaḥ pārthayājakaḥ
03,255.031d@026_0003 cakrāṇāṃ patitānāṃ ca yugānāṃ ca mahīpate
03,255.031d@026_0004 tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha
03,255.031d@026_0005 śarāṇām anukarṣāṇāṃ triveṇūnāṃ tathaiva ca
03,255.031d@026_0006 akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca rāśayaḥ
03,255.031d@026_0007 śirasāṃ patitānāṃ ca kuṇḍaloṣṇīṣadhāriṇām
03,255.031d@026_0008 bhujānāṃ mukuṭānāṃ ca hārāṇām aṅgadaiḥ saha
03,255.031d@026_0009 chattrāṇāṃ vyajanānāṃ ca carmaṇāṃ caiva rāśayaḥ
03,255.031d@026_0010 chinnānāṃ kārmukāṇāṃ ca paṭṭasānāṃ tathaiva ca
03,255.031d@026_0011 śaktīnām atha khaḍgānāṃ daṇḍānām atha tomaraiḥ
03,255.031d@026_0012 rāśayas tatra dṛśyante tatra tatra viśāṃ pate
03,255.031d@026_0013 patitaiś caiva mātaṅgaiḥ sayodhaiḥ parvatopamaiḥ
03,255.031d@026_0014 hayair nipatitaiḥ sārdhaṃ sādibhiḥ sāyudhais tadā
03,255.031d@026_0015 vipraviṣṭai rathaiś caiva nihataiś ca padātibhiḥ
03,255.031d@026_0016 agamyarūpā pṛthivī māṃsaśoṇitakardamā
03,255.032a hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ
03,255.032c vimucya kṛṣṇāṃ saṃtrastaḥ palāyanaparo 'bhavat
03,255.032d*1215_01 vidrāvyamāne sainye tu makarair arṇavo yathā
03,255.033a sa tasmin saṃkule sainye draupadīm avatārya vai
03,255.033c prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ
03,255.034a draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām
03,255.034c mādrīputreṇa vīreṇa ratham āropayat tadā
03,255.035a tatas tad vidrutaṃ sainyam apayāte jayadrathe
03,255.035c ādiśyādiśya nārācair ājaghāna vṛkodaraḥ
03,255.036a savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham
03,255.036c vārayām āsa nighnantaṃ bhīmaṃ saindhavasainikān
03,255.037 arjuna uvāca
03,255.037a yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ
03,255.037c tam asmin samaroddeśe na paśyāmi jayadratham
03,255.038a tam evānviṣa bhadraṃ te kiṃ te yodhair nipātitaiḥ
03,255.038c anāmiṣam idaṃ karma kathaṃ vā manyate bhavān
03,255.039 vaiśaṃpāyana uvāca
03,255.039a ity ukto bhīmasenas tu guḍākeśena dhīmatā
03,255.039c yudhiṣṭhiram abhiprekṣya vāgmī vacanam abravīt
03,255.040a hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ
03,255.040c gṛhītvā draupadīṃ rājan nivartatu bhavān itaḥ
03,255.041a yamābhyāṃ saha rājendra dhaumyena ca mahātmanā
03,255.041c prāpyāśramapadaṃ rājan draupadīṃ parisāntvaya
03,255.042a na hi me mokṣyate jīvan mūḍhaḥ saindhavako nṛpaḥ
03,255.042c pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ
03,255.043 yudhiṣṭhira uvāca
03,255.043a na hantavyo mahābāho durātmāpi sa saindhavaḥ
03,255.043c duḥśalām abhisaṃsmṛtya gāndhārīṃ ca yaśasvinīm
03,255.044 vaiśaṃpāyana uvāca
03,255.044a tac chrutvā draupadī bhīmam uvāca vyākulendriyā
03,255.044c kupitā hrīmatī prājñā patī bhīmārjunāv ubhau
03,255.045a kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ
03,255.045c saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ
03,255.046a bhāryābhihartā nirvairo yaś ca rājyaharo ripuḥ
03,255.046c yācamāno 'pi saṃgrāme na sa jīvitum arhati
03,255.047a ity uktau tau naravyāghrau yayatur yatra saindhavaḥ
03,255.047c rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ
03,255.048a sa praviśyāśramapadaṃ vyapaviddhabṛsīghaṭam
03,255.048c mārkaṇḍeyādibhir viprair anukīrṇaṃ dadarśa ha
03,255.049a draupadīm anuśocadbhir brāhmaṇais taiḥ samāgataiḥ
03,255.049c samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ
03,255.050a te sma taṃ muditā dṛṣṭvā punar abhyāgataṃ nṛpam
03,255.050c jitvā tān sindhusauvīrān draupadīṃ cāhṛtāṃ punaḥ
03,255.051a sa taiḥ parivṛto rājā tatraivopaviveśa ha
03,255.051c praviveśāśramaṃ kṛṣṇā yamābhyāṃ saha bhāminī
03,255.052a bhīmārjunāv api śrutvā krośamātragataṃ ripum
03,255.052c svayam aśvāṃs tudantau tau javenaivābhyadhāvatām
03,255.053a idam atyadbhutaṃ cātra cakāra puruṣo 'rjunaḥ
03,255.053c krośamātragatān aśvān saindhavasya jaghāna yat
03,255.054a sa hi divyāstrasaṃpannaḥ kṛcchrakāle 'py asaṃbhramaḥ
03,255.054c akarod duṣkaraṃ karma śarair astrānumantritaiḥ
03,255.055a tato 'bhyadhāvatāṃ vīrāv ubhau bhīmadhanaṃjayau
03,255.055c hatāśvaṃ saindhavaṃ bhītam ekaṃ vyākulacetasam
03,255.056a saindhavas tu hatān dṛṣṭvā tathāśvān svān suduḥkhitaḥ
03,255.056b*1216_01 rathāt praskandya padbhyāṃ vai palāyanaparo 'bhavat
03,255.056c dṛṣṭvā vikramakarmāṇi kurvāṇaṃ ca dhanaṃjayam
03,255.056e palāyanakṛtotsāhaḥ prādravad yena vai vanam
03,255.057a saindhavaṃ tvabhisaṃprekṣya parākrāntaṃ palāyane
03,255.057c anuyāya mahābāhuḥ phalguno vākyam abravīt
03,255.058a anena vīryeṇa kathaṃ striyaṃ prārthayase balāt
03,255.058c rājaputra nivartasva na te yuktaṃ palāyanam
03,255.058e kathaṃ cānucarān hitvā śatrumadhye palāyase
03,255.059a ity ucyamānaḥ pārthena saindhavo na nyavartata
03,255.059a*1217_01 **** **** arjunena ca dhīmatā
03,255.059a*1217_02 saindhavo 'pi ca pāpātmā
03,255.059c tiṣṭha tiṣṭheti taṃ bhīmaḥ sahasābhyadravad balī
03,255.059e mā vadhīr iti pārthas taṃ dayāvān abhyabhāṣata
03,256.001 vaiśaṃpāyana uvāca
03,256.001a jayadrathas tu saṃprekṣya bhrātarāv udyatāyudhau
03,256.001c prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ
03,256.001d*1218_01 salatābhiḥ *saṃvṛte kirīṭaṃ ratnabhāsvaram
03,256.001d*1218_02 āpe vidravya dhāvantaṃ nilīyantaṃ vanāntaram
03,256.001d*1218_03 bhīmasenas tu taṃ kakṣe līyamānaṃ bhayākulam
03,256.001d*1218_04 mārgamāṇo 'vatīryāśu rathād ratnavibhūṣitāt
03,256.002a taṃ bhīmaseno dhāvantam avatīrya rathād balī
03,256.002c abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ
03,256.003a samudyamya ca taṃ roṣān niṣpipeṣa mahītale
03,256.003c gale gṛhītvā rājānaṃ tāḍayām āsa caiva ha
03,256.004a punaḥ saṃjīvamānasya tasyotpatitum icchataḥ
03,256.004c padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ
03,256.005a tasya jānuṃ dadau bhīmo jaghne cainam aratninā
03,256.005c sa moham agamad rājā prahāravarapīḍitaḥ
03,256.006a viroṣaṃ bhīmasenaṃ tu vārayām āsa phalgunaḥ
03,256.006c duḥśalāyāḥ kṛte rājā yat tad āheti kaurava
03,256.007 bhīmasena uvāca
03,256.007a nāyaṃ pāpasamācāro matto jīvitum arhati
03,256.007c draupadyās tadanarhāyāḥ parikleṣṭā narādhamaḥ
03,256.008a kiṃ nu śakyaṃ mayā kartuṃ yad rājā satataṃ ghṛṇī
03,256.008c tvaṃ ca bāliśayā buddhyā sadaivāsmān prabādhase
03,256.009a evam uktvā saṭās tasya pañca cakre vṛkodaraḥ
03,256.009c ardhacandreṇa bāṇena kiṃ cid abruvatas tadā
03,256.010a vikalpayitvā rājānaṃ tataḥ prāha vṛkodaraḥ
03,256.010b*1219_01 taṃ tathā na viceṣṭantam abudhvāpa vṛkodaraḥ
03,256.010c jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu
03,256.011a dāso 'smīti tvayā vācyaṃ saṃsatsu ca sabhāsu ca
03,256.011c evaṃ te jīvitaṃ dadyām eṣa yuddhajito vidhiḥ
03,256.012a evam astv iti taṃ rājā kṛcchraprāṇo jayadrathaḥ
03,256.012c provāca puruṣavyāghraṃ bhīmam āhavaśobhinam
03,256.013a tata enaṃ viceṣṭantaṃ baddhvā pārtho vṛkodaraḥ
03,256.013c ratham āropayām āsa visaṃjñaṃ pāṃsuguṇṭhitam
03,256.014a tatas taṃ ratham āsthāya bhīmaḥ pārthānugas tadā
03,256.014c abhyetyāśramamadhyastham abhyagacchad yudhiṣṭhiram
03,256.015a darśayām āsa bhīmas tu tadavasthaṃ jayadratham
03,256.015c taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt
03,256.016a rājānaṃ cābravīd bhīmo draupadyai kathayeti vai
03,256.016c dāsabhāvaṃ gato hy eṣa pāṇḍūnāṃ pāpacetanaḥ
03,256.017a tam uvāca tato jyeṣṭho bhrātā sapraṇayaṃ vacaḥ
03,256.017c muñcainam adhamācāraṃ pramāṇaṃ yadi te vayam
03,256.018a draupadī cābravīd bhīmam abhiprekṣya yudhiṣṭhiram
03,256.018c dāso 'yaṃ mucyatāṃ rājñas tvayā pañcasaṭaḥ kṛtaḥ
03,256.018d*1220_01 evam uktaḥ sa bhīmas tu bhrātrā caiva ca kṛṣṇayā
03,256.018d*1220_02 mumoca taṃ mahāpāpaṃ jayadratham acetasam
03,256.018d*1221_01 sa mu[mo]caivam uktas tu bhīmas taṃ bandhanāt tadā
03,256.019a sa mukto 'bhyetya rājānam abhivādya yudhiṣṭhiram
03,256.019c vavande vihvalo rājā tāṃś ca sarvān munīṃs tadā
03,256.020a tam uvāca ghṛṇī rājā dharmaputro yudhiṣṭhiraḥ
03,256.020c tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā
03,256.021a adāso gaccha mukto 'si maivaṃ kārṣīḥ punaḥ kva cit
03,256.021c strīkāmuka dhig astu tvāṃ kṣudraḥ kṣudrasahāyavān
03,256.021e evaṃvidhaṃ hi kaḥ kuryāt tvad anyaḥ puruṣādhamaḥ
03,256.021f*1222_01 karma dharmaviruddhaṃ vai lokaduṣṭaṃ ca durmate
03,256.022a gatasattvam iva jñātvā kartāram aśubhasya tam
03,256.022c saṃprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ
03,256.023a dharme te vardhatāṃ buddhir mā cādharme manaḥ kṛthāḥ
03,256.023c sāśvaḥ sarathapādātaḥ svasti gaccha jayadratha
03,256.024a evam uktas tu savrīḍaṃ tūṣṇīṃ kiṃ cid avāṅmukhaḥ
03,256.024c jagāma rājā duḥkhārto gaṅgādvārāya bhārata
03,256.025a sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim
03,256.025b*1223_01 nirāhāro jitakrodhaḥ pādāṅguṣṭhāgraviṣṭhitaḥ
03,256.025c tapaś cacāra vipulaṃ tasya prīto vṛṣadhvajaḥ
03,256.026a baliṃ svayaṃ pratyagṛhṇāt prīyamāṇas trilocanaḥ
03,256.026c varaṃ cāsmai dadau devaḥ sa ca jagrāha tac chṛṇu
03,256.027a samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān
03,256.027c iti rājābravīd devaṃ neti devas tam abravīt
03,256.028a ajayyāṃś cāpy avadhyāṃś ca vārayiṣyasi tān yudhi
03,256.028c ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam
03,256.028c*1224_01 **** **** naraṃ nāma sureśavaram
03,256.028c*1224_02 badaryāṃ taptatapasaṃ nārāyaṇasahāyakam
03,256.028c*1224_03 ajitaṃ sarvalokānāṃ
03,256.028d*1225_01 mama pāśupatāstreṇa guptaṃ sarvatra sarvadā
03,256.028d@027_0001 mayā dattaṃ pāśupataṃ divyam apratimaṃ śaram
03,256.028d@027_0002 avāpa lokapālebhyo vajrādīn sa mahāśarān
03,256.028d@027_0003 devadevo hy anantātmā viṣṇuḥ suraguruḥ prabhuḥ
03,256.028d@027_0004 pradhānapuruṣo 'vyakto viśvātmā viśvamūrtimān
03,256.028d@027_0005 yugāntakāle saṃprāpte kālāgnir dahate jagat
03,256.028d@027_0006 saparvatārṇavadvīpaṃ saśailavanakānanam
03,256.028d@027_0007 nirdahan nāgalokāṃś ca pātālatalacāriṇaḥ
03,256.028d@027_0008 athāntarikṣe sumahannānāvarṇāḥ payodharāḥ
03,256.028d@027_0009 ghorasvarā vinadinas taḍinmālāvalambinaḥ
03,256.028d@027_0010 samuttiṣṭhan diśaḥ sarvā vivarṣantaḥ samantataḥ
03,256.028d@027_0011 tato 'gniṃ nāśayām āsuḥ saṃvartāgniniyāmakāḥ
03,256.028d@027_0012 akṣamātraiś ca dhārābhis tiṣṭhanty āpūrya sarvaśaḥ
03,256.028d@027_0013 ekārṇave tadā tasminn upaśāntacarācare
03,256.028d@027_0014 naṣṭacandrārkapavane grahanakṣatravarjite
03,256.028d@027_0015 caturyugasahasrānte salilenāplutā mahī
03,256.028d@027_0016 tato nārāyaṇākhyas tu sahasrākṣaḥ sahasrapāt
03,256.028d@027_0017 sahasraśīrṣā puruṣaḥ svaptukāmas tv atīndriyaḥ
03,256.028d@027_0018 phaṭāsahasravikaṭaṃ śeṣaṃ paryaṅkabhoginam
03,256.028d@027_0019 sahasram iva tigmāṃśusaṃghātam amitadyutim
03,256.028d@027_0020 kundenduhāragokṣīramṛṇālakumudaprabham
03,256.028d@027_0021 tatrāsau bhagavān devaḥ svapañ jalanidhau tadā
03,256.028d@027_0022 naiśena tamasā vyāptāṃ svāṃ rātriṃ kurute vibhuḥ
03,256.028d@027_0023 sattvodrekāt pravṛddhas tu śūnyaṃ lokam apaśyata
03,256.028d@027_0024 imaṃ codāharanty atra ślokaṃ nārāyaṇaṃ prati
03,256.028d@027_0025 āpo nārās tattanava ity apāṃ nāma śuśruma
03,256.028d@027_0026 ayanaṃ tena caivāste tena nārāyaṇaḥ smṛtaḥ
03,256.028d@027_0027 pradhyānasamakālaṃ tu prajāhetoḥ sanātanaḥ
03,256.028d@027_0028 dhyātamātre tu bhagavannābhyāṃ padmaḥ samutthitaḥ
03,256.028d@027_0029 tataś caturmukho brahmā nābhipadmād viniḥsṛtaḥ
03,256.028d@027_0030 tatropaviṣṭaḥ sahasā padme lokapitāmahaḥ
03,256.028d@027_0031 śūnyaṃ dṛṣṭvā jagat kṛtsnaṃ mānasān ātmanaḥ samān
03,256.028d@027_0032 tato marīcipramukhān maharṣīn asṛjan nava
03,256.028d@027_0033 te 'sṛjan sarvabhūtāni trasāni sthāvarāṇi ca
03,256.028d@027_0034 yakṣarākṣasabhūtāni piśācoragamānuṣān
03,256.028d@027_0035 sṛjate brahmamūrtis tu rakṣate pauruṣī tanuḥ
03,256.028d@027_0036 raudrībhāvena śamayet tisro 'vasthāḥ prajāpateḥ
03,256.028d@027_0037 na śrutaṃ te sindhupate viṣṇor adbhutakarmaṇaḥ
03,256.028d@027_0038 kathyamānāni munibhir brāhmaṇair vedapāragaiḥ
03,256.028d@027_0039 jalena samanuprāpte sarvataḥ pṛthivītale
03,256.028d@027_0040 tadā caikārṇave tasminn ekākāśe prabhuś caran
03,256.028d@027_0041 niśāyām iva khadyotaḥ prāvṛṭkāle samantataḥ
03,256.028d@027_0042 pratiṣṭhānāya pṛthivīṃ mārgamāṇas tadābhavat
03,256.028d@027_0043 jale nimagnāṃ gāṃ dṛṣṭvā coddhartuṃ manasecchati
03,256.028d@027_0044 kiṃ nu rūpam ahaṃ kṛtvā salilād uddhare mahīm
03,256.028d@027_0045 evaṃ saṃcintya manasā dṛṣṭvā divyena cakṣuṣā
03,256.028d@027_0046 jalakrīḍābhirucitaṃ vārāhaṃ rūpam asmarat
03,256.028d@027_0047 kṛtvā vārāhavapuṣaṃ vāṅmayaṃ vedasaṃmitam
03,256.028d@027_0048 daśayojanavistīrṇam āyataṃ śatayojanam
03,256.028d@027_0049 mahāparvatavarṣmābhaṃ tīkṣṇadaṃṣṭraṃ pradīptimat
03,256.028d@027_0050 mahāmeghaughanirghoṣaṃ nīlajīmūtasaṃnibham
03,256.028d@027_0051 bhūtvā yajñavarāho vai apaḥ saṃprāviśat prabhuḥ
03,256.028d@027_0052 daṃṣṭreṇaikena coddhṛtya sve sthāne nyaviśan mahīm
03,256.028d@027_0053 punar eva mahābāhur apūrvāṃ tanum āśritaḥ
03,256.028d@027_0054 narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ prabhuḥ
03,256.028d@027_0055 daityendrasya sabhāṃ gatvā pāṇiṃ saṃspṛśya pāṇinā
03,256.028d@027_0056 daityānām ādipuruṣaḥ surārir ditinandanaḥ
03,256.028d@027_0057 dṛṣṭvā cāpūrvavapuṣaṃ krodhāt saṃraktalocanaḥ
03,256.028d@027_0058 śūlodyatakaraḥ sragvī hiraṇyakaśipus tadā
03,256.028d@027_0059 meghastanitanirghoṣo nīlābhracayasaṃnibhaḥ
03,256.028d@027_0060 devārir ditijo vīro nṛsiṃhaṃ samupādravat
03,256.028d@027_0061 samupetya tatas tīkṣṇair mṛgendreṇa balīyasā
03,256.028d@027_0062 nārasiṃhena vapuṣā dāritaḥ karajair bhṛśam
03,256.028d@027_0063 evaṃ nihatya bhagavān daityendraṃ ripughātinam
03,256.028d@027_0064 bhūyo 'nyaḥ puṇḍarīkākṣaḥ prabhur lokahitāya ca
03,256.028d@027_0065 kaśyapasyātmajaḥ śrīmān adityā garbhadhāritaḥ
03,256.028d@027_0066 pūrṇe varṣasahasre tu prasūtā garbham uttamam
03,256.028d@027_0067 durdināmbhodasadṛśo dīptākṣo vāmanākṛtiḥ
03,256.028d@027_0068 daṇḍī kamaṇḍaludharaḥ śrīvatsorasibhūṣitaḥ
03,256.028d@027_0069 jaṭī yajñopavītī ca bhagavān bālarūpadhṛk
03,256.028d@027_0070 yajñavāṭaṃ gataḥ śrīmān dānavendrasya vai tadā
03,256.028d@027_0071 bṛhaspatisahāyo 'sau praviṣṭo balino makhe
03,256.028d@027_0072 taṃ dṛṣṭvā vāmanatanuṃ prahṛṣṭo balir abravīt
03,256.028d@027_0073 prīto 'smi darśane vipra brūhi tvaṃ kiṃ dadāni te
03,256.028d@027_0074 evam uktas tu balinā vāmanaḥ pratyuvāca ha
03,256.028d@027_0075 svastīty uktvā baliṃ devaḥ smayamāno 'bhyabhāṣata
03,256.028d@027_0076 medinīṃ dānavapate dehi me vikramatrayam
03,256.028d@027_0077 balir dadau prasannātmā viprāyāmitatejase
03,256.028d@027_0078 tato divyādbhutatamaṃ rūpaṃ vikramato hareḥ
03,256.028d@027_0079 vikramais tribhir akṣobhyo jahārāśu sa medinīm
03,256.028d@027_0080 dadau śakrāya ca mahīṃ viṣṇur devaḥ sanātanaḥ
03,256.028d@027_0081 eṣa te vāmano nāma prādurbhāvaḥ prakīrtitaḥ
03,256.028d@027_0082 tena devāḥ prādur āsan vaiṣṇavaṃ cocyate jagat
03,256.028d@027_0083 asatāṃ nigrahārthāya dharmasaṃrakṣaṇāya ca
03,256.028d@027_0084 avatīrṇo manuṣyāṇām ajāyata yadukṣaye
03,256.028d@027_0085 sa evaṃ bhagavān viṣṇuḥ kṛṣṇeti parikīrtyate
03,256.028d@027_0086 anādyantam ajaṃ devaṃ prabhuṃ lokanamaskṛtam
03,256.028d@027_0087 yaṃ devaṃ viduṣo gānti tasya karmāṇi saindhava
03,256.029a yam āhur ajitaṃ devaṃ śaṅkhacakragadādharam
03,256.029b*1226_01 śrīvatsadhāriṇaṃ devaṃ pītakauśeyavāsasam
03,256.029c pradhānaḥ so 'straviduṣāṃ tena kṛṣṇena rakṣyate
03,256.029d*1227_01 sahāyaḥ puṇḍarīkākṣaḥ śrīmān atulavikramaḥ
03,256.029d*1227_02 samānasyandane pārtham āsthāya paravīrahā
03,256.029d*1227_03 na śakyate tena jetuṃ tridaśair api duḥsahaḥ
03,256.029d*1227_04 kaḥ punar mānuṣo bhāvo raṇe pārthaṃ vijeṣyati
03,256.029d*1227_05 tam ekaṃ varjayitvā tu sarvaṃ yaudhiṣṭhiraṃ balam
03,256.029d*1227_06 caturaḥ pāṇḍavān rājan dinaikaṃ jeṣyase ripūn
03,256.029d*1227_06 vaiśaṃpāyana uvāca
03,256.029d*1227_07 ity evam uktvā nṛpatiṃ sarvapāpaharo haraḥ
03,256.029d*1227_08 umāpatiḥ paśupatir yajñahā tripurārdanaḥ
03,256.029d*1227_09 vāmanair vikaṭaiḥ kubjair ugraśravaṇadarśanaiḥ
03,256.029d*1227_10 vṛtaḥ pāriṣadair ghorair nānāpraharaṇodyataiḥ
03,256.029d*1227_11 tryambako rājaśārdūla bhaganetranipātanaḥ
03,256.029d*1227_12 umāsahāyo bhagavāṃs tatraivāntaradhīyata
03,256.029d*1228_01 tasmāt tvaṃ pārtharahitān pāṇḍavān vārayiṣyasi
03,256.029d*1228_02 ekadā puruṣavyāghra mayā dattaṃ varaṃ tava
03,256.030a evam uktas tu nṛpatiḥ svam eva bhavanaṃ yayau
03,256.030c pāṇḍavāś ca vane tasmin nyavasan kāmyake tadā
03,257.001 janamejaya uvāca
03,257.001a evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam
03,257.001c ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ
03,257.002 vaiśaṃpāyana uvāca
03,257.002a evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham
03,257.002c āsāṃ cakre munigaṇair dharmarājo yudhiṣṭhiraḥ
03,257.003a teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām
03,257.003c mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ
03,257.003d*1229_00 yudhiṣṭhira uvāca
03,257.003d*1229_01 bhagavan devarṣīṇāṃ tvaṃ khyāto bhūtabhaviṣyavit
03,257.003d*1229_02 saṃśayaṃ paripṛcchāmi chindhi me hṛdi saṃsthitam
03,257.003d*1230_01 drupadasya sutā hy eṣā vedimadhyāt samutthitā
03,257.003d*1230_02 ayonijā mahābhāgā snuṣā pāṇḍor mahātmanaḥ
03,257.004a manye kālaś ca balavān daivaṃ ca vidhinirmitam
03,257.004c bhavitavyaṃ ca bhūtānāṃ yasya nāsti vyatikramaḥ
03,257.005a kathaṃ hi patnīm asmākaṃ dharmajñāṃ dharmacāriṇīm
03,257.005c saṃspṛśed īdṛśo bhāvaḥ śuciṃ stainyam ivānṛtam
03,257.006a na hi pāpaṃ kṛtaṃ kiṃ cit karma vā ninditaṃ kva cit
03,257.006c draupadyā brāhmaṇeṣv eva dharmaḥ sucarito mahān
03,257.007a tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ
03,257.007c tasyāḥ saṃharaṇāt prāptaḥ śirasaḥ keśavāpanam
03,257.007e parājayaṃ ca saṃgrāme sasahāyaḥ samāptavān
03,257.008a pratyāhṛtā tathāsmābhir hatvā tat saindhavaṃ balam
03,257.008c tad dāraharaṇaṃ prāptam asmābhir avitarkitam
03,257.009a duḥkhaś cāyaṃ vane vāso mṛgayāyāṃ ca jīvikā
03,257.009c hiṃsā ca mṛgajātīnāṃ vanaukobhir vanaukasām
03,257.009e jñātibhir vipravāsaś ca mithyā vyavasitair ayam
03,257.010a asti nūnaṃ mayā kaś cid alpabhāgyataro naraḥ
03,257.010c bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet
03,258.001 mārkaṇḍeya uvāca
03,258.001a prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha
03,258.001b*1231_01 vyasanaṃ pitṛśokādi bhāryāyā haraṇaṃ mahat
03,258.001b*1231_02 pitur nideśād vasato vane 'sya svargataḥ pitā
03,258.001c rakṣasā jānakī tasya hṛtā bhāryā balīyasā
03,258.002a āśramād rākṣasendreṇa rāvaṇena vihāyasā
03,258.002c māyām āsthāya tarasā hatvā gṛdhraṃ jaṭāyuṣam
03,258.003a pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ
03,258.003c baddhvā setuṃ samudrasya dagdhvā laṅkāṃ śitaiḥ śaraiḥ
03,258.003d*1232_01 tatas taṃ balavān rāmo ripuṃ bhāryāpahāriṇam
03,258.003d*1232_02 saha vānarasainyena jaghāna raṇamūrdhani
03,258.004 yudhiṣṭhira uvāca
03,258.004a kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ
03,258.004c rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha
03,258.005a etan me bhagavan sarvaṃ samyag ākhyātum arhasi
03,258.005b*1233_01 tvayā pratyakṣato dṛṣṭaṃ yathā sarvam aśeṣataḥ
03,258.005c śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ
03,258.006 mārkaṇḍeya uvāca
03,258.006*1234_01 śṛṇu rājan purā vṛttam itihāsaṃ purātanam
03,258.006*1234_02 sabhāryeṇa yathā prāptaṃ duḥkhaṃ rāmeṇa bhārata
03,258.006a ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ
03,258.006c tasya putro daśarathaḥ śaśvat svādhyāyavāñ śuciḥ
03,258.007a abhavaṃs tasya catvāraḥ putrā dharmārthakovidāḥ
03,258.007c rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ
03,258.008a rāmasya mātā kausalyā kaikeyī bharatasya tu
03,258.008c sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau
03,258.009a videharājo janakaḥ sītā tasyātmajā vibho
03,258.009c yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām
03,258.010a etad rāmasya te janma sītāyāś ca prakīrtitam
03,258.010c rāvaṇasyāpi te janma vyākhyāsyāmi janeśvara
03,258.011a pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ
03,258.011c svayaṃbhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ
03,258.012a pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ
03,258.012c tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ
03,258.013a pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ
03,258.013c tasya kopāt pitā rājan sasarjātmānam ātmanā
03,258.014a sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ
03,258.014c pratīkārāya sakrodhas tato vaiśravaṇasya vai
03,258.015a pitāmahas tu prītātmā dadau vaiśravaṇasya ha
03,258.015c amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca
03,258.016a īśānena tathā sakhyaṃ putraṃ ca nalakūbaram
03,258.016c rājadhānīniveśaṃ ca laṅkāṃ rakṣogaṇānvitām
03,258.016d*1235_01 vimānaṃ puṣpakaṃ nāma kāmagaṃ ca dadau prabhuḥ
03,258.016d*1235_02 yakṣāṇām ādhipatyaṃ ca rājarājatvam eva ca
03,259.001 mārkaṇḍeya uvāca
03,259.001a pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ
03,259.001c viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata
03,259.002a bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ
03,259.002c kuberas tatprasādārthaṃ yatate sma sadā nṛpa
03,259.003a sa rājarājo laṅkāyāṃ nivasan naravāhanaḥ
03,259.003c rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ
03,259.004a tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ
03,259.004c ṛṣiṃ bharataśārdūla nṛttagītaviśāradāḥ
03,259.005a puṣpotkaṭā ca rākā ca mālinī ca viśāṃ pate
03,259.005c anyonyaspardhayā rājañ śreyaskāmāḥ sumadhyamāḥ
03,259.006a tāsāṃ sa bhagavāṃs tuṣṭo mahātmā pradadau varān
03,259.006c lokapālopamān putrān ekaikasyā yathepsitān
03,259.007a puṣpotkaṭāyāṃ jajñāte dvau putrau rākṣaseśvarau
03,259.007c kumbhakarṇadaśagrīvau balenāpratimau bhuvi
03,259.008a mālinī janayām āsa putram ekaṃ vibhīṣaṇam
03,259.008c rākāyāṃ mithunaṃ jajñe kharaḥ śūrpaṇakhā tathā
03,259.009a vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat
03,259.009c sa babhūva mahābhāgo dharmagoptā kriyāratiḥ
03,259.010a daśagrīvas tu sarveṣāṃ jyeṣṭho rākṣasapuṃgavaḥ
03,259.010c mahotsāho mahāvīryo mahāsattvaparākramaḥ
03,259.011a kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā
03,259.011c māyāvī raṇaśauṇḍaś ca raudraś ca rajanīcaraḥ
03,259.012a kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ
03,259.012c siddhavighnakarī cāpi raudrā śūrpaṇakhā tathā
03,259.013a sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ
03,259.013c ūṣuḥ pitrā saha ratā gandhamādanaparvate
03,259.014a tato vaiśravaṇaṃ tatra dadṛśur naravāhanam
03,259.014c pitrā sārdhaṃ samāsīnam ṛddhyā paramayā yutam
03,259.015a jātaspardhās tatas te tu tapase dhṛtaniścayāḥ
03,259.015c brahmāṇaṃ toṣayām āsur ghoreṇa tapasā tadā
03,259.016a atiṣṭhad ekapādena sahasraṃ parivatsarān
03,259.016c vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ
03,259.017a adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ
03,259.017c vibhīṣaṇaḥ śīrṇaparṇam ekam abhyavahārayat
03,259.018a upavāsaratir dhīmān sadā japyaparāyaṇaḥ
03,259.018c tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ
03,259.019a kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ
03,259.019c paricaryāṃ ca rakṣāṃ ca cakratur hṛṣṭamānasau
03,259.019d*1236_01 vibhīṣaṇadaśagrīvau tepāte uttamaṃ tapaḥ
03,259.019d*1236_02 daśa varṣasahasrāṇi vāyubhakṣau paraṃtapau
03,259.019d*1236_03 sarake daśa varṣāṇi aṣṭa varṣāṇi sāgare
03,259.019d*1236_04 ūṣur varṣasahasrāṇi gokarṇe 'smiṃs tapovane
03,259.019d*1236_05 ceratus tṛṇaparṇāṇi mṛgaiḥ sārdham ariṃdamau
03,259.019d*1236_06 bādaryās tv āśrame rājan tepāte paramaṃ tapaḥ
03,259.019d*1236_07 ārādhayantau śaucena brahmāṇaṃ sutapasvinau
03,259.020a pūrṇe varṣasahasre tu śiraś chittvā daśānanaḥ
03,259.020c juhoty agnau durādharṣas tenātuṣyaj jagatprabhuḥ
03,259.021a tato brahmā svayaṃ gatvā tapasas tān nyavārayat
03,259.021c pralobhya varadānena sarvān eva pṛthak pṛthak
03,259.022 brahmovāca
03,259.022a prīto 'smi vo nivartadhvaṃ varān vṛṇuta putrakāḥ
03,259.022c yad yad iṣṭam ṛte tv ekam amaratvaṃ tathāstu tat
03,259.023a yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā
03,259.023c tathaiva tāni te dehe bhaviṣyanti yathepsitam
03,259.024a vairūpyaṃ ca na te dehe kāmarūpadharas tathā
03,259.024c bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ
03,259.025 rāvaṇa uvāca
03,259.025a gandharvadevāsurato yakṣarākṣasatas tathā
03,259.025c sarpakiṃnarabhūtebhyo na me bhūyāt parābhavaḥ
03,259.026 brahmovāca
03,259.026a ya ete kīrtitāḥ sarve na tebhyo 'sti bhayaṃ tava
03,259.026c ṛte manuṣyād bhadraṃ te tathā tad vihitaṃ mayā
03,259.027 mārkaṇḍeya uvāca
03,259.027a evam ukto daśagrīvas tuṣṭaḥ samabhavat tadā
03,259.027c avamene hi durbuddhir manuṣyān puruṣādakaḥ
03,259.028a kumbhakarṇam athovāca tathaiva prapitāmahaḥ
03,259.028b*1237_01 kumbhakarṇa mahābāho varaṃ varaya suvrata
03,259.028b*1238_01 varaṃ vṛṇīṣva bhadraṃ te prīto 'smīti punaḥ punaḥ
03,259.028c sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ
03,259.029a tathā bhaviṣyatīty uktvā vibhīṣaṇam uvāca ha
03,259.029c varaṃ vṛṇīṣva putra tvaṃ prīto 'smīti punaḥ punaḥ
03,259.030 vibhīṣaṇa uvāca
03,259.030a paramāpadgatasyāpi nādharme me matir bhavet
03,259.030c aśikṣitaṃ ca bhagavan brahmāstraṃ pratibhātu me
03,259.031 brahmovāca
03,259.031a yasmād rākṣasayonau te jātasyāmitrakarśana
03,259.031c nādharme ramate buddhir amaratvaṃ dadāmi te
03,259.032 mārkaṇḍeya uvāca
03,259.032a rākṣasas tu varaṃ labdhvā daśagrīvo viśāṃ pate
03,259.032c laṅkāyāś cyāvayām āsa yudhi jitvā dhaneśvaram
03,259.033a hitvā sa bhagavāṃl laṅkām āviśad gandhamādanam
03,259.033c gandharvayakṣānugato rakṣaḥkiṃpuruṣaiḥ saha
03,259.034a vimānaṃ puṣpakaṃ tasya jahārākramya rāvaṇaḥ
03,259.034c śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati
03,259.035a yas tu tvāṃ samare hantā tam evaitad vahiṣyati
03,259.035c avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi
03,259.036a vibhīṣaṇas tu dharmātmā satāṃ dharmam anusmaran
03,259.036c anvagacchan mahārāja śriyā paramayā yutaḥ
03,259.037a tasmai sa bhagavāṃs tuṣṭo bhrātā bhrātre dhaneśvaraḥ
03,259.037c senāpatyaṃ dadau dhīmān yakṣarākṣasasenayoḥ
03,259.038a rākṣasāḥ puruṣādāś ca piśācāś ca mahābalāḥ
03,259.038c sarve sametya rājānam abhyaṣiñcad daśānanam
03,259.039a daśagrīvas tu daityānāṃ devānāṃ ca balotkaṭaḥ
03,259.039c ākramya ratnāny aharat kāmarūpī vihaṃgamaḥ
03,259.040a rāvayām āsa lokān yat tasmād rāvaṇa ucyate
03,259.040c daśagrīvaḥ kāmabalo devānāṃ bhayam ādadhat
03,260.001 mārkaṇḍeya uvāca
03,260.001a tato brahmarṣayaḥ siddhā devarājarṣayas tathā
03,260.001c havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ
03,260.001d*1239_01 tato devāḥ samāgamya sarve śakrapurogamāḥ
03,260.001d*1239_02 agnau vākyaṃ samādhāya brahmaṇe te 'bhyavādayan
03,260.001d*1239_03 tataḥ kṛśānur bhagavān bhagavantaṃ pitāmaham
03,260.001d*1239_04 praṇamyovāca lokeśaṃ kṛtāñjalir idaṃ vacaḥ
03,260.002 agnir uvāca
03,260.002a yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ
03,260.002c avadhyo varadānena kṛto bhagavatā purā
03,260.003a sa bādhate prajāḥ sarvā viprakārair mahābalaḥ
03,260.003c tato nas trātu bhagavan nānyas trātā hi vidyate
03,260.004 brahmovāca
03,260.004a na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso
03,260.004c vihitaṃ tatra yat kāryam abhitas tasya nigrahe
03,260.005a tadartham avatīrṇo 'sau manniyogāc caturbhujaḥ
03,260.005c viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati
03,260.006 mārkaṇḍeya uvāca
03,260.006a pitāmahas tatas teṣāṃ saṃnidhau vākyam abravīt
03,260.006c sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale
03,260.007a viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ
03,260.007c janayadhvaṃ sutān vīrān kāmarūpabalānvitān
03,260.007d*1240_01 te tathoktā bhagavatā tat pratiśrutya śāsanam
03,260.007d*1240_02 sasṛjur devagandharvāḥ putrān vānararūpiṇaḥ
03,260.008a tato bhāgānubhāgena devagandharvadānavāḥ
03,260.008c avatartuṃ mahīṃ sarve rañjayām āsur añjasā
03,260.008d*1241_01 ṛṣayaś ca mahātmānaḥ siddhāś ca saha kiṃnaraiḥ
03,260.008d*1241_02 cāraṇāś cāsṛjan ghorān vānarān vanacāriṇaḥ
03,260.008d*1241_03 te sṛṣṭā bahusāhasrā daśagrīvavadhe ratāḥ
03,260.008d*1241_04 aprameyabalāḥ śūrā vānarāḥ kāmarūpiṇaḥ
03,260.008d*1241_05 yasya devasya yad rūpaṃ veṣas tejaś ca yadvidham
03,260.008d*1241_06 ajāyanta samās tena tasya tasya sutās tadā
03,260.009a teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ
03,260.009c śaśāsa varado devo devakāryārthasiddhaye
03,260.010a pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ
03,260.010c mantharā mānuṣe loke kubjā samabhavat tadā
03,260.011a śakraprabhṛtayaś caiva sarve te surasattamāḥ
03,260.011c vānararkṣavarastrīṣu janayām āsur ātmajān
03,260.011e te 'nvavartan pitṝn sarve yaśasā ca balena ca
03,260.012a bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ
03,260.012c vajrasaṃhananāḥ sarve sarve caughabalās tathā
03,260.013a kāmavīryadharāś caiva sarve yuddhaviśāradāḥ
03,260.013c nāgāyutasamaprāṇā vāyuvegasamā jave
03,260.013e yatrecchakanivāsāś ca ke cid atra vanaukasaḥ
03,260.014a evaṃ vidhāya tat sarvaṃ bhagavāṃl lokabhāvanaḥ
03,260.014c mantharāṃ bodhayām āsa yad yat kāryaṃ yathā yathā
03,260.015a sā tadvacanam ājñāya tathā cakre manojavā
03,260.015c itaś cetaś ca gacchantī vairasaṃdhukṣaṇe ratā
03,261.001 yudhiṣṭhira uvāca
03,261.001a uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak
03,261.001b*1242_01 janmādi caritaṃ sarvaṃ vivāhādi mayā śrutam
03,261.001c prasthānakāraṇaṃ brahmañ śrotum icchāmi kathyatām
03,261.002a kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau
03,261.002c prasthāpitau vanaṃ brahma maithilī ca yaśasvinī
03,261.003 mārkaṇḍeya uvāca
03,261.003*1243_01 vṛṣṭir jayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ
03,261.003*1243_02 aśoko dharmapālaś ca sumantraś cāṣṭamo 'bhavat
03,261.003*1243_03 eteṣṭau daśarathāmātyāḥ
03,261.003a jātaputro daśarathaḥ prītimān abhavan nṛpaḥ
03,261.003c kriyāratir dharmaparaḥ satataṃ vṛddhasevitā
03,261.004a krameṇa cāsya te putrā vyavardhanta mahaujasaḥ
03,261.004c vedeṣu sarahasyeṣu dhanurvede ca pāragāḥ
03,261.005a caritabrahmacaryās te kṛtadārāś ca pārthiva
03,261.005c yadā tadā daśarathaḥ prītimān abhavat sukhī
03,261.006a jyeṣṭho rāmo 'bhavat teṣāṃ ramayām āsa hi prajāḥ
03,261.006c manoharatayā dhīmān pitur hṛdayatoṣaṇaḥ
03,261.007a tataḥ sa rājā matimān matvātmānaṃ vayo 'dhikam
03,261.007c mantrayām āsa sacivair dharmajñaiś ca purohitaiḥ
03,261.008a abhiṣekāya rāmasya yauvarājyena bhārata
03,261.008c prāptakālaṃ ca te sarve menire mantrisattamāḥ
03,261.009a lohitākṣaṃ mahābāhuṃ mattamātaṅgagāminam
03,261.009c dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam
03,261.010a dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale
03,261.010c pāragaṃ sarvadharmāṇāṃ bṛhaspatisamaṃ matau
03,261.011a sarvānuraktaprakṛtiṃ sarvavidyāviśāradam
03,261.011c jitendriyam amitrāṇām api dṛṣṭimanoharam
03,261.012a niyantāram asādhūnāṃ goptāraṃ dharmacāriṇām
03,261.012c dhṛtimantam anādhṛṣyaṃ jetāram aparājitam
03,261.013a putraṃ rājā daśarathaḥ kausalyānandavardhanam
03,261.013c saṃdṛśya paramāṃ prītim agacchat kurunandana
03,261.014a cintayaṃś ca mahātejā guṇān rāmasya vīryavān
03,261.014c abhyabhāṣata bhadraṃ te prīyamāṇaḥ purohitam
03,261.015a adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati
03,261.015c saṃbhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām
03,261.015d*1244_01 śva eṣa puṣyo bhavitā yatra rāmaḥ suto mayā
03,261.015d*1244_02 yauvarājye 'bhiṣektavyaḥ pauraiś ca saha mantribhiḥ
03,261.016a iti tad rājavacanaṃ pratiśrutyātha mantharā
03,261.016c kaikeyīm abhigamyedaṃ kāle vacanam abravīt
03,261.017a adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat
03,261.017c āśīviṣas tvāṃ saṃkruddhaś caṇḍo daśati durbhage
03,261.018a subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
03,261.018c kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk
03,261.019a sā tad vacanam ājñāya sarvābharaṇabhūṣitā
03,261.019c vedīvilagnamadhyeva bibhratī rūpam uttamam
03,261.020a vivikte patim āsādya hasantīva śucismitā
03,261.020c praṇayaṃ vyañjayantīva madhuraṃ vākyam abravīt
03,261.021a satyapratijña yan me tvaṃ kāmam ekaṃ nisṛṣṭavān
03,261.021c upākuruṣva tad rājaṃs tasmān mucyasva saṃkaṭāt
03,261.022 rājovāca
03,261.022a varaṃ dadāni te hanta tad gṛhāṇa yad icchasi
03,261.022c avadhyo vadhyatāṃ ko 'dya vadhyaḥ ko 'dya vimucyatām
03,261.023a dhanaṃ dadāni kasyādya hriyatāṃ kasya vā punaḥ
03,261.023c brāhmaṇasvād ihānyatra yat kiṃ cid vittam asti me
03,261.023d*1245_01 pṛthivyāṃ rājarājo 'smi cāturvarṇyasya rakṣitā
03,261.023d*1245_02 yas te 'bhilaṣitaḥ kāmo brūhi kalyāṇi māciram
03,261.024 mārkaṇḍeya uvāca
03,261.024a sā tad vacanam ājñāya parigṛhya narādhipam
03,261.024c ātmano balam ājñāya tata enam uvāca ha
03,261.025a ābhiṣecanikaṃ yat te rāmārtham upakalpitam
03,261.025c bharatas tad avāpnotu vanaṃ gacchatu rāghavaḥ
03,261.025d*1246_01 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
03,261.025d*1246_02 cīrājinajaṭādhārī rāmo vasatu tāpasaḥ
03,261.026a sa tad rājā vacaḥ śrutvā vipriyaṃ dāruṇodayam
03,261.026c duḥkhārto bharataśreṣṭha na kiṃ cid vyājahāra ha
03,261.027a tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān
03,261.027c vanaṃ pratasthe dharmātmā rājā satyo bhavatv iti
03,261.028a tam anvagacchal lakṣmīvān dhanuṣmāṃl lakṣmaṇas tadā
03,261.028c sītā ca bhāryā bhadraṃ te vaidehī janakātmajā
03,261.029a tato vanaṃ gate rāme rājā daśarathas tadā
03,261.029c samayujyata dehasya kālaparyāyadharmaṇā
03,261.030a rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam
03,261.030c ānāyya bharataṃ devī kaikeyī vākyam abravīt
03,261.031a gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau
03,261.031c gṛhāṇa rājyaṃ vipulaṃ kṣemaṃ nihatakaṇṭakam
03,261.032a tām uvāca sa dharmātmā nṛśaṃsaṃ bata te kṛtam
03,261.032c patiṃ hatvā kulaṃ cedam utsādya dhanalubdhayā
03,261.033a ayaśaḥ pātayitvā me mūrdhni tvaṃ kulapāṃsane
03,261.033c sakāmā bhava me mātar ity uktvā praruroda ha
03,261.034a sa cāritraṃ viśodhyātha sarvaprakṛtisaṃnidhau
03,261.034b*1247_01 saṃskṛtya pitaraṃ vṛttaṃ bharato dharmavatsalaḥ
03,261.034c anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ
03,261.035a kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca suduḥkhitaḥ
03,261.035c agre prasthāpya yānaiḥ sa śatrughnasahito yayau
03,261.036a vasiṣṭhavāmadevābhyāṃ vipraiś cānyaiḥ sahasraśaḥ
03,261.036c paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā
03,261.037a dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam
03,261.037b*1249_01 sa rāmo bharataṃ dṛṣṭvā śrutvā svargagatiṃ pituḥ
03,261.037b*1249_02 kṛtvā tasyodakaṃ samyag uvāca bhrātaraṃ priyam
03,261.037b*1249_03 gaccha tāta prajā rakṣa satyaṃ rakṣāmy ahaṃ pituḥ
03,261.037c tāpasānām alaṃkāraṃ dhārayantaṃ dhanurdharam
03,261.037d*1248_01 uvāca prāñjalir bhūtvā praṇipatya raghūttamam
03,261.037d*1248_02 śaśaṃsa maraṇaṃ rājñaḥ so 'nāthāṃś caiva kośalān
03,261.037d*1248_03 nātha tvaṃ pratipadyasva svarājyam iti coktavān
03,261.037d*1248_04 tasya tad vacanaṃ śrutvā rāmaḥ paramaduḥkhitaḥ
03,261.037d*1248_05 cakāra devakalpasya pituḥ snātvodakakriyām
03,261.037d*1248_06 abravīc ca tadā rāmo bharataṃ bhrātṛvatsalam
03,261.037d*1248_07 pāduke me bhaviṣyete rājyagopte paraṃtapa
03,261.037d*1248_08 evam astv iti taṃ prāha bharataḥ praṇatas tadā
03,261.038a visarjitaḥ sa rāmeṇa pitur vacanakāriṇā
03,261.038c nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke
03,261.039a rāmas tu punar āśaṅkya paurajānapadāgamam
03,261.039c praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati
03,261.040a satkṛtya śarabhaṅgaṃ sa daṇḍakāraṇyam āśritaḥ
03,261.040c nadīṃ godāvarīṃ ramyām āśritya nyavasat tadā
03,261.041a vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam
03,261.041c khareṇāsīn mahad vairaṃ janasthānanivāsinā
03,261.042a rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ
03,261.042c caturdaśa sahasrāṇi jaghāna bhuvi rakṣasām
03,261.043a dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau
03,261.043c cakre kṣemaṃ punar dhīmān dharmāraṇyaṃ sa rāghavaḥ
03,261.043d*1250_01 tena śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa
03,261.043d*1250_02 hatāni yudhi rāmeṇa śarais tīkṣṇaiḥ padātinā
03,261.044a hateṣu teṣu rakṣaḥsu tataḥ śūrpaṇakhā punaḥ
03,261.044c yayau nikṛttanāsoṣṭhī laṅkāṃ bhrātur niveśanam
03,261.045a tato rāvaṇam abhyetya rākṣasī duḥkhamūrchitā
03,261.045c papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā
03,261.046a tāṃ tathā vikṛtāṃ dṛṣṭvā rāvaṇaḥ krodhamūrchitaḥ
03,261.046c utpapātāsanāt kruddho dantair dantān upaspṛśan
03,261.047a svān amātyān visṛjyātha vivikte tām uvāca saḥ
03,261.047c kenāsy evaṃ kṛtā bhadre mām acintyāvamanya ca
03,261.048a kaḥ śūlaṃ tīkṣṇam āsādya sarvagātrair niṣevate
03,261.048c kaḥ śirasy agnim ādāya viśvastaḥ svapate sukham
03,261.049a āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ
03,261.049c siṃhaṃ kesariṇaṃ kaś ca daṃṣṭrāsu spṛśya tiṣṭhati
03,261.050a ity evaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ
03,261.050c niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ
03,261.051a tasya tat sarvam ācakhyau bhaginī rāmavikramam
03,261.051c kharadūṣaṇasaṃyuktaṃ rākṣasānāṃ parābhavam
03,261.051d*1251_01 tato jñātivadhaṃ śrutvā rāvaṇaḥ kālanoditaḥ
03,261.051d*1251_02 rāmasya vadham ākāṅkṣan mārīcaṃ manasāgamat
03,261.052a sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca
03,261.052c ūrdhvam ācakrame rājā vidhāya nagare vidhim
03,261.053a trikūṭaṃ samatikramya kālaparvatam eva ca
03,261.053c dadarśa makarāvāsaṃ gambhīrodaṃ mahodadhim
03,261.054a tam atītyātha gokarṇam abhyagacchad daśānanaḥ
03,261.054c dayitaṃ sthānam avyagraṃ śūlapāṇer mahātmanaḥ
03,261.055a tatrābhyagacchan mārīcaṃ pūrvāmātyaṃ daśānanaḥ
03,261.055c purā rāmabhayād eva tāpasyaṃ samupāśritam
03,262.001 mārkaṇḍeya uvāca
03,262.001a mārīcas tv atha saṃbhrānto dṛṣṭvā rāvaṇam āgatam
03,262.001c pūjayām āsa satkāraiḥ phalamūlādibhis tathā
03,262.002a viśrāntaṃ cainam āsīnam anvāsīnaḥ sa rākṣasaḥ
03,262.002c uvāca praśritaṃ vākyaṃ vākyajño vākyakovidam
03,262.003a na te prakṛtimān varṇaḥ kaccit kṣemaṃ pure tava
03,262.003c kaccit prakṛtayaḥ sarvā bhajante tvāṃ yathā purā
03,262.004a kim ihāgamane cāpi kāryaṃ te rākṣaseśvara
03,262.004c kṛtam ity eva tad viddhi yady api syāt suduṣkaram
03,262.005a śaśaṃsa rāvaṇas tasmai tat sarvaṃ rāmaceṣṭitam
03,262.005b*1252_01 samāsenaiva kāryāṇi krodhamarṣasamanvitaḥ
03,262.005c mārīcas tv abravīc chrutvā samāsenaiva rāvaṇam
03,262.006a alaṃ te rāmam āsādya vīryajño hy asmi tasya vai
03,262.006c bāṇavegaṃ hi kas tasya śaktaḥ soḍhuṃ mahātmanaḥ
03,262.007a pravrajyāyāṃ hi me hetuḥ sa eva puruṣarṣabhaḥ
03,262.007c vināśamukham etat te kenākhyātaṃ durātmanā
03,262.008a tam uvācātha sakrodho rāvaṇaḥ paribhartsayan
03,262.008c akurvato 'smadvacanaṃ syān mṛtyur api te dhruvam
03,262.009a mārīcaś cintayām āsa viśiṣṭān maraṇaṃ varam
03,262.009c avaśyaṃ maraṇe prāpte kariṣyāmy asya yan matam
03,262.010a tatas taṃ pratyuvācātha mārīco rākṣaseśvaram
03,262.010c kiṃ te sāhyaṃ mayā kāryaṃ kariṣyāmy avaśo 'pi tat
03,262.011a tam abravīd daśagrīvo gaccha sītāṃ pralobhaya
03,262.011c ratnaśṛṅgo mṛgo bhūtvā ratnacitratanūruhaḥ
03,262.012a dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati
03,262.012c apakrānte ca kākutsthe sītā vaśyā bhaviṣyati
03,262.013a tām ādāyāpaneṣyāmi tataḥ sa na bhaviṣyati
03,262.013c bhāryāviyogād durbuddhir etat sāhyaṃ kuruṣva me
03,262.014a ity evam ukto mārīcaḥ kṛtvodakam athātmanaḥ
03,262.014c rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ
03,262.015a tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ
03,262.015c cakratus tat tathā sarvam ubhau yat pūrvamantritam
03,262.016a rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk
03,262.016c mṛgaś ca bhūtvā mārīcas taṃ deśam upajagmatuḥ
03,262.017a darśayām āsa vaidehīṃ mārīco mṛgarūpadhṛk
03,262.017c codayām āsa tasyārthe sā rāmaṃ vidhicoditā
03,262.018a rāmas tasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ
03,262.018c rakṣārthe lakṣmaṇaṃ nyasya prayayau mṛgalipsayā
03,262.019a sa dhanvī baddhatūṇīraḥ khaḍgagodhāṅgulitravān
03,262.019c anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā
03,262.020a so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan
03,262.020c cakarṣa mahad adhvānaṃ rāmas taṃ bubudhe tataḥ
03,262.021a niśācaraṃ viditvā taṃ rāghavaḥ pratibhānavān
03,262.021c amoghaṃ śaram ādāya jaghāna mṛgarūpiṇam
03,262.022a sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā
03,262.022c hā sīte lakṣmaṇety evaṃ cukrośārtasvareṇa ha
03,262.023a śuśrāva tasya vaidehī tatas tāṃ karuṇāṃ giram
03,262.023c sā prādravad yataḥ śabdas tām uvācātha lakṣmaṇaḥ
03,262.024a alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati
03,262.024c muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite
03,262.025a ity uktvā sā prarudatī paryaśaṅkata devaram
03,262.025c hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam
03,262.026a sā taṃ paruṣam ārabdhā vaktuṃ sādhvī pativratā
03,262.026c naiṣa kālo bhaven mūḍha yaṃ tvaṃ prārthayase hṛdā
03,262.027a apy ahaṃ śastram ādāya hanyām ātmānam ātmanā
03,262.027c pateyaṃ giriśṛṅgād vā viśeyaṃ vā hutāśanam
03,262.027d*1253_01 pibeyaṃ vā viṣaṃ ghoraṃ tyajāmy ātmānam adya vai
03,262.028a rāmaṃ bhartāram utsṛjya na tv ahaṃ tvāṃ kathaṃ cana
03,262.028c nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā
03,262.029a etādṛśaṃ vacaḥ śrutvā lakṣmaṇaḥ priyarāghavaḥ
03,262.029c pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ
03,262.029e sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ
03,262.029f*1254_01 avekṣamāṇo vaidehīṃ prayayau lakṣmaṇas tadā
03,262.030a etasminn antare rakṣo rāvaṇaḥ pratyadṛśyata
03,262.030c abhavyo bhavyarūpeṇa bhasmacchanna ivānalaḥ
03,262.030e yativeṣapraticchanno jihīrṣus tām aninditām
03,262.030f*1255_01 upāgacchat sa vaidehīṃ rāvaṇaḥ pāpaniścayaḥ
03,262.031a sā tam ālakṣya saṃprāptaṃ dharmajñā janakātmajā
03,262.031c nimantrayām āsa tadā phalamūlāśanādibhiḥ
03,262.032a avamanya sa tat sarvaṃ svarūpaṃ pratipadya ca
03,262.032c sāntvayām āsa vaidehīm iti rākṣasapuṃgavaḥ
03,262.033a sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ
03,262.033c mama laṅkā purī nāmnā ramyā pāre mahodadheḥ
03,262.034a tatra tvaṃ varanārīṣu śobhiṣyasi mayā saha
03,262.034c bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam
03,262.035a evamādīni vākyāni śrutvā sītātha jānakī
03,262.035c pidhāya karṇau suśroṇī maivam ity abravīd vacaḥ
03,262.036a prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet
03,262.036b*1256_01 śuṣyet toyanidhau toyaṃ candraḥ śītāṃśutāṃ tyajet
03,262.036b*1256_02 uṣṇāṃśutvam atho jahyād ādityo vahnir uṣṇatām
03,262.036c śaityam agnir iyān nāhaṃ tyajeyaṃ raghunandanam
03,262.037a kathaṃ hi bhinnakaraṭaṃ padminaṃ vanagocaram
03,262.037c upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet
03,262.038a kathaṃ hi pītvā mādhvīkaṃ pītvā ca madhumādhavīm
03,262.038c lobhaṃ sauvīrake kuryān nārī kā cid iti smare
03,262.039a iti sā taṃ samābhāṣya praviveśāśramaṃ punaḥ
03,262.039b*1257_01 krodhāt prasphuramāṇauṣṭhī vidhunvānā karau muhuḥ
03,262.039c tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat
03,262.040a bhartsayitvā tu rūkṣeṇa svareṇa gatacetanām
03,262.040c mūrdhajeṣu nijagrāha kham upācakrame tataḥ
03,262.041a tāṃ dadarśa tadā gṛdhro jaṭāyur girigocaraḥ
03,262.041c rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm
03,263.001 mārkaṇḍeya uvāca
03,263.001a sakhā daśarathasyāsīj jaṭāyur aruṇātmajaḥ
03,263.001c gṛdhrarājo mahāvīryaḥ saṃpātir yasya sodaraḥ
03,263.002a sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām
03,263.002c krodhād abhyadravat pakṣī rāvaṇaṃ rākṣaseśvaram
03,263.003a athainam abravīd gṛdhro muñca muñceti maithilīm
03,263.003c dhriyamāṇe mayi kathaṃ hariṣyasi niśācara
03,263.003e na hi me mokṣyase jīvan yadi notsṛjase vadhūm
03,263.004a uktvaivaṃ rākṣasendraṃ taṃ cakarta nakharair bhṛśam
03,263.004c pakṣatuṇḍaprahāraiś ca bahuśo jarjarīkṛtaḥ
03,263.004e cakṣāra rudhiraṃ bhūri giriḥ prasravaṇair iva
03,263.005a sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā
03,263.005b*1258_01 abhidudrāva saṃkruddhaḥ patagendraṃ daśānanaḥ
03,263.005c khaḍgam ādāya ciccheda bhujau tasya patatriṇaḥ
03,263.006a nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam
03,263.006c ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ
03,263.007a yatra yatra tu vaidehī paśyaty āśramamaṇḍalam
03,263.007c saro vā saritaṃ vāpi tatra muñcati bhūṣaṇam
03,263.008a sā dadarśa giriprasthe pañca vānarapuṃgavān
03,263.008c tatra vāso mahad divyam utsasarja manasvinī
03,263.009a tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam
03,263.009c madhye supītaṃ pañcānāṃ vidyun meghāntare yathā
03,263.009d*1259_01 atha laṅkeśvaro mānī samuttīrya mahodadhim
03,263.009d*1259_02 sītāṃ niveśayām āsa bhavane nandanopame
03,263.009d*1260_01 acireṇāticakrāma khecaraḥ khe carann iva
03,263.009d*1260_02 dadarśātha purīṃ ramyāṃ bahudvārāṃ manoramām
03,263.009d*1260_03 prākāravaprasaṃbādhāṃ nirmitāṃ viśvakarmaṇā
03,263.009d*1260_04 praviveśa purīṃ laṅkāṃ sasīto rākṣaseśvaraḥ
03,263.009d*1261_01 evaṃ hṛtvā rāmapatnīṃ rāvaṇo 'gāt svakāṃ purīm
03,263.010a evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam
03,263.010c nivṛtto dadṛśe dhīmān bhrātaraṃ lakṣmaṇaṃ tadā
03,263.011a katham utsṛjya vaidehīṃ vane rākṣasasevite
03,263.011c ity evaṃ bhrātaraṃ dṛṣṭvā prāpto 'sīti vyagarhayat
03,263.012a mṛgarūpadhareṇātha rakṣasā so 'pakarṣaṇam
03,263.012c bhrātur āgamanaṃ caiva cintayan paryatapyata
03,263.013a garhayann eva rāmas tu tvaritas taṃ samāsadat
03,263.013c api jīvati vaidehī neti paśyāmi lakṣmaṇa
03,263.014a tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ
03,263.014c yad uktavaty asadṛśaṃ vaidehī paścimaṃ vacaḥ
03,263.015a dahyamānena tu hṛdā rāmo 'bhyapatad āśramam
03,263.015c sa dadarśa tadā gṛdhraṃ nihataṃ parvatopamam
03,263.016a rākṣasaṃ śaṅkamānas tu vikṛṣya balavad dhanuḥ
03,263.016c abhyadhāvata kākutsthas tatas taṃ sahalakṣmaṇaḥ
03,263.017a sa tāv uvāca tejasvī sahitau rāmalakṣmaṇau
03,263.017c gṛdhrarājo 'smi bhadraṃ vāṃ sakhā daśarathasya ha
03,263.018a tasya tad vacanaṃ śrutvā saṃgṛhya dhanuṣī śubhe
03,263.018c ko 'yaṃ pitaram asmākaṃ nāmnāhety ūcatuś ca tau
03,263.019a tato dadṛśatus tau taṃ chinnapakṣadvayaṃ tathā
03,263.019c tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham
03,263.020a apṛcchad rāghavo gṛdhraṃ rāvaṇaḥ kāṃ diśaṃ gataḥ
03,263.020c tasya gṛdhraḥ śiraḥkampair ācacakṣe mamāra ca
03,263.021a dakṣiṇām iti kākutstho viditvāsya tad iṅgitam
03,263.021c saṃskāraṃ lambhayām āsa sakhāyaṃ pūjayan pituḥ
03,263.021d*1262_01 aho dhanyaḥ subhāgyo 'sau jaṭāyur iti bhāratīm
03,263.021d*1262_02 divi śṛṇvan gataḥ siddhiṃ siddhānām api durlabhām
03,263.022a tato dṛṣṭvāśramapadaṃ vyapaviddhabṛsīghaṭam
03,263.022c vidhvastakalaśaṃ śūnyaṃ gomāyubalasevitam
03,263.023a duḥkhaśokasamāviṣṭau vaidehīharaṇārditau
03,263.023c jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau
03,263.024a vane mahati tasmiṃs tu rāmaḥ saumitriṇā saha
03,263.024c dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ
03,263.024e śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ
03,263.025a apaśyetāṃ muhūrtāc ca kabandhaṃ ghoradarśanam
03,263.025c meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam
03,263.025e urogataviśālākṣaṃ mahodaramahāmukham
03,263.026a yadṛcchayātha tad rakṣaḥ kare jagrāha lakṣmaṇam
03,263.026c viṣādam agamat sadyaḥ saumitrir atha bhārata
03,263.027a sa rāmam abhisaṃprekṣya kṛṣyate yena tanmukham
03,263.027c viṣaṇṇaś cābravīd rāmaṃ paśyāvasthām imāṃ mama
03,263.028a haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ
03,263.028c rājyabhraṃśaś ca bhavatas tātasya maraṇaṃ tathā
03,263.029a nāhaṃ tvāṃ saha vaidehyā sametaṃ kosalāgatam
03,263.029c drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam
03,263.030a drakṣyanty āryasya dhanyā ye kuśalājaśamīlavaiḥ
03,263.030c abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā
03,263.031a evaṃ bahuvidhaṃ dhīmān vilalāpa sa lakṣmaṇaḥ
03,263.031c tam uvācātha kākutsthaḥ saṃbhrameṣv apy asaṃbhramaḥ
03,263.032a mā viṣīda naravyāghra naiṣa kaś cin mayi sthite
03,263.032b*1263_01 śakto dharṣayituṃ vīra sumitrānandivardhana
03,263.032c chindhy asya dakṣiṇaṃ bāhuṃ chinnaḥ savyo mayā bhujaḥ
03,263.033a ity evaṃ vadatā tasya bhujo rāmeṇa pātitaḥ
03,263.033c khaḍgena bhṛśatīkṣṇena nikṛttas tilakāṇḍavat
03,263.034a tato 'sya dakṣiṇaṃ bāhuṃ khaḍgenājaghnivān balī
03,263.034c saumitrir api saṃprekṣya bhrātaraṃ rāghavaṃ sthitam
03,263.035a punar abhyāhanat pārśve tad rakṣo lakṣmaṇo bhṛśam
03,263.035c gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ
03,263.036a tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ
03,263.036c dadṛśe divam āsthāya divi sūrya iva jvalan
03,263.037a papraccha rāmas taṃ vāgmī kas tvaṃ prabrūhi pṛcchataḥ
03,263.037c kāmayā kim idaṃ citram āścaryaṃ pratibhāti me
03,263.038a tasyācacakṣe gandharvo viśvāvasur ahaṃ nṛpa
03,263.038c prāpto brahmānuśāpena yoniṃ rākṣasasevitām
03,263.039a rāvaṇena hṛtā sītā rājñā laṅkānivāsinā
03,263.039c sugrīvam abhigacchasva sa te sāhyaṃ kariṣyati
03,263.040a eṣā pampā śivajalā haṃsakāraṇḍavāyutā
03,263.040c ṛśyamūkasya śailasya saṃnikarṣe taṭākinī
03,263.041a saṃvasaty atra sugrīvaś caturbhiḥ sacivaiḥ saha
03,263.041c bhrātā vānararājasya vālino hemamālinaḥ
03,263.041d*1264_01 tena tvaṃ saha saṃgamya duḥkhamūlaṃ nivedaya
03,263.041d*1264_02 samānaśīlo bhavataḥ sāhāyaṃ sa kariṣyati
03,263.042a etāvac chakyam asmābhir vaktuṃ draṣṭāsi jānakīm
03,263.042c dhruvaṃ vānararājasya vidito rāvaṇālayaḥ
03,263.043a ity uktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ
03,263.043c vismayaṃ jagmatuś cobhau tau vīrau rāmalakṣmaṇau
03,264.001 mārkaṇḍeya uvāca
03,264.001a tato 'vidūre nalinīṃ prabhūtakamalotpalām
03,264.001c sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat
03,264.002a mārutena suśītena sukhenāmṛtagandhinā
03,264.002c sevyamāno vane tasmiñ jagāma manasā priyām
03,264.003a vilalāpa sa rājendras tatra kāntām anusmaran
03,264.003c kāmabāṇābhisaṃtaptaḥ saumitris tam athābravīt
03,264.004a na tvām evaṃvidho bhāvaḥ spraṣṭum arhati mānada
03,264.004c ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam
03,264.005a pravṛttir upalabdhā te vaidehyā rāvaṇasya ca
03,264.005c tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya
03,264.006a abhigacchāva sugrīvaṃ śailasthaṃ haripuṃgavam
03,264.006c mayi śiṣye ca bhṛtye ca sahāye ca samāśvasa
03,264.007a evaṃ bahuvidhair vākyair lakṣmaṇena sa rāghavaḥ
03,264.007c uktaḥ prakṛtim āpede kārye cānantaro 'bhavat
03,264.008a niṣevya vāri pampāyās tarpayitvā pitṝn api
03,264.008c pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau
03,264.009a tāv ṛśyamūkam abhyetya bahumūlaphalaṃ girim
03,264.009c giryagre vānarān pañca vīrau dadṛśatus tadā
03,264.010a sugrīvaḥ preṣayām āsa sacivaṃ vānaraṃ tayoḥ
03,264.010c buddhimantaṃ hanūmantaṃ himavantam iva sthitam
03,264.011a tena saṃbhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ
03,264.011c sakhyaṃ vānararājena cakre rāmas tato nṛpa
03,264.011d*1265_01 tataḥ sītāṃ hṛtāṃ śrutvā sugrīvo vālinā kṛtam
03,264.011d*1265_02 duḥkham ākhyātavān sarvaṃ rāmāyāmitatejase
03,264.012a tad vāso darśayām āsus tasya kārye nivedite
03,264.012c vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat
03,264.013a tat pratyayakaraṃ labdhvā sugrīvaṃ plavagādhipam
03,264.013c pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat
03,264.014a pratijajñe ca kākutsthaḥ samare vālino vadham
03,264.014c sugrīvaś cāpi vaidehyāḥ punar ānayanaṃ nṛpa
03,264.015a ity uktvā samayaṃ kṛtvā viśvāsya ca parasparam
03,264.015c abhyetya sarve kiṣkindhāṃ tasthur yuddhābhikāṅkṣiṇaḥ
03,264.016a sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ
03,264.016c nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat
03,264.017a yathā nadati sugrīvo balavān eṣa vānaraḥ
03,264.017c manye cāśrayavān prāpto na tvaṃ nirgantum arhasi
03,264.018a hemamālī tato vālī tārāṃ tārādhipānanām
03,264.018c provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ
03,264.019a sarvabhūtarutajñā tvaṃ paśya buddhyā samanvitā
03,264.019c kenāpāśrayavān prāpto mamaiṣa bhrātṛgandhikaḥ
03,264.020a cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā
03,264.020c patim ity abravīt prājñā śṛṇu sarvaṃ kapīśvara
03,264.021a hṛtadāro mahāsattvo rāmo daśarathātmajaḥ
03,264.021c tulyārimitratāṃ prāptaḥ sugrīveṇa dhanurdharaḥ
03,264.021d*1266_01 śrūyate dāśarathī rāmo vane pitur anujñayā
03,264.022a bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ
03,264.022c lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye
03,264.023a maindaś ca dvividaś caiva hanūmāṃś cānilātmajaḥ
03,264.023c jāmbavān ṛkṣarājaś ca sugrīvasacivāḥ sthitāḥ
03,264.024a sarva ete mahātmāno buddhimanto mahābalāḥ
03,264.024c alaṃ tava vināśāya rāmavīryavyapāśrayāt
03,264.025a tasyās tad ākṣipya vaco hitam uktaṃ kapīśvaraḥ
03,264.025c paryaśaṅkata tām īrṣuḥ sugrīvagatamānasām
03,264.026a tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt
03,264.026c sthitaṃ mālyavato 'bhyāśe sugrīvaṃ so 'bhyabhāṣata
03,264.027a asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ
03,264.027c mukto jñātir iti jñātvā kā tvarā maraṇe punaḥ
03,264.028a ity uktaḥ prāha sugrīvo bhrātaraṃ hetumad vacaḥ
03,264.028b*1267_01 ity uktas tu jahāsoccaiḥ sugrīvo bhrātaraṃ prati
03,264.028b*1267_02 hetumad vacanaṃ bhrātre provācedaṃ mahātmane
03,264.028c prāptakālam amitraghno rāmaṃ saṃbodhayann iva
03,264.029a hṛtadārasya me rājan hṛtarājyasya ca tvayā
03,264.029c kiṃ nu jīvitasāmarthyam iti viddhi samāgatam
03,264.030a evam uktvā bahuvidhaṃ tatas tau saṃnipetatuḥ
03,264.030c samare vālisugrīvau śālatālaśilāyudhau
03,264.031a ubhau jaghnatur anyonyam ubhau bhūmau nipetatuḥ
03,264.031c ubhau vavalgatuś citraṃ muṣṭibhiś ca nijaghnatuḥ
03,264.032a ubhau rudhirasaṃsiktau nakhadantaparikṣatau
03,264.032c śuśubhāte tadā vīrau puṣpitāv iva kiṃśukau
03,264.033a na viśeṣas tayor yuddhe tadā kaś cana dṛśyate
03,264.033b*1268_01 prajñānārthaṃ tadā rāmo niścitya manasā tadā
03,264.033c sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat
03,264.034a sa mālayā tadā vīraḥ śuśubhe kaṇṭhasaktayā
03,264.034c śrīmān iva mahāśailo malayo meghamālayā
03,264.035a kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ
03,264.035c vicakarṣa dhanuḥśreṣṭhaṃ vālim uddiśya lakṣyavat
03,264.036a visphāras tasya dhanuṣo yantrasyeva tadā babhau
03,264.036c vitatrāsa tadā vālī śareṇābhihato hṛdi
03,264.037a sa bhinnamarmābhihato vaktrāc choṇitam udvaman
03,264.037c dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha
03,264.038a garhayitvā sa kākutsthaṃ papāta bhuvi mūrchitaḥ
03,264.038c tārā dadarśa taṃ bhūmau tārāpatim iva cyutam
03,264.039a hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata
03,264.039c tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām
03,264.040a rāmas tu caturo māsān pṛṣṭhe mālyavataḥ śubhe
03,264.040c nivāsam akarod dhīmān sugrīveṇābhyupasthitaḥ
03,264.041a rāvaṇo 'pi purīṃ gatvā laṅkāṃ kāmabalātkṛtaḥ
03,264.041c sītāṃ niveśayām āsa bhavane nandanopame
03,264.041e aśokavanikābhyāśe tāpasāśramasaṃnibhe
03,264.042a bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī
03,264.042c upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā
03,264.042e uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā
03,264.043a dideśa rākṣasīs tatra rakṣaṇe rākṣasādhipaḥ
03,264.043c prāsāsiśūlaparaśumudgarālātadhāriṇīḥ
03,264.044a dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām
03,264.044c tristanīm ekapādāṃ ca trijaṭām ekalocanām
03,264.045a etāś cānyāś ca dīptākṣyaḥ karabhotkaṭamūrdhajāḥ
03,264.045c parivāryāsate sītāṃ divārātram atandritāḥ
03,264.046a tās tu tām āyatāpāṅgīṃ piśācyo dāruṇasvanāḥ
03,264.046c tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ
03,264.047a khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām
03,264.047c yeyaṃ bhartāram asmākam avamanyeha jīvati
03,264.048a ity evaṃ paribhartsantīs trāsyamānā punaḥ punaḥ
03,264.048c bhartṛśokasamāviṣṭā niḥśvasyedam uvāca tāḥ
03,264.049a āryāḥ khādata māṃ śīghraṃ na me lobho 'sti jīvite
03,264.049c vinā taṃ puṇḍarīkākṣaṃ nīlakuñcitamūrdhajam
03,264.050a apy evāhaṃ nirāhārā jīvitapriyavarjitā
03,264.050c śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā
03,264.051a na tv anyam abhigaccheyaṃ pumāṃsaṃ rāghavād ṛte
03,264.051c iti jānīta satyaṃ me kriyatāṃ yad anantaram
03,264.052a tasyās tad vacanaṃ śrutvā rākṣasyas tāḥ kharasvanāḥ
03,264.052c ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ
03,264.053a gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī
03,264.053c sāntvayām āsa vaidehīṃ dharmajñā priyavādinī
03,264.054a sīte vakṣyāmi te kiṃ cid viśvāsaṃ kuru me sakhi
03,264.054c bhayaṃ te vyetu vāmoru śṛṇu cedaṃ vaco mama
03,264.055a avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ
03,264.055c sa rāmasya hitānveṣī tvadarthe hi sa māvadat
03,264.056a sītā madvacanād vācyā samāśvāsya prasādya ca
03,264.056c bhartā te kuśalī rāmo lakṣmaṇānugato balī
03,264.057a sakhyaṃ vānararājena śakrapratimatejasā
03,264.057c kṛtavān rāghavaḥ śrīmāṃs tvadarthe ca samudyataḥ
03,264.058a mā ca te 'stu bhayaṃ bhīru rāvaṇāl lokagarhitāt
03,264.058c nalakūbaraśāpena rakṣitā hy asy anindite
03,264.059a śapto hy eṣa purā pāpo vadhūṃ rambhāṃ parāmṛśan
03,264.059c na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ
03,264.060a kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ
03,264.060c saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati
03,264.061a svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ
03,264.061c vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ
03,264.062a dāruṇo hy eṣa duṣṭātmā kṣudrakarmā niśācaraḥ
03,264.062c svabhāvāc chīladoṣeṇa sarveṣāṃ bhayavardhanaḥ
03,264.063a spardhate sarvadevair yaḥ kālopahatacetanaḥ
03,264.063c mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai
03,264.064a tailābhiṣikto vikaco majjan paṅke daśānanaḥ
03,264.064c asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ
03,264.065a kumbhakarṇādayaś ceme nagnāḥ patitamūrdhajāḥ
03,264.065c kṛṣyante dakṣiṇām āśāṃ raktamālyānulepanāḥ
03,264.066a śvetātapatraḥ soṣṇīṣaḥ śuklamālyavibhūṣaṇaḥ
03,264.066c śvetaparvatam ārūḍha eka eva vibhīṣaṇaḥ
03,264.067a sacivāś cāsya catvāraḥ śuklamālyānulepanāḥ
03,264.067c śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt
03,264.067d*1269_01 mokṣitā tvāṃ bhayād asmād rāmaḥ śatruniṣūdanaḥ
03,264.068a rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā
03,264.068c yaśasā pṛthivīṃ kṛtsnāṃ pūrayiṣyati te patiḥ
03,264.069a asthisaṃcayam ārūḍho bhuñjāno madhupāyasam
03,264.069c lakṣmaṇaś ca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ
03,264.070a rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā
03,264.070c asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām
03,264.071a harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā
03,264.071c rāghaveṇa saha bhrātrā sīte tvam acirād iva
03,264.072a iti sā mṛgaśāvākṣī tac chrutvā trijaṭāvacaḥ
03,264.072c babhūvāśāvatī bālā punar bhartṛsamāgame
03,264.073a yāvad abhyāgatā raudrāḥ piśācyas tāḥ sudāruṇāḥ
03,264.073c dadṛśus tāṃ trijaṭayā sahāsīnāṃ yathā purā
03,265.001 mārkaṇḍeya uvāca
03,265.001a tatas tāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam
03,265.001c maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām
03,265.002a rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale
03,265.002c rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca
03,265.003a devadānavagandharvayakṣakiṃpuruṣair yudhi
03,265.003c ajito 'śokavanikāṃ yayau kandarpamohitaḥ
03,265.004a divyāmbaradharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ
03,265.004c vicitramālyamukuṭo vasanta iva mūrtimān
03,265.005a sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ
03,265.005c śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ
03,265.006a sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ
03,265.006c dadṛśe rohiṇīm etya śanaiścara iva grahaḥ
03,265.007a sa tām āmantrya suśroṇīṃ puṣpaketuśarāhataḥ
03,265.007c idam ity abravīd bālāṃ trastāṃ rauhīm ivābalām
03,265.008a sīte paryāptam etāvat kṛto bhartur anugrahaḥ
03,265.008c prasādaṃ kuru tanvaṅgi kriyatāṃ parikarma te
03,265.009a bhajasva māṃ varārohe mahārhābharaṇāmbarā
03,265.009c bhava me sarvanārīṇām uttamā varavarṇini
03,265.010a santi me devakanyāś ca rājarṣīṇāṃ tathāṅganāḥ
03,265.010c santi dānavakanyāś ca daityānāṃ cāpi yoṣitaḥ
03,265.011a caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ
03,265.011c dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām
03,265.012a tato me triguṇā yakṣā ye madvacanakāriṇaḥ
03,265.012c ke cid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ
03,265.013a gandharvāpsaraso bhadre mām āpānagataṃ sadā
03,265.013c upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama
03,265.014a putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ
03,265.014c pañcamo lokapālānām iti me prathitaṃ yaśaḥ
03,265.015a divyāni bhakṣyabhojyāni pānāni vividhāni ca
03,265.015c yathaiva tridaśeśasya tathaiva mama bhāmini
03,265.016a kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava
03,265.016c bhāryā me bhava suśroṇi yathā mandodarī tathā
03,265.017a ity uktā tena vaidehī parivṛtya śubhānanā
03,265.017c tṛṇam antarataḥ kṛtvā tam uvāca niśācaram
03,265.018a aśivenātivāmorūr ajasraṃ netravāriṇā
03,265.018c stanāv apatitau bālā sahitāv abhivarṣatī
03,265.018d*1270_01 vyavasthāpya kathaṃ cit sā viṣādād atimohitā
03,265.018e uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā
03,265.019a asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara
03,265.019c viṣādayuktam etat te mayā śrutam abhāgyayā
03,265.020a tad bhadrasukha bhadraṃ te mānasaṃ vinivartyatām
03,265.020c paradārāsmy alabhyā ca satataṃ ca pativratā
03,265.021a na caivopayikī bhāryā mānuṣī kṛpaṇā tava
03,265.021c vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi
03,265.022a prajāpatisamo vipro brahmayoniḥ pitā tava
03,265.022c na ca pālayase dharmaṃ lokapālasamaḥ katham
03,265.023a bhrātaraṃ rājarājānaṃ maheśvarasakhaṃ prabhum
03,265.023c dhaneśvaraṃ vyapadiśan kathaṃ tv iha na lajjase
03,265.024a ity uktvā prārudat sītā kampayantī payodharau
03,265.024c śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā
03,265.025a tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā
03,265.025c dadṛśe svasitā snigdhā kālī vyālīva mūrdhani
03,265.026a tac chrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram
03,265.026c pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ
03,265.027a kāmam aṅgāni me sīte dunotu makaradhvajaḥ
03,265.027c na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm
03,265.028a kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam
03,265.028c āhārabhūtam asmākaṃ rāmam evānurudhyase
03,265.029a ity uktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ
03,265.029c tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam
03,265.030a rākṣasībhiḥ parivṛtā vaidehī śokakarśitā
03,265.030c sevyamānā trijaṭayā tatraiva nyavasat tadā
03,266.001 mārkaṇḍeya uvāca
03,266.001a rāghavas tu sasaumitriḥ sugrīveṇābhipālitaḥ
03,266.001c vasan mālyavataḥ pṛṣṭhe dadarśa vimalaṃ nabhaḥ
03,266.002a sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣaṇam
03,266.002c grahanakṣatratārābhir anuyātam amitrahā
03,266.003a kumudotpalapadmānāṃ gandham ādāya vāyunā
03,266.003c mahīdharasthaḥ śītena sahasā pratibodhitaḥ
03,266.004a prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ
03,266.004c sītāṃ saṃsmṛtya dharmātmā ruddhāṃ rākṣasaveśmani
03,266.005a gaccha lakṣmaṇa jānīhi kiṣkindhāyāṃ kapīśvaram
03,266.005c pramattaṃ grāmyadharmeṣu kṛtaghnaṃ svārthapaṇḍitam
03,266.006a yo 'sau kulādhamo mūḍho mayā rājye 'bhiṣecitaḥ
03,266.006c sarvavānaragopucchā yam ṛkṣāś ca bhajanti vai
03,266.007a yadarthaṃ nihato vālī mayā raghukulodvaha
03,266.007c tvayā saha mahābāho kiṣkindhopavane tadā
03,266.008a kṛtaghnaṃ tam ahaṃ manye vānarāpasadaṃ bhuvi
03,266.008c yo mām evaṃgato mūḍho na jānīte 'dya lakṣmaṇa
03,266.009a asau manye na jānīte samayapratipādanam
03,266.009c kṛtopakāraṃ māṃ nūnam avamanyālpayā dhiyā
03,266.010a yadi tāvad anudyuktaḥ śete kāmasukhātmakaḥ
03,266.010c netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā
03,266.011a athāpi ghaṭate 'smākam arthe vānarapuṃgavaḥ
03,266.011c tam ādāyaihi kākutstha tvarāvān bhava mā ciram
03,266.012a ity ukto lakṣmaṇo bhrātrā guruvākyahite rataḥ
03,266.012c pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ
03,266.012e kiṣkindhādvāram āsādya praviveśānivāritaḥ
03,266.013a sakrodha iti taṃ matvā rājā pratyudyayau hariḥ
03,266.013c taṃ sadāro vinītātmā sugrīvaḥ plavagādhipaḥ
03,266.013e pūjayā pratijagrāha prīyamāṇas tadarhayā
03,266.014a tam abravīd rāmavacaḥ saumitrir akutobhayaḥ
03,266.014c sa tat sarvam aśeṣeṇa śrutvā prahvaḥ kṛtāñjaliḥ
03,266.015a sabhṛtyadāro rājendra sugrīvo vānarādhipaḥ
03,266.015c idam āha vacaḥ prīto lakṣmaṇaṃ narakuñjaram
03,266.016a nāsmi lakṣmaṇa durmedhā na kṛtaghno na nirghṛṇaḥ
03,266.016c śrūyatāṃ yaḥ prayatno me sītāparyeṣaṇe kṛtaḥ
03,266.017a diśaḥ prasthāpitāḥ sarve vinītā harayo mayā
03,266.017c sarveṣāṃ ca kṛtaḥ kālo māsenāgamanaṃ punaḥ
03,266.018a yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā
03,266.018c vicetavyā mahī vīra sagrāmanagarākarā
03,266.019a sa māsaḥ pañcarātreṇa pūrṇo bhavitum arhati
03,266.019c tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam
03,266.020a ity ukto lakṣmaṇas tena vānarendreṇa dhīmatā
03,266.020c tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat
03,266.021a sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam
03,266.021c abhigamyodayaṃ tasya kāryasya pratyavedayat
03,266.022a ity evaṃ vānarendrās te samājagmuḥ sahasraśaḥ
03,266.022a*1271_01 **** **** āyātā vānarās tadā
03,266.022a*1271_02 diśas tisro vānarendrāḥ
03,266.022c diśas tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ
03,266.023a ācakhyus te tu rāmāya mahīṃ sāgaramekhalām
03,266.023c vicitāṃ na tu vaidehyā darśanaṃ rāvaṇasya vā
03,266.024a gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ
03,266.024c āśāvāṃs teṣu kākutsthaḥ prāṇān ārto 'py adhārayat
03,266.025a dvimāsoparame kāle vyatīte plavagās tataḥ
03,266.025c sugrīvam abhigamyedaṃ tvaritā vākyam abruvan
03,266.026a rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat
03,266.026c tvayā ca plavagaśreṣṭha tad bhuṅkte pavanātmajaḥ
03,266.027a vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ
03,266.027c vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā
03,266.028a teṣāṃ taṃ praṇayaṃ śrutvā mene sa kṛtakṛtyatām
03,266.028c kṛtārthānāṃ hi bhṛtyānām etad bhavati ceṣṭitam
03,266.029a sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ
03,266.029c rāmaś cāpy anumānena mene dṛṣṭāṃ tu maithilīm
03,266.030a hanūmatpramukhāś cāpi viśrāntās te plavaṃgamāḥ
03,266.030c abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau
03,266.031a gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ
03,266.031c agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata
03,266.032a hanūmatpramukhās te tu vānarāḥ pūrṇamānasāḥ
03,266.032c praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā
03,266.033a tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ
03,266.033c api māṃ jīvayiṣyadhvam api vaḥ kṛtakṛtyatā
03,266.034a api rājyam ayodhyāyāṃ kārayiṣyāmy ahaṃ punaḥ
03,266.034c nihatya samare śatrūn āhṛtya janakātmajām
03,266.035a amokṣayitvā vaidehīm ahatvā ca ripūn raṇe
03,266.035c hṛtadāro 'vadhūtaś ca nāhaṃ jīvitum utsahe
03,266.036a ity uktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ
03,266.036c priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā
03,266.037a vicitya dakṣiṇām āśāṃ saparvatavanākarām
03,266.037c śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām
03,266.038a praviśāmo vayaṃ tāṃ tu bahuyojanam āyatām
03,266.038c andhakārāṃ suvipināṃ gahanāṃ kīṭasevitām
03,266.039a gatvā sumahad adhvānam ādityasya prabhāṃ tataḥ
03,266.039c dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā
03,266.040a mayasya kila daityasya tadāsīd veśma rāghava
03,266.040c tatra prabhāvatī nāma tapo 'tapyata tāpasī
03,266.041a tayā dattāni bhojyāni pānāni vividhāni ca
03,266.041c bhuktvā labdhabalāḥ santas tayoktena pathā tataḥ
03,266.042a niryāya tasmād uddeśāt paśyāmo lavaṇāmbhasaḥ
03,266.042c samīpe sahyamalayau darduraṃ ca mahāgirim
03,266.043a tato malayam āruhya paśyanto varuṇālayam
03,266.043c viṣaṇṇā vyathitāḥ khinnā nirāśā jīvite bhṛśam
03,266.044a anekaśatavistīrṇaṃ yojanānāṃ mahodadhim
03,266.044c timinakrajhaṣāvāsaṃ cintayantaḥ suduḥkhitāḥ
03,266.045a tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā
03,266.045c tataḥ kathānte gṛdhrasya jaṭāyor abhavat kathā
03,266.046a tataḥ parvataśṛṅgābhaṃ ghorarūpaṃ bhayāvaham
03,266.046c pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam
03,266.047a so 'smān atarkayad bhoktum athābhyetya vaco 'bravīt
03,266.047c bhoḥ ka eṣa mama bhrātur jaṭāyoḥ kurute kathām
03,266.048a saṃpātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ
03,266.048c anyonyaspardhayārūḍhāv āvām ādityasaṃsadam
03,266.049a tato dagdhāv imau pakṣau na dagdhau tu jaṭāyuṣaḥ
03,266.049c tadā me ciradṛṣṭaḥ sa bhrātā gṛdhrapatiḥ priyaḥ
03,266.049e nirdagdhapakṣaḥ patito hy aham asmin mahāgirau
03,266.049f*1272_01 draṣṭuṃ vīraṃ na śaknomi bhrātaraṃ vai jaṭāyuṣam
03,266.050a tasyaivaṃ vadato 'smābhir hato bhrātā niveditaḥ
03,266.050c vyasanaṃ bhavataś cedaṃ saṃkṣepād vai niveditam
03,266.051a sa saṃpātis tadā rājañ śrutvā sumahad apriyam
03,266.051c viṣaṇṇacetāḥ papraccha punar asmān ariṃdama
03,266.052a kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuś ca kathaṃ hataḥ
03,266.052c icchāmi sarvam evaitac chrotuṃ plavagasattamāḥ
03,266.053a tasyāhaṃ sarvam evaitaṃ bhavato vyasanāgamam
03,266.053c prāyopaveśane caiva hetuṃ vistarato 'bruvam
03,266.054a so 'smān utthāpayām āsa vākyenānena pakṣirāṭ
03,266.054c rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī
03,266.055a dṛṣṭā pāre samudrasya trikūṭagirikandare
03,266.055c bhavitrī tatra vaidehī na me 'sty atra vicāraṇā
03,266.056a iti tasya vacaḥ śrutvā vayam utthāya satvarāḥ
03,266.056c sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa
03,266.057a nādhyavasyad yadā kaś cit sāgarasya vilaṅghane
03,266.057c tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam
03,266.057e śatayojanavistīrṇaṃ nihatya jalarākṣasīm
03,266.058a tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī
03,266.058c upavāsatapaḥśīlā bhartṛdarśanalālasā
03,266.058e jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī
03,266.059a nimittais tām ahaṃ sītām upalabhya pṛthagvidhaiḥ
03,266.059c upasṛtyābruvaṃ cāryām abhigamya rahogatām
03,266.060a sīte rāmasya dūto 'haṃ vānaro mārutātmajaḥ
03,266.060c tvaddarśanam abhiprepsur iha prāpto vihāyasā
03,266.061a rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau
03,266.061c sarvaśākhāmṛgendreṇa sugrīveṇābhipālitau
03,266.062a kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha
03,266.062c sakhibhāvāc ca sugrīvaḥ kuśalaṃ tvānupṛcchati
03,266.063a kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha
03,266.063c pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ
03,266.064a muhūrtam iva ca dhyātvā sītā māṃ pratyuvāca ha
03,266.064c avaimi tvāṃ hanūmantam avindhyavacanād aham
03,266.065a avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ
03,266.065c kathitas tena sugrīvas tvadvidhaiḥ sacivair vṛtaḥ
03,266.066a gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim
03,266.066c dhāritā yena vaidehī kālam etam aninditā
03,266.067a pratyayārthaṃ kathāṃ cemāṃ kathayām āsa jānakī
03,266.067c kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau
03,266.067e bhavatā puruṣavyāghra pratyabhijñānakāraṇāt
03,266.067f*1273_01 ekākṣī vikalaḥ kākaḥ suduṣṭātmā kṛtaś ca vai
03,266.068a śrāvayitvā tadātmānaṃ tato dagdhvā ca tāṃ purīm
03,266.068c saṃprāpta iti taṃ rāmaḥ priyavādinam arcayat
03,267.001 mārkaṇḍeya uvāca
03,267.001a tatas tatraiva rāmasya samāsīnasya taiḥ saha
03,267.001c samājagmuḥ kapiśreṣṭhāḥ sugrīvavacanāt tadā
03,267.002a vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām
03,267.002c śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt
03,267.003a koṭīśatavṛtau cāpi gajo gavaya eva ca
03,267.003c vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām
03,267.003d*1274_01 kumudo 'pi mahāvīryaḥ plavagarṣabhasattama
03,267.004a ṣaṣṭikoṭisahasrāṇi prakarṣan pratyadṛśyata
03,267.004c golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ
03,267.005a gandhamādanavāsī tu prathito gandhamādanaḥ
03,267.005c koṭīsahasram ugrāṇāṃ harīṇāṃ samakarṣata
03,267.006a panaso nāma medhāvī vānaraḥ sumahābalaḥ
03,267.006c koṭīr daśa dvādaśa ca triṃśatpañca prakarṣati
03,267.007a śrīmān dadhimukho nāma harivṛddho 'pi vīryavān
03,267.007c pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām
03,267.008a kṛṣṇānāṃ mukhapuṇḍrāṇām ṛkṣāṇāṃ bhīmakarmaṇām
03,267.008c koṭīśatasahasreṇa jāmbavān pratyadṛśyata
03,267.009a ete cānye ca bahavo hariyūthapayūthapāḥ
03,267.009c asaṃkhyeyā mahārāja samīyū rāmakāraṇāt
03,267.010a śirīṣakusumābhānāṃ siṃhānām iva nardatām
03,267.010c śrūyate tumulaḥ śabdas tatra tatra pradhāvatām
03,267.011a girikūṭanibhāḥ ke cit ke cin mahiṣasaṃnibhāḥ
03,267.011c śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ
03,267.012a utpatantaḥ patantaś ca plavamānāś ca vānarāḥ
03,267.012c uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ
03,267.013a sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ
03,267.013c niveśam akarot tatra sugrīvānumate tadā
03,267.014a tatas teṣu harīndreṣu samāvṛtteṣu sarvaśaḥ
03,267.014c tithau praśaste nakṣatre muhūrte cābhipūjite
03,267.015a tena vyūḍhena sainyena lokān udvartayann iva
03,267.015c prayayau rāghavaḥ śrīmān sugrīvasahitas tadā
03,267.016a mukham āsīt tu sainyasya hanūmān mārutātmajaḥ
03,267.016c jaghanaṃ pālayām āsa saumitrir akutobhayaḥ
03,267.017a baddhagodhāṅgulitrāṇau rāghavau tatra rejatuḥ
03,267.017c vṛtau harimahāmātraiś candrasūryau grahair iva
03,267.018a prababhau harisainyaṃ tac chālatālaśilāyudham
03,267.018c sumahac chālibhavanaṃ yathā sūryodayaṃ prati
03,267.019a nalanīlāṅgadakrāthamaindadvividapālitā
03,267.019c yayau sumahatī senā rāghavasyārthasiddhaye
03,267.020a vidhivat supraśasteṣu bahumūlaphaleṣu ca
03,267.020c prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca
03,267.021a nivasantī nirābādhā tathaiva girisānuṣu
03,267.021c upāyād dharisenā sā kṣārodam atha sāgaram
03,267.022a dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam
03,267.022c velāvanaṃ samāsādya nivāsam akarot tadā
03,267.023a tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata
03,267.023c madhye vānaramukhyānāṃ prāptakālam idaṃ vacaḥ
03,267.024a upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane
03,267.024c iyaṃ ca mahatī senā sāgaraś cāpi dustaraḥ
03,267.025a tatrānye vyāharanti sma vānarāḥ paṭumāninaḥ
03,267.025c samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ
03,267.026a ke cin naubhir vyavasyanti kecīc ca vividhaiḥ plavaiḥ
03,267.026c neti rāmaś ca tān sarvān sāntvayan pratyabhāṣata
03,267.027a śatayojanavistāraṃ na śaktāḥ sarvavānarāḥ
03,267.027c krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ
03,267.028a nāvo na santi senāyā bahvyas tārayituṃ tathā
03,267.028c vaṇijām upaghātaṃ ca katham asmadvidhaś caret
03,267.029a vistīrṇaṃ caiva naḥ sainyaṃ hanyāc chidreṣu vai paraḥ
03,267.029c plavoḍupapratāraś ca naivātra mama rocate
03,267.030a ahaṃ tv imaṃ jalanidhiṃ samārapsyāmy upāyataḥ
03,267.030c pratiśeṣyāmy upavasan darśayiṣyati māṃ tataḥ
03,267.031a na ced darśayitā mārgaṃ dhakṣyāmy enam ahaṃ tataḥ
03,267.031c mahāstrair apratihatair atyagnipavanojjvalaiḥ
03,267.032a ity uktvā sahasaumitrir upaspṛśyātha rāghavaḥ
03,267.032c pratiśiśye jalanidhiṃ vidhivat kuśasaṃstare
03,267.033a sāgaras tu tataḥ svapne darśayām āsa rāghavam
03,267.033c devo nadanadībhartā śrīmān yādogaṇair vṛtaḥ
03,267.034a kausalyāmātar ity evam ābhāṣya madhuraṃ vacaḥ
03,267.034c idam ity āha ratnānām ākaraiḥ śataśo vṛtaḥ
03,267.035a brūhi kiṃ te karomy atra sāhāyyaṃ puruṣarṣabha
03,267.035c ikṣvākur asmi te jñātir iti rāmas tam abravīt
03,267.035d*1275_01 evam uktaḥ samudreṇa rāmo vākyam athābravīt
03,267.036a mārgam icchāmi sainyasya dattaṃ nadanadīpate
03,267.036c yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam
03,267.036d*1276_01 rākṣasaṃ sānubandhaṃ tu mama bhāryāpahāriṇam
03,267.037a yady evaṃ yācato mārgaṃ na pradāsyati me bhavān
03,267.037c śarais tvāṃ śoṣayiṣyāmi divyāstrapratimantritaiḥ
03,267.038a ity evaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ
03,267.038c uvāca vyathito vākyam iti baddhāñjaliḥ sthitaḥ
03,267.039a necchāmi pratighātaṃ te nāsmi vighnakaras tava
03,267.039c śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara
03,267.040a yadi dāsyāmi te mārgaṃ sainyasya vrajato ''jñayā
03,267.040c anye 'py ājñāpayiṣyanti mām evaṃ dhanuṣo balāt
03,267.041a asti tv atra nalo nāma vānaraḥ śilpisaṃmataḥ
03,267.041c tvaṣṭur devasya tanayo balavān viśvakarmaṇaḥ
03,267.042a sa yat kāṣṭhaṃ tṛṇaṃ vāpi śilāṃ vā kṣepsyate mayi
03,267.042c sarvaṃ tad dhārayiṣyāmi sa te setur bhaviṣyati
03,267.043a ity uktvāntarhite tasmin rāmo nalam uvāca ha
03,267.043c kuru setuṃ samudre tvaṃ śakto hy asi mato mama
03,267.044a tenopāyena kākutsthaḥ setubandham akārayat
03,267.044c daśayojanavistāram āyataṃ śatayojanam
03,267.045a nalasetur iti khyāto yo 'dyāpi prathito bhuvi
03,267.045c rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ
03,267.046a tatrasthaṃ sa tu dharmātmā samāgacchad vibhīṣaṇaḥ
03,267.046c bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha
03,267.047a pratijagrāha rāmas taṃ svāgatena mahāmanāḥ
03,267.047c sugrīvasya tu śaṅkābhūt praṇidhiḥ syād iti sma ha
03,267.048a rāghavas tasya ceṣṭābhiḥ samyak ca cariteṅgitaiḥ
03,267.048c yadā tattvena tuṣṭo 'bhūt tata enam apūjayat
03,267.049a sarvarākṣasarājye cāpy abhyaṣiñcad vibhīṣaṇam
03,267.049c cakre ca mantrānucaraṃ suhṛdaṃ lakṣmaṇasya ca
03,267.050a vibhīṣaṇamate caiva so 'tyakrāman mahārṇavam
03,267.050c sasainyaḥ setunā tena māsenaiva narādhipa
03,267.051a tato gatvā samāsādya laṅkodyānāny anekaśaḥ
03,267.051c bhedayām āsa kapibhir mahānti ca bahūni ca
03,267.052a tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau
03,267.052b*1277_01 draṣṭuṃ senām anuprāptau rāvaṇapriyakāriṇau
03,267.052c cārau vānararūpeṇa tau jagrāha vibhīṣaṇaḥ
03,267.053a pratipannau yadā rūpaṃ rākṣasaṃ tau niśācarau
03,267.053c darśayitvā tataḥ sainyaṃ rāmaḥ paścād avāsṛjat
03,267.054a niveśyopavane sainyaṃ tac chūraḥ prājñavānaram
03,267.054c preṣayām āsa dautyena rāvaṇasya tato 'ṅgadam
03,268.001 mārkaṇḍeya uvāca
03,268.001a prabhūtānnodake tasmin bahumūlaphale vane
03,268.001c senāṃ niveśya kākutstho vidhivat paryarakṣata
03,268.002a rāvaṇaś ca vidhiṃ cakre laṅkāyāṃ śāstranirmitam
03,268.002c prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā
03,268.003a agādhatoyāḥ parikhā mīnanakrasamākulāḥ
03,268.003c babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ
03,268.004a karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ
03,268.004c sāśīviṣaghaṭāyodhāḥ sasarjarasapāṃsavaḥ
03,268.005a musalālātanārācatomarāsiparaśvadhaiḥ
03,268.005c anvitāś ca śataghnībhiḥ samadhūcchiṣṭamudgarāḥ
03,268.006a puradvāreṣu sarveṣu gulmāḥ sthāvarajaṅgamāḥ
03,268.006c babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ
03,268.007a aṅgadas tv atha laṅkāyā dvāradeśam upāgataḥ
03,268.007c vidito rākṣasendrasya praviveśa gatavyathaḥ
03,268.008a madhye rākṣasakoṭīnāṃ bahvīnāṃ sumahābalaḥ
03,268.008c śuśubhe meghamālābhir āditya iva saṃvṛtaḥ
03,268.009a sa samāsādya paulastyam amātyair abhisaṃvṛtam
03,268.009c rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame
03,268.010a āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ
03,268.010c prāptakālam idaṃ vākyaṃ tad ādatsva kuruṣva ca
03,268.011a akṛtātmānam āsādya rājānam anaye ratam
03,268.011c vinaśyanty anayāviṣṭā deśāś ca nagarāṇi ca
03,268.012a tvayaikenāparāddhaṃ me sītām āharatā balāt
03,268.012c vadhāyānaparāddhānām anyeṣāṃ tad bhaviṣyati
03,268.013a ye tvayā baladarpābhyām āviṣṭena vanecarāḥ
03,268.013c ṛṣayo hiṃsitāḥ pūrvaṃ devāś cāpy avamānitāḥ
03,268.014a rājarṣayaś ca nihatā rudantyaś cāhṛtāḥ striyaḥ
03,268.014c tad idaṃ samanuprāptaṃ phalaṃ tasyānayasya te
03,268.015a hantāsmi tvāṃ sahāmātyaṃ yudhyasva puruṣo bhava
03,268.015c paśya me dhanuṣo vīryaṃ mānuṣasya niśācara
03,268.016a mucyatāṃ jānakī sītā na me mokṣyasi karhi cit
03,268.016c arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
03,268.017a iti tasya bruvāṇasya dūtasya paruṣaṃ vacaḥ
03,268.017c śrutvā na mamṛṣe rājā rāvaṇaḥ krodhamūrchitaḥ
03,268.018a iṅgitajñās tato bhartuś catvāro rajanīcarāḥ
03,268.018c caturṣv aṅgeṣu jagṛhuḥ śārdūlam iva pakṣiṇaḥ
03,268.019a tāṃs tathāṅgeṣu saṃsaktān aṅgado rajanīcarān
03,268.019c ādāyaiva kham utpatya prāsādatalam āviśat
03,268.020a vegenotpatatas tasya petus te rajanīcarāḥ
03,268.020c bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ
03,268.021a sa mukto harmyaśikharāt tasmāt punar avāpatat
03,268.021c laṅghayitvā purīṃ laṅkāṃ svabalasya samīpataḥ
03,268.022a kosalendram athābhyetya sarvam āvedya cāṅgadaḥ
03,268.022c viśaśrāma sa tejasvī rāghaveṇābhinanditaḥ
03,268.023a tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām
03,268.023c bhedayām āsa laṅkāyāḥ prākāraṃ raghunandanaḥ
03,268.024a vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ
03,268.024c dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam
03,268.025a karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām
03,268.025c koṭīśatasahasreṇa laṅkām abhyapatat tadā
03,268.025d*1278_01 pralambabāhūrukarajaṅghāntaravilambinām
03,268.025d*1278_02 ṛkṣāṇāṃ dhūmravarṇānāṃ tisraḥ koṭyo vyavasthitāḥ
03,268.026a utpatadbhiḥ patadbhiś ca nipatadbhiś ca vānaraiḥ
03,268.026c nādṛśyata tadā sūryo rajasā nāśitaprabhaḥ
03,268.027a śāliprasūnasadṛśaiḥ śirīṣakusumaprabhaiḥ
03,268.027c taruṇādityasadṛśaiḥ śaragauraiś ca vānaraiḥ
03,268.028a prākāraṃ dadṛśus te tu samantāt kapilīkṛtam
03,268.028c rākṣasā vismitā rājan sastrīvṛddhāḥ samantataḥ
03,268.029a bibhidus te maṇistambhān karṇāṭṭaśikharāṇi ca
03,268.029c bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ
03,268.030a parigṛhya śataghnīś ca sacakrāḥ sahuḍopalāḥ
03,268.030c cikṣipur bhujavegena laṅkāmadhye mahābalāḥ
03,268.031a prākārasthāś ca ye ke cin niśācaragaṇās tadā
03,268.031c pradudruvus te śataśaḥ kapibhiḥ samabhidrutāḥ
03,268.032a tatas tu rājavacanād rākṣasāḥ kāmarūpiṇaḥ
03,268.032c niryayur vikṛtākārāḥ sahasraśatasaṃghaśaḥ
03,268.033a śastravarṣāṇi varṣanto drāvayanto vanaukasaḥ
03,268.033c prākāraṃ śodhayantas te paraṃ vikramam āsthitāḥ
03,268.034a sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ
03,268.034c kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ
03,268.035a petuḥ śūlavibhinnāṅgā bahavo vānararṣabhāḥ
03,268.035c stambhatoraṇabhagnāś ca petus tatra niśācarāḥ
03,268.036a keśākeśy abhavad yuddhaṃ rakṣasāṃ vānaraiḥ saha
03,268.036c nakhair dantaiś ca vīrāṇāṃ khādatāṃ vai parasparam
03,268.037a niṣṭananto hy ubhayatas tatra vānararākṣasāḥ
03,268.037c hatā nipatitā bhūmau na muñcanti parasparam
03,268.038a rāmas tu śarajālāni vavarṣa jalado yathā
03,268.038c tāni laṅkāṃ samāsādya jaghnus tān rajanīcarān
03,268.039a saumitrir api nārācair dṛḍhadhanvā jitaklamaḥ
03,268.039c ādiśyādiśya durgasthān pātayām āsa rākṣasān
03,268.040a tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā
03,268.040c kṛte vimarde laṅkāyāṃ labdhalakṣo jayottaraḥ
03,269.001 mārkaṇḍeya uvāca
03,269.001a tato niviśamānāṃs tān sainikān rāvaṇānugāḥ
03,269.001c abhijagmur gaṇān eke piśācakṣudrarakṣasām
03,269.002a parvaṇaḥ pūtano jambhaḥ kharaḥ krodhavaśo hariḥ
03,269.002c prarujaś cārujaś caiva praghasaś caivam ādayaḥ
03,269.003a tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām
03,269.003c antardhānavadhaṃ tajjñaś cakāra sa vibhīṣaṇaḥ
03,269.004a te dṛśyamānā haribhir balibhir dūrapātibhiḥ
03,269.004c nihatāḥ sarvaśo rājan mahīṃ jagmur gatāsavaḥ
03,269.005a amṛṣyamāṇaḥ sabalo rāvaṇo niryayāv atha
03,269.005b*1279_01 rākṣasānāṃ balair ghoraiḥ piśācānāṃ ca saṃvṛtaḥ
03,269.005b*1279_02 yuddhaśāstravidhānajña uśanā iva cāparaḥ
03,269.005c vyūhya cauśanasaṃ vyūhaṃ harīn sarvān ahārayat
03,269.006a rāghavas tv abhiniryāya vyūḍhānīkaṃ daśānanam
03,269.006c bārhaspatyaṃ vidhiṃ kṛtvā pratyavyūhan niśācaram
03,269.007a sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ
03,269.007c yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha
03,269.008a virūpākṣeṇa sugrīvas tāreṇa ca nikharvaṭaḥ
03,269.008c tuṇḍena ca nalas tatra paṭuśaḥ panasena ca
03,269.009a viṣahyaṃ yaṃ hi yo mene sa sa tena sameyivān
03,269.009c yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ
03,269.010a sa saṃprahāro vavṛdhe bhīrūṇāṃ bhayavardhanaḥ
03,269.010c lomasaṃharṣaṇo ghoraḥ purā devāsure yathā
03,269.011a rāvaṇo rāmam ānarchac chaktiśūlāsivṛṣṭibhiḥ
03,269.011c niśitair āyasais tīkṣṇai rāvaṇaṃ cāpi rāghavaḥ
03,269.012a tathaivendrajitaṃ yattaṃ lakṣmaṇo marmabhedibhiḥ
03,269.012c indrajic cāpi saumitriṃ bibheda bahubhiḥ śaraiḥ
03,269.013a vibhīṣaṇaḥ prahastaṃ ca prahastaś ca vibhīṣaṇam
03,269.013c khagapatraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ
03,269.014a teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ
03,269.014c vivyathuḥ sakalā yena trayo lokāś carācarāḥ
03,270.001 mārkaṇḍeya uvāca
03,270.001a tataḥ prahastaḥ sahasā samabhyetya vibhīṣaṇam
03,270.001c gadayā tāḍayām āsa vinadya raṇakarkaśaḥ
03,270.002a sa tayābhihato dhīmān gadayā bhīmavegayā
03,270.002c nākampata mahābāhur himavān iva susthiraḥ
03,270.003a tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ
03,270.003c abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati
03,270.004a patantyā sa tayā vegād rākṣaso 'śaninādayā
03,270.004c hṛtottamāṅgo dadṛśe vātarugṇa iva drumaḥ
03,270.004d*1280_01 kṛttottamāṅgaṃ sahyaṃ tad anayānugatāsavām
03,270.004d*1280_02 papāta rakṣaḥ sahasā vātarugṇa iva drumaḥ
03,270.005a taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram
03,270.005c abhidudrāva dhūmrākṣo vegena mahatā kapīn
03,270.006a tasya meghopamaṃ sainyam āpatad bhīmadarśanam
03,270.006c dṛṣṭvaiva sahasā dīrṇā raṇe vānarapuṃgavāḥ
03,270.007a tatas tān sahasā dīrṇān dṛṣṭvā vānarapuṃgavān
03,270.007c niryāya kapiśārdūlo hanūmān paryavasthitaḥ
03,270.008a taṃ dṛṣṭvāvasthitaṃ saṃkhye harayaḥ pavanātmajam
03,270.008c vegena mahatā rājan saṃnyavartanta sarvaśaḥ
03,270.009a tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ
03,270.009c rāmarāvaṇasainyānām anyonyam abhidhāvatām
03,270.010a tasmin pravṛtte saṃgrāme ghore rudhirakardame
03,270.010c dhūmrākṣaḥ kapisainyaṃ tad drāvayām āsa patribhiḥ
03,270.011a taṃ rākṣasamahāmātram āpatantaṃ sapatnajit
03,270.011c tarasā pratijagrāha hanūmān pavanātmajaḥ
03,270.012a tayor yuddham abhūd ghoraṃ harirākṣasavīrayoḥ
03,270.012c jigīṣator yudhānyonyam indraprahlādayor iva
03,270.013a gadābhiḥ parighaiś caiva rākṣaso jaghnivān kapim
03,270.013c kapiś ca jaghnivān rakṣaḥ saskandhaviṭapair drumaiḥ
03,270.013d*1281_01 śirasy abhyahanat pūrvaṃ kālayā ca punaḥ punaḥ
03,270.013d*1281_02 tṛṇarājena mahatā lohasārathibhedinā
03,270.014a tatas tam atikāyena sāśvaṃ sarathasārathim
03,270.014c dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ
03,270.014d*1282_01 vegena mahatāviṣṭo rākṣasānāṃ mahad balam
03,270.014d*1282_02 yodhayām āsa rājendra śilāvarṣaiḥ samantataḥ
03,270.015a tatas taṃ nihataṃ dṛṣṭvā dhūmrākṣaṃ rākṣasottamam
03,270.015c harayo jātavisrambhā jaghnur abhyetya sainikān
03,270.016a te vadhyamānā balibhir haribhir jitakāśibhiḥ
03,270.016c rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt
03,270.017a te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ
03,270.017c sarvaṃ rājñe yathāvṛttaṃ rāvaṇāya nyavedayan
03,270.018a śrutvā tu rāvaṇas tebhyaḥ prahastaṃ nihataṃ yudhi
03,270.018c dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ
03,270.019a sudīrgham iva niḥśvasya samutpatya varāsanāt
03,270.019c uvāca kumbhakarṇasya karmakālo 'yam āgataḥ
03,270.020a ity evam uktvā vividhair vāditraiḥ sumahāsvanaiḥ
03,270.020c śayānam atinidrāluṃ kumbhakarṇam abodhayat
03,270.021a prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ
03,270.021c svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ
03,270.021e tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam
03,270.022a dhanyo 'si yasya te nidrā kumbhakarṇeyam īdṛśī
03,270.022c ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam
03,270.023a eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha
03,270.023c avamanyeha naḥ sarvān karoti kadanaṃ mahat
03,270.024a mayā hy apahṛtā bhāryā sītā nāmāsya jānakī
03,270.024c tāṃ mokṣayiṣur āyāto baddhvā setuṃ mahārṇave
03,270.025a tena caiva prahastādir mahān naḥ svajano hataḥ
03,270.025c tasya nānyo nihantāsti tvad ṛte śatrukarśana
03,270.026a sa daṃśito 'bhiniryāya tvam adya balināṃ vara
03,270.026c rāmādīn samare sarvāñ jahi śatrūn ariṃdama
03,270.027a dūṣaṇāvarajau caiva vajravegapramāthinau
03,270.027c tau tvāṃ balena mahatā sahitāv anuyāsyataḥ
03,270.028a ity uktvā rākṣasapatiḥ kumbhakarṇaṃ tarasvinam
03,270.028c saṃdideśetikartavye vajravegapramāthinau
03,270.029a tathety uktvā tu tau vīrau rāvaṇaṃ dūṣaṇānujau
03,270.029c kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt
03,271.001 mārkaṇḍeya uvāca
03,271.001a tato viniryāya purāt kumbhakarṇaḥ sahānugaḥ
03,271.001c apaśyat kapisainyaṃ taj jitakāśy agrataḥ sthitam
03,271.001d*1282a_01 sa vīkṣamāṇas tat sainyaṃ rāmadarśanakāṅkṣayā
03,271.001d*1282a_02 apaśyac cāpi saumitriṃ dhanuṣpāṇiṃ vyavasthitam
03,271.002a tam abhyetyāśu harayaḥ parivārya samantataḥ
03,271.002b*1283_01 śailavṛkṣāyudhā nādān amuñcan bhīṣaṇās tataḥ
03,271.002c abhyaghnaṃś ca mahākāyair bahubhir jagatīruhaiḥ
03,271.002e karajair atudaṃś cānye vihāya bhayam uttamam
03,271.003a bahudhā yudhyamānās te yuddhamārgaiḥ plavaṃgamāḥ
03,271.003c nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan
03,271.004a sa tāḍyamānaḥ prahasan bhakṣayām āsa vānarān
03,271.004c panasaṃ ca gavākṣaṃ ca vajrabāhuṃ ca vānaram
03,271.005a tad dṛṣṭvā vyathanaṃ karma kumbhakarṇasya rakṣasaḥ
03,271.005c udakrośan paritrastās tāraprabhṛtayas tadā
03,271.006a taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān
03,271.006c abhidudrāva sugrīvaḥ kumbhakarṇam apetabhīḥ
03,271.007a tato 'bhipatya vegena kumbhakarṇaṃ mahāmanāḥ
03,271.007c śālena jaghnivān mūrdhni balena kapikuñjaraḥ
03,271.008a sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani
03,271.008c bibheda śālaṃ sugrīvo na caivāvyathayat kapiḥ
03,271.009a tato vinadya prahasañ śālasparśavibodhitaḥ
03,271.009c dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt
03,271.010a hriyamāṇaṃ tu sugrīvaṃ kumbhakarṇena rakṣasā
03,271.010b*1284_01 gacchan saṃbodhayām āsa prahāreṇālpacetasam
03,271.010b*1284_02 tataḥ saṃlabdhasaṃjñas tu hṛtvā karṇoṣṭanāsikām
03,271.010b*1284_03 sugrīvaḥ kumbhakarṇasya jagāma harivāhinīm
03,271.010b*1284_04 atha kruddhaḥ kumbhakarṇo miśritān harirākṣasān
03,271.010b*1284_05 bhakṣayām āsa balavān mamarda padayor api
03,271.010b*1284_06 bhakṣyamāṇān harīn sarvān kumbhakarṇena rakṣasā
03,271.010c avekṣyābhyadravad vīraḥ saumitrir mitranandanaḥ
03,271.011a so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram
03,271.011c prāhiṇot kumbhakarṇāya lakṣmaṇaḥ paravīrahā
03,271.012a sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ
03,271.012c jagāma dārayan bhūmiṃ rudhireṇa samukṣitaḥ
03,271.013a tathā sa bhinnahṛdayaḥ samutsṛjya kapīśvaram
03,271.013b*1285_01 vegena mahatāviṣṭas tiṣṭha tiṣṭheti cābravīt
03,271.013c kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ
03,271.013e abhidudrāva saumitrim udyamya mahatīṃ śilām
03,271.014a tasyābhidravatas tūrṇaṃ kṣurābhyām ucchritau karau
03,271.014c ciccheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ
03,271.015a tān apy asya bhujān sarvān pragṛhītaśilāyudhān
03,271.015c kṣuraiś ciccheda laghv astraṃ saumitriḥ pratidarśayan
03,271.016a sa babhūvātikāyaś ca bahupādaśirobhujaḥ
03,271.016b*1286_01 saumitrir adbhutaṃ dṛṣṭvā krūraḥ samarakovidaḥ
03,271.016c taṃ brahmāstreṇa saumitrir dadāhādricayopamam
03,271.017a sa papāta mahāvīryo divyāstrābhihato raṇe
03,271.017c mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva
03,271.018a taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam
03,271.018c gatāsuṃ patitaṃ bhūmau rākṣasāḥ prādravan bhayāt
03,271.019a tathā tān dravato yodhān dṛṣṭvā tau dūṣaṇānujau
03,271.019c avasthāpyātha saumitriṃ saṃkruddhāv abhyadhāvatām
03,271.020a tāv ādravantau saṃkruddhau vajravegapramāthinau
03,271.020c pratijagrāha saumitrir vinadyobhau patatribhiḥ
03,271.021a tataḥ sutumulaṃ yuddham abhaval lomaharṣaṇam
03,271.021c dūṣaṇānujayoḥ pārtha lakṣmaṇasya ca dhīmataḥ
03,271.022a mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata
03,271.022c tau cāpi vīrau saṃkruddhāv ubhau tau samavarṣatām
03,271.023a muhūrtam evam abhavad vajravegapramāthinoḥ
03,271.023c saumitreś ca mahābāhoḥ saṃprahāraḥ sudāruṇaḥ
03,271.024a athādriśṛṅgam ādāya hanūmān mārutātmajaḥ
03,271.024c abhidrutyādade prāṇān vajravegasya rakṣasaḥ
03,271.025a nīlaś ca mahatā grāvṇā dūṣaṇāvarajaṃ hariḥ
03,271.025c pramāthinam abhidrutya pramamātha mahābalaḥ
03,271.026a tataḥ prāvartata punaḥ saṃgrāmaḥ kaṭukodayaḥ
03,271.026c rāmarāvaṇasainyānām anyonyam abhidhāvatām
03,271.027a śataśo nairṛtān vanyā jaghnur vanyāṃś ca nairṛtāḥ
03,271.027c nairṛtās tatra vadhyante prāyaśo na tu vānarāḥ
03,272.001 mārkaṇḍeya uvāca
03,272.001a tataḥ śrutvā hataṃ saṃkhye kumbhakarṇaṃ sahānugam
03,272.001c prahastaṃ ca maheṣvāsaṃ dhūmrākṣaṃ cātitejasam
03,272.002a putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata
03,272.002c jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam
03,272.003a tvayā hi mama satputra yaśo dīptam upārjitam
03,272.003c jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim
03,272.004a antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ
03,272.004c jahi śatrūn amitraghna mama śastrabhṛtāṃ vara
03,272.005a rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha
03,272.005c samarthāḥ pratisaṃsoḍhuṃ kutas tadanuyāyinaḥ
03,272.006a akṛtā yā prahastena kumbhakarṇena cānagha
03,272.006c kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja
03,272.007a tvam adya niśitair bāṇair hatvā śatrūn sasainikān
03,272.007c pratinandaya māṃ putra purā baddhveva vāsavam
03,272.008a ity uktaḥ sa tathety uktvā ratham āsthāya daṃśitaḥ
03,272.008c prayayāv indrajid rājaṃs tūrṇam āyodhanaṃ prati
03,272.009a tatra viśrāvya vispaṣṭaṃ nāma rākṣasapuṃgavaḥ
03,272.009c āhvayām āsa samare lakṣmaṇaṃ śubhalakṣaṇam
03,272.010a taṃ lakṣmaṇo 'py abhyadhāvat pragṛhya saśaraṃ dhanuḥ
03,272.010c trāsayaṃs talaghoṣeṇa siṃhaḥ kṣudramṛgaṃ yathā
03,272.011a tayoḥ samabhavad yuddhaṃ sumahaj jayagṛddhinoḥ
03,272.011c divyāstraviduṣos tīvram anyonyaspardhinos tadā
03,272.012a rāvaṇis tu yadā nainaṃ viśeṣayati sāyakaiḥ
03,272.012c tato gurutaraṃ yatnam ātiṣṭhad balināṃ varaḥ
03,272.013a tata enaṃ mahāvegair ardayām āsa tomaraiḥ
03,272.013c tān āgatān sa ciccheda saumitrir niśitaiḥ śaraiḥ
03,272.013e te nikṛttāḥ śarais tīkṣṇair nyapatan vasudhātale
03,272.013f*1287_01 sāyakā rāvaṇerājau śataśaḥ śakalīkṛtāḥ
03,272.014a tam aṅgado vālisutaḥ śrīmān udyamya pādapam
03,272.014c abhidrutya mahāvegas tāḍayām āsa mūrdhani
03,272.015a tasyendrajid asaṃbhrāntaḥ prāsenorasi vīryavān
03,272.015c prahartum aicchat taṃ cāsya prāsaṃ ciccheda lakṣmaṇaḥ
03,272.016a tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ
03,272.016c gadayātāḍayat savye pārśve vānarapuṃgavam
03,272.017a tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ
03,272.017c sasarjendrajitaḥ krodhāc chālaskandham amitrajit
03,272.018a so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ
03,272.018c jaghānendrajitaḥ pārtha rathaṃ sāśvaṃ sasārathim
03,272.019a tato hatāśvāt praskandya rathāt sa hatasārathiḥ
03,272.019c tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ
03,272.020a antarhitaṃ viditvā taṃ bahumāyaṃ ca rākṣasam
03,272.020c rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata
03,272.021a sa rāmam uddiśya śarais tato dattavarais tadā
03,272.021c vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham
03,272.022a tam adṛśyaṃ śaraiḥ śūrau māyayāntarhitaṃ tadā
03,272.022c yodhayām āsatur ubhau rāvaṇiṃ rāmalakṣmaṇau
03,272.023a sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ
03,272.023c vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ
03,272.024a tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān
03,272.024c harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ
03,272.025a tāṃś ca tau cāpy adṛśyaḥ sa śarair vivyādha rākṣasaḥ
03,272.025c sa bhṛśaṃ tāḍayan vīro rāvaṇir māyayāvṛtaḥ
03,272.026a tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau
03,272.026c petatur gaganād bhūmiṃ sūryācandramasāv iva
03,273.001 mārkaṇḍeya uvāca
03,273.001a tāv ubhau patitau dṛṣṭvā bhrātarāv amitaujasau
03,273.001c babandha rāvaṇir bhūyaḥ śarair dattavarais tadā
03,273.002a tau vīrau śarajālena baddhāv indrajitā raṇe
03,273.002c rejatuḥ puruṣavyāghrau śakuntāv iva pañjare
03,273.003a tau dṛṣṭvā patitau bhūmau śataśaḥ sāyakaiś citau
03,273.003c sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ
03,273.004a suṣeṇamaindadvividaiḥ kumudenāṅgadena ca
03,273.004c hanūmannīlatāraiś ca nalena ca kapīśvaraḥ
03,273.004d*1288_01 tataḥ samīravacanād rāmādhyātaḥ khageśvaraḥ
03,273.004d*1288_02 āgamyāmocayad vīrau sarpabandhāt sudāruṇāt
03,273.004d*1289_01 kṣaṇena garuḍas tāta patatrī samadṛśyata
03,273.004d*1289_02 darśanāt pakṣirājasya pannagāś ca pradudruvuḥ
03,273.004d*1289_03 sa cāgatya mahāpakṣī tāv ubhau rāmalakṣmaṇau
03,273.004d*1289_04 parāmṛjya kareṇātha yayau yena pathāgataḥ
03,273.005a tatas taṃ deśam āgamya kṛtakarmā vibhīṣaṇaḥ
03,273.005c bodhayām āsa tau vīrau prajñāstreṇa prabodhitau
03,273.006a viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau
03,273.006c viśalyayā mahauṣadhyā divyamantraprayuktayā
03,273.007a tau labdhasaṃjñau nṛvarau viśalyāv udatiṣṭhatām
03,273.007c gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau
03,273.008a tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam
03,273.008c uvāca vijvaraṃ dṛṣṭvā kṛtāñjalir idaṃ vacaḥ
03,273.009a ayam ambho gṛhītvā tu rājarājasya śāsanāt
03,273.009c guhyako 'bhyāgataḥ śvetāt tvatsakāśam ariṃdama
03,273.010a idam ambhaḥ kuberas te mahārājaḥ prayacchati
03,273.010c antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa
03,273.011a anena spṛṣṭanayano bhūtāny antarhitāny uta
03,273.011c bhavān drakṣyati yasmai ca bhavān etat pradāsyati
03,273.012a tatheti rāmas tad vāri pratigṛhyātha satkṛtam
03,273.012c cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ
03,273.013a sugrīvajāmbavantau ca hanūmān aṅgadas tathā
03,273.013c maindadvividanīlāś ca prāyaḥ plavagasattamāḥ
03,273.014a tathā samabhavac cāpi yad uvāca vibhīṣaṇaḥ
03,273.014c kṣaṇenātīndriyāṇy eṣāṃ cakṣūṃṣy āsan yudhiṣṭhira
03,273.014d*1290_01 tato bibheda paulastyaḥ śaktyā vakṣasi lakṣmaṇam
03,273.014d*1290_02 paulastyam etad ālakṣya prāpa mūrchāṃ sa lakṣmaṇaḥ
03,273.014d*1290_03 avahāraṃ tataḥ kṛtvā rāghavaḥ sarvavānarān
03,273.014d*1290_04 vākyam ity abravīd dīnaṃ tan me nigadataḥ śṛṇu
03,273.014d*1290_05 rājyabhaṅgo vane vāsaḥ sītā nītā pitā mṛtaḥ
03,273.014d*1290_06 lakṣmaṇo moham āpannaḥ kiṃ no duḥkham ataḥ param
03,273.014d*1290_07 bibhīṣaṇo hanumatā rāmas taṃ bodhya buddhimān
03,273.014d*1290_08 ānāyyauṣadhayo divyā lakṣmaṇaṃ samajīvayat
03,273.015a indrajit kṛtakarmā tu pitre karma tadātmanaḥ
03,273.015c nivedya punar āgacchat tvarayājiśiraḥ prati
03,273.016a tam āpatantaṃ saṃkruddhaṃ punar eva yuyutsayā
03,273.016c abhidudrāva saumitrir vibhīṣaṇamate sthitaḥ
03,273.017a akṛtāhnikam evainaṃ jighāṃsur jitakāśinam
03,273.017c śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ
03,273.018a tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ
03,273.018c atīva citram āścaryaṃ śakraprahlādayor iva
03,273.019a avidhyad indrajit tīkṣṇaiḥ saumitriṃ marmabhedibhiḥ
03,273.019c saumitriś cānalasparśair avidhyad rāvaṇiṃ śaraiḥ
03,273.020a saumitriśarasaṃsparśād rāvaṇiḥ krodhamūrchitaḥ
03,273.020c asṛjal lakṣmaṇāyāṣṭau śarān āśīviṣopamān
03,273.020d*1291_01 tāṃś ciccheda * saumitriḥ śarān aṣṭāv anāgatān
03,273.020d*1292_01 tān aprāptāñ śitair bāṇaiś ciccheda raghunandanaḥ
03,273.021a tasyāsūn pāvakasparśaiḥ saumitriḥ patribhis tribhiḥ
03,273.021b*1293_01 vārayām āsa nārācaiḥ saumitrir mitranandanaḥ
03,273.021b*1293_02 asṛjal lakṣmaṇaś cāṣṭau rākṣasāya śarān punaḥ
03,273.021c yathā niraharad vīras tan me nigadataḥ śṛṇu
03,273.022a ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat
03,273.022c dvitīyena sanārācaṃ bhujaṃ bhūmau nyapātayat
03,273.023a tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā
03,273.023c jahāra sunasaṃ cāru śiro bhrājiṣṇukuṇḍalam
03,273.024a vinikṛttabhujaskandhaṃ kabandhaṃ bhīmadarśanam
03,273.024b*1294_01 papāta vasudhāyāṃ tu chinnamūla iva drumaḥ
03,273.024c taṃ hatvā sūtam apy astrair jaghāna balināṃ varaḥ
03,273.025a laṅkāṃ praveśayām āsur vājinas taṃ rathaṃ tadā
03,273.025c dadarśa rāvaṇas taṃ ca rathaṃ putravinākṛtam
03,273.026a sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ
03,273.026c rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ
03,273.027a aśokavanikāsthāṃ tāṃ rāmadarśanalālasām
03,273.027c khaḍgam ādāya duṣṭātmā javenābhipapāta ha
03,273.028a taṃ dṛṣṭvā tasya durbuddher avindhyaḥ pāpaniścayam
03,273.028c śamayām āsa saṃkruddhaṃ śrūyatāṃ yena hetunā
03,273.029a mahārājye sthito dīpte na striyaṃ hantum arhasi
03,273.029c hataivaiṣā yadā strī ca bandhanasthā ca te gṛhe
03,273.030a na caiṣā dehabhedena hatā syād iti me matiḥ
03,273.030c jahi bhartāram evāsyā hate tasmin hatā bhavet
03,273.031a na hi te vikrame tulyaḥ sākṣād api śatakratuḥ
03,273.031c asakṛd dhi tvayā sendrās trāsitās tridaśā yudhi
03,273.032a evaṃ bahuvidhair vākyair avindhyo rāvaṇaṃ tadā
03,273.032c kruddhaṃ saṃśamayām āsa jagṛhe ca sa tadvacaḥ
03,273.033a niryāṇe sa matiṃ kṛtvā nidhāyāsiṃ kṣapācaraḥ
03,273.033c ājñāpayām āsa tadā ratho me kalpyatām iti
03,274.001 mārkaṇḍeya uvāca
03,274.001a tataḥ kruddho daśagrīvaḥ priye putre nipātite
03,274.001c niryayau ratham āsthāya hemaratnavibhūṣitam
03,274.002a saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ
03,274.002c abhidudrāva rāmaṃ sa pothayan hariyūthapān
03,274.003a tam ādravantaṃ saṃkruddhaṃ maindanīlanalāṅgadāḥ
03,274.003c hanūmāñ jāmbavāṃś caiva sasainyāḥ paryavārayan
03,274.004a te daśagrīvasainyaṃ tad ṛkṣavānarayūthapāḥ
03,274.004c drumair vidhvaṃsayāṃ cakrur daśagrīvasya paśyataḥ
03,274.005a tataḥ svasainyam ālokya vadhyamānam arātibhiḥ
03,274.005c māyāvī vyadadhān māyāṃ rāvaṇo rākṣaseśvaraḥ
03,274.006a tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ
03,274.006c rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ
03,274.007a tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān
03,274.007c atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ
03,274.008a kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata
03,274.008c abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ
03,274.009a tatas te rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ
03,274.009c abhipetus tadā rājan pragṛhītoccakārmukāḥ
03,274.010a tāṃ dṛṣṭvā rākṣasendrasya māyām ikṣvākunandanaḥ
03,274.010c uvāca rāmaṃ saumitrir asaṃbhrānto bṛhad vacaḥ
03,274.011a jahīmān rākṣasān pāpān ātmanaḥ pratirūpakān
03,274.011b*1295_01 ity ukto lakṣmaṇaṃ pārtha tadā gantuṃ samudyataḥ
03,274.011c jaghāna rāmas tāṃś cānyān ātmanaḥ pratirūpakān
03,274.012a tato haryaśvayuktena rathenādityavarcasā
03,274.012c upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ
03,274.013 mātalir uvāca
03,274.013a ayaṃ haryaśvayug jaitro maghonaḥ syandanottamaḥ
03,274.013b*1296_01 tvad artham iha saṃprāptaḥ saṃdeśād vai śatakratoḥ
03,274.013c anena śakraḥ kākutstha samare daityadānavān
03,274.013e śataśaḥ puruṣavyāghra rathodāreṇa jaghnivān
03,274.014a tad anena naravyāghra mayā yat tena saṃyuge
03,274.014c syandanena jahi kṣipraṃ rāvaṇaṃ mā ciraṃ kṛthāḥ
03,274.015a ity ukto rāghavas tathyaṃ vaco 'śaṅkata mātaleḥ
03,274.015c māyeyaṃ rākṣasasyeti tam uvāca vibhīṣaṇaḥ
03,274.016a neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ
03,274.016c tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute
03,274.017a tataḥ prahṛṣṭaḥ kākutsthas tathety uktvā vibhīṣaṇam
03,274.017c rathenābhipapātāśu daśagrīvaṃ ruṣānvitaḥ
03,274.018a hāhākṛtāni bhūtāni rāvaṇe samabhidrute
03,274.018c siṃhanādāḥ sapaṭahā divi divyāś ca nānadan
03,274.018d*1297_01 tataḥ pravavṛte yuddhaṃ rāmarāvaṇayor mahat
03,274.018d*1298_01 daśakandhararājasūnvos tathā yuddham abhūn mahat
03,274.018d*1299_01 alabdhopamam anyatra tayor eva tathābhavat
03,274.019a sa rāmāya mahāghoraṃ visasarja niśācaraḥ
03,274.019c śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam
03,274.020a tac chūlam antarā rāmaś ciccheda niśitaiḥ śaraiḥ
03,274.020c tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat
03,274.021a tataḥ kruddhaḥ sasarjāśu daśagrīvaḥ śitāñ śarān
03,274.021c sahasrāyutaśo rāme śastrāṇi vividhāni ca
03,274.022a tato bhuśuṇḍīḥ śūlāṃś ca musalāni paraśvadhān
03,274.022c śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ
03,274.023a tāṃ māyāṃ vikṛtāṃ dṛṣṭvā daśagrīvasya rakṣasaḥ
03,274.023c bhayāt pradudruvuḥ sarve vānarāḥ sarvatodiśam
03,274.024a tataḥ supatraṃ sumukhaṃ hemapuṅkhaṃ śarottamam
03,274.024c tūṇād ādāya kākutstho brahmāstreṇa yuyoja ha
03,274.025a taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam
03,274.025c jahṛṣur devagandharvā dṛṣṭvā śakrapurogamāḥ
03,274.026a alpāvaśeṣam āyuś ca tato 'manyanta rakṣasaḥ
03,274.026c brahmāstrodīraṇāc chatror devagandharvakiṃnarāḥ
03,274.027a tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam
03,274.027c rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam
03,274.027d*1300_01 muktamātreṇa rāmeṇa dūrākṛṣṭena bhārata
03,274.027d*1301_01 amogham aviṣahyaṃ ca sa devāsurapannagaiḥ
03,274.027d*1301_02 bhāsayantaṃ diśaḥ sarvāḥ svayā dīptyā mahāprabhā
03,274.028a sa tena rākṣasaśreṣṭhaḥ sarathaḥ sāśvasārathiḥ
03,274.028c prajajvāla mahājvālenāgninābhipariṣkṛtaḥ
03,274.029a tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ
03,274.029c nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
03,274.030a tatyajus taṃ mahābhāgaṃ pañca bhūtāni rāvaṇam
03,274.030c bhraṃśitaḥ sarvalokeṣu sa hi brahmāstratejasā
03,274.031a śarīradhātavo hy asya māṃsaṃ rudhiram eva ca
03,274.031c neśur brahmāstranirdagdhā na ca bhasmāpy adṛśyata
03,275.001 mārkaṇḍeya uvāca
03,275.001a sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam
03,275.001c babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha
03,275.002a tato hate daśagrīve devāḥ sarṣipurogamāḥ
03,275.002c āśīrbhir jayayuktābhir ānarcus taṃ mahābhujam
03,275.003a rāmaṃ kamalapatrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ
03,275.003c gandharvāḥ puṣpavarṣaiś ca vāgbhiś ca tridaśālayāḥ
03,275.004a pūjayitvā yathā rāmaṃ pratijagmur yathāgatam
03,275.004c tan mahotsavasaṃkāśam āsīd ākāśam acyuta
03,275.005a tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ
03,275.005c vibhīṣaṇāya pradadau prabhuḥ parapuraṃjayaḥ
03,275.006a tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām
03,275.006c avindhyo nāma suprajño vṛddhāmātyo viniryayau
03,275.007a uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam
03,275.007c pratīccha devīṃ sadvṛttāṃ mahātmañ jānakīm iti
03,275.008a etac chrutvā vacas tasmād avatīrya rathottamāt
03,275.008c bāṣpeṇāpihitāṃ sītāṃ dadarśekṣvākunandanaḥ
03,275.009a tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām
03,275.009c malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam
03,275.010a uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ
03,275.010c gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam
03,275.011a mām āsādya patiṃ bhadre na tvaṃ rākṣasaveśmani
03,275.011c jarāṃ vrajethā iti me nihato 'sau niśācaraḥ
03,275.012a kathaṃ hy asmadvidho jātu jānan dharmaviniścayam
03,275.012c parahastagatāṃ nārīṃ muhūrtam api dhārayet
03,275.013a suvṛttām asuvṛttāṃ vāpy ahaṃ tvām adya maithili
03,275.013c notsahe paribhogāya śvāvalīḍhaṃ havir yathā
03,275.014a tataḥ sā sahasā bālā tac chrutvā dāruṇaṃ vacaḥ
03,275.014c papāta devī vyathitā nikṛttā kadalī yathā
03,275.015a yo hy asyā harṣasaṃbhūto mukharāgas tadābhavat
03,275.015c kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe
03,275.016a tatas te harayaḥ sarve tac chrutvā rāmabhāṣitam
03,275.016c gatāsukalpā niśceṣṭā babhūvuḥ sahalakṣmaṇāḥ
03,275.016d@028_0001 amṛṣyamāṇā sā sītā vacanaṃ rāghavoditam
03,275.016d@028_0002 lakṣmaṇaṃ prāha me śīghraṃ prajvālaya hutāśanam
03,275.016d@028_0003 viśvāsārthe hi rāmasya lokānāṃ pratyayāya ca
03,275.016d@028_0004 rāghavasya mataṃ jñātvā lakṣmaṇo 'pi tadaiva hi
03,275.016d@028_0005 mahākāṣṭhacayaṃ kṛtvā jvālayitvā hutāśanam
03,275.016d@028_0006 rāmapārśvam upāgamya tasthau tūṣṇīm ariṃdamaḥ
03,275.016d@028_0007 tataḥ sītā parikramya rāghavaṃ bhaktisaṃyutā
03,275.016d@028_0008 paśyatāṃ sarvalokānāṃ devarākṣasayoṣitām
03,275.016d@028_0009 praṇamya daivatebhyaś ca brāhmaṇebhyaś ca maithilī
03,275.016d@028_0010 baddhāñjalipuṭā cedam uvācāgnisamīpagā
03,275.016d@028_0011 yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt
03,275.016d@028_0012 tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ
03,275.016d@028_0013 evam uktvā tu sā sītā parikramya hutāśanam
03,275.016d@028_0014 viveśa jvalanaṃ dīptaṃ nirbhayena hṛdā satī
03,275.017a tato devo viśuddhātmā vimānena caturmukhaḥ
03,275.017c pitāmaho jagatsraṣṭā darśayām āsa rāghavam
03,275.018a śakraś cāgniś ca vāyuś ca yamo varuṇa eva ca
03,275.018c yakṣādhipaś ca bhagavāṃs tathā saptarṣayo 'malāḥ
03,275.019a rājā daśarathaś caiva divyabhāsvaramūrtimān
03,275.019c vimānena mahārheṇa haṃsayuktena bhāsvatā
03,275.020a tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam
03,275.020c śuśubhe tārakācitraṃ śaradīva nabhastalam
03,275.021a tata utthāya vaidehi teṣāṃ madhye yaśasvinī
03,275.021c uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam
03,275.022a rājaputra na te kopaṃ karomi viditā hi me
03,275.022c gatiḥ strīṇāṃ narāṇāṃ ca śṛṇu cedaṃ vaco mama
03,275.023a antaś carati bhūtānāṃ mātariśvā sadāgatiḥ
03,275.023c sa me vimuñcatu prāṇān yadi pāpaṃ carāmy aham
03,275.024a agnir āpas tathākāśaṃ pṛthivī vāyur eva ca
03,275.024c vimuñcantu mama prāṇān yadi pāpaṃ carāmy aham
03,275.024d*1302_01 yathāhaṃ tvad ṛte vīra nānyaṃ svapne 'py acintayam
03,275.024d*1302_02 tathā me devanirdiṣṭas tvam eva hi patir bhava
03,275.025a tato 'ntarikṣe vāg āsīt sarvā viśrāvayan diśaḥ
03,275.025c puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām
03,275.026 vāyur uvāca
03,275.026a bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ
03,275.026c apāpā maithilī rājan saṃgaccha saha bhāryayā
03,275.027 agnir uvāca
03,275.027a aham antaḥśarīrastho bhūtānāṃ raghunandana
03,275.027c susūkṣmam api kākutstha maithilī nāparādhyati
03,275.028 varuṇa uvāca
03,275.028a rasā vai matprasūtā hi bhūtadeheṣu rāghava
03,275.028c ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām
03,275.028d*1303_01 pāraṃ paraṃ tvam evāsīr viṣṇubrahmātmarūpavān
03,275.028d*1303_02 apārapāro 'si hare pārebhyo 'pi paraḥ sadā
03,275.028d*1303_03 brahmapāro 'si viśveśa parapāranayas tathā
03,275.028d*1303_04 parāṇāṃ ca parāsyasi pāraḥ pāraḥ sadaiva saḥ
03,275.028d*1303_05 sarvabhūtanivāsī ca bhūman sa paramas tathā
03,275.028d*1304_00 yamaḥ
03,275.028d*1304_01 dharmarājo 'smi kākutstha sākṣī lokasya karmaṇām
03,275.028d*1304_02 śubhāśubhānāṃ sīteyam apāpā pratigṛhyatām
03,275.029 brahmovāca
03,275.029a putra naitad ihāścaryaṃ tvayi rājarṣidharmiṇi
03,275.029c sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama
03,275.030a śatrur eṣa tvayā vīra devagandharvabhoginām
03,275.030c yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ
03,275.031a avadhyaḥ sarvabhūtānāṃ matprasādāt purābhavat
03,275.031c kasmāc cit kāraṇāt pāpaḥ kaṃ cit kālam upekṣitaḥ
03,275.032a vadhārtham ātmanas tena hṛtā sītā durātmanā
03,275.032c nalakūbaraśāpena rakṣā cāsyāḥ kṛtā mayā
03,275.033a yadi hy akāmām āsevet striyam anyām api dhruvam
03,275.033c śatadhāsya phaled deha ity uktaḥ so 'bhavat purā
03,275.034a nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute
03,275.034c kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha
03,275.035 daśaratha uvāca
03,275.035a prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te
03,275.035c anujānāmi rājyaṃ ca praśādhi puruṣottama
03,275.036 rāma uvāca
03,275.036a abhivādaye tvāṃ rājendra yadi tvaṃ janako mama
03,275.036c gamiṣyāmi purīṃ ramyām ayodhyāṃ śāsanāt tava
03,275.037 mārkaṇḍeya uvāca
03,275.037a tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa
03,275.037c gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana
03,275.037d*1305_01 saṃpūrṇāni hi varṣāṇi caturdaśa mahādyute
03,275.038a tato devān namaskṛtya suhṛdbhir abhinanditaḥ
03,275.038c mahendra iva paulomyā bhāryayā sa sameyivān
03,275.039a tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ
03,275.039c trijaṭāṃ cārthamānābhyāṃ yojayām āsa rākṣasīm
03,275.040a tam uvāca tato brahmā devaiḥ śakramukhair vṛtaḥ
03,275.040c kausalyāmātar iṣṭāṃs te varān adya dadāni kān
03,275.041a vavre rāmaḥ sthitiṃ dharme śatrubhiś cāparājayam
03,275.041c rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam
03,275.042a tatas te brahmaṇā prokte tatheti vacane tadā
03,275.042c samuttasthur mahārāja vānarā labdhacetasaḥ
03,275.043a sītā cāpi mahābhāgā varaṃ hanumate dadau
03,275.043c rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati
03,275.044a divyās tvām upabhogāś ca matprasādakṛtāḥ sadā
03,275.044c upasthāsyanti hanumann iti sma harilocana
03,275.045a tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām
03,275.045c antardhānaṃ yayur devāḥ sarve śakrapurogamāḥ
03,275.046a dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ
03,275.046c uvāca paramaprītaḥ suhṛnmadhya idaṃ vacaḥ
03,275.047a devagandharvayakṣāṇāṃ mānuṣāsurabhoginām
03,275.047c apanītaṃ tvayā duḥkham idaṃ satyaparākrama
03,275.048a sadevāsuragandharvā yakṣarākṣasapannagāḥ
03,275.048c kathayiṣyanti lokās tvāṃ yāvad bhūmir dhariṣyati
03,275.049a ity evam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam
03,275.049c saṃpūjyāpākramat tena rathenādityavarcasā
03,275.050a tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha
03,275.050c sugrīvapramukhaiś caiva sahitaḥ sarvavānaraiḥ
03,275.051a vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ
03,275.051c saṃtatāra punas tena setunā makarālayam
03,275.052a puṣpakeṇa vimānena khecareṇa virājatā
03,275.052c kāmagena yathā mukhyair amātyaiḥ saṃvṛto vaśī
03,275.053a tatas tīre samudrasya yatra śiśye sa pārthivaḥ
03,275.053c tatraivovāsa dharmātmā sahitaḥ sarvavānaraiḥ
03,275.054a athainān rāghavaḥ kāle samānīyābhipūjya ca
03,275.054c visarjayām āsa tadā ratnaiḥ saṃtoṣya sarvaśaḥ
03,275.055a gateṣu vānarendreṣu gopuccharkṣeṣu teṣu ca
03,275.055c sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat
03,275.056a vibhīṣaṇenānugataḥ sugrīvasahitas tadā
03,275.056c puṣpakeṇa vimānena vaidehyā darśayan vanam
03,275.057a kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ
03,275.057c aṅgadaṃ kṛtakarmāṇaṃ yauvarājye 'bhyaṣecayat
03,275.058a tatas tair eva sahito rāmaḥ saumitriṇā saha
03,275.058c yathāgatena mārgeṇa prayayau svapuraṃ prati
03,275.059a ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ
03,275.059c bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā
03,275.060a lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca
03,275.060c vāyuputre punaḥ prāpte nandigrāmam upāgamat
03,275.061a sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam
03,275.061b*1306_01 nandigrāmagataṃ rāmaḥ saśatrughnaṃ sa rāghavaḥ
03,275.061c agrataḥ pāduke kṛtvā dadarśāsīnam āsane
03,275.062a sametya bharatenātha śatrughnena ca vīryavān
03,275.062c rāghavaḥ sahasaumitrir mumude bharatarṣabha
03,275.063a tathā bharataśatrughnau sametau guruṇā tadā
03,275.063c vaidehyā darśanenobhau praharṣaṃ samavāpatuḥ
03,275.064a tasmai tad bharato rājyam āgatāyābhisatkṛtam
03,275.064c nyāsaṃ niryātayām āsa yuktaḥ paramayā mudā
03,275.065a tatas taṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani
03,275.065c vasiṣṭho vāmadevaś ca sahitāv abhyaṣiñcatām
03,275.066a so 'bhiṣiktaḥ kapiśreṣṭhaṃ sugrīvaṃ sasuhṛjjanam
03,275.066c vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati
03,275.067a abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau
03,275.067c samādhāyetikartavyaṃ duḥkhena visasarja ha
03,275.068a puṣpakaṃ ca vimānaṃ tat pūjayitvā sa rāghavaḥ
03,275.068c prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ
03,275.069a tato devarṣisahitaḥ saritaṃ gomatīm anu
03,275.069c daśāśvamedhān ājahre jārūthyān sa nirargalān
03,275.069d*1307_01 daśa varṣasahasrāṇi daśa varṣaśatāni ca
03,275.069d*1307_02 rājyaṃ kāritavān rāmaḥ paścāt sa tridivaṃ gataḥ
03,276.001 mārkaṇḍeya uvāca
03,276.001a evam etan mahābāho rāmeṇāmitatejasā
03,276.001c prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā
03,276.001d*1308_01 tad uktaṃ bhavatāṃ sarvaṃ rāmāyaṇam anuttamam
03,276.001d*1308_02 āyuṣyam idam ākhyānaṃ śṛṇvatām aghanāśanam
03,276.001d*1308_03 putrapautrapradaṃ puṃsām āyurārogyavardhanam
03,276.001d*1308_04 tasmāt tvam api rājendra bhrātṛbhiḥ saha dharmaja
03,276.002a mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa
03,276.002c bāhuvīryāśraye mārge vartase dīptanirṇaye
03,276.003a na hi te vṛjinaṃ kiṃ cid dṛśyate param aṇv api
03,276.003c asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ
03,276.004a saṃhatya nihato vṛtro marudbhir vajrapāṇinā
03,276.004c namuciś caiva durdharṣo dīrghajihvā ca rākṣasī
03,276.005a sahāyavati sarvārthāḥ saṃtiṣṭhantīha sarvaśaḥ
03,276.005c kiṃ nu tasyājitaṃ saṃkhye bhrātā yasya dhanaṃjayaḥ
03,276.006a ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ
03,276.006c yuvānau ca maheṣvāsau yamau mādravatīsutau
03,276.006e ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa
03,276.007a ya ime vajriṇaḥ senāṃ jayeyuḥ samarudgaṇām
03,276.007c tvam apy ebhir maheṣvāsaiḥ sahāyair devarūpibhiḥ
03,276.007e vijeṣyasi raṇe sarvān amitrān bharatarṣabha
03,276.008a itaś ca tvam imāṃ paśya saindhavena durātmanā
03,276.008c balinā vīryamattena hṛtām ebhir mahātmabhiḥ
03,276.009a ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram
03,276.009c jayadrathaṃ ca rājānaṃ vijitaṃ vaśam āgatam
03,276.010a asahāyena rāmeṇa vaidehī punar āhṛtā
03,276.010c hatvā saṃkhye daśagrīvaṃ rākṣasaṃ bhīmavikramam
03,276.011a yasya śākhāmṛgā mitrā ṛkṣāḥ kālamukhās tathā
03,276.011c jātyantaragatā rājann etad buddhyānucintaya
03,276.012a tasmāt tvaṃ kuruśārdūla mā śuco bharatarṣabha
03,276.012c tvadvidhā hi mahātmāno na śocanti paraṃtapa
03,276.012d@029_0000 vaiśaṃpāyana uvāca
03,276.012d@029_0001 ye cedaṃ kathayiṣyanti rāmasya caritaṃ mahat
03,276.012d@029_0002 śroṣyanti cāpy abhīkṣṇaṃ ye nālakṣmīs tān bhaviṣyati
03,276.012d@029_0003 arghās tebhyo bhaviṣyanti dhanatā ca bhaviṣyati
03,276.012d@029_0004 itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam
03,276.012d@029_0005 putrān pautrān paśūṃś caiva vetsyante nṛṣu cāgryatām
03,276.012d@029_0006 arogāḥ pratibhāṃś caiva bhaviṣyanti na saṃśayaḥ
03,276.012d@029_0007 idam ākhyānakaṃ ramyaṃ ye smaranti narottamāḥ
03,276.012d@029_0008 putrapautraiś ca nandanti labhante viṣṇuvallabhām
03,276.012d@029_0009 śṛṇvantīdaṃ puṇyaśīlāḥ śrāvayec cedam uttamam
03,276.012d@029_0010 naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ
03,276.012d@029_0011 kāñcanena vimānena svargaṃ yāti narottamaḥ
03,276.012d@029_0012 punar lakṣmīr upayuto jāyate pṛthivītale
03,276.012d@029_0013 śrutvā cedam upākhyānaṃ śrāvyam anyan na rocayet
03,276.012d@029_0014 puṃskokilarutaṃ śrutvā krauñcīdhvāṅkṣasya vāg iva
03,276.013 vaiśaṃpāyana uvāca
03,276.013a evam āśvāsito rājā mārkaṇḍeyena dhīmatā
03,276.013c tyaktvā duḥkham adīnātmā punar evedam abravīt
03,276.013d*1309_01 śrutvā rāmāyaṇaṃ sarvaṃ tyaktvā duḥkhaṃ yudhiṣṭhiraḥ
03,276.013d*1309_02 mārkaṇḍeyaṃ punaḥ prāha bhrātṛbhiḥ saha saṃmataiḥ
03,277.001 yudhiṣṭhira uvāca
03,277.001a nātmānam anuśocāmi nemān bhrātṝn mahāmune
03,277.001c haraṇaṃ cāpi rājyasya yathemāṃ drupadātmajām
03,277.002a dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam
03,277.002c jayadrathena ca punar vanād apahṛtā balāt
03,277.003a asti sīmantinī kā cid dṛṣṭapūrvātha vā śrutā
03,277.003c pativratā mahābhāgā yatheyaṃ drupadātmajā
03,277.004 mārkaṇḍeya uvāca
03,277.004a śṛṇu rājan kulastrīṇāṃ mahābhāgyaṃ yudhiṣṭhira
03,277.004c sarvam etad yathā prāptaṃ sāvitryā rājakanyayā
03,277.005a āsīn madreṣu dharmātmā rājā paramadhārmikaḥ
03,277.005c brahmaṇyaś ca śaraṇyaś ca satyasaṃdho jitendriyaḥ
03,277.006a yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ
03,277.006c pārthivo 'śvapatir nāma sarvabhūtahite rataḥ
03,277.007a kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ
03,277.007c atikrāntena vayasā saṃtāpam upajagmivān
03,277.008a apatyotpādanārthaṃ sa tīvraṃ niyamam āsthitaḥ
03,277.008c kāle parimitāhāro brahmacārī jitendriyaḥ
03,277.009a hutvā śatasahasraṃ sa sāvitryā rājasattama
03,277.009c ṣaṣṭhe ṣaṣṭhe tadā kāle babhūva mitabhojanaḥ
03,277.010a etena niyamenāsīd varṣāṇy aṣṭādaśaiva tu
03,277.010c pūrṇe tv aṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt
03,277.010e svarūpiṇī tadā rājan darśayām āsa taṃ nṛpam
03,277.011a agnihotrāt samutthāya harṣeṇa mahatānvitā
03,277.011c uvāca cainaṃ varadā vacanaṃ pārthivaṃ tadā
03,277.011d*1310_01 sā tam aśvapatiṃ rājan sāvitrī niyamasthitam
03,277.012a brahmacaryeṇa śuddhena damena niyamena ca
03,277.012c sarvātmanā ca madbhaktyā tuṣṭāsmi tava pārthiva
03,277.013a varaṃ vṛṇīṣvāśvapate madrarāja yathepsitam
03,277.013c na pramādaś ca dharmeṣu kartavyas te kathaṃ cana
03,277.014 aśvapatir uvāca
03,277.014a apatyārthaḥ samārambhaḥ kṛto dharmepsayā mayā
03,277.014c putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ
03,277.015a tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomy aham
03,277.015c saṃtānaṃ hi paro dharma ity āhur māṃ dvijātayaḥ
03,277.015d*1311_01 evam uktvā tu sāvitrī pratyuvāca ca taṃ nṛpam
03,277.016 sāvitry uvāca
03,277.016a pūrvam eva mayā rājann abhiprāyam imaṃ tava
03,277.016c jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ
03,277.017a prasādāc caiva tasmāt te svayaṃbhuvihitād bhuvi
03,277.017c kanyā tejasvinī saumya kṣipram eva bhaviṣyati
03,277.018a uttaraṃ ca na te kiṃ cid vyāhartavyaṃ kathaṃ cana
03,277.018c pitāmahanisargeṇa tuṣṭā hy etad bravīmi te
03,277.019 mārkaṇḍeya uvāca
03,277.019a sa tatheti pratijñāya sāvitryā vacanaṃ nṛpaḥ
03,277.019c prasādayām āsa punaḥ kṣipram evaṃ bhaved iti
03,277.020a antarhitāyāṃ sāvitryāṃ jagāma svagṛhaṃ nṛpaḥ
03,277.020c svarājye cāvasat prītaḥ prajā dharmeṇa pālayan
03,277.021a kasmiṃś cit tu gate kāle sa rājā niyatavrataḥ
03,277.021c jyeṣṭhāyāṃ dharmacāriṇyāṃ mahiṣyāṃ garbham ādadhe
03,277.022a rājaputryāṃ tu garbhaḥ sa mālavyāṃ bharatarṣabha
03,277.022c vyavardhata yathā śukle tārāpatir ivāmbare
03,277.023a prāpte kāle tu suṣuve kanyāṃ rājīvalocanām
03,277.023c kriyāś ca tasyā muditaś cakre sa nṛpatis tadā
03,277.024a sāvitryā prītayā dattā sāvitryā hutayā hy api
03,277.024c sāvitrīty eva nāmāsyāś cakrur viprās tathā pitā
03,277.025a sā vigrahavatīva śrīr vyavardhata nṛpātmajā
03,277.025c kālena cāpi sā kanyā yauvanasthā babhūva ha
03,277.026a tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva
03,277.026c prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ
03,277.027a tāṃ tu padmapalāśākṣīṃ jvalantīm iva tejasā
03,277.027c na kaś cid varayām āsa tejasā prativāritaḥ
03,277.028a athopoṣya śiraḥsnātā daivatāny abhigamya sā
03,277.028c hutvāgniṃ vidhivad viprān vācayām āsa parvaṇi
03,277.029a tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ
03,277.029c pituḥ sakāśam agamad devī śrīr iva rūpiṇī
03,277.030a sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca
03,277.030c kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā
03,277.031a yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm
03,277.031c ayācyamānāṃ ca varair nṛpatir duḥkhito 'bhavat
03,277.032 rājovāca
03,277.032a putri pradānakālas te na ca kaś cid vṛṇoti mām
03,277.032c svayam anviccha bhartāraṃ guṇaiḥ sadṛśam ātmanaḥ
03,277.033a prārthitaḥ puruṣo yaś ca sa nivedyas tvayā mama
03,277.033c vimṛśyāhaṃ pradāsyāmi varaya tvaṃ yathepsitam
03,277.034a śrutaṃ hi dharmaśāstre me paṭhyamānaṃ dvijātibhiḥ
03,277.034c tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu
03,277.035a apradātā pitā vācyo vācyaś cānupayan patiḥ
03,277.035c mṛte bhartari putraś ca vācyo mātur arakṣitā
03,277.036a idaṃ me vacanaṃ śrutvā bhartur anveṣaṇe tvara
03,277.036c devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru
03,277.037 mārkaṇḍeya uvāca
03,277.037a evam uktvā duhitaraṃ tathā vṛddhāṃś ca mantriṇaḥ
03,277.037c vyādideśānuyātraṃ ca gamyatām ity acodayat
03,277.038a sābhivādya pituḥ pādau vrīḍiteva manasvinī
03,277.038c pitur vacanam ājñāya nirjagāmāvicāritam
03,277.039a sā haimaṃ ratham āsthāya sthaviraiḥ sacivair vṛtā
03,277.039c tapovanāni ramyāṇi rājarṣīṇāṃ jagām aha
03,277.040a mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam
03,277.040c vanāni kramaśas tāta sarvāṇy evābhyagacchata
03,277.041a evaṃ sarveṣu tīrtheṣu dhanotsargaṃ nṛpātmajā
03,277.041c kurvatī dvijamukhyānāṃ taṃ taṃ deśaṃ jagāma ha
03,278.001 mārkaṇḍeya uvāca
03,278.001a atha madrādhipo rājā nāradena samāgataḥ
03,278.001c upaviṣṭaḥ sabhāmadhye kathāyogena bhārata
03,278.002a tato 'bhigamya tīrthāni sarvāṇy evāśramāṃs tathā
03,278.002c ājagāma pitur veśma sāvitrī saha mantribhiḥ
03,278.003a nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā
03,278.003c ubhayor eva śirasā cakre pādābhivandanam
03,278.004 nārada uvāca
03,278.004a kva gatābhūt suteyaṃ te kutaś caivāgatā nṛpa
03,278.004c kimarthaṃ yuvatīṃ bhartre na caināṃ saṃprayacchasi
03,278.005 aśvapatir uvāca
03,278.005a kāryeṇa khalv anenaiva preṣitādyaiva cāgatā
03,278.005c tad asyāḥ śṛṇu devarṣe bhartāraṃ yo 'nayā vṛtaḥ
03,278.006 mārkaṇḍeya uvāca
03,278.006a sā brūhi vistareṇeti pitrā saṃcoditā śubhā
03,278.006c daivatasyeva vacanaṃ pratigṛhyedam abravīt
03,278.007a āsīc chālveṣu dharmātmā kṣatriyaḥ pṛthivīpatiḥ
03,278.007c dyumatsena iti khyātaḥ paścād andho babhūva ha
03,278.008a vinaṣṭacakṣuṣas tasya bālaputrasya dhīmataḥ
03,278.008c sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā
03,278.009a sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam
03,278.009c mahāraṇyagataś cāpi tapas tepe mahāvrataḥ
03,278.010a tasya putraḥ pure jātaḥ saṃvṛddhaś ca tapovane
03,278.010c satyavān anurūpo me bharteti manasā vṛtaḥ
03,278.011 nārada uvāca
03,278.011a aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam
03,278.011c ajānantyā yad anayā guṇavān satyavān vṛtaḥ
03,278.012a satyaṃ vadaty asya pitā satyaṃ mātā prabhāṣate
03,278.012c tato 'sya brāhmaṇāś cakrur nāmaitat satyavān iti
03,278.013a bālasyāśvāḥ priyāś cāsya karoty aśvāṃś ca mṛnmayān
03,278.013c citre 'pi ca likhaty aśvāṃś citrāśva iti cocyate
03,278.014 rājovāca
03,278.014a apīdānīṃ sa tejasvī buddhimān vā nṛpātmajaḥ
03,278.014c kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ
03,278.015 nārada uvāca
03,278.015a vivasvān iva tejasvī bṛhaspatisamo matau
03,278.015c mahendra iva śūraś ca vasudheva kṣamānvitaḥ
03,278.016 aśvapatir uvāca
03,278.016a api rājātmajo dātā brahmaṇyo vāpi satyavān
03,278.016c rūpavān apy udāro vāpy atha vā priyadarśanaḥ
03,278.017 nārada uvāca
03,278.017a sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ
03,278.017c brahmaṇyaḥ satyavādī ca śibir auśīnaro yathā
03,278.018a yayātir iva codāraḥ somavat priyadarśanaḥ
03,278.018c rūpeṇānyatamo 'śvibhyāṃ dyumatsenasuto balī
03,278.018d*1312_01 sa vadānyaḥ sa tejasvī sa dhīmān sa kṣamānvitaḥ
03,278.019a sa dāntaḥ sa mṛduḥ śūraḥ sa satyaḥ sa jitendriyaḥ
03,278.019c sa maitraḥ so 'nasūyaś ca sa hrīmān dhṛtimāṃś ca saḥ
03,278.020a nityaśaś cārjavaṃ tasmin sthitis tasyaiva ca dhruvā
03,278.020c saṃkṣepatas tapovṛddhaiḥ śīlavṛddhaiś ca kathyate
03,278.021 aśvapatir uvāca
03,278.021a guṇair upetaṃ sarvais taṃ bhagavan prabravīṣi me
03,278.021c doṣān apy asya me brūhi yadi santīha ke cana
03,278.022 nārada uvāca
03,278.022*1313_01 eka evāsya doṣo hi guṇān ākramya tiṣṭhati
03,278.022*1313_02 sa ca doṣaḥ prayatnena na śakyam ativartitum
03,278.022a eko doṣo 'sya nānyo 'sti so 'dya prabhṛti satyavān
03,278.022c saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati
03,278.023 rājovāca
03,278.023a ehi sāvitri gaccha tvam anyaṃ varaya śobhane
03,278.023c tasya doṣo mahān eko guṇān ākramya tiṣṭhati
03,278.024a yathā me bhagavān āha nārado devasatkṛtaḥ
03,278.024c saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati
03,278.025 sāvitry uvāca
03,278.025a sakṛd aṃśo nipatati sakṛt kanyā pradīyate
03,278.025c sakṛd āha dadānīti trīṇy etāni sakṛt sakṛt
03,278.026a dīrghāyur atha vālpāyuḥ saguṇo nirguṇo 'pi vā
03,278.026c sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomy aham
03,278.027a manasā niścayaṃ kṛtvā tato vācābhidhīyate
03,278.027c kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ
03,278.028 nārada uvāca
03,278.028a sthirā buddhir naraśreṣṭha sāvitryā duhitus tava
03,278.028b*1314_01 vilambo nātra kartavyo niścite karmaṇi dhruvam
03,278.028c naiṣā cālayituṃ śakyā dharmād asmāt kathaṃ cana
03,278.029a nānyasmin puruṣe santi ye satyavati vai guṇāḥ
03,278.029c pradānam eva tasmān me rocate duhitus tava
03,278.030 rājovāca
03,278.030a avicāryam etad uktaṃ hi tathyaṃ bhagavatā vacaḥ
03,278.030c kariṣyāmy etad evaṃ ca gurur hi bhagavān mama
03,278.031 nārada uvāca
03,278.031a avighnam astu sāvitryāḥ pradāne duhitus tava
03,278.031c sādhayiṣyāmahe tāvat sarveṣāṃ bhadram astu vaḥ
03,278.032 mārkaṇḍeya uvāca
03,278.032a evam uktvā kham utpatya nāradas tridivaṃ gataḥ
03,278.032c rājāpi duhituḥ sarvaṃ vaivāhikam akārayat
03,279.001 mārkaṇḍeya uvāca
03,279.001a atha kanyāpradāne sa tam evārthaṃ vicintayan
03,279.001c samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ
03,279.002a tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān
03,279.002c samāhūya tithau puṇye prayayau saha kanyayā
03,279.003a medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ
03,279.003c padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat
03,279.004a tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam
03,279.004c kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣurhīnaṃ nṛpaṃ tadā
03,279.005a sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ
03,279.005c vācā suniyato bhūtvā cakārātmanivedanam
03,279.006a tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit
03,279.006c kim āgamanam ity evaṃ rājā rājānam abravīt
03,279.007a tasya sarvam abhiprāyam itikartavyatāṃ ca tām
03,279.007c satyavantaṃ samuddiśya sarvam eva nyavedayat
03,279.008 aśvapatir uvāca
03,279.008a sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā
03,279.008c tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me
03,279.009 dyumatsena uvāca
03,279.009a cyutāḥ sma rājyād vanavāsam āśritāś; carāma dharmaṃ niyatās tapasvinaḥ
03,279.009c kathaṃ tv anarhā vanavāsam āśrame; sahiṣyate kleśam imaṃ sutā tava
03,279.010 aśvapatir uvāca
03,279.010a sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ; yadā vijānāti sutāham eva ca
03,279.010c na madvidhe yujyati vākyam īdṛśaṃ; viniścayenābhigato 'smi te nṛpa
03,279.011a āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca
03,279.011c abhitaś cāgataṃ premṇā pratyākhyātuṃ na mārhasi
03,279.012a anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca
03,279.012c snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām
03,279.013 dyumatsena uvāca
03,279.013a pūrvam evābhilaṣitaḥ saṃbandho me tvayā saha
03,279.013c bhraṣṭarājyas tv aham iti tata etad vicāritam
03,279.014a abhiprāyas tv ayaṃ yo me pūrvam evābhikāṅkṣitaḥ
03,279.014c sa nirvartatu me 'dyaiva kāṅkṣito hy asi me 'tithiḥ
03,279.015 mārkaṇḍeya uvāca
03,279.015a tataḥ sarvān samānīya dvijān āśramavāsinaḥ
03,279.015c yathāvidhi samudvāhaṃ kārayām āsatur nṛpau
03,279.016a dattvā tv aśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam
03,279.016c yayau svam eva bhavanaṃ yuktaḥ paramayā mudā
03,279.017a satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām
03,279.017c mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam
03,279.018a gate pitari sarvāṇi saṃnyasyābharaṇāni sā
03,279.018c jagṛhe valkalāny eva vastraṃ kāṣāyam eva ca
03,279.019a paricārair guṇaiś caiva praśrayeṇa damena ca
03,279.019c sarvakāmakriyābhiś ca sarveṣāṃ tuṣṭim āvahat
03,279.020a śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ
03,279.020c śvaśuraṃ devakāryaiś ca vācaḥ saṃyamanena ca
03,279.021a tathaiva priyavādena naipuṇena śamena ca
03,279.021c rahaś caivopacāreṇa bhartāraṃ paryatoṣayat
03,279.022a evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām
03,279.022c kālas tapasyatāṃ kaś cid aticakrāma bhārata
03,279.023a sāvitryās tu śayānāyās tiṣṭhantyāś ca divāniśam
03,279.023c nāradena yad uktaṃ tad vākyaṃ manasi vartate
03,279.023d*1315_01 tadā prabhṛti sāvitrī gaṇayām āsa vāsarān
03,280.001 mārkaṇḍeya uvāca
03,280.001a tataḥ kāle bahutithe vyatikrānte kadā cana
03,280.001c prāptaḥ sa kālo martavyaṃ yatra satyavatā nṛpa
03,280.002a gaṇayantyāś ca sāvitryā divase divase gate
03,280.002c tad vākyaṃ nāradenoktaṃ vartate hṛdi nityaśaḥ
03,280.003a caturthe 'hani martavyam iti saṃcintya bhāminī
03,280.003c vrataṃ trirātram uddiśya divārātraṃ sthitābhavat
03,280.004a taṃ śrutvā niyamaṃ duḥkhaṃ vadhvā duḥkhānvito nṛpaḥ
03,280.004c utthāya vākyaṃ sāvitrīm abravīt parisāntvayan
03,280.005a atitīvro 'yam ārambhas tvayārabdho nṛpātmaje
03,280.005c tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram
03,280.006 sāvitry uvāca
03,280.006a na kāryas tāta saṃtāpaḥ pārayiṣyāmy ahaṃ vratam
03,280.006c vyavasāyakṛtaṃ hīdaṃ vyavasāyaś ca kāraṇam
03,280.007 dyumatsena uvāca
03,280.007a vrataṃ bhindhīti vaktuṃ tvāṃ nāsmi śaktaḥ kathaṃ cana
03,280.007c pārayasveti vacanaṃ yuktam asmadvidho vadet
03,280.008 mārkaṇḍeya uvāca
03,280.008a evam uktvā dyumatseno virarāma mahāmanāḥ
03,280.008c tiṣṭhantī cāpi sāvitrī kāṣṭhabhūteva lakṣyate
03,280.009a śvobhūte bhartṛmaraṇe sāvitryā bharatarṣabha
03,280.009c duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata
03,280.010a adya tad divasaṃ ceti hutvā dīptaṃ hutāśanam
03,280.010c yugamātrodite sūrye kṛtvā paurvāhṇikīḥ kriyāḥ
03,280.010d*1316_01 vrataṃ samāpya sāvitrī snātvā śuddhā yaśasvinī
03,280.011a tataḥ sarvān dvijān vṛddhāñ śvaśrūṃ śvaśuram eva ca
03,280.011c abhivādyānupūrvyeṇa prāñjalir niyatā sthitā
03,280.012a avaidhavyāśiṣas te tu sāvitryarthaṃ hitāḥ śubhāḥ
03,280.012c ūcus tapasvinaḥ sarve tapovananivāsinaḥ
03,280.013a evam astv iti sāvitrī dhyānayogaparāyaṇā
03,280.013c manasā tā giraḥ sarvāḥ pratyagṛhṇāt tapasvinām
03,280.014a taṃ kālaṃ ca muhūrtaṃ ca pratīkṣantī nṛpātmajā
03,280.014c yathoktaṃ nāradavacaś cintayantī suduḥkhitā
03,280.015a tatas tu śvaśrūśvaśurāv ūcatus tāṃ nṛpātmajām
03,280.015c ekāntastham idaṃ vākyaṃ prītyā bharatasattama
03,280.016 śvaśurāv ūcatuḥ
03,280.016a vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā
03,280.016c āhārakālaḥ saṃprāptaḥ kriyatāṃ yad anantaram
03,280.017 sāvitry uvāca
03,280.017a astaṃ gate mayāditye bhoktavyaṃ kṛtakāmayā
03,280.017c eṣa me hṛdi saṃkalpaḥ samayaś ca kṛto mayā
03,280.018 mārkaṇḍeya uvāca
03,280.018a evaṃ saṃbhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati
03,280.018c skandhe paraśum ādāya satyavān prasthito vanam
03,280.018c*1317_01 **** **** kaṭhinaṃ ca tathā kare
03,280.018c*1317_02 khanitraṃ satyavān gṛhya prasthitaś ca vanaṃ prati
03,280.018c*1317_03 taṃ praṇamyābravīt sādhvī nāradoktaṃ vaśānugā
03,280.019a sāvitrī tv āha bhartāraṃ naikas tvaṃ gantum arhasi
03,280.019c saha tvayāgamiṣyāmi na hi tvāṃ hātum utsahe
03,280.020 satyavān uvāca
03,280.020a vanaṃ na gatapūrvaṃ te duḥkhaḥ panthāś ca bhāmini
03,280.020c vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi
03,280.021 sāvitry uvāca
03,280.021a upavāsān na me glānir nāsti cāpi pariśramaḥ
03,280.021c gamane ca kṛtotsāhāṃ pratiṣeddhuṃ na mārhasi
03,280.022 satyavān uvāca
03,280.022a yadi te gamanotsāhaḥ kariṣyāmi tava priyam
03,280.022c mama tv āmantraya gurūn na māṃ doṣaḥ spṛśed ayam
03,280.023 mārkaṇḍeya uvāca
03,280.023a sābhigamyābravīc chvaśrūṃ śvaśuraṃ ca mahāvratā
03,280.023c ayaṃ gacchati me bhartā phalāhāro mahāvanam
03,280.024a iccheyam abhyanujñātum āryayā śvaśureṇa ca
03,280.024c anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ
03,280.025a gurvagnihotrārthakṛte prasthitaś ca sutas tava
03,280.025c na nivāryo nivāryaḥ syād anyathā prasthito vanam
03,280.026a saṃvatsaraḥ kiṃ cid ūno na niṣkrāntāham āśramāt
03,280.026c vanaṃ kusumitaṃ draṣṭuṃ paraṃ kautūhalaṃ hi me
03,280.027 dyumatsena uvāca
03,280.027a yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama
03,280.027c nānayābhyarthanāyuktam uktapūrvaṃ smarāmy aham
03,280.028a tad eṣā labhatāṃ kāmaṃ yathābhilaṣitaṃ vadhūḥ
03,280.028c apramādaś ca kartavyaḥ putri satyavataḥ pathi
03,280.029 mārkaṇḍeya uvāca
03,280.029a ubhābhyām abhyanujñātā sā jagāma yaśasvinī
03,280.029c saha bhartrā hasantīva hṛdayena vidūyatā
03,280.030a sā vanāni vicitrāṇi ramaṇīyāni sarvaśaḥ
03,280.030c mayūraravaghuṣṭāni dadarśa vipulekṣaṇā
03,280.031a nadīḥ puṇyavahāś caiva puṣpitāṃś ca nagottamān
03,280.031c satyavān āha paśyeti sāvitrīṃ madhurākṣaram
03,280.032a nirīkṣamāṇā bhartāraṃ sarvāvastham aninditā
03,280.032c mṛtam eva hi taṃ mene kāle munivacaḥ smaran
03,280.033a anuvartatī tu bhartāraṃ jagāma mṛdugāminī
03,280.033c dvidheva hṛdayaṃ kṛtvā taṃ ca kālam avekṣatī
03,281.001 mārkaṇḍeya uvāca
03,281.001a atha bhāryāsahāyaḥ sa phalāny ādāya vīryavān
03,281.001c kaṭhinaṃ pūrayām āsa tataḥ kāṣṭhāny apāṭayat
03,281.002a tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata
03,281.002c vyāyāmena ca tenāsya jajñe śirasi vedanā
03,281.003a so 'bhigamya priyāṃ bhāryām uvāca śramapīḍitaḥ
03,281.003c vyāyāmena mamānena jātā śirasi vedanā
03,281.004a aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca
03,281.004c asvastham iva cātmānaṃ lakṣaye mitabhāṣiṇi
03,281.005a śūlair iva śiro viddham idaṃ saṃlakṣayāmy aham
03,281.005c tat svaptum icche kalyāṇi na sthātuṃ śaktir asti me
03,281.005d*1318_01 bhramatīva diśaḥ sarvāś cakrārūḍhaṃ mano mama
03,281.006a samāsādyātha sāvitrī bhartāram upagūhya ca
03,281.006c utsaṅge 'sya śiraḥ kṛtvā niṣasāda mahītale
03,281.007a tataḥ sā nāradavaco vimṛśantī tapasvinī
03,281.007c taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha
03,281.007d*1319_01 hanta prāptaḥ sa kālo 'yam iti cintāparā satī
03,281.008a muhūrtād iva cāpaśyat puruṣaṃ pītavāsasam
03,281.008c baddhamauliṃ vapuṣmantam ādityasamatejasam
03,281.009a śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham
03,281.009c sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca
03,281.010a taṃ dṛṣṭvā sahasotthāya bhartur nyasya śanaiḥ śiraḥ
03,281.010c kṛtāñjalir uvācārtā hṛdayena pravepatā
03,281.011a daivataṃ tvābhijānāmi vapur etad dhy amānuṣam
03,281.011c kāmayā brūhi me deva kas tvaṃ kiṃ ca cikīrṣasi
03,281.012 yama uvāca
03,281.012a pativratāsi sāvitri tathaiva ca taponvitā
03,281.012c atas tvām abhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam
03,281.013a ayaṃ te satyavān bhartā kṣīṇāyuḥ pārthivātmajaḥ
03,281.013c neṣyāmy enam ahaṃ baddhvā viddhy etan me cikīrṣitam
03,281.013d*1320_00 sāvitry uvāca
03,281.013d*1320_01 śrūyate bhagavan dūtās tavāgacchanti mānavān
03,281.013d*1320_02 netuṃ kila bhavān kasmād āgato 'si svayaṃ prabho
03,281.014 mārkaṇḍeya uvāca
03,281.014a ity uktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam
03,281.014c yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame
03,281.015a ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ
03,281.015c nārho matpuruṣair netum ato 'smi svayam āgataḥ
03,281.016a tataḥ satyavataḥ kāyāt pāśabaddhaṃ vaśaṃ gatam
03,281.016c aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt
03,281.017a tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham
03,281.017c nirviceṣṭaṃ śarīraṃ tad babhūvāpriyadarśanam
03,281.018a yamas tu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ
03,281.018c sāvitrī cāpi duḥkhārtā yamam evānvagacchata
03,281.018d*1321_01 bhartuḥ śarīrarakṣāṃ ca vidhāya hi tapasvinī
03,281.018d*1321_02 bhartāram anugacchantī tathāvasthaṃ sumadhyamā
03,281.018e niyamavratasaṃsiddhā mahābhāgā pativratā
03,281.019 yama uvāca
03,281.019a nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam
03,281.019c kṛtaṃ bhartus tvayānṛṇyaṃ yāvad gamyaṃ gataṃ tvayā
03,281.019d*1322_01 eṣa mārgo viśālākṣi na kenāpy anugamyate
03,281.020 sāvitry uvāca
03,281.020a yatra me nīyate bhartā svayaṃ vā yatra gacchati
03,281.020c mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ
03,281.021a tapasā guruvṛttyā ca bhartuḥ snehād vratena ca
03,281.021c tava caiva prasādena na me pratihatā gatiḥ
03,281.022a prāhuḥ saptapadaṃ mitraṃ budhās tattvārthadarśinaḥ
03,281.022c mitratāṃ ca puraskṛtya kiṃ cid vakṣyāmi tac chṛṇu
03,281.023a nānātmavantas tu vane caranti; dharmaṃ ca vāsaṃ ca pariśramaṃ ca
03,281.023c vijñānato dharmam udāharanti; tasmāt santo dharmam āhuḥ pradhānam
03,281.024a ekasya dharmeṇa satāṃ matena; sarve sma taṃ mārgam anuprapannāḥ
03,281.024c mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche; tasmāt santo dharmam āhuḥ pradhānam
03,281.025 yama uvāca
03,281.025a nivarta tuṣṭo 'smi tavānayā girā; svarākṣaravyañjanahetuyuktayā
03,281.025c varaṃ vṛṇīṣveha vināsya jīvitaṃ; dadāni te sarvam anindite varam
03,281.026 sāvitry uvāca
03,281.026a cyutaḥ svarājyād vanavāsam āśrito; vinaṣṭacakṣuḥ śvaśuro mamāśrame
03,281.026c sa labdhacakṣur balavān bhaven nṛpas; tava prasādāj jvalanārkasaṃnibhaḥ
03,281.027 yama uvāca
03,281.027a dadāni te sarvam anindite varaṃ; yathā tvayoktaṃ bhavitā ca tat tathā
03,281.027c tavādhvanā glānim ivopalakṣaye; nivarta gacchasva na te śramo bhavet
03,281.028 sāvitry uvāca
03,281.028a kutaḥ śramo bhartṛsamīpato hi me; yato hi bhartā mama sā gatir dhruvā
03,281.028c yataḥ patiṃ neṣyasi tatra me gatiḥ; sureśa bhūyaś ca vaco nibodha me
03,281.029a satāṃ sakṛt saṃgatam īpsitaṃ paraṃ; tataḥ paraṃ mitram iti pracakṣate
03,281.029c na cāphalaṃ satpuruṣeṇa saṃgataṃ; tataḥ satāṃ saṃnivaset samāgame
03,281.030 yama uvāca
03,281.030a manonukūlaṃ budhabuddhivardhanaṃ; tvayāham ukto vacanaṃ hitāśrayam
03,281.030c vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ dvitīyaṃ varayasva bhāmini
03,281.031 sāvitry uvāca
03,281.031a hṛtaṃ purā me śvaśurasya dhīmataḥ; svam eva rājyaṃ sa labheta pārthivaḥ
03,281.031c jahyāt svadharmaṃ na ca me gurur yathā; dvitīyam etaṃ varayāmi te varam
03,281.032 yama uvāca
03,281.032a svam eva rājyaṃ pratipatsyate 'cirān; na ca svadharmāt parihāsyate nṛpaḥ
03,281.032c kṛtena kāmena mayā nṛpātmaje; nivarta gacchasva na te śramo bhavet
03,281.033 sāvitry uvāca
03,281.033a prajās tvayemā niyamena saṃyatā; niyamya caitā nayase na kāmayā
03,281.033c ato yamatvaṃ tava deva viśrutaṃ; nibodha cemāṃ giram īritāṃ mayā
03,281.034a adrohaḥ sarvabhūteṣu karmaṇā manasā girā
03,281.034c anugrahaś ca dānaṃ ca satāṃ dharmaḥ sanātanaḥ
03,281.035a evaṃprāyaś ca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ
03,281.035c santas tv evāpy amitreṣu dayāṃ prāpteṣu kurvate
03,281.036 yama uvāca
03,281.036a pipāsitasyeva yathā bhavet payas; tathā tvayā vākyam idaṃ samīritam
03,281.036c vinā punaḥ satyavato 'sya jīvitaṃ; varaṃ vṛṇīṣveha śubhe yad icchasi
03,281.037 sāvitry uvāca
03,281.037a mamānapatyaḥ pṛthivīpatiḥ pitā; bhavet pituḥ putraśataṃ mamaurasam
03,281.037c kulasya saṃtānakaraṃ ca yad bhavet; tṛtīyam etaṃ varayāmi te varam
03,281.038 yama uvāca
03,281.038a kulasya saṃtānakaraṃ suvarcasaṃ; śataṃ sutānāṃ pitur astu te śubhe
03,281.038c kṛtena kāmena narādhipātmaje; nivarta dūraṃ hi pathas tvam āgatā
03,281.039 sāvitry uvāca
03,281.039a na dūram etan mama bhartṛsaṃnidhau; mano hi me dūrataraṃ pradhāvati
03,281.039c tathā vrajann eva giraṃ samudyatāṃ; mayocyamānāṃ śṛṇu bhūya eva ca
03,281.040a vivasvatas tvaṃ tanayaḥ pratāpavāṃs; tato hi vaivasvata ucyase budhaiḥ
03,281.040c śamena dharmeṇa ca rañjitāḥ prajās; tatas taveheśvara dharmarājatā
03,281.041a ātmany api na viśvāsas tāvān bhavati satsu yaḥ
03,281.041c tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati
03,281.042a sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate
03,281.042c tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ
03,281.043 yama uvāca
03,281.043a udāhṛtaṃ te vacanaṃ yad aṅgane; śubhe na tādṛk tvad ṛte mayā śrutam
03,281.043c anena tuṣṭo 'smi vināsya jīvitaṃ; varaṃ caturthaṃ varayasva gaccha ca
03,281.044 sāvitry uvāca
03,281.044a mamātmajaṃ satyavatas tathaurasaṃ; bhaved ubhābhyām iha yat kulodvaham
03,281.044c śataṃ sutānāṃ balavīryaśālinām; idaṃ caturthaṃ varayāmi te varam
03,281.044d*1323_01 varaṃ vṛṇe satyavato mayi prabho
03,281.044d*1323_02 bhavet sutānāṃ śatam etad īpsitam
03,281.045 yama uvāca
03,281.045a śataṃ sutānāṃ balavīryaśālināṃ; bhaviṣyati prītikaraṃ tavābale
03,281.045c pariśramas te na bhaven nṛpātmaje; nivarta dūraṃ hi pathas tvam āgatā
03,281.045d*1324_01 tathāstu te putraśataṃ śubhānane
03,281.045d*1324_02 drutaṃ nivartasva pariśramo na te
03,281.046 sāvitry uvāca
03,281.046a satāṃ sadā śāśvatī dharmavṛttiḥ; santo na sīdanti na ca vyathanti
03,281.046c satāṃ sadbhir nāphalaḥ saṃgamo 'sti; sadbhyo bhayaṃ nānuvartanti santaḥ
03,281.047a santo hi satyena nayanti sūryaṃ; santo bhūmiṃ tapasā dhārayanti
03,281.047c santo gatir bhūtabhavyasya rājan; satāṃ madhye nāvasīdanti santaḥ
03,281.048a āryajuṣṭam idaṃ vṛttam iti vijñāya śāśvatam
03,281.048c santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām
03,281.049a na ca prasādaḥ satpuruṣeṣu mogho; na cāpy artho naśyati nāpi mānaḥ
03,281.049c yasmād etan niyataṃ satsu nityaṃ; tasmāt santo rakṣitāro bhavanti
03,281.050 yama uvāca
03,281.050a yathā yathā bhāṣasi dharmasaṃhitaṃ; manonukūlaṃ supadaṃ mahārthavat
03,281.050c tathā tathā me tvayi bhaktir uttamā; varaṃ vṛṇīṣvāpratimaṃ yatavrate
03,281.051 sāvitry uvāca
03,281.051a na te 'pavargaḥ sukṛtād vinākṛtas; tathā yathānyeṣu vareṣu mānada
03,281.051c varaṃ vṛṇe jīvatu satyavān ayaṃ; yathā mṛtā hy evam ahaṃ vinā patim
03,281.052a na kāmaye bhartṛvinākṛtā sukhaṃ; na kāmaye bhartṛvinākṛtā divam
03,281.052c na kāmaye bhartṛvinākṛtā śriyaṃ; na bhartṛhīnā vyavasāmi jīvitum
03,281.053a varātisargaḥ śataputratā mama; tvayaiva datto hriyate ca me patiḥ
03,281.053c varaṃ vṛṇe jīvatu satyavān ayaṃ; tavaiva satyaṃ vacanaṃ bhaviṣyati
03,281.054 mārkaṇḍeya uvāca
03,281.054a tathety uktvā tu tān pāśān muktvā vaivasvato yamaḥ
03,281.054c dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt
03,281.055a eṣa bhadre mayā mukto bhartā te kulanandini
03,281.055b*1325_01 toṣitena tvayā sādhvī vākyair dharmārthasaṃhitaiḥ
03,281.055c arogas tava neyaś ca siddhārthaś ca bhaviṣyati
03,281.056a caturvarṣaśataṃ cāyus tvayā sārdham avāpsyati
03,281.056c iṣṭvā yajñaiś ca dharmeṇa khyātiṃ loke gamiṣyati
03,281.057a tvayi putraśataṃ caiva satyavāñ janayiṣyati
03,281.057c te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ
03,281.057e khyātās tvannāmadheyāś ca bhaviṣyantīha śāśvatāḥ
03,281.058a pituś ca te putraśataṃ bhavitā tava mātari
03,281.058c mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ
03,281.058e bhrātaras te bhaviṣyanti kṣatriyās tridaśopamāḥ
03,281.059a evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān
03,281.059c nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau
03,281.060a sāvitry api yame yāte bhartāraṃ pratilabhya ca
03,281.060c jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram
03,281.061a sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca
03,281.061c utsaṅge śira āropya bhūmāv upaviveśa ha
03,281.062a saṃjñāṃ ca satyavāṃl labdhvā sāvitrīm abhyabhāṣata
03,281.062c proṣyāgata iva premṇā punaḥ punar udīkṣya vai
03,281.063 satyavān uvāca
03,281.063a suciraṃ bata supto 'smi kimarthaṃ nāvabodhitaḥ
03,281.063c kva cāsau puruṣaḥ śyāmo yo 'sau māṃ saṃcakarṣa ha
03,281.064 sāvitry uvāca
03,281.064a suciraṃ bata supto 'si mamāṅke puruṣarṣabha
03,281.064c gataḥ sa bhagavān devaḥ prajāsaṃyamano yamaḥ
03,281.065a viśrānto 'si mahābhāga vinidraś ca nṛpātmaja
03,281.065c yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm
03,281.066 mārkaṇḍeya uvāca
03,281.066a upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ
03,281.066c diśaḥ sarvā vanāntāṃś ca nirīkṣyovāca satyavān
03,281.067a phalāhāro 'smi niṣkrāntas tvayā saha sumadhyame
03,281.067c tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat
03,281.068a śirobhitāpasaṃtaptaḥ sthātuṃ ciram aśaknuvan
03,281.068c tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe
03,281.069a tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ
03,281.069c tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam
03,281.070a tad yadi tvaṃ vijānāsi kiṃ tad brūhi sumadhyame
03,281.070c svapno me yadi vā dṛṣṭo yadi vā satyam eva tat
03,281.071a tam uvācātha sāvitrī rajanī vyavagāhate
03,281.071c śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja
03,281.072a uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata
03,281.072c vigāḍhā rajanī ceyaṃ nivṛttaś ca divākaraḥ
03,281.073a naktaṃcarāś caranty ete hṛṣṭāḥ krūrābhibhāṣiṇaḥ
03,281.073c śrūyante parṇaśabdāś ca mṛgāṇāṃ caratāṃ vane
03,281.074a etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām
03,281.074c āsthāya viruvanty ugrāḥ kampayantyo mano mama
03,281.075 satyavān uvāca
03,281.075a vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam
03,281.075c na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi
03,281.076 sāvitry uvāca
03,281.076a asminn adya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan
03,281.076c vāyunā dhamyamāno 'gnir dṛśyate 'tra kva cit kva cit
03,281.077a tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ
03,281.077c kāṣṭhānīmāni santīha jahi saṃtāpam ātmanaḥ
03,281.078a yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye
03,281.078c na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane
03,281.079a śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava
03,281.079c vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha
03,281.080 satyavān uvāca
03,281.080a śirorujā nivṛttā me svasthāny aṅgāni lakṣaye
03,281.080c mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam
03,281.081a na kadā cid vikāle hi gatapūrvo mayāśramaḥ
03,281.081c anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām
03,281.082a divāpi mayi niṣkrānte saṃtapyete gurū mama
03,281.082c vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ
03,281.083a mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā
03,281.083c upālabdhaḥ subahuśaś cireṇāgacchasīti ha
03,281.084a kā tv avasthā tayor adya madartham iti cintaye
03,281.084c tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati
03,281.085a purā mām ūcatuś caiva rātrāv asrāyamāṇakau
03,281.085c bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau
03,281.086a tvayā hīnau na jīvāva muhūrtam api putraka
03,281.086c yāvad dhariṣyase putra tāvan nau jīvitaṃ dhruvam
03,281.087a vṛddhayor andhayor yaṣṭis tvayi vaṃśaḥ pratiṣṭhitaḥ
03,281.087c tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ cāvayor iti
03,281.088a mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila
03,281.088c tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ
03,281.089a nidrāyāś cābhyasūyāmi yasyā hetoḥ pitā mama
03,281.089c mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī
03,281.090a ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrām āpadam āsthitaḥ
03,281.090c mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe
03,281.091a vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama
03,281.091c ekaikam asyāṃ velāyāṃ pṛcchaty āśramavāsinam
03,281.092a nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe
03,281.092c bhartāraṃ cāpy anugatāṃ mātaraṃ paridurbalām
03,281.093a matkṛtena hi tāv adya saṃtāpaṃ param eṣyataḥ
03,281.093c jīvantāv anujīvāmi bhartavyau tau mayeti ha
03,281.093e tayoḥ priyaṃ me kartavyam iti jīvāmi cāpy aham
03,281.093f*1326_01 paramaṃ daivataṃ tau me pūjanīyau sadā mayā
03,281.093f*1327_01 tayos tu me sadāsty evaṃ vratam etat purātanam
03,281.094 mārkaṇḍeya uvāca
03,281.094a evam uktvā sa dharmātmā guruvartī gurupriyaḥ
03,281.094c ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha
03,281.095a tato 'bravīt tathā dṛṣṭvā bhartāraṃ śokakarśitam
03,281.095c pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī
03,281.096a yadi me 'sti tapas taptaṃ yadi dattaṃ hutaṃ yadi
03,281.096c śvaśrūśvaśurabhartṝṇāṃ mama puṇyās tu śarvarī
03,281.097a na smarāmy uktapūrvāṃ vai svaireṣv apy anṛtāṃ giram
03,281.097c tena satyena tāv adya dhriyetāṃ śvaśurau mama
03,281.098 satyavān uvāca
03,281.098a kāmaye darśanaṃ pitror yāhi sāvitri māciram
03,281.098b*1328_01 api nāma gurū tau hi paśyeyaṃ dhriyamāṇakau
03,281.098c purā mātuḥ pitur vāpi yadi paśyāmi vipriyam
03,281.098e na jīviṣye varārohe satyenātmānam ālabhe
03,281.099a yadi dharme ca te buddhir māṃ cej jīvantam icchasi
03,281.099c mama priyaṃ vā kartavyaṃ gacchasvāśramam antikāt
03,281.100 mārkaṇḍeya uvāca
03,281.100a sāvitrī tata utthāya keśān saṃyamya bhāminī
03,281.100c patim utthāpayām āsa bāhubhyāṃ parigṛhya vai
03,281.101a utthāya satyavāṃś cāpi pramṛjyāṅgāni pāṇinā
03,281.101c diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭim ādadhe
03,281.102a tam uvācātha sāvitrī śvaḥ phalānīha neṣyasi
03,281.102c yogakṣemārtham etat te neṣyāmi paraśuṃ tv aham
03,281.103a kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam
03,281.103c gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punar āgamat
03,281.104a vāme skandhe tu vāmorūr bhartur bāhuṃ niveśya sā
03,281.104c dakṣiṇena pariṣvajya jagāma mṛdugāminī
03,281.105 satyavān uvāca
03,281.105a abhyāsagamanād bhīru panthāno viditā mama
03,281.105c vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye
03,281.106a āgatau svaḥ pathā yena phalāny avacitāni ca
03,281.106c yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya
03,281.107a palāśaṣaṇḍe caitasmin panthā vyāvartate dvidhā
03,281.107c tasyottareṇa yaḥ panthās tena gaccha tvarasva ca
03,281.107e svastho 'smi balavān asmi didṛkṣuḥ pitarāv ubhau
03,281.108 mārkaṇḍeya uvāca
03,281.108a bruvann evaṃ tvarāyuktaḥ sa prāyād āśramaṃ prati
03,281.108b*1329_01 sāvitrīsahitaḥ śrīmān satyavān saṃśitavrataḥ
03,282.001 mārkaṇḍeya uvāca
03,282.001a etasminn eva kāle tu dyumatseno mahāvane
03,282.001c labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha
03,282.002a sa sarvān āśramān gatvā śaibyayā saha bhāryayā
03,282.002c putrahetoḥ parām ārtiṃ jagāma manujarṣabha
03,282.003a tāv āśramān nadīś caiva vanāni ca sarāṃsi ca
03,282.003c tāṃs tān deśān vicinvantau dampatī parijagmatuḥ
03,282.004a śrutvā śabdaṃ tu yat kiṃ cid unmukhau sutaśaṅkayā
03,282.004c sāvitrīsahito 'bhyeti satyavān ity adhāvatām
03,282.005a bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ
03,282.005c kuśakaṇṭakaviddhāṅgāv unmattāv iva dhāvataḥ
03,282.006a tato 'bhisṛtya tair vipraiḥ sarvair āśramavāsibhiḥ
03,282.006c parivārya samāśvāsya samānītau svam āśramam
03,282.007a tatra bhāryāsahāyaḥ sa vṛto vṛddhais tapodhanaiḥ
03,282.007c āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ
03,282.008a tatas tau punar āśvastau vṛddhau putradidṛkṣayā
03,282.008c bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau
03,282.008c*1330_01 **** **** sāvitryā darśanāni ca
03,282.008c*1330_02 śokaṃ jagmatur anyonyaṃ
03,282.009a punar uktvā ca karuṇāṃ vācaṃ tau śokakarśitau
03,282.009c hā putra hā sādhvi vadhūḥ kvāsi kvāsīty arodatām
03,282.009d*1331_01 brāhmaṇaḥ satyavāk teṣām uvācedaṃ tayor vacaḥ
03,282.010 suvarcā uvāca
03,282.010a yathāsya bhāryā sāvitrī tapasā ca damena ca
03,282.010c ācāreṇa ca saṃyuktā tathā jīvati satyavān
03,282.011 gautama uvāca
03,282.011a vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat
03,282.011c kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ
03,282.012a samāhitena cīrṇāni sarvāṇy eva vratāni me
03,282.012c vāyubhakṣopavāsaś ca kuśalāni ca yāni me
03,282.013a anena tapasā vedmi sarvaṃ paricikīrṣitam
03,282.013c satyam etan nibodha tvaṃ dhriyate satyavān iti
03,282.014 śiṣya uvāca
03,282.014a upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam
03,282.014c naitaj jātu bhaven mithyā tathā jīvati satyavān
03,282.015 ṛṣaya ūcuḥ
03,282.015a yathāsya bhāryā sāvitrī sarvair eva sulakṣaṇaiḥ
03,282.015c avaidhavyakarair yuktā tathā jīvati satyavān
03,282.016 bhāradvāja uvāca
03,282.016a yathāsya bhāryā sāvitrī tapasā ca damena ca
03,282.016c ācāreṇa ca saṃyuktā tathā jīvati satyavān
03,282.017 dālbhya uvāca
03,282.017a yathā dṛṣṭiḥ pravṛttā te sāvitryāś ca yathā vratam
03,282.017c gatāhāram akṛtvā ca tathā jīvati satyavān
03,282.018 māṇḍavya uvāca
03,282.018a yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ
03,282.018c pārthivī ca pravṛttis te tathā jīvati satyavān
03,282.019 dhaumya uvāca
03,282.019a sarvair guṇair upetas te yathā putro janapriyaḥ
03,282.019c dīrghāyur lakṣaṇopetas tathā jīvati satyavān
03,282.020 mārkaṇḍeya uvāca
03,282.020a evam āśvāsitas tais tu satyavāgbhis tapasvibhiḥ
03,282.020c tāṃs tān vigaṇayann arthān avasthita ivābhavat
03,282.021a tato muhūrtāt sāvitrī bhartrā satyavatā saha
03,282.021c ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha
03,282.021d*1332_01 dṛṣṭvā cotpatitāḥ sarve harṣaṃ jagmuś ca te dvijāḥ
03,282.021d*1332_02 kaṇṭhaṃ mātā pitā cāsya samāliṅgyābhyarodatām
03,282.022 brāhmaṇā ūcuḥ
03,282.022a putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca
03,282.022c sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate
03,282.023a samāgamena putrasya sāvitryā darśanena ca
03,282.023c cakṣuṣaś cātmano lābhāt tribhir diṣṭyā vivardhase
03,282.024a sarvair asmābhir uktaṃ yat tathā tan nātra saṃśayaḥ
03,282.024c bhūyo bhūyaś ca vṛddhis te kṣipram eva bhaviṣyati
03,282.025 mārkaṇḍeya uvāca
03,282.025a tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi
03,282.025c upāsāṃ cakrire pārtha dyumatsenaṃ mahīpatim
03,282.026a śaibyā ca satyavāṃś caiva sāvitrī caikataḥ sthitāḥ
03,282.026c sarvais tair abhyanujñātā viśokāḥ samupāviśan
03,282.027a tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ
03,282.027c jātakautūhalāḥ pārtha papracchur nṛpateḥ sutam
03,282.028a prāg eva nāgataṃ kasmāt sabhāryeṇa tvayā vibho
03,282.028c virātre cāgataṃ kasmāt ko 'nubandhaś ca te 'bhavat
03,282.029a saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja
03,282.029c nākasmād iti jānīmas tat sarvaṃ vaktum arhasi
03,282.030 satyavān uvāca
03,282.030a pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ
03,282.030c atha me 'bhūc chiroduḥkhaṃ vane kāṣṭhāni bhindataḥ
03,282.031a suptaś cāhaṃ vedanayā ciram ity upalakṣaye
03,282.031c tāvat kālaṃ ca na mayā suptapūrvaṃ kadā cana
03,282.032a sarveṣām eva bhavatāṃ saṃtāpo mā bhaved iti
03,282.032c ato virātrāgamanaṃ nānyad astīha kāraṇam
03,282.033 gautama uvāca
03,282.033a akasmāc cakṣuṣaḥ prāptir dyumatsenasya te pituḥ
03,282.033c nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati
03,282.034a śrotum icchāmi sāvitri tvaṃ hi vettha parāvaram
03,282.034c tvāṃ hi jānāmi sāvitri sāvitrīm iva tejasā
03,282.035a tvam atra hetuṃ jānīṣe tasmāt satyaṃ nirucyatām
03,282.035c rahasyaṃ yadi te nāsti kiṃ cid atra vadasva naḥ
03,282.036 sāvitry uvāca
03,282.036a evam etad yathā vettha saṃkalpo nānyathā hi vaḥ
03,282.036c na ca kiṃ cid rahasyaṃ me śrūyatāṃ tathyam atra yat
03,282.037a mṛtyur me bhartur ākhyāto nāradena mahātmanā
03,282.037c sa cādya divasaḥ prāptas tato nainaṃ jahāmy aham
03,282.038a suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ
03,282.038c sa enam anayad baddhvā diśaṃ pitṛniṣevitām
03,282.039a astauṣaṃ tam ahaṃ devaṃ satyena vacasā vibhum
03,282.039c pañca vai tena me dattā varāḥ śṛṇuta tān mama
03,282.040a cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me
03,282.040c labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam
03,282.041a caturvarṣaśatāyur me bhartā labdhaś ca satyavān
03,282.041c bhartur hi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam
03,282.042a etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ
03,282.042c yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama
03,282.043 ṛṣaya ūcuḥ
03,282.043a nimajjamānaṃ vyasanair abhidrutaṃ; kulaṃ narendrasya tamomaye hrade
03,282.043c tvayā suśīle dhṛtadharmapuṇyayā; samuddhṛtaṃ sādhvi punaḥ kulīnayā
03,282.044 mārkaṇḍeya uvāca
03,282.044a tathā praśasya hy abhipūjya caiva te; varastriyaṃ tām ṛṣayaḥ samāgatāḥ
03,282.044c narendram āmantrya saputram añjasā; śivena jagmur muditāḥ svam ālayam
03,283.001 mārkaṇḍeya uvāca
03,283.001a tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale
03,283.001c kṛtapūrvāhṇikāḥ sarve sameyus te tapodhanāḥ
03,283.002a tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ
03,283.002c dyumatsenāya nātṛpyan kathayantaḥ punaḥ punaḥ
03,283.003a tataḥ prakṛtayaḥ sarvāḥ śālvebhyo 'bhyāgatā nṛpa
03,283.003c ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam
03,283.004a taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam
03,283.004c nyavedayan yathātattvaṃ vidrutaṃ ca dviṣadbalam
03,283.005a aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati
03,283.005c sacakṣur vāpy acakṣur vā sa no rājā bhavatv iti
03,283.006a anena niścayeneha vayaṃ prasthāpitā nṛpa
03,283.006c prāptānīmāni yānāni caturaṅgaṃ ca te balam
03,283.007a prayāhi rājan bhadraṃ te ghuṣṭas te nagare jayaḥ
03,283.007c adhyāssva cirarātrāya pitṛpaitāmahaṃ padam
03,283.008a cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam
03,283.008c mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ
03,283.009a tato 'bhivādya tān vṛddhān dvijān āśramavāsinaḥ
03,283.009c taiś cābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati
03,283.010a śaibyā ca saha sāvitryā svāstīrṇena suvarcasā
03,283.010c narayuktena yānena prayayau senayā vṛtā
03,283.011a tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ
03,283.011c putraṃ cāsya mahātmānaṃ yauvarājye 'bhyaṣecayan
03,283.012a tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam
03,283.012c tad vai putraśataṃ jajñe śūrāṇām anivartinām
03,283.013a bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavac chatam
03,283.013c madrādhipasyāśvapater mālavyāṃ sumahābalam
03,283.014a evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca
03,283.014c bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrāt samuddhṛtam
03,283.015a tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā
03,283.015c tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā
03,283.016 vaiśaṃpāyana uvāca
03,283.016a evaṃ sa pāṇḍavas tena anunīto mahātmanā
03,283.016c viśoko vijvaro rājan kāmyake nyavasat tadā
03,283.016d*1333_01 yaś cedaṃ śṛṇuyād bhaktyā sāvitryākhyānam uttamam
03,283.016d*1333_02 sa sukhī sarvasiddhārtho na duḥkhaṃ prāpnuyān naraḥ
03,284.001 janamejaya uvāca
03,284.001a yat tat tadā mahābrahmaṃl lomaśo vākyam abravīt
03,284.001c indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram
03,284.002a yac cāpi te bhayaṃ tīvraṃ na ca kīrtayase kva cit
03,284.002c tac cāpy apahariṣyāmi savyasācāv ihāgate
03,284.003a kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam
03,284.003c āsīn na ca sa dharmātmā kathayām āsa kasya cit
03,284.004 vaiśaṃpāyana uvāca
03,284.004a ahaṃ te rājaśārdūla kathayāmi kathām imām
03,284.004c pṛcchate bharataśreṣṭha śuśrūṣasva giraṃ mama
03,284.005a dvādaśe samatikrānte varṣe prāpte trayodaśe
03,284.005c pāṇḍūnāṃ hitakṛc chakraḥ karṇaṃ bhikṣitum udyataḥ
03,284.006a abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ
03,284.006c kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat
03,284.007a mahārhe śayane vīraṃ spardhyāstaraṇasaṃvṛte
03,284.007c śayānam abhiviśvastaṃ brahmaṇyaṃ satyavādinam
03,284.008a svapnānte niśi rājendra darśayām āsa raśmivān
03,284.008c kṛpayā parayāviṣṭaḥ putrasnehāc ca bhārata
03,284.009a brāhmaṇo vedavid bhūtvā sūryo yogād dhi rūpavān
03,284.009c hitārtham abravīt karṇaṃ sāntvapūrvam idaṃ vacaḥ
03,284.010a karṇa madvacanaṃ tāta śṛṇu satyabhṛtāṃ vara
03,284.010c bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam
03,284.011a upāyāsyati śakras tvāṃ pāṇḍavānāṃ hitepsayā
03,284.011c brāhmaṇacchadmanā karṇa kuṇḍalāpajihīrṣayā
03,284.012a viditaṃ tena śīlaṃ te sarvasya jagatas tathā
03,284.012c yathā tvaṃ bhikṣitaḥ sadbhir dadāsy eva na yācase
03,284.013a tvaṃ hi tāta dadāsy eva brāhmaṇebhyaḥ prayācitaḥ
03,284.013c vittaṃ yac cānyad apy āhur na pratyākhyāsi karhi cit
03,284.014a taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ
03,284.014c āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum
03,284.015a tasmai prayācamānāya na deye kuṇḍale tvayā
03,284.015c anuneyaḥ paraṃ śaktyā śreya etad dhi te param
03,284.016a kuṇḍalārthe bruvaṃs tāta kāraṇair bahubhis tvayā
03,284.016c anyair bahuvidhair vittaiḥ sa nivāryaḥ punaḥ punaḥ
03,284.017a ratnaiḥ strībhis tathā bhogair dhanair bahuvidhair api
03,284.017c nidarśanaiś ca bahubhiḥ kuṇḍalepsuḥ puraṃdaraḥ
03,284.018a yadi dāsyasi karṇa tvaṃ sahaje kuṇḍale śubhe
03,284.018c āyuṣaḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi
03,284.019a kavacena ca saṃyuktaḥ kuṇḍalābhyāṃ ca mānada
03,284.019c avadhyas tvaṃ raṇe 'rīṇām iti viddhi vaco mama
03,284.020a amṛtād utthitaṃ hy etad ubhayaṃ ratnasaṃbhavam
03,284.020c tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava
03,284.021 karṇa uvāca
03,284.021a ko mām evaṃ bhavān prāha darśayan sauhṛdaṃ param
03,284.021c kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk
03,284.022 brāhmaṇa uvāca
03,284.022a ahaṃ tāta sahasrāṃśuḥ sauhṛdāt tvāṃ nidarśaye
03,284.022c kuruṣvaitad vaco me tvam etac chreyaḥ paraṃ hi te
03,284.023 karṇa uvāca
03,284.023a śreya eva mamātyantaṃ yasya me gopatiḥ prabhuḥ
03,284.023c pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama
03,284.024a prasādaye tvāṃ varadaṃ praṇayāc ca bravīmy aham
03,284.024c na nivāryo vratād asmād ahaṃ yady asmi te priyaḥ
03,284.025a vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso
03,284.025c yathāhaṃ dvijamukhyebhyo dadyāṃ prāṇān api dhruvam
03,284.026a yady āgacchati śakro māṃ brāhmaṇacchadmanāvṛtaḥ
03,284.026c hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum
03,284.027a dāsyāmi vibudhaśreṣṭha kuṇḍale varma cottamam
03,284.027c na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā
03,284.028a madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam
03,284.028c yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam
03,284.029a so 'ham indrāya dāsyāmi kuṇḍale saha varmaṇā
03,284.029c yadi māṃ balavṛtraghno bhikṣārtham upayāsyati
03,284.030a hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum
03,284.030c tan me kīrtikaraṃ loke tasyākīrtir bhaviṣyati
03,284.031a vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman
03,284.031c kīrtimān aśnute svargaṃ hīnakīrtis tu naśyati
03,284.032a kīrtir hi puruṣaṃ loke saṃjīvayati mātṛvat
03,284.032c akīrtir jīvitaṃ hanti jīvato 'pi śarīriṇaḥ
03,284.033a ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso
03,284.033c dhātrā lokeśvara yathā kīrtir āyur narasya vai
03,284.034a puruṣasya pare loke kīrtir eva parāyaṇam
03,284.034c iha loke viśuddhā ca kīrtir āyurvivardhanī
03,284.035a so 'haṃ śarīraje dattvā kīrtiṃ prāpsyāmi śāśvatīm
03,284.035c dattvā ca vidhivad dānaṃ brāhmaṇebhyo yathāvidhi
03,284.036a hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram
03,284.036c vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam
03,284.037a bhītānām abhayaṃ dattvā saṃgrāme jīvitārthinām
03,284.037c vṛddhān bālān dvijātīṃś ca mokṣayitvā mahābhayāt
03,284.038a prāpsyāmi paramaṃ loke yaśaḥ svarbhānusūdana
03,284.038c jīvitenāpi me rakṣyā kīrtis tad viddhi me vratam
03,284.039a so 'haṃ dattvā maghavate bhikṣām etām anuttamām
03,284.039c brāhmaṇacchadmine deva loke gantā parāṃ gatim
03,285.001 sūrya uvāca
03,285.001a māhitaṃ karṇa kārṣīs tvam ātmanaḥ suhṛdāṃ tathā
03,285.001c putrāṇām atha bhāryāṇām atho mātur atho pituḥ
03,285.002a śarīrasyāvirodhena prāṇināṃ prāṇabhṛdvara
03,285.002c iṣyate yaśasaḥ prāptiḥ kīrtiś ca tridive sthirā
03,285.003a yas tvaṃ prāṇavirodhena kīrtim icchasi śāśvatīm
03,285.003c sā te prāṇān samādāya gamiṣyati na saṃśayaḥ
03,285.004a jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā
03,285.004c ye cānye bāndhavāḥ ke cil loke 'smin puruṣarṣabha
03,285.004e rājānaś ca naravyāghra pauruṣeṇa nibodha tat
03,285.005a kīrtiś ca jīvataḥ sādhvī puruṣasya mahādyute
03,285.005c mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ
03,285.005e mṛtaḥ kīrtiṃ na jānāti jīvan kīrtiṃ samaśnute
03,285.006a mṛtasya kīrtir martyasya yathā mālā gatāyuṣaḥ
03,285.006c ahaṃ tu tvāṃ bravīmy etad bhakto 'sīti hitepsayā
03,285.007a bhaktimanto hi me rakṣyā ity etenāpi hetunā
03,285.007c bhakto 'yaṃ parayā bhaktyā mām ity eva mahābhuja
03,285.007e mamāpi bhaktir utpannā sa tvaṃ kuru vaco mama
03,285.008a asti cātra paraṃ kiṃ cid adhyātmaṃ devanirmitam
03,285.008c ataś ca tvāṃ bravīmy etat kriyatām aviśaṅkayā
03,285.009a devaguhyaṃ tvayā jñātuṃ na śakyaṃ puruṣarṣabha
03,285.009c tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān
03,285.010a punar uktaṃ ca vakṣyāmi tvaṃ rādheya nibodha tat
03,285.010c māsmai te kuṇḍale dadyā bhikṣave vajrapāṇaye
03,285.011a śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute
03,285.011c viśākhayor madhyagataḥ śaśīva vimalo divi
03,285.012a kīrtiś ca jīvataḥ sādhvī puruṣasyeti viddhi tat
03,285.012c pratyākhyeyas tvayā tāta kuṇḍalārthe puraṃdaraḥ
03,285.012d*1334_01 pāṇḍavānāṃ hite yukto bhikṣan brāhmaṇaveṣadhṛk
03,285.013a śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha
03,285.013c vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ
03,285.014a upapattyupapannārthair mādhuryakṛtabhūṣaṇaiḥ
03,285.014c puraṃdarasya karṇa tvaṃ buddhim etām apānuda
03,285.015a tva hi nityaṃ naravyāghra spardhase savyasācinā
03,285.015c savyasācī tvayā caiva yudhi śūraḥ sameṣyati
03,285.016a na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam
03,285.016c vijetuṃ yudhi yady asya svayam indraḥ śaro bhavet
03,285.017a tasmān na deye śakrāya tvayaite kuṇḍale śubhe
03,285.017c saṃgrāme yadi nirjetuṃ karṇa kāmayase 'rjunam
03,286.001 karṇa uvāca
03,286.001a bhagavantam ahaṃ bhakto yathā māṃ vettha gopate
03,286.001c tathā paramatigmāṃśo nānyaṃ devaṃ kathaṃ cana
03,286.002a na me dārā na me putrā na cātmā suhṛdo na ca
03,286.002c tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama
03,286.003a iṣṭānāṃ ca mahātmāno bhaktānāṃ ca na saṃśayaḥ
03,286.003c kurvanti bhaktim iṣṭāṃ ca jānīṣe tvaṃ ca bhāskara
03,286.004a iṣṭo bhaktaś ca me karṇo na cānyad daivataṃ divi
03,286.004c jānīta iti vai kṛtvā bhagavān āha maddhitam
03,286.005a bhūyaś ca śirasā yāce prasādya ca punaḥ punaḥ
03,286.005c iti bravīmi tigmāṃśo tvaṃ tu me kṣantum arhasi
03,286.006a bibhemi na tathā mṛtyor yathā bibhye 'nṛtād aham
03,286.006c viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām
03,286.006e pradāne jīvitasyāpi na me 'trāsti vicāraṇā
03,286.007a yac ca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati
03,286.007c vyetu saṃtāpajaṃ duḥkhaṃ tava bhāskara mānasam
03,286.007e arjunaṃ prati māṃ caiva vijeṣyāmi raṇe 'rjunam
03,286.008a tavāpi viditaṃ deva mamāpy astrabalaṃ mahat
03,286.008c jāmadagnyād upāttaṃ yat tathā droṇān mahātmanaḥ
03,286.009a idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama
03,286.009c bhikṣate vajriṇe dadyām api jīvitam ātmanaḥ
03,286.010 sūrya uvāca
03,286.010a yadi tāta dadāsy ete vajriṇe kuṇḍale śubhe
03,286.010c tvam apy enam atho brūyā vijayārthaṃ mahābala
03,286.011a niyamena pradadyās tvaṃ kuṇḍale vai śatakratoḥ
03,286.011c avadhyo hy asi bhūtānāṃ kuṇḍalābhyāṃ samanvitaḥ
03,286.012a arjunena vināśaṃ hi tava dānavasūdanaḥ
03,286.012c prārthayāno raṇe vatsa kuṇḍale te jihīrṣati
03,286.013a sa tvam apy enam ārādhya sūnṛtābhiḥ punaḥ punaḥ
03,286.013c abhyarthayethā deveśam amoghārthaṃ puraṃdaram
03,286.014a amoghāṃ dehi me śaktim amitravinibarhiṇīm
03,286.014c dāsyāmi te sahasrākṣa kuṇḍale varma cottamam
03,286.015a ity evaṃ niyamena tvaṃ dadyāḥ śakrāya kuṇḍale
03,286.015c tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn
03,286.016a nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ
03,286.016c sā śaktir devarājasya śataśo 'tha sahasraśaḥ
03,286.017 vaiśaṃpāyana uvāca
03,286.017a evam uktvā sahasrāṃśuḥ sahasāntaradhīyata
03,286.017b*1335_01 karṇas tu bubudhe rājan svapnānte pravyathann iva
03,286.017b*1335_02 pratibuddhas tu rādheyaḥ svapnaṃ saṃcintya bhārata
03,286.017b*1335_03 cakāra niścayaṃ rājañ śaktyarthaṃ vadatāṃ vara
03,286.017b*1335_04 yadi mām indra āyāti kuṇḍalārthaṃ paraṃtapaḥ
03,286.017b*1335_05 śaktyā tasmai pradāsyāmi kuṇḍale varma caiva ha
03,286.017b*1335_06 sa kṛtvā prātar utthāya kāryāṇi bharatarṣabha
03,286.017b*1335_07 brāhmaṇān vācayitvā ca yathākāryam upākramat
03,286.017b*1335_08 vidhinā rājaśārdūla muhūrtam ajapat tataḥ
03,286.017c tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat
03,286.018a yathādṛṣṭaṃ yathātattvaṃ yathoktam ubhayor niśi
03,286.018c tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā
03,286.019a tac chrutvā bhagavān devo bhānuḥ svarbhānusūdanaḥ
03,286.019c uvāca taṃ tathety eva karṇaṃ sūryaḥ smayann iva
03,286.020a tatas tattvam iti jñātvā rādheyaḥ paravīrahā
03,286.020c śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat
03,287.001 janamejaya uvāca
03,287.001a kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā
03,287.001c kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam
03,287.002a kutaś ca kavacaṃ tasya kuṇḍale caiva sattama
03,287.002c etad icchāmy ahaṃ śrotuṃ tan me brūhi tapodhana
03,287.002d*1336_01 yat tad vivasvato guhyaṃ yādṛśe kuṇḍale ca te
03,287.002d*1336_02 ubhayaṃ tad yathā brahmaṃs tan mamācakṣva sattama
03,287.003 vaiśaṃpāyana uvāca
03,287.003a ayaṃ rājan bravīmy etad yat tad guhyaṃ vibhāvasoḥ
03,287.003c yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam
03,287.004a kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ
03,287.004c tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ
03,287.005a darśanīyo 'navadyāṅgas tejasā prajvalann iva
03,287.005c madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ
03,287.006a sa rājānaṃ kuntibhojam abravīt sumahātapāḥ
03,287.006c bhikṣām icchāmy ahaṃ bhoktuṃ tava gehe vimatsara
03,287.007a na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ
03,287.007c evaṃ vatsyāmi te gehe yadi te rocate 'nagha
03,287.008a yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca
03,287.008c śayyāsane ca me rājan nāparādhyeta kaś cana
03,287.009a tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ
03,287.009c evam astu paraṃ ceti punaś cainam athābravīt
03,287.010a mama kanyā mahābrahman pṛthā nāma yaśasvinī
03,287.010c śīlavṛttānvitā sādhvī niyatā na ca māninī
03,287.011a upasthāsyati sā tvāṃ vai pūjayānavamanya ca
03,287.011c tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi
03,287.012a evam uktvā tu taṃ vipram abhipūjya yathāvidhi
03,287.012c uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām
03,287.013a ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati
03,287.013c mama gehe mayā cāsya tathety evaṃ pratiśrutam
03,287.014a tvayi vatse parāśvasya brāhmaṇasyābhirādhanam
03,287.014c tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhi cit
03,287.015a ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ
03,287.015c yad yad brūyān mahātejās tat tad deyam amatsarāt
03,287.016a brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃ tapaḥ
03,287.016c brāhmaṇānāṃ namaskāraiḥ sūryo divi virājate
03,287.017a amānayan hi mānārhān vātāpiś ca mahāsuraḥ
03,287.017c nihato brahmadaṇḍena tālajaṅghas tathaiva ca
03,287.018a so 'yaṃ vatse mahābhāra āhitas tvayi sāṃpratam
03,287.018c tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam
03,287.019a jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini
03,287.019c brāhmaṇeṣv iha sarveṣu gurubandhuṣu caiva ha
03,287.020a tathā preṣyeṣu sarveṣu mitrasaṃbandhimātṛṣu
03,287.020c mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase
03,287.021a na hy atuṣṭo jano 'stīha pure cāntaḥpure ca te
03,287.021c samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣv api
03,287.022a saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati
03,287.022c pṛthe bāleti kṛtvā vai sutā cāsi mameti ca
03,287.023a vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā
03,287.023c dattā prītimatā mahyaṃ pitrā bālā purā svayam
03,287.024a vasudevasya bhaginī sutānāṃ pravarā mama
03,287.024c agryam agre pratijñāya tenāsi duhitā mama
03,287.025a tādṛśe hi kule jātā kule caiva vivardhitā
03,287.025c sukhāt sukham anuprāptā hradād dhradam ivāgatā
03,287.026a dauṣkuleyā viśeṣeṇa kathaṃ cit pragrahaṃ gatāḥ
03,287.026c bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe
03,287.027a pṛthe rājakule janma rūpaṃ cādbhutadarśanam
03,287.027c tena tenāsi saṃpannā samupetā ca bhāminī
03,287.028a sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini
03,287.028c ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe
03,287.029a evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam
03,287.029c kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam
03,288.001 kunty uvāca
03,288.001a brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā
03,288.001c yathāpratijñaṃ rājendra na ca mithyā bravīmy aham
03,288.002a eṣa caiva svabhāvo me pūjayeyaṃ dvijān iti
03,288.002c tava caiva priyaṃ kāryaṃ śreyaś caitat paraṃ mama
03,288.003a yady evaiṣyati sāyāhne yadi prātar atho niśi
03,288.003c yady ardharātre bhagavān na me kopaṃ kariṣyati
03,288.004a lābho mamaiṣa rājendra yad vai pūjayatī dvijān
03,288.004c ādeśe tava tiṣṭhantī hitaṃ kuryāṃ narottama
03,288.005a visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ
03,288.005c vasan prāpsyati te gehe satyam etad bravīmi te
03,288.006a yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha
03,288.006c yatiṣyāmi tathā rājan vyetu te mānaso jvaraḥ
03,288.007a brāhmaṇā hi mahābhāgāḥ pūjitāḥ pṛthivīpate
03,288.007c tāraṇāya samarthāḥ syur viparīte vadhāya ca
03,288.008a sāham etad vijānantī toṣayiṣye dvijottamam
03,288.008c na matkṛte vyathāṃ rājan prāpsyasi dvijasattamāt
03,288.009a aparādhe hi rājendra rājñām aśreyase dvijāḥ
03,288.009c bhavanti cyavano yadvat sukanyāyāḥ kṛte purā
03,288.010a niyamena pareṇāham upasthāsye dvijottamam
03,288.010c yathā tvayā narendredaṃ bhāṣitaṃ brāhmaṇaṃ prati
03,288.010d*1337_01 evaṃ bruvantīṃ bahuśaḥ pariṣvajya samarthya ca
03,288.010d*1337_02 iti ceti ca kartavyaṃ rājā sarvam athādiśat
03,288.011 rājovāca
03,288.011a evam etat tvayā bhadre kartavyam aviśaṅkayā
03,288.011c maddhitārthaṃ kulārthaṃ ca tathātmārthaṃ ca nandini
03,288.012 vaiśaṃpāyana uvāca
03,288.012a evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ
03,288.012c pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ
03,288.013a iyaṃ brahman mama sutā bālā sukhavivardhitā
03,288.013c aparādhyeta yat kiṃ cin na tat kāryaṃ hṛdi tvayā
03,288.014a dvijātayo mahābhāgā vṛddhabālatapasviṣu
03,288.014c bhavanty akrodhanāḥ prāyo viruddheṣv api nityadā
03,288.015a sumahaty aparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ
03,288.015c yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama
03,288.016a tatheti brāhmaṇenokte sa rājā prītamānasaḥ
03,288.016c haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat
03,288.017a tatrāgniśaraṇe kḷptam āsanaṃ tasya bhānumat
03,288.017c āhārādi ca sarvaṃ tat tathaiva pratyavedayat
03,288.018a nikṣipya rājaputrī tu tandrīṃ mānaṃ tathaiva ca
03,288.018c ātasthe paramaṃ yatnaṃ brāhmaṇasyābhirādhane
03,288.019a tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī
03,288.019b*1338_01 paricaryāparā rājan kuṃ[? read naktaṃ]dinam atandritā
03,288.019c vidhivat paricārārhaṃ devavat paryatoṣayat
03,289.001 vaiśaṃpāyana uvāca
03,289.001a sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam
03,289.001c toṣayām āsa śuddhena manasā saṃśitavratā
03,289.002a prātar āyāsya ity uktvā kadā cid dvijasattamaḥ
03,289.002c tata āyāti rājendra sāye rātrāv atho punaḥ
03,289.003a taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ
03,289.003c pūjayām āsa sā kanyā vardhamānais tu sarvadā
03,289.004a annādisamudācāraḥ śayyāsanakṛtas tathā
03,289.004c divase divase tasya vardhate na tu hīyate
03,289.005a nirbhartsanāpavādaiś ca tathaivāpriyayā girā
03,289.005c brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā
03,289.006a vyaste kāle punaś caiti na caiti bahuśo dvijaḥ
03,289.006c durlabhyam api caivānnaṃ dīyatām iti so 'bravīt
03,289.007a kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat
03,289.007c śiṣyavat putravac caiva svasṛvac ca susaṃyatā
03,289.008a yathopajoṣaṃ rājendra dvijātipravarasya sā
03,289.008c prītim utpādayām āsa kanyā yatnair aninditā
03,289.009a tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ
03,289.009c avadhānena bhūyo 'sya paraṃ yatnam athākarot
03,289.010a tāṃ prabhāte ca sāye ca pitā papraccha bhārata
03,289.010c api tuṣyati te putri brāhmaṇaḥ paricaryayā
03,289.011a taṃ sā paramam ity eva pratyuvāca yaśasvinī
03,289.011c tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ
03,289.012a tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ
03,289.012c nāpaśyad duṣkṛtaṃ kiṃ cit pṛthāyāḥ sauhṛde rataḥ
03,289.013a tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt
03,289.013c prīto 'smi paramaṃ bhadre paricāreṇa te śubhe
03,289.014a varān vṛṇīṣva kalyāṇi durāpān mānuṣair iha
03,289.014c yais tvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi
03,289.015 kunty uvāca
03,289.015a kṛtāni mama sarvāṇi yasyā me vedavittama
03,289.015c tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama
03,289.016 brāhmaṇa uvāca
03,289.016a yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite
03,289.016c imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām
03,289.017a yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
03,289.017c tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati
03,289.018a akāmo vā sakāmo vā na sa naiṣyati te vaśam
03,289.018c vibudho mantrasaṃśānto vākye bhṛtya ivānataḥ
03,289.019 vaiśaṃpāyana uvāca
03,289.019a na śaśāka dvitīyaṃ sā pratyākhyātum aninditā
03,289.019c taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa
03,289.020a tatas tām anavadyāṅgīṃ grāhayām āsa vai dvijaḥ
03,289.020c mantragrāmaṃ tadā rājann atharvaśirasi śrutam
03,289.021a taṃ pradāya tu rājendra kuntibhojam uvāca ha
03,289.021c uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ
03,289.022a tava gehe suvihitaḥ sadā supratipūjitaḥ
03,289.022c sādhayiṣyāmahe tāvad ity uktvāntaradhīyata
03,289.023a sa tu rājā dvijaṃ dṛṣṭvā tatraivāntarhitaṃ tadā
03,289.023c babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat
03,290.001 vaiśaṃpāyana uvāca
03,290.001a gate tasmin dvijaśreṣṭhe kasmiṃś cit kālaparyaye
03,290.001c cintayām āsa sā kanyā mantragrāmabalābalam
03,290.002a ayaṃ vai kīdṛśas tena mama datto mahātmanā
03,290.002c mantragrāmo balaṃ tasya jñāsye nāticirād iva
03,290.003a evaṃ saṃcintayantī sā dadarśartuṃ yadṛcchayā
03,290.003c vrīḍitā sābhavad bālā kanyābhāve rajasvalā
03,290.003d*1339_01 tato harmyatalasthā sā mahārhaśayanocitā
03,290.004a athodyantaṃ sahasrāṃśuṃ pṛthā dīptaṃ dadarśa ha
03,290.004b*1340_01 tatra baddhamanodṛṣṭir abhavat sā samudhyamā
03,290.004c na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā
03,290.005a tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam
03,290.005c āmuktakavacaṃ devaṃ kuṇḍalābhyāṃ vibhūṣitam
03,290.006a tasyāḥ kautūhalaṃ tv āsīn mantraṃ prati narādhipa
03,290.006c āhvānam akarot sātha tasya devasya bhāminī
03,290.007a prāṇān upaspṛśya tadā ājuhāva divākaram
03,290.007c ājagāma tato rājaṃs tvaramāṇo divākaraḥ
03,290.008a madhupiṅgo mahābāhuḥ kambugrīvo hasann iva
03,290.008c aṅgadī baddhamukuṭo diśaḥ prajvālayann iva
03,290.009a yogāt kṛtvā dvidhātmānam ājagāma tatāpa ca
03,290.009c ābabhāṣe tataḥ kuntīṃ sāmnā paramavalgunā
03,290.010a āgato 'smi vaśaṃ bhadre tava mantrabalātkṛtaḥ
03,290.010c kiṃ karomy avaśo rājñi brūhi kartā tad asmi te
03,290.011 kunty uvāca
03,290.011a gamyatāṃ bhagavaṃs tatra yato 'si samupāgataḥ
03,290.011c kautūhalāt samāhūtaḥ prasīda bhagavann iti
03,290.012 sūrya uvāca
03,290.012a gamiṣye 'haṃ yathā māṃ tvaṃ bravīṣi tanumadhyame
03,290.012c na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā
03,290.013a tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti
03,290.013c vīryeṇāpratimo loke kavacī kuṇḍalīti ca
03,290.014a sā tvam ātmapradānaṃ vai kuruṣva gajagāmini
03,290.014c utpatsyati hi putras te yathāsaṃkalpam aṅgane
03,290.015a atha gacchāmy ahaṃ bhadre tvayāsaṃgamya susmite
03,290.015b*1341_01 yadi tvaṃ vacanaṃ nādya kariṣyasi mama priyam
03,290.015c śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te
03,290.016a tvatkṛte tān pradhakṣyāmi sarvān api na saṃśayaḥ
03,290.016c pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam
03,290.017a tasya ca brāhmaṇasyādya yo 'sau mantram adāt tava
03,290.017c śīlavṛttam avijñāya dhāsyāmi vinayaṃ param
03,290.018a ete hi vibudhāḥ sarve puraṃdaramukhā divi
03,290.018c tvayā pralabdhaṃ paśyanti smayanta iva bhāmini
03,290.019a paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te
03,290.019c pūrvam eva mayā dattaṃ dṛṣṭavaty asi yena mām
03,290.020 vaiśaṃpāyana uvāca
03,290.020a tato 'paśyat tridaśān rājaputrī; sarvān eva sveṣu dhiṣṇyeṣu khasthān
03,290.020c prabhāsantaṃ bhānumantaṃ mahāntaṃ; yathādityaṃ rocamānaṃ tathaiva
03,290.021a sā tān dṛṣṭvā vrīḍamāneva bālā; sūryaṃ devī vacanaṃ prāha bhītā
03,290.021c gaccha tvaṃ vai gopate svaṃ vimānaṃ; kanyābhāvād duḥkha eṣopacāraḥ
03,290.022a pitā mātā guravaś caiva ye 'nye; dehasyāsya prabhavanti pradāne
03,290.022c nāhaṃ dharmaṃ lopayiṣyāmi loke; strīṇāṃ vṛttaṃ pūjyate deharakṣā
03,290.023a mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso
03,290.023c bālyād bāleti kṛtvā tat kṣantum arhasi me vibho
03,290.024 sūrya uvāca
03,290.024a bāleti kṛtvānunayaṃ tavāhaṃ; dadāni nānyānunayaṃ labheta
03,290.024c ātmapradānaṃ kuru kuntikanye; śāntis tavaivaṃ hi bhavec ca bhīru
03,290.025a na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai
03,290.025b*1342_01 asametya tvayā bhīru mantrāhūtena bhāvini
03,290.025c gamiṣyāmy anavadyāṅgi loke samavahāsyatām
03,290.025d*1343_01 gaccheyam evaṃ suśroṇi gato 'haṃ vai nirākṛtaḥ
03,290.025e sarveṣāṃ vibudhānāṃ ca vaktavyaḥ syām ahaṃ śubhe
03,290.026a sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam
03,290.026c viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini
03,291.001 vaiśaṃpāyana uvāca
03,291.001a sā tu kanyā bahuvidhaṃ bruvantī madhuraṃ vacaḥ
03,291.001c anunetuṃ sahasrāṃśuṃ na śaśāka manasvinī
03,291.002a na śaśāka yadā bālā pratyākhyātuṃ tamonudam
03,291.002c bhītā śāpāt tato rājan dadhyau dīrgham athāntaram
03,291.003a anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca
03,291.003c mannimittaḥ kathaṃ na syāt kruddhād asmād vibhāvasoḥ
03,291.004a bālenāpi satā mohād bhṛśaṃ sāpahnavāny api
03,291.004c nātyāsādayitavyāni tejāṃsi ca tapāṃsi ca
03,291.005a sāham adya bhṛśaṃ bhītā gṛhītā ca kare bhṛśam
03,291.005c kathaṃ tv akāryaṃ kuryāṃ vai pradānaṃ hy ātmanaḥ svayam
03,291.006a saivaṃ śāpaparitrastā bahu cintayatī tadā
03,291.006c mohenābhiparītāṅgī smayamānā punaḥ punaḥ
03,291.007a taṃ devam abravīd bhītā bandhūnāṃ rājasattama
03,291.007c vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate
03,291.008 kunty uvāca
03,291.008a pitā me dhriyate deva mātā cānye ca bāndhavāḥ
03,291.008c na teṣu dhriyamāṇeṣu vidhilopo bhaved ayam
03,291.009a tvayā me saṃgamo deva yadi syād vidhivarjitaḥ
03,291.009c mannimittaṃ kulasyāsya loke kīrtir naśet tataḥ
03,291.010a atha vā dharmam etaṃ tvaṃ manyase tapatāṃ vara
03,291.010c ṛte pradānād bandhubhyas tava kāmaṃ karomy aham
03,291.011a ātmapradānaṃ durdharṣa tava kṛtvā satī tv aham
03,291.011c tvayi dharmo yaśaś caiva kīrtir āyuś ca dehinām
03,291.012 sūrya uvāca
03,291.012a na te pitā na te mātā guravo vā śucismite
03,291.012c prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ
03,291.013a sarvān kāmayate yasmāt kaner dhātoś ca bhāmini
03,291.013c tasmāt kanyeha suśroṇi svatantrā varavarṇini
03,291.014a nādharmaś caritaḥ kaś cit tvayā bhavati bhāmini
03,291.014c adharmaṃ kuta evāhaṃ careyaṃ lokakāmyayā
03,291.015a anāvṛtāḥ striyaḥ sarvā narāś ca varavarṇini
03,291.015c svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ
03,291.016a sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi
03,291.016c putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ
03,291.017 kunty uvāca
03,291.017a yadi putro mama bhavet tvattaḥ sarvatamopaha
03,291.017c kuṇḍalī kavacī śūro mahābāhur mahābalaḥ
03,291.017d*1344_01 tigmaraśme mahābāho saṃgamiṣye duhā[read rā]sada
03,291.017d*1345_01 astu me saṃgamo deva anena samayena te
03,291.018 sūrya uvāca
03,291.018a bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt
03,291.018c ubhayaṃ cāmṛtamayaṃ tasya bhadre bhaviṣyati
03,291.019 kunty uvāca
03,291.019a yady etad amṛtād asti kuṇḍale varma cottamam
03,291.019c mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi
03,291.020a astu me saṃgamo deva yathoktaṃ bhagavaṃs tvayā
03,291.020c tvadvīryarūpasattvaujā dharmayukto bhavet sa ca
03,291.021 sūrya uvāca
03,291.021a adityā kuṇḍale rājñi datte me mattakāśini
03,291.021c te 'sya dāsyāmi vai bhīru varma caivedam uttamam
03,291.022 pṛthovāca
03,291.022a paramaṃ bhagavan deva saṃgamiṣye tvayā saha
03,291.022c yadi putro bhaved evaṃ yathā vadasi gopate
03,291.023 vaiśaṃpāyana uvāca
03,291.023a tathety uktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ
03,291.023c svarbhānuśatrur yogātmā nābhyāṃ pasparśa caiva tām
03,291.024a tataḥ sā vihvalevāsīt kanyā sūryasya tejasā
03,291.024c papātātha ca sā devī śayane mūḍhacetanā
03,291.025 sūrya uvāca
03,291.025a sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi
03,291.025c sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi
03,291.026 vaiśaṃpāyana uvāca
03,291.026a tataḥ sā vrīḍitā bālā tadā sūryam athābravīt
03,291.026c evam astv iti rājendra prasthitaṃ bhūrivarcasam
03,291.027a iti smoktā kuntirājātmajā sā; vivasvantaṃ yācamānā salajjā
03,291.027c tasmin puṇye śayanīye papāta; mohāviṣṭā bhajyamānā lateva
03,291.028a tāṃ tigmāṃśus tejasā mohayitvā; yogenāviṣyātmasaṃsthāṃ cakāra
03,291.028c na caivaināṃ dūṣayām āsa bhānuḥ; saṃjñāṃ lebhe bhūya evātha bālā
03,292.001 vaiśaṃpāyana uvāca
03,292.001a tato garbhaḥ samabhavat pṛthāyāḥ pṛthivīpate
03,292.001c śukle daśottare pakṣe tārāpatir ivāmbare
03,292.002a sā bāndhavabhayād bālā taṃ garbhaṃ vinigūhatī
03,292.002c dhārayām āsa suśroṇī na caināṃ bubudhe janaḥ
03,292.003a na hi tāṃ veda nāry anyā kā cid dhātreyikām ṛte
03,292.003c kanyāpuragatāṃ bālāṃ nipuṇāṃ parirakṣaṇe
03,292.004a tataḥ kālena sā garbhaṃ suṣuve varavarṇinī
03,292.004c kanyaiva tasya devasya prasādād amaraprabham
03,292.005a tathaiva baddhakavacaṃ kanakojjvalakuṇḍalam
03,292.005c haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā
03,292.006a jātamātraṃ ca taṃ garbhaṃ dhātryā saṃmantrya bhāminī
03,292.006b*1346_01 utsraṣṭukāmā taṃ garbhaṃ kārayām āsa bhārata
03,292.006b*1346_02 mañjūṣāṃ śilpibhis tūrṇaṃ sunaddhāṃ supratiṣṭhitām
03,292.006b*1346_03 plavair bahuvidhair baddhāṃ plavanārthaṃ jale nṛpa
03,292.006b*1346_04 ajinair mṛdubhiś caiva saṃstīrṇaśayanāṃ tathā
03,292.006c mañjūṣāyām avadadhe svāstīrṇāyāṃ samantataḥ
03,292.007a madhūcchiṣṭasthitāyāṃ sā sukhāyāṃ rudatī tathā
03,292.007c ślakṣṇāyāṃ supidhānāyām aśvanadyām avāsṛjat
03,292.008a jānatī cāpy akartavyaṃ kanyāyā garbhadhāraṇam
03,292.008c putrasnehena rājendra karuṇaṃ paryadevayat
03,292.009a samutsṛjantī mañjūṣām aśvanadyās tadā jale
03,292.009c uvāca rudatī kuntī yāni vākyāni tac chṛṇu
03,292.010a svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca putraka
03,292.010c divyebhyaś caiva bhūtebhyas tathā toyacarāś ca ye
03,292.011a śivās te santu panthāno mā ca te paripanthinaḥ
03,292.011c āgamāś ca tathā putra bhavantv adrohacetasaḥ
03,292.012a pātu tvāṃ varuṇo rājā salile salileśvaraḥ
03,292.012c antarikṣe 'ntarikṣasthaḥ pavanaḥ sarvagas tathā
03,292.013a pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ
03,292.013c yena datto 'si me putra divyena vidhinā kila
03,292.014a ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ
03,292.014c marutaś ca sahendreṇa diśaś ca sadigīśvarāḥ
03,292.015a rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca
03,292.015c vetsyāmi tvāṃ videśe 'pi kavacenopasūcitam
03,292.016a dhanyas te putra janako devo bhānur vibhāvasuḥ
03,292.016c yas tvāṃ drakṣyati divyena cakṣuṣā vāhinīgatam
03,292.017a dhanyā sā pramadā yā tvāṃ putratve kalpayiṣyati
03,292.017c yasyās tvaṃ tṛṣitaḥ putra stanaṃ pāsyasi devaja
03,292.018a ko nu svapnas tayā dṛṣṭo yā tvām ādityavarcasam
03,292.018c divyavarmasamāyuktaṃ divyakuṇḍalabhūṣitam
03,292.019a padmāyataviśālākṣaṃ padmatāmratalojjvalam
03,292.019c sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati
03,292.020a dhanyā drakṣyanti putra tvāṃ bhūmau saṃsarpamāṇakam
03,292.020c avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam
03,292.021a dhanyā drakṣyanti putra tvāṃ punar yauvanage mukhe
03,292.021c himavadvanasaṃbhūtaṃ siṃhaṃ kesariṇaṃ yathā
03,292.022a evaṃ bahuvidhaṃ rājan vilapya karuṇaṃ pṛthā
03,292.022c avāsṛjata mañjūṣām aśvanadyās tadā jale
03,292.023a rudatī putraśokārtā niśīthe kamalekṣaṇā
03,292.023c dhātryā saha pṛthā rājan putradarśanalālasā
03,292.024a visarjayitvā mañjūṣāṃ saṃbodhanabhayāt pituḥ
03,292.024c viveśa rājabhavanaṃ punaḥ śokāturā tataḥ
03,292.025a mañjūṣā tv aśvanadyāḥ sā yayau carmaṇvatīṃ nadīm
03,292.025c carmaṇvatyāś ca yamunāṃ tato gaṅgāṃ jagāma ha
03,292.026a gaṅgāyāḥ sūtaviṣayaṃ campām abhyāyayau purīm
03,292.026c sa mañjūṣāgato garbhas taraṅgair uhyamānakaḥ
03,292.027a amṛtād utthitaṃ divyaṃ tat tu varma sakuṇḍalam
03,292.027c dhārayām āsa taṃ garbhaṃ daivaṃ ca vidhinirmitam
03,293.001 vaiśaṃpāyana uvāca
03,293.001a etasminn eva kāle tu dhṛtarāṣṭrasya vai sakhā
03,293.001c sūto 'dhiratha ity eva sadāro jāhnavīṃ yayau
03,293.002a tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi
03,293.002c rādhā nāma mahābhāgā na sā putram avindata
03,293.002e apatyārthe paraṃ yatnam akaroc ca viśeṣataḥ
03,293.003a sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā
03,293.003c dattarakṣāpratisarām anvālabhanaśobhitām
03,293.003e ūrmītaraṅgair jāhnavyāḥ samānītām upahvaram
03,293.003f*1347_01 vivartamānāṃ bahuśaḥ punaḥ punar itas tataḥ
03,293.003f*1347_02 tataḥ sā vāyunā rājan srotasā ca balīyasā
03,293.003f*1347_03 upānītā yataḥ sūtaḥ sabhāryo jalam āśritaḥ
03,293.004a sā tāṃ kautūhalāt prāptāṃ grāhayām āsa bhāminī
03,293.004c tato nivedayām āsa sūtasyādhirathasya vai
03,293.005a sa tām uddhṛtya mañjūṣām utsārya jalam antikāt
03,293.005c yantrair udghāṭayām āsa so 'paśyat tatra bālakam
03,293.006a taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā
03,293.006c mṛṣṭakuṇḍalayuktena vadanena virājatā
03,293.006d*1348_01 parimlānamukhaṃ bālaṃ rudantaṃ kṣudhitaṃ bhṛśam
03,293.006d*1348_02 sa taṃ paramayā lakṣmyā dṛṣṭvā yuktaṃ varātmajam
03,293.007a sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ
03,293.007c aṅkam āropya taṃ bālaṃ bhāryāṃ vacanam abravīt
03,293.008a idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini
03,293.008c dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgataḥ
03,293.009a anapatyasya putro 'yaṃ devair datto dhruvaṃ mama
03,293.009c ity uktvā taṃ dadau putraṃ rādhāyai sa mahīpate
03,293.010a pratijagrāha taṃ rādhā vidhivad divyarūpiṇam
03,293.010c putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam
03,293.010d*1349_01 stanyaṃ samāsravac cāsyā daivād ity atha niścayaḥ
03,293.011a pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān
03,293.011c tataḥ prabhṛti cāpy anye prābhavann aurasāḥ sutāḥ
03,293.011d*1350_01 nāmakarma ca cakrāte kuṇḍale tasya dṛśyate
03,293.011d*1350_02 karṇa ity eva taṃ bālaṃ dṛṣṭvā karṇaṃ sakuṇḍalam
03,293.012a vasuvarmadharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam
03,293.012c nāmāsya vasuṣeṇeti tataś cakrur dvijātayaḥ
03,293.013a evaṃ sa sūtaputratvaṃ jagāmāmitavikramaḥ
03,293.013c vasuṣeṇa iti khyāto vṛṣa ity eva ca prabhuḥ
03,293.014a sa jyeṣṭhaputraḥ sūtasya vavṛdhe 'ṅgeṣu vīryavān
03,293.014c cāreṇa viditaś cāsīt pṛthāyā divyavarmabhṛt
03,293.015a sūtas tv adhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ
03,293.015c dṛṣṭvā prasthāpayām āsa puraṃ vāraṇasāhvayam
03,293.016a tatropasadanaṃ cakre droṇasyeṣvastrakarmaṇi
03,293.016c sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān
03,293.017a droṇāt kṛpāc ca rāmāc ca so 'stragrāmaṃ caturvidham
03,293.017c labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gataḥ
03,293.018a saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ
03,293.018c yoddhum āśaṃsate nityaṃ phalgunena mahātmanā
03,293.019a sadā hi tasya spardhāsīd arjunena viśāṃ pate
03,293.019c arjunasya ca karṇena yato dṛṣṭo babhūva saḥ
03,293.019d*1351_01 etad guhyaṃ mahārāja sūryasyāsīn na saṃśayaḥ
03,293.019d*1351_02 yaḥ sūryasaṃbhavaḥ karṇaḥ kuntyāṃ sūtakule tadā
03,293.020a taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam
03,293.020c avadhyaṃ samare matvā paryatapyad yudhiṣṭhiraḥ
03,293.021a yadā tu karṇo rājendra bhānumantaṃ divākaram
03,293.021c stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ
03,293.022a tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ
03,293.022c nādeyaṃ tasya tatkāle kiṃ cid asti dvijātiṣu
03,293.022d*1352_01 etasminn eva kāle tu pāṇḍavānāṃ hite rataḥ
03,293.023a tam indro brāhmaṇo bhūtvā bhikṣāṃ dehīty upasthitaḥ
03,293.023c svāgataṃ ceti rādheyas tam atha pratyabhāṣata
03,294.001 vaiśaṃpāyana uvāca
03,294.001a devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ
03,294.001c dṛṣṭvā svāgatam ity āha na bubodhāsya mānasam
03,294.002a hiraṇyakaṇṭhīḥ pramadā grāmān vā bahugokulān
03,294.002c kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ
03,294.003 brāhmaṇa uvāca
03,294.003a hiraṇyakaṇṭhyaḥ pramadā yac cānyat prītivardhanam
03,294.003c nāhaṃ dattam ihecchāmi tadarthibhyaḥ pradīyatām
03,294.004a yad etat sahajaṃ varma kuṇḍale ca tavānagha
03,294.004c etad utkṛtya me dehi yadi satyavrato bhavān
03,294.005a etad icchāmy ahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa
03,294.005c eṣa me sarvalābhānāṃ lābhaḥ paramako mataḥ
03,294.006 karṇa uvāca
03,294.006a avaniṃ pramadā gāś ca nirvāpaṃ bahuvārṣikam
03,294.006c tat te vipra pradāsyāmi na tu varma na kuṇḍale
03,294.007 vaiśaṃpāyana uvāca
03,294.007a evaṃ bahuvidhair vākyair yācyamānaḥ sa tu dvijaḥ
03,294.007c karṇena bharataśreṣṭha nānyaṃ varam ayācata
03,294.008a sāntvitaś ca yathāśakti pūjitaś ca yathāvidhi
03,294.008c naivānyaṃ sa dvijaśreṣṭhaḥ kāmayām āsa vai varam
03,294.009a yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ
03,294.009b*1353_01 vināsya sahajaṃ varma kuṇḍale ca viśāṃ pate
03,294.009c tadainam abravīd bhūyo rādheyaḥ prahasann iva
03,294.010a sahajaṃ varma me vipra kuṇḍale cāmṛtodbhave
03,294.010c tenāvadhyo 'smi lokeṣu tato naitad dadāmy aham
03,294.011a viśālaṃ pṛthivīrājyaṃ kṣemaṃ nihatakaṇṭakam
03,294.011c pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava
03,294.012a kuṇḍalābhyāṃ vimukto 'haṃ varmaṇā sahajena ca
03,294.012c gamanīyo bhaviṣyāmi śatrūṇāṃ dvijasattama
03,294.013a yadā nānyaṃ varaṃ vavre bhagavān pākaśāsanaḥ
03,294.013c tataḥ prahasya karṇas taṃ punar ity abravīd vacaḥ
03,294.014a vidito devadeveśa prāg evāsi mama prabho
03,294.014c na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam
03,294.015a tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama
03,294.015c anyeṣāṃ caiva bhūtānām īśvaro hy asi bhūtakṛt
03,294.016a yadi dāsyāmi te deva kuṇḍale kavacaṃ tathā
03,294.016c vadhyatām upayāsyāmi tvaṃ ca śakrāvahāsyatām
03,294.017a tasmād vinimayaṃ kṛtvā kuṇḍale varma cottamam
03,294.017c harasva śakra kāmaṃ me na dadyām aham anyathā
03,294.018 śakra uvāca
03,294.018a vidito 'haṃ raveḥ pūrvam āyann eva tavāntikam
03,294.018c tena te sarvam ākhyātam evam etan na saṃśayaḥ
03,294.019a kāmam astu tathā tāta tava karṇa yathecchasi
03,294.019c varjayitvā tu me vajraṃ pravṛṇīṣva yad icchasi
03,294.020 vaiśaṃpāyana uvāca
03,294.020a tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam
03,294.020c amoghāṃ śaktim abhyetya vavre saṃpūrṇamānasaḥ
03,294.021 karṇa uvāca
03,294.021a varmaṇā kuṇḍalābhyāṃ ca śaktiṃ me dehi vāsava
03,294.021c amoghāṃ śatrusaṃghānāṃ ghātanīṃ pṛtanāmukhe
03,294.022 vaiśaṃpāyana uvāca
03,294.022a tataḥ saṃcintya manasā muhūrtam iva vāsavaḥ
03,294.022c śaktyarthaṃ pṛthivīpāla karṇaṃ vākyam athābravīt
03,294.023a kuṇḍale me prayacchasva varma caiva śarīrajam
03,294.023c gṛhāṇa karṇa śaktiṃ tvam anena samayena me
03,294.024a amoghā hanti śataśaḥ śatrūn mama karacyutā
03,294.024c punaś ca pāṇim abhyeti mama daityān vinighnataḥ
03,294.025a seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam
03,294.025c garjantaṃ pratapantaṃ ca mām evaiṣyati sūtaja
03,294.026 karṇa uvāca
03,294.026a ekam evāham icchāmi ripuṃ hantuṃ mahāhave
03,294.026c garjantaṃ pratapantaṃ ca yato mama bhayaṃ bhavet
03,294.027 indra uvāca
03,294.027a ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe
03,294.027c tvaṃ tu yaṃ prārthayasy ekaṃ rakṣyate sa mahātmanā
03,294.028a yam āhur vedavidvāṃso varāham ajitaṃ harim
03,294.028c nārāyaṇam acintyaṃ ca tena kṛṣṇena rakṣyate
03,294.029 karṇa uvāca
03,294.029*1354_01 evam etad yathāttha tvaṃ dānavānāṃ niṣūdana
03,294.029*1354_02 vadhiṣyāmi raṇe śatruṃ yo me sthātā puraḥsaraḥ
03,294.029a evam apy astu bhagavann ekavīravadhe mama
03,294.029c amoghā pravarā śaktir yena hanyāṃ pratāpinam
03,294.030a utkṛtya tu pradāsyāmi kuṇḍale kavacaṃ ca te
03,294.030c nikṛtteṣu ca gātreṣu na me bībhatsatā bhavet
03,294.031 indra uvāca
03,294.031a na te bībhatsatā karṇa bhaviṣyati kathaṃ cana
03,294.031c vraṇaś cāpi na gātreṣu yas tvaṃ nānṛtam icchasi
03,294.032a yādṛśas te pitur varṇas tejaś ca vadatāṃ vara
03,294.032c tādṛśenaiva varṇena tvaṃ karṇa bhavitā punaḥ
03,294.033a vidyamāneṣu śastreṣu yady amoghām asaṃśaye
03,294.033c pramatto mokṣyase cāpi tvayy evaiṣā patiṣyati
03,294.034 karṇa uvāca
03,294.034a saṃśayaṃ paramaṃ prāpya vimokṣye vāsavīm imām
03,294.034c yathā mām āttha śakra tvaṃ satyam etad bravīmi te
03,294.035 vaiśaṃpāyana uvāca
03,294.035a tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate
03,294.035c śastraṃ gṛhītvā niśitaṃ sarvagātrāṇy akṛntata
03,294.036a tato devā mānavā dānavāś ca; nikṛntantaṃ karṇam ātmānam evam
03,294.036c dṛṣṭvā sarve siddhasaṃghāś ca nedur; na hy asyāsīd duḥkhajo vai vikāraḥ
03,294.037a tato divyā dundubhayaḥ praṇeduḥ; papātoccaiḥ puṣpavarṣaṃ ca divyam
03,294.037c dṛṣṭvā karṇaṃ śastrasaṃkṛttagātraṃ; muhuś cāpi smayamānaṃ nṛvīram
03,294.038a tataś chittvā kavacaṃ divyam aṅgāt; tathaivārdraṃ pradadau vāsavāya
03,294.038c tathotkṛtya pradadau kuṇḍale te; vaikartanaḥ karmaṇā tena karṇaḥ
03,294.038d*1355_01 tato devo mudito vajrapāṇir
03,294.038d*1355_02 dṛṣṭvā karṇaṃ śastranikṛttagātram
03,294.039a tataḥ śakraḥ prahasan vañcayitvā; karṇaṃ loke yaśasā yojayitvā
03,294.039c kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene; tataḥ paścād divam evotpapāta
03,294.040a śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā; dīnāḥ sarve bhagnadarpā ivāsan
03,294.040c tāṃ cāvasthāṃ gamitaṃ sūtaputraṃ; śrutvā pārthā jahṛṣuḥ kānanasthāḥ
03,294.041 janamejaya uvāca
03,294.041a kvasthā vīrāḥ pāṇḍavās te babhūvuḥ; kutaś caitac chrutavantaḥ priyaṃ te
03,294.041c kiṃ vākārṣur dvādaśe 'bde vyatīte; tan me sarvaṃ bhagavān vyākarotu
03,294.042 vaiśaṃpāyana uvāca
03,294.042a labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā; vipraiḥ sārdhaṃ kāmyakād āśramāt te
03,294.042c mārkaṇḍeyāc chrutavantaḥ purāṇaṃ; devarṣīṇāṃ caritaṃ vistareṇa
03,294.043a pratyājagmuḥ sarathāḥ sānuyātrāḥ; sarvaiḥ sārdhaṃ sūdapaurogavaiś ca
03,294.043c tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā; nistīryograṃ vanavāsaṃ samagram
03,295.001 janamejaya uvāca
03,295.001a evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam
03,295.001c pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ
03,295.002 vaiśaṃpāyana uvāca
03,295.002*1356_01 sarve puṣpaphalāhārāḥ sarva eva mitāśanāḥ
03,295.002a evaṃ hṛtāyāṃ kṛṣṇāyāṃ prāpya kleśam anuttamam
03,295.002b*1357_01 pratilabhya tataḥ kṛṣṇāṃ yad akurvanta tac chṛṇu
03,295.002c vihāya kāmyakaṃ rājā saha bhrātṛbhir acyutaḥ
03,295.003a punar dvaitavanaṃ ramyam ājagāma yudhiṣṭhiraḥ
03,295.003c svādumūlaphalaṃ ramyaṃ mārkaṇḍeyāśramaṃ prati
03,295.004a anuguptaphalāhārāḥ sarva eva mitāśanāḥ
03,295.004c nyavasan pāṇḍavās tatra kṛṣṇayā saha bhārata
03,295.005a vasan dvaitavane rājā kuntīputro yudhiṣṭhiraḥ
03,295.005c bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau
03,295.006a brāhmaṇārthe parākrāntā dharmātmāno yatavratāḥ
03,295.006c kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ
03,295.006d*1358_01 tasmin prativasantas te yat prāpuḥ kurusattamāḥ
03,295.006d*1358_02 vane kleśaṃ sukhodarkaṃ tat pravakṣyāmi tac chṛṇu
03,295.006d*1358_03 araṇīsahitaṃ manthaṃ brāhmaṇasya tapasvinaḥ
03,295.006d*1358_04 mṛgasya gharṣamāṇasya viṣāṇe samasajjata
03,295.006d*1358_05 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ
03,295.006d*1358_06 āśramāntaritaḥ śīghraṃ plavamāno mahājavaḥ
03,295.006d*1358_07 hriyamāṇaṃ tu taṃ dṛṣṭvā sa vipraḥ kurusattama
03,295.006d*1358_08 tvarito 'bhyāgamat tatra agnihotraparīpsayā
03,295.006d*1359_01 teṣāṃ ca vasatāṃ tatra pāṇḍavānāṃ mahāratham
03,295.007a ajātaśatrum āsīnaṃ bhrātṛbhiḥ sahitaṃ vane
03,295.007b@030_0001 ājagāma vane rājan durvāsāḥ kopano dvijaḥ
03,295.007b@030_0002 duryodhanapreritaś cā[pya]parāhṇe bubhukṣitaḥ
03,295.007b@030_0003 draupadyā sahite bhukte dharmarāje yudhiṣṭhire
03,295.007b@030_0004 tadā cintāparītātmā dharmasūnur janārdanam
03,295.007b@030_0005 cintayām āsa bhagavān ājagāma tvarānvitaḥ
03,295.007b@030_0006 gate durvāsasi tadā gaṅgāyāṃ snapanāya ca
03,295.007b@030_0007 śākapatraṃ tadā rājan bubhuje madhusūdanaḥ
03,295.007b@030_0008 tṛptāṃ trilokīm ity uvāca kāruṇyād bhaktavatsalaḥ
03,295.007b@030_0009 durvāsās tuṣṭim āpanno hṛṣṭas tasmai śivaṃ dadau
03,295.007b@030_0010 mārkaṇḍeyāśramāsīnaṃ dharmarājaṃ yudhiṣṭhiram
03,295.007c āgamya brāhmaṇas tūrṇaṃ saṃtapta idam abravīt
03,295.008a araṇīsahitaṃ mahyaṃ samāsaktaṃ vanaspatau
03,295.008c mṛgasya gharṣamāṇasya viṣāṇe samasajjata
03,295.009a tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ
03,295.009c āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ
03,295.010a tasya gatvā padaṃ śīghram āsādya ca mahāmṛgam
03,295.010c agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ
03,295.011a brāhmaṇasya vacaḥ śrutvā saṃtapto 'tha yudhiṣṭhiraḥ
03,295.011c dhanur ādāya kaunteyaḥ prādravad bhrātṛbhiḥ saha
03,295.012a sannaddhā dhanvinaḥ sarve prādravan narapuṃgavāḥ
03,295.012c brāhmaṇārthe yatantas te śīghram anvagaman mṛgam
03,295.013a karṇinālīkanārācān utsṛjanto mahārathāḥ
03,295.013c nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt
03,295.014a teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ
03,295.014c apaśyanto mṛgaṃ śrāntā duḥkhaṃ prāptā manasvinaḥ
03,295.015a śītalacchāyam āsādya nyagrodhaṃ gahane vane
03,295.015c kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan
03,295.016a teṣāṃ samupaviṣṭānāṃ nakulo duḥkhitas tadā
03,295.016c abravīd bhrātaraṃ jyeṣṭham amarṣāt kurusattama
03,295.017a nāsmin kule jātu mamajja dharmo; na cālasyād arthalopo babhūva
03,295.017c anuttarāḥ sarvabhūteṣu bhūyaḥ; saṃprāptāḥ smaḥ saṃśayaṃ kena rājan
03,296.001 yudhiṣṭhira uvāca
03,296.001a nāpadām asti maryādā na nimittaṃ na kāraṇam
03,296.001c dharmas tu vibhajaty atra ubhayoḥ puṇyapāpayoḥ
03,296.002 bhīma uvāca
03,296.002a prātikāmy anayat kṛṣṇāṃ sabhāyāṃ preṣyavat tadā
03,296.002c na mayā nihatas tatra tena prāptāḥ sma saṃśayam
03,296.003 arjuna uvāca
03,296.003a vācas tīkṣṇāsthibhedinyaḥ sūtaputreṇa bhāṣitāḥ
03,296.003c atitīkṣṇā mayā kṣāntās tena prāptāḥ sma saṃśayam
03,296.003d*1360_00 nakula uvāca
03,296.003d*1360_01 dhārtarāṣṭrāḥ kutsayanto yan me na nihatās tadā
03,296.003d*1360_02 dyūtakāle mahārāja tenemām āpadaṃ gatāḥ
03,296.004 sahadeva uvāca
03,296.004a śakunis tvāṃ yadājaiṣīd akṣadyūtena bhārata
03,296.004c sa mayā na hatas tatra tena prāptāḥ sma saṃśayam
03,296.005 vaiśaṃpāyana uvāca
03,296.005a tato yudhiṣṭhiro rājā nakulaṃ vākyam abravīt
03,296.005c āruhya vṛkṣaṃ mādreya nirīkṣasva diśo daśa
03,296.006a pānīyam antike paśya vṛkṣān vāpy udakāśrayān
03,296.006c ime hi bhrātaraḥ śrāntās tava tāta pipāsitāḥ
03,296.007a nakulas tu tathety uktvā śīghram āruhya pādapam
03,296.007a*1361_01 **** **** bhrātur jyeṣṭhasya śāsanāt
03,296.007a*1361_02 tata utthāya matimān
03,296.007c abravīd bhrātaraṃ jyeṣṭham abhivīkṣya samantataḥ
03,296.008a paśyāmi bahulān rājan vṛkṣān udakasaṃśrayān
03,296.008c sārasānāṃ ca nirhrādam atrodakam asaṃśayam
03,296.009a tato 'bravīt satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
03,296.009c gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya
03,296.010a nakulas tu tathety uktvā bhrātur jyeṣṭhasya śāsanāt
03,296.010c prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata
03,296.011a sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam
03,296.011c pātukāmas tato vācam antarikṣāt sa śuśruve
03,296.012a mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
03,296.012c praśnān uktvā tu mādreya tataḥ piba harasva ca
03,296.013a anādṛtya tu tad vākyaṃ nakulaḥ supipāsitaḥ
03,296.013c apibac chītalaṃ toyaṃ pītvā ca nipapāta ha
03,296.014a cirāyamāṇe nakule kuntīputro yudhiṣṭhiraḥ
03,296.014c abravīd bhrātaraṃ vīraṃ sahadevam ariṃdamam
03,296.015a bhrātā cirāyate tāta sahadeva tavāgrajaḥ
03,296.015c taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya
03,296.016a sahadevas tathety uktvā tāṃ diśaṃ pratyapadyata
03,296.016c dadarśa ca hataṃ bhūmau bhrātaraṃ nakulaṃ tadā
03,296.017a bhrātṛśokābhisaṃtaptas tṛṣayā ca prapīḍitaḥ
03,296.017c abhidudrāva pānīyaṃ tato vāg abhyabhāṣata
03,296.018a mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
03,296.018c praśnān uktvā yathākāmaṃ tataḥ piba harasva ca
03,296.019a anādṛtya tu tad vākyaṃ sahadevaḥ pipāsitaḥ
03,296.019c apibac chītalaṃ toyaṃ pītvā ca nipapāta ha
03,296.020a athābravīt sa vijayaṃ kuntīputro yudhiṣṭhiraḥ
03,296.020c bhrātarau te ciragatau bībhatso śatrukarśana
03,296.020e tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya
03,296.020f*1362_01 tvaṃ hi nas tāta sarveṣāṃ duḥkhitānām apāśrayaḥ
03,296.021a evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ
03,296.021c āmuktakhaḍgo medhāvī tat saraḥ pratyapadyata
03,296.022a yataḥ puruṣaśārdūlau pānīyaharaṇe gatau
03,296.022c tau dadarśa hatau tatra bhrātarau śvetavāhanaḥ
03,296.022d*1363_01 vigatāsū naravyāghrau śayānau vasudhātale
03,296.023a prasuptāv iva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ
03,296.023c dhanur udyamya kaunteyo vyalokayata tad vanam
03,296.024a nāpaśyat tatra kiṃ cit sa bhūtaṃ tasmin mahāvane
03,296.024c savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata
03,296.025a abhidhāvaṃs tato vācam antarikṣāt sa śuśruve
03,296.025c kim āsīd asi pānīyaṃ naitac chakyaṃ balāt tvayā
03,296.026a kaunteya yadi vai praśnān mayoktān pratipatsyase
03,296.026c tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata
03,296.027a vāritas tv abravīt pārtho dṛśyamāno nivāraya
03,296.027c yāvad bāṇair vinirbhinnaḥ punar naivaṃ vadiṣyasi
03,296.028a evam uktvā tataḥ pārthaḥ śarair astrānumantritaiḥ
03,296.028c vavarṣa tāṃ diśaṃ kṛtsnāṃ śabdavedhaṃ ca darśayan
03,296.029a karṇinālīkanārācān utsṛjan bharatarṣabha
03,296.029c anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha
03,296.029d*1364_01 so 'py adṛśyāya bhūtāya nabhasy āmitatejase
03,296.029d*1364_02 utsasarja mahābāhur bāṇajālaṃ dhanaṃjayaḥ
03,296.029d*1364_03 tatas tān iṣusaṃghātān gāṇḍīvadhanuṣaś cyutān
03,296.029d*1364_04 meghān kṛtvā jahāsoccais tad adbhutam ivābhavat
03,296.030 yakṣa uvāca
03,296.030a kiṃ vighātena te pārtha praśnān uktvā tataḥ piba
03,296.030c anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi
03,296.030d*1365_01 evam uktas tataḥ pārthaḥ savyasācī dhanaṃjayaḥ
03,296.031 vaiśaṃpāyana uvāca
03,296.031a sa tv amoghān iṣūn muktvā tṛṣṇayābhiprapīḍitaḥ
03,296.031c avijñāyaiva tān praśnān pītvaiva nipapāta ha
03,296.032a athābravīd bhīmasenaṃ kuntīputro yudhiṣṭhiraḥ
03,296.032c nakulaḥ sahadevaś ca bībhatsuś cāparājitaḥ
03,296.033a ciraṃ gatās toyahetor na cāgacchanti bhārata
03,296.033c tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya
03,296.034a bhīmasenas tathety uktvā tāṃ diśaṃ pratyapadyata
03,296.034c yatra te puruṣavyāghrā bhrātaro 'sya nipātitāḥ
03,296.035a tān dṛṣṭvā duḥkhito bhīmas tṛṣayā ca prapīḍitaḥ
03,296.035c amanyata mahābāhuḥ karma tad yakṣarakṣasām
03,296.035e sa cintayām āsa tadā yoddhavyaṃ dhruvam adya me
03,296.036a pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ
03,296.036c tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ
03,296.036d*1366_01 vāg uvācātha suspaṣṭam adṛśyā pāṇḍunandanam
03,296.037 yakṣa uvāca
03,296.037a mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
03,296.037c praśnān uktvā tu kaunteya tataḥ piba harasva ca
03,296.038 vaiśaṃpāyana uvāca
03,296.038a evam uktas tato bhīmo yakṣeṇāmitatejasā
03,296.038c avijñāyaiva tān praśnān pītvaiva nipapāta ha
03,296.038d*1367_01 tataḥ kuntīsuto rājā dharmaputro yudhiṣṭhiraḥ
03,296.038d*1368_01 tataś ciragatān bhrātṝn atha jñātuṃ yudhiṣṭhiraḥ
03,296.038d*1369_01 cirāyamānān bahuśaḥ punaḥ punar uvāca ha
03,296.038d*1369_02 mādreyau kiṃ cirāyete gāṇḍīvī kiṃ cirāyate
03,296.038d*1369_03 mahābaladharas tatra kiṃ nu bhīmaś cirāyate
03,296.038d*1369_04 gacchāmy eṣāṃ padaṃ draṣṭum iti kṛtvā yudhiṣṭhiraḥ
03,296.039a tataḥ kuntīsuto rājā vicintya puruṣarṣabhaḥ
03,296.039b*1370_01 vaiśaṃpāyana uvāca
03,296.039b*1370_01 ātmanātmānam etac ca cintayann idam abravīt
03,296.039b*1370_02 tataś ciragatān bhrātṝn atha rājā yudhiṣṭhiraḥ
03,296.039b*1370_03 cirāyamāṇān bahuśaḥ punaḥ punar uvāca ha
03,296.039b*1370_04 kiṃ svid vanam idaṃ draṣṭuṃ kiṃ svid dṛṣṭo mṛgo bhavet
03,296.039b*1370_05 prāhasan vā mahābhūtaṃ śaptās tenātha te 'patan
03,296.039b*1370_06 na paśyanty atha vā vīrāḥ pānīyaṃ yatra te gatāḥ
03,296.039b*1370_07 anviṣadbhir vane toyaṃ kālo 'yam iti pātitaḥ
03,296.039b*1370_08 kiṃ nu tat kāraṇaṃ yena nāyānti puruṣarṣabhāḥ
03,296.039b*1370_09 gacchāmy eṣāṃ padaṃ draṣṭum iti kṛtvā yudhiṣṭhiraḥ
03,296.039b*1371_00 vaiśaṃpāyana uvāca
03,296.039b*1371_01 evamādīni vākyāni vimṛṣan nṛpasattamaḥ
03,296.039c samutthāya mahābāhur dahyamānena cetasā
03,296.040a apetajananirghoṣaṃ praviveśa mahāvanam
03,296.040c rurubhiś ca varāhaiś ca pakṣibhiś ca niṣevitam
03,296.041a nīlabhāsvaravarṇaiś ca pādapair upaśobhitam
03,296.041c bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ
03,296.041d*1372_01 mṛduśāḍvalasaṃkīrṇaṃ bhūmibhāgaṃ manoharam
03,296.042a sa gacchan kānane tasmin hemajālapariṣkṛtam
03,296.042c dadarśa tat saraḥ śrīmān viśvakarmakṛtaṃ yathā
03,296.043a upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ
03,296.043c ketakaiḥ karavīraiś ca pippalaiś caiva saṃvṛtam
03,296.043d*1373_01 tato dharmasutaḥ śrīmān bhrātṛdarśanalālasaḥ
03,296.043e śramārtas tad upāgamya saro dṛṣṭvātha vismitaḥ
03,297.001 vaiśaṃpāyana uvāca
03,297.001a sa dadarśa hatān bhrātṝṃl lokapālān iva cyutān
03,297.001c yugānte samanuprāpte śakrapratimagauravān
03,297.002a viprakīrṇadhanurbāṇaṃ dṛṣṭvā nihatam arjunam
03,297.002c bhīmasenaṃ yamau cobhau nirviceṣṭān gatāyuṣaḥ
03,297.003a sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ
03,297.003b@031_0001 tān dṛṣṭvā patitān bhrātṝn sarvāṃś cintāsamanvitaḥ
03,297.003b@031_0002 dharmaputro mahābāhur vilalāpa suvistaram
03,297.003b@031_0003 nanu tvayā mahābāho pratijñātaṃ vṛkodara
03,297.003b@031_0004 suyodhanasya bhetsyāmi gadayā sakthinī raṇe
03,297.003b@031_0005 vyarthaṃ tad adya me sarvaṃ tvayi vīre nipātite
03,297.003b@031_0006 mahātmani mahābāho kurūṇāṃ kīrtivardhane
03,297.003b@031_0007 manuṣyasaṃbhavā vāco vidharmiṇyaḥ pratiśrutāḥ
03,297.003b@031_0008 bhavatāṃ divyavācas tu tā bhavantu kathaṃ mṛṣā
03,297.003b@031_0009 devāś cāpi yadāvocan sūtake tvāṃ dhanaṃjaya
03,297.003b@031_0010 sahasrākṣād anavaraḥ kunti putras taveti vai
03,297.003b@031_0011 uttare pāriyātre ca jagbur bhūtāni sarvaśaḥ
03,297.003b@031_0012 vipranaṣṭāṃ śriyaṃ caiṣām āhartā punar añjasā
03,297.003b@031_0013 nāsya jetā raṇe kaś cid ajetā naiṣa kasya cit
03,297.003b@031_0014 so 'yaṃ mṛtyuvaśaṃ yātaḥ kathaṃ jiṣṇur mahābalaḥ
03,297.003b@031_0015 ayaṃ mamāśāṃ saṃhatya śete bhūmau dhanaṃjayaḥ
03,297.003b@031_0016 āśritya yaṃ vayaṃ nāthaṃ duḥkhāny etāni sehima
03,297.003b@031_0017 raṇe 'pramattau vīrau ca sadā śatrunibarhaṇau
03,297.003b@031_0018 kathaṃ ripuvaśaṃ yātau kuntīputrau mahābalau
03,297.003b@031_0019 yau sarvāstrāpratihatau bhīmasenadhanaṃjayau
03,297.003b@031_0020 aśmasāramayaṃ nūnaṃ hṛdayaṃ mama durhṛdaḥ
03,297.003b@031_0021 yamau yad etau dṛṣṭvādya patitau nāvadīryate
03,297.003b@031_0022 śāstrajñā deśakālajñās tapoyuktāḥ kriyānvitāḥ
03,297.003b@031_0023 akṛtvā sadṛśaṃ karma kiṃ śedhvaṃ puruṣarṣabhāḥ
03,297.003b@031_0024 avikṣataśarīrāś cāpy apramṛṣṭaśarāsanāḥ
03,297.003b@031_0025 asaṃjñā bhuvi saṃgamya kiṃ śedhvam aparājitāḥ
03,297.003b@031_0026 sānūn ivādreḥ saṃsuptān dṛṣṭvā bhrātṝn mahāmatiḥ
03,297.003b@031_0027 sukhaṃ prasuptān prasvinnaḥ khinnaḥ kaṣṭāṃ daśāṃ gataḥ
03,297.003b@031_0028 evam evedam ity uktvā dharmātmā sa nareśvaraḥ
03,297.003b@031_0029 śokasāgaramadhyastho dadhyau kāraṇam ākulaḥ
03,297.003b@031_0030 itikartavyatāṃ ceti deśakālavibhāgavit
03,297.003b@031_0031 nābhipede mahābāhuś cintayāno mahāmatiḥ
03,297.003b@031_0032 atha saṃstabhya dharmātmā tadātmānaṃ tapaḥsutaḥ
03,297.003b@031_0033 evaṃ vilapya bahudhā dharmaputro yudhiṣṭhiraḥ
03,297.003c buddhyā vicintayām āsa vīrāḥ kena nipātitāḥ
03,297.004a naiṣāṃ śastraprahāro 'sti padaṃ nehāsti kasya cit
03,297.004c bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ
03,297.004e ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam
03,297.004f*1374_01 bhrātṝṇāṃ vyasanaṃ ghoraṃ samam eva mahātmanām
03,297.005a syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam
03,297.005c gāndhārarājaracitaṃ satataṃ jihmabuddhinā
03,297.006a yasya kāryam akāryaṃ vā samam eva bhavaty uta
03,297.006c kas tasya viśvased vīro durmater akṛtātmanaḥ
03,297.007a atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ
03,297.007c bhaved iti mahābāhur bahudhā samacintayat
03,297.007d*1375_01 ācāryaṃ kiṃ nu vakṣyāmi kṛpaṃ bhīṣmam ahaṃ nu kim
03,297.007d*1376_01 viduraṃ kiṃ nu vakṣyāmi bṛhaspatisamaṃ naye
03,297.007d*1377_01 ambāṃ ca kiṃ nu vakṣyāmi sadā duḥkhasya bhāginīm
03,297.007d*1377_02 dṛṣṭvā māṃ bhrātṛbhir hīnaṃ pṛcchantīṃ putragṛddhinīm
03,297.007d*1377_03 yadā tvaṃ bhrātṛbhiḥ sarvaiḥ śakratulyaparākramaiḥ
03,297.007d*1377_04 sārdhaṃ vanaṃ gato vīraiḥ katham ekas tvam āgataḥ
03,297.008a tasyāsīn na viṣeṇedam udakaṃ dūṣitaṃ yathā
03,297.008b*1378_01 mṛtānām api caiteṣāṃ vikṛtaṃ naiva jāyate
03,297.008c mukhavarṇāḥ prasannā me bhrātṝṇām ity acintayat
03,297.009a ekaikaśaś caughabalān imān puruṣasattamān
03,297.009c ko 'nyaḥ pratisamāseta kālāntakayamād ṛte
03,297.010a etenādhyavasāyena tat toyam avagāḍhavān
03,297.010c gāhamānaś ca tat toyam antarikṣāt sa śuśruve
03,297.011 yakṣa uvāca
03,297.011a ahaṃ bakaḥ śaivalamatsyabhakṣo; mayā nītāḥ pretavaśaṃ tavānujāḥ
03,297.011c tvaṃ pañcamo bhavitā rājaputra; na cet praśnān pṛcchato vyākaroṣi
03,297.012a mā tāta sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
03,297.012c praśnān uktvā tu kaunteya tataḥ piba harasva ca
03,297.013 yudhiṣṭhira uvāca
03,297.013a rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk
03,297.013c pṛcchāmi ko bhavān devo naitac chakuninā kṛtam
03,297.014a himavān pāriyātraś ca vindhyo malaya eva ca
03,297.014c catvāraḥ parvatāḥ kena pātitā bhuvi tejasā
03,297.015a atīva te mahat karma kṛtaṃ balavatāṃ vara
03,297.015b*1379_01 vinighnatā maheṣvāsāṃś caturo 'pi mamānujān
03,297.015c yan na devā na gandharvā nāsurā na ca rākṣasāḥ
03,297.015e viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam
03,297.016a na te jānāmi yat kāryaṃ nābhijānāmi kāṅkṣitam
03,297.016c kautūhalaṃ mahaj jātaṃ sādhvasaṃ cāgataṃ mama
03,297.017a yenāsmy udvignahṛdayaḥ samutpannaśirojvaraḥ
03,297.017c pṛcchāmi bhagavaṃs tasmāt ko bhavān iha tiṣṭhati
03,297.018 yakṣa uvāca
03,297.018a yakṣo 'ham asmi bhadraṃ te nāsmi pakṣī jalecaraḥ
03,297.018c mayaite nihatāḥ sarve bhrātaras te mahaujasaḥ
03,297.019 vaiśaṃpāyana uvāca
03,297.019a tatas tām aśivāṃ śrutvā vācaṃ sa paruṣākṣarām
03,297.019c yakṣasya bruvato rājann upakramya tadā sthitaḥ
03,297.019d*1380_01 tato rājann apākramya tasmād deśād avasthitaḥ
03,297.020a virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam
03,297.020c jvalanārkapratīkāśam adhṛṣyaṃ parvatopamam
03,297.021a setum āśritya tiṣṭhantaṃ dadarśa bharatarṣabhaḥ
03,297.021c meghagambhīrayā vācā tarjayantaṃ mahābalam
03,297.021d*1381_01 uvāca yakṣaḥ kaunteyaṃ bhrātṛśokābhipīḍitam
03,297.022 yakṣa uvāca
03,297.022a ime te bhrātaro rājan vāryamāṇā mayāsakṛt
03,297.022c balāt toyaṃ jihīrṣantas tato vai sūditā mayā
03,297.023a na peyam udakaṃ rājan prāṇān iha parīpsatā
03,297.023c pārtha mā sāhasaṃ kārṣīr mama pūrvaparigrahaḥ
03,297.023e praśnān uktvā tu kaunteya tataḥ piba harasva ca
03,297.024 yudhiṣṭhira uvāca
03,297.024a naivāhaṃ kāmaye yakṣa tava pūrvaparigraham
03,297.024c kāmaṃ naitat praśaṃsanti santo hi puruṣāḥ sadā
03,297.025a yadātmanā svam ātmānaṃ praśaṃset puruṣaḥ prabho
03,297.025c yathāprajñaṃ tu te praśnān prativakṣyāmi pṛccha mām
03,297.026 yakṣa uvāca
03,297.026a kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ
03,297.026c kaś cainam astaṃ nayati kasmiṃś ca pratitiṣṭhati
03,297.027 yudhiṣṭhira uvāca
03,297.027a brahmādityam unnayati devās tasyābhitaś carāḥ
03,297.027c dharmaś cāstaṃ nayati ca satye ca pratitiṣṭhati
03,297.028 yakṣa uvāca
03,297.028a kena svic chrotriyo bhavati kena svid vindate mahat
03,297.028c kena dvitīyavān bhavati rājan kena ca buddhimān
03,297.029 yudhiṣṭhira uvāca
03,297.029a śrutena śrotriyo bhavati tapasā vindate mahat
03,297.029c dhṛtyā dvitīyavān bhavati buddhimān vṛddhasevayā
03,297.030 yakṣa uvāca
03,297.030a kiṃ brāhmaṇānāṃ devatvaṃ kaś ca dharmaḥ satām iva
03,297.030c kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva
03,297.031 yudhiṣṭhira uvāca
03,297.031a svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva
03,297.031c maraṇaṃ mānuṣo bhāvaḥ parivādo 'satām iva
03,297.032 yakṣa uvāca
03,297.032a kiṃ kṣatriyāṇāṃ devatvaṃ kaś ca dharmaḥ satām iva
03,297.032c kaś caiṣāṃ mānuṣo bhāvaḥ kim eṣām asatām iva
03,297.033 yudhiṣṭhira uvāca
03,297.033a iṣvastram eṣāṃ devatvaṃ yajña eṣāṃ satām iva
03,297.033c bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva
03,297.034 yakṣa uvāca
03,297.034a kim ekaṃ yajñiyaṃ sāma kim ekaṃ yajñiyaṃ yajuḥ
03,297.034c kā caikā vṛścate yajñaṃ kāṃ yajño nātivartate
03,297.035 yudhiṣṭhira uvāca
03,297.035a prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ
03,297.035c vāg ekā vṛścate yajñaṃ tāṃ yajño nātivartate
03,297.036 yakṣa uvāca
03,297.036a kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam
03,297.036c kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam
03,297.037 yudhiṣṭhira uvāca
03,297.037a varṣam āpatatāṃ śreṣṭhaṃ bījaṃ nipatatāṃ varam
03,297.037c gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ
03,297.038 yakṣa uvāca
03,297.038a indriyārthān anubhavan buddhimāṃl lokapūjitaḥ
03,297.038c saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati
03,297.039 yudhiṣṭhira uvāca
03,297.039a devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ
03,297.039c na nirvapati pañcānām ucchvasan na sa jīvati
03,297.040 yakṣa uvāca
03,297.040a kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt
03,297.040c kiṃ svic chīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām
03,297.041 yudhiṣṭhira uvāca
03,297.041a mātā gurutarā bhūmeḥ pitā uccataraś ca khāt
03,297.041c manaḥ śīghrataraṃ vāyoś cintā bahutarī nṛṇām
03,297.042 yakṣa uvāca
03,297.042a kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati
03,297.042c kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate
03,297.043 yudhiṣṭhira uvāca
03,297.043a matsyaḥ supto na nimiṣaty aṇḍaṃ jātaṃ na copati
03,297.043c aśmano hṛdayaṃ nāsti nadī vegena vardhate
03,297.044 yakṣa uvāca
03,297.044a kiṃ svit pravasato mitraṃ kiṃ svin mitraṃ gṛhe sataḥ
03,297.044c āturasya ca kiṃ mitraṃ kiṃ svin mitraṃ mariṣyataḥ
03,297.045 yudhiṣṭhira uvāca
03,297.045a sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ
03,297.045c āturasya bhiṣaṅ mitraṃ dānaṃ mitraṃ mariṣyataḥ
03,297.045d*1382_00 yakṣa uvāca
03,297.045d*1382_01 ko 'tithiḥ sarvabhūtānāṃ kiṃ svid dharmaṃ sanātanam
03,297.045d*1382_02 amṛtaṃ kiṃ svid rājendra kiṃ svit sarvam idaṃ jagat
03,297.045d*1382_02 yudhiṣṭhira uvāca
03,297.045d*1382_03 atithiḥ sarvabhūtānām agniḥ somo gavāmṛtam
03,297.045d*1382_04 sanātano 'mṛto dharmo vāyuḥ sarvam idaṃ jagat
03,297.046 yakṣa uvāca
03,297.046a kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ
03,297.046c kiṃ svid dhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat
03,297.047 yudhiṣṭhira uvāca
03,297.047a sūrya eko vicarati candramā jāyate punaḥ
03,297.047c agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat
03,297.048 yakṣa uvāca
03,297.048a kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ
03,297.048c kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham
03,297.049 yudhiṣṭhira uvāca
03,297.049a dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ
03,297.049c satyam ekapadaṃ svargyaṃ śīlam ekapadaṃ sukham
03,297.050 yakṣa uvāca
03,297.050a kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā
03,297.050c upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam
03,297.051 yudhiṣṭhira uvāca
03,297.051a putra ātmā manuṣyasya bhāryā daivakṛtaḥ sakhā
03,297.051c upajīvanaṃ ca parjanyo dānam asya parāyaṇam
03,297.052 yakṣa uvāca
03,297.052a dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam
03,297.052c lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam
03,297.053 yudhiṣṭhira uvāca
03,297.053a dhanyānām uttamaṃ dākṣyaṃ dhanānām uttamaṃ śrutam
03,297.053c lābhānāṃ śreṣṭham ārogyaṃ sukhānāṃ tuṣṭir uttamā
03,297.054 yakṣa uvāca
03,297.054a kaś ca dharmaḥ paro loke kaś ca dharmaḥ sadāphalaḥ
03,297.054c kiṃ niyamya na śocanti kaiś ca saṃdhir na jīryate
03,297.055 yudhiṣṭhira uvāca
03,297.055a ānṛśaṃsyaṃ paro dharmas trayīdharmaḥ sadāphalaḥ
03,297.055c mano yamya na śocanti sadbhiḥ saṃdhir na jīryate
03,297.056 yakṣa uvāca
03,297.056a kiṃ nu hitvā priyo bhavati kiṃ nu hitvā na śocati
03,297.056c kiṃ nu hitvārthavān bhavati kiṃ nu hitvā sukhī bhavet
03,297.057 yudhiṣṭhira uvāca
03,297.057a mānaṃ hitvā priyo bhavati krodhaṃ hitvā na śocati
03,297.057c kāmaṃ hitvārthavān bhavati lobhaṃ hitvā sukhī bhavet
03,297.057d*1383_00 yakṣa uvāca
03,297.057d*1383_01 kimarthaṃ brāhmaṇe dānaṃ kimarthaṃ naṭanartake
03,297.057d*1383_02 kimarthaṃ caiva bhṛtyeṣu kimarthaṃ caiva rājasu
03,297.057d*1383_02 yudhiṣṭhira uvāca
03,297.057d*1383_03 dharmārthaṃ brāhmaṇe dānaṃ yaśorthaṃ naṭanartake
03,297.057d*1383_04 bhṛtyeṣu bharaṇārthaṃ vai bhayārthaṃ caiva rājasu
03,297.057d*1383_04 yakṣa uvāca
03,297.057d*1383_05 kena svid āvṛto lokaḥ kena svin na prakāśate
03,297.057d*1383_06 kena tyajati mitrāṇi kena svargaṃ na gacchati
03,297.057d*1383_06 yudhiṣṭhira uvāca
03,297.057d*1383_07 ajñānenāvṛto lokas tamasā na prakāśate
03,297.057d*1383_08 lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati
03,297.058 yakṣa uvāca
03,297.058a mṛtaḥ kathaṃ syāt puruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet
03,297.058c śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet
03,297.059 yudhiṣṭhira uvāca
03,297.059a mṛto daridraḥ puruṣo mṛtaṃ rāṣṭram arājakam
03,297.059c mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tv adakṣiṇaḥ
03,297.060 yakṣa uvāca
03,297.060a kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam
03,297.060c śrāddhasya kālam ākhyāhi tataḥ piba harasva ca
03,297.061 yudhiṣṭhira uvāca
03,297.061a santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam
03,297.061c śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase
03,297.061d@032_0000 yakṣa uvāca
03,297.061d@032_0001 tapaḥ kiṃlakṣaṇaṃ proktaṃ ko damaś ca prakīrtitaḥ
03,297.061d@032_0002 yudhiṣṭhira uvāca
03,297.061d@032_0002 kṣamā ca kā parā proktā kā ca hrīḥ parikīrtitā
03,297.061d@032_0003 tapaḥ svadharmavartitvaṃ manaso damanaṃ damaḥ
03,297.061d@032_0004 kṣamā dvaṃdvasahiṣṇutvaṃ hrīr akāryanivartanam
03,297.061d@032_0004 yakṣa uvāca
03,297.061d@032_0005 kiṃ jñānaṃ procyate rājan kaḥ śamaś ca prakīrtitaḥ
03,297.061d@032_0006 yudhiṣṭhira uvāca
03,297.061d@032_0006 dayā ca kā parā proktā kiṃ cārjavam udāhṛtam
03,297.061d@032_0007 jñānaṃ tattvārthasaṃbodhaḥ śamaś cittapraśāntatā
03,297.061d@032_0008 yakṣa uvāca
03,297.061d@032_0008 dayā sarvasukhaiṣitvam ārjavaṃ samacittatā
03,297.061d@032_0009 kaḥ śatrur durjayaḥ puṃsāṃ kaś ca vyādhir anantakaḥ
03,297.061d@032_0010 kīdṛśaś ca smṛtaḥ sādhur asādhuḥ kīdṛśaḥ smṛtaḥ
03,297.061d@032_0010 yudhiṣṭhira uvāca
03,297.061d@032_0011 krodhaḥ sudurjayaḥ śatrur lobho vyādhir anantakaḥ
03,297.061d@032_0012 yakṣa uvāca
03,297.061d@032_0012 sarvabhūtahitaḥ sādhur asādhur nirdayaḥ smṛtaḥ
03,297.061d@032_0013 ko mohaḥ procyate rājan kaś ca mānaḥ prakīrtitaḥ
03,297.061d@032_0014 yudhiṣṭhira uvāca
03,297.061d@032_0014 kim ālasyaṃ ca vijñeyaṃ kaś ca śokaḥ prakīrtitaḥ
03,297.061d@032_0015 moho hi dharmamūḍhatvaṃ mānas tv ātmābhimānitā
03,297.061d@032_0016 dharmaniṣkriyatālasyaṃ śokas tv ajñānam ucyate
03,297.061d@032_0016 yakṣa uvāca
03,297.061d@032_0017 kiṃ sthairyam ṛṣibhiḥ proktaṃ kiṃ ca dhairyam udāhṛtam
03,297.061d@032_0018 yudhiṣṭhira uvāca
03,297.061d@032_0018 snānaṃ ca kiṃ paraṃ proktaṃ dānaṃ ca kim ihocyate
03,297.061d@032_0019 svadharme sthiratā sthairyaṃ dhairyam indriyanigrahaḥ
03,297.061d@032_0020 yakṣa uvāca
03,297.061d@032_0020 snānaṃ manomalatyāgo dānaṃ vai bhūtarakṣaṇam
03,297.061d@032_0021 kaḥ paṇḍitaḥ pumāñ jñeyo nāstikaḥ kaś ca ucyate
03,297.061d@032_0022 ko mūrkhaḥ kaś ca kāmaḥ syāt ko matsara iti smṛtaḥ
03,297.061d@032_0022 yudhiṣṭhira uvāca
03,297.061d@032_0023 dharmajñaḥ paṇḍito jñeyo nāstiko mūrkha ucyate
03,297.061d@032_0024 yakṣa uvāca
03,297.061d@032_0024 kāmaḥ saṃsārahetuś ca hṛttāpo matsaraḥ smṛtaḥ
03,297.061d@032_0025 ko 'haṃkāra iti proktaḥ kaś ca dambhaḥ prakīrtitaḥ
03,297.061d@032_0026 yudhiṣṭhira uvāca
03,297.061d@032_0026 kiṃ tad daivaṃ paraṃ proktaṃ kiṃ tat paiśunyam ucyate
03,297.061d@032_0027 mahājñānam ahaṃkāro dambho dharmadhvajocchrayaḥ
03,297.061d@032_0028 daivaṃ dānaphalaṃ proktaṃ paiśunyaṃ paradūṣaṇam
03,297.061d@032_0028 yakṣa uvāca
03,297.061d@032_0029 dharmaś cārthaś ca kāmaś ca parasparavirodhinaḥ
03,297.061d@032_0030 yudhiṣṭhira uvāca
03,297.061d@032_0030 eṣāṃ nityaviruddhānāṃ katham ekatra saṃgamaḥ
03,297.061d@032_0031 yadā dharmaś ca bhāryā ca parasparavaśānugau
03,297.061d@032_0032 yakṣa uvāca
03,297.061d@032_0032 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ
03,297.061d@032_0033 akṣayo narakaḥ kena prāpyate bharatarṣabha
03,297.061d@032_0034 etan me pṛcchataḥ praśnaṃ tac chīghraṃ vaktum arhasi
03,297.061d@032_0034 yudhiṣṭhira uvāca
03,297.061d@032_0035 brāhmaṇaṃ svayam āhūya yācamānam akiṃcanam
03,297.061d@032_0036 paścān nāstīti yo brūyāt so 'kṣayaṃ narakaṃ vrajet
03,297.061d@032_0037 vedeṣu dharmaśāstreṣu mithyā yo vai dvijātiṣu
03,297.061d@032_0038 deveṣu pitṛdharmeṣu so 'kṣayaṃ narakaṃ vrajet
03,297.061d@032_0039 vidyamāne dhane lobhād dānabhogavivarjitaḥ
03,297.061d@032_0040 yakṣa uvāca
03,297.061d@032_0040 paścān nāstīti yo brūyāt so 'kṣayaṃ narakaṃ vrajet
03,297.061d@032_0041 rājan kulena vṛttena svādhyāyena śrutena vā
03,297.061d@032_0042 yudhiṣṭhira uvāca
03,297.061d@032_0042 brāhmaṇyaṃ kena bhavati prabrūhy etat suniścitam
03,297.061d@032_0043 śṛṇu yakṣa kulaṃ tāta na svādhyāyo na ca śrutam
03,297.061d@032_0044 kāraṇaṃ hi dvijatve ca vṛttam eva na saṃśayaḥ
03,297.061d@032_0045 vṛttaṃ yatnena saṃrakṣyaṃ brāhmaṇena viśeṣataḥ
03,297.061d@032_0046 akṣīṇavṛtto na kṣīṇo vṛttatas tu hato hataḥ
03,297.061d@032_0047 paṭhakāḥ pāṭhakāś caiva ye cānye śāstracintakāḥ
03,297.061d@032_0048 sarve vyasanino mūrkhā yaḥ kriyāvān sa paṇḍitaḥ
03,297.061d@032_0049 caturvedo 'pi durvṛttaḥ sa śūdrād atiricyate
03,297.061d@032_0050 yakṣa uvāca
03,297.061d@032_0050 yo 'gnihotraparo dāntaḥ sa brāhmaṇa iti smṛtaḥ
03,297.061d@032_0051 priyavacanavādī kiṃ labhate
03,297.061d@032_0052 vimṛśitakāryakaraḥ kiṃ labhate
03,297.061d@032_0053 bahumitrakaraḥ kiṃ labhate
03,297.061d@032_0054 yudhiṣṭhira uvāca
03,297.061d@032_0054 dharme rataḥ kiṃ labhate kathaya
03,297.061d@032_0055 priyavacanavādī priyo bhavati
03,297.061d@032_0056 vimṛśitakāryakaro 'dhikaṃ jayati
03,297.061d@032_0057 bahumitrakaraḥ sukhaṃ vasate
03,297.061d@032_0058 yakṣa uvāca
03,297.061d@032_0058 yaś ca dharmarataḥ sa gatiṃ labhate
03,297.061d@032_0059 ko modate kim āścaryaṃ kaḥ panthāḥ kā ca vārtikā
03,297.061d@032_0060 yudhiṣṭhira uvāca
03,297.061d@032_0060 vada me caturaḥ praśnān mṛtā jīvantu bāndhavāḥ
03,297.061d@032_0061 pañcame 'hani ṣaṣṭhe vā śākaṃ pacati sve gṛhe
03,297.061d@032_0062 anṛṇī cāpravāsī ca sa vāricara modate
03,297.061d@032_0063 ahany ahani bhūtāni gacchantīha yamālayam
03,297.061d@032_0064 śeṣāḥ sthāvaram icchanti kim āścaryam ataḥ param
03,297.061d@032_0065 tarko 'pratiṣṭhaḥ śrutayo vibhinnā
03,297.061d@032_0066 naiko ṛṣir yasya mataṃ pramāṇam
03,297.061d@032_0067 dharmasya tattvaṃ nihitaṃ guhāyāṃ
03,297.061d@032_0068 mahājano yena gataḥ sa panthāḥ
03,297.061d@032_0069 asmin mahāmohamaye kaṭāhe
03,297.061d@032_0070 sūryāgninā rātridivendhanena
03,297.061d@032_0071 māsartudarvīparighaṭṭanena
03,297.061d@032_0072 bhūtāni kālaḥ pacatīti vārtā
03,297.062 yakṣa uvāca
03,297.062a vyākhyātā me tvayā praśnā yāthātathyaṃ paraṃtapa
03,297.062c puruṣaṃ tv idānīm ākhyāhi yaś ca sarvadhanī naraḥ
03,297.063 yudhiṣṭhira uvāca
03,297.063a divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ
03,297.063c yāvat sa śabdo bhavati tāvat puruṣa ucyate
03,297.064a tulye priyāpriye yasya sukhaduḥkhe tathaiva ca
03,297.064b*1384_01 samatvaṃ yasya sarveṣu sa vai puruṣa ucyate
03,297.064b*1384_02 bhūtabhavyabhaviṣyeṣu niḥspṛhaḥ śāntamānasaḥ
03,297.064c atītānāgate cobhe sa vai sarvadhanī naraḥ
03,297.065 yakṣa uvāca
03,297.065a vyākhyātaḥ puruṣo rājan yaś ca sarvadhanī naraḥ
03,297.065c tasmāt tavaiko bhrātṝṇāṃ yam icchasi sa jīvatu
03,297.066 yudhiṣṭhira uvāca
03,297.066a śyāmo ya eṣa raktākṣo bṛhacchāla ivodgataḥ
03,297.066c vyūḍhorasko mahābāhur nakulo yakṣa jīvatu
03,297.067 yakṣa uvāca
03,297.067a priyas te bhīmaseno 'yam arjuno vaḥ parāyaṇam
03,297.067c sa kasmān nakulaṃ rājan sāpatnaṃ jīvam icchasi
03,297.068a yasya nāgasahasreṇa daśasaṃkhyena vai balam
03,297.068c tulyaṃ taṃ bhīmam utsṛjya nakulaṃ jīvam icchasi
03,297.069a tathainaṃ manujāḥ prāhur bhīmasenaṃ priyaṃ tava
03,297.069c atha kenānubhāvena sāpatnaṃ jīvam icchasi
03,297.070a yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ
03,297.070c arjunaṃ tam apāhāya nakulaṃ jīvam icchasi
03,297.071 yudhiṣṭhira uvāca
03,297.071*1385_01 dharma eva hato hanti dharmo rakṣati rakṣitaḥ
03,297.071*1385_02 tasmād dharmaṃ na tyajāmi mā no dharmo hato vadhīt
03,297.071a ānṛśaṃsyaṃ paro dharmaḥ paramārthāc ca me matam
03,297.071c ānṛśaṃsyaṃ cikīrṣāmi nakulo yakṣa jīvatu
03,297.072a dharmaśīlaḥ sadā rājā iti māṃ mānavā viduḥ
03,297.072c svadharmān na caliṣyāmi nakulo yakṣa jīvatu
03,297.072d*1386_01 kuntī caiva tu mādrī ca dve bhārye tu pitur mama
03,297.072d*1386_02 ubhe saputre syātāṃ vai iti me dhīyate matiḥ
03,297.073a yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ
03,297.073c mātṛbhyāṃ samam icchāmi nakulo yakṣa jīvatu
03,297.074 yakṣa uvāca
03,297.074a yasya te 'rthāc ca kāmāc ca ānṛśaṃsyaṃ paraṃ matam
03,297.074c tasmāt te bhrātaraḥ sarve jīvantu bharatarṣabha
03,298.001 vaiśaṃpāyana uvāca
03,298.001a tatas te yakṣavacanād udatiṣṭhanta pāṇḍavāḥ
03,298.001c kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām
03,298.002 yudhiṣṭhira uvāca
03,298.002a sarasy ekena pādena tiṣṭhantam aparājitam
03,298.002c pṛcchāmi ko bhavān devo na me yakṣo mato bhavān
03,298.003a vasūnāṃ vā bhavān eko rudrāṇām atha vā bhavān
03,298.003c atha vā marutāṃ śreṣṭho vajrī vā tridaśeśvaraḥ
03,298.004a mama hi bhrātara ime sahasraśatayodhinaḥ
03,298.004c na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ
03,298.005a sukhaṃ prativibuddhānām indriyāṇy upalakṣaye
03,298.005c sa bhavān suhṛd asmākam atha vā naḥ pitā bhavān
03,298.006 yakṣa uvāca
03,298.006a ahaṃ te janakas tāta dharmo mṛduparākrama
03,298.006c tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha
03,298.007a yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam
03,298.007c dānaṃ tapo brahmacaryam ity etās tanavo mama
03,298.008a ahiṃsā samatā śāntis tapaḥ śaucam amatsaraḥ
03,298.008c dvārāṇy etāni me viddhi priyo hy asi sadā mama
03,298.009a diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā
03,298.009c dve pūrve madhyame dve ca dve cānte sāṃparāyike
03,298.010a dharmo 'ham asmi bhadraṃ te jijñāsus tvām ihāgataḥ
03,298.010c ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha
03,298.010d*1387_01 kāmakrodhau tu prathamau lobhamohau tu madhyamau
03,298.010d*1387_02 ante bhayaviṣādau ca eṣā sā ṣaṭpadī smṛtā
03,298.011a varaṃ vṛṇīṣva rājendra dātā hy asmi tavānagha
03,298.011c ye hi me puruṣā bhaktā na teṣām asti durgatiḥ
03,298.012 yudhiṣṭhira uvāca
03,298.012a araṇīsahitaṃ yasya mṛga ādāya gacchati
03,298.012c tasyāgnayo na lupyeran prathamo 'stu varo mama
03,298.013 dharma uvāca
03,298.013a araṇīsahitaṃ tasya brāhmaṇasya hṛtaṃ mayā
03,298.013c mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho
03,298.014 vaiśaṃpāyana uvāca
03,298.014a dadānīty eva bhagavān uttaraṃ pratyapadyata
03,298.014c anyaṃ varaya bhadraṃ te varaṃ tvam amaropama
03,298.015 yudhiṣṭhira uvāca
03,298.015a varṣāṇi dvādaśāraṇye trayodaśam upasthitam
03,298.015c tatra no nābhijānīyur vasato manujāḥ kva cit
03,298.016 vaiśaṃpāyana uvāca
03,298.016a dadānīty eva bhagavān uttaraṃ pratyapadyata
03,298.016c bhūyaś cāśvāsayām āsa kaunteyaṃ satyavikramam
03,298.017a yady api svena rūpeṇa cariṣyatha mahīm imām
03,298.017c na vo vijñāsyate kaś cit triṣu lokeṣu bhārata
03,298.018a varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ
03,298.018c virāṭanagare gūḍhā avijñātāś cariṣyatha
03,298.019a yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam
03,298.019c tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha
03,298.020a araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata
03,298.020c jijñāsārthaṃ mayā hy etad āhṛtaṃ mṛgarūpiṇā
03,298.020d*1388_01 pravṛṇīṣvāparaṃ saumya varam iṣṭaṃ dadāni te
03,298.020d*1388_02 na tṛpyāmi naraśreṣṭha prayacchan vai varāṃs tava
03,298.021a tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat
03,298.021c tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk
03,298.022 yudhiṣṭhira uvāca
03,298.022a devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ
03,298.022c yaṃ dadāsi varaṃ tuṣṭas taṃ grahīṣyāmy ahaṃ pitaḥ
03,298.023a jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho
03,298.023c dāne tapasi satye ca mano me satataṃ bhavet
03,298.024 dharma uvāca
03,298.024a upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava
03,298.024c bhavān dharmaḥ punaś caiva yathoktaṃ te bhaviṣyati
03,298.025 vaiśaṃpāyana uvāca
03,298.025a ity uktvāntardadhe dharmo bhagavāṃl lokabhāvanaḥ
03,298.025c sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ
03,298.026a abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ
03,298.026c āraṇeyaṃ dadus tasmai brāhmaṇāya tapasvine
03,298.027a idaṃ samutthānasamāgamaṃ mahat; pituś ca putrasya ca kīrtivardhanam
03,298.027c paṭhan naraḥ syād vijitendriyo vaśī; saputrapautraḥ śatavarṣabhāg bhavet
03,298.028a na cāpy adharme na suhṛdvibhedane; parasvahāre paradāramarśane
03,298.028c kadaryabhāve na ramen manaḥ sadā; nṛṇāṃ sadākhyānam idaṃ vijānatām
03,299.001 vaiśaṃpāyana uvāca
03,299.001a dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ
03,299.001c ajñātavāsaṃ vatsyantaś channā varṣaṃ trayodaśam
03,299.001e upopaviśya vidvāṃsaḥ sahitāḥ saṃśitavratāḥ
03,299.002a ye tadbhaktā vasanti sma vanavāse tapasvinaḥ
03,299.002c tān abruvan mahātmānaḥ śiṣṭāḥ prāñjalayas tadā
03,299.002e abhyanujñāpayiṣyantas taṃ nivāsaṃ dhṛtavratāḥ
03,299.003a viditaṃ bhavatāṃ sarvaṃ dhārtarāṣṭrair yathā vayam
03,299.003c chadmanā hṛtarājyāś ca niḥsvāś ca bahuśaḥ kṛtāḥ
03,299.004a uṣitāś ca vane kṛcchraṃ yatra dvādaśa vatsarān
03,299.004c ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam
03,299.004e tad vatsyāmo vayaṃ channās tad anujñātum arhatha
03,299.005a suyodhanaś ca duṣṭātmā karṇaś ca sahasaubalaḥ
03,299.005c jānanto viṣamaṃ kuryur asmāsv atyantavairiṇaḥ
03,299.005e yuktācārāś ca yuktāś ca paurasya svajanasya ca
03,299.005f*1389_01 durātmanāṃ hi kas teṣāṃ viśvāsaṃ gantum arhati
03,299.006a api nas tad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha
03,299.006c samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi
03,299.007a ity uktvā duḥkhaśokārtaḥ śucir dharmasutas tadā
03,299.007c saṃmūrchito 'bhavad rājā sāśrukaṇṭho yudhiṣṭhiraḥ
03,299.008a tam athāśvāsayan sarve brāhmaṇā bhrātṛbhiḥ saha
03,299.008c atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā
03,299.009a rājan vidvān bhavān dāntaḥ satyasaṃdho jitendriyaḥ
03,299.009c naivaṃvidhāḥ pramuhyanti narāḥ kasyāṃ cid āpadi
03,299.010a devair apy āpadaḥ prāptāś channaiś ca bahuśas tathā
03,299.010c tatra tatra sapatnānāṃ nigrahārthaṃ mahātmabhiḥ
03,299.011a indreṇa niṣadhān prāpya giriprasthāśrame tadā
03,299.011c channenoṣya kṛtaṃ karma dviṣatāṃ balanigrahe
03,299.012a viṣṇunāśvaśiraḥ prāpya tathādityāṃ nivatsyatā
03,299.012c garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram
03,299.013a prāpya vāmanarūpeṇa pracchannaṃ brahmarūpiṇā
03,299.013c baler yathā hṛtaṃ rājyaṃ vikramais tac ca te śrutam
03,299.014a aurveṇa vasatā channam ūrau brahmarṣiṇā tadā
03,299.014c yatkṛtaṃ tāta lokeṣu tac ca sarvaṃ śrutaṃ tvayā
03,299.015a pracchannaṃ cāpi dharmajña hariṇā vṛtranigrahe
03,299.015c vajraṃ praviśya śakrasya yatkṛtaṃ tac ca te śrutam
03,299.016a hutāśanena yac cāpaḥ praviśya channam āsatā
03,299.016c vibudhānāṃ kṛtaṃ karma tac ca sarvaṃ śrutaṃ tvayā
03,299.017a evaṃ vivasvatā tāta channenottamatejasā
03,299.017c nirdagdhāḥ śatravaḥ sarve vasatā bhuvi sarvaśaḥ
03,299.018a viṣṇunā vasatā cāpi gṛhe daśarathasya vai
03,299.018c daśagrīvo hataś channaṃ saṃyuge bhīmakarmaṇā
03,299.019a evam ete mahātmānaḥ pracchannās tatra tatra ha
03,299.019c ajayañ śātravān yuddhe tathā tvam api jeṣyasi
03,299.020a tathā dhaumyena dharmajño vākyaiḥ saṃparitoṣitaḥ
03,299.020c śāstrabuddhyā svabuddhyā ca na cacāla yudhiṣṭhiraḥ
03,299.021a athābravīn mahābāhur bhīmaseno mahābalaḥ
03,299.021c rājānaṃ balināṃ śreṣṭho girā saṃpariharṣayan
03,299.022a avekṣayā mahārāja tava gāṇḍīvadhanvanā
03,299.022c dharmānugatayā buddhyā na kiṃ cit sāhasaṃ kṛtam
03,299.023a sahadevo mayā nityaṃ nakulaś ca nivāritau
03,299.023c śaktau vidhvaṃsane teṣāṃ śatrughnau bhīmavikramau
03,299.024a na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān
03,299.024c bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān
03,299.025a ity ukte bhīmasenena brāhmaṇāḥ paramāśiṣaḥ
03,299.025c prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān
03,299.026a sarve vedavido mukhyā yatayo munayas tathā
03,299.026c āśīr uktvā yathānyāyaṃ punar darśanakāṅkṣiṇaḥ
03,299.027a saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ
03,299.027c utthāya prayayur vīrāḥ kṛṣṇām ādāya bhārata
03,299.028a krośamātram atikramya tasmād deśān nimittataḥ
03,299.028c śvobhūte manujavyāghrāś channavāsārtham udyatāḥ
03,299.029a pṛthakśāstravidaḥ sarve sarve mantraviśāradāḥ
03,299.029c saṃdhivigrahakālajñā mantrāya samupāviśan