% Mahabharata: Sabhaparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999

% On the basis of the text entered by Muneo Tokunaga et al.,
% revised by John Smith, Cambridge, et al.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







02,000.000*0001_01 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
02,000.000*0001_02 devīṃ sarasvatīṃ caiva tato jayam udīrayet
02,000.000*0002_01 oṃ namo bhagavate tasmai vyāsāyāmitatejase
02,000.000*0002_02 yasya prasādād vakṣyāmi nārāyaṇakathāṃ śubhām
02,000.000*0003_01 * * * * * * * * * * * * * * * *
02,000.000*0003_02 tato 'jñānatamondhasya kāvasthā jagato bhavet
02,000.000*0004_00 janamejaya uvāca
02,000.000*0004_01 mayasya tu kathāṃ divyāṃ śrotum icchāmi sattama
02,000.000*0004_02 sabhāṃ caiva kṛtāṃ tena dharmarājasya dhīmataḥ
02,000.000*0005_00 janamejaya uvāca
02,000.000*0005_01 rakṣitaḥ pāṇḍavā * * mayo nāma mahāsuraḥ
02,000.000*0005_02 kṛṣṇāc ca pāvakāc caiva pārthenāmitatejasā
02,000.000*0005_03 sa cakāra yad ūrdhvaṃ vai karma pratyayakārakam
02,000.000*0005_04 tad brūhi bhagavan sarvaṃ prāṇadāya kirīṭine
02,000.000*0006_00 janamejayaḥ
02,000.000*0006_01 arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā
02,000.000*0006_02 kiṃ cakāra mahātejās tan me brūhi dvijottama
02,001.000*0007_01 śṛṇu rājann avahitaś caritaṃ pūrvakasya te
02,001.000*0007_02 mokṣayitvā mayaṃ tatra pārthaḥ śastrabhṛtāṃ varaḥ
02,001.000*0007_03 gāṇḍīvaṃ kārmukaśreṣṭhaṃ tūṇī cākṣayasāyakau
02,001.000*0007_04 divyāny astrāṇi rājendra durlabhāni nṛpair bhuvi
02,001.000*0007_05 rathadhvajaṃ patākāś ca śvetāśvaiḥ saha vīryavān
02,001.000*0007_06 etāni pāvakāt prāpya mudā paramayā yutaḥ
02,001.000*0007_07 tasthau pārtho mahāvīryas tadā saha mayena saḥ
02,001.001 vaiśaṃpāyana uvāca
02,001.001a tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau
02,001.001b*0008_01 pāṇḍavena paritrātas tatkṛtaṃ pratyanusmaran
02,001.001c prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ
02,001.002a asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ
02,001.002c tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te
02,001.002d*0009_01 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa
02,001.002d*0009_02 tasmāt te vismayaṃ kiṃ cit kuryām anyaiḥ suduṣkaram
02,001.002d*0009_03 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam
02,001.002d*0009_04 dhyātvā muhūrtaṃ kaunteyaḥ prahasan vākyam abravīt
02,001.003 arjuna uvāca
02,001.003a kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura
02,001.003c prītimān bhava me nityaṃ prītimanto vayaṃ ca te
02,001.003d*0010_01 prāptopakārād arthaṃ hi nāharāmīti me vratam
02,001.004 maya uvāca
02,001.004a yuktam etat tvayi vibho yathāttha puruṣarṣabha
02,001.004c prītipūrvam ahaṃ kiṃ cit kartum icchāmi bhārata
02,001.005a ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ
02,001.005c so 'haṃ vai tvatkṛte kiṃ cit kartum icchāmi pāṇḍava
02,001.005d*0011_01 dānavānāṃ purā pārtha prāsādā hi mayā kṛtāḥ
02,001.005d*0011_02 ramyāṇi sukhadarśāni bhogāḍhyāni sahasraśaḥ
02,001.005d*0011_03 udyānāni ca ramyāṇi sarāṃsi vividhāni ca
02,001.005d*0011_04 vicitrāṇi ca śastrāṇi rathāḥ kāmagamās tathā
02,001.005d*0011_05 nagarāṇi viśālāni sāṭṭaprākāratoraṇaiḥ
02,001.005d*0011_06 vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ
02,001.005d*0011_07 bilāni ramaṇīyāni sukhayuktāni vai bhṛśam
02,001.005d*0011_08 ete kṛtā mayā sarve tasmād icchāmi phalguna
02,001.006 arjuna uvāca
02,001.006a prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā
02,001.006c evaṃ gate na śakṣyāmi kiṃ cit kārayituṃ tvayā
02,001.007a na cāpi tava saṃkalpaṃ mogham icchāmi dānava
02,001.007c kṛṣṇasya kriyatāṃ kiṃ cit tathā pratikṛtaṃ mayi
02,001.007d*0012_00 mayaḥ
02,001.007d*0012_01 vāsudeva mayā kartuṃ kim icchasi śubhānana
02,001.008 vaiśaṃpāyana uvāca
02,001.008a codito vāsudevas tu mayena bharatarṣabha
02,001.008c muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti
02,001.008d*0013_01 naipuṇaṃ divi śilpasya saṃcintya mayam abravīt
02,001.008d*0014_01 tato vicintya manasā lokanāthaḥ prajāpatiḥ
02,001.009a codayām āsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti
02,001.009b*0015_01 yadi tvaṃ kartukāmo 'si priyaṃ śilpavatāṃ vara
02,001.009c dharmarājasya daiteya yādṛśīm iha manyase
02,001.009d*0016_01 anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām
02,001.009d*0016_02 asurān mānuṣān devān gandharvān rākṣasān api
02,001.010a yāṃ kṛtāṃ nānukuryus te mānavāḥ prekṣya vismitāḥ
02,001.010c manuṣyaloke kṛtsne 'smiṃs tādṛśīṃ kuru vai sabhām
02,001.011a yatra divyān abhiprāyān paśyema vihitāṃs tvayā
02,001.011c āsurān mānuṣāṃś caiva tāṃ sabhāṃ kuru vai maya
02,001.012a pratigṛhya tu tad vākyaṃ saṃprahṛṣṭo mayas tadā
02,001.012c vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā
02,001.013a tataḥ kṛṣṇaś ca pārthaś ca dharmarāje yudhiṣṭhire
02,001.013c sarvam etad yathāvedya darśayām āsatur mayam
02,001.014a tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā
02,001.014b*0017_01 āsanaṃ kalpayām āsa pūjayām āsa ca prabhuḥ
02,001.014c sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ
02,001.015a sa pūrvadevacaritaṃ tatra tatra viśāṃ pate
02,001.015b*0018_01 saṃprahṛṣṭo mayo rājan pāṇḍavasya ca tattvataḥ
02,001.015c kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata
02,001.016a sa kālaṃ kaṃ cid āśvasya viśvakarmā pracintya ca
02,001.016c sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām
02,001.017a abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ
02,001.017c puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ
02,001.018a tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ
02,001.018c dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān
02,001.018d*0019_01 iti sarvavidhiṃ kṛtvā pradakṣiṇam avartata
02,001.019a sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām
02,001.019b*0020_01 janaughasya rathaughasya yānayugyasya caiva hi
02,001.019c daśakiṣkusahasrāṃ tāṃ māpayām āsa sarvataḥ
02,002.001 vaiśaṃpāyana uvāca
02,002.001a uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ
02,002.001c pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ
02,002.002a gamanāya matiṃ cakre pitur darśanalālasaḥ
02,002.002c dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ
02,002.003a vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ
02,002.003c sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśavaḥ
02,002.004a dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ
02,002.004c tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ
02,002.005a arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam
02,002.005c uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm
02,002.006a tayā svajanagāmīni śrāvito vacanāni saḥ
02,002.006c saṃpūjitaś cāpy asakṛc chirasā cābhivāditaḥ
02,002.007a tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm
02,002.007c dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ
02,002.008a vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ
02,002.008c draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ
02,002.009a bhrātṝn abhyagamad dhīmān pārthena sahito balī
02,002.009c bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ
02,002.009d*0021_01 yātrākālasya yogyāni karmāṇi garuḍadhvajaḥ
02,002.009d*0021_02 kartukāmaḥ śucir bhūtvā snātavān samalaṃkṛtaḥ
02,002.009d*0022_01 āmantrya ca pṛthāṃ kṛṣṇaḥ pratasthe tasthuṣāṃ varaḥ
02,002.009d*0022_02 āmantrya ca pṛthāṃ kṛṣṇāṃ dhaumyaṃ ca puruṣottamaḥ
02,002.010a arcayām āsa devāṃś ca dvijāṃś ca yadupuṃgavaḥ
02,002.010c mālyajapyanamaskārair gandhair uccāvacair api
02,002.010e sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ
02,002.010f*0023_01 upetya sa yaduśreṣṭho bāhyakakṣāṃ vinirgataḥ
02,002.011a svasti vācyārhato viprān dadhipātraphalākṣataiḥ
02,002.011c vasu pradāya ca tataḥ pradakṣiṇam avartata
02,002.011d*0024_01 tatas tu kṛtamāṅgalyo brāhmaṇair vedapāragaiḥ
02,002.012a kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam
02,002.012c gadācakrāsiśārṅgādyair āyudhaiś ca samanvitam
02,002.013a tithāv atha ca nakṣatre muhūrte ca guṇānvite
02,002.013c prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ
02,002.014a anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ
02,002.014c apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam
02,002.014e abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā
02,002.015a upāruhyārjunaś cāpi cāmaravyajanaṃ sitam
02,002.015c rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam
02,002.016a tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī
02,002.016a*0025_01 **** **** ratham āruhya vīryavān
02,002.016a*0025_02 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
02,002.016a*0025_03 vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam
02,002.016a*0025_04 dadhāra tarasā bhīmaś chatraṃ tac chārṅgadhanvane
02,002.016a*0025_05 upāruhya rathaṃ śīghraṃ cāmaravyajane site
02,002.016a*0025_06 nakulaḥ sahadevaś ca dhūyamānau janārdanam
02,002.016a*0025_07 bhīmasenārjunau cāpi
02,002.016c pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ
02,002.017a sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā
02,002.017c anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ
02,002.017d*0026_01 abhimanyuṃ ca saubhadraṃ vṛddhaiḥ parivṛtas tadā
02,002.017d*0026_02 ratham āropya niryāto dhaumyo brāhmaṇapuṃgavaḥ
02,002.017d*0026_03 indraprastham atikramya krośamātraṃ mahādyutiḥ
02,002.018a pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam
02,002.018c yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā
02,002.019a pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ
02,002.019c tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ
02,002.019d*0027_01 yojanārdham atho gatvā kṛṣṇaḥ parapuraṃjayaḥ
02,002.019d*0027_02 yudhiṣṭhiraṃ samāmantrya nivartasveti bhārata
02,002.019d*0027_03 tato 'bhivādya govindaḥ pādau jagrāha dharmavit
02,002.019d*0027_04 utthāpya dharmarājas tu mūrdhny upāghrāya keśavam
02,002.019d*0027_05 pāṇḍavo yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam
02,002.019d*0027_06 gamyatām ity anujñāpya dharmarājo yudhiṣṭhiraḥ
02,002.020a nivartayitvā ca tadā pāṇḍavān sapadānugān
02,002.020c svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ
02,002.021a locanair anujagmus te tam ā dṛṣṭipathāt tadā
02,002.021b*0028_01 pāṇḍavā yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam
02,002.021c manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt
02,002.022a atṛptamanasām eva teṣāṃ keśavadarśane
02,002.022c kṣipram antardadhe śauriś cakṣuṣāṃ priyadarśanaḥ
02,002.023a akāmā iva pārthās te govindagatamānasāḥ
02,002.023c nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ
02,002.023e syandanenātha kṛṣṇo 'pi samaye dvārakām agāt
02,002.023f@001_0001 sātvatena ca vīreṇa pṛṣṭhato yāyinā tadā
02,002.023f@001_0002 dārukeṇa ca sūtena sahito devakīsutaḥ
02,002.023f@001_0003 vaiśaṃpāyana uvāca
02,002.023f@001_0003 sa gato dvārakāṃ viṣṇur garutmān iva vegavān
02,002.023f@001_0004 nivṛtya dharmarājas tu saha bhrātṛbhir acyutaḥ
02,002.023f@001_0005 suhṛtparivṛto rājā praviveśa purottamam
02,002.023f@001_0006 visṛjya suhṛdaḥ sarvān bhrātṝn putrāṃś ca dharmarāṭ
02,002.023f@001_0007 mumoda puruṣavyāghro draupadyā sahito nṛpa
02,002.023f@001_0008 keśavo 'pi mudā yuktaḥ praviveśa purottamam
02,002.023f@001_0009 pūjyamāno yaduśreṣṭhair ugrasenamukhais tathā
02,002.023f@001_0010 āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm
02,002.023f@001_0011 abhivādya balaṃ caiva sthitaḥ kamalalocanaḥ
02,002.023f@001_0012 pradyumnasāmbaniśaṭhāṃś cārudeṣṇaṃ gadaṃ tathā
02,002.023f@001_0013 aniruddhaṃ ca bhānuṃ ca pariṣvajya janārdanaḥ
02,002.023f@001_0014 sa vṛddhair abhyanujñāto rukmiṇyā bhavanaṃ yayau
02,002.023f@001_0015 mayo 'pi sa mahābhāgaḥ sarvaratnavibhūṣitām
02,002.023f@001_0016 vidhivat kalpayām āsa sabhāṃ dharmasutāya vai
02,003.001 vaiśaṃpāyana uvāca
02,003.001a athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam
02,003.001c āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham
02,003.002a uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
02,003.002c yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā
02,003.002e kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati
02,003.003a sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ
02,003.003c āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata
02,003.003d*0029_01 viśrutāṃ triṣu lokeṣu pārtha divyāṃ sabhāṃ tava
02,003.003d*0029_02 prāṇināṃ vismayakarīṃ tava prītivivardhinīm
02,003.003d*0029_03 pāṇḍavānāṃ ca sarveṣāṃ kariṣyāmi dhanaṃjaya
02,003.004a tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine
02,003.004c manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām
02,003.005a asti bindusarasy eva gadā śreṣṭhā kurūdvaha
02,003.005c nihitā yauvanāśvena rājñā hatvā raṇe ripūn
02,003.005e suvarṇabindubhiś citrā gurvī bhārasahā dṛḍhā
02,003.005f*0030_01 svarṇabhārasahasreṇa nirmitā śatrughātinī
02,003.006a sā vai śatasahasrasya saṃmitā sarvaghātinī
02,003.006c anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā
02,003.007a vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān
02,003.007c sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ
02,003.007e ity uktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam
02,003.008a uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati
02,003.008c hiraṇyaśṛṅgo bhagavān mahāmaṇimayo giriḥ
02,003.009a ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ
02,003.009c dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ
02,003.010a yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā
02,003.010c āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama
02,003.011a yatra yūpā maṇimayāś cityāś cāpi hiraṇmayāḥ
02,003.011c śobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ
02,003.012a yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ
02,003.012c yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ
02,003.012e upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ
02,003.012f*0031_01 yatreṣṭaṃ munibhiḥ sarvair nāradādyair mumukṣubhiḥ
02,003.013a naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ
02,003.013c upāsate yatra satraṃ sahasrayugaparyaye
02,003.014a yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ
02,003.014c śraddadhānena satataṃ śiṣṭasaṃpratipattaye
02,003.015a suvarṇamālino yūpāś cityāś cāpy atibhāsvarāḥ
02,003.015c dadau yatra sahasrāṇi prayutāni ca keśavaḥ
02,003.016a tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata
02,003.016b*0032_01 tasmād girer upādāya śilāḥ surucirāḥ śubhāḥ
02,003.016c sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ
02,003.016e kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat
02,003.016f*0033_01 tad agṛhṇān mayas tatra gatvā sarvaṃ mahāsuraḥ
02,003.017a tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām
02,003.017c viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām
02,003.018a gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā
02,003.018c devadattaṃ ca pārthāya dadau śaṅkham anuttamam
02,003.018d*0034_01 yasya śaṅkhasya nādena bhūtāni pracakampire
02,003.019a sabhā tu sā mahārāja śātakumbhamayadrumā
02,003.019c daśa kiṣkusahasrāṇi samantād āyatābhavat
02,003.020a yathā vahner yathārkasya somasya ca yathaiva sā
02,003.020c bhrājamānā tathā divyā babhāra paramaṃ vapuḥ
02,003.021a pratighnatīva prabhayā prabhām arkasya bhāsvarām
02,003.021c prababhau jvalamāneva divyā divyena varcasā
02,003.022a nagameghapratīkāśā divam āvṛtya viṣṭhitā
02,003.022c āyatā vipulā ślakṣṇā vipāpmā vigataklamā
02,003.023a uttamadravyasaṃpannā maṇiprākāramālinī
02,003.023c bahuratnā bahudhanā sukṛtā viśvakarmaṇā
02,003.024a na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī
02,003.024c āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ
02,003.024c*0035_01 **** **** śaṃbhor vātha mahātmanaḥ
02,003.024c*0035_02 atīva rūpasaṃpannāṃ
02,003.025a tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca
02,003.025c sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ
02,003.026a antarikṣacarā ghorā mahākāyā mahābalāḥ
02,003.026c raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ
02,003.027a tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ
02,003.027c vaiḍūryapatravitatāṃ maṇinālamayāmbujām
02,003.028a padmasaugandhikavatīṃ nānādvijagaṇāyutām
02,003.028c puṣpitaiḥ paṅkajaiś citrāṃ kūrmamatsyaiś ca śobhitām
02,003.029a sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām
02,003.029c mārutenaiva coddhūtair muktābindubhir ācitām
02,003.029d*0036_01 mahāmaṇiśilāpaṭṭabaddhaparyantavedikām
02,003.030a maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ
02,003.030c dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta
02,003.031a tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ
02,003.031c āsan nānāvidhā nīlāḥ śītacchāyā manoramāḥ
02,003.032a kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ
02,003.032c haṃsakāraṇḍavayutāś cakravākopaśobhitāḥ
02,003.033a jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ
02,003.033c māruto gandham ādāya pāṇḍavān sma niṣevate
02,003.033d*0037_01 aṣṭau tāni sahasrāṇi kiṃkarā nāma rākṣasāḥ
02,003.033d*0037_02 ayasmayapraharaṇāḥ śūlamudgarapāṇayaḥ
02,003.033d*0037_03 upagūḍhāḥ pranṛtyanti ramayanti sma pāṇḍavān
02,003.033d*0037_04 prākāreṇa parikṣiptāṃ ratnajālavibhūṣitām
02,003.034a īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ
02,003.034c niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat
02,004.000*0038_01 tāṃ tu kṛtvā sabhāṃ śreṣṭhāṃ mayaś cārjunam abravīt
02,004.000*0038_02 bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ
02,004.000*0038_03 tava viṣphāraghoṣeṇa meghavan ninadiṣyati
02,004.000*0038_04 ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ
02,004.000*0038_05 ime ca divijāḥ śvetā vīryavanto hayottamāḥ
02,004.000*0038_06 māyāmayaḥ kṛto hy eṣa dhvajo vānaralakṣaṇaḥ
02,004.000*0038_07 asajyamāno vṛkṣeṣu dhūmaketur ivocchritaḥ
02,004.000*0038_08 bahuvarṇaṃ hi lakṣyeta dhvajaṃ vānaralakṣaṇam
02,004.000*0038_09 dhvajotkaṭaṃ hy anavamaṃ yuddhe drakṣyasi viṣṭhitam
02,004.000*0038_10 ity uktvāliṅgya bībhatsuṃ visṛṣṭaḥ prayayau mayaḥ
02,004.000*0039_01 eṣā sabhā savyasācin dhvajo 'gryas te bhaviṣyati
02,004.001 vaiśaṃpāyana uvāca
02,004.001a tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ
02,004.001c ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ
02,004.002a ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā
02,004.002c ahataiś caiva vāsobhir mālyair uccāvacair api
02,004.003a dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ
02,004.003c puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata
02,004.004a vāditrair vividhair gītair gandhair uccāvacair api
02,004.004b*0040_01 bhakṣyair mūlaiḥ phalaiś caiva māṃsair vārāhahāriṇaiḥ
02,004.004b*0041_01 kṛsareṇātha jīvantyā haviṣyeṇa ca sarvaśaḥ
02,004.004b*0041_02 māṃsaprakārair vividhaiḥ khādyaiś cāpi tathā nṛpa
02,004.004b*0041_03 coṣyaiś ca vividhai rājan peyaiś ca bahuvistaraiḥ
02,004.004c pūjayitvā kuruśreṣṭho daivatāni niveśya ca
02,004.004d*0042_01 tarpayām āsa viprendrān nānādigbhyaḥ samāgatān
02,004.005a tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā
02,004.005c upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram
02,004.006a tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ
02,004.006c tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi
02,004.007a sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate
02,004.007c āsāṃ cakrur narendrāś ca nānādeśasamāgatāḥ
02,004.008a asito devalaḥ satyaḥ sarpamālī mahāśirāḥ
02,004.008c arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ
02,004.008d*0043_01 ātreyaḥ kaṇvajaṭharau maudgalyo hastikāśyapau
02,004.009a bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ
02,004.009c sumantur jaiminiḥ pailo vyāsaśiṣyās tathā vayam
02,004.010a tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ
02,004.010b*0044_01 satyāṣāḍhaś ca durvāsā bhāradvājas tathaiva ca
02,004.010b*0044_02 śunaḥśepho vasiṣṭhaś ca kaṇḍur uddālakas tathā
02,004.010b*0044_03 śvetaketuḥ sahaś caiva kapardī cāśvalāyanaḥ
02,004.010b*0044_04 bodhāyano bharadvāja āpastambas tathaiva ca
02,004.010c apsuhomyaś ca dhaumyaś ca āṇīmāṇḍavyakauśikau
02,004.011a dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ
02,004.011c mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau
02,004.012a balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ
02,004.012c jātūkarṇaḥ śikhāvāṃś ca subalaḥ pārijātakaḥ
02,004.013a parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ
02,004.013c pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā
02,004.014a jaṅghābandhuś ca raibhyaś ca kopavegaśravā bhṛguḥ
02,004.014c haribabhruś ca kauṇḍinyo babhrumālī sanātanaḥ
02,004.015a kakṣīvān auśijaś caiva nāciketo 'tha gautamaḥ
02,004.015c paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ
02,004.015e karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca
02,004.015f*0045_01 śārṅgaras tailakupyaś ca parṇavalkas tathaiva ca
02,004.016a munayo dharmasahitā dhṛtātmāno jitendriyāḥ
02,004.016c ete cānye ca bahavo vedavedāṅgapāragāḥ
02,004.017a upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ
02,004.017c kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ
02,004.018a tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate
02,004.018c śrīmān mahātmā dharmātmā muñjaketur vivardhanaḥ
02,004.019a saṃgrāmajid durmukhaś ca ugrasenaś ca vīryavān
02,004.019c kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ
02,004.019e kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ
02,004.020a satataṃ kampayām āsa yavanān eka eva yaḥ
02,004.020b*0046_01 balapauruṣasaṃpannān kṛtāstrān amitaujasaḥ
02,004.020c yathāsurān kālakeyān devo vajradharas tathā
02,004.021a jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirātarājaḥ
02,004.021c tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍrarājau saha cāndhrakeṇa
02,004.021d*0047_01 jaṭāsuro madrakaś ca rājā kuntiḥ pulindakaḥ
02,004.021d*0047_02 kirātarājaś ca tathā vaṅgeśaḥ sahapuṇḍrakaḥ
02,004.021d*0047_03 pāṇḍyaś ca rājā sumahān andhrakeṇa mahātmanā
02,004.021d*0048_01 aṅgo vaṅgaḥ sumitraś ca śaibyaś cāmitrakarśanaḥ
02,004.022a kirātarājaḥ sumanā yavanādhipatis tathā
02,004.022b*0049_01 pāñcālaś ca virāṭaś ca drumaśalyaḥ pṛthuśravāḥ
02,004.022c cāṇūro devarātaś ca bhojo bhīmarathaś ca yaḥ
02,004.023a śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ
02,004.023c suśarmā cekitānaś ca suratho 'mitrakarṣaṇaḥ
02,004.024a ketumān vasudānaś ca vaideho 'tha kṛtakṣaṇaḥ
02,004.024c sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ
02,004.025a anūparājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ
02,004.025c śiśupālaḥ sahasutaḥ karūṣādhipatis tathā
02,004.025d*0050_01 pāntyāndhrarājau sahitādaṃ * * na mahātmanām
02,004.026a vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ
02,004.026c āhuko vipṛthuś caiva gadaḥ sāraṇa eva ca
02,004.027a akrūraḥ kṛtavarmā ca sātyakiś ca śineḥ sutaḥ
02,004.027c bhīṣmako 'thāhṛtiś caiva dyumatsenaś ca vīryavān
02,004.027e kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ
02,004.027f*0051_01 ketumān vasumāṃś caiva kṛtāstraś ca mahābalaḥ
02,004.027f*0052_01 ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ
02,004.027f*0052_02 upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram
02,004.028a arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ
02,004.028c aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ
02,004.029a tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ
02,004.029c raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ
02,004.029d*0053_01 sudharmā cāniruddhaś ca śaibyaś ca narapuṃgavaḥ
02,004.030a ete cānye ca bahavo rājānaḥ pṛthivīpate
02,004.030b*0054_01 dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ
02,004.030c dhanaṃjayasakhā cātra nityam āste sma tumburuḥ
02,004.030d*0055_01 upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ
02,004.031a citrasenaḥ sahāmātyo gandharvāpsarasas tathā
02,004.031b*0056_01 tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ
02,004.031c gītavāditrakuśalāḥ śamyātālaviśāradāḥ
02,004.032a pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ
02,004.032c saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ
02,004.033a gāyanti divyatānais te yathānyāyaṃ manasvinaḥ
02,004.033b*0057_01 devatāṃś ca munīṃś caiva pārthivāṃś caiva toṣayan
02,004.033b*0058_01 śamyātāleṣu kuśalāḥ kuśalā gītavādane
02,004.033c pāṇḍuputrān ṛṣīṃś caiva ramayanta upāsate
02,004.033d*0059_01 hāhāhūhūḥ parvataś ca nāradaś ca pṛthuśravāḥ
02,004.033d*0059_02 gāyanti ca pranṛtyanti urvaśyādyapsarogaṇaiḥ
02,004.034a tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ
02,004.034c divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate
02,005.001 vaiśaṃpāyana uvāca
02,005.001a tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu
02,005.001c mahatsu copaviṣṭeṣu gandharveṣu ca bhārata
02,005.001d@002_0001 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ
02,005.001d@002_0002 itihāsapurāṇajñaḥ purākalpaviśeṣavit
02,005.001d@002_0003 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ
02,005.001d@002_0004 aikyasaṃyoganānātvasamavāyaviśāradaḥ
02,005.001d@002_0005 vaktā pragalbho medhāvī smṛtimān nayavit kaviḥ
02,005.001d@002_0006 parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ
02,005.001d@002_0007 pañcāvayavayuktasya vākyasya guṇadoṣavit
02,005.001d@002_0008 uttarottaravaktā ca vadato 'pi bṛhaspateḥ
02,005.001d@002_0009 dharmakāmārthamokṣeṣu yathāvat kṛtaniścayaḥ
02,005.001d@002_0010 tathā bhuvanakośasya sarvasyāsya mahāmatiḥ
02,005.001d@002_0011 pratyakṣadarśī lokasya tiryag ūrdhvam adhas tathā
02,005.001d@002_0012 sāṃkhyayogavibhāgajño nirvivitsuḥ surāsurān
02,005.001d@002_0013 saṃdhivigrahatattvajñas tv anumānavibhāgavit
02,005.001d@002_0014 ṣāḍguṇyavidhiyuktaś ca sarvaśāstraviśāradaḥ
02,005.001d@002_0015 yuddhagāndharvasevī ca sarvatrāpratighas tathā
02,005.001d@002_0016 etaiś cānyaiś ca bahubhir yukto guṇagaṇair muniḥ
02,005.002a lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ
02,005.002c nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā
02,005.003a pārijātena rājendra raivatena ca dhīmatā
02,005.003c sumukhena ca saumyena devarṣir amitadyutiḥ
02,005.003e sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ
02,005.003f*0060_01 jayāśīrbhiḥ stutaṃ vipro dharmarājānam ārcayat
02,005.004a tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit
02,005.004c sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha
02,005.004e abhyavādayata prītyā vinayāvanatas tadā
02,005.005a tadarham āsanaṃ tasmai saṃpradāya yathāvidhi
02,005.005b*0061_01 gāṃ caiva madhuparkaṃ ca saṃpradāyārdhyam eva ca
02,005.005c arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit
02,005.005d*0062_01 tutoṣa ca yathāvac ca pūjāṃ prāpya yudhiṣṭhirāt
02,005.006a so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ
02,005.006c dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram
02,005.007 nārada uvāca
02,005.007a kaccid arthāś ca kalpante dharme ca ramate manaḥ
02,005.007c sukhāni cānubhūyante manaś ca na vihanyate
02,005.008a kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ
02,005.008c vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu
02,005.009a kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā
02,005.009c ubhau vā prītisāreṇa na kāmena prabādhase
02,005.010a kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
02,005.010c vibhajya kāle kālajña sadā varada sevase
02,005.011a kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha
02,005.011c balābalaṃ tathā samyak caturdaśa parīkṣase
02,005.012a kaccid ātmānam anvīkṣya parāṃś ca jayatāṃ vara
02,005.012c tathā saṃdhāya karmāṇi aṣṭau bhārata sevase
02,005.013a kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha
02,005.013c āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ
02,005.014a kaccin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ
02,005.014c tvatto vā tava vāmātyair bhidyate jātu mantritam
02,005.014d*0063_01 mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam
02,005.015a kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase
02,005.015c kaccid vṛttim udāsīne madhyame cānuvartase
02,005.016a kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ
02,005.016c kulīnāś cānuraktāś ca kṛtās te vīra mantriṇaḥ
02,005.017a vijayo mantramūlo hi rājñāṃ bhavati bhārata
02,005.017c susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ
02,005.017d*0064_01 rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate
02,005.018a kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
02,005.018c kaccic cāpararātreṣu cintayasy artham arthavit
02,005.019a kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
02,005.019c kaccit te mantrito mantro na rāṣṭram anudhāvati
02,005.020a kaccid arthān viniścitya laghumūlān mahodayān
02,005.020c kṣipram ārabhase kartuṃ na vighnayasi tādṛśān
02,005.021a kaccin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ
02,005.021b*0065_01 parokṣā vā mahārāja madhyaṃ hy atra praśasyate
02,005.021b*0066_01 āptair alubdhaiḥ kramikais te ca kaccid anuṣṭhitāḥ
02,005.021c sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam
02,005.022a kaccid rājan kṛtāny eva kṛtaprāyāṇi vā punaḥ
02,005.022c vidus te vīra karmāṇi nānavāptāni kāni cit
02,005.023a kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ
02,005.023c kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśaḥ
02,005.024a kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam
02,005.024c paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param
02,005.025a kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ
02,005.025c yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
02,005.026a eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ
02,005.026c rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam
02,005.027a kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca
02,005.027c tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
02,005.028a kaccid dviṣām aviditaḥ pratiyattaś ca sarvadā
02,005.028c nityayukto ripūn sarvān vīkṣase ripusūdana
02,005.029a kaccid vinayasaṃpannaḥ kulaputro bahuśrutaḥ
02,005.029c anasūyur anupraṣṭā satkṛtas te purohitaḥ
02,005.030a kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
02,005.030c hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
02,005.031a kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ
02,005.031c utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava
02,005.032a kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
02,005.032c jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
02,005.033a amātyān upadhātītān pitṛpaitāmahāñ śucīn
02,005.033c śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu
02,005.034a kaccin nogreṇa daṇḍena bhṛśam udvejitaprajāḥ
02,005.034c rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha
02,005.035a kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
02,005.035c ugrapratigrahītāraṃ kāmayānam iva striyaḥ
02,005.035d*0067_01 kaccin na vidyate rāṣṭre tava kīrtivināśakāḥ
02,005.036a kaccid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ
02,005.036c kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava
02,005.037a kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ
02,005.037c dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
02,005.038a kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam
02,005.038c saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi
02,005.039a kālātikramaṇād dhy ete bhaktavetanayor bhṛtāḥ
02,005.039c bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ
02,005.039d*0068_01 kaccit sarve mahīpālās tvadājñā mūrdhni dhāritāḥ
02,005.039d*0068_02 kaccit suhṛhayāḥ sarve hy arcayanti bhavatkṛte
02,005.039d*0068_03 kaccid antapurā devā kāle saṃsevitās tvayā
02,005.039d*0068_04 kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ
02,005.039d*0068_05 kumārā dhārmikāḥ śūrā rājadharmaviśāradāḥ
02,005.039d*0068_06 kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā
02,005.039d*0068_07 saṃtānārthaṃ tu vaṃśasya doṣaṃ tasya mahīyasaḥ
02,005.039d*0068_08 kaccid āśvāsi*rājaṃs tvayā śaraṇam āgatān
02,005.039d*0068_09 devādīn bhayasaṃtrastān akārpaṇyadhiyā bhṛśam
02,005.040a kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
02,005.040c kaccit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi
02,005.041a kaccin naiko bahūn arthān sarvaśaḥ sāṃparāyikān
02,005.041c anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ
02,005.042a kaccit puruṣakāreṇa puruṣaḥ karma śobhayan
02,005.042c labhate mānam adhikaṃ bhūyo vā bhaktavetanam
02,005.043a kaccid vidyāvinītāṃś ca narāñ jñānaviśāradān
02,005.043c yathārhaṃ guṇataś caiva dānenābhyavapadyase
02,005.044a kaccid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām
02,005.044c vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha
02,005.045a kaccid bhayād upanataṃ klībaṃ vā ripum āgatam
02,005.045c yuddhe vā vijitaṃ pārtha putravat parirakṣasi
02,005.046a kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate
02,005.046c samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā
02,005.047a kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha
02,005.047c abhiyāsi javenaiva samīkṣya trividhaṃ balam
02,005.047d*0069_01 yātrām ārabhase diṣṭyā prāptakālam ariṃdama
02,005.048a pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam
02,005.048c balasya ca mahārāja dattvā vetanam agrataḥ
02,005.049a kaccic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa
02,005.049c upacchannāni ratnāni prayacchasi yathārhataḥ
02,005.050a kaccid ātmānam evāgre vijitya vijitendriyaḥ
02,005.050c parāñ jigīṣase pārtha pramattān ajitendriyān
02,005.051a kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ
02,005.051c sāma dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ
02,005.052a kaccin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate
02,005.052c tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi
02,005.053a kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ
02,005.053c balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī
02,005.054a kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa
02,005.054c avihāya mahārāja vihaṃsi samare ripūn
02,005.055a kaccit svapararāṣṭreṣu bahavo 'dhikṛtās tava
02,005.055c arthān samanutiṣṭhanti rakṣanti ca parasparam
02,005.056a kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca
02,005.056c ghreyāṇi ca mahārāja rakṣanty anumatās tava
02,005.057a kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham
02,005.057c āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ
02,005.058a kaccid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate
02,005.058c rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān
02,005.059a kaccin na pāne dyūte vā krīḍāsu pramadāsu ca
02,005.059c pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava
02,005.060a kaccid āyasya cārdhena caturbhāgena vā punaḥ
02,005.060c pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava
02,005.061a kaccij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān
02,005.061c abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān
02,005.062a kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ
02,005.062c anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava
02,005.063a kaccid artheṣu saṃprauḍhān hitakāmān anupriyān
02,005.063c nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam
02,005.064a kaccid viditvā puruṣān uttamādhamamadhyamān
02,005.064c tvaṃ karmasv anurūpeṣu niyojayasi bhārata
02,005.065a kaccin na lubdhāś caurā vā vairiṇo vā viśāṃ pate
02,005.065c aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ
02,005.066a kaccin na lubdhaiś caurair vā kumāraiḥ strībalena vā
02,005.066c tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ
02,005.067a kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca
02,005.067c bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā
02,005.068a kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate
02,005.068c pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham
02,005.068d*0070_01 kacit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
02,005.069a kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ
02,005.069c vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate
02,005.070a kaccic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ
02,005.070c kṣemaṃ kurvanti saṃhatya rājañ janapade tava
02,005.071a kaccin nagaraguptyarthaṃ grāmā nagaravat kṛtāḥ
02,005.071c grāmavac ca kṛtā rakṣā te ca sarve tadarpaṇāḥ
02,005.072a kaccid balenānugatāḥ samāni viṣamāṇi ca
02,005.072c purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava
02,005.073a kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
02,005.073c kaccin na śraddadhāsy āsāṃ kaccid guhyaṃ na bhāṣase
02,005.074a kaccic cārān niśi śrutvā tat kāryam anucintya ca
02,005.074c priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam
02,005.075a kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate
02,005.075c saṃcintayasi dharmārthau yāma utthāya paścime
02,005.076a kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān
02,005.076c utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ
02,005.077a kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ
02,005.077c abhitas tvām upāsante rakṣaṇārtham ariṃdama
02,005.078a kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate
02,005.078c parīkṣya vartase samyag apriyeṣu priyeṣu ca
02,005.079a kaccic chārīram ābādham auṣadhair niyamena vā
02,005.079c mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi
02,005.080a kaccid vaidyāś cikitsāyām aṣṭāṅgāyāṃ viśāradāḥ
02,005.080c suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā
02,005.081a kaccin na mānān mohād vā kāmād vāpi viśāṃ pate
02,005.081c arthipratyarthinaḥ prāptān apāsyasi kathaṃ cana
02,005.082a kaccin na lobhān mohād vā viśrambhāt praṇayena vā
02,005.082c āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca
02,005.082d*0071_01 kaccid artheṣu saṃprauḍhān arthakarmavicakṣaṇān
02,005.082d*0071_02 nāpakarṣasi karmabhyo hy arthayuktā itīva hi
02,005.083a kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ
02,005.083c tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana
02,005.084a kaccit te durbalaḥ śatrur balenopanipīḍitaḥ
02,005.084c mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira
02,005.085a kaccit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ
02,005.085c kaccit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ
02,005.086a kaccit te sarvavidyāsu guṇato 'rcā pravartate
02,005.086c brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā
02,005.086d*0072_01 dakṣiṇās tvaṃ dadāsy eṣāṃ nityaṃ svargāpavargadāḥ
02,005.087a kaccid dharme trayīmūle pūrvair ācarite janaiḥ
02,005.087c vartamānas tathā kartuṃ tasmin karmaṇi vartase
02,005.088a kaccit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ
02,005.088c guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam
02,005.089a kaccit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ
02,005.089c puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān
02,005.090a kaccij jñātīn gurūn vṛddhān daivatāṃs tāpasān api
02,005.090c caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi
02,005.090d*0073_01 kaccic choko na manyur vā tvayā protpādyate 'nagha
02,005.090d*0073_02 api maṅgalahastaś ca janaḥ pārśve 'nutiṣṭhati
02,005.091a kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha
02,005.091c āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī
02,005.092a etayā vartamānasya buddhyā rāṣṭraṃ na sīdati
02,005.092c vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate
02,005.093a kaccid āryo viśuddhātmā kṣāritaś caurakarmaṇi
02,005.093c adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ
02,005.094a pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ
02,005.094c kaccin na mucyate steno dravyalobhān nararṣabha
02,005.095a vyutpanne kaccid āḍhyasya daridrasya ca bhārata
02,005.095c arthān na mithyā paśyanti tavāmātyā hṛtā dhanaiḥ
02,005.096a nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
02,005.096c adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām
02,005.097a ekacintanam arthānām anarthajñaiś ca cintanam
02,005.097c niścitānām anārambhaṃ mantrasyāparirakṣaṇam
02,005.098a maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca
02,005.098c kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
02,005.098d*0074_01 prāyaśo yair vinaśyanti kṛtamūlāpi pārthivāḥ
02,005.099a kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam
02,005.099c kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam
02,005.100 yudhiṣṭhira uvāca
02,005.100a kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam
02,005.100c kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam
02,005.100d*0075_01 ity evaṃ bhāṣito rājñā sarvaśāstrārthatattvavit
02,005.100d*0075_02 dharmarājaṃ mahātmānaṃ punar āha ca tattvataḥ
02,005.101 nārada uvāca
02,005.101a agnihotraphalā vedā dattabhuktaphalaṃ dhanam
02,005.101c ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam
02,005.102 vaiśaṃpāyana uvāca
02,005.102a etad ākhyāya sa munir nāradaḥ sumahātapāḥ
02,005.102c papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram
02,005.103 nārada uvāca
02,005.103a kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt
02,005.103c yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ
02,005.104a kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ
02,005.104c upānayanti paṇyāni upadhābhir avañcitāḥ
02,005.105a kaccic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ
02,005.105c nityam arthavidāṃ tāta tathā dharmānudarśinām
02,005.106a kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca
02,005.106b*0076_01 niyuktāḥ kuśalās teṣu vibhāgajñāḥ kulocitāḥ
02,005.106c dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī
02,005.107a dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām
02,005.107c cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi
02,005.108a kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi
02,005.108c satāṃ madhye mahārāja satkaroṣi ca pūjayan
02,005.109a kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha
02,005.109c hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho
02,005.110a kaccid abhyasyate śaśvad gṛhe te bharatarṣabha
02,005.110c dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram
02,005.111a kaccid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha
02,005.111c viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ
02,005.112a kaccid agnibhayāc caiva sarpavyālabhayāt tathā
02,005.112c rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi
02,005.113a kaccid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān
02,005.113c piteva pāsi dharmajña tathā pravrajitān api
02,005.113d*0077_01 ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ
02,005.113d*0077_02 nidrālasyaṃ bhayaṃ krodho mārdavaṃ dīrghasūtratā
02,005.114 vaiśaṃpāyana uvāca
02,005.114a etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya
02,005.114c praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam
02,005.115a evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā
02,005.115c uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca
02,005.116 nārada uvāca
02,005.116a evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe
02,005.116c sa vihṛtyeha susukhī śakrasyaiti salokatām
02,006.001 vaiśaṃpāyana uvāca
02,006.001a saṃpūjyāthābhyanujñāto maharṣer vacanāt param
02,006.001c pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ
02,006.002a bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam
02,006.002c yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā
02,006.003a rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ
02,006.003c yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat
02,006.004a vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho
02,006.004c na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ
02,006.004d*0078_01 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim
02,006.005a evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca
02,006.005c muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim
02,006.006a nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ
02,006.006c apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ
02,006.007a bhavān saṃcarate lokān sadā nānāvidhān bahūn
02,006.007c brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ
02,006.008a īdṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit
02,006.008c ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchataḥ
02,006.009a tac chrutvā nāradas tasya dharmarājasya bhāṣitam
02,006.009c pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā
02,006.010a mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā
02,006.010c sabhā maṇimayī rājan yatheyaṃ tava bhārata
02,006.011a sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ
02,006.011c kathayiṣye tathendrasya kailāsanilayasya ca
02,006.012a brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām
02,006.012b*0079_01 divyāṃ divyair abhiprāyair upetāṃ viśvarūpiṇīm
02,006.012b*0079_02 devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ
02,006.012b*0079_03 juṣṭāṃ munigaṇaiḥ śāntair vedayajñaiḥ sadakṣiṇaiḥ
02,006.012c yadi te śravaṇe buddhir vartate bharatarṣabha
02,006.013a nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ
02,006.013c prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛtaḥ
02,006.014a nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ
02,006.014c sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam
02,006.015a kiṃdravyās tāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ
02,006.015c pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate
02,006.016a vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke
02,006.016c varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate
02,006.017a etat sarvaṃ yathātattvaṃ devarṣe vadatas tava
02,006.017c śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ
02,006.018a evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam
02,006.018c krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ
02,007.001 nārada uvāca
02,007.001a śakrasya tu sabhā divyā bhāsvarā karmabhir jitā
02,007.001c svayaṃ śakreṇa kauravya nirmitārkasamaprabhā
02,007.002a vistīrṇā yojanaśataṃ śatam adhyardham āyatā
02,007.002c vaihāyasī kāmagamā pañcayojanam ucchritā
02,007.003a jarāśokaklamāpetā nirātaṅkā śivā śubhā
02,007.003c veśmāsanavatī ramyā divyapādapaśobhitā
02,007.004a tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane
02,007.004c āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata
02,007.005a bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ
02,007.005c virajombaraś citramālyo hrīkīrtidyutibhiḥ saha
02,007.006a tasyām upāsate nityaṃ mahātmānaṃ śatakratum
02,007.006c marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ
02,007.006e siddhā devarṣayaś caiva sādhyā devagaṇās tathā
02,007.006f*0080_01 marutvantaś ca sahitā bhāsvanto hemamālinaḥ
02,007.007a ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ
02,007.007c upāsate mahātmānaṃ devarājam ariṃdamam
02,007.008a tathā devarṣayaḥ sarve pārtha śakram upāsate
02,007.008c amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ
02,007.008e tejasvinaḥ somayujo vipāpā vigataklamāḥ
02,007.009a parāśaraḥ parvataś ca tathā sāvarṇigālavau
02,007.009b*0081_01 ekataś ca dvitaś caiva tritaś caiva mahāmuniḥ
02,007.009c śaṅkhaś ca likhitaś caiva tathā gauraśirā muniḥ
02,007.010a durvāsāś ca dīrghatapā yājñavalkyo 'tha bhālukiḥ
02,007.010a*0082_01 **** **** tathā dīrghatamā muniḥ
02,007.010a*0082_02 pavitrapāṇiḥ sāvarṇiḥ
02,007.010c uddālakaḥ śvetaketus tathā śāṭyāyanaḥ prabhuḥ
02,007.011a haviṣmāṃś ca gaviṣṭhaś ca hariścandraś ca pārthivaḥ
02,007.011c hṛdyaś codaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ
02,007.011d*0082a_01 jābālir vāmadevaś ca śaktir gārgyasuvāmanau
02,007.012a vātaskandho viśākhaś ca vidhātā kāla eva ca
02,007.012c anantadantas tvaṣṭā ca viśvakarmā ca tumburuḥ
02,007.013a ayonijā yonijāś ca vāyubhakṣā hutāśinaḥ
02,007.013c īśānaṃ sarvalokasya vajriṇaṃ samupāsate
02,007.014a sahadevaḥ sunīthaś ca vālmīkiś ca mahātapāḥ
02,007.014c samīkaḥ satyavāṃś caiva pracetāḥ satyasaṃgaraḥ
02,007.015a medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ
02,007.015c maruttaś ca marīciś ca sthāṇuś cātrir mahātapāḥ
02,007.016a kakṣīvān gautamas tārkṣyas tathā vaiśvānaro muniḥ
02,007.016b*0083_01 ṣaḍartuḥ kavaṣo dhūmro raibhyo nalaparāvasū
02,007.016b*0083_02 svastyātreyo jaratkāruḥ kahoḷaḥ kāśyapas tathā
02,007.016b*0083_03 vibhaṇḍako ṛṣyaśṛṅga unmukho vimukhas tathā
02,007.016c muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ
02,007.016e saṃvarto devahavyaś ca viṣvaksenaś ca vīryavān
02,007.016f*0084_01 kaṇvaḥ kātyāyano rājan gārgyaḥ kauśika eva tu
02,007.017a divyā āpas tathauṣadhyaḥ śraddhā medhā sarasvatī
02,007.017c artho dharmaś ca kāmaś ca vidyutaś cāpi pāṇḍava
02,007.018a jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ
02,007.018c prācī dig yajñavāhāś ca pāvakāḥ saptaviṃśatiḥ
02,007.019a agnīṣomau tathendrāgnī mitro 'tha savitāryamā
02,007.019c bhago viśve ca sādhyāś ca śukro manthī ca bhārata
02,007.019d*0085_01 sarveṣāṃ marutāṃ mānyā guruḥ śukras tathaiva ca
02,007.019d*0086_01 viśvāvasuś citrasenaḥ sumanas taruṇas tathā
02,007.020a yajñāś ca dakṣiṇāś caiva grahāḥ stobhāś ca sarvaśaḥ
02,007.020c yajñavāhāś ca ye mantrāḥ sarve tatra samāsate
02,007.021a tathaivāpsaraso rājan gandharvāś ca manoramāḥ
02,007.021a*0087_01 **** **** rambhorvaśy atha menakā
02,007.021a*0087_02 ghṛtācī pañcacūḍā ca vipracittipurogamāḥ
02,007.021a*0087_03 viśvāvasuś citrasenaḥ parvatas tumburus tathā
02,007.021a*0087_04 vidyādharās tu rājendra
02,007.021c nṛtyavāditragītaiś ca hāsyaiś ca vividhair api
02,007.021e ramayanti sma nṛpate devarājaṃ śatakratum
02,007.022a stutibhir maṅgalaiś caiva stuvantaḥ karmabhis tathā
02,007.022c vikramaiś ca mahātmānaṃ balavṛtraniṣūdanam
02,007.023a brahmarājarṣayaḥ sarve sarve devarṣayas tathā
02,007.023c vimānair vividhair divyair bhrājamānair ivāgnibhiḥ
02,007.024a sragviṇo bhūṣitāś cānye yānti cāyānti cāpare
02,007.024c bṛhaspatiś ca śukraś ca tasyām āyayatuḥ saha
02,007.025a ete cānye ca bahavo yatātmāno yatavratāḥ
02,007.025c vimānaiś candrasaṃkāśaiḥ somavat priyadarśanāḥ
02,007.025e brahmaṇo vacanād rājan bhṛguḥ saptarṣayas tathā
02,007.026a eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī
02,007.026c śatakrator mahārāja yāmyāṃ śṛṇu mamānagha
02,008.001 nārada uvāca
02,008.001a kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām
02,008.001c vaivasvatasya yām arthe viśvakarmā cakāra ha
02,008.002a taijasī sā sabhā rājan babhūva śatayojanā
02,008.002c vistārāyāmasaṃpannā bhūyasī cāpi pāṇḍava
02,008.003a arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī
02,008.003c naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī
02,008.004a na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam
02,008.004c na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta
02,008.005a sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ
02,008.005c rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama
02,008.005d*0088_01 lehyaṃ coṣyaṃ ca peyaṃ ca hṛdyaṃ svādu manoharam
02,008.006a puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ
02,008.006c rasavanti ca toyāni śītāny uṣṇāni caiva ha
02,008.006d*0089_01 vṛkṣāś ca vividhās tatra nityapuṣpā manoramāḥ
02,008.006d*0089_02 śītalāni ca ramyāṇi sukhoṣṇāni ca bhārata
02,008.007a tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ
02,008.007c yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate
02,008.008a yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ
02,008.008c trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ
02,008.009a aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ
02,008.009c pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ
02,008.010a aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ
02,008.010c caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ
02,008.011a bharatas tathā surathaḥ sunītho naiṣadho nalaḥ
02,008.011b*0090_01 bharataḥ surathaś caiva tathā rājā taporathaḥ
02,008.011b*0090_02 sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ
02,008.011c divodāso 'tha sumanā ambarīṣo bhagīrathaḥ
02,008.011d*0091_01 lomapādo 'naraṇyaś ca lohitaḥ pūrur udvahaḥ
02,008.012a vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ
02,008.012c ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābalaḥ
02,008.013a ruṣadaśvo vasumanāḥ purukutso dhvajī rathī
02,008.013c ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ
02,008.014a auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ
02,008.014c aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jayaḥ
02,008.015a bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣīrathaḥ
02,008.015c karaṃdhamo bāhlikaś ca sudyumno balavān madhuḥ
02,008.015d*0092_01 ailo maruttaś ca tathā balavān pṛthivīpatiḥ
02,008.016a kapotaromā tṛṇakaḥ sahadevārjunau tathā
02,008.016b*0093_01 vyaśvaḥ sāśvaḥ kṛśāśvaś ca śaśabinduś ca pārthivaḥ
02,008.016b*0094_01 rājā daśarathaś caiva kakutstho 'tha pravardhanaḥ
02,008.016c rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardanaḥ
02,008.017a alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca
02,008.017c jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā
02,008.018a bhūridyumno mahāśvaś ca pṛthvaśvo janakas tathā
02,008.018c vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ
02,008.019a brahmadattas trigartaś ca rājoparicaras tathā
02,008.019c indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ
02,008.020a padmo 'tha mucukundaś ca bhūridyumnaḥ prasenajit
02,008.020c ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakas tathā
02,008.021a śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ
02,008.021c dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ
02,008.022a śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam
02,008.022b*0095_01 bhīṣmāṇāṃ dve śate 'py atra bhīmānāṃ tu tathā śatam
02,008.022b*0095_02 śataṃ ca prativindhyānāṃ śataṃ nāgāḥ śataṃ hayāḥ
02,008.022b*0095_03 palāśānāṃ śataṃ jñeyaṃ śataṃ kāśakuśādayaḥ
02,008.022c śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava
02,008.023a uśadgavaḥ śataratho devarājo jayadrathaḥ
02,008.023c vṛṣādarbhiś ca rājarṣir dhāmnā saha samantriṇā
02,008.024a athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ
02,008.024c iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ
02,008.025a ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ
02,008.025c tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate
02,008.026a agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca
02,008.026c yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ
02,008.027a agniṣvāttāś ca pitaraḥ phenapāś coṣmapāś ca ye
02,008.027c svadhāvanto barhiṣado mūrtimantas tathāpare
02,008.028a kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ
02,008.028c narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ
02,008.029a kālasya nayane yuktā yamasya puruṣāś ca ye
02,008.029c tasyāṃ śiṃśapapālāśās tathā kāśakuśādayaḥ
02,008.029e upāsate dharmarājaṃ mūrtimanto nirāmayāḥ
02,008.030a ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ
02,008.030c aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā
02,008.031a asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā
02,008.031c dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā
02,008.032a prabhāsantī jvalantīva tejasā svena bhārata
02,008.032c tām ugratapaso yānti suvratāḥ satyavādinaḥ
02,008.033a śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā
02,008.033c sarve bhāsvaradehāś ca sarve ca virajombarāḥ
02,008.034a citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ
02,008.034c sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ
02,008.035a gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ
02,008.035c vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ
02,008.036a puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ
02,008.036c divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ
02,008.037a śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram
02,008.037c upāsate mahātmānaṃ rūpayuktā manasvinaḥ
02,008.038a īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ
02,008.038c varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm
02,008.038d*0096_01 tvam ekāgramanā rājann avadhāraya pārthiva
02,009.001 nārada uvāca
02,009.001a yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā
02,009.001c pramāṇena yathā yāmyā śubhaprākāratoraṇā
02,009.002a antaḥsalilam āsthāya vihitā viśvakarmaṇā
02,009.002c divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā
02,009.003a nīlapītāsitaśyāmaiḥ sitair lohitakair api
02,009.003c avatānais tathā gulmaiḥ puṣpamañjaridhāribhiḥ
02,009.004a tathā śakunayas tasyāṃ nānārūpā mṛdusvarāḥ
02,009.004c anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ
02,009.005a sā sabhā sukhasaṃsparśā na śītā na ca gharmadā
02,009.005c veśmāsanavatī ramyā sitā varuṇapālitā
02,009.006a yasyām āste sa varuṇo vāruṇyā saha bhārata
02,009.006c divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ
02,009.006d*0097_01 dvitīyena tu nāmnā yā gaurīti bhuvi viśrutā
02,009.006d*0097_02 patnyā sa varuṇo devaḥ pramodati sukhī sukham
02,009.006d*0098_01 divyamālyāmbaradharā divyālaṃkārabhūṣitā
02,009.007a sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ
02,009.007c ādityās tatra varuṇaṃ jaleśvaram upāsate
02,009.008a vāsukis takṣakaś caiva nāgaś cairāvatas tathā
02,009.008c kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān
02,009.009a kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau
02,009.009b*0099_01 maṇiś ca maṇināgaś ca nāgaḥ śaṅkhanakhas tathā
02,009.009b*0099_02 kauravyaḥ svastikaś caiva elāputraḥ suvāmanaḥ
02,009.009b*0099_03 aparājitaś ca doṣaś ca nandakaḥ pūraṇas tathā
02,009.009b*0099_04 abhīkaḥ śibhikaḥ śveto bhadro bhadreśvaras tathā
02,009.009c maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau
02,009.009d*0100_01 pāṇimān kuṇḍadhāraś ca balavān pṛthivīpate
02,009.010a prahlādo mūṣikādaś ca tathaiva janamejayaḥ
02,009.010c patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ
02,009.010d*0101_01 artho dharmaś ca kāmaś ca vasuḥ kapila eva ca
02,009.010d*0101_02 anantaś ca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ
02,009.010d*0101_03 abhyarcayati satkārair āsanena ca taṃ vibhum
02,009.010d*0101_04 vāsukipramukhāś caiva sarve prāñjalayaḥ sthitāḥ
02,009.010d*0101_05 anujñātāś ca śeṣeṇa yathārham upaviśya ca
02,009.011a ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira
02,009.011b*0102_01 vainateyaś ca garuḍo ye cānye paricāriṇaḥ
02,009.011c upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ
02,009.012a balir vairocano rājā narakaḥ pṛthivīṃjayaḥ
02,009.012c prahlādo vipracittiś ca kālakhañjāś ca sarvaśaḥ
02,009.013a suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ
02,009.013c ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā
02,009.014a viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ
02,009.014c daśagrīvaś ca vālī ca meghavāsā daśāvaraḥ
02,009.015a kaiṭabho viṭaṭūtaś ca saṃhrādaś cendratāpanaḥ
02,009.015c daityadānavasaṃghāś ca sarve rucirakuṇḍalāḥ
02,009.016a sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ
02,009.016c sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ
02,009.017a te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā
02,009.017c upāsate mahātmānaṃ sarve sucaritavratāḥ
02,009.018a tathā samudrāś catvāro nadī bhāgīrathī ca yā
02,009.018c kālindī vidiśā veṇṇā narmadā vegavāhinī
02,009.019a vipāśā ca śatadruś ca candrabhāgā sarasvatī
02,009.019c irāvatī vitastā ca sindhur devanadas tathā
02,009.020a godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā
02,009.020c etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca
02,009.020d*0103_01 kiṃpunā ca viśalyā ca tathā vaitaraṇī nadī
02,009.020d*0103_02 tṛtīyā jyeṣṭhilā caiva śoṇaś cāpi mahānadaḥ
02,009.020d*0103_03 carmaṇvatī tathā caiva parṇāśā ca mahānadī
02,009.020d*0103_04 sarayūr vāravatyātha lāṅgalī ca saridvarā
02,009.020d*0104_01 karatoyā tathātreyī lauhityaś ca mahānadaḥ
02,009.020d*0104_02 laṅghanī gomatī caiva saṃdhyā trisrotasā tathā
02,009.020d*0105_01 kambudā ca viśalyā ca kauśikī gomatī tathā
02,009.020d*0105_02 devikā ca vipaṅkā ca tathā vaitaraṇī nadī
02,009.020d*0105_03 tṛtīyā jyeṣṭhilā caiva śoṇaś caiva mahānadaḥ
02,009.020d*0105_04 carmaṇvatī śvetanadī phalgunā ca mahānadī
02,009.020d*0105_05 sarayūś cīravalkelā kuliś ca saritas tathā
02,009.020d*0106_01 sutīrthā lokaviśrutāḥ
02,009.020d*0106_02 saritaḥ sarvataś cānyās
02,009.020d*0107_01 hradāś ca varuṇaṃ devaṃ sabhāyāṃ paryupāsate
02,009.021a kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira
02,009.021c palvalāni taḍāgāni dehavanty atha bhārata
02,009.022a diśas tathā mahī caiva tathā sarve mahīdharāḥ
02,009.022c upāsate mahātmānaṃ sarve jalacarās tathā
02,009.023a gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ
02,009.023c stuvanto varuṇaṃ tasyāṃ sarva eva samāsate
02,009.024a mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ
02,009.024c sarve vigrahavantas te tam īśvaram upāsate
02,009.024d*0108_01 kathayantaḥ sumadhurāḥ kathās tatra samāsate
02,009.024d*0108_02 vāruṇaś ca tathā mantrī sunābhaḥ paryupāsate
02,009.024d*0108_03 putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca
02,009.025a eṣā mayā saṃpatatā vāruṇī bharatarṣabha
02,009.025c dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu
02,010.001 nārada uvāca
02,010.001a sabhā vaiśravaṇī rājañ śatayojanam āyatā
02,010.001c vistīrṇā saptatiś caiva yojanāni sitaprabhā
02,010.002a tapasā nirmitā rājan svayaṃ vaiśravaṇena sā
02,010.002c śaśiprabhā khecarīṇāṃ kailāsaśikharopamā
02,010.003a guhyakair uhyamānā sā khe viṣakteva dṛśyate
02,010.003c divyā hemamayair uccaiḥ pādapair upaśobhitā
02,010.004a raśmivatī bhāsvarā ca divyagandhā manoramā
02,010.004c sitābhraśikharākārā plavamāneva dṛśyate
02,010.004d*0109_01 divyā hemamayair aṅgair vidyudbhir iva citritā
02,010.005a tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ
02,010.005c strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ
02,010.005d*0110_01 saha patnyā mahārāja ṛddhyā saha virājate
02,010.005d*0110_02 sarvābharaṇabhūṣiṇyā puṣpavatyā dhaneśvaraḥ
02,010.006a divākaranibhe puṇye divyāstaraṇasaṃvṛte
02,010.006c divyapādopadhāne ca niṣaṇṇaḥ paramāsane
02,010.007a mandārāṇām udārāṇāṃ vanāni surabhīṇi ca
02,010.007c saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ
02,010.008a nalinyāś cālakākhyāyāś candanānāṃ vanasya ca
02,010.008c manohṛdayasaṃhlādī vāyus tam upasevate
02,010.009a tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ
02,010.009c divyatānena gītāni gānti divyāni bhārata
02,010.010a miśrakeśī ca rambhā ca citrasenā śucismitā
02,010.010c cārunetrā ghṛtācī ca menakā puñjikasthalā
02,010.011a viśvācī sahajanyā ca pramlocā urvaśī irā
02,010.011b*0111_01 pramlocāpy urvaśī caiva iḍā citrā vibhāvarī
02,010.011c vargā ca saurabheyī ca samīcī budbudā latā
02,010.011c*0112_01 **** **** devī rambhā manoramā
02,010.011c*0112_02 gopālī pañcacūḍā ca vidyudvarṇā sulocanā
02,010.011c*0112_03 citradevī ca nīlā ca
02,010.012a etāḥ sahasraśaś cānyā nṛttagītaviśāradāḥ
02,010.012c upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ
02,010.013a aniśaṃ divyavāditrair nṛttair gītaiś ca sā sabhā
02,010.013c aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ
02,010.014a kiṃnarā nāma gandharvā narā nāma tathāpare
02,010.014b*0113_01 ete gāyanti nṛtyanti dhanadaṃ hlādayanti ca
02,010.014c maṇibhadro 'tha dhanadaḥ śvetabhadraś ca guhyakaḥ
02,010.014d*0114_01 sthūṇaś ca sūryabhānuś ca tathā śoṇakatindukau
02,010.015a kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ
02,010.015c kustumburuḥ piśācaś ca gajakarṇo viśālakaḥ
02,010.016a varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ
02,010.016b*0115_01 mudgaś camūhilaḥ puṣpo hemanetrapraṇālukaḥ
02,010.016c aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ
02,010.017a puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ
02,010.017c vṛkṣavāsyaniketaś ca cīravāsāś ca bhārata
02,010.018a ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ
02,010.018c sadā bhagavatī ca śrīs tathaiva nalakūbaraḥ
02,010.019a ahaṃ ca bahuśas tasyāṃ bhavanty anye ca madvidhāḥ
02,010.019c ācāryāś cābhavaṃs tatra tathā devarṣayo 'pare
02,010.019d*0116_01 kravyādāś ca tathaivānye gandharvāś ca mahābalāḥ
02,010.019d*0116_02 upāsate mahātmānaṃ tasyāṃ dhanadam īśvaram
02,010.020a bhagavān bhūtasaṃghaiś ca vṛtaḥ śatasahasraśaḥ
02,010.020c umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā
02,010.021a tryambako rājaśārdūla devī ca vigataklamā
02,010.021c vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ
02,010.022a māṃsamedovasāhārair ugraśravaṇadarśanaiḥ
02,010.022c nānāpraharaṇair ghorair vātair iva mahājavaiḥ
02,010.022e vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa
02,010.022f@003_0001 prahṛṣṭāḥ śataśaś cānye bahuśaḥ saparicchadāḥ
02,010.022f@003_0002 gandharvāṇāṃ ca patayo viśvāvasur hahāhuhūḥ
02,010.022f@003_0003 tumburuḥ parvataś caiva śailūṣas tv atha nāradaḥ
02,010.022f@003_0004 citrasenaś ca gītajñas tathā citraratho 'pi ca
02,010.022f@003_0005 ete cānye ca gandharvā dhaneśvaram upāsate
02,010.022f@003_0006 vidyādharādhipaś caiva candrāpīḍaḥ sahānujaiḥ
02,010.022f@003_0007 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum
02,010.022f@003_0008 kiṃnarāḥ śataśas tatra dhanānām īśvaraṃ prabhum
02,010.022f@003_0009 āsate cāpi rājāno bhagadattapurogamāḥ
02,010.022f@003_0010 drumaḥ kiṃpuruṣeśaś ca upāste dhanadeśvaram
02,010.022f@003_0011 rākṣasānāṃ patiś caiva mahendro gandhamādanaḥ
02,010.022f@003_0012 saha yakṣaiḥ sagandharvaiḥ saha sarvair niśācaraiḥ
02,010.022f@003_0013 vibhīṣaṇaś ca dharmiṣṭha upāste bhrātaraṃ prabhum
02,010.022f@003_0014 himavān pāriyātraś ca vindhyakailāsamandarāḥ
02,010.022f@003_0015 malayo darduraś caiva mahendro gandhamādanaḥ
02,010.022f@003_0016 indranīlaḥ sunābhaś ca tathā divyau ca parvatau
02,010.022f@003_0017 ete cānye ca bahavaḥ sarve merupurogamāḥ
02,010.022f@003_0018 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum
02,010.022f@003_0019 nandīśvaraś ca bhagavān mahākālas tathaiva ca
02,010.022f@003_0020 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadās tathā
02,010.022f@003_0021 kāṣṭhakūṭaḥ somanandī vijayaś ca tapodhikaḥ
02,010.022f@003_0022 śvetaś ca vṛṣabhas tatra nanarda sumahāravaḥ
02,010.022f@003_0023 dhanadaṃ rākṣasāś cānye gandharvāś ca samāsate
02,010.022f@003_0024 pariṣadgaṇaiḥ parivṛtam upayātaṃ maheśvaram
02,010.022f@003_0025 taṃ dṛṣṭvā devadeveśaṃ śivaṃ trailokyabhāvanam
02,010.022f@003_0026 praṇamya mūrdhnā paulastyo bahurūpam umāpatim
02,010.022f@003_0027 tato 'bhyanujñāṃ saṃprāpya mahādevād dhaneśvaraḥ
02,010.022f@003_0028 āste kadācid bhagavān bhavo dhanapateḥ sakhā
02,010.022f@003_0029 nidhīnāṃ pravarau mukhyau śaṅkhapadmau dhaneśvarau
02,010.022f@003_0030 sarvān nidhīn pragṛhyātha upāstāṃ vai dhaneśvaram
02,010.023a sā sabhā tādṛśī rājan mayā dṛṣṭāntarikṣagā
02,010.023c pitāmahasabhāṃ rājan kathayiṣye gataklamām
02,011.001 nārada uvāca
02,011.001a purā devayuge rājann ādityo bhagavān divaḥ
02,011.001c āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ
02,011.001d*0117_01 pitāmahasabhāṃ tāta kathyamānāṃ nibodha me
02,011.001d*0117_02 śakyate yā na nirdeṣṭum evaṃrūpeti bhārata
02,011.002a caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ
02,011.002c sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava
02,011.003a aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha
02,011.003c anirdeśyāṃ prabhāvena sarvabhūtamanoramām
02,011.004a śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana
02,011.004c darśanepsus tathā rājann ādityam aham abruvam
02,011.005a bhagavan draṣṭum icchāmi pitāmahasabhām aham
02,011.005c yena sā tapasā śakyā karmaṇā vāpi gopate
02,011.006a auṣadhair vā tathā yuktair uta vā māyayā yayā
02,011.006c tan mamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham
02,011.006d*0118_01 sa tan mama vacaḥ śrutvā sahasrāṃśur divākaraḥ
02,011.006d*0118_02 provāca bharataśreṣṭha vrataṃ varṣasahasrikam
02,011.006d*0118_03 brahmavratam upāssva tvaṃ prayatenāntarātmanā
02,011.006d*0118_04 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam
02,011.007a tataḥ sa bhagavān sūryo mām upādāya vīryavān
02,011.007c agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām
02,011.008a evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa
02,011.008c kṣaṇena hi bibharty anyad anirdeśyaṃ vapus tathā
02,011.009a na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata
02,011.009c na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana
02,011.010a susukhā sā sabhā rājan na śītā na ca gharmadā
02,011.010c na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta
02,011.011a nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ
02,011.011c stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā
02,011.011d*0119_01 divyair nānāvidhair bhāvair bhāsadbhir amitaprabhaiḥ
02,011.012a ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā
02,011.012c dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram
02,011.013a tasyāṃ sa bhagavān āste vidadhad devamāyayā
02,011.013c svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ
02,011.014a upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum
02,011.014c dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā
02,011.014d*0120_01 ādityāś ca tathā rājan rudrāś ca vasavo 'śvinau
02,011.015a bhṛgur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ
02,011.015b*0121_01 pulastyaś ca kratuś caiva prahrādaḥ kardamas tathā
02,011.015b*0122_01 atharvāṅgirasaś caiva vālakhilyā marīcipāḥ
02,011.015b*0123_01 ṛṣayaś ca mahābhāgāḥ pitāmaham upāsate
02,011.015c mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī
02,011.016a śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhārata
02,011.016c prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ bhuvaḥ
02,011.016d*0124_01 kṣamā dhṛtiḥ śuciś caiva prajñā buddhiḥ smṛtir yaśaḥ
02,011.016d*0124_02 bhāṣyāṇi tarkayuktāni dehavanti ca bhārata
02,011.016d*0125_01 agastyaś ca mahātejā mārkaṇḍeyaś ca vīryavān
02,011.016d*0125_02 jamadagnir bharadvājaḥ saṃvartaś cyavanas tathā
02,011.016d*0125_03 durvāsāś ca mahābhāga ṛṣyaśṛṅgaś ca dhārmikaḥ
02,011.016d*0125_04 sanatkumāro bhagavān yogācāryo mahātapāḥ
02,011.016d*0125_05 asito devalaś caiva jaigīṣavyaś ca tattvavit
02,011.016d*0125_06 ṛṣabho jitaśatruś ca mahāvīryas tathā maṇiḥ
02,011.016d*0125_07 āyurvedas tathāṣṭāṅgo dehavāṃs tatra bhārata
02,011.016d*0126_01 kṛṣṇadvaipāyanaś caiva saha śiṣyair mahāmuniḥ
02,011.017a candramāḥ saha nakṣatrair ādityaś ca gabhastimān
02,011.017c vāyavaḥ kratavaś caiva saṃkalpaḥ prāṇa eva ca
02,011.017d*0127_01 mūrtimanto mahātmāno mahāvrataparāyaṇāḥ
02,011.018a ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ
02,011.018c artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ
02,011.019a āyānti tasyāṃ sahitā gandharvāpsarasas tathā
02,011.019b*0128_01 kālikā surabhī devī saramā caiva gautamī
02,011.019b*0128_02 prapā kadrūś ca tā devīs tatra devāḥ samātaraḥ
02,011.019c viṃśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ
02,011.020a śukro bṛhaspatiś caiva budho 'ṅgāraka eva ca
02,011.020c śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca
02,011.021a mantro rathaṃtaraś caiva harimān vasumān api
02,011.021c ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ
02,011.022a maruto viśvakarmā ca vasavaś caiva bhārata
02,011.022b*0129_01 sarve ca kāmapracurāḥ sabhāyāṃ tatra nityaśaḥ
02,011.022c tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣy atha
02,011.023a ṛgvedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava
02,011.023c atharvavedaś ca tathā parvāṇi ca viśāṃ pate
02,011.024a itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ
02,011.024c grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ
02,011.025a sāvitrī durgataraṇī vāṇī saptavidhā tathā
02,011.025c medhā dhṛtiḥ śrutiś caiva prajñā buddhir yaśaḥ kṣamā
02,011.026a sāmāni stutiśastrāṇi gāthāś ca vividhās tathā
02,011.026c bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate
02,011.026d*0130_01 nāṭakā vividhāḥ kāvyāḥ kathākhyāyikakārikāḥ
02,011.026d*0130_02 tatra tiṣṭhanti te puṇyā ye cānye gurupūjakāḥ
02,011.027a kṣaṇā lavā muhūrtāś ca divā rātris tathaiva ca
02,011.027c ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ ca bhārata
02,011.028a saṃvatsarāḥ pañcayugam ahorātrāś caturvidhāḥ
02,011.028c kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam
02,011.028d*0131_01 dharmacakraṃ tathā cāpi nityam āste yudhiṣṭhira
02,011.029a aditir ditir danuś caiva surasā vinatā irā
02,011.029c kālakā surabhir devī saramā cātha gautamī
02,011.029d*0132_01 prādhā kadrūś ca vai devyau devatānāṃ ca mātaraḥ
02,011.029d*0132_02 rudrāṇī śrīś ca lakṣmīś ca bhadrā ṣaṣṭhī tathāparā
02,011.029d*0132_03 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca
02,011.029d*0132_04 surā devī śacī caiva tathā puṣṭir arundhatī
02,011.029d*0132_05 saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratis tathā
02,011.029d*0132_06 etāś cānyāś ca vai devya upatasthuḥ prajāpatim
02,011.030a ādityā vasavo rudrā marutaś cāśvināv api
02,011.030c viśvedevāś ca sādhyāś ca pitaraś ca manojavāḥ
02,011.030d*0133_01 pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha
02,011.030d*0133_02 catvāro mūrtimanto vai trayaś cāpy aśarīriṇaḥ
02,011.030d*0133_03 vairājāś ca mahābhāgā agniṣvuāttāś ca bhārata
02,011.030d*0133_04 gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ
02,011.030d*0133_05 somapā ekaśṛṅgāś ca caturvedāḥ kalās tathā
02,011.030d*0133_06 ete caturṣu varṇeṣu pūjyante pitaro nṛpa
02,011.030d*0133_07 etair āpyāyitaiḥ pūrvaṃ somaś cāpyāyyate punaḥ
02,011.030d*0133_08 ta ete pitaraḥ sarve prajāpatim upasthitāḥ
02,011.030d*0133_09 upāsate ca saṃhṛṣṭā brahmāṇam amitaujasam
02,011.031a rākṣasāś ca piśācāś ca dānavā guhyakās tathā
02,011.031c suparṇanāgapaśavaḥ pitāmaham upāsate
02,011.031d*0134_01 sthāvarā jaṅgamāś caiva mahābhūtās tathāpare
02,011.031d*0134_02 puraṃdaraś ca devendro varuṇo dhanado yamaḥ
02,011.031d*0134_03 mahādevaḥ sahomo 'tra sadāgacchati sarvaśaḥ
02,011.031d*0134_04 mahāsenaś ca rājendra sadopāste pitāmaham
02,011.032a devo nārāyaṇas tasyāṃ tathā devarṣayaś ca ye
02,011.032c ṛṣayo vālakhilyāś ca yonijāyonijās tathā
02,011.033a yac ca kiṃ cit triloke 'smin dṛśyate sthāṇujaṅgamam
02,011.033c sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa
02,011.034a aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām
02,011.034c prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava
02,011.035a te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ
02,011.035c praṇamya śirasā tasmai pratiyānti yathāgatam
02,011.036a atithīn āgatān devān daityān nāgān munīṃs tathā
02,011.036c yakṣān suparṇān kāleyān gandharvāpsarasas tathā
02,011.037a mahābhāgān amitadhīr brahmā lokapitāmahaḥ
02,011.037c dayāvān sarvabhūteṣu yathārhaṃ pratipadyate
02,011.038a pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ
02,011.038b*0135_01 madhureṇa sāmnā bhagavān pratigṛhṇāti nityaśaḥ
02,011.038c sāntvamānārthasaṃbhogair yunakti manujādhipa
02,011.039a tathā tair upayātaiś ca pratiyātaiś ca bhārata
02,011.039c ākulā sā sabhā tāta bhavati sma sukhapradā
02,011.040a sarvatejomayī divyā brahmarṣigaṇasevitā
02,011.040c brāhmyā śriyā dīpyamānā śuśubhe vigataklamā
02,011.041a sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā
02,011.041c sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava
02,011.042a etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava
02,011.042c taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā
02,011.043 yudhiṣṭhira uvāca
02,011.043a prāyaśo rājalokas te kathito vadatāṃ vara
02,011.043c vaivasvatasabhāyāṃ tu yathā vadasi vai prabho
02,011.044a varuṇasya sabhāyāṃ tu nāgās te kathitā vibho
02,011.044c daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā
02,011.045a tathā dhanapater yakṣā guhyakā rākṣasās tathā
02,011.045c gandharvāpsarasaś caiva bhagavāṃś ca vṛṣadhvajaḥ
02,011.046a pitāmahasabhāyāṃ tu kathitās te maharṣayaḥ
02,011.046c sarvadevanikāyāś ca sarvaśāstrāṇi caiva hi
02,011.047a śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune
02,011.047c uddeśataś ca gandharvā vividhāś ca maharṣayaḥ
02,011.048a eka eva tu rājarṣir hariścandro mahāmune
02,011.048c kathitas te sabhānityo devendrasya mahātmanaḥ
02,011.048d*0136_01 kena karmavipākena hariścandro dvijarṣabha
02,011.048d*0136_02 teṣu rājasahasreṣu prabhayāpy atirocate
02,011.049a kiṃ karma tenācaritaṃ tapo vā niyatavratam
02,011.049b*0137_01 kiṃ cid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune
02,011.049c yenāsau saha śakreṇa spardhate sma mahāyaśāḥ
02,011.050a pitṛlokagataś cāpi tvayā vipra pitā mama
02,011.050c dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ
02,011.051a kim uktavāṃś ca bhagavann etad icchāmi veditum
02,011.051b*0138_01 anāgatam atikrāntaṃ tat sarvaṃ tvayi niṣṭhitam
02,011.051c tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me
02,011.052 nārada uvāca
02,011.052a yan māṃ pṛcchasi rājendra hariścandraṃ prati prabho
02,011.052c tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ
02,011.052d*0139_01 ikṣvākūṇāṃ kule jātas triśaṅkur nāma pārthivaḥ
02,011.052d*0139_02 ayodhyādhipatir vīro viśvāmitreṇa saṃsthitaḥ
02,011.052d*0139_03 tasya satyavatī nāma patnī kekayavaṃśajā
02,011.052d*0139_04 tasyāṃ garbhaḥ samabhavad dharmeṇa kurunandana
02,011.052d*0139_05 sā ca kāle mahābhāgā janmamāsaṃ praviśya vai
02,011.052d*0139_06 kumāraṃ janayām āsa hariścandram akalmaṣam
02,011.052d*0139_07 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ
02,011.053a sa rājā balavān āsīt samrāṭ sarvamahīkṣitām
02,011.053c tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ
02,011.054a tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam
02,011.054c śastrapratāpena jitā dvīpāḥ sapta nareśvara
02,011.055a sa vijitya mahīṃ sarvāṃ saśailavanakānanām
02,011.055c ājahāra mahārāja rājasūyaṃ mahākratum
02,011.056a tasya sarve mahīpālā dhanāny ājahrur ājñayā
02,011.056c dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan
02,011.057a prādāc ca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ
02,011.057c yathoktaṃ tatra tais tasmiṃs tataḥ pañcaguṇādhikam
02,011.058a atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā
02,011.058c prāsarpakāle saṃprāpte nānādigbhyaḥ samāgatān
02,011.059a bhakṣyair bhojyaiś ca vividhair yathākāmapuraskṛtaiḥ
02,011.059c ratnaughatarpitais tuṣṭair dvijaiś ca samudāhṛtam
02,011.059e tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat
02,011.060a etasmāt kāraṇāt pārtha hariścandro virājate
02,011.060c tebhyo rājasahasrebhyas tad viddhi bharatarṣabha
02,011.061a samāpya ca hariścandro mahāyajñaṃ pratāpavān
02,011.061c abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa
02,011.061d*0140_01 rājasūye 'bhiṣiktas tu samāptavaradakṣiṇe
02,011.062a ye cānye 'pi mahīpālā rājasūyaṃ mahākratum
02,011.062c yajante te mahendreṇa modante saha bhārata
02,011.063a ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ
02,011.063c te tatsadaḥ samāsādya modante bharatarṣabha
02,011.064a tapasā ye ca tīvreṇa tyajantīha kalevaram
02,011.064c te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ
02,011.065a pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ
02,011.065c hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ
02,011.065d*0141_01 vijñāya mānuṣaṃ lokam āyāntaṃ māṃ narādhipa
02,011.065d*0141_02 provāca praṇato bhūtvā vadethās tvaṃ yudhiṣṭhiram
02,011.066a samartho 'si mahīṃ jetuṃ bhrātaras te vaśe sthitāḥ
02,011.066c rājasūyaṃ kratuśreṣṭham āharasveti bhārata
02,011.066d*0142_01 tvayīṣṭavati putre 'haṃ hariścandravad āśu vai
02,011.066d*0142_02 modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi
02,011.066d*0142_03 evaṃ bhavatu vakṣye 'haṃ tava putraṃ narādhipam
02,011.066d*0142_04 bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam
02,011.067a tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava
02,011.067b*0143_01 gantāras te mahendrasya pūrve sarve pitāmahāḥ
02,011.067b*0143_02 salokatāṃ surendrasya trailokyādhipater nṛpa
02,011.067c gantāras te mahendrasya pūrvaiḥ saha salokatām
02,011.068a bahuvighnaś ca nṛpate kratur eṣa smṛto mahān
02,011.068c chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ
02,011.069a yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam
02,011.069c kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham
02,011.069d*0144_01 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te
02,011.070a etat saṃcintya rājendra yat kṣamaṃ tat samācara
02,011.070c apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe
02,011.070e bhava edhasva modasva dānais tarpaya ca dvijān
02,011.071a etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi
02,011.071c āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati
02,011.072 vaiśaṃpāyana uvāca
02,011.072a evam ākhyāya pārthebhyo nārado janamejaya
02,011.072c jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ
02,011.073a gate tu nārade pārtho bhrātṛbhiḥ saha kaurava
02,011.073c rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa bhārata
02,012.001 vaiśaṃpāyana uvāca
02,012.001a ṛṣes tad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ
02,012.001c cintayan rājasūyāptiṃ na lebhe śarma bhārata
02,012.002a rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām
02,012.002c yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca
02,012.003a hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ
02,012.003c yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ
02,012.004a yudhiṣṭhiras tataḥ sarvān arcayitvā sabhāsadaḥ
02,012.004c pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe
02,012.005a sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum
02,012.005c āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt
02,012.006a bhūyaś cādbhutavīryaujā dharmam evānupālayan
02,012.006c kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe
02,012.007a anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ
02,012.007c aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ
02,012.007d*0145_01 sarveṣāṃ dīyatāṃ deyaṃ muṣṇan kopamadāv ubhau
02,012.007d*0145_02 sādhu dharmeti dharmeti nānyac chrūyeta bhāṣitam
02,012.008a evaṃ gate tatas tasmin pitarīvāśvasañ janāḥ
02,012.008c na tasya vidyate dveṣṭā tato 'syājātaśatrutā
02,012.008d@004_0001 parigrahān narendrasya bhīmasya paripālanāt
02,012.008d@004_0002 śatrūṇāṃ kṣapaṇāc caiva bībhatsoḥ savyasācinaḥ
02,012.008d@004_0003 dhīmataḥ sahadevasya dharmāṇām anuśāsanāt
02,012.008d@004_0004 avigrahā vītabhayāḥ svakarmaniratāḥ sadā
02,012.008d@004_0005 nikāmavarṣāḥ sphītāś ca āsañ janapadās tathā
02,012.008d@004_0006 vārdhuṣī yajñasattvāni gorakṣaṃ karṣaṇaṃ vaṇik
02,012.008d@004_0007 viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇā
02,012.008d@004_0008 anukarṣaṃ ca niṣkarṣaṃ vyādhipāvakamūrchanam
02,012.008d@004_0009 sarvam eva na tatrāsīd dharmanitye yudhiṣṭhire
02,012.008d@004_0010 dasyubhyo vañcakebhyaś ca rājñaḥ prati parasparam
02,012.008d@004_0011 rājavallabhataś caiva nāśrūyata mṛṣākṛtam
02,012.008d@004_0012 priyaṃ kartum upasthātuṃ balikarma svakarmajam
02,012.008d@004_0013 abhihartuṃ nṛpāḥ ṣaṭsu pṛthak jātyaiś ca naigamaiḥ
02,012.008d@004_0014 vavṛdhe viṣayas tatra dharmanitye yudhiṣṭhire
02,012.008d@004_0015 kāmato 'py upayuñjānai rājasair lobhajair janaiḥ
02,012.008d@004_0016 sarvavyāpī sarvaguṇī sarvasāhaḥ sa sarvarāṭ
02,012.008d@004_0017 yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ
02,012.008d@004_0018 yatra rājan daśa diśaḥ pitṛto mātṛtas tathā
02,012.008d@004_0019 anuraktāḥ prajā āsann āgopālā dvijātayaḥ
02,012.009a sa mantriṇaḥ samānāyya bhrātṝṃś ca vadatāṃ varaḥ
02,012.009c rājasūyaṃ prati tadā punaḥ punar apṛcchata
02,012.010a te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā
02,012.010c yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan
02,012.011a yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati
02,012.011c tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati
02,012.012a tasya samrāḍguṇārhasya bhavataḥ kurunandana
02,012.012c rājasūyasya samayaṃ manyante suhṛdas tava
02,012.013a tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā
02,012.013c sāmnā ṣaḍ agnayo yasmiṃś cīyante saṃśitavrataiḥ
02,012.014a darvīhomān upādāya sarvān yaḥ prāpnute kratūn
02,012.014c abhiṣekaṃ ca yajñānte sarvajit tena cocyate
02,012.015a samartho 'si mahābāho sarve te vaśagā vayam
02,012.015b*0146_01 acirāt tvaṃ mahārāja rājasūyam avāpsyasi
02,012.015c avicārya mahārāja rājasūye manaḥ kuru
02,012.016a ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan
02,012.016c sa dharmyaṃ pāṇḍavas teṣāṃ vacaḥ śrutvā viśāṃ pate
02,012.016e dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā
02,012.017a śrutvā suhṛdvacas tac ca jānaṃś cāpy ātmanaḥ kṣamam
02,012.017b*0147_01 vaiśaṃpāyanaḥ
02,012.017b*0147_01 saṃpraśastaḥ kṣamārambhaḥ parīkṣām upacakrame
02,012.017b*0147_02 caturbhir bhīmasenādyair bhrātṛbhiḥ sahitair hitam
02,012.017b*0147_03 evam uktas tadā pārtho dharma eva mano dadhe
02,012.017b*0147_04 sa rājasūyaṃ rājendraḥ kurūṇām ṛṣabhaḥ kratum
02,012.017b*0147_05 jagāma manasā sadya āhariṣyan yudhiṣṭhiraḥ
02,012.017b*0147_06 bhūyas tv adbhutavīryaujā dharmam evānupālayan
02,012.017c punaḥ punar mano dadhre rājasūyāya bhārata
02,012.018a sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiś ca mahātmabhiḥ
02,012.018b*0148_01 mantribhiś cāpi sahito dharmarājo yudhiṣṭhiraḥ
02,012.018c dhaumyadvaipāyanādyaiś ca mantrayām āsa mantribhiḥ
02,012.018d*0149_01 bhīmārjunayamaiḥ sārdhaṃ pārṣatena ca dhīmatā
02,012.018d*0150_01 virāṭadrupadābhyāṃ ca sātyakena ca dhīmatā
02,012.018d*0150_02 yudhāmanyūttamaujobhyāṃ saubhadreṇa ca dhīmatā
02,012.018d*0150_03 draupadeyaiḥ paraṃ śūrair mantrayām āsa saṃvṛtaḥ
02,012.019 yudhiṣṭhira uvāca
02,012.019a iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ
02,012.019c śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet
02,012.020 vaiśaṃpāyana uvāca
02,012.020a evam uktās tu te tena rājñā rājīvalocana
02,012.020c idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram
02,012.020e arhas tvam asi dharmajña rājasūyaṃ mahākratum
02,012.021a athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā
02,012.021c mantriṇo bhrātaraś cāsya tad vacaḥ pratyapūjayan
02,012.022a sa tu rājā mahāprājñaḥ punar evātmanātmavān
02,012.022c bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā
02,012.023a sāmarthyayogaṃ saṃprekṣya deśakālau vyayāgamau
02,012.023c vimṛśya samyak ca dhiyā kurvan prājño na sīdati
02,012.023d*0151_01 sarvais tair niścitamatiḥ kāla ity eva bhārata
02,012.024a na hi yajñasamārambhaḥ kevalātmavipattaye
02,012.024c bhavatīti samājñāya yatnataḥ kāryam udvahan
02,012.025a sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam
02,012.025c sarvalokāt paraṃ matvā jagāma manasā harim
02,012.026a aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu
02,012.026c pāṇḍavas tarkayām āsa karmabhir devasaṃmitaiḥ
02,012.027a nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam
02,012.027c na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata
02,012.028a sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ
02,012.028c guruvad bhūtagurave prāhiṇod dūtam añjasā
02,012.029a śīghragena rathenāśu sa dūtaḥ prāpya yādavān
02,012.029c dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat
02,012.029d*0152_01 dūtaḥ
02,012.029d*0152_01 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam
02,012.029d*0152_02 dharmarājo hṛṣīkeśa dhaumyavyāsādibhiḥ saha
02,012.029d*0152_03 pāñcālamātsyasahitair bhrātṛbhiś caiva sarvaśaḥ
02,012.029d*0152_04 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ
02,012.029d*0152_05 indrasenavacaḥ śrutvā yādavapravaro balī
02,012.030a darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ
02,012.030b*0153_01 āmantrya vasudevaṃ ca baladevaṃ ca mādhavaḥ
02,012.030c indrasenena sahita indraprasthaṃ yayau tadā
02,012.031a vyatītya vividhān deśāṃs tvarāvān kṣipravāhanaḥ
02,012.031c indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ
02,012.032a sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ
02,012.032c bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ
02,012.033a prītaḥ priyeṇa suhṛdā reme sa sahitas tadā
02,012.033c arjunena yamābhyāṃ ca guruvat paryupasthitaḥ
02,012.034a taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam
02,012.034c dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam
02,012.035 yudhiṣṭhira uvāca
02,012.035a prārthito rājasūyo me na cāsau kevalepsayā
02,012.035c prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ
02,012.036a yasmin sarvaṃ saṃbhavati yaś ca sarvatra pūjyate
02,012.036c yaś ca sarveśvaro rājā rājasūyaṃ sa vindati
02,012.037a taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me
02,012.037c tatra me niścitatamaṃ tava kṛṣṇa girā bhavet
02,012.038a ke cid dhi sauhṛdād eva doṣaṃ na paricakṣate
02,012.038c arthahetos tathaivānye priyam eva vadanty uta
02,012.039a priyam eva parīpsante ke cid ātmani yad dhitam
02,012.039c evaṃprāyāś ca dṛśyante janavādāḥ prayojane
02,012.040a tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca
02,012.040c paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi
02,013.001 śrīkṛṣṇa uvāca
02,013.001a sarvair guṇair mahārāja rājasūyaṃ tvam arhasi
02,013.001c jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata
02,013.002a jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam
02,013.002c tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam
02,013.003a kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa
02,013.003c nideśavāgbhis tat te ha viditaṃ bharatarṣabha
02,013.004a ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate
02,013.004c rājānaḥ śreṇibaddhāś ca tato 'nye kṣatriyā bhuvi
02,013.005a ailavaṃśyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ
02,013.005c tāni caikaśataṃ viddhi kulāni bharatarṣabha
02,013.006a yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān
02,013.006c bhajate ca mahārāja vistaraḥ sa caturdiśam
02,013.007a teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate
02,013.007b*0154_01 idānīm eva vai rājañ jarāsaṃdho mahīpatiḥ
02,013.007b*0154_02 abhibhūya śriyaṃ teṣāṃ kulānām abhiṣecitaḥ
02,013.007b*0154_03 sthito mūrdhni narendrāṇām ojasākramya sarvaśaḥ
02,013.007c so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣv amanyata
02,013.008a caturyus tv aparo rājā yasminn ekaśato 'bhavat
02,013.008c sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ
02,013.009a taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ
02,013.009c rājan senāpatir jātaḥ śiśupālaḥ pratāpavān
02,013.010a tam eva ca mahārāja śiṣyavat samupasthitaḥ
02,013.010c vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ
02,013.011a aparau ca mahāvīryau mahātmānau samāśritau
02,013.011c jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau
02,013.012a dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ
02,013.012c mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ
02,013.013a muraṃ ca narakaṃ caiva śāsti yo yavanādhipau
02,013.013c aparyantabalo rājā pratīcyāṃ varuṇo yathā
02,013.014a bhagadatto mahārāja vṛddhas tava pituḥ sakhā
02,013.014c sa vācā praṇatas tasya karmaṇā caiva bhārata
02,013.015a snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi
02,013.015c pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ
02,013.015d*0155_01 te cāpi praṇatās tasya mahātmāno bhayārditāḥ
02,013.016a mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ
02,013.016c sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ
02,013.017a jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ
02,013.017c puruṣottamavijñāto yo 'sau cediṣu durmatiḥ
02,013.018a ātmānaṃ pratijānāti loke 'smin puruṣottamam
02,013.018c ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam
02,013.019a vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ
02,013.019c pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ
02,013.020a caturyuḥ sa mahārāja bhoja indrasakho balī
02,013.020c vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān
02,013.021a bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi
02,013.021c sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā
02,013.022a priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ
02,013.022c bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ
02,013.023a na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ
02,013.023c paśyamāno yaśo dīptaṃ jarāsaṃdham upāśritaḥ
02,013.024a udīcyabhojāś ca tathā kulāny aṣṭādaśābhibho
02,013.024c jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ
02,013.025a śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ
02,013.025c sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha
02,013.026a śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha
02,013.026c dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ
02,013.027a tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ
02,013.027c matsyāḥ saṃnyastapādāś ca dakṣiṇāṃ diśam āśritāḥ
02,013.028a tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ
02,013.028c svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam
02,013.028d*0156_01 agrato hy asya pāñcālās tatrānīke mahātmanaḥ
02,013.028d*0156_02 anirgate sārabale māgadhebhyo girivrajāt
02,013.029a kasya cit tv atha kālasya kaṃso nirmathya bāndhavān
02,013.029c bārhadrathasute devyāv upāgacchad vṛthāmatiḥ
02,013.030a astiḥ prāptiś ca nāmnā te sahadevānuje 'bale
02,013.030c balena tena sa jñātīn abhibhūya vṛthāmatiḥ
02,013.031a śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān
02,013.031c bhojarājanyavṛddhais tu pīḍyamānair durātmanā
02,013.032a jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā
02,013.032c dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā
02,013.033a saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam
02,013.033c hatau kaṃsasunāmānau mayā rāmeṇa cāpy uta
02,013.033d*0157_01 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā
02,013.033d*0157_02 mayā rāmeṇa cānyatra jñātayaḥ paripālitāḥ
02,013.034a bhaye tu samupakrānte jarāsaṃdhe samudyate
02,013.034c mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ
02,013.035a anāramanto nighnanto mahāstraiḥ śataghātibhiḥ
02,013.035c na hanyāma vayaṃ tasya tribhir varṣaśatair balam
02,013.036a tasya hy amarasaṃkāśau balena balināṃ varau
02,013.036c nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau
02,013.037a tāv ubhau sahitau vīrau jarāsaṃdhaś ca vīryavān
02,013.037c trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
02,013.038a na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ
02,013.038c tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara
02,013.038d*0158_01 aṣṭādaśa mayā tasya saṃgrāmā romaharṣaṇaḥ
02,013.038d*0158_02 dattā na ca hato rājañ jarāsaṃdho mahābalaḥ
02,013.039a atha haṃsa iti khyātaḥ kaś cid āsīn mahān nṛpaḥ
02,013.039c sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ
02,013.040a hato haṃsa iti proktam atha kenāpi bhārata
02,013.040c tac chrutvā ḍibhako rājan yamunāmbhasy amajjata
02,013.041a vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe
02,013.041c ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ
02,013.042a tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ
02,013.042c prapede yamunām eva so 'pi tasyāṃ nyamajjata
02,013.043a tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau
02,013.043c svapuraṃ śūrasenānāṃ prayayau bharatarṣabha
02,013.044a tato vayam amitraghna tasmin pratigate nṛpe
02,013.044c punar ānanditāḥ sarve mathurāyāṃ vasāmahe
02,013.045a yadā tv abhyetya pitaraṃ sā vai rājīvalocanā
02,013.045c kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam
02,013.046a codayaty eva rājendra pativyasanaduḥkhitā
02,013.046c patighnaṃ me jahīty evaṃ punaḥ punar ariṃdama
02,013.047a tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam
02,013.047c saṃsmaranto vimanaso vyapayātā narādhipa
02,013.048a pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam
02,013.048c prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ
02,013.049a iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ
02,013.049c kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām
02,013.050a punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa
02,013.050c tathaiva durgasaṃskāraṃ devair api durāsadam
02,013.051a striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ
02,013.051c tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ
02,013.052a ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca
02,013.052c mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan
02,013.053a evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ
02,013.053c sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ
02,013.054a triyojanāyataṃ sadma triskandhaṃ yojanād adhi
02,013.054c yojanānte śatadvāraṃ vikramakramatoraṇam
02,013.054e aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ
02,013.055a aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule
02,013.055c āhukasya śataṃ putrā ekaikas triśatāvaraḥ
02,013.056a cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ
02,013.056c ahaṃ ca rauhiṇeyaś ca sāmbaḥ śaurisamo yudhi
02,013.057a evam ete rathāḥ sapta rājann anyān nibodha me
02,013.057c kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
02,013.058a kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ
02,013.058b*0159_01 pradyumnaś cāniruddhaś ca bhānur akrūrasāraṇau
02,013.058b*0159_02 niśaṭhaś ca gadaś caiva sapta caite mahārathāḥ
02,013.058b*0159_03 vitadrur jhallibabhrū ca uddhavo 'tha viḍūrathaḥ
02,013.058b*0159_04 vasudevograsenau ca saptaite mantripuṃgavāḥ
02,013.058b*0159_05 prasenajic ca yamalo rājarājaguṇānvitaḥ
02,013.058b*0159_06 syamantako maṇir yasya rukmaṃ nisravate bahu
02,013.058c putrau cāndhakabhojasya vṛddho rājā ca te daśa
02,013.059a lokasaṃhananā vīrā vīryavanto mahābalāḥ
02,013.059c smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ
02,013.059d*0160_00 śrībhagavān
02,013.059d*0160_01 pāṇḍavaiś cāpi satataṃ nāthavanto vayaṃ nṛpa
02,013.060a sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama
02,013.060c kṣatre samrājam ātmānaṃ kartum arhasi bhārata
02,013.060d*0161_01 duryodhanaṃ śāṃtanavaṃ droṇaṃ droṇāyaniṃ kṛpam
02,013.060d*0161_02 karṇaṃ ca śiśupālaṃ ca rukmiṇaṃ ca dhanurdharam
02,013.060d*0161_03 ekalavyaṃ drumaṃ śvetaṃ śalyaṃ śakunim eva ca
02,013.060d*0161_04 etān ajitvā saṃgrāme kathaṃ śaknoṣi taṃ kratum
02,013.060d*0161_05 athaite gauraveṇaiva na yotsyanti narādhipāḥ
02,013.060d*0161_06 ekas tatra balonmattaḥ karṇo vaikartano vṛṣā
02,013.060d*0161_07 yotsyate sa balāmarṣī divyāstrabalagarvitaḥ
02,013.061a na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale
02,013.061c rājasūyas tvayā prāptum eṣā rājan matir mama
02,013.062a tena ruddhā hi rājānaḥ sarve jitvā girivraje
02,013.062c kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ
02,013.063a so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ
02,013.063b*0162_01 mahādevaṃ mahātmānam umāpatim ariṃdama
02,013.063b*0163_01 abhiṣiktaiś ca rājanyaiḥ sahasrair uta cāṣṭabhiḥ
02,013.063c ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ
02,013.063d*0164_01 pratijñāyāś ca pāraṃ sa gataḥ kṣatriyapuṃgavaḥ
02,013.064a sa hi nirjitya nirjitya pārthivān pṛtanāgatān
02,013.064c puram ānīya baddhvā ca cakāra puruṣavrajam
02,013.065a vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā
02,013.065c mathurāṃ saṃparityajya gatā dvāravatīṃ purīm
02,013.065d*0165_01 nivasāma tathādyāpi sadhanajñātibāndhavāḥ
02,013.065d*0165_02 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha
02,013.065d*0165_03 pāraṃ gatvā sa tasyājau yiyakṣur devam uttamam
02,013.066a yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi
02,013.066c yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca
02,013.067a samārambho hi śakyo 'yaṃ nānyathā kurunandana
02,013.067c rājasūyasya kārtsnyena kartuṃ matimatāṃ vara
02,013.067d*0166_01 jarāsaṃdhavadhopāyaś cintyatāṃ bharatarṣabha
02,013.067d*0166_02 tasmiñ jite jitaṃ sarvaṃ sakalaṃ pārthivaṃ balam
02,013.068a ity eṣā me matī rājan yathā vā manyase 'nagha
02,013.068c evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ
02,014.001 yudhiṣṭhira uvāca
02,014.001a uktaṃ tvayā buddhimatā yan nānyo vaktum arhati
02,014.001c saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi
02,014.002a gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ
02,014.002c na ca sāmrājyam āptās te samrāṭśabdo hi kṛtsnabhāk
02,014.003a kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati
02,014.003c pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate
02,014.004a viśālā bahulā bhūmir bahuratnasamācitā
02,014.004c dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha
02,014.005a śamam eva paraṃ manye na tu mokṣād bhavec chamaḥ
02,014.005c ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ
02,014.006a evam evābhijānanti kule jātā manasvinaḥ
02,014.006c kaś cit kadā cid eteṣāṃ bhavec chreṣṭho janārdana
02,014.006d*0167_01 vayaṃ caiva mahābhāga jarāsaṃdhabhayāt tadā
02,014.006d*0167_02 śaṅkitāḥ sma mahābhāga daurātmyāt tasya cānagha
02,014.006d*0167_03 ahaṃ hi tava durdharṣa bhujavīryāśrayaḥ prabho
02,014.006d*0167_04 nātmānaṃ balinaṃ manye tvayi tasmād viśaṅkite
02,014.006d*0167_05 tvatsakāśāc ca rāmāc ca bhīmasenāc ca mādhava
02,014.006d*0167_06 arjunād vā mahābāho hantuṃ śakyo na veti vai
02,014.006d*0167_07 evaṃ jānan hi vārṣṇeya vimṛśāmi punaḥ punaḥ
02,014.006d*0167_08 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava
02,014.006d*0167_09 tac chrutvā cābravīd bhīmo vākyaṃ vākyaviśāradaḥ
02,014.007 bhīma uvāca
02,014.007a anārambhaparo rājā valmīka iva sīdati
02,014.007c durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati
02,014.008a atandritas tu prāyeṇa durbalo balinaṃ ripum
02,014.008c jayet samyaṅ nayo rājan nītyārthān ātmano hitān
02,014.009a kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye
02,014.009c māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ
02,014.009d*0168_01 tvadbuddhibalam āśritya sarvaṃ prāpsyati dharmarāṭ
02,014.009d*0168_02 jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā
02,014.010 kṛṣṇa uvāca
02,014.010a ādatte 'rthaparo bālo nānubandham avekṣate
02,014.010c tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam
02,014.010d*0169_01 sarvān vaṃśyān anumṛśann ekam eva satāṃ yuge
02,014.011a hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ
02,014.011c kārtavīryas tapoyogād balāt tu bharato vibhuḥ
02,014.011e ṛddhyā maruttas tān pañca samrāja iti śuśrumaḥ
02,014.011f*0170_01 sāmrājyam icchatas te tu sarvākāraṃ yudhiṣṭhira
02,014.011f*0171_01 sarvān vaṃśān anumṛśan naite santi yuge yuge
02,014.012a nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ
02,014.012c bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha
02,014.013a na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ
02,014.013c tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ
02,014.014a ratnabhājo hi rājāno jarāsaṃdham upāsate
02,014.014c na ca tuṣyati tenāpi bālyād anayam āsthitaḥ
02,014.015a mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt
02,014.015c ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit
02,014.016a evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān
02,014.016c taṃ durbalataro rājā kathaṃ pārtha upaiṣyati
02,014.016d*0172_01 taṇḍulaprasthake rājā kapardinam upāsta saḥ
02,014.016d*0173_01 kathaṃ jitvā punar yūyam asmān saṃpratiyāsyatha
02,014.017a prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe
02,014.017c paśūnām iva kā prītir jīvite bharatarṣabha
02,014.018a kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ
02,014.018c nanu sma māgadhaṃ sarve pratibādhema yad vayam
02,014.019a ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa
02,014.019c jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate
02,014.020a prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret
02,014.020c jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet
02,015.001 yudhiṣṭhira uvāca
02,015.001a samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ
02,015.001c kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt
02,015.002a bhīmārjunāv ubhau netre mano manye janārdanam
02,015.002c manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet
02,015.003a jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam
02,015.003c śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam
02,015.004a asminn arthāntare yuktam anarthaḥ pratipadyate
02,015.004c yathāhaṃ vimṛśāmy ekas tat tāvac chrūyatāṃ mama
02,015.004d*0174_01 tasmān na pratipattis tu kāryā yuktā matā mama
02,015.005a saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana
02,015.005c pratihanti mano me 'dya rājasūyo durāsadaḥ
02,015.006 vaiśaṃpāyana uvāca
02,015.006a pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī
02,015.006c rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
02,015.007a dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam
02,015.007c prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
02,015.008a kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ
02,015.008c balena sadṛśaṃ nāsti vīryaṃ tu mama rocate
02,015.009a kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati
02,015.009b*0175_01 nirvīrye tu kule jāto vīryavāṃs tu viśiṣyate
02,015.009c kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye
02,015.010a sarvair api guṇair hīno vīryavān hi tared ripūn
02,015.010c sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati
02,015.011a dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame
02,015.011c jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam
02,015.012a saṃyukto hi balaiḥ kaś cit pramādān nopayujyate
02,015.012c tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ
02,015.013a dainyaṃ yathābalavati tathā moho balānvite
02,015.013c tāv ubhau nāśakau hetū rājñā tyājyau jayārthinā
02,015.014a jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam
02,015.014c yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet
02,015.015a anārambhe tu niyato bhaved aguṇaniścayaḥ
02,015.015c guṇān niḥsaṃśayād rājan nairguṇyaṃ manyase katham
02,015.016a kāṣāyaṃ sulabhaṃ paścān munīnāṃ śamam icchatām
02,015.016c sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ
02,016.001 vāsudeva uvāca
02,016.001a jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca
02,016.001c yā vai yuktā matiḥ seyam arjunena pradarśitā
02,016.002a na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā
02,016.002c na cāpi kaṃ cid amaram ayuddhenāpi śuśrumaḥ
02,016.003a etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam
02,016.003c nayena vidhidṛṣṭena yad upakramate parān
02,016.004a sunayasyānapāyasya saṃyuge paramaḥ kramaḥ
02,016.004c saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ
02,016.005a te vayaṃ nayam āsthāya śatrudehasamīpagāḥ
02,016.005c katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ
02,016.005e pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ
02,016.006a vyūḍhānīkair anubalair nopeyād balavattaram
02,016.006c iti buddhimatāṃ nītis tan mamāpīha rocate
02,016.007a anavadyā hy asaṃbuddhāḥ praviṣṭāḥ śatrusadma tat
02,016.007c śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe
02,016.008a eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha
02,016.008c antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ
02,016.008d*0176_01 catuḥkikku (sic) caturdaṃṣṭro dviśukto daśapadmavān
02,016.008d*0176_02 ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ
02,016.009a atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ
02,016.009c prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ
02,016.010 yudhiṣṭhira uvāca
02,016.010a kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ
02,016.010c yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā
02,016.011 kṛṣṇa uvāca
02,016.011a śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ
02,016.011c yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ
02,016.012a akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ
02,016.012c rājā bṛhadratho nāma magadhādhipatiḥ patiḥ
02,016.013a rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ
02,016.013b*0177_01 svarājyaṃ kārayām āsa magadheṣu girivraje
02,016.013c nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ
02,016.014a tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ
02,016.014c yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ
02,016.015a tasyābhijanasaṃyuktair guṇair bharatasattama
02,016.015c vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ
02,016.016a sa kāśirājasya sute yamaje bharatarṣabha
02,016.016c upayeme mahāvīryo rūpadraviṇasaṃmate
02,016.017a tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ
02,016.017c nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā
02,016.018a sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa
02,016.018c priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ
02,016.019a tayor madhyagataś cāpi rarāja vasudhādhipaḥ
02,016.019c gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ
02,016.020a viṣayeṣu nimagnasya tasya yauvanam atyagāt
02,016.020c na ca vaṃśakaraḥ putras tasyājāyata kaś cana
02,016.021a maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ
02,016.021c nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam
02,016.021d*0178_01 sa bhāryābhyāṃ saha tadā nirvedam agamad bhṛśam
02,016.021d*0178_02 rājyaṃ cāpi parityajya tapovanam athāśrayat
02,016.021d*0178_03 vāryamāṇaḥ prakṛtibhir nṛpabhaktyā viśāṃ pate
02,016.022a atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ
02,016.022c śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam
02,016.023a yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam
02,016.023c patnībhyāṃ sahito rājā sarvaratnair atoṣayat
02,016.023d*0179_01 bṛhadrathaṃ ca sa ṛṣir yathāvat pratyanandata
02,016.023d*0179_02 upaviṣṭaś ca tenātha anujñāto mahātmanā
02,016.023d*0179_03 tam apṛcchat tadā vipraḥ kim āgamanam ity atha
02,016.023d*0179_04 paurair anugatasyaiva patnībhyāṃ sahitasya ca
02,016.023d*0179_05 sa uvāca muniṃ rājā bhagavan nāsti me sutaḥ
02,016.023d*0179_06 aputrasya vṛthā janma ity āhur munisattamāḥ
02,016.023d*0179_07 tādṛśasya hi rājyena vṛddhatve kiṃ prayojanam
02,016.023d*0179_08 so 'haṃ tapaś cariṣyāmi patnībhyāṃ sahito vane
02,016.023d*0179_09 nāprajasya mune kīrtiḥ svargaś caivākṣayo bhavet
02,016.023d*0179_10 evam uktasya rājñā tu muneḥ kāruṇyam āgatam
02,016.024a tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ
02,016.024c parituṣṭo 'smi te rājan varaṃ varaya suvrata
02,016.025a tataḥ sabhāryaḥ praṇatas tam uvāca bṛhadrathaḥ
02,016.025c putradarśananairāśyād bāṣpagadgadayā girā
02,016.026 bṛhadratha uvāca
02,016.026a bhagavan rājyam utsṛjya prasthitasya tapovanam
02,016.026c kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me
02,016.027 kṛṣṇa uvāca
02,016.027a etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ
02,016.027c tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat
02,016.028a tasyopaviṣṭasya muner utsaṅge nipapāta ha
02,016.028c avātam aśukādaṣṭam ekam āmraphalaṃ kila
02,016.029a tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca
02,016.029c rājñe dadāv apratimaṃ putrasaṃprāptikārakam
02,016.030a uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ
02,016.030c gaccha rājan kṛtārtho 'si nivarta manujādhipa
02,016.030d*0180_01 eṣa te tanayo rājan mā tapsīs tvaṃ tapo vane
02,016.030d*0180_02 prajāḥ pālaya dharmeṇa eṣa dharmo mahīkṣitām
02,016.030d*0180_03 yajasva vividhair yajñair indraṃ tarpaya cendunā
02,016.030d*0180_04 putraṃ rājye pratiṣṭhāpya tata āśramam āvraja
02,016.030d*0180_05 aṣṭau varān prayacchāmi tava putrasya pārthiva
02,016.030d*0180_06 brahmaṇyatām ajeyatvaṃ yuddheṣu ca tathā ratim
02,016.030d*0180_07 priyātitheyatāṃ caiva dīnānām anvavekṣaṇam
02,016.030d*0180_08 tathā balaṃ ca sumahal loke kīrtiṃ ca śāśvatīm
02,016.030d*0180_09 anurāgaṃ prajānāṃ ca dadau tasmai sa kauśikaḥ
02,016.030d*0180_10 gaccha rājan kṛtārtho 'si nivartasva janādhipa
02,016.030d*0180_11 anujñātaḥ sa ṛṣiṇā patnībhyāṃ sahito nṛpaḥ
02,016.030d*0180_12 paurair anugataś cāpi viveśa svapuraṃ punaḥ
02,016.030d*0181_01 etac chrutvā muner vākyaṃ śirasā praṇipatya ca
02,016.030d*0181_02 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ
02,016.031a yathāsamayam ājñāya tadā sa nṛpasattamaḥ
02,016.031c dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha
02,016.031d*0182_01 muneś ca bahumānena kālasya ca viparyayāt
02,016.032a te tad āmraṃ dvidhā kṛtvā bhakṣayām āsatuḥ śubhe
02,016.032c bhāvitvād api cārthasya satyavākyāt tathā muneḥ
02,016.033a tayoḥ samabhavad garbhaḥ phalaprāśanasaṃbhavaḥ
02,016.033c te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha
02,016.034a atha kāle mahāprājña yathāsamayam āgate
02,016.034c prajāyetām ubhe rājañ śarīraśakale tadā
02,016.035a ekākṣibāhucaraṇe ardhodaramukhasphije
02,016.035c dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam
02,016.036a udvigne saha saṃmantrya te bhaginyau tadābale
02,016.036c sajīve prāṇiśakale tatyajāte suduḥkhite
02,016.037a tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave
02,016.037c nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ
02,016.037d*0183_01 dukūlābhyāṃ susaṃchanne pāṇḍarābhyām ubhe tadā
02,016.037d*0183_02 ajñāte kasya cit te tu jahatus te catuṣpathe
02,016.037d*0183_03 tato viviśatur dhātryau punar antaḥpuraṃ tadā
02,016.037d*0183_04 kathayām āsatur ubhe devībhyāṃ tu pṛthak pṛthak
02,016.038a te catuṣpathanikṣipte jarā nāmātha rākṣasī
02,016.038c jagrāha manujavyāghra māṃsaśoṇitabhojanā
02,016.039a kartukāmā sukhavahe śakale sā tu rākṣasī
02,016.039c saṃghaṭṭayām āsa tadā vidhānabalacoditā
02,016.040a te samānītamātre tu śakale puruṣarṣabha
02,016.040c ekamūrtikṛte vīraḥ kumāraḥ samapadyata
02,016.041a tataḥ sā rākṣasī rājan vismayotphullalocanā
02,016.041c na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum
02,016.042a bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ
02,016.042c prākrośad atisaṃrambhāt satoya iva toyadaḥ
02,016.043a tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ
02,016.043c nirjagāma naravyāghra rājñā saha paraṃtapa
02,016.044a te cābale pariglāne payaḥpūrṇapayodhare
02,016.044c nirāśe putralābhāya sahasaivābhyagacchatām
02,016.045a atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim
02,016.045c taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī
02,016.046a nārhāmi viṣaye rājño vasantī putragṛddhinaḥ
02,016.046b*0184_01 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ
02,016.046c bālaṃ putram upādātuṃ meghalekheva bhāskaram
02,016.047a sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam
02,016.047c bṛhadratha sutas te 'yaṃ maddattaḥ pratigṛhyatām
02,016.048a tava patnīdvaye jāto dvijātivaraśāsanāt
02,016.048c dhātrījanaparityakto mayāyaṃ parirakṣitaḥ
02,016.049a tatas te bharataśreṣṭha kāśirājasute śubhe
02,016.049c taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām
02,016.050a tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca
02,016.050c apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm
02,016.051a kā tvaṃ kamalagarbhābhe mama putrapradāyinī
02,016.051c kāmayā brūhi kalyāṇi devatā pratibhāsi me
02,017.001 rākṣasy uvāca
02,017.001a jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī
02,017.001c tava veśmani rājendra pūjitā nyavasaṃ sukham
02,017.001d*0185_01 gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhati rākṣasī
02,017.001d*0185_02 gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃbhuvā
02,017.001d*0185_03 dānavānāṃ vināśāya sthāpitā divyarūpiṇī
02,017.001d*0185_04 yo māṃ bhaktyā likhet kuḍye saputrāṃ yauvanānvitām
02,017.001d*0185_05 gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt
02,017.001d*0185_06 tvadgṛhe tiṣṭhamānā tu pūjitāhaṃ sadā vibho
02,017.001d*0185_07 likhitā caiva kuḍyeṣu putrair bahubhir āvṛtā
02,017.001d*0185_08 gandhapuṣpais tathā dhūpair bhakṣyair bhojyaiḥ supūjitā
02,017.002a sāhaṃ pratyupakārārthaṃ cintayanty aniśaṃ nṛpa
02,017.002c taveme putraśakale dṛṣṭavaty asmi dhārmika
02,017.003a saṃśleṣite mayā daivāt kumāraḥ samapadyata
02,017.003c tava bhāgyair mahārāja hetumātram ahaṃ tv iha
02,017.003d*0186_01 meruṃ vā khādituṃ śaktā kiṃ punas tava bālakam
02,017.003d*0186_02 gṛhasaṃpūjanāt tuṣṭyā mayā pratyarpitas tava
02,017.003d*0187_01 tasya bālasya yat kṛtyaṃ tat kuruṣva narādhipa
02,017.003d*0188_01 mama nāmnā ca loke 'smin khyāta eva bhaviṣyati
02,017.004 kṛṣṇa uvāca
02,017.004a evam uktvā tu sā rājaṃs tatraivāntaradhīyata
02,017.004c sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ
02,017.005a tasya bālasya yat kṛtyaṃ tac cakāra nṛpas tadā
02,017.005c ājñāpayac ca rākṣasyā māgadheṣu mahotsavam
02,017.006a tasya nāmākarot tatra prajāpatisamaḥ pitā
02,017.006c jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat
02,017.007a so 'vardhata mahātejā magadhādhipateḥ sutaḥ
02,017.007c pramāṇabalasaṃpanno hutāhutir ivānalaḥ
02,017.007d*0189_01 māgadho balasaṃpanno * * hutīr ivānalaḥ
02,017.007d*0190_01 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī
02,017.007d*0191_01 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ
02,017.007d*0191_02 kālena mahatā cāpi yauvanastho babhūva ha
02,017.008a kasya cit tv atha kālasya punar eva mahātapāḥ
02,017.008c magadhān upacakrāma bhagavāṃś caṇḍakauśikaḥ
02,017.009a tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ
02,017.009c sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ
02,017.010a pādyārghyācamanīyais tam arcayām āsa bhārata
02,017.010c sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat
02,017.011a pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ
02,017.011c uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā
02,017.012a sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā
02,017.012c putras tu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati
02,017.012d*0192_01 asya rūpaṃ ca sattvaṃ ca balam ūrjitam eva ca
02,017.012d*0192_02 eṣa śriyā samuditaḥ putras tava na saṃśayaḥ
02,017.012d*0192_03 prāpayiṣyati tat sarvaṃ vikrameṇa samanvitaḥ
02,017.013a asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ
02,017.013b*0193_01 patato vainateyasya gatim anye yathā khagāḥ
02,017.013b*0194_01 vināśam upayāsyanti ye cāsya paripanthinaḥ
02,017.013c devair api visṛṣṭāni śastrāṇy asya mahīpate
02,017.013e na rujaṃ janayiṣyanti girer iva nadīrayāḥ
02,017.014a sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati
02,017.014c sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ
02,017.015a enam āsādya rājānaḥ samṛddhabalavāhanāḥ
02,017.015c vināśam upayāsyanti śalabhā iva pāvakam
02,017.016a eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati
02,017.016c varṣāsv ivoddhatajalā nadīr nadanadīpatiḥ
02,017.017a eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ
02,017.017c śubhāśubham iva sphītā sarvasasyadharā dharā
02,017.017d*0195_01 śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ
02,017.018a asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ
02,017.018c sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ
02,017.019a eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram
02,017.019c sarvalokeṣv atibalaḥ svayaṃ drakṣyati māgadhaḥ
02,017.020a evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan
02,017.020c visarjayām āsa nṛpaṃ bṛhadratham athārihan
02,017.021a praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ
02,017.021c abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā
02,017.021e bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau
02,017.022a abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ
02,017.022c patnīdvayenānugatas tapovanarato 'bhavat
02,017.023a tapovanasthe pitari mātṛbhyāṃ saha bhārata
02,017.023c jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe
02,017.024a atha dīrghasya kālasya tapovanagato nṛpaḥ
02,017.024c sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ
02,017.024d*0196_01 jarāsaṃdho 'pi nṛpatir yathoktaṃ kauśikena tat
02,017.024d*0196_02 varapradānam akhilaṃ prāpya rājyam apālayat
02,017.024d*0197_01 nihate vāsudevena tadā kaṃse mahīpatau
02,017.024d*0197_02 jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai
02,017.024d*0197_03 bhrāmayitvā śataguṇam ekonaṃ yena bhārata
02,017.024d*0197_04 gadā kṣiptā balavatā māgadhena girivrajāt
02,017.024d*0197_05 tiṣṭhato mathurāyāṃ vai kṛṣṇasyādbhutakarmaṇaḥ
02,017.024d*0197_06 ekonayojanaśate sā papāta gadā śubhā
02,017.024d*0197_07 dṛṣṭvā paurais tadā samyag gadā caiva niveditā
02,017.024d*0198_01 gadāvasānaṃ tat khyātaṃ mathurāyāṃ samīpataḥ
02,017.025a tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau
02,017.025c mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau
02,017.025d*0199_01 hate caiva mayā kaṃse sahaṃsaḍibhake tadā
02,017.025d*0199_02 jarāsaṃdhasya duhitā rodate pārśvataḥ pituḥ
02,017.025d*0199_03 tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata
02,017.026a yau tau mayā te kathitau pūrvam eva mahābalau
02,017.026c trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
02,017.027a evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ
02,017.027c vṛṣṇibhiś ca mahārāja nītihetor upekṣitaḥ
02,018.001 vāsudeva uvāca
02,018.001a patitau haṃsaḍibhakau kaṃsāmātyau nipātitau
02,018.001c jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ
02,018.002a na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ
02,018.002c prāṇayuddhena jetavyaḥ sa ity upalabhāmahe
02,018.003a mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ
02,018.003c sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ
02,018.004a tribhir āsādito 'smābhir vijane sa narādhipaḥ
02,018.004c na saṃdeho yathā yuddham ekenābhyupayāsyati
02,018.005a avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ
02,018.005c bhīmasenena yuddhāya dhruvam abhyupayāsyati
02,018.006a alaṃ tasya mahābāhur bhīmaseno mahābalaḥ
02,018.006c lokasya samudīrṇasya nidhanāyāntako yathā
02,018.007a yadi te hṛdayaṃ vetti yadi te pratyayo mayi
02,018.007c bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me
02,018.008 vaiśaṃpāyana uvāca
02,018.008a evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ
02,018.008c bhīmapārthau samālokya saṃprahṛṣṭamukhau sthitau
02,018.009a acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa
02,018.009c pāṇḍavānāṃ bhavān nātho bhavantaṃ cāśritā vayam
02,018.010a yathā vadasi govinda sarvaṃ tad upapadyate
02,018.010c na hi tvam agratas teṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī
02,018.010d*0200_01 yeṣām abhimukhī lakṣmīs teṣāṃ kṛṣṇa tvam agrataḥ
02,018.011a nihataś ca jarāsaṃdho mokṣitāś ca mahīkṣitaḥ
02,018.011c rājasūyaś ca me labdho nideśe tava tiṣṭhataḥ
02,018.012a kṣiprakārin yathā tv etat kāryaṃ samupapadyate
02,018.012c mama kāryaṃ jagatkāryaṃ tathā kuru narottama
02,018.013a tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe
02,018.013c dharmakāmārtharahito rogārta iva durgataḥ
02,018.014a na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā
02,018.014c nājeyo 'sty anayor loke kṛṣṇayor iti me matiḥ
02,018.015a ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ
02,018.015c yuvābhyāṃ sahito vīraḥ kiṃ na kuryān mahāyaśāḥ
02,018.016a supraṇīto balaugho hi kurute kāryam uttamam
02,018.016c andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ
02,018.017a yato hi nimnaṃ bhavati nayantīha tato jalam
02,018.017c yataś chidraṃ tataś cāpi nayante dhīdhanā balam
02,018.018a tasmān nayavidhānajñaṃ puruṣaṃ lokaviśrutam
02,018.018c vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye
02,018.019a evaṃ prajñānayabalaṃ kriyopāyasamanvitam
02,018.019c puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye
02,018.020a evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye
02,018.020c arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam
02,018.020e nayo jayo balaṃ caiva vikrame siddhim eṣyati
02,018.021a evam uktās tataḥ sarve bhrātaro vipulaujasaḥ
02,018.021c vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati
02,018.022a varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān
02,018.022c ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ
02,018.022d*0201_01 mādhavaḥ pāṇḍaveyau ca pratasthur vratadhāriṇaḥ
02,018.023a amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām
02,018.023c ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ
02,018.024a hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau
02,018.024c ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau
02,018.025a īśau hi tau mahātmānau sarvakāryapravartane
02,018.025c dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe
02,018.026a kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam
02,018.026c ramyaṃ padmasaro gatvā kālakūṭam atītya ca
02,018.027a gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca
02,018.027c ekaparvatake nadyaḥ krameṇaitya vrajanti te
02,018.028a saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃś ca kosalān
02,018.028c atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm
02,018.029a uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhās trayaḥ
02,018.029c kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ
02,018.030a te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam
02,018.030c gorathaṃ girim āsādya dadṛśur māgadhaṃ puram
02,019.001 vāsudeva uvāca
02,019.001a eṣa pārtha mahān svāduḥ paśumān nityam ambumān
02,019.001c nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ
02,019.001d*0202_01 puṣpauṣadhiphalopeto dhanadhānyasamṛddhimān
02,019.002a vaihāro vipulaḥ śailo varāho vṛṣabhas tathā
02,019.002c tathaivarṣigiris tāta śubhāś caityakapañcamāḥ
02,019.003a ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ
02,019.003c rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam
02,019.004a puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ
02,019.004c nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ
02,019.004d*0203_01 yatra dīrghatamā nāma ṛṣiḥ paramayantritaḥ
02,019.005a śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ
02,019.005c auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ
02,019.006a gautamaḥ kṣayaṇād asmād athāsau tatra veśmani
02,019.006c bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt
02,019.007a aṅgavaṅgādayaś caiva rājānaḥ sumahābalāḥ
02,019.007c gautamakṣayam abhyetya ramante sma purārjuna
02,019.008a vanarājīs tu paśyemāḥ priyālānāṃ manoramāḥ
02,019.008c lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ
02,019.008c*0204_01 **** **** rājan rājīvalocana
02,019.008c*0204_02 puṃnāgānāṃ nagānāṃ ca
02,019.009a arbudaḥ śakravāpī ca pannagau śatrutāpanau
02,019.009c svastikasyālayaś cātra maṇināgasya cottamaḥ
02,019.010a aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte
02,019.010c kauśiko maṇimāṃś caiva vavṛdhāte hy anugraham
02,019.010d*0205_01 evaṃ prāpya puraṃ ramyaṃ durādharṣaṃ samantataḥ
02,019.010d*0206_01 pāṇḍare vipule caiva tathā vārāhake 'pi ca
02,019.010d*0206_02 caityake ca giriśreṣṭhe mātaṅge ca śiloccaye
02,019.010d*0206_03 eteṣu parvatendreṣu sarvasiddhisamālayāḥ
02,019.010d*0206_04 yatīnām āśramāś caiva munīnāṃ ca mahātmanām
02,019.010d*0206_05 vṛṣabhasya tamālasya mahāvīryasya vai tathā
02,019.010d*0206_06 gandharvarakṣasāṃ caiva nāgānāṃ ca tathālayāḥ
02,019.010d*0206_07 kakṣīvatas tapovīryāt tapodā iti viśrutāḥ
02,019.010d*0206_08 puṇyatīrthāś ca te sarve siddhānāṃ caiva kīrtitāḥ
02,019.010d*0206_09 maṇeś ca darśanād eva bhadraṃ hi śivam āpnuyāt
02,019.011a arthasiddhiṃ tv anapagāṃ jarāsaṃdho 'bhimanyate
02,019.011c vayam āsādane tasya darpam adya nihanma hi
02,019.012 vaiśaṃpāyana uvāca
02,019.012a evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ
02,019.012c vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram
02,019.013a tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam
02,019.013c sphītotsavam anādhṛṣyam āseduś ca girivrajam
02,019.013d*0207_01 puradvāram apāsya tvam advāreṇa praviśya te
02,019.014a te 'tha dvāram anāsādya purasya girim ucchritam
02,019.014c bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ
02,019.015a yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ
02,019.015c taṃ hatvā māṣanālāś ca tisro bherīr akārayat
02,019.016a ānahya carmaṇā tena sthāpayām āsa sve pure
02,019.016c yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ
02,019.016d*0208_01 bhaṅktvā bherītrayaṃ te 'pi caityaprākāram ādravan
02,019.016d*0208_02 dvārato 'bhimukhāḥ sarve yayur nānāyudhās tadā
02,019.016d*0209_01 ghoranādaṃ nadanty ete paracakrāgame sadā
02,019.016d*0209_02 śrutvā nādaṃ mahāghoraṃ girivrajanivāsinaḥ
02,019.017a māgadhānāṃ suruciraṃ caityakāntaṃ samādravan
02,019.017c śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ
02,019.018a sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam
02,019.018c arcitaṃ mālyadāmaiś ca satataṃ supratiṣṭhitam
02,019.019a vipulair bāhubhir vīrās te 'bhihatyābhyapātayan
02,019.019c tatas te māgadhaṃ dṛṣṭvā puraṃ praviviśus tadā
02,019.019d*0210_01 dṛṣṭvā tu durnimittaṃ tad brāhmaṇā vedapāragāḥ
02,019.019d*0211_01 śāntidānajapair homair devān aprīṇayaṃs tadā
02,019.020a etasminn eva kāle tu jarāsaṃdhaṃ samarcayan
02,019.020c paryagni kurvaṃś ca nṛpaṃ dviradasthaṃ purohitāḥ
02,019.020d*0212_01 tatas tacchāntaye rājā jarāsaṃdhaḥ pratāpavān
02,019.020d*0213_01 dīkṣito niyamastho 'sāv upavāsaparo 'bhavat
02,019.020d*0214_01 nīrājayanti dīpais taṃ kālamṛtyuharair japaiḥ
02,019.020d*0214_02 etasminn eva kāle tu kṛṣṇabhīmadhanaṃjayāḥ
02,019.021a snātakavratinas te tu bāhuśastrā nirāyudhāḥ
02,019.021b*0215_01 paśyantaḥ purasaubhāgyam ūrjitāṃ ca puraśriyam
02,019.021c yuyutsavaḥ praviviśur jarāsaṃdhena bhārata
02,019.022a bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām
02,019.022a*0216_01 **** **** vipaṇiṃ ratnavāsasām
02,019.022a*0216_02 divyanānāpaṇānāṃ ca
02,019.022c sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm
02,019.023a tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ
02,019.023c rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ
02,019.024a balād gṛhītvā mālyāni mālākārān mahābalāḥ
02,019.024b*0217_01 karpūraśṛṅgaṃ koṣṭaṃ ca saphalaṃ cāntarāpaṇe
02,019.024b*0217_02 vaiśyād balād gṛhītvā te vihṛtya ca mahārathāḥ
02,019.024c virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ
02,019.025a niveśanam athājagmur jarāsaṃdhasya dhīmataḥ
02,019.025c govāsam iva vīkṣantaḥ siṃhā haimavatā yathā
02,019.026a śailastambhanibhās teṣāṃ candanāgurubhūṣitāḥ
02,019.026c aśobhanta mahārāja bāhavo bāhuśālinām
02,019.027a tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān
02,019.027c vyūḍhoraskān māgadhānāṃ vismayaḥ samajāyata
02,019.027d*0218_01 advāreṇābhyavaskandya viviśur māgadhālayam
02,019.028a te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ
02,019.028c ahaṃkāreṇa rājānam upatasthur mahābalāḥ
02,019.028d*0219_01 bhośabdenaiva rājānam ūcus te tu mahārathāḥ
02,019.028d*0220_01 āyuṣmān bhava saumyeti vaded viprābhivādane
02,019.028d*0220_02 vijayaṃ bāhujaṃ brūyād vaiśye naṣṭa itīrayet
02,019.028d*0220_03 ārogyaṃ pādaje brūyāc chatrau nośabdam īrayet
02,019.028d*0220_04 rājadatteṣv anarghyeṣu na niṣedus tadāsane
02,019.028d*0220_05 pādenāsanam ākṛṣya tasminn upaviśed ripuḥ
02,019.028d*0220_06 bhūtale vāpy anāstīrṇe śatruveśmany ayaṃ kramaḥ
02,019.029a tān pādyamadhuparkārhān mānārhān satkṛtiṃ gatān
02,019.029c pratyutthāya jarāsaṃdha upatasthe yathāvidhi
02,019.030a uvāca caitān rājāsau svāgataṃ vo 'stv iti prabhuḥ
02,019.030b*0221_01 maunam āsīt tadā pārthabhīmayor janamejaya
02,019.030b*0221_02 teṣāṃ madhye mahābuddhiḥ kṛṣṇo vacanam abravīt
02,019.030b*0221_03 vaktuṃ nāyāti rājendra etayor niyamasthayoḥ
02,019.030b*0221_04 arvāṅ niśīthāt paratas tvayā sārdhaṃ vadiṣyataḥ
02,019.030b*0221_05 yajñāgāre sthāpayitvā rājā rājagṛhaṃ gataḥ
02,019.030b*0221_06 tato 'rdharātre saṃprāpte yāto yatra sthitā dvijāḥ
02,019.030c tasya hy etad vrataṃ rājan babhūva bhuvi viśrutam
02,019.030d*0222_01 bārhadratho vai rājendro mahābalaparākramaḥ
02,019.031a snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ
02,019.031c apy ardharātre nṛpatiḥ pratyudgacchati bhārata
02,019.031c*0223_01 **** **** yoṣitsaṃghagato 'pi vā
02,019.031c*0223_02 śrutvā samāgatān viprān
02,019.032a tāṃs tv apūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ
02,019.032c upatasthe jarāsaṃdho vismitaś cābhavat tadā
02,019.033a te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ
02,019.033b*0224_01 satvaṃ tejo balaṃ dhairyaṃ gāmbhīryam iva mūrtimān
02,019.033c idam ūcur amitraghnāḥ sarve bharatasattama
02,019.033d*0225_01 rājan viddhy atithīn asmān arthino dūram āgatān
02,019.033d*0225_02 tan naḥ prayaccha bhadraṃ te yad vayaṃ kāmayāmahe
02,019.033d*0225_03 kiṃ durmarṣaṃ titikṣūṇāṃ kim akāryam asādhubhiḥ
02,019.033d*0225_04 kim adeyaṃ vadānyānāṃ kaḥ paraḥ samadarśinām
02,019.033d*0225_05 yo 'nityena śarīreṇa satāṃ geyaṃ yaśo dhruvam
02,019.033d*0225_06 nācinoti svayaṃ kalpaḥ sa vācyaḥ śocya eva saḥ
02,019.033d*0225_07 hariścandro rantideva uñchavṛttiḥ śibir baliḥ
02,019.033d*0225_08 vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṃ gatāḥ
02,019.034a svasty astu kuśalaṃ rājann iti sarve vyavasthitāḥ
02,019.034c taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam
02,019.035a tān abravīj jarāsaṃdhas tadā yādavapāṇḍavān
02,019.035c āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān
02,019.036a athopaviviśuḥ sarve trayas te puruṣarṣabhāḥ
02,019.036c saṃpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ
02,019.036d*0226_01 svarair ākṛtibhis tāṃs tu prakoṣṭhair jyāhatair api
02,019.036d*0226_02 rājanyabandhūn vijñāya dṛṣṭapūrvān acintayat
02,019.036d*0226_03 rājanyabandhavo hy ete brahmaliṅgāni bibhrati
02,019.036d*0226_04 dadāmi bhikṣitaṃ tebhya ātmānam api dustyajam
02,019.036d*0226_05 baler na śrūyate kīrtir vitatā dikṣu sarvataḥ
02,019.036d*0226_06 aiśvaryād bhraṃśitaś cāpi vipravyājena viṣṇunā
02,019.036d*0226_07 śriyaṃ jihīrṣatendrasya viṣṇave dvijarūpiṇe
02,019.036d*0226_08 jānann api mahīṃ prādād vāryamāṇo 'pi daityarāṭ
02,019.036d*0226_09 vijitā brāhmaṇārthāya ko nv arthaḥ kṣatrabandhunā
02,019.036d*0226_10 dehena tapamānena neheta vipulaṃ yaśaḥ
02,019.036d*0226_11 ity udāramatiḥ prāha kṛṣṇārjunavṛkodarān
02,019.036d*0226_12 he viprā vrīyatāṃ kāmo dadāmy ātmā śiro 'pi ca
02,019.037a tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ
02,019.037b*0227_01 harim indraṃ samīraṃ ca līlāmānuṣavigrahān
02,019.037c vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt
02,019.038a na snātakavratā viprā bahirmālyānulepanāḥ
02,019.038c bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ
02,019.039a te yūyaṃ puṣpavantaś ca bhujair jyāghātalakṣaṇaiḥ
02,019.039b*0228_01 kṛtaśmaśrumukhā raktā raktatīkṣṇanakhāṅkurāḥ
02,019.039b*0228_02 raktoṣṇīṣadharā raktadantapaṅktivirājitāḥ
02,019.039c bibhrataḥ kṣātram ojaś ca brāhmaṇyaṃ pratijānatha
02,019.040a evaṃ virāgavasanā bahirmālyānulepanāḥ
02,019.040b*0229_01 kṣatriyā eva loke 'smin viditā mama sarvaśaḥ
02,019.040c satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate
02,019.040d*0230_01 iyaṃ vasumatī satyaṃ satyarūpā mahīkṣitaḥ
02,019.040d*0230_02 satye sthito vadet satyam anyathā vinaśiṣyati
02,019.041a caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ
02,019.041c advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt
02,019.041c*0231_01 **** **** praveṣṭavyaṃ ripor gṛham
02,019.041c*0231_02 so 'haṃ na bhavatāṃ śatrur brāhmaṇā mama devatāḥ
02,019.041c*0231_03 atāḍayata kiṃ bherīr yuddhasaṃnāhalakṣaṇāḥ
02,019.041c*0231_04 yūyaṃ mayā na yoddhavyā
02,019.042a karma caitad viliṅgasya kiṃ vādya prasamīkṣitam
02,019.042c vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ
02,019.043a evaṃ ca mām upasthāya kasmāc ca vidhinārhaṇām
02,019.043c praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame
02,019.044a evam uktas tataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ
02,019.044c snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ
02,019.045a snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ
02,019.045c viśeṣaniyamāś caiṣām aviśeṣāś ca santy uta
02,019.045d*0232_01 snātakān brāhmaṇān rājan viddhy asmāṃs tvaṃ narādhipa
02,019.046a viśeṣavāṃś ca satataṃ kṣatriyaḥ śriyam archati
02,019.046c puṣpavatsu dhruvā śrīś ca puṣpavantas tato vayam
02,019.047a kṣatriyo bāhuvīryas tu na tathā vākyavīryavān
02,019.047c apragalbhaṃ vacas tasya tasmād bārhadrathe smṛtam
02,019.048a svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat
02,019.048c tad didṛkṣasi ced rājan draṣṭāsy adya na saṃśayaḥ
02,019.049a advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham
02,019.049c praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ
02,019.050a kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam
02,019.050c pratigṛhṇīma tad viddhi etan naḥ śāśvataṃ vratam
02,020.001 jarāsaṃdha uvāca
02,020.001a na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta
02,020.001c cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam
02,020.001d*0233_00 vaiśaṃpāyanaḥ
02,020.001d*0233_01 evam ukto bhagavatā bṛhadrathasuto balī
02,020.001d*0233_02 ātmany autsukam ālokya kṛṣṇam āha nṛpottamāḥ
02,020.002a vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam
02,020.002c ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi
02,020.003a atha dharmopaghātād dhi manaḥ samupatapyate
02,020.003c yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ
02,020.003d*0234_01 kṣatriyā eva loke 'smin viditaṃ mama sarvaśaḥ
02,020.004a ato 'nyathācaraṃl loke dharmajñaḥ san mahāvrataḥ
02,020.004c vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca
02,020.005a trailokye kṣatradharmād dhi śreyāṃsaṃ sādhucāriṇām
02,020.005b*0235_01 nānyaṃ dharmaṃ praśaṃsanti ye ca dharmavido janāḥ
02,020.005b*0235_02 tasya me 'dya sthitasyeha svadharme niyatātmanaḥ
02,020.005c anāgasaṃ prajānānāḥ pramādād iva jalpatha
02,020.006 vāsudeva uvāca
02,020.006a kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ
02,020.006c vahate tanniyogād vai vayam abhyutthitās trayaḥ
02,020.007a tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ
02,020.007c tad āgaḥ krūram utpādya manyase kiṃ tv anāgasam
02,020.008a rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama
02,020.008c tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi
02,020.009a asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam
02,020.009c vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ
02,020.009d*0236_01 tasmād adyopagacchāmas tava bārhadrathe 'ntikam
02,020.010a manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana
02,020.010c sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram
02,020.011a savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati
02,020.011c ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ
02,020.011d*0237_01 yasyāṃ yasyām avasthāyāṃ yad yat karma karoti yaḥ
02,020.011d*0237_02 tasyāṃ tasyām avasthāyāṃ tat phalaṃ samavāpnuyāt
02,020.012a te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ
02,020.012c jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ
02,020.013a nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat
02,020.013c manyase sa ca te rājan sumahān buddhiviplavaḥ
02,020.014a ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa
02,020.014c nāviśet svargam atulaṃ raṇānantaram avyayam
02,020.015a svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ
02,020.015c yajante kṣatriyā lokāṃs tad viddhi magadhādhipa
02,020.016a svargayonir jayo rājan svargayonir mahad yaśaḥ
02,020.016c svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān
02,020.017a eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ
02,020.017c yenāsurān parājitya jagat pāti śatakratuḥ
02,020.017d*0238_01 yena sarvān parājitya vijayas tv abhipāditaḥ
02,020.018a svargam āsthāya kasya syād vigrahitvaṃ yathā tava
02,020.018c māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ
02,020.019a māvamaṃsthāḥ parān rājan nāsti vīryaṃ nare nare
02,020.019c samaṃ tejas tvayā caiva kevalaṃ manujeśvara
02,020.020a yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava
02,020.020c viṣahyam etad asmākam ato rājan bravīmi te
02,020.021a jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha
02,020.021c mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam
02,020.022a dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ
02,020.022c śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ
02,020.023a mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇabruvāḥ
02,020.023c śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau
02,020.023d*0239_01 anayor mātuleyaṃ ca kṛṣṇaṃ māṃ viddhi te ripum
02,020.024a tvām āhvayāmahe rājan sthiro yudhyasva māgadha
02,020.024c muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam
02,020.024d@005_0000 vaiśaṃpāyanaḥ
02,020.024d@005_0001 jarāsaṃdhaḥ
02,020.024d@005_0001 etac chrutvā jarāsaṃdhaḥ kruddho vacanam abravīt
02,020.024d@005_0002 nāhaṃ kaṃsaḥ pralambo vā na bāṇo na ca muṣṭikaḥ
02,020.024d@005_0003 narako nendratapano na keśī na ca pūtanā
02,020.024d@005_0004 na kālayavano vāpi ye tvayā nihatā yudhi
02,020.024d@005_0005 tvaṃ tu gopakulotpanno jātiṃ vai pūrvikāṃ smara
02,020.024d@005_0006 yo 'smadbhayād apakramya sāgarānūpam āśritaḥ
02,020.024d@005_0007 janmabhūmiṃ parityajya madhurāṃ prākṛto yathā
02,020.024d@005_0008 so 'dhunā katthase śaure śaradīva yathā ghanaḥ
02,020.024d@005_0009 adyānṛṇyaṃ kariṣyāmi bhojarājasya dhīmataḥ
02,020.024d@005_0010 jāmātur augrasenasya tvāṃ nihatyādya mādhava
02,020.024d@005_0011 cirakāṅkṣito me saṃgrāmas tvāṃ hantuṃ sasuhṛdgaṇam
02,020.024d@005_0012 diṣṭyā me saphalo yatnaḥ kṛto devaiḥ savāsavaiḥ
02,020.024d@005_0013 klībāv imau ca govinda bhīmasenārjunāv ubhau
02,020.024d@005_0014 hiṃsyāmi yudhi vikramya siṃhaḥ kṣudramṛgān iva
02,020.024d@005_0014 vaiśaṃpāyanaḥ
02,020.024d@005_0015 tasya roṣābhibhūtasya jarāsaṃdhasya garjataḥ
02,020.024d@005_0016 śrībhagavān
02,020.024d@005_0016 sarvabhūtāni vitresur ye tatrāsan samāgatāḥ
02,020.024d@005_0017 kiṃ garjasi jarāsaṃdha karmaṇā tān samācara
02,020.024d@005_0018 mama nirdeśakartṛbhyāṃ pāṇḍavābhyāṃ nṛpādhama
02,020.024d@005_0019 sāmātyaṃ sasutaṃ cādya ghātayiṣyāmy ahaṃ raṇe
02,020.024d@005_0020 na kathaṃ cana jīvan vai pravekṣyasi purottamam
02,020.025 jarāsaṃdha uvāca
02,020.025a nājitān vai narapatīn aham ādadmi kāṃś cana
02,020.025c jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ
02,020.026a kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam
02,020.026c vikramya vaśam ānīya kāmato yat samācaret
02,020.027a devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt
02,020.027c aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran
02,020.028a sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ
02,020.028c dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā
02,020.029 vaiśaṃpāyana uvāca
02,020.029a evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam
02,020.029c ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ
02,020.030a sa tu senāpatī rājā sasmāra bharatarṣabha
02,020.030c kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite
02,020.031a yayos te nāmanī loke haṃseti ḍibhaketi ca
02,020.031c pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte
02,020.031d*0240_01 niśaśvāsa jarāsaṃdho diṣṭaṃ saṃcintayaṃs tadā
02,020.032a taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam
02,020.032c smṛtvā puruṣaśārdūla śārdūlasamavikramam
02,020.033a satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam
02,020.033c bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ
02,020.034a nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ
02,020.034c brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ
02,020.034d@006_0000 janamejayaḥ
02,020.034d@006_0001 kimarthaṃ vairiṇāv āstām ubhau tau kṛṣṇamāgadhau
02,020.034d@006_0002 kathaṃ ca nirjitaḥ saṃkhye jarāsaṃdhena mādhavaḥ
02,020.034d@006_0003 kaś ca kaṃso māgadhasya yasya hetoḥ sa vairavān
02,020.034d@006_0004 etad ācakṣva me sarvaṃ vaiśaṃpāyana tattvataḥ
02,020.034d@006_0004 vaiśaṃpāyanaḥ
02,020.034d@006_0005 yādavānām anvavāye vasudevo mahāmatiḥ
02,020.034d@006_0006 udapadyata vārṣṇeyo hy ugrasenasya mantrabhṛt
02,020.034d@006_0007 ugrasenasya kaṃsas tu babhūva balavān sutaḥ
02,020.034d@006_0008 jyeṣṭho bahūnāṃ kauravya sarvaśastraviśāradaḥ
02,020.034d@006_0009 jarāsaṃdhasya duhitā tasya bhāryātiviśrutā
02,020.034d@006_0010 rājyaśulkena dattā sā jarāsaṃdhena dhīmatā
02,020.034d@006_0011 tadartham ugrasenasya madhurāyāṃ sutas tadā
02,020.034d@006_0012 abhiṣiktas tadāmātyaiḥ sa vai tīvraparākramaḥ
02,020.034d@006_0013 aiśvaryabalamattas tu sa tadā balamohitaḥ
02,020.034d@006_0014 nigṛhya pitaraṃ bhuṅkte tad rājyaṃ mantribhiḥ saha
02,020.034d@006_0015 vasudevasya tat kṛtyaṃ na śṛṇoti sa mandadhīḥ
02,020.034d@006_0016 sa tena saha tad rājyaṃ dharmataḥ paryapālayat
02,020.034d@006_0017 prītimān sa tu daityendro vasudevasya devakīm
02,020.034d@006_0018 uvāha bhāryāṃ sa tadā duhitā devakasya yā
02,020.034d@006_0019 tasyām udvāhyamānāyāṃ rathena janamejaya
02,020.034d@006_0020 upāruroha vārṣṇeyaṃ kaṃso bhūmipatis tadā
02,020.034d@006_0021 tato 'ntarikṣe vāg āsīd devadūtasya kasya cit
02,020.034d@006_0022 vasudevaś ca śuśrāva tāṃ vācaṃ pārthivaś ca saḥ
02,020.034d@006_0023 yām etāṃ vahamāno 'dya kaṃsodvahasi devakīm
02,020.034d@006_0024 asyā yaś cāṣṭamo garbhaḥ sa te mṛtyur bhaviṣyati
02,020.034d@006_0025 so 'vatīrya tato rājā khaḍgam uddhṛtya nirmalam
02,020.034d@006_0026 iyeṣa tasyā mūrdhānaṃ chettuṃ paramadurmatiḥ
02,020.034d@006_0027 sa sāntvayaṃs tadā kaṃsaṃ hasan krodhavaśānugam
02,020.034d@006_0028 rājann anunayām āsa vasudevo mahāmatiḥ
02,020.034d@006_0029 ahiṃsyāṃ pramadām āhuḥ sarvadharmeṣu pārthiva
02,020.034d@006_0030 akasmād abalāṃ nārīṃ hantāsīmām anāgasīm
02,020.034d@006_0031 yac ca te 'tra bhayaṃ rājañ śakyate bādhituṃ tvayā
02,020.034d@006_0032 iyaṃ ca śakyā pālayituṃ samayaś caiva rakṣitum
02,020.034d@006_0033 asyās tvam aṣṭamaṃ garbhaṃ jātamātraṃ mahīpate
02,020.034d@006_0034 vidhvaṃsaya tadā prāptam evaṃ parihṛtaṃ bhavet
02,020.034d@006_0035 evaṃ sa rājā kathito vasudevena bhārata
02,020.034d@006_0036 vaiśaṃpāyanaḥ
02,020.034d@006_0036 tasya tad vacanaṃ cakre śūrasenādhipas tadā
02,020.034d@006_0037 tatas tasyāṃ saṃbabhūvuḥ kumārāḥ sūryavarcasaḥ
02,020.034d@006_0038 jātāñ jātāṃs tu tān sarvāñ jaghāna madhureśvaraḥ
02,020.034d@006_0039 atha tasyāṃ samabhavad baladevas tu saptamaḥ
02,020.034d@006_0040 yāmyayā māyayā taṃ tu yamo rājā viśāṃ pate
02,020.034d@006_0041 devakyā garbham atulaṃ rohiṇyā jaṭhare 'kṣipat
02,020.034d@006_0042 ākṛṣya karṣaṇāt samyak saṃkarṣaṇa iti smṛtaḥ
02,020.034d@006_0043 balaśreṣṭhatayā tasya baladeva iti smṛtaḥ
02,020.034d@006_0044 punas tasyāṃ samabhavad aṣṭamo madhusūdanaḥ
02,020.034d@006_0045 tasya garbhasya rakṣāṃ tu cakre so 'bhyadhikaṃ nṛpaḥ
02,020.034d@006_0046 tataḥ kāle rakṣaṇārthaṃ vasudevasya sātvataḥ
02,020.034d@006_0047 ugraḥ prayuktaḥ kaṃsena sacivaḥ krūrakarmakṛt
02,020.034d@006_0048 vimūḍheṣu prabhāvena bālasyottīrya tatra vai
02,020.034d@006_0049 upāgamya sa ghoṣe tu jagāma samahādyutiḥ
02,020.034d@006_0050 jātamātraṃ vāsudevam athākṛṣya pitā tataḥ
02,020.034d@006_0051 upajahre parikrītāṃ sutāṃ gopasya kasya cit
02,020.034d@006_0052 mumukṣamāṇas taṃ śabdaṃ devadūtasya pārthiva
02,020.034d@006_0053 jaghāna kaṃsas tāṃ kanyāṃ prahasantī jagāma sā
02,020.034d@006_0054 āryeti vāśatī śabdaṃ tasmād āryeti kīrtitā
02,020.034d@006_0055 evaṃ taṃ vañcayitvā ca rājānaṃ sa mahāmatiḥ
02,020.034d@006_0056 vāsudevaṃ mahātmānaṃ vardhayām āsa gokule
02,020.034d@006_0057 vāsudevo 'pi gopeṣu vavṛdhe 'bjam ivāmbhasi
02,020.034d@006_0058 ajñāyamānaḥ kaṃsena gūḍho 'gnir iva dāruṣu
02,020.034d@006_0059 vipracakre 'tha tān sarvān ballavān madhureśvaraḥ
02,020.034d@006_0060 vardhamāno mahābāhus tejobalasamanvitaḥ
02,020.034d@006_0061 tatas te kliśyamānās tu puṇḍarīkākṣam acyutam
02,020.034d@006_0062 bhayena kāmād apare gaṇaśaḥ paryavārayan
02,020.034d@006_0063 sa tu labdhvā balaṃ rājann ugrasenasya saṃmataḥ
02,020.034d@006_0064 vasudevātmajaḥ sarvabhrātṛbhiḥ sahitaṃ punaḥ
02,020.034d@006_0065 nirjitya yudhi bhojendraṃ hatvā kaṃsaṃ mahābalaḥ
02,020.034d@006_0066 abhyaṣiñcat tato rājya ugrasenaṃ viśāṃ pate
02,020.034d@006_0067 tataḥ śrutvā jarāsaṃdho mādhavena hataṃ yudhi
02,020.034d@006_0068 śūrasenādhipaṃ cakre kaṃsaputraṃ tadā nṛpa
02,020.034d@006_0069 sa sainyaṃ mahad utthāpya vāsudevaṃ prasahya ca
02,020.034d@006_0070 abhyaṣiñcat sutaṃ tatra sutāyā janamejaya
02,020.034d@006_0071 ugrasenaṃ ca vṛṣṇīṃś ca mahābalasamanvitaḥ
02,020.034d@006_0072 sa tatra viprakurute jarāsaṃdhaḥ pratāpavān
02,020.034d@006_0073 etad vairaṃ kauraveya jarāsaṃdhasya mādhave
02,020.034d@006_0074 āśāsitārtho rājendra saṃrurodha vinirjitān
02,020.034d@006_0075 pārthivais tair nṛpatibhir yakṣyamāṇaḥ samṛddhimān
02,020.034d@006_0076 devaśreṣṭhaṃ mahādevaṃ kṛttivāsaṃ triyambakam
02,020.034d@006_0077 etat sarvaṃ yathāvṛttaṃ kathitaṃ bharatarṣabha
02,020.034d@006_0078 yathā tu sa hato rājā bhīmasenena tac chṛṇu
02,021.001 vaiśaṃpāyana uvāca
02,021.001a tatas taṃ niścitātmānaṃ yuddhāya yadunandanaḥ
02,021.001c uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ
02,021.002a trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ
02,021.002c asmad anyatameneha sajjībhavatu ko yudhi
02,021.002d*0241_01 tvayā māyāvinā kṛṣṇa na yotsye 'haṃ kadā cana
02,021.002d*0241_02 bhayena me yojitānāṃ yadūnāṃ ca palāyataḥ
02,021.002d*0241_03 arjuno na bhaved yoddhā na ca tulyabalo mama
02,021.002d*0241_04 bhīmaḥ kṣaṇaṃ kṣaṇārdhaṃ vā kṣamaḥ syād iti me puraḥ
02,021.003a evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ
02,021.003c jarāsaṃdhas tato rājan bhīmasenena māgadhaḥ
02,021.003d*0242_01 na tvayā bhīruṇā yotsye yudhi viklavacetasā
02,021.003d*0242_02 mathurāṃ svapurīṃ tyaktvā samudraṃ śaraṇaṃ gataḥ
02,021.003d*0242_03 ayaṃ tu vayasātulyo nātisattvo na me samaḥ
02,021.003d*0242_04 arjuno no bhaved yoddhā bhīmas tulyabalo mama
02,021.003d*0242_05 ity uktvā bhīmasenāya pradāya mahatīṃ gadām
02,021.003d*0242_06 dvitīyāṃ svayam ādāya nirjagāma purād bahiḥ
02,021.003d*0243_01 ādāya rocanāṃ mālāṃ māṅgalyāny aparāṇi ca
02,021.004a dhārayann agadān mukhyān nirvṛtīr vedanāni ca
02,021.004c upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ
02,021.004d*0244_01 arjunaṃ vāsudevaṃ ca varjayām āsa māgadhaḥ
02,021.004d*0244_02 matvā devaṃ gopa iti bālo 'rjunam iti sma ha
02,021.005a kṛtasvastyayano vidvān brāhmaṇena yaśasvinā
02,021.005c samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrataḥ
02,021.006a avamucya kirīṭaṃ sa keśān samanumṛjya ca
02,021.006c udatiṣṭhaj jarāsaṃdho velātiga ivārṇavaḥ
02,021.007a uvāca matimān rājā bhīmaṃ bhīmaparākramam
02,021.007c bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam
02,021.007d*0245_01 kṣetrodaye tataḥ kṛṣṇa bālo 'yam anujo 'rjunaḥ
02,021.008a evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ
02,021.008c pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ
02,021.009a tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī
02,021.009c bhīmaseno jarāsaṃdham āsasāda yuyutsayā
02,021.010a tatas tau naraśārdūlau bāhuśastrau samīyatuḥ
02,021.010c vīrau paramasaṃhṛṣṭāv anyonyajayakāṅkṣiṇau
02,021.010d@007_0001 karagrahaṇapūrvaṃ tu kṛtvā pādābhivandanam
02,021.010d@007_0002 kakṣaiḥ kakṣāṃ vidhunvānāv āsphoṭaṃ tatra cakratuḥ
02,021.010d@007_0003 skandhe dorbhyāṃ samāhatya nihatya ca muhur muhuḥ
02,021.010d@007_0004 aṅgam aṅgaiḥ samāśliṣya punar āsphālanaṃ vibho
02,021.010d@007_0005 citrahastādikaṃ kṛtvā kakṣābandhaṃ ca cakratuḥ
02,021.010d@007_0006 galagaṇḍābhighātena sasphuliṅgena cāśanim
02,021.010d@007_0007 bāhupāśādikaṃ kṛtvā pādāhataśirāv ubhau
02,021.010d@007_0008 urohastaṃ tataś cakre pūrṇakumbhau prayujya tau
02,021.010d@007_0009 karasaṃpīḍanaṃ kṛtvā garjantau vāraṇāv iva
02,021.010d@007_0010 nardantau meghasaṃkāśau bāhupraharaṇāv ubhau
02,021.010d@007_0011 talenāhanyamānau tu anyonyaṃ kṛtavīkṣaṇau
02,021.010d@007_0012 siṃhāv iva susaṃskruddhāv ākṛṣyākṛṣya yudhyatām
02,021.010d@007_0013 aṅgenāṅgaṃ samāpīḍya bāhubhyām ubhayor api
02,021.010d@007_0014 āvṛtya bāhubhiś cāpi udaraṃ ca pracakratuḥ
02,021.010d@007_0015 ubhau kaṭyāṃ supārśve tu takṣavantau ca śikṣitau
02,021.010d@007_0016 adhohastaṃ svakaṇṭhe tūdarasyorasi cākṣipat
02,021.010d@007_0017 sarvātikrāntamaryādaṃ pṛṣṭhabhaṅgaṃ ca cakratuḥ
02,021.010d@007_0018 saṃpūrṇamūrchāṃ bāhubhyāṃ pūrṇakumbhaṃ pracakratuḥ
02,021.010d@007_0019 tṛṇapīḍaṃ yathākāmaṃ pūrṇayogaṃ samuṣṭikam
02,021.010d@007_0020 evamādīni yuddhāni prakurvantau parasparam
02,021.010d@007_0021 tayor yuddhaṃ tato draṣṭuṃ sametāḥ puravāsinaḥ
02,021.010d@007_0022 brāhmaṇā vaṇijaś caiva kṣatriyāś ca sahasraśaḥ
02,021.010d@007_0023 śūdrāś ca naraśārdūla striyo vṛddhāś ca sarvaśaḥ
02,021.010d@007_0024 nirantaram abhūt tatra janaughair abhisaṃvṛtam
02,021.011a tayor atha bhujāghātān nigrahapragrahāt tathā
02,021.011c āsīt subhīmasaṃhrādo vajraparvatayor iva
02,021.012a ubhau paramasaṃhṛṣṭau balenātibalāv ubhau
02,021.012b*0246_01 anyonyaṃ tau karatalair yodhayām āsatur bhṛśam
02,021.012c anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau
02,021.012d*0247_01 śirobhir iva tau meṣau vṛkṣair iva niśācarau
02,021.012d*0247_02 padair iva śubhāv aśvau tuṇḍābhyāṃ tittirāv iva
02,021.013a tad bhīmam utsārya janaṃ yuddham āsīd upahvare
02,021.013c balinoḥ saṃyuge rājan vṛtravāsavayor iva
02,021.014a prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ
02,021.014c ākarṣetāṃ tathānyonyaṃ jānubhiś cābhijaghnatuḥ
02,021.015a tataḥ śabdena mahatā bhartsayantau parasparam
02,021.015c pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ
02,021.015d*0248_01 tato bhīmaṃ jarāsaṃdho jaghānorasi muṣṭinā
02,021.015d*0248_02 bhīmo 'pi taṃ jarāsaṃdhaṃ vakṣasy abhijaghāna ha
02,021.016a vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau
02,021.016c bāhubhiḥ samasajjetām āyasaiḥ parighair iva
02,021.017a kārttikasya tu māsasya pravṛttaṃ prathame 'hani
02,021.017b*0249_01 tadā tad yuddham abhavad dināni daśa pañca ca
02,021.017c anārataṃ divārātram aviśrāntam avartata
02,021.017d*0250_01 ghoraṃ vismāpanakaram abhūt pañcadaśe 'hani
02,021.018a tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ
02,021.018b*0251_01 gātraṃ gātreṇa saṃpīḍya viśrāmam agamad dvayoḥ
02,021.018b*0251_02 vāyunā hy amṛtaśvāsād āpyāyata vṛkodaraḥ
02,021.018c caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt
02,021.019a taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ
02,021.019c uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva
02,021.019d*0252_01 samayuddhe nṛṇāṃ madhyāt pāṭayan bodhayann iva
02,021.019d*0253_01 śatror janmamṛtī vidvāñ jīvitaṃ ca jarākṛtam
02,021.019d*0253_02 pārtham āpyāyayan svena tejasācintayad dhariḥ
02,021.019d*0253_03 saṃcintyārivadhopāyaṃ bhīmasyāmoghadarśanaḥ
02,021.019d*0253_04 darśayām āsa viṭapaṃ pāṭayann iva saṃjñayā
02,021.020a klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe
02,021.020c pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ
02,021.021a tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ
02,021.021c samam etena yudhyasva bāhubhyāṃ bharatarṣabha
02,021.022a evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā
02,021.022c jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe
02,021.023a tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ
02,021.023c saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ
02,022.001 vaiśaṃpāyana uvāca
02,022.001a bhīmasenas tataḥ kṛṣṇam uvāca yadunandanam
02,022.001c buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā
02,022.002a nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum
02,022.002c prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā
02,022.003a evam uktas tataḥ kṛṣṇaḥ pratyuvāca vṛkodaram
02,022.003c tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā
02,022.004a yat te daivaṃ paraṃ sattvaṃ yac ca te mātariśvanaḥ
02,022.004c balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ
02,022.004d*0254_01 bale tubhyaṃ mahābāho tam imaṃ jahi māgadham
02,022.004d*0255_01 tavaiṣa vadhyo durbuddhir jarāsaṃdho mahārathaḥ
02,022.004d*0255_02 ity antarikṣe tv aśrauṣaṃ yadā vāyur apohyate
02,022.004d*0255_03 gomante parvataśreṣṭhe yenaiṣa parimokṣitaḥ
02,022.004d*0255_04 baladevabhujaṃ prāpya ko 'nyo jīveta māgadhāt
02,022.004d*0255_05 tad asya mṛtyur vihitas tvad ṛte na mahābala
02,022.004d*0255_06 vāyuṃ cintya mahābāho jahi tvaṃ magadhādhipam
02,022.004d*0255_07 evam uktas tadā bhīmo manasā cintya mārutam
02,022.004d*0255_08 janārdanaṃ namasyaiva pariṣvajya ca phalgunam
02,022.005a evam uktas tadā bhīmo jarāsaṃdham ariṃdamaḥ
02,022.005c utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ
02,022.006a bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha
02,022.006c babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca
02,022.006d*0256_01 kare gṛhītvā caraṇaṃ dvedhā cakre mahābalaḥ
02,022.007a tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ
02,022.007c abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ
02,022.007d*0257_01 sa vāmapādaṃ saṃkṛṣya gṛhītvā dakṣiṇe mahe
02,022.007d*0257_02 dvidhā cakāra taṃ pārtho jarāsaṃdhaṃ mahābalam
02,022.008a vitresur māgadhāḥ sarve strīṇāṃ garbhāś ca susruvuḥ
02,022.008c bhīmasenasya nādena jarāsaṃdhasya caiva ha
02,022.009a kiṃ nu svid dhimavān bhinnaḥ kiṃ nu svid dīryate mahī
02,022.009c iti sma māgadhā jajñur bhīmasenasya nisvanāt
02,022.009d*0258_01 gṛhītvā pādayoḥ śatruṃ pātayām āsa bhūtale
02,022.009d*0258_02 ekaṃ pādaṃ padākramya dorbhyām anyaṃ pragṛhya ca
02,022.009d*0258_03 gudataḥ pāṭayām āsa śākhām iva mahāgajaḥ
02,022.009d*0258_04 ekapādoruvṛṣaṇakaṭihṛtpṛṣṭhanāsike
02,022.009d*0258_05 ekabāhvakṣibhrūkarṇe śakale dadṛśuḥ prajāḥ
02,022.009d@008_0001 vīkṣya bhīmaṃ tataḥ kṛṣṇo naḷaṃ jagrāha pāṇinā
02,022.009d@008_0002 dvidhā vyatilikhat taṃ tu jarāsaṃdhavadhaṃ prati
02,022.009d@008_0003 tatas tv ājñāya tasyai * * * * * * * * *
02,022.009d@008_0004 * * * * * * * * traṃ prākṣipad vinanāda ca
02,022.009d@008_0005 punaḥ saṃdhāya tu tadā jarāsaṃdhaḥ pratāpavān
02,022.009d@008_0006 bhīmena saha saṃgamya bāhuyuddhaṃ cakāra ha
02,022.009d@008_0007 tayoḥ samabhavad yuddhaṃ tumulaṃ romaharṣaṇam
02,022.009d@008_0008 sarvalokakṣayakaraṃ sarva * * * * * *
02,022.009d@008_0009 * * * * * * * * * * * * dya mādhavaḥ
02,022.009d@008_0010 vyatyasya prākṣipat tat tu jarāsaṃdhavadhepsayā
02,022.009d@008_0011 bhīmasenas tadājñātvā nirbibheda ca māgadham
02,022.009d@008_0012 dvidhā vyatyasya pādena prākṣipac ca nanāda ha
02,022.009d@008_0013 śuṣkamāṃsāsthimedosṛg bhinnamastakapiṇḍakaḥ
02,022.009d@008_0014 śavabhūtas tadā rājan piṇḍīkṛta ivābabhau
02,022.010a tato rājakuladvāri prasuptam iva taṃ nṛpam
02,022.010c rātrau parāsum utsṛjya niścakramur ariṃdamāḥ
02,022.011a jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam
02,022.011c āropya bhrātarau caiva mokṣayām āsa bāndhavān
02,022.012a te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ
02,022.012c rājānaś cakrur āsādya mokṣitā mahato bhayāt
02,022.013a akṣataḥ śastrasaṃpanno jitāriḥ saha rājabhiḥ
02,022.013c ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt
02,022.013d*0259_01 uṣṭrāṇāṃ śatasāhasraṃ vāhayitvā dhanaṃ bahu
02,022.013d*0259_02 mahārhāṇi ca ratnāni rajataṃ kāñcanaṃ tathā
02,022.013d*0259_03 sahadevaṃ pratiṣṭhāpya svādhīnaṃ ca girivraje
02,022.013d*0259_04 caturaṅgabalaiḥ sārdhaṃ nirjagāma girivrajāt
02,022.014a yaḥ sa sodaryavān nāma dviyodhaḥ kṛṣṇasārathiḥ
02,022.014c abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ
02,022.015a bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ
02,022.015c śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ
02,022.016a śakraviṣṇū hi saṃgrāme ceratus tārakāmaye
02,022.016c rathena tena taṃ kṛṣṇa upāruhya yayau tadā
02,022.016d*0260_01 evam etau mahābāhū tadā duṣkarakāriṇau
02,022.016d*0260_02 kṛṣṇapraṇītau loke 'smin rathe ko draṣṭum arhati
02,022.016d*0260_03 ity avocan vrajantaṃ taṃ jarāsaṃdhapurālayāḥ
02,022.016d*0260_04 vāsudevaṃ naraśreṣṭhaṃ yuktaṃ vātajavair hayaiḥ
02,022.017a taptacāmīkarābheṇa kiṅkiṇījālamālinā
02,022.017c meghanirghoṣanādena jaitreṇāmitraghātinā
02,022.018a yena śakro dānavānāṃ jaghāna navatīr nava
02,022.018c taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ
02,022.019a tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā
02,022.019c rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ
02,022.020a hayair divyaiḥ samāyukto ratho vāyusamo jave
02,022.020c adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata
02,022.021a asaṅgī devavihitas tasmin rathavare dhvajaḥ
02,022.021c yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ
02,022.022a cintayām āsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt
02,022.022c kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ
02,022.023a vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ
02,022.023c tasthau rathavare tasmin garutmān pannagāśanaḥ
02,022.024a durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau
02,022.024c āditya iva madhyāhne sahasrakiraṇāvṛtaḥ
02,022.025a na sa sajjati vṛkṣeṣu śastraiś cāpi na riṣyate
02,022.025c divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ
02,022.026a tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam
02,022.026c niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ
02,022.027a yaṃ lebhe vāsavād rājā vasus tasmād bṛhadrathaḥ
02,022.027c bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam
02,022.028a sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ
02,022.028c girivrajād bahis tasthau same deśe mahāyaśāḥ
02,022.029a tatrainaṃ nāgarāḥ sarve satkāreṇābhyayus tadā
02,022.029c brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā
02,022.030a bandhanād vipramuktāś ca rājāno madhusūdanam
02,022.030c pūjayām āsur ūcuś ca sāntvapūrvam idaṃ vacaḥ
02,022.031a naitac citraṃ mahābāho tvayi devakinandana
02,022.031c bhīmārjunabalopete dharmasya paripālanam
02,022.032a jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām
02,022.032c rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te
02,022.033a viṣṇo samavasannānāṃ giridurge sudāruṇe
02,022.033c diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama
02,022.034a kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha
02,022.034c kṛtam ity eva taj jñeyaṃ nṛpair yady api duṣkaram
02,022.035a tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ
02,022.035c yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati
02,022.036a tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
02,022.036c sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti
02,022.037a tataḥ pratītamanasas te nṛpā bharatarṣabha
02,022.037c tathety evābruvan sarve pratijajñuś ca tāṃ giram
02,022.038a ratnabhājaṃ ca dāśārhaṃ cakrus te pṛthivīśvarāḥ
02,022.038c kṛcchrāj jagrāha govindas teṣāṃ tadanukampayā
02,022.039a jarāsaṃdhātmajaś caiva sahadevo mahārathaḥ
02,022.039c niryayau sajanāmātyaḥ puraskṛtya purohitam
02,022.040a sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ
02,022.040c sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ
02,022.040d@009_0000 sahadevaḥ
02,022.040d@009_0001 yat kṛtaṃ puruṣavyāghra mama pitrā janārdana
02,022.040d@009_0002 tat te hṛdi mahābāho na kāryaṃ puruṣottama
02,022.040d@009_0003 tvāṃ prapanno 'smi govinda prasādaṃ kuru me prabho
02,022.040d@009_0004 pitur icchāmi saṃskāraṃ kartuṃ devakinandana
02,022.040d@009_0005 tvatto 'bhyanujñāṃ saṃprāpya bhīmasenāt tathārjunāt
02,022.040d@009_0006 vaiśaṃpāyanaḥ
02,022.040d@009_0006 nirbhayo vicariṣyāmi yathākāmaṃ yathāsukham
02,022.040d@009_0007 evaṃ vijñāpyamānasya sahadevasya māriṣa
02,022.040d@009_0008 prahṛṣṭo devakīputraḥ pāṇḍavau ca mahārathau
02,022.040d@009_0009 kriyatāṃ saṃskriyā rājan pitus ta iti cābruvan
02,022.040d@009_0010 tac chrutvā vāsudevasya pārthayoś ca māgadhaḥ
02,022.040d@009_0011 praviśya nagaraṃ tūrṇaṃ saha mantribhir apy uta
02,022.040d@009_0012 citāṃ candanakāṣṭhaiś ca kāleyasaralais tathā
02,022.040d@009_0013 kālāgurusugandhaiś ca tailaiś ca vividhair api
02,022.040d@009_0014 ghṛtadhārākṣataiś caiva sumanobhiś ca māgadham
02,022.040d@009_0015 samantād avakīryanta dahyantaṃ magadhādhipam
02,022.040d@009_0016 udakaṃ tasya cakre 'tha sahadevaḥ sahānujaḥ
02,022.040d@009_0017 kṛtvā pituḥ svargagatiṃ niryayau yatra keśavaḥ
02,022.040d@009_0018 pāṇḍavau ca mahābhāgau bhīmasenārjunāv ubhau
02,022.040d@009_0019 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam
02,022.040d@009_0020 ime ratnāni bhūrīṇi gojāvimahiṣādayaḥ
02,022.040d@009_0021 hastino 'śvāś ca govinda vāsāṃsi vividhāni ca
02,022.040d@009_0022 dīyatāṃ dharmarājāya yathā vā manyate bhavān
02,022.041a bhayārtāya tatas tasmai kṛṣṇo dattvābhayaṃ tadā
02,022.041b*0261_01 ādade 'sya mahārhāṇi ratnāni puruṣottamaḥ
02,022.041b*0262_01 **** **** sahadevaṃ janārdanaḥ
02,022.041b*0262_02 magadhānāṃ mahīpālaṃ
02,022.041c abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā
02,022.042a gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ
02,022.042c viveśa rājā matimān punar bārhadrathaṃ puram
02,022.042d*0263_01 abhiṣikto mahābāhur jārāsaṃdhir mahātmabhiḥ
02,022.042d*0264_01 pārthābhyāṃ sahitaḥ kṛṣṇaḥ sarvaiś ca vasudhādhipaiḥ
02,022.042d*0264_02 yathāvayaḥ samāgamya visasarja narādhipān
02,022.042d*0264_03 visṛjya sarvān nṛpatīn rājasūye mahātmabhiḥ
02,022.042d*0264_04 āgantavyaṃ bhavadbhis tu dharmarājapriyepsubhiḥ
02,022.042d*0264_05 evam uktvā mādhavena sarve te vasudhādhipāḥ
02,022.042d*0264_06 evam astv iti cāpy uktvā sametāḥ parayā mudā
02,022.042d*0264_07 bhīmārjunahṛṣīkeśāḥ prahṛṣṭāḥ prayayuḥ saha
02,022.042d*0264_08 ratnāny ādāya bhūrīṇi jvalanto ripusūdanāḥ
02,022.043a kṛṣṇas tu saha pārthābhyāṃ śriyā paramayā jvalan
02,022.043c ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ
02,022.044a indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ
02,022.044c sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata
02,022.045a diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ
02,022.045c rājāno mokṣitāś ceme bandhanān nṛpasattama
02,022.046a diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau
02,022.046c punaḥ svanagaraṃ prāptāv akṣatāv iti bhārata
02,022.047a tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ
02,022.047c bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje
02,022.048a tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam
02,022.048c ajātaśatrur āsādya mumude bhrātṛbhiḥ saha
02,022.048d@010_0001 hṛṣṭaś ca dharmarāḍ vākyaṃ janārdanam abhāṣata
02,022.048d@010_0002 tvāṃ prāpya puruṣavyāghra bhīmasenena pātitaḥ
02,022.048d@010_0003 māgadho 'sau balonmatto jarāsaṃdhaḥ pratāpavān
02,022.048d@010_0004 rājasūyaṃ kratuśreṣṭhaṃ prāpsyāmi vigatajvaraḥ
02,022.048d@010_0005 tvadbuddhibalam āśritya yāgārho 'smi janārdana
02,022.048d@010_0006 pītaṃ pṛthivyāṃ kruddhena yaśas te puruṣottama
02,022.048d@010_0007 jarāsaṃdhavadhenaiva prāptās te vipulāḥ śriyaḥ
02,022.048d@010_0008 evaṃ saṃbhāṣya kaunteyaḥ prādād rathavaraṃ prabho
02,022.048d@010_0009 pratigṛhya tu govindo jarāsaṃdhasya taṃ ratham
02,022.048d@010_0010 prahṛṣṭas tasya mumude phalgunena janārdanaḥ
02,022.048d@010_0011 prītimān abhavad rājan dharmarājapuraskṛtaḥ
02,022.049a yathāvayaḥ samāgamya rājabhis taiś ca pāṇḍavaḥ
02,022.049c satkṛtya pūjayitvā ca visasarja narādhipān
02,022.050a yudhiṣṭhirābhyanujñātās te nṛpā hṛṣṭamānasāḥ
02,022.050c jagmuḥ svadeśāṃs tvaritā yānair uccāvacais tataḥ
02,022.051a evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ
02,022.051c pāṇḍavair ghātayām āsa jarāsaṃdham ariṃ tadā
02,022.052a ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ
02,022.052c dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata
02,022.053a subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā
02,022.053c dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati
02,022.053d*0265_01 pāṇḍavair anudhāvadbhir yudhiṣṭhirapurogamaiḥ
02,022.053d*0265_02 harṣeṇa mahatā yuktaḥ prāpya cānuttamaṃ yaśaḥ
02,022.053d*0265_03 jagāma hṛṣṭaḥ kṛṣṇas tu punar dvāravatīṃ purīm
02,022.054a tenaiva rathamukhyena taruṇādityavarcasā
02,022.054c dharmarājavisṛṣṭena divyenānādayan diśaḥ
02,022.055a tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha
02,022.055c pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam
02,022.056a tato gate bhagavati kṛṣṇe devakinandane
02,022.056c jayaṃ labdhvā suvipulaṃ rājñām abhayadās tadā
02,022.057a saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata
02,022.057c draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan
02,022.058a tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam
02,022.058c tad rājā dharmataś cakre rājyapālanakīrtimān
02,023.001 vaiśaṃpāyana uvāca
02,023.001a pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī
02,023.001c rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
02,023.001d*0266_01 ṛṣes tad vacanaṃ cintya niśaśvāsa yudhiṣṭhiraḥ
02,023.001d*0266_02 dharmaṃ dharmabhṛtāṃ śreṣṭhaḥ kartum icchan paraṃtapaḥ
02,023.001d*0266_03 tasyeṅgitajño bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ
02,023.001d*0266_04 saṃvivartayiṣuḥ kāmaṃ pāvakāt pākaśāsaniḥ
02,023.002a dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam
02,023.002c prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
02,023.002d@011_0001 etac chrutvā kuruśreṣṭho dharmarājaḥ sahānujaḥ
02,023.002d@011_0002 prahṛṣṭo mantribhiś caiva vyāsadhaumyādibhiḥ saha
02,023.002d@011_0003 tato vyāso mahābuddhir uvācedaṃ vaco 'rjunam
02,023.002d@011_0004 sādhu sādhv iti kaunteya diṣṭyā te buddhir īdṛśī
02,023.002d@011_0005 pṛthivīm akhilāṃ jetum eko vyavasito bhavān
02,023.002d@011_0006 dhanyaḥ pāṇḍur mahīpālo yasya putras tvam īdṛśaḥ
02,023.002d@011_0007 sarvaṃ prāpsyati rājendro dharmaputro yudhiṣṭhiraḥ
02,023.002d@011_0008 tvadvīryeṇa sa dharmātmā sārvabhaumatvam eṣyati
02,023.002d@011_0009 tvadbāhubalam āśritya rājasūyam avāpsyati
02,023.002d@011_0010 sunayād vāsudevasya bhīmārjunabalena ca
02,023.002d@011_0011 yamayoś caiva vīryeṇa sarvaṃ prāpsyati dharmarāṭ
02,023.002d@011_0012 tasmād diśaṃ devaguptām udīcīṃ gaccha phalguna
02,023.002d@011_0013 śakto bhavān surāñ jitvā ratnāny āhartum ojasā
02,023.002d@011_0014 prācīṃ bhīmo balaślāghī prayātu bharatarṣabha
02,023.002d@011_0015 yāmyāṃ tatra diśaṃ yātu sahadevo mahārathaḥ
02,023.002d@011_0016 pratīcīṃ nakulo gantā varuṇenābhipālitām
02,023.002d@011_0017 eṣā me naiṣṭhikī buddhiḥ kriyatāṃ bharatarṣabhāḥ
02,023.002d@011_0018 śrutvā vyāsavaco hṛṣṭās tam ūcuḥ pāṇḍunandanāḥ
02,023.002d@011_0019 evam astu muniśreṣṭha yathājñāpayasi prabho
02,023.002d@011_0020 te 'py anujñāpya rājānaṃ sainyena mahatā vṛtāḥ
02,023.003a tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam
02,023.003c karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama
02,023.004a vijayāya prayāsyāmi diśaṃ dhanadarakṣitām
02,023.004b*0267_01 sarve vāyupravegāś ca sarvālaṃkārabhūṣitāḥ
02,023.004c tithāv atha muhūrte ca nakṣatre ca tathā śive
02,023.005a dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ
02,023.005c snigdhagambhīranādinyā taṃ girā pratyabhāṣata
02,023.006a svasti vācyārhato viprān prayāhi bharatarṣabha
02,023.006c durhṛdām apraharṣāya suhṛdāṃ nandanāya ca
02,023.006e vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi
02,023.007a ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ
02,023.007c agnidattena divyena rathenādbhutakarmaṇā
02,023.008a tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau
02,023.008c sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ
02,023.009a diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ
02,023.009c bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām
02,023.010a pratīcīṃ nakulo rājan diśaṃ vyajayad astravit
02,023.010c khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ
02,023.010d*0268_01 āsīt paramayā lakṣmyā suhṛdgaṇavṛtaḥ prabhuḥ
02,023.011 janamejaya uvāca
02,023.011a diśām abhijayaṃ brahman vistareṇānukīrtaya
02,023.011c na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
02,023.012 vaiśaṃpāyana uvāca
02,023.012a dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te
02,023.012c yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā
02,023.012d*0269_01 avāpya rājā rājyārdhaṃ kuntīputro yudhiṣṭhiraḥ
02,023.012d*0269_02 mahattve rājaśabdasya manaś cakre mahāmanāḥ
02,023.012d*0269_03 tadā kṣatraṃ viditvāsya pṛthivīvijayaṃ prati
02,023.012d*0269_04 amarṣāt pārthivendrās te taṃ sameyur yuyutsavaḥ
02,023.012d*0269_05 tat sametya bhuvaḥ kṣatraṃ rathanāgāśvapattimat
02,023.012d*0269_06 abhyayāt pārthivaṃ jiṣṇuṃ moghīkartuṃ janādhipa
02,023.012d*0269_07 tat pārthaḥ pārthivaṃ kṣatraṃ yuyutsuḥ paramāhave
02,023.012d*0269_08 pratyudyayau mahābāhus tarasā pākaśāsaniḥ
02,023.012d*0269_09 tad bhagnaṃ pārthivaṃ kṣatraṃ pārthenākliṣṭakarmaṇā
02,023.012d*0269_10 vāyuneva ghanānīkaṃ moghībhūtaṃ yayau diśaḥ
02,023.012d*0269_11 taj jitvā pārthivaṃ kṣatraṃ samare paravīrahā
02,023.012d*0269_12 yayau tadā vaśe kartum udīcīṃ pāṇḍunandanaḥ
02,023.013a pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn
02,023.013c dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā
02,023.013d*0270_01 tenaiva sahitaḥ prāyāj jiṣṇuḥ sālvapuraṃ prati
02,023.013d*0270_02 sa sālvapuram āsādya sālvarājaṃ dhanaṃjayaḥ
02,023.013d*0270_03 vikrameṇogradhanvānaṃ vaśe cakre mahāmanāḥ
02,023.013d*0270_04 taṃ pārthaḥ sahasā jitvā dyumatsenaṃ dhaneśvaram
02,023.013d*0270_05 kṛtvānusainikaṃ prāyāt kaṭadeśam ariṃdamaḥ
02,023.013d*0270_06 tatra pāpajitaṃ jiṣṇuḥ sunābhaṃ vasudhādhipam
02,023.013d*0270_07 vikrameṇa vaśe kṛtvā kṛtavān anusainikam
02,023.014a ānartān kālakūṭāṃś ca kuṇindāṃś ca vijitya saḥ
02,023.014c sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam
02,023.015a sa tena sahito rājan savyasācī paraṃtapaḥ
02,023.015c vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam
02,023.016a sakaladvīpavāsāṃś ca saptadvīpe ca ye nṛpāḥ
02,023.016b*0271_01 tān sarvān ajayat pārtho dharmarājapriyepsayā
02,023.016c arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat
02,023.017a sa tān api maheṣvāso vijitya bharatarṣabha
02,023.017c tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat
02,023.018a tatra rājā mahān āsīd bhagadatto viśāṃ pate
02,023.018c tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ
02,023.019a sa kirātaiś ca cīnaiś ca vṛtaḥ prāgjyotiṣo 'bhavat
02,023.019c anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ
02,023.020a tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam
02,023.020b*0272_01 caturaṅgabalaiḥ sārdhaṃ bhagadattaḥ parājitaḥ
02,023.020b*0272_02 pārthasāyakanunnas tu vihvalāṅgo bhṛśāturaḥ
02,023.020c prahasann abravīd rājā saṃgrāme vigataklamaḥ
02,023.021a upapannaṃ mahābāho tvayi pāṇḍavanandana
02,023.021c pākaśāsanadāyāde vīryam āhavaśobhini
02,023.022a ahaṃ sakhā surendrasya śakrād anavamo raṇe
02,023.022c na ca śaknomi te tāta sthātuṃ pramukhato yudhi
02,023.023a kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te
02,023.023c yad vakṣyasi mahābāho tat kariṣyāmi putraka
02,023.024 arjuna uvāca
02,023.024a kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ
02,023.024b*0273_01 dharmajñaḥ satyasaṃdhaś ca yajvā vipuladakṣiṇaḥ
02,023.024c tasya pārthivatām īpse karas tasmai pradīyatām
02,023.025a bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca
02,023.025c tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām
02,023.026 bhagadatta uvāca
02,023.026a kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ
02,023.026b*0274_01 sa tatra satkṛtas tena māsam uṣya dhanaṃjayaḥ
02,023.026b*0274_02 udakprācyāṃ vinirjitya prāyād rāmagiriṃ prati
02,023.026b*0274_03 tato rāmagiriṃ jitvā tathā bhuvanaparvatam
02,023.026b*0274_04 anyān api vaśe cakre tarasā pākaśāsaniḥ
02,023.026c sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te
02,024.001 vaiśaṃpāyana uvāca
02,024.001a taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ
02,024.001c prayayāv uttarāṃ tasmād diśaṃ dhanadapālitām
02,024.001d*0275_01 evam uktaḥ pratyuvāca bhagadattaṃ dhanaṃjayaḥ
02,024.001d*0275_02 anenaiva kṛtaṃ sarvaṃ bhaviṣyaty anujānatā
02,024.002a antargiriṃ ca kaunteyas tathaiva ca bahirgirim
02,024.002c tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ
02,024.003a vijitya parvatān sarvān ye ca tatra narādhipāḥ
02,024.003c tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ
02,024.004a tair eva sahitaḥ sarvair anurajya ca tān nṛpān
02,024.004c kulūtavāsinaṃ rājan bṛhantam upajagmivān
02,024.005a mṛdaṅgavaranādena rathanemisvanena ca
02,024.005c hastināṃ ca ninādena kampayan vasudhām imām
02,024.006a tato bṛhantas taruṇo balena caturaṅgiṇā
02,024.006c niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam
02,024.007a sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ
02,024.007c na śaśāka bṛhantas tu soḍhuṃ pāṇḍavavikramam
02,024.008a so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ
02,024.008c upāvartata durmedhā ratnāny ādāya sarvaśaḥ
02,024.008d*0276_01 upacāracchalenāsau pradadau saṃcitān vasūn
02,024.008d*0276_02 arbudaṃ kuñjarāṇāṃ ca nyarbudaṃ vājināṃ tathā
02,024.008d*0276_03 tatas tenaiva sahitaḥ kaulūtena dhanaṃjayaḥ
02,024.009a sa tad rājyam avasthāpya kulūtasahito yayau
02,024.009c senābindum atho rājan rājyād āśu samākṣipat
02,024.010a modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam
02,024.010c kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat
02,024.011a tatrasthaḥ puruṣair eva dharmarājasya śāsanāt
02,024.011c vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ
02,024.012a sa divaḥprastham āsādya senābindoḥ puraṃ mahat
02,024.012c balena caturaṅgeṇa niveśam akarot prabhuḥ
02,024.013a sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam
02,024.013c abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ
02,024.014a vijitya cāhave śūrān pārvatīyān mahārathān
02,024.014c dhvajinyā vyajayad rājan puraṃ pauravarakṣitam
02,024.014d*0277_01 mahatā tatra sainyena pramathyat kurunandanaḥ
02,024.014d*0277_02 urasāvalinaṃ caiva romāṇaṃ ca raṇe 'kṣipat
02,024.015a pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ
02,024.015a*0278_01 **** **** senābinduṃ ca tatpure
02,024.015a*0278_02 nyadhāpayad ameyātmā
02,024.015c gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ
02,024.016a tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ
02,024.016c vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha
02,024.017a tatas trigartān kaunteyo dārvān kokanadāś ca ye
02,024.017c kṣatriyā bahavo rājann upāvartanta sarvaśaḥ
02,024.018a abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ
02,024.018c uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat
02,024.019a tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam
02,024.019c prāmathad balam āsthāya pākaśāsanir āhave
02,024.020a tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ
02,024.020c sahitaḥ sarvasainyena prāmathat kurunandanaḥ
02,024.021a tataḥ paramavikrānto bāhlīkān kurunandanaḥ
02,024.021c mahatā parimardena vaśe cakre durāsadān
02,024.022a gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ
02,024.022c daradān saha kāmbojair ajayat pākaśāsaniḥ
02,024.022d*0279_01 yavanāṃś ca mahārāja śakāṃś ca vyajayad yudhi
02,024.022d*0279_02 kirātān sabhayān kharvān khalān kācān bahuvṛtān
02,024.022d*0279_03 nīrān utpāsikāṃś caiva mlecchāṃś cānyān sahasraśaḥ
02,024.022d*0279_04 tān sarvān ajayat pārtho dharmarājapriyepsayā
02,024.023a prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ
02,024.023c nivasanti vane ye ca tān sarvān ajayat prabhuḥ
02,024.024a lohān paramakāmbojān ṛṣikān uttarān api
02,024.024c sahitāṃs tān mahārāja vyajayat pākaśāsaniḥ
02,024.025a ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ
02,024.025c tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ
02,024.026a sa vijitya tato rājann ṛṣikān raṇamūrdhani
02,024.026c śukodarasamaprakhyān hayān aṣṭau samānayat
02,024.026e mayūrasadṛśān anyān ubhayān eva cāparān
02,024.026f*0280_01 javanān āśugāṃś caiva karārthaṃ samupānayat
02,024.026f*0281_01 tataḥ sa jitvā bībhatsur bhārataṃ varṣakaṃ tadā
02,024.026f*0281_02 janamejayaḥ
02,024.026f*0281_02 anyān vai divyavarṣāṃś ca jitavān kulaparvatān
02,024.026f*0281_03 kathaṃ sa jitavān pārtho divyān varṣān saparvatān
02,024.026f*0281_04 ānupūrvyāc ca me śaṃsa nāmabhiḥ saha vai dvija
02,024.026f*0281_04 vaiśaṃpāyanaḥ
02,024.026f*0281_05 sa jitvā bhārataṃ varṣaṃ balād rājā dhanaṃjayaḥ
02,024.026f*0281_06 dasyūṃś cāpy ajayat sarvān kukṣau himavato balāt
02,024.027a sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam
02,024.027c śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ
02,025.001 vaiśaṃpāyana uvāca
02,025.001a sa śvetaparvataṃ vīraḥ samatikramya bhārata
02,025.001c deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam
02,025.002a mahatā saṃnipātena kṣatriyāntakareṇa ha
02,025.002c vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat
02,025.003a taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam
02,025.003c pākaśāsanir avyagraḥ sahasainyaḥ samāsadat
02,025.004a tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam
02,025.004c ṛṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ
02,025.005a saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ
02,025.005c gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavas tataḥ
02,025.006a tatra tittirikalmāṣān maṇḍūkākṣān hayottamān
02,025.006c lebhe sa karam atyantaṃ gandharvanagarāt tadā
02,025.006d@012_0001 hemakūṭam athāsādya nyaviśat phalgunas tadā
02,025.006d@012_0002 taṃ hemakūṭaṃ rājendra samatikramya pāṇḍavaḥ
02,025.006d@012_0003 harivarṣaṃ viveśātha sainyena mahatā vṛtaḥ
02,025.006d@012_0004 tatra pārtho dadarśātha bahūṃś caiva manoramān
02,025.006d@012_0005 nagarāṃś ca vanāṃś caiva nadīś ca vimalodakāḥ
02,025.006d@012_0006 puruṣān devakalpāṃś ca nārīś ca priyadarśanāḥ
02,025.006d@012_0007 tān sarvāṃs tatra dṛṣṭvātha mudā yukto dhanaṃjayaḥ
02,025.006d@012_0008 vaśe cakre ca ratnāni lebhe ca subahūni ca
02,025.006d@012_0009 tato niṣadham āsādya giristhān ajayat prabhuḥ
02,025.006d@012_0010 atha rājann atikramya niṣadhaṃ śailam āyatam
02,025.006d@012_0011 viveśa madhyamaṃ varṣaṃ pārtho divyam ilāvṛtam
02,025.006d@012_0012 tatra devopamān divyān puruṣān devadarśanān
02,025.006d@012_0013 adṛṣṭapūrvān subhagān sa dadarśa dhanaṃjayaḥ
02,025.006d@012_0014 sadanāni ca śubhrāṇi nārīś cāpsarasaṃnibhāḥ
02,025.006d@012_0015 dṛṣṭvā tān ajayad ramyān sa taiś ca dadṛśe tadā
02,025.006d@012_0016 jitvā ca tān mahābhāgān kare ca viniveśya saḥ
02,025.006d@012_0017 ratnāny ādāya divyāni bhūṣaṇair vasanaiḥ saha
02,025.006d@012_0018 udīcīm atha rājendra yayau pārtho mudānvitaḥ
02,025.006d@012_0019 sa dadarśa tato meruṃ śikharāṇāṃ prabhuṃ mahat
02,025.006d@012_0020 taṃ kāñcanamayaṃ divyaṃ caturvarṇaṃ durāsadam
02,025.006d@012_0021 āyataṃ śatasāhasraṃ yojanānāṃ tu susthitam
02,025.006d@012_0022 jvalantam acalaṃ meruṃ tejorāśim anuttamam
02,025.006d@012_0023 ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
02,025.006d@012_0024 kāñcanābharaṇaṃ divyaṃ devagandharvasevitam
02,025.006d@012_0025 nityapuṣpaphalopetaṃ siddhacāraṇasevitam
02,025.006d@012_0026 aprameyam anādhṛṣyam adharmabahulair janaiḥ
02,025.006d@012_0027 vyālair ācaritaṃ ghorair divyauṣadhividīpitam
02,025.006d@012_0028 svargam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
02,025.006d@012_0029 agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam
02,025.006d@012_0030 nānāvihagasaṃghaiś ca nāditaṃ sumanoharaiḥ
02,025.006d@012_0031 taṃ dṛṣṭvā phalguno meruṃ prītimān abhavat tadā
02,025.006d@012_0032 meror ilāvṛtaṃ varṣaṃ sarvataḥ parimaṇḍalam
02,025.006d@012_0033 meros tu dakṣiṇe pārśve jambūr nāma vanaspatiḥ
02,025.006d@012_0034 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ
02,025.006d@012_0035 āsvargam ucchritā rājaṃs tasya śākhā vanaspateḥ
02,025.006d@012_0036 yasya nāmnā tv idaṃ dvīpaṃ jambūdvīpam iti śrutam
02,025.006d@012_0037 tāṃ ca jambūṃ dadarśātha savyasācī paraṃtapaḥ
02,025.006d@012_0038 tau dṛṣṭvāpratimau loke jambūṃ meruṃ ca saṃsthitau
02,025.006d@012_0039 prītimān abhavad rājan sarvataḥ sa vilokayan
02,025.006d@012_0040 tatra lebhe tato jiṣṇuḥ siddhair divyaiś ca cāraṇaiḥ
02,025.006d@012_0041 ratnāni bahusāhasraṃ vastrāṇy ābharaṇāni ca
02,025.006d@012_0042 anyāni ca mahārhāṇi tatra labdhvārjunas tadā
02,025.006d@012_0043 āmantrayitvā tān sarvān yajñam uddiśya vai guroḥ
02,025.006d@012_0044 athādāya bahūn ratnān gamanāyopacakrame
02,025.006d@012_0045 meruṃ pradakṣiṇaṃ kṛtvā parvatapravaraṃ prabhuḥ
02,025.006d@012_0046 yayau jambūnadītīre nadīṃ śreṣṭhāṃ vilokayan
02,025.006d@012_0047 sa tāṃ manoramāṃ divyāṃ jambūsvādurasāvahām
02,025.006d@012_0048 haimapakṣigaṇair juṣṭāṃ sauvarṇajalajākulām
02,025.006d@012_0049 haimapaṅkāṃ haimajalāṃ śubhāṃ sauvarṇavālukām
02,025.006d@012_0050 kva cit sauvarṇapadmaiś ca saṃkulāṃ haimapuṣpakaiḥ
02,025.006d@012_0051 kva cit supuṣpitaiḥ kīrṇāṃ suvarṇakumudotpalaiḥ
02,025.006d@012_0052 kva cit tīraruhaiḥ kīrṇāṃ haimavṛkṣaiḥ supuṣpitaiḥ
02,025.006d@012_0053 tīrthaiś ca rukmasopānaiḥ sarvataḥ saṃkulāṃ śubhām
02,025.006d@012_0054 vimalair maṇijālaiś ca nṛttagītaravair yutām
02,025.006d@012_0055 dīptair hemavitānaś ca samantāc chobhitāṃ śubhām
02,025.006d@012_0056 tathāvidhāṃ nadīṃ dṛṣṭvā pārthas tāṃ praśaśaṃsa ha
02,025.006d@012_0057 adṛṣṭapūrvāṃ rājendra dṛṣṭvā harṣam avāpa ca
02,025.006d@012_0058 darśanīyān nadītīre puruṣān sumanoharān
02,025.006d@012_0059 tān nadīsalilāhārān sadārān amaropamān
02,025.006d@012_0060 nityaṃ sukhamudā yuktān sarvālaṃkāraśobhitān
02,025.006d@012_0061 tebhyo bahūni ratnāni tadā lebhe dhanaṃjayaḥ
02,025.006d@012_0062 divyajāmbūnadaṃ haimaṃ bhūṣaṇāni ca peśalam
02,025.006d@012_0063 labdhvā tān durlabhān pārthaḥ pratīcīṃ prayayau diśam
02,025.006d@012_0064 nāgānāṃ rakṣitaṃ deśam ajayac cārjunas tataḥ
02,025.006d@012_0065 tato gatvā mahārāja vāruṇīṃ pākaśāsaniḥ
02,025.006d@012_0066 gandhamādanam āsādya tatrasthān ajayat prabhuḥ
02,025.006d@012_0067 taṃ gandhamādanaṃ rājann atikramya tato 'rjunaḥ
02,025.006d@012_0068 ketumālaṃ viveśātha varṣaṃ ratnasamanvitam
02,025.006d@012_0069 sevitaṃ devakalpaiś ca nārībhiḥ priyadarśanaiḥ
02,025.006d@012_0070 taṃ jitvā cārjuno rājan kare ca viniveśya ca
02,025.006d@012_0071 āhṛtya tatra ratnāni durlabhāni tathārjunaḥ
02,025.006d@012_0072 punaś ca parivṛtyātha madhyaṃ deśam ilāvṛtam
02,025.006d@012_0073 gatvā prācīṃ diśaṃ rājan savyasācī paraṃtapaḥ
02,025.006d@012_0074 merumandarayor madhye śailodām abhito nadīm
02,025.006d@012_0075 ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate
02,025.006d@012_0076 khaṣāñ jhaṣāṃś ca nadyotān praghasān dīrghaveṇikān
02,025.006d@012_0077 paśupāṃś ca kuṇindāṃś ca ṭaṅkaṇān paraṭaṅkaṇān
02,025.006d@012_0078 etān samastāñ jitvā ca kare ca viniveśya ca
02,025.006d@012_0079 ratnāny ādāya sarvebhyo mālyavantaṃ tato yayau
02,025.006d@012_0080 taṃ mālyavantaṃ śailendraṃ samatikramya pāṇḍavaḥ
02,025.006d@012_0081 bhadrāśvaṃ praviveśātha varṣaṃ svargopamaṃ śubham
02,025.006d@012_0082 tatrāmaropamān ramyān puruṣān sukhasaṃyutān
02,025.006d@012_0083 jitvā tān svavaśe kṛtvā kare ca viniveśya ca
02,025.006d@012_0084 āhṛtya sarvaratnāni asaṃkhyāni tatas tataḥ
02,025.006d@012_0085 nīlaṃ nāma giriṃ gatvā tatrasthān ajayat prabhuḥ
02,025.006d@012_0086 tato jiṣṇur atikramya parvataṃ nīlam āyatam
02,025.006d@012_0087 viveśa ramyakaṃ varṣaṃ saṃkīrṇaṃ mithunaiḥ śubhaiḥ
02,025.006d@012_0088 taṃ deśam atha jitvā sa kare ca viniveśya ca
02,025.006d@012_0089 ajayac cāpi bībhatsur deśaṃ guhyakarakṣitam
02,025.006d@012_0090 tatra lebhe ca rājendra sauvarṇān mṛgapakṣiṇaḥ
02,025.006d@012_0091 agṛhṇad yajñabhūtyarthaṃ ramaṇīyān manoramān
02,025.006d@012_0092 anyāni labdhvā ratnāni pāṇḍavo 'tha mahābalaḥ
02,025.006d@012_0093 gandharvarakṣitaṃ deśam ajayat sagaṇaṃ tadā
02,025.006d@012_0094 tatra ratnāni divyāni labdhvā rājann athārjunaḥ
02,025.006d@012_0095 śvetaparvatam āsādya jitvā parvatavāsinaḥ
02,025.006d@012_0096 sa śvetaṃ parvataṃ rājan samatikramya pāṇḍavaḥ
02,025.006d@012_0097 varṣaṃ hiraṇyakaṃ nāma viveśātha mahīpate
02,025.006d@012_0098 sa tu deśeṣu ramyeṣu gantuṃ tatropacakrame
02,025.006d@012_0099 madhye prāsādavṛndeṣu nakṣatrāṇāṃ śaśī yathā
02,025.006d@012_0100 mahāpatheṣu rājendra sarvato yāntam arjunam
02,025.006d@012_0101 prāsādavaraśṛṅgasthāḥ parayā vīryaśobhayā
02,025.006d@012_0102 dadṛśus tāḥ striyaḥ sarvāḥ pārtham ātmayaśaskaram
02,025.006d@012_0103 taṃ kalāpadharaṃ śūraṃ sarathaṃ sānugaṃ prabhum
02,025.006d@012_0104 savarmaṃ sakirīṭaṃ vai saṃnaddhaṃ saparicchadam
02,025.006d@012_0105 sukumāraṃ mahāsattvaṃ tejorāśim anuttamam
02,025.006d@012_0106 śakropamam amitraghnaṃ paravāraṇavāraṇam
02,025.006d@012_0107 paśyantaḥ strīgaṇās tatra śaktipāṇiṃ sma menire
02,025.006d@012_0108 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ
02,025.006d@012_0109 asya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ
02,025.006d@012_0110 iti vāco bruvantyas tāḥ striyaḥ premṇā dhanaṃjayam
02,025.006d@012_0111 tuṣṭuvuḥ puṣpavṛṣṭiṃ ca sasṛjus tasya mūrdhani
02,025.006d@012_0112 dṛṣṭvā te tu mudā yuktāḥ kautūhalasamanvitāḥ
02,025.006d@012_0113 ratnair vibhūṣaṇaiś caiva abhyavarṣanta pāṇḍavam
02,025.006d@012_0114 atha jitvā samastāṃs tān kare ca viniveśya ca
02,025.006d@012_0115 maṇihemapravālāni vastrāṇy ābharaṇāni ca
02,025.006d@012_0116 vaiśaṃpāyanaḥ
02,025.006d@012_0116 etāni labdhvā pārtho 'pi śṛṅgavantaṃ giriṃ yayau
02,025.006d@012_0117 śṛṅgavantaṃ ca kaunteyaḥ samatikramya phalgunaḥ
02,025.007a uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ
02,025.007b*0282_01 vidyādharagaṇāṃś caiva yakṣendrāṃś ca vinirjayan
02,025.007b*0282_02 tatra lebhe mahātmā vai vāso divyam anuttamam
02,025.007b*0282_03 kiṃnaradrumapatrāṃś ca tatra kṛṣṇājinān bahūn
02,025.007b*0282_04 yājñīyāṃs tāṃs tadā divyāṃs tatra lebhe dhanaṃjayaḥ
02,025.007c iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ
02,025.008a tata enaṃ mahākāyā mahāvīryā mahābalāḥ
02,025.008c dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan
02,025.009a pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃ cana
02,025.009c upāvartasva kalyāṇa paryāptam idam acyuta
02,025.010a idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhaven naraḥ
02,025.010c prīyāmahe tvayā vīra paryāpto vijayas tava
02,025.011a na cāpi kiṃ cij jetavyam arjunātra pradṛśyate
02,025.011c uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate
02,025.012a praviṣṭaś cāpi kaunteya neha drakṣyasi kiṃ cana
02,025.012c na hi mānuṣadehena śakyam atrābhivīkṣitum
02,025.013a atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi
02,025.013c tad bravīhi kariṣyāmo vacanāt tava bhārata
02,025.014a tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ
02,025.014c pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ
02,025.014d*0283_01 kṛṣṇasya śāsanāc caiva pārthivatvaṃ cikīrṣati
02,025.015a na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ
02,025.015c yudhiṣṭhirāya yat kiṃ cit karavan naḥ pradīyatām
02,025.015d*0284_01 no cet kṛṣṇena sahito yodhayiṣyāmi pālakāḥ
02,025.016a tato divyāni vastrāṇi divyāny ābharaṇāni ca
02,025.016c mokājināni divyāni tasmai te pradaduḥ karam
02,025.017a evaṃ sa puruṣavyāghro vijigye diśam uttarām
02,025.017b*0285_01 sudarśanadvīpam idaṃ kārtsnyena bharatarṣabhaḥ
02,025.017c saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā
02,025.018a sa vinirjitya rājñas tān kare ca viniveśya ha
02,025.018c dhanāny ādāya sarvebhyo ratnāni vividhāni ca
02,025.019a hayāṃs tittirikalmāṣāñ śukapatranibhān api
02,025.019c mayūrasadṛśāṃś cānyān sarvān anilaraṃhasaḥ
02,025.020a vṛtaḥ sumahatā rājan balena caturaṅgiṇā
02,025.020c ājagāma punar vīraḥ śakraprasthaṃ purottamam
02,025.020d*0285_01 dharmarājāya tat pārtho dhanaṃ sarvaṃ savāhanam
02,025.020d*0285_02 nyavedayad anujñātas tena rājñā gṛhān yayau
02,026.001 vaiśaṃpāyana uvāca
02,026.001a etasminn eva kāle tu bhīmaseno 'pi vīryavān
02,026.001c dharmarājam anujñāpya yayau prācīṃ diśaṃ prati
02,026.002a mahatā balacakreṇa pararāṣṭrāvamardinā
02,026.002b*0286_01 hastyaśvarathapūrṇena daṃśitena pratāpavān
02,026.002c vṛto bharataśārdūlo dviṣacchokavivardhanaḥ
02,026.003a sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat
02,026.003c pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ
02,026.003d*0287_01 kiṃ cit karaṃ samādāya videhānāṃ puraṃ yayau
02,026.004a tataḥ sa gaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ
02,026.004c vijityālpena kālena daśārṇān agamat prabhuḥ
02,026.005a tatra dāśārṇako rājā sudharmā lomaharṣaṇam
02,026.005c kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham
02,026.006a bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ
02,026.006b*0288_01 balaṃ sarvam avaṣṭabhya paricakrāma maṇḍalam
02,026.006b*0288_02 pothayitvā puraṃ sarvaṃ suvarmāṇaṃ tato 'jayat
02,026.006c adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam
02,026.007a tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ
02,026.007c sainyena mahatā rājan kampayann iva medinīm
02,026.008a so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam
02,026.008c jigāya samare vīro balena balināṃ varaḥ
02,026.009a sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā
02,026.009c pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ
02,026.010a tato dakṣiṇam āgamya pulindanagaraṃ mahat
02,026.010c sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
02,026.011a tatas tu dharmarājasya śāsanād bharatarṣabhaḥ
02,026.011c śiśupālaṃ mahāvīryam abhyayāj janamejaya
02,026.012a cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam
02,026.012c upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ
02,026.013a tau sametya mahārāja kurucedivṛṣau tadā
02,026.013c ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām
02,026.014a tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate
02,026.014c uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha
02,026.015a tasya bhīmas tadācakhyau dharmarājacikīrṣitam
02,026.015c sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ
02,026.016a tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ
02,026.016c satkṛtaḥ śiśupālena yayau sabalavāhanaḥ
02,027.001 vaiśaṃpāyana uvāca
02,027.001a tataḥ kumāraviṣaye śreṇimantam athājayat
02,027.001c kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ
02,027.002a ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam
02,027.002c ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā
02,027.003a tato gopālakacchaṃ ca sottamān api cottarān
02,027.003c mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ
02,027.004a tato himavataḥ pārśve samabhyetya jaradgavam
02,027.004c sarvam alpena kālena deśaṃ cakre vaśe balī
02,027.005a evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ
02,027.005c unnāṭam abhito jigye kukṣimantaṃ ca parvatam
02,027.005e pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ
02,027.006a sa kāśirājaṃ samare subandhum anivartinam
02,027.006c vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ
02,027.007a tataḥ supārśvam abhitas tathā rājapatiṃ kratham
02,027.007c yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ
02,027.008a tato matsyān mahātejā malayāṃś ca mahābalān
02,027.008c anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ
02,027.009a nivṛtya ca mahābāhur madarvīkaṃ mahīdharam
02,027.009c sopadeśaṃ vinirjitya prayayāv uttarāmukhaḥ
02,027.009e vatsabhūmiṃ ca kaunteyo vijigye balavān balāt
02,027.010a bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā
02,027.010c vijigye bhūmipālāṃś ca maṇimatpramukhān bahūn
02,027.011a tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ
02,027.011c tarasaivājayad bhīmo nātitīvreṇa karmaṇā
02,027.012a śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ
02,027.012c vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim
02,027.012e vijigye puruṣavyāghro nātitīvreṇa karmaṇā
02,027.012f*0289_01 śakāṃś ca barbarāṃś caiva ajayac chadmapūrvakam
02,027.013a vaidehasthas tu kaunteya indraparvatam antikāt
02,027.013c kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ
02,027.014a tataḥ suhmān prācyasuhmān samakṣāṃś caiva vīryavān
02,027.014c vijitya yudhi kaunteyo māgadhān upayād balī
02,027.015a daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn
02,027.015c tair eva sahitaḥ sarvair girivrajam upādravat
02,027.016a jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha
02,027.016c tair eva sahito rājan karṇam abhyadravad balī
02,027.017a sa kampayann iva mahīṃ balena caturaṅgiṇā
02,027.017c yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā
02,027.017d*0290_01 tair eva sahitaḥ sarvaiḥ karṇaṃ cāpy ajayat prabhuḥ
02,027.017d*0291_01 śiśupālena sahitas taṃ vinirjitya pāṇḍavaḥ
02,027.018a sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata
02,027.018c tato vijigye balavān rājñaḥ parvatavāsinaḥ
02,027.019a atha modāgiriṃ caiva rājānaṃ balavattaram
02,027.019c pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe
02,027.020a tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam
02,027.020b*0292_01 idānīṃ vṛṣṇivīryeṇa na yotsyāmīti pauṇḍrakaḥ
02,027.020b*0292_02 kṛṣṇasya bhujasaṃtrāsāt karam āśu dadau nṛpaḥ
02,027.020c kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam
02,027.021a ubhau balavṛtau vīrāv ubhau tīvraparākramau
02,027.021c nirjityājau mahārāja vaṅgarājam upādravat
02,027.022a samudrasenaṃ nirjitya candrasenaṃ ca pārthivam
02,027.022c tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā
02,027.022d*0293_01 aṅgānām adhipaṃ caiva kāliṅgānām atheśvaram
02,027.023a suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ
02,027.023c sarvān mlecchagaṇāṃś caiva vijigye bharatarṣabhaḥ
02,027.023d*0294_01 kirātān puruṣādāṃś ca karṇapravaraṇān api
02,027.023d*0294_02 ye ca kākamukhā nāma nararākṣasayonayaḥ
02,027.023d*0294_03 kirātāṃs tṛṇamūlāṃś ca kirātān oṣṭhakarṇikān
02,027.024a evaṃ bahuvidhān deśān vijitya pavanātmajaḥ
02,027.024c vasu tebhya upādāya lauhityam agamad balī
02,027.025a sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ
02,027.025c karam āhārayām āsa ratnāni vividhāni ca
02,027.026a candanāguruvastrāṇi maṇimuktam anuttamam
02,027.026c kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam
02,027.027a sa koṭiśatasaṃkhyena dhanena mahatā tadā
02,027.027c abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam
02,027.028a indraprastham athāgamya bhīmo bhīmaparākramaḥ
02,027.028c nivedayām āsa tadā dharmarājāya tad dhanam
02,028.001 vaiśaṃpāyana uvāca
02,028.001a tathaiva sahadevo 'pi dharmarājena pūjitaḥ
02,028.001c mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam
02,028.002a sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ
02,028.002c matsyarājaṃ ca kauravyo vaśe cakre balād balī
02,028.003a adhirājādhipaṃ caiva dantavakraṃ mahāhave
02,028.003c jigāya karadaṃ caiva svarājye saṃnyaveśayat
02,028.004a sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
02,028.004c tathaivāparamatsyāṃś ca vyajayat sa paṭaccarān
02,028.004c*0295_01 śreṇim antam atho jitvā gośṛṅge 'tha paṭaccarān
02,028.005a niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā
02,028.005c tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam
02,028.006a navarāṣṭraṃ vinirjitya kuntibhojam upādravat
02,028.006c prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam
02,028.007a tataś carmaṇvatīkūle jambhakasyātmajaṃ nṛpam
02,028.007c dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā
02,028.008a cakre tatra sa saṃgrāmaṃ saha bhojena bhārata
02,028.008c sa tam ājau vinirjitya dakṣiṇābhimukho yayau
02,028.008d*0296_01 bhagadattaṃ mahābāhuḥ kṣatriyaṃ narakātmajam
02,028.008d*0296_02 arjunāya karaṃ dattaṃ śrutvā tatra nyavartata
02,028.008d*0297_01 sekān aparasekāṃś ca vyajayat sumahābalaḥ
02,028.009a karāṃs tebhya upādāya ratnāni vividhāni ca
02,028.009c tatas tair eva sahito narmadām abhito yayau
02,028.010a vindānuvindāv āvantyau sainyena mahatā vṛtau
02,028.010c jigāya samare vīrāv āśvineyaḥ pratāpavān
02,028.010d@013_0001 tato ratnāny upādāya puraṃ bhojakaṭaṃ yayau
02,028.010d@013_0002 tatra yuddham abhūd rājan divasadvayam acyuta
02,028.010d@013_0003 sa vijitya durādharṣaṃ bhīṣmakaṃ mādrinandanaḥ
02,028.010d@013_0004 kośalādhipatiṃ caiva tathā veṇātaṭādhipam
02,028.010d@013_0005 kāntārakāṃś ca samare tathā prākoṭakān nṛpān
02,028.010d@013_0006 nāṭakeyāṃś ca samare tathā herambakān yudhi
02,028.010d@013_0007 mārudhaṃ ca vinirjitya ramyagrāmam atho balāt
02,028.010d@013_0008 nācīnān arbukāṃś caiva rājānaś ca sahasraśaḥ
02,028.010d@013_0009 tāṃs tān āṭavikān sarvān ajayat pāṇḍunandanaḥ
02,028.010d@013_0010 vātādhipaṃ ca nṛpatiṃ vaśe cakre mahābalaḥ
02,028.010d@013_0011 pulindāṃś ca raṇe jitvā yayau dakṣiṇataḥ punaḥ
02,028.010d@013_0012 yuyudhe pāṇḍyarājena divasaṃ nakulānujaḥ
02,028.010d@013_0013 taṃ jitvā sa mahābāhuḥ prayayau dakṣiṇāpatham
02,028.010d@013_0014 guhām āsādayām āsa kiṣkindhāṃ lokaviśrutām
02,028.010d@013_0015 tatra vānararājābhyāṃ maindena dvividena ca
02,028.010d@013_0016 yuyudhe divasān sapta na ca tau vikṛtiṃ gatau
02,028.010d@013_0017 tatas tuṣṭau mahātmānau sahadevāya vānarau
02,028.010d@013_0018 ūcatuś caiva saṃhṛṣṭau prītipūrvam idaṃ vacaḥ
02,028.010d@013_0019 gaccha pāṇḍavaśārdūla ratnāny ādāya sarvaśaḥ
02,028.010d@013_0020 avighnam astu kāryāya dharmarājāya dhīmate
02,028.011a tato ratnāny upādāya purīṃ māhiṣmatīṃ yayau
02,028.011c tatra nīlena rājñā sa cakre yuddhaṃ nararṣabhaḥ
02,028.012a pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān
02,028.012c tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram
02,028.013a sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca
02,028.013c cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ
02,028.013d*0298_01 cakre bhārataśārdūla bahurūpatvam āsthitaḥ
02,028.014a tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca
02,028.014c pradīptāni vyadṛśyanta sahadevabale tadā
02,028.015a tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ
02,028.015c nottaraṃ prativaktuṃ ca śakto 'bhūj janamejaya
02,028.016 janamejaya uvāca
02,028.016a kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi
02,028.016c sahadevasya yajñārthaṃ ghaṭamānasya vai dvija
02,028.017 vaiśaṃpāyana uvāca
02,028.017a tatra māhiṣmatīvāsī bhagavān havyavāhanaḥ
02,028.017c śrūyate nigṛhīto vai purastāt pāradārikaḥ
02,028.017d*0299_01 nīlasya rājño duhitā babhūvātīva śobhanā
02,028.017d*0299_02 sāgnihotram upātiṣṭhad bodhanāya pituḥ sadā
02,028.017d*0299_03 vyajanair dhūyamāno 'pi tāvat prajvalate na saḥ
02,028.017d*0299_04 yāvac cārupuṭauṣṭhena vāyunā na vidhūyate
02,028.017d*0299_05 tataḥ sa bhagavān agniś cakame tāṃ sudarśanām
02,028.018a nīlasya rājñaḥ pūrveṣām upanītaś ca so 'bhavat
02,028.018c tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā
02,028.018d*0300_01 cakame tāṃ varārohāṃ kanyām utpalalocanām
02,028.019a taṃ tu rājā yathāśāstram anvaśād dhārmikas tadā
02,028.019c prajajvāla tataḥ kopād bhagavān havyavāhanaḥ
02,028.020a taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim
02,028.020b*0301_01 tataḥ kālena tāṃ kanyāṃ tathaiva hi tadā nṛpaḥ
02,028.020b*0301_02 pradadau viprarūpāya vahnaye śirasā nataḥ
02,028.020b*0301_03 pratigṛhya ca tāṃ subhrūṃ nīlarājñaḥ sutāṃ tadā
02,028.020c cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ
02,028.021a vareṇa chandayām āsa taṃ nṛpaṃ sviṣṭakṛttamaḥ
02,028.021c abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ
02,028.022a tataḥ prabhṛti ye ke cid ajñānāt tāṃ purīṃ nṛpāḥ
02,028.022c jigīṣanti balād rājaṃs te dahyantīha vahninā
02,028.023a tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha
02,028.023c babhūvur anabhigrāhyā yoṣitaś chandataḥ kila
02,028.024a evam agnir varaṃ prādāt strīṇām aprativāraṇe
02,028.024c svairiṇyas tatra nāryo hi yatheṣṭaṃ pracaranty uta
02,028.025a varjayanti ca rājānas tad rāṣṭraṃ puruṣottama
02,028.025c bhayād agner mahārāja tadā prabhṛti sarvadā
02,028.026a sahadevas tu dharmātmā sainyaṃ dṛṣṭvā bhayārditam
02,028.026c parītam agninā rājann ākampata yathā giriḥ
02,028.027a upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ
02,028.027c tvadartho 'yaṃ samārambhaḥ kṛṣṇavartman namo 'stu te
02,028.028a mukhaṃ tvam asi devānāṃ yajñas tvam asi pāvaka
02,028.028c pāvanāt pāvakaś cāsi vahanād dhavyavāhanaḥ
02,028.029a vedās tvadarthaṃ jātāś ca jātavedās tato hy asi
02,028.029b*0302_01 citrabhānuḥ sureśaś ca analas tvaṃ vibhāvasuḥ
02,028.029b*0302_02 agnir duḥsparśanaś cāsi hutāśo jvalanaḥ śikhī
02,028.029b*0302_03 vaiśvānaras tvaṃ piṅgeśa bhūritejāḥ plavaṃgamaḥ
02,028.029b*0302_04 kumārasūnur bhagavān rukmagarbho hiraṇyakṛt
02,028.029b@014_0001 citrabhānuḥ sureśaś ca analas tvaṃ vibhāvaso
02,028.029b@014_0002 svargadvāraspṛśaś cāsi hutāśo jvalanaḥ śikhī
02,028.029b@014_0003 vaiśvānaras tvaṃ piṅgeśaḥ plavaṃgo bhūritejasaḥ
02,028.029b@014_0004 kumārasūs tvaṃ bhagavān rudradharmo hiraṇyakṛt
02,028.029b@014_0005 agnir dadātu me tejo vāyuḥ prāṇaṃ dadātu me
02,028.029b@014_0006 pṛthivī balam ādadhyāc chivaṃ cāpo diśantu me
02,028.029b@014_0007 apāṃ garbha mahāsattva jātavedaḥ sureśvara
02,028.029b@014_0008 devānāṃ mukham agne tvaṃ satyena vipunīhi mām
02,028.029b@014_0009 ṛṣibhir brāhmaṇaiś caiva daivatair asurair api
02,028.029b@014_0010 nityaṃ suhuta yajñeṣu satyena vipunīhi mām
02,028.029b@014_0011 dhūmaketuḥ śikhī ca tvaṃ pāpahānilasaṃbhavaḥ
02,028.029b@014_0012 sarvaprāṇiṣu nityasthaḥ satyena vipunīhi mām
02,028.029b@014_0013 evaṃ stuto 'si bhagavan prītena śucinā mayā
02,028.029b@014_0014 vaiśaṃpāyana uvāca
02,028.029b@014_0014 tuṣṭiṃ puṣṭiṃ smṛtiṃ caiva prītiṃ cāgne prayaccha me
02,028.029b@014_0015 ity evaṃ mantram āgneyaṃ paṭhan yo juhuyād vibhum
02,028.029b@014_0016 ṛddhimān satataṃ dāntaḥ sarvapāpaiḥ pramucyate
02,028.029c yajñavighnam imaṃ kartuṃ nārhas tvaṃ havyavāhana
02,028.030a evam uktvā tu mādreyaḥ kuśair āstīrya medinīm
02,028.030c vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat
02,028.031a pramukhe sarvasainyasya bhītodvignasya bhārata
02,028.031c na cainam atyagād vahnir velām iva mahodadhiḥ
02,028.032a tam abhyetya śanair vahnir uvāca kurunandanam
02,028.032c sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ
02,028.033a uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā
02,028.033b*0303_01 devadevasya kṛṣṇasya viṣṇor amitatejasaḥ
02,028.033b*0303_02 bhujam āśritya yajñaṃ taṃ cikīrṣuṃ pāṇḍunandanam
02,028.033b*0303_03 jānāmi sahadevādya kṛtārtho yāhi sāṃpratam
02,028.033c vedmi sarvam abhiprāyaṃ tava dharmasutasya ca
02,028.034a mayā tu rakṣitavyeyaṃ purī bharatasattama
02,028.034c yāvad rājño 'sya nīlasya kulavaṃśadharā iti
02,028.034e īpsitaṃ tu kariṣyāmi manasas tava pāṇḍava
02,028.035a tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ
02,028.035c pūjayām āsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ
02,028.036a pāvake vinivṛtte tu nīlo rājābhyayāt tadā
02,028.036b*0304_01 pāvakasyājñayā cainam arcayām āsa pārthivaḥ
02,028.036c satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim
02,028.037a pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam
02,028.037c mādrīsutas tataḥ prāyād vijayī dakṣiṇāṃ diśam
02,028.038a traipuraṃ sa vaśe kṛtvā rājānam amitaujasam
02,028.038c nijagrāha mahābāhus tarasā potaneśvaram
02,028.039a āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ
02,028.039c vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā
02,028.040a surāṣṭraviṣayasthaś ca preṣayām āsa rukmiṇe
02,028.040c rājñe bhojakaṭasthāya mahāmātrāya dhīmate
02,028.041a bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai
02,028.041c sa cāsya sasuto rājan pratijagrāha śāsanam
02,028.042a prītipūrvaṃ mahābāhur vāsudevam avekṣya ca
02,028.042c tataḥ sa ratnāny ādāya punaḥ prāyād yudhāṃ patiḥ
02,028.043a tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam
02,028.043c vaśe cakre mahātejā daṇḍakāṃś ca mahābalaḥ
02,028.044a sāgaradvīpavāsāṃś ca nṛpatīn mlecchayonijān
02,028.044c niṣādān puruṣādāṃś ca karṇaprāvaraṇān api
02,028.044d*0305_01 niṣādān ajayat tatra sāgaramlecchayonijān
02,028.045a ye ca kālamukhā nāma narā rākṣasayonayaḥ
02,028.045b*0306_01 ye caikapādā manujā vṛkṣakoṭaraśāyinaḥ
02,028.045c kṛtsnaṃ kollagiriṃ caiva muracīpattanaṃ tathā
02,028.046a dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā
02,028.046c timiṃgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ
02,028.047a ekapādāṃś ca puruṣān kevalān vanavāsinaḥ
02,028.047c nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam
02,028.047e dūtair eva vaśe cakre karaṃ cainān adāpayat
02,028.047f*0307_01 bhṛgukacchaṃ gato dhīmān daṇḍenāmitrakarśanaḥ
02,028.047f*0307_02 barbarān pāraśān anyān dvīpavāsān vaśe vaśī
02,028.047f*0307_03 tūlakān daradāṃś cānyān sindhurān vanavāsinaḥ
02,028.047f*0307_04 aśmakān mūlakāṃś caiva vidarbhāṃś ca mahābalān
02,028.047f*0307_05 dūtair eva vaśe cakre kare ca viniveśya saḥ
02,028.047f*0308_01 tataḥ kusṛtivītajñān dakṣiṇāpathavāsinaḥ
02,028.047f*0308_02 ajayat saṃyuge tatra dharmamārgeṇa pāṇḍavaḥ
02,028.048a pāṇḍyāṃś ca draviḍāṃś caiva sahitāṃś coḍrakeralaiḥ
02,028.048b*0309_01 siṃhaladvīpakān anyān dūtaiś cakre vaśe balāt
02,028.048b*0309_02 ghaṭotkacaṃ mahābāhuṃ rākṣasaṃ ghoradarśanam
02,028.048b*0309_03 āgamyatām iti prāha dharmarājasya śāsanāt
02,028.048b*0309_04 sarvasvaṃ karam ādāya tair eva sahito nṛpaḥ
02,028.048b*0309_05 uttaraṃ tīram āsādya sāgarasyormimālinaḥ
02,028.048b*0310_01 sa rākṣasaparīvāras taṃ praṇamyāśu saṃsthitaḥ
02,028.048c andhrāṃs talavanāṃś caiva kaliṅgān oṣṭrakarṇikān
02,028.049a antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā
02,028.049c dūtair eva vaśe cakre karaṃ cainān adāpayat
02,028.049d*0311_01 kānanadvīpakāṃś caiva tarasātītya cāhave
02,028.049d*0311_02 tāmraparṇīṃ tato gatvā kanyātīrtham atītya ca
02,028.049d*0311_03 dakṣiṇāṃ ca diśaṃ sarvāṃ vijitya kurunandana
02,028.049d*0311_04 sahadevas tato rājan mantribhiḥ saha tatra vai
02,028.049d*0311_05 saṃpradhārya mahābāhuḥ sacivair buddhimattaraiḥ
02,028.049d*0311_06 cintayām āsa kauravyo bhrātṛputraṃ ghaṭotkacam
02,028.049d*0311_07 tataś cintitamātras tu rākṣasaḥ pratyadṛśyata
02,028.049d*0311_08 atidīrgho mahābāhuḥ sarvābharaṇabhūṣitaḥ
02,028.049d*0311_09 abhivādya tato rājan sahadevaṃ ghaṭotkacaḥ
02,028.049d*0311_10 prahvaḥ kṛtāñjalis tasthau kiṃ kāryam iti cābravīt
02,028.049d*0311_11 taṃ meruśikharākāram āgataṃ pāṇḍunandanaḥ
02,028.050a bharukacchaṃ gato dhīmān dūtān mādravatīsutaḥ
02,028.050c preṣayām āsa rājendra paulastyāya mahātmane
02,028.050e vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ
02,028.051a sa cāsya pratijagrāha śāsanaṃ prītipūrvakam
02,028.051c tac ca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ
02,028.051d*0312_01 bibhīṣaṇo mahātman yad īpsitaṃ karavāṇy aham
02,028.052a tataḥ saṃpreṣayām āsa ratnāni vividhāni ca
02,028.052c candanāgurumukhyāni divyāny ābharaṇāni ca
02,028.053a vāsāṃsi ca mahārhāṇi maṇīṃś caiva mahādhanān
02,028.053b*0313_01 prītimān abhavad dṛṣṭvā ratnaughaṃ taṃ ca pāṇḍavaḥ
02,028.053b@015_0000 janamejayaḥ
02,028.053b@015_0001 icchāmy āgamanaṃ śrotuṃ haiḍimbasya dvijottama
02,028.053b@015_0002 laṅkāyāṃ ca gatiṃ brahman paulastyasya ca darśanam
02,028.053b@015_0003 kāverīdarśanaṃ caiva rājānaḥ sarva eva tān
02,028.053b@015_0004 ānupūrvyāc ca me śaṃsa sarvaṃ brāhmaṇapuṃgava
02,028.053b@015_0004 vaiśaṃpāyanaḥ
02,028.053b@015_0005 śṛṇu rājan purā vṛttaṃ sahadevasya sāhasam
02,028.053b@015_0006 kānanadvīpakāṃś caiva tarasā jitya cāhave
02,028.053b@015_0007 dakṣiṇāṃ ca diśaṃ jitvā colasya viṣayaṃ yayau
02,028.053b@015_0008 dadarśa puṇyatoyāṃ vai kāverīṃ saritāṃ varām
02,028.053b@015_0009 nānāpakṣigaṇair juṣṭāṃ tāpasair upaśobhitām
02,028.053b@015_0010 sālalodhrārjunair bilvair jambūśalmalikiṃśukaiḥ
02,028.053b@015_0011 kadambaiḥ saptaparṇaiś ca kāśmaryāmalakair vṛtām
02,028.053b@015_0012 nyagrodhaiś ca mahāśākhaiḥ plakṣair audumbarair api
02,028.053b@015_0013 śamīpalāśavṛkṣaiś ca aśvatthaiḥ khadirair vṛtām
02,028.053b@015_0014 badarībhiś ca saṃpannām aśvakarṇaiś ca śobhitām
02,028.053b@015_0015 karañjatintriṇīkaiś ca tālavrātair alaṃkṛtām
02,028.053b@015_0016 śirīṣaiḥ kuṭajair nimbair madhūkaiḥ kṣīrakair vṛtām
02,028.053b@015_0017 puṃnāgair bakulaiḥ kundaiś campakaiḥ sarvato vṛtām
02,028.053b@015_0018 priyaṅgvaśokatilakair atimuktaiś ca śobhitām
02,028.053b@015_0019 asanaiḥ karṇikāraiś ca nāgavṛkṣair alaṃkṛtām
02,028.053b@015_0020 ketakībhiḥ kurabakair jātiyūthikakundalaiḥ
02,028.053b@015_0021 aṅkolaiḥ karavīraiś ca puṃnāgaiḥ pāṭalair vṛtām
02,028.053b@015_0022 kramukair nālikeraiś ca panasāmraiś ca śobhitām
02,028.053b@015_0023 cūtaiḥ puṇḍrakapatraiś ca kadalyāḍhakasaṃvṛtām
02,028.053b@015_0024 nīpaiś ca vetasaiḥ kīrṇāṃ nālakundakuśair vṛtām
02,028.053b@015_0025 evaṃ bahuvidhair vṛkṣair divyair anyaiś ca śobhitām
02,028.053b@015_0026 haṃsakāraṇḍavaiḥ kīrṇāṃ kuraraiḥ sārasaiḥ śukaiḥ
02,028.053b@015_0027 cakravākagaṇair juṣṭāṃ plavaiś ca jalavāyasaiḥ
02,028.053b@015_0028 samudrakākaiḥ krauñcaiś ca nāditāṃ jalakukkuṭaiḥ
02,028.053b@015_0029 evaṃ khagaiś ca bahubhiḥ saṃghuṣṭāṃ jalacāribhiḥ
02,028.053b@015_0030 āśramair bahubhir yuktāṃ caityavṛkṣaiś ca śobhitām
02,028.053b@015_0031 sevitāṃ brāhmaṇaiḥ śubhrair vedavedāṅgapāragaiḥ
02,028.053b@015_0032 kva cit tīraruhair vṛkṣair mālābhir iva śobhitām
02,028.053b@015_0033 puṣpagulmalatopetām aṅganām iva bhūṣaṇaiḥ
02,028.053b@015_0034 kva cit patracitaiḥ padmaiḥ kva cit saugandhikotpalaiḥ
02,028.053b@015_0035 kahlārakumudaiḥ phullaiḥ kamalair upaśobhitām
02,028.053b@015_0036 nānāpuṣparajodhvastāṃ pramadām iva bhūṣitām
02,028.053b@015_0037 ramaṇīyāṃ tathā hṛdyāṃ vihṛtām apsarogaṇaiḥ
02,028.053b@015_0038 mṛṣṭatīrthām akaluṣāṃ prāṇināṃ jīvanīṃ śubhām
02,028.053b@015_0039 apārāṃ svādutoyāṃ vai pulinadvīpaśobhitām
02,028.053b@015_0040 kāverīṃ tādṛśīṃ dṛṣṭvā prītimān pāṇḍavo 'bravīt
02,028.053b@015_0041 asmadrāṣṭre yathā gaṅgā kāverī ca tathā iha
02,028.053b@015_0042 sahadevas tu tāṃ tīrtvā nadīm anucaraiḥ saha
02,028.053b@015_0043 dakṣiṇaṃ tīram āsādya gamanāyopacakrame
02,028.053b@015_0044 āgataṃ pāṇḍavaṃ tatra śrutvā viṣayavāsinaḥ
02,028.053b@015_0045 darśanārthaṃ yayus te tu kautūhalasamanvitāḥ
02,028.053b@015_0046 dramiḷāḥ puruṣā rājan striyaś ca priyadarśanāḥ
02,028.053b@015_0047 gatvā pāṇḍusutaṃ tatra dadṛśus te mudānvitāḥ
02,028.053b@015_0048 sukumāraṃ viśālākṣaṃ vrajantaṃ tridaśopamam
02,028.053b@015_0049 darśanīyatamaṃ loke netrair animiṣair iva
02,028.053b@015_0050 āścaryabhūtaṃ dadṛśur dramiḷās te samāhitāḥ
02,028.053b@015_0051 mahāsenopamaṃ dṛṣṭvā pūjāṃ cakruś ca tasya vai
02,028.053b@015_0052 ratnaiś ca vividhair iṣṭair bhogair anyaiś ca saṃmataiḥ
02,028.053b@015_0053 gītamaṅgalayuktābhiḥ stuvanto nakulānujam
02,028.053b@015_0054 sahadevas tu tān dṛṣṭvā dramilān āgatāṃs tadā
02,028.053b@015_0055 visṛjya tān mahārāja prasthito dakṣiṇāṃ diśam
02,028.053b@015_0056 dūtena tarasā colaṃ vijitya dramiḷeśvaram
02,028.053b@015_0057 tato ratnāny upādāya pāṇḍyasya viṣayaṃ yayau
02,028.053b@015_0058 darśane sahadevasya na ca tṛptā narāḥ pare
02,028.053b@015_0059 gacchantam anugacchantaḥ prītyā kautūhalānvitāḥ
02,028.053b@015_0060 tato mādrīsuto rājan mṛgavrātān vyalokayat
02,028.053b@015_0061 gajān vanacarān anyān vyāghrān kṛṣṇamṛgān bahūn
02,028.053b@015_0062 śukān mayūrān dṛṣṭvā tu gṛdhrān āraṇyakukkuṭān
02,028.053b@015_0063 tato deśaṃ samāsādya śvaśurasya mahīpateḥ
02,028.053b@015_0064 preṣayām āsa mādreyo dūtān pāṇḍyāya vai tadā
02,028.053b@015_0065 pratijagrāha tasyājñāṃ saṃprītyā malayadhvajaḥ
02,028.053b@015_0066 bhāryā rūpavatī jiṣṇoḥ pāṇḍyasya tanayā śubhā
02,028.053b@015_0067 citrāṅgadeti vikhyātā dramilā yoṣitāṃ varā
02,028.053b@015_0068 āgataṃ sahadevaṃ tu sā śrutvāntaḥpure pituḥ
02,028.053b@015_0069 preṣayām āsa saṃprītyā pūjāṃ ratnāni vai bahu
02,028.053b@015_0070 pāṇḍyo 'pi bahuratnāni dūtaiḥ saha mumoca ha
02,028.053b@015_0071 maṇimuktāpravālāṃś ca śaṅkhaśuktiyutān bahūn
02,028.053b@015_0072 tāṃ dṛṣṭvā prītimān pūjāṃ pāṇḍavo 'tha mudā nṛpa
02,028.053b@015_0073 bhrātuḥ putre bahūn ratnān adadād babhruvāhane
02,028.053b@015_0074 pāṇḍyaṃ dramiḷarājānaṃ śvaśuraṃ malayadhvajam
02,028.053b@015_0075 sa dūtais taṃ vaśe kṛtvā maṇalūreśvaraṃ tadā
02,028.053b@015_0076 tato ratnāny upādāya dramiḷair āvṛto yayau
02,028.053b@015_0077 agastyasyālayaṃ divyaṃ devalokasamaṃ girim
02,028.053b@015_0078 sa taṃ pradakṣiṇaṃ kṛtvā malayaṃ bharatarṣabha
02,028.053b@015_0079 laṅghayitvā tu mādreyas tāmraparṇīṃ nadīṃ śubhām
02,028.053b@015_0080 prasannasalilāṃ divyāṃ suśītāṃ candanodvahām
02,028.053b@015_0081 samudratīram āsādya nyaviśat pāṇḍunandanaḥ
02,028.053b@015_0081 vaiśaṃpāyanaḥ
02,028.053b@015_0082 sahadevas tato rājan mantribhiḥ saha bhārata
02,028.053b@015_0083 saṃpradhārya mahābāhuḥ sacivair buddhimattaraiḥ
02,028.053b@015_0084 anumānya sa tāṃ rājan sahadevas tvarānvitaḥ
02,028.053b@015_0085 cintayām āsa rājendra bhrātuḥ putraṃ ghaṭotkacam
02,028.053b@015_0086 tataś cintitamātre tu rākṣasaḥ pratyadṛśyata
02,028.053b@015_0087 atidīrgho mahākāyaḥ sarvābharaṇabhūṣitaḥ
02,028.053b@015_0088 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
02,028.053b@015_0089 vicitrahārakeyūraḥ kiṅkiṇīmaṇibhūṣitaḥ
02,028.053b@015_0090 hemamālī mahādaṃṣṭraḥ kirīṭī kukṣibandhanaḥ
02,028.053b@015_0091 tāmrakeśo hariśmaśrur bhīmākṣaḥ kanakāṅgadaḥ
02,028.053b@015_0092 raktacandanadigdhāṅgaḥ sūkṣmāmbaradharo balī
02,028.053b@015_0093 javena sa yayau tatra cālayann iva medinīm
02,028.053b@015_0094 tato dṛṣṭvā janā rājann āyāntaṃ parvatopamam
02,028.053b@015_0095 bhayād dhi dudruvuḥ sarve siṃhāt kṣudramṛgā yathā
02,028.053b@015_0096 āsasāda ca mādreyaṃ pulastyaṃ rāvaṇo yathā
02,028.053b@015_0097 abhivādya tato rājan sahadevaṃ ghaṭotkacaḥ
02,028.053b@015_0098 prahvaḥ kṛtāñjalis tasthau kiṃ kāryam iti cābravīt
02,028.053b@015_0099 taṃ meruśikharākāram āgataṃ pāṇḍunandanaḥ
02,028.053b@015_0100 taṃ pariṣvajya bāhubhyāṃ mūrdhny upāghrāya cāsakṛt
02,028.053b@015_0101 sahadevaḥ
02,028.053b@015_0101 pūjayitvā sahāmātyaḥ prīto vākyam uvāca ha
02,028.053b@015_0102 gaccha laṅkāṃ purīṃ vatsa karārthaṃ mama śāsanāt
02,028.053b@015_0103 tatra dṛṣṭvā mahātmānaṃ rākṣasendraṃ vibhīṣaṇam
02,028.053b@015_0104 ratnāni rājasūyārthaṃ vividhāni bahūni ca
02,028.053b@015_0105 vaiśaṃpāyanaḥ
02,028.053b@015_0105 upādāya ca sarvāṇi pratyāgaccha mahābala
02,028.053b@015_0106 pāṇḍavenaivam uktas tu mudā yukto ghaṭotkacaḥ
02,028.053b@015_0107 tathety uktvā mahārāja pratasthe dakṣiṇāṃ diśam
02,028.053b@015_0108 yayau pradakṣiṇaṃ kṛtvā sahadevaṃ ghaṭotkacaḥ
02,028.053b@015_0109 laṅkām abhimukho rājan samudram avalokayat
02,028.053b@015_0110 kūrmagrāhajhaṣākīrṇaṃ mīnair nakrais tathākulam
02,028.053b@015_0111 śuktivrātaiḥ samākīrṇaṃ śaṅkhānāṃ nicayākulam
02,028.053b@015_0112 sa dṛṣṭvā rāmasetuṃ ca cintayan rāmavikramam
02,028.053b@015_0113 praṇamya tam atikramya yāmyāṃ velām alokayat
02,028.053b@015_0114 gatvā pāraṃ samudrasya dakṣiṇaṃ sa ghaṭotkacaḥ
02,028.053b@015_0115 dadarśa laṅkāṃ rājendra nākapṛṣṭhopamāṃ śubhām
02,028.053b@015_0116 prākāreṇāvṛtāṃ ramyāṃ śubhadvāraiś ca śobhitām
02,028.053b@015_0117 prāsādair bahusāhasraiḥ śvetaraktaiś ca saṃkulām
02,028.053b@015_0118 tāpanīyagavākṣeṇa muktājālāntarāṇi ca
02,028.053b@015_0119 haimarājatajālena dāntajālaiś ca śobhitām
02,028.053b@015_0120 harmyagopurasaṃbādhāṃ rukmatoraṇasaṃkulām
02,028.053b@015_0121 divyadundubhinirhrādām udyānavanaśobhitām
02,028.053b@015_0122 sarvakālaphalair vṛkṣaiḥ puṣpitair upaśobhitām
02,028.053b@015_0123 puṣpagandhaiś ca saṃkīrṇāṃ ramaṇīyamahāpathām
02,028.053b@015_0124 nānāratnaiś ca saṃpūrṇām indrasyevāmarāvatīm
02,028.053b@015_0125 viveśa sa purīṃ laṅkāṃ rākṣasaiś ca niṣevitām
02,028.053b@015_0126 dadarśa rākṣasavrātāñ śūlaprāsadharān bahūn
02,028.053b@015_0127 nānāveṣadharān dakṣān nārīś ca priyadarśanāḥ
02,028.053b@015_0128 divyamālyāmbaradharā divyabhūṣaṇabhūṣitāḥ
02,028.053b@015_0129 madaraktāntanayanāḥ pīnaśroṇipayodharāḥ
02,028.053b@015_0130 bhaimaseniṃ tato dṛṣṭvā hṛṣṭās te vismayaṃ gatāḥ
02,028.053b@015_0131 āsasāda gṛhaṃ rājña indrasya sadanopamam
02,028.053b@015_0132 ghaṭotkacaḥ
02,028.053b@015_0132 sa dvārapālam āsādya vākyam etad uvāca ha
02,028.053b@015_0133 kurūṇām ṛṣabho rājā pāṇḍur nāma mahābalaḥ
02,028.053b@015_0134 kanīyāṃs tasya dāyādaḥ sahadeva iti śrutaḥ
02,028.053b@015_0135 kṛṣṇamitrasya tu guro rājasūyārtham udyataḥ
02,028.053b@015_0136 tenāhaṃ preṣito dūtaḥ karārthaṃ kauravasya ca
02,028.053b@015_0137 draṣṭum icchāmi rājendraṃ tvaṃ kṣipraṃ māṃ nivedaya
02,028.053b@015_0137 vaiśaṃpāyanaḥ
02,028.053b@015_0138 tasya tad vacanaṃ śrutvā dvārapālo mahīpateḥ
02,028.053b@015_0139 tathety uktvā viveśātha bhavanaṃ sa nivedakaḥ
02,028.053b@015_0140 sāñjaliḥ sa samācaṣṭa sarvāṃ dūtagiraṃ tadā
02,028.053b@015_0141 dvārapālavacaḥ śrutvā rākṣasendro vibhīṣaṇaḥ
02,028.053b@015_0142 uvāca vākyaṃ dharmātmā samīpaṃ me praveśyatām
02,028.053b@015_0143 evam uktas tu rājendra dharmajñena mahātmanā
02,028.053b@015_0144 atha niṣkramya saṃbhrānto dvāḥstho haiḍimbam abravīt
02,028.053b@015_0145 ehi dūta nṛpaṃ draṣṭuṃ kṣipraṃ praviśa ca svayam
02,028.053b@015_0146 dvārapālavacaḥ śrutvā praviveśa ghaṭotkacaḥ
02,028.053b@015_0147 sa praviśya dadarśātha rākṣasendrasya mandiram
02,028.053b@015_0148 tataḥ kailāsasaṃkāśaṃ taptakāñcanatoraṇam
02,028.053b@015_0149 prākāreṇa parikṣiptaṃ gopuraiś cāpi śobhitam
02,028.053b@015_0150 harmyaprāsādasaṃbādhaṃ nānāratnasamanvitam
02,028.053b@015_0151 kāñcanais tāpanīyaiś ca sphāṭikai rājatair api
02,028.053b@015_0152 vajravaiḍūryagarbhaiś ca stambhair dṛṣṭimanoharaiḥ
02,028.053b@015_0153 nānādhvajapatākābhir yuktaṃ maṇivicitritam
02,028.053b@015_0154 citramālyāvṛtaṃ ramyaṃ taptakāñcanavedikam
02,028.053b@015_0155 tān dṛṣṭvā tatra sarvān sa bhaimasenir manoramān
02,028.053b@015_0156 praviśann eva haiḍimbaḥ śuśrāva muravasvanam
02,028.053b@015_0157 tantrīgītasamākīrṇaṃ samatālamitākṣaram
02,028.053b@015_0158 divyadundubhinirhrādaṃ vāditraśatasaṃkulam
02,028.053b@015_0159 sa śrutvā madhuraṃ śabdaṃ prītimān abhavat tadā
02,028.053b@015_0160 tato vigāhya haiḍimbo bahukakṣyāṃ manoramām
02,028.053b@015_0161 sa dadarśa mahātmānaṃ dvāḥsthena saha bhārata
02,028.053b@015_0162 taṃ vibhīṣaṇam āsīnaṃ kāñcane paramāsane
02,028.053b@015_0163 divye bhāskarasaṃkāśe muktāmaṇivibhūṣite
02,028.053b@015_0164 divyābharaṇacitrāṅgaṃ divyarūpadharaṃ vibhum
02,028.053b@015_0165 divyamālyāmbaradharaṃ divyagandhokṣitaṃ śubham
02,028.053b@015_0166 vibhrājamānaṃ vapuṣā sūryavaiśvānaraprabham
02,028.053b@015_0167 upopaviṣṭaṃ sacivair devair iva śatakratum
02,028.053b@015_0168 yakṣair mahārathair divyair nārībhiḥ priyadarśanaiḥ
02,028.053b@015_0169 gīrbhir maṅgalayuktābhiḥ pūjyamānaṃ yathāvidhi
02,028.053b@015_0170 cāmare vyajane cāgrye hemadaṇḍe mahādhane
02,028.053b@015_0171 gṛhīte varanārībhyāṃ dhūyamāne ca mūrdhani
02,028.053b@015_0172 arciṣmantaṃ śriyā juṣṭaṃ kuberavaruṇopamam
02,028.053b@015_0173 dharme caiva sthitaṃ nityam adbhutaṃ rākṣaseśvaram
02,028.053b@015_0174 dṛṣṭvā ghaṭotkaco rājan vavande taṃ kṛtāñjaliḥ
02,028.053b@015_0175 prahvas tasthau mahāvīryaḥ śakraṃ citraratho yathā
02,028.053b@015_0176 taṃ dūtam āgataṃ dṛṣṭvā rākṣasendro vibhīṣaṇaḥ
02,028.053b@015_0177 vibhīṣaṇaḥ
02,028.053b@015_0177 pūjayitvā yathānyāyaṃ sāntvapūrvaṃ vaco 'bravīt
02,028.053b@015_0178 kasya vaṃśe nu saṃjātaḥ karam icchan mahīpatiḥ
02,028.053b@015_0179 tasyānujān samastāṃś ca puraṃ deśaṃ ca tasya vai
02,028.053b@015_0180 tvāṃ ca kāryaṃ ca tat sarvaṃ śrotum icchāmi tattvataḥ
02,028.053b@015_0181 vaiśaṃpāyanaḥ
02,028.053b@015_0181 vistareṇa mama brūhi sarvān etān pṛthak pṛthak
02,028.053b@015_0182 evam uktas tu haiḍimbaḥ paulastyena mahātmanā
02,028.053b@015_0183 ghaṭotkacaḥ
02,028.053b@015_0183 kṛtāñjalir uvācātha sāntvayan rākṣasādhipam
02,028.053b@015_0184 somasya vaṃśe rājāsīt pāṇḍur nāma mahābalaḥ
02,028.053b@015_0185 pāṇḍoḥ putrāś ca pañcāsañ śakratulyaparākramāḥ
02,028.053b@015_0186 teṣāṃ jyeṣṭhas tu nāmnābhūd dharmaputra iti śrutaḥ
02,028.053b@015_0187 ajātaśatrur dharmātmā dharmo vigrahavān iva
02,028.053b@015_0188 tato yudhiṣṭhiro rājā prāpya rājyam akārayat
02,028.053b@015_0189 gaṅgāyā dakṣiṇe tīre nagare nāgasāhvaye
02,028.053b@015_0190 tad datvā dhṛtarāṣṭrāya śakraprasthaṃ yayau tataḥ
02,028.053b@015_0191 bhrātṛbhiḥ saha rājendra śakraprasthe pramodate
02,028.053b@015_0192 gaṅgāyamunayor madhye tāv ubhau nagarottamau
02,028.053b@015_0193 nityaṃ dharme sthito rājā śakraprasthe praśāsati
02,028.053b@015_0194 tasyānujo mahābāhur bhīmaseno mahābalaḥ
02,028.053b@015_0195 mahātejā mahāvīryaḥ siṃhatulyaḥ sa pāṇḍavaḥ
02,028.053b@015_0196 daśanāgasahasrāṇāṃ bale tulyaḥ sa pāṇḍavaḥ
02,028.053b@015_0197 tasyānujo 'rjuno nāma mahāvīryaparākramaḥ
02,028.053b@015_0198 sukumāro mahāsattvo loke vīryeṇa viśrutaḥ
02,028.053b@015_0199 kārtavīryasamo vīrye sāgarapratimo bale
02,028.053b@015_0200 jāmadagnyasamo hy astre saṃkhye rāmasamo 'rjunaḥ
02,028.053b@015_0201 rūpe śakrasamaḥ pārthas tejasā bhāskaropamaḥ
02,028.053b@015_0202 devadānavagandharvaiḥ piśācoragarākṣasaiḥ
02,028.053b@015_0203 mānuṣaiś ca samastaiś ca ajeyaḥ phalguno raṇe
02,028.053b@015_0204 tena tat khāṇḍavaṃ dāvaṃ tarpitaṃ jātavedase
02,028.053b@015_0205 tarasā tarpayitvā taṃ śakraṃ devagaṇaiḥ saha
02,028.053b@015_0206 labdhāny astrāṇi divyāni tarpayitvā hutāśanam
02,028.053b@015_0207 tena labdhā mahārāja durlabhā daivatair api
02,028.053b@015_0208 vāsudevasya bhaginī subhadrā nāma viśrutā
02,028.053b@015_0209 arjunasyānujo rājan nakulaś ceti viśrutaḥ
02,028.053b@015_0210 darśanīyatamo loke mūrtimān iva manmathaḥ
02,028.053b@015_0211 tasyānujo mahātejāḥ sahadeva iti śrutaḥ
02,028.053b@015_0212 tenāhaṃ preṣito rājan sahadevena māriṣa
02,028.053b@015_0213 ahaṃ ghaṭotkaco nāma bhīmasenasuto balī
02,028.053b@015_0214 mama mātā mahābhāgā hiḍimbā nāma rākṣasī
02,028.053b@015_0215 pārthānām upakārārthaṃ carāmi pṛthivīm imām
02,028.053b@015_0216 āsīt pṛthivyāḥ sarvasyā mahīpālo yudhiṣṭhiraḥ
02,028.053b@015_0217 rājasūyaṃ kratuśreṣṭham āhartum upacakrame
02,028.053b@015_0218 saṃdideśa ca sa bhrātṝn karārthaṃ sarvatodiśam
02,028.053b@015_0219 udīcīm arjunas tūrṇaṃ karārthaṃ samupāyayau
02,028.053b@015_0220 gatvā śatasahasrāṇi yojanāni mahābalaḥ
02,028.053b@015_0221 jitvā sarvān nṛpān yuddhe hatvā ca tarasā vaśī
02,028.053b@015_0222 svargadvāram upāgamya ratnāny ādāya vai bhṛśam
02,028.053b@015_0223 aśvāṃś ca vividhān divyān sarvān ādāya phalgunaḥ
02,028.053b@015_0224 dhanaṃ bahuvidhaṃ rājan dharmaputrāya vai dadau
02,028.053b@015_0225 bhīmaseno hi rājendra jitvā prācīṃ diśaṃ balāt
02,028.053b@015_0226 vaśe kṛtvā mahīpālān pāṇḍavāya dhanaṃ dadau
02,028.053b@015_0227 diśaṃ pratīcīṃ nakulaḥ karārthaṃ prayayau tathā
02,028.053b@015_0228 sahadevo diśaṃ yāmyāṃ jitvā sarvān mahīkṣitaḥ
02,028.053b@015_0229 māṃ saṃdideśa rājendra karārtham iha satkṛtaḥ
02,028.053b@015_0230 pārthānāṃ caritaṃ tubhyaṃ saṃkṣepāt samudāhṛtam
02,028.053b@015_0231 tam avekṣya mahārāja dharmarājaṃ yudhiṣṭhiram
02,028.053b@015_0232 pāvakaṃ rājasūyaṃ ca bhagavantaṃ hariṃ prabhum
02,028.053b@015_0233 vaiśaṃpāyanaḥ
02,028.053b@015_0233 etān avekṣya dharmajña karaṃ tvaṃ dātum arhasi
02,028.053b@015_0234 tena tad bhāṣitaṃ śrutvā rākṣasendro vibhīṣaṇaḥ
02,028.053b@015_0235 prītimān abhavad rājan dharmātmā sacivaiḥ saha
02,028.053b@015_0236 sa cāsya pratijagrāha śāsanaṃ prītipūrvakam
02,028.053b@015_0237 tac ca kālakṛtaṃ dhīmān ity amanyata sa prabhuḥ
02,028.053b@015_0238 tato dadau vicitrāṇi kambalāni kuthāni ca
02,028.053b@015_0239 dāntakāñcanaparyaṅkān maṇihemavicitritān
02,028.053b@015_0240 bhūṣaṇāni vicitrāṇi mahārhāṇi bahūni ca
02,028.053b@015_0241 pravālāni ca śubhrāṇi maṇīṃś ca vividhān bahūn
02,028.053b@015_0242 kāñcanāni ca bhāṇḍāni kalaśāni ghaṭāni ca
02,028.053b@015_0243 rājatāni ca bhāṇḍāni citrāṇi ca bahūni ca
02,028.053b@015_0244 śastrāṇi rukmacitrāṇi maṇimuktair vicitritān
02,028.053b@015_0245 yajñasya toraṇe yuktān dadau tālāṃś caturdaśa
02,028.053b@015_0246 rukmapaṅkajapuṣpāṇi śibikā maṇibhūṣitāḥ
02,028.053b@015_0247 mukuṭāni mahārhāṇi hemavarṇāṃś ca kuṇḍalān
02,028.053b@015_0248 hemapuṣpāṇi vividhān rukmamālyāni cāparān
02,028.053b@015_0249 śaṅkhāṃś ca candrasaṃkāśāñ śatāvartān vicitriṇaḥ
02,028.053b@015_0250 candanāni ca mukhyāni rukmaratnāny anekaśaḥ
02,028.053b@015_0251 vāsāṃsi ca mahārhāṇi kambalāni bahūny api
02,028.053b@015_0252 anyāṃś ca vividhān rājan ratnāni ca bahūni ca
02,028.053b@015_0253 sa dadau sahadevāya tadā rājā vibhīṣaṇaḥ
02,028.053b@015_0254 vibhīṣaṇaṃ ca rājānam abhivādya kṛtāñjaliḥ
02,028.053b@015_0255 pradakṣiṇaṃ parītyaiva nirjagāma ghaṭotkacaḥ
02,028.053b@015_0256 tāni sarvāṇi ratnāni aṣṭāśītir niśācarāḥ
02,028.053b@015_0257 ājahruḥ samudā rājan haiḍimbena tadā saha
02,028.053b@015_0258 ratnāny ādāya sarvāṇi pratasthe sa ghaṭotkacaḥ
02,028.053b@015_0259 tato ratnāny upādāya haiḍimbo rākṣasaiḥ saha
02,028.053b@015_0260 jagāma tūrṇaṃ laṅkāyāḥ sahadevapadaṃ prati
02,028.053b@015_0261 āseduḥ pāṇḍavaṃ sarve laṅghayitvā mahodadhim
02,028.053b@015_0262 sahadevo dadarśātha ratnāhārān niśācarān
02,028.053b@015_0263 āgatān bhīmasaṃkāśān haiḍimbaṃ ca tathā nṛpa
02,028.053b@015_0264 dramilā nairṛtān dṛṣṭvā dudruvus te bhayārditāḥ
02,028.053b@015_0265 bhaimasenis tato gatvā mādreyaṃ prāñjaliḥ sthitaḥ
02,028.053b@015_0266 prītimān abhavad dṛṣṭvā ratnaughaṃ taṃ ca pāṇḍavaḥ
02,028.053b@015_0267 visṛjya dramilān sarvān gamanāyopacakrame
02,028.053c nyavartata tato dhīmān sahadevaḥ pratāpavān
02,028.054a evaṃ nirjitya tarasā sāntvena vijayena ca
02,028.054c karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ
02,028.054d*0314_01 ratnasāram upādāya yayau saha niśācaraiḥ
02,028.054d*0314_02 indraprasthaṃ viveśātha kampayann iva medinīm
02,028.054d*0314_03 dṛṣṭvā yudhiṣṭhiraṃ rājan sahadevaḥ kṛtāñjaliḥ
02,028.054d*0314_04 prahvo 'bhivādya tasthau sa pūjitaś caiva tena vai
02,028.054d*0314_05 laṅkāprāptān dhanaughāṃś ca dṛṣṭvā tān durlabhān bahūn
02,028.054d*0314_06 prītimān abhavad rājā vismayaṃ paramaṃ yayau
02,028.055a dharmarājāya tat sarvaṃ nivedya bharatarṣabha
02,028.055b*0315_01 koṭīsahasram adhikaṃ hiraṇyasya mahātmanaḥ
02,028.055b*0315_02 vicitrāṃs tu maṇīn ratnān gojāvimahiṣāṃs tathā
02,028.055c kṛtakarmā sukhaṃ rājann uvāsa janamejaya
02,029.001 vaiśaṃpāyana uvāca
02,029.001a nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā
02,029.001c vāsudevajitām āśāṃ yathāsau vyajayat prabhuḥ
02,029.002a niryāya khāṇḍavaprasthāt pratīcīm abhito diśam
02,029.002c uddiśya matimān prāyān mahatyā senayā saha
02,029.003a siṃhanādena mahatā yodhānāṃ garjitena ca
02,029.003c rathanemininādaiś ca kampayan vasudhām imām
02,029.004a tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat
02,029.004c kārttikeyasya dayitaṃ rohītakam upādravat
02,029.005a tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ
02,029.005c marubhūmiṃ ca kārtsnyena tathaiva bahudhānyakam
02,029.006a śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ
02,029.006b*0316_01 ākrośaṃ caiva rājarṣiṃ tena yuddham abhūn mahat
02,029.006b*0316_02 tān daśārṇān sa jitvā ca pratasthe pāṇḍunandanaḥ
02,029.006b*0317_01 liliṭān pāṭanāṃś caiva dūtair eva jigāya tān
02,029.006c śibīṃs trigartān ambaṣṭhān mālavān pañcakarpaṭān
02,029.007a tathā madhyamikāyāṃś ca vāṭadhānān dvijān atha
02,029.007c punaś ca parivṛtyātha puṣkarāraṇyavāsinaḥ
02,029.008a gaṇān utsavasaṃketān vyajayat puruṣarṣabhaḥ
02,029.008c sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ
02,029.009a śūdrābhīragaṇāś caiva ye cāśritya sarasvatīm
02,029.009c vartayanti ca ye matsyair ye ca parvatavāsinaḥ
02,029.010a kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam
02,029.010b*0318_01 ratnākaram amitraghnaṃ tathā vellātaṭaṃ punaḥ
02,029.010b*0319_01 tathā siṃhanadaṃ caiva tathaivāparapattanān
02,029.010b*0319_02 dūtair eva vaśe cakre nakulaḥ kulanandanaḥ
02,029.010c uttarajyotikaṃ caiva tathā vṛndāṭakaṃ puram
02,029.010e dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ
02,029.011a ramaṭhān hārahūṇāṃś ca pratīcyāś caiva ye nṛpāḥ
02,029.011c tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ
02,029.011d*0320_01 araṇaṃ caiva romaṃ ca yavanānāṃ purāṇi ca
02,029.011d*0320_02 lambānudeśajāṃś caiva bandhakāṃś ca narottama
02,029.011d*0320_03 dūtair eva vaśe cakre karaṃ cainān adāpayat
02,029.012a tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ
02,029.012b*0321_01 dūtaṃ dharmavidaṃ śāntaṃ vāgminaṃ śucim uttamam
02,029.012b*0322_01 sa cāpi yojayām āsa vāsudevāya bhārata
02,029.012c sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam
02,029.013a tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam
02,029.013c mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī
02,029.014a sa tasmin satkṛto rājñā satkārārho viśāṃ pate
02,029.014c ratnāni bhūrīṇy ādāya saṃpratasthe yudhāṃ patiḥ
02,029.015a tataḥ sāgarakukṣisthān mlecchān paramadāruṇān
02,029.015c pahlavān barbarāṃś caiva tān sarvān anayad vaśam
02,029.016a tato ratnāny upādāya vaśe kṛtvā ca pārthivān
02,029.016c nyavartata naraśreṣṭho nakulaś citramārgavit
02,029.017a karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ
02,029.017c ūhur daśa mahārāja kṛcchrād iva mahādhanam
02,029.018a indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram
02,029.018c tato mādrīsutaḥ śrīmān dhanaṃ tasmai nyavedayat
02,029.019a evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām
02,029.019c vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ
02,030.000@016_0001 evaṃ nirjitya pṛthivīṃ bhrātaraḥ kurunandana
02,030.000@016_0002 vartamānāḥ svadharmeṇa śaśāsuḥ pṛthivīm imām
02,030.000@016_0003 caturbhir bhīmasenādyair bhrātṛbhiḥ sahito nṛpaḥ
02,030.000@016_0004 anugṛhya prajāḥ sarvāḥ sarvavarṇān agopayat
02,030.000@016_0005 avirodhena sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ
02,030.000@016_0006 krīyatāṃ dīyatāṃ sarvaṃ muktvā kopaṃ balaṃ vinā
02,030.000@016_0007 sādhudharmeti pārthasya nānyac chrūyata bhāṣitam
02,030.000@016_0008 evaṃ vṛtte jagat tasmin pitarīvānvarajyata
02,030.000@016_0009 na tasya vidyate dveṣṭā tato 'syājātaśatrutā
02,030.001 vaiśaṃpāyana uvāca
02,030.001a rakṣaṇād dharmarājasya satyasya paripālanāt
02,030.001c śatrūṇāṃ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ
02,030.002a balīnāṃ samyag ādānād dharmataś cānuśāsanāt
02,030.002c nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat
02,030.003a sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik
02,030.003a*0323_01 **** **** nīrujā nirupadravāḥ
02,030.003a*0323_02 svādusasyā ca pṛthivī bahupuṣpaphaladrumā
02,030.003a*0323_03 brāhmaṇā yajñasaṃtānāḥ
02,030.003c viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ
02,030.004a dasyubhyo vañcakebhyo vā rājan prati parasparam
02,030.004c rājavallabhataś caiva nāśrūyanta mṛṣā giraḥ
02,030.005a avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam
02,030.005c sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire
02,030.005d*0324_01 manastuṣṭiṃ kathaṃ gacched ity evamanaso narāḥ
02,030.005d*0324_02 sarvātmanā priyāṇy eva kartuṃ samupacakramuḥ
02,030.006a priyaṃ kartum upasthātuṃ balikarma svabhāvajam
02,030.006c abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak
02,030.007a dharmyair dhanāgamais tasya vavṛdhe nicayo mahān
02,030.007c kartuṃ yasya na śakyeta kṣayo varṣaśatair api
02,030.007d*0325_01 sarveṣāṃ bhūmipālānāṃ śreṣṭhaḥ sa ca mahīpatiḥ
02,030.008a svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ
02,030.008c vijñāya rājā kaunteyo yajñāyaiva mano dadhe
02,030.009a suhṛdaś caiva taṃ sarve pṛthak ca saha cābruvan
02,030.009c yajñakālas tava vibho kriyatām atra sāṃpratam
02,030.010a athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ
02,030.010c ṛṣiḥ purāṇo vedātmā dṛśyaś cāpi vijānatām
02,030.011a jagatas tasthuṣāṃ śreṣṭhaḥ prabhavaś cāpyayaś ca ha
02,030.011c bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ
02,030.011d*0326_01 pradhānaḥ sarvalokānāṃ bhojavṛṣṇyandhakāgraṇīḥ
02,030.012a prākāraḥ sarvavṛṣṇīnām āpatsv abhayado 'rihā
02,030.012c balādhikāre nikṣipya saṃhatyānakadundubhim
02,030.013a uccāvacam upādāya dharmarājāya mādhavaḥ
02,030.013c dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ
02,030.014a taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam
02,030.014c nādayan rathaghoṣeṇa praviveśa purottamam
02,030.014d*0327_01 pūrṇam āpūrayaṃs teṣāṃ dviṣacchokāvaho 'bhavat
02,030.015a asūryam iva sūryeṇa nivātam iva vāyunā
02,030.015b*0328_01 atha sarve samutthāya kāñcanāsanam ādaduḥ
02,030.015c kṛṣṇena samupetena jahṛṣe bhārataṃ puram
02,030.016a taṃ mudābhisamāgamya satkṛtya ca yathāvidhi
02,030.016c saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ
02,030.017a dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ
02,030.017c bhīmārjunayamaiś cāpi sahitaḥ kṛṣṇam abravīt
02,030.018a tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate
02,030.018c dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam
02,030.019a so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta
02,030.019c upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava
02,030.020a tad ahaṃ yaṣṭum icchāmi dāśārha sahitas tvayā
02,030.020c anujaiś ca mahābāho tan mānujñātum arhasi
02,030.021a sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja
02,030.021c tvayīṣṭavati dāśārha vipāpmā bhavitā hy aham
02,030.022a māṃ vāpy abhyanujānīhi sahaibhir anujair vibho
02,030.022c anujñātas tvayā kṛṣṇa prāpnuyāṃ kratum uttamam
02,030.023a taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram
02,030.023c tvam eva rājaśārdūla samrāḍ arho mahākratum
02,030.023e saṃprāpnuhi tvayā prāpte kṛtakṛtyās tato vayam
02,030.024a yajasvābhīpsitaṃ yajñaṃ mayi śreyasy avasthite
02,030.024c niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ
02,030.025 yudhiṣṭhira uvāca
02,030.025a saphalaḥ kṛṣṇa saṃkalpaḥ siddhiś ca niyatā mama
02,030.025c yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ
02,030.025d@017_0001 āgatān pṛthivīpālān saṃprekṣyāha yudhiṣṭhiraḥ
02,030.025d@017_0002 kṛṣṇaṃ kamalapatrākṣaṃ sarvataḥ kāryasādhakam
02,030.025d@017_0003 pādāvanejanaṃ deyaṃ rājasūye mahākratau
02,030.025d@017_0004 na tādṛg dṛśyate mahyaṃ na ca bhūpaiḥ samāhṛtam
02,030.025d@017_0005 kṛṣṇa uvāca
02,030.025d@017_0005 kuto labhyaṃ mahābāho etasya ca dhanāgamam
02,030.025d@017_0006 mā viṣīdasva rājendra dhanasyārthe kathaṃ cana
02,030.025d@017_0007 haiḍimbaṃ preṣayiṣyāmi vibhīṣaṇam ariṃdamam
02,030.025d@017_0008 ānetuṃ rakṣasāṃ nāthaṃ dhanaughaparipūrtaye
02,030.025d@017_0009 tata āhūya haiḍimbaṃ bahumānapuraḥsaram
02,030.025d@017_0010 uvāca ślakṣṇayā vācā pūjayann iva mādhavaḥ
02,030.025d@017_0011 gaccha haiḍimba bhadraṃ te laṅkāyāṃ rakṣasāṃ patim
02,030.025d@017_0012 nivedayasva madvācā yad uktaṃ rākṣasaṃ prati
02,030.025d@017_0013 tat smṛtvā tvaṃ samāgaccha prasādaṃ mama ca smara
02,030.025d@017_0014 tato bhīmasutaḥ kṛtvā praṇāmaṃ kṛṣṇapādayoḥ
02,030.025d@017_0015 jagāma tvarito lokān draṣṭuṃ paulastyam añjasā
02,030.025d@017_0016 tataḥ sāgaram āsādya baddhaṃ rāmeṇa pādapam
02,030.025d@017_0017 tatra rāmeśvaraṃ devaṃ saṃpūjya vidhivat tadā
02,030.025d@017_0018 haiḍimbas tvarito lokān praviveśa nṛpājñayā
02,030.025d@017_0019 sa gato vāyuvegena laṅkāṃ dvāram upāsthitaḥ
02,030.025d@017_0020 sa pṛṣṭo dvārapālais tu kas tvaṃ ṣaṇḍākṛtiḥ kutaḥ
02,030.025d@017_0021 dvāḥsthān kāṃś cit samutkṣipya karṇābhyāṃ prāhasat tadā
02,030.025d@017_0022 durdṛśā rākṣasās tatra jāyante kurujāṅgale
02,030.025d@017_0023 bhaimasenis tadovāca dvārasthān krodhasaṃyutaḥ
02,030.025d@017_0024 kṛṣṇājñayāgataṃ māṃ ca nivedayata rākṣasāḥ
02,030.025d@017_0025 vibhīṣaṇāya vai śīghraṃ kāryārthaṃ rākṣasottamāḥ
02,030.025d@017_0026 tad uktam ākarṇya ca te paulastyāya nyavedayan
02,030.025d@017_0027 āhūya tam uvācedaṃ kiṃ kāryaṃ tan niśāmaya
02,030.025d@017_0028 sa sarvaṃ kathayām āsa kṛṣṇaproktaṃ tadāgrataḥ
02,030.025d@017_0029 vibhīṣaṇaś ca dharmātmā kṛṣṇājñāṃ śirasā dadhat
02,030.025d@017_0030 saṃsmṛtya rāmavacanaṃ kṛṣṇājñāṃ pālayat tadā
02,030.025d@017_0031 mandodaryai nivedyātha kṛṣṇarāmaprasādajam
02,030.025d@017_0032 kṛṣṇaṃ draṣṭuṃ gamiṣyāmi ājñāpaya nṛpātmaje
02,030.025d@017_0033 jagatsāraṃ ratnajātaṃ daśagrīvena rakṣitam
02,030.025d@017_0034 ānītaṃ vibudhādīṃś ca jitvā tac ca samṛddhimat
02,030.025d@017_0035 preṣayiṣyāmi tat sarvaṃ kṛṣṇaprītyai nṛpātmaje
02,030.025d@017_0036 paśyatobhayataḥ pādau ratnajaiḥ pūritair dhanaiḥ
02,030.025d@017_0037 indraprasthaṃ gata uta kṛṣṇaś cāsau mahāyaśāḥ
02,030.025d@017_0038 vaiśaṃpāyana uvāca
02,030.025d@017_0038 rākṣasā yādavendraṃ taṃ draṣṭuṃ gacchāma māciram
02,030.025d@017_0039 iti śrutvā vacas tasya vismitā vākyam abravīt
02,030.025d@017_0040 vibhīṣaṇa uvāca
02,030.025d@017_0040 mānuṣebhyaḥ kathaṃ rājan karaṃ datse vadasva me
02,030.025d@017_0041 śubhe kāraṇato dadmi na bibhemi kuto 'smy aham
02,030.025d@017_0042 purā rāmeṇa kathitaṃ mamāgre mayanandini
02,030.025d@017_0043 janma me yādave vaṃśe dvāpare samupasthite
02,030.025d@017_0044 sāhāyyaṃ pāṇḍavasyārthe kariṣyāmi tadā vraja
02,030.025d@017_0045 vaiśaṃpāyana uvāca
02,030.025d@017_0045 indraprasthe mahābāho darśanaṃ te karomy aham
02,030.025d@017_0046 ity uktvā sa yayau tatra yatra kṛṣṇaḥ surārihā
02,030.025d@017_0047 saṃpūjya kṛṣṇaṃ saṃśuddhaṃ paulastyaḥ paramo mahān
02,030.025d@017_0048 saṃpūjya rākṣasaṃ viṣṇur ity uvāca vibhīṣaṇam
02,030.025d@017_0049 vibhīṣaṇa uvāca
02,030.025d@017_0049 svāgataṃ te mahābāho kuśalaṃ te ca sarvadā
02,030.025d@017_0050 tava darśanato viṣṇo aśubhaṃ nāsti me kva cit
02,030.025d@017_0051 adya me svāgataṃ janma jīvitaṃ ca sujīvitam
02,030.025d@017_0052 idaṃ svarṇaṃ mayānītaṃ koṭiśo yadunandana
02,030.025d@017_0053 yajñārthaṃ dharmarājasya tavājñāṃ vacasāṃ dadhṛk
02,030.025d@017_0054 iti śrutvā vacas tasya tataḥ sphuritalocanaḥ
02,030.025d@017_0055 gantum ājñāṃ dadau laṅkāṃ paulastyāya mahātmane
02,030.025d@017_0056 vraja laṅkāṃ mahāvīra tulyaṃ balir ihāsura
02,030.025d@017_0057 iti śrutvā tato laṅkām agamad rāvaṇānujaḥ
02,030.025d@017_0058 pūjyamāno mahāvīrai rākṣaso bharatarṣabha
02,030.026 vaiśaṃpāyana uvāca
02,030.026a anujñātas tu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha
02,030.026c īhituṃ rājasūyāya sādhanāny upacakrame
02,030.027a tata ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ
02,030.027c sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaś caiva sarvaśaḥ
02,030.028a asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ
02,030.028c tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ
02,030.029a adhiyajñāṃś ca saṃbhārān dhaumyoktān kṣipram eva hi
02,030.029c samānayantu puruṣā yathāyogaṃ yathākramam
02,030.030a indraseno viśokaś ca pūruś cārjunasārathiḥ
02,030.030b*0329_01 sūtāś ca sahitāḥ sarve śucayo mṛṣṭakuṇḍalāḥ
02,030.030b*0330_01 samīko dhvajasenaś ca pañca sārathipuṃgavāḥ
02,030.030c annādyāharaṇe yuktāḥ santu matpriyakāmyayā
02,030.030d*0331_01 upasthitān sarvakāmān sugandhikanakaprabhān
02,030.031a sarvakāmāś ca kāryantāṃ rasagandhasamanvitāḥ
02,030.031c manoharāḥ prītikarā dvijānāṃ kurusattama
02,030.032a tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat
02,030.032c sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani
02,030.033a tato dvaipāyano rājann ṛtvijaḥ samupānayat
02,030.033c vedān iva mahābhāgān sākṣān mūrtimato dvijān
02,030.034a svayaṃ brahmatvam akarot tasya satyavatīsutaḥ
02,030.034b*0332_01 mūrtimān sāmavedo 'tha vedavedāṅgapāragaḥ
02,030.034c dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat
02,030.035a yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ
02,030.035c pailo hotā vasoḥ putro dhaumyena sahito 'bhavat
02,030.036a eteṣāṃ śiṣyavargāś ca putrāś ca bharatarṣabha
02,030.036c babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ
02,030.036d*0333_01 svayaṃ ca bhagavāṃs tatra śiṣyaiḥ sarvaiḥ puraskṛtaḥ
02,030.036d*0333_02 kṛṣṇadvaipāyano rājan sadasyam akarot prabhuḥ
02,030.037a te vācayitvā puṇyāham īhayitvā ca taṃ vidhim
02,030.037c śāstroktaṃ yojayām āsus tad devayajanaṃ mahat
02,030.038a tatra cakrur anujñātāḥ śaraṇāny uta śilpinaḥ
02,030.038c ratnavanti viśālāni veśmānīva divaukasām
02,030.039a tata ājñāpayām āsa sa rājā rājasattamaḥ
02,030.039c sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ
02,030.039d*0334_00 vaiśaṃpāyanaḥ
02,030.039d*0334_01 sahadevaṃ tadā prāha mantriṇaṃ kurusattamaḥ
02,030.039d*0334_02 uvāca rājā kaunteyo vacanaṃ vacanakṣamam
02,030.040a āmantraṇārthaṃ dūtāṃs tvaṃ preṣayasvāśugān drutam
02,030.040c upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā
02,030.041a āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api
02,030.041c viśaś ca mānyāñ śūdrāṃś ca sarvān ānayateti ca
02,030.042a te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt
02,030.042c āmantrayāṃ babhūvuś ca preṣayām āsa cāparān
02,030.042d*0335_01 tathāparān api narān ātmanaḥ śīghragāminaḥ
02,030.042d*0336_01 dūtās te vāhanair jagmū rāṣṭrāṇi subahūni ca
02,030.043a tatas te tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram
02,030.043c dīkṣayāṃ cakrire viprā rājasūyāya bhārata
02,030.043d*0337_01 jyeṣṭhāmūle amāvasyāṃ mahājanasamāvṛtaḥ
02,030.043d*0337_02 rauravājinasaṃvīto navanītāktadehavān
02,030.044a dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ
02,030.044c jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ
02,030.045a bhrātṛbhir jñātibhiś caiva suhṛdbhiḥ sacivais tathā
02,030.045c kṣatriyaiś ca manuṣyendra nānādeśasamāgataiḥ
02,030.045e amātyaiś ca nṛpaśreṣṭho dharmo vigrahavān iva
02,030.046a ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ
02,030.046c sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ
02,030.047a teṣām āvasathāṃś cakrur dharmarājasya śāsanāt
02,030.047c bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak
02,030.047e sarvartuguṇasaṃpannāñ śilpino 'tha sahasraśaḥ
02,030.048a teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ
02,030.048c kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān
02,030.049a bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ
02,030.049c aniśaṃ śrūyate smātra muditānāṃ mahātmanām
02,030.050a dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti
02,030.050c evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ
02,030.051a gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata
02,030.051c rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau
02,030.052a prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ
02,030.052c pṛthivyām ekavīrasya śakrasyeva triviṣṭape
02,030.053a tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam
02,030.053c nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha
02,030.053d*0338_01 bāhlīkāya saputrāya bhūriśravasabhīṣmayoḥ
02,030.054a droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca
02,030.054c bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire
02,031.000*0339_01 tata āmantritā rājan rājānaḥ satkṛtās tadā
02,031.000*0339_02 purebhyaḥ prayayuḥ svebhyo vimānebhya ivāmarāḥ
02,031.001 vaiśaṃpāyana uvāca
02,031.001a sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ
02,031.001b*0340_01 prayataḥ prāñjalir bhūtvā bhāratān ānayat tadā
02,031.001c bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ
02,031.002a prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ
02,031.002c saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā
02,031.003a anye ca śataśas tuṣṭair manobhir manujarṣabha
02,031.003b*0341_01 bahu vittaṃ samādāya vividhāḥ pārthivā yayuḥ
02,031.003c draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
02,031.004a digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata
02,031.004c samupādāya ratnāni vividhāni mahānti ca
02,031.005a dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ
02,031.005c duryodhanapurogāś ca bhrātaraḥ sarva eva te
02,031.006a satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ
02,031.006c gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ
02,031.007a acalo vṛṣakaś caiva karṇaś ca rathināṃ varaḥ
02,031.007c ṛtaḥ śalyo madrarājo bāhlikaś ca mahārathaḥ
02,031.008a somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ
02,031.008c aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadrathaḥ
02,031.009a yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ
02,031.009c prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ
02,031.010a saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ
02,031.010c pārvatīyāś ca rājāno rājā caiva bṛhadbalaḥ
02,031.011a pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā
02,031.011c ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā
02,031.012a draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā
02,031.012c kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ
02,031.013a bāhlikāś cāpare śūrā rājānaḥ sarva eva te
02,031.013c virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ
02,031.013e rājāno rājaputrāś ca nānājanapadeśvarāḥ
02,031.014a śiśupālo mahāvīryaḥ saha putreṇa bhārata
02,031.014c āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ
02,031.015a rāmaś caivāniruddhaś ca babhruś ca sahasāraṇaḥ
02,031.015c gadapradyumnasāmbāś ca cārudeṣṇaś ca vīryavān
02,031.016a ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca
02,031.016c vṛṣṇayo nikhilenānye samājagmur mahārathāḥ
02,031.017a ete cānye ca bahavo rājāno madhyadeśajāḥ
02,031.017c ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum
02,031.018a dadus teṣām āvasathān dharmarājasya śāsanāt
02,031.018c bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān
02,031.019a tathā dharmātmajas teṣāṃ cakre pūjām anuttamām
02,031.019c satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ
02,031.020a kailāsaśikharaprakhyān manojñān dravyabhūṣitān
02,031.020c sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ
02,031.021a suvarṇajālasaṃvītān maṇikuṭṭimaśobhitān
02,031.021c sukhārohaṇasopānān mahāsanaparicchadān
02,031.022a sragdāmasamavacchannān uttamāgurugandhinaḥ
02,031.022c haṃsāṃśuvarṇasadṛśān āyojanasudarśanān
02,031.023a asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ
02,031.023c bahudhātupinaddhāṅgān himavacchikharān iva
02,031.024a viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam
02,031.024c vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram
02,031.025a tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ
02,031.025c bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ
02,032.000*0342_01 tatas tv ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ
02,032.000*0342_02 sahadevaṃ kuruśreṣṭhaṃ mantriṇaś caiva sarvaśaḥ
02,032.000*0342_03 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ
02,032.000*0342_04 adhiyajñāṃś ca saṃbhārān dhaumyoktān bharatarṣabha
02,032.000*0342_05 sarvam ānaya naḥ kṣipraṃ sahadeva yathātatham
02,032.000*0342_06 indraseno viśokaś ca rukmaś cārjunasārathiḥ
02,032.000*0342_07 annādye vyāpṛtāḥ santu sahadeva tavājñayā
02,032.000*0342_08 upārjitān sarvakāmān sugandharasamiśritān
02,032.000*0342_09 manoharān prītikarān annādye 'rthe susaṃskṛtān
02,032.000*0343_01 samīko dhvajasenaś ca pañcasārathipuṃgavāḥ
02,032.001 vaiśaṃpāyana uvāca
02,032.001a pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ
02,032.001c abhivādya tato rājann idaṃ vacanam abravīt
02,032.001e bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī
02,032.002a asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ
02,032.002c idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama
02,032.002e prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ
02,032.003a evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ
02,032.003c yuyoja ha yathāyogam adhikāreṣv anantaram
02,032.004a bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat
02,032.004a*0344_01 **** **** yuyutsuṃ samayojayat
02,032.004a*0344_02 paṅktyāropaṇakārye tu ucchiṣṭāpanaye punaḥ
02,032.004a*0344_03 bhojanāvekṣaṇe caiva
02,032.004c parigrahe brāhmaṇānām aśvatthāmānam uktavān
02,032.005a rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat
02,032.005c kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī
02,032.005d*0345_01 tatrānvatiṣṭhatāṃ rājā vṛddhau paramasaṃmatau
02,032.006a hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe
02,032.006c dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat
02,032.006e tathānyān puruṣavyāghrāṃs tasmiṃs tasmin nyayojayat
02,032.007a bāhliko dhṛtarāṣṭraś ca somadatto jayadrathaḥ
02,032.007c nakulena samānītāḥ svāmivat tatra remire
02,032.008a kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit
02,032.008c duryodhanas tv arhaṇāni pratijagrāha sarvaśaḥ
02,032.008d*0346_01 kuntī mādrī ca gāndhārī strīṇāṃ kurvantu cārcanam
02,032.008d*0346_02 anyāḥ sarvāḥ snuṣās tāsāṃ saṃdeśaṃ yāntu mā ciram
02,032.008d*0346_03 tiṣṭhet kṛṣṇāntike so 'yam arjunaḥ kāryasiddhaye
02,032.008d*0347_01 caraṇakṣālane kṛṣṇo brāhmaṇānāṃ svayaṃ hy abhūt
02,032.008d*0348_01 karṇaḥ kośagṛhādhīśaś cāyavyayasamīkṣakaḥ
02,032.009a sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam
02,032.009c draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
02,032.010a na kaś cid āharat tatra sahasrāvaram arhaṇam
02,032.010c ratnaiś ca bahubhis tatra dharmarājam avardhayan
02,032.011a kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt
02,032.011c yajñam ity eva rājānaḥ spardhamānā dadur dhanam
02,032.012a bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ
02,032.012c lokarājavimānaiś ca brāhmaṇāvasathaiḥ saha
02,032.013a kṛtair āvasathair divyair vimānapratimais tathā
02,032.013c vicitrai ratnavadbhiś ca ṛddhyā paramayā yutaiḥ
02,032.014a rājabhiś ca samāvṛttair atīvaśrīsamṛddhibhiḥ
02,032.014c aśobhata sado rājan kaunteyasya mahātmanaḥ
02,032.015a ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ
02,032.015c ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā
02,032.015e sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat
02,032.016a annavān bahubhakṣyaś ca bhuktavajjanasaṃvṛtaḥ
02,032.016c ratnopahārakarmaṇyo babhūva sa samāgamaḥ
02,032.017a iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ
02,032.017c tasmin hi tatṛpur devās tate yajñe maharṣibhiḥ
02,032.018a yathā devās tathā viprā dakṣiṇānnamahādhanaiḥ
02,032.018c tatṛpuḥ sarvavarṇāś ca tasmin yajñe mudānvitāḥ
02,033.001 vaiśaṃpāyana uvāca
02,033.001a tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha
02,033.001c antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ
02,033.002a nāradapramukhās tasyām antarvedyāṃ mahātmanaḥ
02,033.002c samāsīnāḥ śuśubhire saha rājarṣibhis tadā
02,033.003a sametā brahmabhavane devā devarṣayo yathā
02,033.003c karmāntaram upāsanto jajalpur amitaujasaḥ
02,033.004a idam evaṃ na cāpy evam evam etan na cānyathā
02,033.004c ity ūcur bahavas tatra vitaṇḍānāḥ parasparam
02,033.005a kṛśān arthāṃs tathā ke cid akṛśāṃs tatra kurvate
02,033.005c akṛśāṃś ca kṛśāṃś cakrur hetubhiḥ śāstraniścitaiḥ
02,033.006a tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam
02,033.006c vicikṣipur yathā śyenā nabhogatam ivāmiṣam
02,033.007a ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ
02,033.007c remire kathayantaś ca sarvavedavidāṃ varāḥ
02,033.008a sā vedir vedasaṃpannair devadvijamaharṣibhiḥ
02,033.008c ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā
02,033.009a na tasyāṃ saṃnidhau śūdraḥ kaś cid āsīn na cāvrataḥ
02,033.009c antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane
02,033.010a tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām
02,033.010c tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ
02,033.011a atha cintāṃ samāpede sa munir manujādhipa
02,033.011c nāradas taṃ tadā paśyan sarvakṣatrasamāgamam
02,033.012a sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha
02,033.012c aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat
02,033.013a devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana
02,033.013c nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim
02,033.014a sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ
02,033.014c pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ
02,033.015a saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam
02,033.015c anyonyam abhinighnantaḥ punar lokān avāpsyatha
02,033.016a iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ
02,033.016c ādiśya vibudhān sarvān ajāyata yadukṣaye
02,033.017a kṣitāv andhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ
02,033.017c parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ
02,033.018a yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate
02,033.018c so 'yaṃ mānuṣavan nāma harir āste 'rimardanaḥ
02,033.019a aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam
02,033.019c ādāsyati punaḥ kṣatram evaṃ balasamanvitam
02,033.020a ity etāṃ nāradaś cintāṃ cintayām āsa dharmavit
02,033.020c hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram
02,033.021a tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ
02,033.021c mahādhvare mahābuddhis tasthau sa bahumānataḥ
02,033.021d@018_0000 vaiśaṃpāyanaḥ
02,033.021d@018_0001 tataḥ samuditā mukhyair guṇair guṇavatāṃ varāḥ
02,033.021d@018_0002 bahavo bhāvitātmānaḥ pṛthak pṛthag ariṃdamāḥ
02,033.021d@018_0003 ātmakṛtyam iti jñātvā pāñcālās tatra sarvaśaḥ
02,033.021d@018_0004 samīyur vṛṣṇayaś caiva tadānīkāgrahāriṇaḥ
02,033.021d@018_0005 sadārāḥ sajanāmātyā vahanto ratnasaṃcayān
02,033.021d@018_0006 vikṛṣṭatvāc ca deśasya gurubhāratayā ca te
02,033.021d@018_0007 yayuḥ pramuditāḥ paścād rājabhir na samaṃ yayuḥ
02,033.021d@018_0008 balaśeṣaṃ samuditaṃ parigṛhya samantataḥ
02,033.021d@018_0009 rājñāṃ cakrāyudhaḥ śaurir amitragaṇamardanaḥ
02,033.021d@018_0010 balādhikāre nikṣiptaṃ saṃmānyānakadundubhim
02,033.021d@018_0011 saṃprāyād yādavaśreṣṭho yajamāne yudhiṣṭhire
02,033.021d@018_0012 uccāvacam upādāya dharmarājāya mādhavaḥ
02,033.021d@018_0013 dhanaughaṃ purataḥ kṛtvā khāṇḍavaprastham āyayau
02,033.021d@018_0014 tatra yajñāgatān sarvāṃś caidyavakrapurogamān
02,033.021d@018_0015 bhūmipālagaṇān sarvān saprabhān iva toyadān
02,033.021d@018_0016 meghakāyān niḥśvasato yūthapān iva yūthapaḥ
02,033.021d@018_0017 balinaḥ siṃhasaṃkāśān mahīm āvṛtya tiṣṭhataḥ
02,033.021d@018_0018 tato janaughasaṃbādhaṃ rājasāgaram avyayam
02,033.021d@018_0019 nādayan rathaghoṣeṇābhyupāyān madhusūdanaḥ
02,033.021d@018_0020 asūryam iva sūryeṇa nivātam iva vāyunā
02,033.021d@018_0021 kṛṣṇena samupetena jaharṣe bhārataṃ puram
02,033.021d@018_0022 brāhmaṇakṣatriyāṇāṃ hi pūjārthaṃ sarvadharmavit
02,033.021d@018_0023 sahadevo viśeṣajño mādrīputraḥ kṛto 'bhavat
02,033.021d@018_0024 prabhavantaṃ tu bhūtānāṃ bhāsvantam iva tejasā
02,033.021d@018_0025 praviśantaṃ yajñabhūmiṃ sitasyāvarajaṃ vibhum
02,033.021d@018_0026 tejorāśim ṛṣiṃ vipram adṛśyam avijānatām
02,033.021d@018_0027 vayodhikānāṃ vṛddhānāṃ mārgam ātmani tiṣṭhatām
02,033.021d@018_0028 jagatas tasthuṣaś caiva prabhavāpyayam acyutam
02,033.021d@018_0029 anantam antaṃ śatrūṇām amitragaṇamardanam
02,033.021d@018_0030 prabhavaṃ sarvabhūtānām āpatsv abhayam acyutam
02,033.021d@018_0031 bhaviṣyaṃ bhāvanaṃ bhūtaṃ dvāravatyām ariṃdamam
02,033.021d@018_0032 sa dṛṣṭvā kṛṣṇam āyāntaṃ pratipūjyāmitaujasam
02,033.021d@018_0033 yathārhaṃ keśave vṛttiṃ pratyapadyata pāṇḍavaḥ
02,033.021d@018_0034 jyaiṣṭhyakāniṣṭhyasaṃyogaṃ saṃpradhārya guṇāguṇaiḥ
02,033.021d@018_0035 ārirādhayiṣur dharmaḥ pūjayitvā dvijottamān
02,033.021d@018_0036 mahad ādityasaṃkāśam āsanaṃ ca jagatpateḥ
02,033.021d@018_0037 dadau nāsāditaṃ kaiś cit tasminn upaviveśa saḥ
02,033.022a tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram
02,033.022c kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata
02,033.023a ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira
02,033.023c snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā
02,033.024a etān arhān abhigatān āhuḥ saṃvatsaroṣitān
02,033.024c ta ime kālapūgasya mahato 'smān upāgatāḥ
02,033.025a eṣām ekaikaśo rājann arghyam ānīyatām iti
02,033.025c atha caiṣāṃ variṣṭhāya samarthāyopanīyatām
02,033.026 yudhiṣṭhira uvāca
02,033.026a kasmai bhavān manyate 'rgham ekasmai kurunandana
02,033.026c upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha
02,033.027 vaiśaṃpāyana uvāca
02,033.027a tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata
02,033.027c vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi
02,033.028a eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ
02,033.028c madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ
02,033.029a asūryam iva sūryeṇa nivātam iva vāyunā
02,033.029c bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ
02,033.030a tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān
02,033.030c upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam
02,033.030d*0349_01 gām arghyaṃ madhuparkaṃ cāpy ānīyāpāharat tadā
02,033.030d*0349_02 caraṇāv aspṛśac chaureḥ sahadevo viśāṃ pate
02,033.030d*0349_03 keśavaś cāpy upāghrāya mūrdhni śastrabhṛtāṃ varaḥ
02,033.030d*0349_04 sahadevam athovāca kaccid vaḥ kuśalaṃ gṛhe
02,033.030d*0350_01 so 'pi taṃ tu tathety āha sarvaṃ nanu tavājñayā
02,033.030d*0350_02 etasminn antare rājann idam āsīd athādbhutam
02,033.030d*0351_01 tāṃ dṛṣṭvā kṣatriyāḥ sarve pūjāṃ kṛṣṇasya bhūyasīm
02,033.030d*0351_02 saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan
02,033.031a pratijagrāha tat kṛṣṇaḥ śāstradṛṣṭena karmaṇā
02,033.031c śiśupālas tu tāṃ pūjāṃ vāsudeve na cakṣame
02,033.032a sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi
02,033.032c apākṣipad vāsudevaṃ cedirājo mahābalaḥ
02,033.032d*0352_01 teṣām ākārabhāvajñaḥ sahadevo na cakṣame
02,033.032d*0352_02 mānināṃ balināṃ rājñāṃ puraḥ saṃdarśite pade
02,033.032d*0352_03 puṣpavṛṣṭir mahaty āsīt sahadevasya mūrdhani
02,033.032d*0352_04 janmaprabhṛti vṛṣṇīnāṃ sunīthaḥ śatrur abravīt
02,033.032d*0352_05 praṣṭā viyonijo rājā prativaktā nadīsutaḥ
02,033.032d*0352_06 pratigrahītā gopālaḥ pradātā ca viyonijaḥ
02,033.032d*0352_07 sadasyā mūkavat sarve āsate 'tra kim ucyate
02,033.032d*0352_08 ity uktvā sa vihasyāśu pāṇḍavaṃ punar abravīt
02,033.032d*0352_09 atipaśyasi vā sarvān na vā paśyasi pāṇḍava
02,033.032d*0352_10 tiṣṭhatsv anyeṣu pūjyeṣu gopam arcitavān asi
02,033.032d*0352_11 ete caivobhaye tāta kāryasya tu vināśake
02,033.032d*0352_12 atidṛṣṭir adṛṣṭir vā tayoḥ kiṃ tvaṃ samāsthitaḥ
02,034.001 śiśupāla uvāca
02,034.001a nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu
02,034.001c mahīpatiṣu kauravya rājavat pārthivārhaṇam
02,034.002a nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu
02,034.002c yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi
02,034.003a bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ
02,034.003c ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ
02,034.004a tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā
02,034.004c bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām
02,034.005a kathaṃ hy arājā dāśārho madhye sarvamahīkṣitām
02,034.005c arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ
02,034.006a atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha
02,034.006c vasudeve sthite vṛddhe katham arhati tatsutaḥ
02,034.007a atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān
02,034.007c drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam
02,034.008a ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava
02,034.008c droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi
02,034.009a ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana
02,034.009c dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@019_0001 bhīṣme śāṃtanave rājan sthite puruṣasattame
02,034.009d@019_0002 svacchandamṛtyuke rājan kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@019_0003 aśvatthāmni sthite vīre sarvaśāstraviśārade
02,034.009d@019_0004 kathaṃ kṛṣṇas tvayā rājann arcitaḥ kurunandana
02,034.009d@019_0005 duryodhane ca rājendre sthite puruṣasattame
02,034.009d@019_0006 kṛpe ca bhāratācārye kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@019_0007 drumaṃ kiṃpuruṣācāryam atikramya tathārcitaḥ
02,034.009d@019_0008 bhīṣmake ca durādharṣe pāṇḍye ca kṛtalakṣaṇe
02,034.009d@019_0009 nṛpe ca rukmiṇi śreṣṭhe ekalavye tathaiva ca
02,034.009d@019_0010 śalye madrādhipe caiva kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@019_0011 ayaṃ ca sarvarājñāṃ yo balaślāghī mahārathaḥ
02,034.009d@019_0012 jāmadagnyasya dayitaḥ śiṣyo viprasya bhārata
02,034.009d@019_0013 yenātmabalam āśritya rājāno yudhi nirjitāḥ
02,034.009d@019_0014 taṃ ca karṇam atikramya kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0001 bhīṣme śāṃtanave rājan sthite puruṣasattame
02,034.009d@020_0002 svacchandamṛtyuke tasmin kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0003 kṛpe ca bhāratācārye kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0004 aśvatthāmni sthite vīre sarvaśastraviśārade
02,034.009d@020_0005 kathaṃ kṛṣṇas tvayā rājann arcito yadunandanaḥ
02,034.009d@020_0006 drume kiṃpuruṣācārye kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0007 ayaṃ pārthād anavamo dhanurvede parākrame
02,034.009d@020_0008 ekalavye sthite rājan kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0009 bhagadatte mahāvīrye jayatsene ca māgadhe
02,034.009d@020_0010 kāliṅge ca sthite rājan kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0011 pūrvadeśādhipe vīre kausalendre bṛhadbale
02,034.009d@020_0012 virāṭe ca sthite vīre kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0013 bhīṣmake ca durādharṣe pāṇḍye ca kṛtadhanvani
02,034.009d@020_0014 nṛpe rukmiṇi ca śreṣṭhe dantavakre ca pārthive
02,034.009d@020_0015 śalye madrādhipe caiva kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0016 surāṣṭrādhipatau vīre mālave ca sthite nṛpe
02,034.009d@020_0017 kṛtakṣaṇe ca vaidehe kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0018 ayaṃ ca sarvarājñāṃ yo balaślāghī mahārathaḥ
02,034.009d@020_0019 jāmadagnyasya dayitaḥ śiṣyo viprasya bhārata
02,034.009d@020_0020 yenātmabalam āśritya jarāsaṃdho yudhā jitaḥ
02,034.009d@020_0021 taṃ karṇaṃ samatikramya kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0022 vindānuvindāv āvantyau kāmbhojaṃ ca sudakṣiṇam
02,034.009d@020_0023 sthite sālve ca rājendre kathaṃ kṛṣṇo 'rcitas tvayā
02,034.009d@020_0024 asmin pārthasakhe rājan gandharvāṇāṃ mahīpatau
02,034.009d@020_0025 sthite citrarathe vīre kathaṃ kṛṣṇas tvayārcitaḥ
02,034.009d@020_0026 bāhlīkaṃ sthaviraṃ vīraṃ kauravāṇāṃ mahāratham
02,034.009d@020_0027 saumadattiṃ mahāvīryaṃ somadattaṃ mahāratham
02,034.009d@020_0028 śakuniṃ saubalaṃ caiva sindhurājaṃ mahābalam
02,034.009d@020_0029 etān avamatān kṛtvā kathaṃ kṛṣṇo 'rcitas tvayā
02,034.010a naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ
02,034.010b*0353_01 na snātako na jāmātā kathaṃ kṛṣṇo 'rcitas tvayā
02,034.010c arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā
02,034.011a atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ
02,034.011c kiṃ rājabhir ihānītair avamānāya bhārata
02,034.012a vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ
02,034.012c prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt
02,034.013a asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
02,034.013c karān asmai prayacchāmaḥ so 'yam asmān na manyate
02,034.014a kim anyad avamānād dhi yad imaṃ rājasaṃsadi
02,034.014c aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi
02,034.015a akasmād dharmaputrasya dharmātmeti yaśo gatam
02,034.015c ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet
02,034.015e yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā
02,034.015f*0354_01 jarāsaṃdhaṃ mahātmānam anyāyena durātmavān
02,034.016a adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt
02,034.016c kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt
02,034.017a yadi bhītāś ca kaunteyāḥ kṛpaṇāś ca tapasvinaḥ
02,034.017b*0355_01 rājñāṃ tu madhye pūjāṃ te kṛtavanto garīyasīm
02,034.017c nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati
02,034.018a atha vā kṛpaṇair etām upanītāṃ janārdana
02,034.018c pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi
02,034.019a ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase
02,034.019c haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane
02,034.020a na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate
02,034.020c tvām eva kuravo vyaktaṃ pralambhante janārdana
02,034.021a klībe dārakriyā yādṛg andhe vā rūpadarśanam
02,034.021c arājño rājavat pūjā tathā te madhusūdana
02,034.022a dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaś ca yādṛśaḥ
02,034.022c vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham
02,034.023a ity uktvā śiśupālas tān utthāya paramāsanāt
02,034.023c niryayau sadasas tasmāt sahito rājabhis tadā
02,035.001 vaiśaṃpāyana uvāca
02,035.001a tato yudhiṣṭhiro rājā śiśupālam upādravat
02,035.001c uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ
02,035.002a nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān
02,035.002c adharmaś ca paro rājan pāruṣyaṃ ca nirarthakam
02,035.003a na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva
02,035.003c bhīṣmaḥ śāṃtanavas tv enaṃ māvamaṃsthā ato 'nyathā
02,035.004a paśya cemān mahīpālāṃs tvatto vṛddhatamān bahūn
02,035.004c mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi
02,035.005a veda tattvena kṛṣṇaṃ hi bhīṣmaś cedipate bhṛśam
02,035.005c na hy enaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ
02,035.006 bhīṣma uvāca
02,035.006a nāsmā anunayo deyo nāyam arhati sāntvanam
02,035.006c lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate
02,035.007a kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ
02,035.007c yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ
02,035.008a asyāṃ ca samitau rājñām ekam apy ajitaṃ yudhi
02,035.008c na paśyāmi mahīpālaṃ sātvatīputratejasā
02,035.009a na hi kevalam asmākam ayam arcyatamo 'cyutaḥ
02,035.009c trayāṇām api lokānām arcanīyo janārdanaḥ
02,035.010a kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ
02,035.010c jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam
02,035.011a tasmāt satsv api vṛddheṣu kṛṣṇam arcāma netarān
02,035.011c evaṃ vaktuṃ na cārhas tvaṃ mā bhūt te buddhir īdṛśī
02,035.012a jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ
02,035.012b*0356_01 yasya rājan prabhāvajñāḥ purā sarve ca rakṣitāḥ
02,035.012c teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān
02,035.012e samāgatānām aśrauṣaṃ bahūn bahumatān satām
02,035.013a karmāṇy api ca yāny asya janmaprabhṛti dhīmataḥ
02,035.013c bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me
02,035.014a na kevalaṃ vayaṃ kāmāc cedirāja janārdanam
02,035.014c na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃ cana
02,035.015a arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham
02,035.015c yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe
02,035.016a na hi kaś cid ihāsmābhiḥ subālo 'py aparīkṣitaḥ
02,035.016c guṇair vṛddhān atikramya harir arcyatamo mataḥ
02,035.017a jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ
02,035.017b*0357_01 vaiśyānāṃ dhānyadhanavāñ śūdrāṇām eva janmataḥ
02,035.017c pūjye tāv iha govinde hetū dvāv api saṃsthitau
02,035.018a vedavedāṅgavijñānaṃ balaṃ cāpy amitaṃ tathā
02,035.018c nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte
02,035.019a dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā
02,035.019c saṃnatiḥ śrīr dhṛtis tuṣṭiḥ puṣṭiś ca niyatācyute
02,035.020a tam imaṃ sarvasaṃpannam ācāryaṃ pitaraṃ gurum
02,035.020c arcyam arcitam arcārhaṃ sarve saṃmantum arhatha
02,035.021a ṛtvig gurur vivāhyaś ca snātako nṛpatiḥ priyaḥ
02,035.021c sarvam etad dhṛṣīkeśe tasmād abhyarcito 'cyutaḥ
02,035.022a kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ
02,035.022c kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam
02,035.023a eṣa prakṛtir avyaktā kartā caiva sanātanaḥ
02,035.023c paraś ca sarvabhūtebhyas tasmād vṛddhatamo 'cyutaḥ
02,035.024a buddhir mano mahān vāyus tejo 'mbhaḥ khaṃ mahī ca yā
02,035.024c caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam
02,035.025a ādityaś candramāś caiva nakṣatrāṇi grahāś ca ye
02,035.025c diśaś copadiśaś caiva sarvaṃ kṛṣṇe pratiṣṭhitam
02,035.025d*0358_01 agnihotramukhā vedā gāyatrī chandasāṃ mukham
02,035.025d*0358_02 rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukham
02,035.025d*0358_03 nakṣatrāṇāṃ mukhaṃ candra ādityas tejasāṃ mukham
02,035.025d*0358_04 parvatānāṃ mukhaṃ merur garuḍaḥ patatāṃ mukham
02,035.025d*0358_05 ūrdhvaṃ tiryag adhaś caiva yāvatī jagato gatiḥ
02,035.025d*0358_06 sadevakeṣu lokeṣu bhagavān keśavo mukham
02,035.025d*0359_01 eṣa rudraś ca sarvātmā brahmā caiṣa sanātanaḥ
02,035.025d*0359_02 akṣaraḥ kṣararūpeṇa mānuṣatvam upāgataḥ
02,035.026a ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate
02,035.026c sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate
02,035.027a yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimān naraḥ
02,035.027c sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam
02,035.028a savṛddhabāleṣv atha vā pārthiveṣu mahātmasu
02,035.028c ko nārhaṃ manyate kṛṣṇaṃ ko vāpy enaṃ na pūjayet
02,035.029a athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati
02,035.029c duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati
02,035.029d@021_0000 vaiśaṃpāyanaḥ
02,035.029d@021_0001 evam ukte tu gāṅgeye śiśupālaś cukopa ha
02,035.029d@021_0002 sahadevaḥ
02,035.029d@021_0002 kruddhaṃ sunīthaṃ dṛṣṭvātha sahadevo 'bravīt tadā
02,035.029d@021_0003 nītipūrvam idaṃ sarvaṃ cedirāja mayā kṛtam
02,035.029d@021_0004 na me vimatir astīha kāraṇaṃ cātra me śṛṇu
02,035.029d@021_0005 sa pārthivānāṃ sarveṣāṃ guruḥ kṛṣṇo balena vai
02,035.029d@021_0006 tasmād abhyarcito 'rghyārhaḥ sarve saṃmantum arhatha
02,035.029d@021_0007 yo vā na sahate rājñāṃ kaś cit sabalavāhanaḥ
02,035.029d@021_0008 kṣipraṃ yuddhāya niryātu śaktaś ced atra me yudhi
02,035.029d@021_0009 tasya mūrdhni susaṃnyastaṃ rājñaḥ savyaṃ padaṃ mayā
02,035.029d@021_0010 evam ukto mayā hetur uttaraṃ prabravītu me
02,035.029d@021_0010 vaiśaṃpāyanaḥ
02,035.029d@021_0011 tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām
02,035.029d@021_0012 mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade
02,035.029d@021_0013 puṣpavṛṣṭir mahaty āsīt sahadevasya mūrdhani
02,035.029d@021_0014 evam ukte sunīthasya sahadevena keśave
02,035.029d@021_0015 svabhāvarakte nayane bhūyo rakte babhūvatuḥ
02,035.029d@021_0016 tasya kopaṃ samudbhūtaṃ jñātvā bhīṣmaḥ pratāpavān
02,035.029d@021_0017 ācacakṣe punas tasmai kṛṣṇasyaivottamān guṇān
02,035.029d@021_0018 sa sunīthaṃ samāmantrya tāṃś ca sarvān mahīkṣitaḥ
02,035.029d@021_0019 uvāca vadatāṃ śreṣṭha idaṃ matimatāṃ varaḥ
02,035.029d@021_0020 sahadevena rājāno yad uktaṃ keśavaṃ prati
02,035.029d@021_0021 vaiśaṃpāyanaḥ
02,035.029d@021_0021 tat tatheti vijānīdhvaṃ bhūyaś cātra nibodhata
02,035.029d@021_0022 tato bhīṣmasya tac chrutvā vacaḥ kāle yudhiṣṭhiraḥ
02,035.029d@021_0023 uvāca matimān bhīṣmaṃ tataḥ kauravanandanaḥ
02,035.029d@021_0024 vistareṇāsya devasya karmāṇīcchāmi sarvaśaḥ
02,035.029d@021_0025 śrotuṃ bhagavatas tāni prabravīhi pitāmaha
02,035.029d@021_0026 karmaṇām ānupūrvyaṃ ca prādurbhāvāṃś ca me vibhoḥ
02,035.029d@021_0027 vaiśaṃpāyanaḥ
02,035.029d@021_0027 yathā ca prakṛtiḥ kṛṣṇe tan me brūhi pitāmaha
02,035.029d@021_0028 evam uktas tadā bhīṣmaḥ provāca puruṣarṣabham
02,035.029d@021_0029 yudhiṣṭhiram amitraghnaṃ tasmin kṣatrasamāgame
02,035.029d@021_0030 samakṣaṃ vāsudevasya devasyeva śatakratoḥ
02,035.029d@021_0031 karmāṇy asukarāṇy anyair ācacakṣe janādhipa
02,035.029d@021_0032 śṛṇvatāṃ pārthivānāṃ ca dharmarājasya cāntike
02,035.029d@021_0033 idaṃ matimatāṃ śreṣṭhaḥ kṛṣṇaṃ prati viśāṃ pate
02,035.029d@021_0034 sāmnaivāmantrya rājendraṃ cedirājam ariṃdamam
02,035.029d@021_0035 bhīmakarmā tato bhīṣmo bhūyaḥ sa idam abravīt
02,035.029d@021_0036 bhīṣmaḥ
02,035.029d@021_0036 kurūṇāṃ cāpi rājānaṃ yudhiṣṭhiram uvāca ha
02,035.029d@021_0037 vartamānām atītāṃ ca śṛṇu rājan yudhiṣṭhira
02,035.029d@021_0038 īśvarasyottamasyaināṃ karmaṇāṃ gahanāṃ gatim
02,035.029d@021_0039 avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ
02,035.029d@021_0040 purā nārāyaṇo devaḥ svayaṃbhūḥ prapitāmahaḥ
02,035.029d@021_0041 sahasraśīrṣaḥ puruṣo dhruvo 'vyaktaḥ sanātanaḥ
02,035.029d@021_0042 sahasrākṣaḥ sahasrāsyaḥ sahasracaraṇo vibhuḥ
02,035.029d@021_0043 sahasrabāhuḥ sāhasro devo nāmasahasravān
02,035.029d@021_0044 sahasramukuṭo devo viśvarūpo mahādyutiḥ
02,035.029d@021_0045 anekavarṇo devādir avyaktād vai pare sthitaḥ
02,035.029d@021_0046 asṛjat salilaṃ pūrvaṃ sa ca nārāyaṇaḥ prabhuḥ
02,035.029d@021_0047 tatas tu bhagavāṃs toye brahmāṇam asṛjat svayam
02,035.029d@021_0048 brahmā caturmukho lokān sarvāṃs tān asṛjat svayam
02,035.029d@021_0049 ādikāle purā hy evaṃ sarvalokasya codbhavaḥ
02,035.029d@021_0050 purātha pralaye prāpte naṣṭe sthāvarajaṅgame
02,035.029d@021_0051 brahmādiṣu pralīneṣu naṣṭe loke carācare
02,035.029d@021_0052 ābhūtasaṃplave prāpte pralīne prakṛtau mahān
02,035.029d@021_0053 ekas tiṣṭhati sarvātmā sa tu nārāyaṇaḥ prabhuḥ
02,035.029d@021_0054 nārāyaṇasya cāṅgāni sarvadaivāni bhārata
02,035.029d@021_0055 śiras tasya divaṃ rājan nābhiḥ khaṃ caraṇau mahī
02,035.029d@021_0056 aśvinau karṇayor devau cakṣuṣī śaśibhāskarau
02,035.029d@021_0057 indravaiśvānarau devau mukhaṃ tasya mahātmanaḥ
02,035.029d@021_0058 anyāni sarvadaivāni tasyāṅgāni mahātmanaḥ
02,035.029d@021_0059 sarvaṃ vyāpya haris tasthau sūtraṃ maṇigaṇān iva
02,035.029d@021_0060 ābhūtasaṃplavānte 'tha dṛṣṭvā sarvaṃ tamonvitam
02,035.029d@021_0061 nārāyaṇo mahāyogī sarvajñaḥ paramātmavān
02,035.029d@021_0062 brahmabhūtas tadātmānaṃ brahmāṇam asṛjat svayam
02,035.029d@021_0063 so 'dhyakṣaḥ sarvabhūtānāṃ prabhūtaḥ prabhavo 'cyutaḥ
02,035.029d@021_0064 sanatkumāraṃ rudraṃ ca manuṃ caiva tapodhanān
02,035.029d@021_0065 sarvam evāsṛjad brahmā tato lokān prajās tathā
02,035.029d@021_0066 tena tad vyasṛjat tatra prāpte kāle yudhiṣṭhira
02,035.029d@021_0067 tebhyo 'bhavan mahātmabhyo bahudhā brahma śāśvatam
02,035.029d@021_0068 kalpānāṃ bahukoṭyaś ca samatītā hi bhārata
02,035.029d@021_0069 ābhūtasaṃplavāś caiva bahukoṭyo 'ticakramuḥ
02,035.029d@021_0070 manvantarayuge 'jasraṃ saṃkalpā bhūtasaṃplavāḥ
02,035.029d@021_0071 cakravat parivartante sarvaṃ viṣṇumayaṃ jagat
02,035.029d@021_0072 sṛṣṭvā caturmukhaṃ devaṃ devo nārāyaṇaḥ prabhuḥ
02,035.029d@021_0073 sa lokānāṃ hitārthāya kṣīrode vasati prabhuḥ
02,035.029d@021_0074 brahmā tu sarvabhūtānāṃ lokasya ca pitāmahaḥ
02,035.029d@021_0075 bhīṣmaḥ
02,035.029d@021_0075 tato nārāyaṇo devaḥ sarvasya prapitāmahaḥ
02,035.029d@021_0076 avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ
02,035.029d@021_0077 nārāyaṇo jagac cakre prabhavāpyayasaṃhitaḥ
02,035.029d@021_0078 eṣa nārāyaṇo bhūtvā harir āsīd yudhiṣṭhira
02,035.029d@021_0079 brahmāṇaṃ śaśisūryau ca dharmaṃ caivāsṛjat svayam
02,035.029d@021_0080 bahuśaḥ sarvabhūtātmā prādurbhavati kāryataḥ
02,035.029d@021_0081 prādurbhāvāṃs tu vakṣyāmi divyān devagaṇair yutān
02,035.029d@021_0082 suptvā yugasahasraṃ sa prādurbhavati kāryavān
02,035.029d@021_0083 pūrṇe yugasahasre 'tha devadevo jagatpatiḥ
02,035.029d@021_0084 brahmāṇaṃ kapilaṃ caiva parameṣṭhiṃ tathaiva ca
02,035.029d@021_0085 devān saptaṛṣīṃś caiva śaṃkaraṃ ca mahāyaśāḥ
02,035.029d@021_0086 sanatkumāraṃ bhagavān manuṃ caiva prajāpatim
02,035.029d@021_0087 purā cakre 'tha devādiḥ pradīptāgnisamaprabhaḥ
02,035.029d@021_0088 yena cārṇavamadhyasthau naṣṭe sthāvarajaṅgame
02,035.029d@021_0089 naṣṭadevāsuranare praṇaṣṭoragarākṣase
02,035.029d@021_0090 yoddhukāmau sudurdharṣau bhrātarau madhukaiṭabhau
02,035.029d@021_0091 hatau prabhavatā tena tayor dattvā vṛtaṃ varam
02,035.029d@021_0092 bhūmiṃ baddhvā kṛtau pūrvaṃ mṛnmayau dvau mahāsurau
02,035.029d@021_0093 karṇasrotodbhavau tau tu viṣṇos tasya mahātmanaḥ
02,035.029d@021_0094 mahārṇave prasvapataḥ śailarājasamau sthitau
02,035.029d@021_0095 tau viveśa svayaṃ vāyur brahmaṇā sādhu coditaḥ
02,035.029d@021_0096 tau divaṃ chādayitvā tu vavṛdhāte mahāsurau
02,035.029d@021_0097 vāyuprāṇau tu tau dṛṣṭvā brahmā paryāmṛśac chanaiḥ
02,035.029d@021_0098 ekaṃ mṛdutaraṃ viddhi kaṭhinaṃ viddhi cāparam
02,035.029d@021_0099 nāmanī tu tayoś cakre sa vibhuḥ salilodbhavaḥ
02,035.029d@021_0100 mṛdus tv ayaṃ madhur nāma kaṭhinaḥ kaiṭabhaḥ svayam
02,035.029d@021_0101 tau daityau kṛtanāmānau ceratur balagarvitau
02,035.029d@021_0102 tau purātha divaṃ sarvāṃ prāptau rājan mahāsurau
02,035.029d@021_0103 pracchādyātha divaṃ sarvāṃ ceratur madhukaiṭabhau
02,035.029d@021_0104 sarvam ekārṇavaṃ lokaṃ yoddhukāmau sunirbhayau
02,035.029d@021_0105 tau gatāv asurau dṛṣṭvā brahmā lokapitāmahaḥ
02,035.029d@021_0106 ekārṇavāmbunicaye tatraivāntaradhīyata
02,035.029d@021_0107 sa padme padmanābhasya nābhideśāt samutthite
02,035.029d@021_0108 āsīd ādau svayaṃ janma tat paṅkajam apaṅkajam
02,035.029d@021_0109 pūjayām āsa vasatiṃ brahmā lokapitāmahaḥ
02,035.029d@021_0110 tāv ubhau jalagarbhasthau nārāyaṇacaturmukhau
02,035.029d@021_0111 bahūn varṣāyutān apsu śayānau na cakampatuḥ
02,035.029d@021_0112 atha dīrghasya kālasya tāv ubhau madhukaiṭabhau
02,035.029d@021_0113 ājagmatus tam uddeśaṃ yatra brahmā vyavasthitaḥ
02,035.029d@021_0114 tau dṛṣṭvā lokanāthas tu kopāt saṃraktalocanaḥ
02,035.029d@021_0115 utpapātātha śayanāt padmanābho mahādyutiḥ
02,035.029d@021_0116 tad yuddham abhavad ghoraṃ tayos tasya ca vai tadā
02,035.029d@021_0117 ekārṇave tadā ghore trailokye jalatāṃ gate
02,035.029d@021_0118 tad abhūt tumulaṃ yuddhaṃ varṣasaṃghān sahasraśaḥ
02,035.029d@021_0119 na ca tāv asurau yuddhe tadā śramam avāpatuḥ
02,035.029d@021_0120 atha dīrghasya kālasya tau daityau yuddhadurmadau
02,035.029d@021_0121 ūcatuḥ prītamanasau devaṃ nārāyaṇaṃ prabhum
02,035.029d@021_0122 prītau svas tava yuddhena ślāghyas tvaṃ mṛtyur āvayoḥ
02,035.029d@021_0123 āvāṃ jahi na yatrorvī salilena pariplutā
02,035.029d@021_0124 hatau ca tava putratvaṃ prāpnuyāva surottama
02,035.029d@021_0125 yo hy āvāṃ yudhi nirjetā tasyāvāṃ vihitau sutau
02,035.029d@021_0126 tayoḥ sa vacanaṃ śrutvā tadā nārāyaṇaḥ prabhuḥ
02,035.029d@021_0127 tau pragṛhya mṛdhe daityau dorbhyāṃ tau samapīḍayat
02,035.029d@021_0128 ūrubhyāṃ nidhanaṃ cakre tāv ubhau madhukaiṭabhau
02,035.029d@021_0129 tau hatau cāplutau toye vapurbhyām ekatāṃ gatau
02,035.029d@021_0130 medo mumucatur daityau mathyamānau jalormibhiḥ
02,035.029d@021_0131 medasā taj jalaṃ vyāptaṃ tābhyām antardadhe tadā
02,035.029d@021_0132 nārāyaṇaś ca bhagavān asṛjad vividhāḥ prajāḥ
02,035.029d@021_0133 daityayor medasā channā sarvā rājan vasuṃdharā
02,035.029d@021_0134 tadā prabhṛti kaunteya medinīti smṛtā mahī
02,035.029d@021_0135 prabhāvāt padmanābhasya śāśvatī ca kṛtā nṛṇām
02,035.029d@021_0135 bhīṣmaḥ
02,035.029d@021_0136 prādurbhāvasahasrāṇi samatītāny anekaśaḥ
02,035.029d@021_0137 yathāśakti tu vakṣyāmi śṛṇu tān kurunandana
02,035.029d@021_0138 purā kamalanābhasya svapataḥ sāgarāmbhasi
02,035.029d@021_0139 puṣkare yatra saṃbhūtā devā ṛṣigaṇaiḥ saha
02,035.029d@021_0140 eṣa pauṣkariko nāma prādurbhāvaḥ prakīrtitaḥ
02,035.029d@021_0141 purāṇaḥ kathyate yatra vedaśrutisamāhitaḥ
02,035.029d@021_0142 vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ
02,035.029d@021_0143 yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpam āsthitaḥ
02,035.029d@021_0144 ujjahāra mahīṃ toyāt saśailavanakānanām
02,035.029d@021_0145 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ
02,035.029d@021_0146 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ
02,035.029d@021_0147 ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ
02,035.029d@021_0148 ājyanāsaḥ snuvatuṇḍaḥ sāmaghoṣasvano mahān
02,035.029d@021_0149 dharmasatyamayaḥ śrīmān karmavikramasatkṛtaḥ
02,035.029d@021_0150 prāyaścittamayo dhīraḥ paśujānur mahāvṛṣaḥ
02,035.029d@021_0151 udgātṛhomaliṅgo 'sau paśubījamahauṣadhiḥ
02,035.029d@021_0152 bāhyāntarātmā mantrāsthivikṛtaḥ saumyadarśanaḥ
02,035.029d@021_0153 vedaskandho havirgandho havyakavyādivegavān
02,035.029d@021_0154 prāgvaṃśakāyo dyutimān nānādīkṣābhir ācitaḥ
02,035.029d@021_0155 dakṣiṇāhṛdayo yogī mahāsatramayo mahān
02,035.029d@021_0156 upākarmoṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ
02,035.029d@021_0157 chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ
02,035.029d@021_0158 evaṃ yajñavarāho vai bhūtvā viṣṇuḥ sanātanaḥ
02,035.029d@021_0159 mahīṃ sāgaraparyantāṃ saśailavanakānanām
02,035.029d@021_0160 ekārṇavajale bhraṣṭām ekārṇavagataḥ prabhuḥ
02,035.029d@021_0161 majjitāṃ salile tasmin svadevīṃ pṛthivīṃ tadā
02,035.029d@021_0162 ujjahāra viṣāṇena mārkaṇḍeyasya paśyataḥ
02,035.029d@021_0163 śṛṅgeṇemāṃ samuddhṛtya lokānāṃ hitakāmyayā
02,035.029d@021_0164 sahasraśīrṣo deveśo nirmame jagatīṃ prabhuḥ
02,035.029d@021_0165 evaṃ yajñavarāheṇa bhūtabhavyabhavātmanā
02,035.029d@021_0166 uddhṛtā pṛthivī devī sāgarāmbudharā purā
02,035.029d@021_0167 nihatā dānavāḥ sarve devadevena viṣṇunā
02,035.029d@021_0168 vārāhaḥ kathito hy eṣa nārasiṃham atho śṛṇu
02,035.029d@021_0169 yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ
02,035.029d@021_0169 bhīṣmaḥ
02,035.029d@021_0170 daityendro balavān rājan surārir balagarvitaḥ
02,035.029d@021_0171 hiraṇyakaśipur nāma āsīt trailokyakaṇṭakaḥ
02,035.029d@021_0172 daityānām ādipuruṣo vīryavān dhṛtimān balī
02,035.029d@021_0173 sa praviśya vanaṃ rājaṃś cakāra tapa uttamam
02,035.029d@021_0174 daśa varṣasahasrāṇi śatāni daśa pañca ca
02,035.029d@021_0175 japopavāsas tasyāsīt sthāṇur maunavrato dṛḍhaḥ
02,035.029d@021_0176 tato damaśamābhyāṃ ca brahmacaryeṇa cānagha
02,035.029d@021_0177 brahmā prītamanās tasya tapasā niyamena ca
02,035.029d@021_0178 tataḥ svayaṃbhūr bhagavān svayam āgamya bhūpate
02,035.029d@021_0179 vimānenārkavarṇena haṃsayuktena bhāsvatā
02,035.029d@021_0180 ādityair vasubhiḥ sādhyair marudbhir daivataiḥ saha
02,035.029d@021_0181 radrair viśvasahāyaiś ca yakṣarākṣasakiṃnaraiḥ
02,035.029d@021_0182 diśābhir vidiśābhiś ca nadībhiḥ sāgarais tathā
02,035.029d@021_0183 nakṣatraiś ca muhūrtaiś ca khecaraiś cāparair grahaiḥ
02,035.029d@021_0184 devarṣibhis tapoyuktaiḥ siddhaiḥ saptarṣibhis tathā
02,035.029d@021_0185 rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ
02,035.029d@021_0186 carācaraguruḥ śrīmān vṛtaḥ sarvasurais tathā
02,035.029d@021_0187 brahmā
02,035.029d@021_0187 brahmā brahmavidāṃ śreṣṭho daityam āgamya cābravīt
02,035.029d@021_0188 prīto 'smi tava bhaktasya tapasānena suvrata
02,035.029d@021_0189 varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi
02,035.029d@021_0189 hiraṇyakaśipuḥ
02,035.029d@021_0190 na devāsuragandharvā na yakṣoragarākṣasāḥ
02,035.029d@021_0191 na mānuṣāḥ piśācāś ca hanyur māṃ devasattama
02,035.029d@021_0192 ṛṣayo vā na māṃ śāpaiḥ kruddhā lokapitāmaha
02,035.029d@021_0193 śapeyus tapasā yuktā vara eṣa vṛto mayā
02,035.029d@021_0194 na śastreṇa na cāstreṇa giriṇā pādapena ca
02,035.029d@021_0195 na śuṣkeṇa na cārdreṇa syān na cānyena me vadhaḥ
02,035.029d@021_0196 nākāśe vā na bhūmau vā rātrau vā divase 'pi vā
02,035.029d@021_0197 nāntar vā na bahir vāpi syād vadho me pitāmaha
02,035.029d@021_0198 paśubhir vā mṛgair na syāt pakṣibhir vā sarīsṛpaiḥ
02,035.029d@021_0199 brahmā
02,035.029d@021_0199 dadāsi ced varān etān devadeva vṛṇomy aham
02,035.029d@021_0200 ete divyā varās tāta mayā dattās tavādbhutāḥ
02,035.029d@021_0201 sarvakāmān varāṃs tāta prāpsyase tvaṃ na saṃśayaḥ
02,035.029d@021_0202 evam uktvā sa bhagavān ākāśena jagāma ha
02,035.029d@021_0203 rarāja brahmaloke sa brahmarṣigaṇasevitaḥ
02,035.029d@021_0204 tato devāś ca nāgāś ca gandharvā munayas tathā
02,035.029d@021_0205 varapradānaṃ śrutvā te brahmāṇam upatasthire
02,035.029d@021_0205 devāḥ
02,035.029d@021_0206 vareṇānena bhagavan bādhiṣyati sa no 'suraḥ
02,035.029d@021_0207 tat prasīdasva bhagavan vadho 'sya pravicintyatām
02,035.029d@021_0208 bhagavan sarvabhūtānāṃ svayaṃbhūr ādikṛd vibhuḥ
02,035.029d@021_0209 bhīṣmaḥ
02,035.029d@021_0209 sraṣṭā ca havyakavyānām avyaktaprakṛtir dhruvaḥ
02,035.029d@021_0210 tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ
02,035.029d@021_0211 provāca bhagavān vākyaṃ sarvadevagaṇāṃs tadā
02,035.029d@021_0212 avaśyaṃ tridaśās tena prāptavyaṃ tapasaḥ phalam
02,035.029d@021_0213 tapaso 'nte 'sya bhagavān vadhaṃ kṛṣṇaḥ kariṣyati
02,035.029d@021_0214 etac chrutvā surāḥ sarve brahmaṇā tasya vai vadham
02,035.029d@021_0215 svāni sthānāni divyāni jagmus te vai mudānvitāḥ
02,035.029d@021_0216 labdhamātre vare cāpi sarvās tā bādhate prajāḥ
02,035.029d@021_0217 hiraṇyakaśipur daityo varadānena darpitaḥ
02,035.029d@021_0218 rājyaṃ cakāra daityendro daityasaṃghaiḥ samāvṛtaḥ
02,035.029d@021_0219 sapta dvīpān vaśe cakre lokālokāntaraṃ balāt
02,035.029d@021_0220 divyalokān samastān vai bhogān divyān avāpa saḥ
02,035.029d@021_0221 devāṃs tribhuvanasthāṃs tān parājitya mahāsuraḥ
02,035.029d@021_0222 trailokyaṃ vaśam ānīya svarge vasati dānavaḥ
02,035.029d@021_0223 yadā varamadonmatto nyavasad dānavo divi
02,035.029d@021_0224 atha lokān samastāṃś ca vijitya sa mahābalaḥ
02,035.029d@021_0225 bhaveyam aham evendraḥ somo 'gnir māruto raviḥ
02,035.029d@021_0226 salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa
02,035.029d@021_0227 ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ
02,035.029d@021_0228 dhanadaś ca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ
02,035.029d@021_0229 ete bhaveyam ity uktvā svayaṃ bhūtvā balāt sa ca
02,035.029d@021_0230 teṣāṃ gṛhītvā sthānāni teṣāṃ kāryāṇy avāpa saḥ
02,035.029d@021_0231 īḍyaś cāsmin makhavarair devakiṃnarasattamaiḥ
02,035.029d@021_0232 narakasthān samānīya svargasthāṃs tāṃś cakāra saḥ
02,035.029d@021_0233 evamādīni karmāṇi kṛtvā daityapatir balī
02,035.029d@021_0234 āśrameṣu mahābhāgān munīn vai saṃśitavratān
02,035.029d@021_0235 satyadharmaratān dāntān purā dharṣitavāṃś ca saḥ
02,035.029d@021_0236 yajñīyān kṛtavān daityān ayajñīyāś ca devatāḥ
02,035.029d@021_0237 yatra yatra surā jagmus tatra tatra vrajanty uta
02,035.029d@021_0238 sthānāni devatānāṃ tu hṛtvā rājyam apālayat
02,035.029d@021_0239 pañca koṭyaś ca varṣāṇi niyutāny ekaṣaṣṭi ca
02,035.029d@021_0240 ṣaṣṭiś caiva sahasrāṇāṃ jagmus tasya durātmanaḥ
02,035.029d@021_0241 etad varṣaṃ sa daityendro bhogaiśvaryam avāpa saḥ
02,035.029d@021_0242 tenāti bādhyamānās te daityendreṇa balīyasā
02,035.029d@021_0243 brahmalokaṃ surā jagmuḥ sarve śakrapurogamāḥ
02,035.029d@021_0244 devāḥ
02,035.029d@021_0244 pitāmahaṃ samāsādya khinnāḥ prāñjalayo 'bruvan
02,035.029d@021_0245 bhagavan bhūtabhavyeśa nas trāyasva ihāgatān
02,035.029d@021_0246 bhayaṃ ditisutād ghoraṃ bhavaty adya divāniśam
02,035.029d@021_0247 bhagavan sarvabhūtānāṃ svayaṃbhūr ādikṛd vibhuḥ
02,035.029d@021_0248 brahmā
02,035.029d@021_0248 sraṣṭā tvaṃ havyakavyānām avyaktaḥ prakṛtir dhruvaḥ
02,035.029d@021_0249 śrūyatām āpad evaṃ hi durvijñeyaṃ mayāpi ca
02,035.029d@021_0250 nārāyaṇas tu puruṣo viśvarūpo mahādyutiḥ
02,035.029d@021_0251 avyaktaḥ sarvabhūtānām acintyo vibhur avyayaḥ
02,035.029d@021_0252 mamāpi sa tu yuṣmākaṃ vyasane paramā gatiḥ
02,035.029d@021_0253 nārāyaṇaḥ paro 'vyaktād aham avyaktasaṃbhavaḥ
02,035.029d@021_0254 matto jajñuḥ prajā lokāḥ sarvadevāsurāś ca te
02,035.029d@021_0255 devā yathāhaṃ yuṣmākaṃ tathā nārāyaṇo mama
02,035.029d@021_0256 pitāmaho 'haṃ sarvasya sa viṣṇuḥ prapitāmahaḥ
02,035.029d@021_0257 niścitaṃ vibudhā daityaṃ sa viṣṇus taṃ haniṣyati
02,035.029d@021_0258 bhīṣmaḥ
02,035.029d@021_0258 tasya nāsti hy aśakyaṃ ca tasmād vrajata māciram
02,035.029d@021_0259 pitāmahavacaḥ śrutvā sarve te bharatarṣabha
02,035.029d@021_0260 vibudhā brahmaṇā sārdhaṃ jagmuḥ kṣīrodadhiṃ prati
02,035.029d@021_0261 ādityā vasavaḥ sādhyā viśve ca marutas tathā
02,035.029d@021_0262 rudrā maharṣayaś caiva aśvinau ca surūpiṇau
02,035.029d@021_0263 anye ca divyā ye rājaṃs te sarve sagaṇāḥ surāḥ
02,035.029d@021_0264 caturmukhaṃ puraskṛtya śvetadvīpam upasthitāḥ
02,035.029d@021_0265 gatvā kṣīrasamudre taṃ śāśvatīṃ paramāṃ gatim
02,035.029d@021_0266 anantaśayanaṃ devam anantaṃ dīptatejasam
02,035.029d@021_0267 śaraṇyaṃ tridaśā viṣṇum upatasthuḥ sanātanam
02,035.029d@021_0268 devaṃ brahmamayaṃ yajñaṃ brahmadevaṃ mahābalam
02,035.029d@021_0269 bhūtaṃ bhavyaṃ bhaviṣyac ca prabhuṃ lokanamaskṛtam
02,035.029d@021_0270 devāḥ
02,035.029d@021_0270 nārāyaṇaṃ vibhuṃ devaṃ śaraṇyaṃ śaraṇaṃ gatāḥ
02,035.029d@021_0271 trāyasva no 'dya deveśa hiraṇyakaśipor vadhāt
02,035.029d@021_0272 tvaṃ hi naḥ paramo dhātā brahmādīnāṃ surottama
02,035.029d@021_0273 utphullāmalapatrākṣa śatrupakṣabhayaṃkara
02,035.029d@021_0274 kṣayāya ditivaṃśasya śaraṇaṃ tvaṃ bhaviṣyasi
02,035.029d@021_0274 bhīṣmaḥ
02,035.029d@021_0275 devānāṃ vacanaṃ śrutvā tadā viṣṇuḥ śuciśravāḥ
02,035.029d@021_0276 viṣṇuḥ
02,035.029d@021_0276 adṛśyaḥ sarvabhūtānāṃ vaktum evopacakrame
02,035.029d@021_0277 bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham
02,035.029d@021_0278 tad evaṃ tridivaṃ devāḥ pratipadyata māciram
02,035.029d@021_0279 eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam
02,035.029d@021_0280 brahmā
02,035.029d@021_0280 avadhyam amarendrāṇāṃ dānavendraṃ nihanmy aham
02,035.029d@021_0281 bhagavan bhūtabhavyeśa khinnā hy ete bhṛśaṃ surāḥ
02,035.029d@021_0282 viṣṇuḥ
02,035.029d@021_0282 tasmāt tvaṃ jahi daityendraṃ kṣipraṃ kālo 'sya mā ciram
02,035.029d@021_0283 kṣipraṃ devāḥ kariṣyāmi tvarayā daityanāśanam
02,035.029d@021_0284 tasmāt tvaṃ vibudhāś caiva pratipadyata vai divam
02,035.029d@021_0284 bhīṣmaḥ
02,035.029d@021_0285 evam uktvā tu bhagavān visṛjya tridiveśvarān
02,035.029d@021_0286 narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā
02,035.029d@021_0287 nārasiṃhena vapuṣā pāṇiṃ niṣpiṣya pāṇinā
02,035.029d@021_0288 bhīmarūpo mahātejā vyāditāsya ivāntakaḥ
02,035.029d@021_0289 hiraṇyakaśipuṃ rājañ jagāma harir īśvaraḥ
02,035.029d@021_0290 daityās tam āgataṃ dṛṣṭvā nārasiṃhaṃ mahābalam
02,035.029d@021_0291 vavarṣuḥ śastravarṣais te susaṃkruddhās tadā harim
02,035.029d@021_0292 tair visṛṣṭāni śastrāṇi bhakṣayām āsa vai hariḥ
02,035.029d@021_0293 jaghāna ca raṇe daityān sahasrāṇi bahūny api
02,035.029d@021_0294 tān nihatya ca daityendrān sarvān kruddhān mahābalān
02,035.029d@021_0295 abhyadhāvat susaṃkruddho daityendraṃ balagarvitam
02,035.029d@021_0296 jīmūtaghanasaṃkāśo jīmūtaghananisvanaḥ
02,035.029d@021_0297 jīmūta iva dīptaujā jīmūta iva vegavān
02,035.029d@021_0298 devārir ditijo duṣṭo nṛsiṃhaṃ samupādravat
02,035.029d@021_0299 daityaṃ so 'tibalaṃ dṛṣṭvā kruddhaśārdūlavikramam
02,035.029d@021_0300 dṛptair daityagaṇair guptaṃ kharair nakhamukhair uta
02,035.029d@021_0301 tataḥ kṛtvā tu yuddhaṃ vai tena daityena vai hariḥ
02,035.029d@021_0302 saṃdhyākāle mahātejā bhavanānte tvarānvitaḥ
02,035.029d@021_0303 ūrau nidhāya daityendraṃ nirbibheda nakhair hi tam
02,035.029d@021_0304 mahābalaṃ mahāvīryaṃ varadānena darpitam
02,035.029d@021_0305 daityaśreṣṭhaṃ suraśreṣṭho jaghāna tarasā hariḥ
02,035.029d@021_0306 hiraṇyakaśipuṃ hatvā sarvān daityāṃś ca vai tadā
02,035.029d@021_0307 vibudhānāṃ prajānāṃ ca hitaṃ kṛtvā mahādyutiḥ
02,035.029d@021_0308 pramumoda harir devaḥ prāpya dharmaṃ tadā bhuvi
02,035.029d@021_0309 eṣa te nārasiṃho 'tra kathitaḥ pāṇḍunandana
02,035.029d@021_0310 bhīṣmaḥ
02,035.029d@021_0310 śṛṇu tvaṃ vāmanaṃ nāma prādurbhāvaṃ mahātmanaḥ
02,035.029d@021_0311 purā tretāyuge rājan balir vairocano 'bhavat
02,035.029d@021_0312 daityānāṃ pārthivo vīro balenāpratimo balī
02,035.029d@021_0313 tadā balir mahārāja daityasaṃghaiḥ samāvṛtaḥ
02,035.029d@021_0314 vijitya tarasā śakram indrasthānam avāpa saḥ
02,035.029d@021_0315 tena vitrāsitā devā balinākhaṇḍalādayaḥ
02,035.029d@021_0316 brahmāṇaṃ vai puraskṛtya gatvā kṣīrodadhiṃ tadā
02,035.029d@021_0317 tuṣṭuvuḥ sahitāḥ sarve devaṃ nārāyaṇaṃ prabhum
02,035.029d@021_0318 teṣāṃ prasādaṃ cakre 'tha vibudhānāṃ haris tadā
02,035.029d@021_0319 prasādajaṃ tasya vibhor adityāṃ janma ucyate
02,035.029d@021_0320 aditer api putratvam etya yādavanandanaḥ
02,035.029d@021_0321 eṣa viṣṇur iti khyāta indrasyāvarajo 'bhavat
02,035.029d@021_0322 tasminn eva tu kāle tu daityendro vīryavān balī
02,035.029d@021_0323 aśvamedhaṃ kratuśreṣṭham āhartum upacakrame
02,035.029d@021_0324 vartamāne tadā yajñe daityendrasya yudhiṣṭhira
02,035.029d@021_0325 sa viṣṇur vāmano bhūtvā pracchanno brahmaveṣadhṛk
02,035.029d@021_0326 muṇḍo yajñopavītī ca kṛṣṇājinadharaḥ śikhī
02,035.029d@021_0327 palāśadaṇḍaṃ saṃgṛhya vāmano 'dbhutadarśanaḥ
02,035.029d@021_0328 praviśya sa baler yajñe vartamāne tu dakṣiṇām
02,035.029d@021_0329 dehīty uvāca daityendraṃ vikramāṃs trīn mamaiva ha
02,035.029d@021_0330 dīyatāṃ tripadīmātram ity avocan mahāsuram
02,035.029d@021_0331 sa tatheti pratiśrutya pradadau viṣṇave tadā
02,035.029d@021_0332 tena labdhvā harir bhūmiṃ jṛmbhayām āsa vai bhṛśam
02,035.029d@021_0333 sa śiśuḥ sadivaṃ khaṃ ca pṛthivīṃ ca viśāṃ pate
02,035.029d@021_0334 tribhir vikramaṇair etat sarvam ākramatābhibhūḥ
02,035.029d@021_0335 baler balavato yajñe balinā viṣṇunā purā
02,035.029d@021_0336 vikramais tribhir akṣobhyāḥ kṣobhitās te mahāsurāḥ
02,035.029d@021_0337 vipracittimukhāḥ kruddhā daityasaṃghā mahābalāḥ
02,035.029d@021_0338 nānāvaktrā mahākāyā nānāveṣadharā nṛpa
02,035.029d@021_0339 nānāpraharaṇā raudrā nānāmālyānulepanāḥ
02,035.029d@021_0340 svāny āyudhāni saṃgṛhya pradīptā iva tejasā
02,035.029d@021_0341 kramamāṇaṃ hariṃ tatra upāvartanta bhārata
02,035.029d@021_0342 pramathya sarvān daiteyān pādahastatalais tu tān
02,035.029d@021_0343 rūpaṃ kṛtvā mahābhīmaṃ jahārāśu sa medinīm
02,035.029d@021_0344 saṃprāpya divam ākāśam ādityasadane sthitaḥ
02,035.029d@021_0345 atyarocata bhūtātmā bhāskaraṃ svena tejasā
02,035.029d@021_0346 prakāśayan diśaḥ sarvāḥ pradiśaś ca mahābalaḥ
02,035.029d@021_0347 śuśubhe sa mahābāhuḥ sarvalokān prakāśayan
02,035.029d@021_0348 tasya vikramato bhūmiṃ candrādityau stanāntare
02,035.029d@021_0349 nabhaḥ prakramamāṇasya nābhyāṃ kila tadā sthitau
02,035.029d@021_0350 param ākramamāṇasya jānubhyāṃ tau vyavasthitau
02,035.029d@021_0351 viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ
02,035.029d@021_0352 athāsādya kapālaṃ sa aṇḍasya tu yudhiṣṭhira
02,035.029d@021_0353 tacchidrāt syandinī tasya pādād bhraṣṭātha nimnagā
02,035.029d@021_0354 sasāra sāgaraṃ sāśu pāvanī sāgaraṃgamā
02,035.029d@021_0355 jahāra medinīṃ sarvāṃ hatvā dānavapuṃgavān
02,035.029d@021_0356 āsurīṃ śriyam āhṛtya trīṃl lokān sa janārdanaḥ
02,035.029d@021_0357 saputradārān asurān pātāle vinyapātayat
02,035.029d@021_0358 namuciḥ śambaraś caiva prahlādaś ca mahāmanāḥ
02,035.029d@021_0359 pādapātābhinirdhūtāḥ pātāle vinipātitāḥ
02,035.029d@021_0360 mahābhūtāni bhūtātmā saviśeṣāṇi vai hariḥ
02,035.029d@021_0361 kālaṃ ca sakalaṃ rājan gātrabhūtāny adarśayat
02,035.029d@021_0362 tasya gātre jagat sarvam ānītam iva dṛśyate
02,035.029d@021_0363 na kiṃ cid asti lokeṣu yad anāptaṃ mahātmanā
02,035.029d@021_0364 tad dhi rūpam upendrasya devadānavamānavāḥ
02,035.029d@021_0365 dṛṣṭvā taṃ mumuhuḥ sarve viṣṇutejobhipīḍitāḥ
02,035.029d@021_0366 balir baddho 'bhimānī ca yajñavāṭe mahātmanā
02,035.029d@021_0367 virocanakulaṃ sarvaṃ pātāle vinipātitam
02,035.029d@021_0368 evaṃvidhāni karmāṇi kṛtvā garuḍavāhanaḥ
02,035.029d@021_0369 na vismayam upāgacchat pārameṣṭhyena tejasā
02,035.029d@021_0370 sa sarvam amaraiśvaryaṃ saṃpradāya śacīpateḥ
02,035.029d@021_0371 trailokyaṃ ca dadau śakre viṣṇur dānavasūdanaḥ
02,035.029d@021_0372 eṣa te vāmano nāma prādurbhāvo mahātmanaḥ
02,035.029d@021_0373 vedavidbhir dvijair etat kathyate vaiṣṇavaṃ yaśaḥ
02,035.029d@021_0374 bhīṣmaḥ
02,035.029d@021_0374 mānuṣeṣu yathā viṣṇoḥ prādurbhāvaṃ tathā śṛṇu
02,035.029d@021_0375 viṣṇoḥ punar mahārāja prādurbhāvo mahātmanaḥ
02,035.029d@021_0376 dattātreya iti khyāta ṛṣir āsīn mahāyaśāḥ
02,035.029d@021_0377 tena naṣṭeṣu vedeṣu kriyāsu ca makheṣu ca
02,035.029d@021_0378 cāturvarṇye ca saṃkīrṇe dharme śithilatāṃ gate
02,035.029d@021_0379 abhivardhati cādharme satye naṣṭe sthite 'nṛte
02,035.029d@021_0380 prajāsu kṣīyamāṇāsu dharme cākulatāṃ gate
02,035.029d@021_0381 sayajñāḥ sakriyā vedāḥ pratyānītāś ca tena vai
02,035.029d@021_0382 cāturvarṇyam asaṃkīrṇaṃ kṛtaṃ tena mahātmanā
02,035.029d@021_0383 sa eṣa vai yadā prādād dhehayādhipater varam
02,035.029d@021_0384 taṃ hehayānām adhipas tv arjuno 'bhiprasādayan
02,035.029d@021_0385 vane paryacarat samyak śuśrūṣur anasūyakaḥ
02,035.029d@021_0386 nirmamo nirahaṃkāro dīrghakālam atoṣayat
02,035.029d@021_0387 ārādhya dattātreyaṃ hi agṛhṇāt sa varān imān
02,035.029d@021_0388 āptād āptatarād viprād vidvān vidvanniṣevitān
02,035.029d@021_0389 ṛte 'maratvād vipreṇa dattātreyeṇa dhīmatā
02,035.029d@021_0390 varaiś caturbhiḥ pravṛta imāṃs tatrābhyanandata
02,035.029d@021_0391 śrīmān manasvī balavān satyavāg anasūyakaḥ
02,035.029d@021_0392 sahasrabāhur bhūyāsam eṣa me prathamo varaḥ
02,035.029d@021_0393 jarāyujāṇḍajaṃ sarvaṃ sarvaṃ caiva carācaram
02,035.029d@021_0394 prāśāstum icche dharmeṇa dvitīyas tv eṣa me varaḥ
02,035.029d@021_0395 pitṝn devān ṛṣīn viprān yajeyaṃ vipulair makhaiḥ
02,035.029d@021_0396 amitrān niśitair bāṇair ghātayeyaṃ raṇājire
02,035.029d@021_0397 dattātreyeha bhagavaṃs tṛtīyo vara eṣa me
02,035.029d@021_0398 yasya nāsīn na bhavitā na cāsti sadṛśaḥ pumān
02,035.029d@021_0399 iha vā divi vā loke sa me hantā bhaved iti
02,035.029d@021_0400 so 'rjunaḥ kṛtavīryasya varaḥ putro 'bhavad yudhi
02,035.029d@021_0401 sa sahasraṃ sahasrāṇāṃ māhiṣmatyām avardhata
02,035.029d@021_0402 sa bhūmim akhilāṃ jitvā dvīpāṃś cāpi samudriṇaḥ
02,035.029d@021_0403 nabhasīva jvalan sūryaḥ puṇyaiḥ karmabhir arjunaḥ
02,035.029d@021_0404 indradvīpaṃ kaśeruṃ ca tāmradvīpaṃ gabhastimat
02,035.029d@021_0405 gāndharvaṃ vāruṇaṃ dvīpaṃ saumyārṣam iti ca prabhuḥ
02,035.029d@021_0406 pūrvair ajitapūrvāṃś ca dvīpān ajayad arjunaḥ
02,035.029d@021_0407 sauvarṇaṃ sarvam apy āsīd vimānavaram uttamam
02,035.029d@021_0408 caturdhā vyabhajad rāṣṭraṃ tad vibhajyānvapālayat
02,035.029d@021_0409 ekāṃśenāharat senām ekāṃśenāvasad gṛhān
02,035.029d@021_0410 yas tu tasya tṛtīyāṃśo rājāsīj janasaṃgrahe
02,035.029d@021_0411 āptaḥ paramakalyāṇas tena yajñān akalpayat
02,035.029d@021_0412 ye dasyavo grāmacarā araṇye ca vasanti ye
02,035.029d@021_0413 caturthena ca so 'ṃśena tān sarvān pratyaṣedhayat
02,035.029d@021_0414 sarvebhyaś cāntavāsibhyaḥ kārtavīryo 'harad balim
02,035.029d@021_0415 āhṛtaṃ svabalair yat tad arjunasyāvamanyate
02,035.029d@021_0416 kāko vā mūṣiko vāpi taṃ tam eva nyabarhayat
02,035.029d@021_0417 dvārāṇi nāpidhīyante rāṣṭreṣu nagareṣu ca
02,035.029d@021_0418 sa eva rāṣṭrapālo 'bhūt strīpālo 'bhavad arjunaḥ
02,035.029d@021_0419 sa evāsīd ajāpālaḥ sa gopālo viśāṃ pate
02,035.029d@021_0420 sarvāṇy eva manuṣyāṇāṃ rājā kṣetrāṇi rakṣati
02,035.029d@021_0421 idaṃ tu kārtavīryasya babhūvāsadṛśaṃ janaiḥ
02,035.029d@021_0422 na pūrve nāpare tasya gamiṣyanti gatiṃ nṛpāḥ
02,035.029d@021_0423 yad arṇave prayātasya vastraṃ na pariṣicyate
02,035.029d@021_0424 śataṃ varṣasahasrāṇām anuśiṣyārjuno mahīm
02,035.029d@021_0425 dattātreyaprasādena evaṃ rājyaṃ cakāra saḥ
02,035.029d@021_0426 evaṃ bahūni karmāṇi cakre lokahitāya saḥ
02,035.029d@021_0427 dattātreya iti khyātaḥ prādurbhāvas tu vaiṣṇavaḥ
02,035.029d@021_0428 bhīṣmaḥ
02,035.029d@021_0428 kathito bharataśreṣṭha śṛṇu bhūyo mahātmanaḥ
02,035.029d@021_0429 yadā bhṛgukule janma yadarthaṃ ca mahātmanaḥ
02,035.029d@021_0430 jāmadagnya iti khyātaḥ prādurbhāvas tu vaiṣṇavaḥ
02,035.029d@021_0431 jamadagneḥ suto rājan rāmo nāma sa vīryavān
02,035.029d@021_0432 hehayāntakaro rājan sa rāmo balināṃ varaḥ
02,035.029d@021_0433 kārtavīryo mahāvīryo balenāpratimas tathā
02,035.029d@021_0434 rāmeṇa jāmadagnyena hato viṣamam ācaran
02,035.029d@021_0435 taṃ kārtavīryaṃ rājānaṃ hehayānām ariṃdamam
02,035.029d@021_0436 rathasthaṃ pārthivaṃ rāmaḥ pātayitvāvadhīd raṇe
02,035.029d@021_0437 jambhasya yajñahantā sa ṛtvijaṃ caiva saṃstare
02,035.029d@021_0438 jambhasya mūrdhni bhettā ca hantā ca śatadundubheḥ
02,035.029d@021_0439 sa eṣa kṛṣṇo govindo jāto bhṛguṣu vīryavān
02,035.029d@021_0440 sahasrabāhum uddhartuṃ sahasrajitam āhave
02,035.029d@021_0441 kṣatriyāṇāṃ catuḥṣaṣṭim ayutāni mahāyaśāḥ
02,035.029d@021_0442 sarasvatyāṃ sametāni eṣa vai dhanuṣājayat
02,035.029d@021_0443 brahmadviṣāṃ vadhe tasmin sahasrāṇi caturdaśa
02,035.029d@021_0444 punar jagrāha śūrāṇām antaṃ cakre nararṣabhaḥ
02,035.029d@021_0445 tato daśasahasrasya bhaṅktvā pūrvam ariṃdamaḥ
02,035.029d@021_0446 sahasraṃ musalenāghnan sahasram udakṛntata
02,035.029d@021_0447 caturdaśa sahasrāṇi kaṇadhūmam apāyayat
02,035.029d@021_0448 śiṣṭān brahmadviṣo jitvā tato 'snāyata bhārgavaḥ
02,035.029d@021_0449 rāma rāmety abhikruṣṭo brāhmaṇaiḥ kṣatriyārditaiḥ
02,035.029d@021_0450 nyaghnad daśa sahasrāṇi rāmaḥ paraśunābhibhūḥ
02,035.029d@021_0451 na hy amṛṣyata tāṃ vācam ārtair bhṛśam udīritām
02,035.029d@021_0452 bhṛgo rāmābhidhāveti yadākrandan dvijātayaḥ
02,035.029d@021_0453 kāśmīrān daradān kuntīn kṣudrakān mālavāñ śakān
02,035.029d@021_0454 cedikāśikarūśāṃś ca ṛṣīkān krathakaiśikān
02,035.029d@021_0455 aṅgān vaṅgān kaliṅgāṃś ca māgadhān kāśikosalān
02,035.029d@021_0456 rātrāyaṇān vītihotrān kirātān mārttikāvatān
02,035.029d@021_0457 etān anyāṃś ca rājendrān deśe deśe sahasraśaḥ
02,035.029d@021_0458 nikṛtya niśitair bāṇaiḥ saṃpradāya vivasvate
02,035.029d@021_0459 kīrṇā kṣatriyakoṭībhir merumandarabhūṣaṇā
02,035.029d@021_0460 triḥsaptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā
02,035.029d@021_0461 kṛtvā niḥkṣatriyāṃ caiva bhārgavaḥ sa mahāyaśāḥ
02,035.029d@021_0462 indragopakavarṇasya jīvaṃjīvanibhasya ca
02,035.029d@021_0463 pūrayām āsa saritaḥ kṣatajasya sarāṃsi ca
02,035.029d@021_0464 cakāra tarpaṇaṃ vīraḥ pitṝṇāṃ tāsu teṣu ca
02,035.029d@021_0465 sarvān aṣṭādaśa dvīpān vaśam ānīya bhārgavaḥ
02,035.029d@021_0466 so 'śvamedhasahasrāṇi naramedhaśatāni ca
02,035.029d@021_0467 iṣṭvā sāgaraparyantāṃ kāśyapāya mahīṃ dadau
02,035.029d@021_0468 tasyāgreṇānuparyeti bhūmiṃ kṛtvā vipāṃsulām
02,035.029d@021_0469 tataḥ kālakṛtāṃ satyāṃ bhārgavāya mahātmane
02,035.029d@021_0470 gāthām apy atra gāyanti ye purāṇavido janāḥ
02,035.029d@021_0471 vedim aṣṭādaśotsedhāṃ hiraṇyasyātipauruṣīm
02,035.029d@021_0472 rāmasya jāmadagnyasya pratijagrāha kāśyapaḥ
02,035.029d@021_0473 evam iṣṭvā mahābāhuḥ kratubhir bhūridakṣiṇaiḥ
02,035.029d@021_0474 anyad varṣaśataṃ rāmaḥ saubhe sālvam ayodhayat
02,035.029d@021_0475 tataḥ sa bhṛguśārdūlas taṃ saubhaṃ yodhayan prabhuḥ
02,035.029d@021_0476 subandhuraṃ rathaṃ rājann āsthāya bharatarṣabha
02,035.029d@021_0477 nagnikānāṃ kumārīṇāṃ gāyantīnām upāśṛṇot
02,035.029d@021_0478 rāma rāma mahābāho bhṛgūṇāṃ kīrtivardhana
02,035.029d@021_0479 tyaja śastrāṇi sarvāṇi na tvaṃ saubhaṃ vadhiṣyasi
02,035.029d@021_0480 cakrahasto gadāpāṇir bhītānām abhayaṃkaraḥ
02,035.029d@021_0481 yudhi pradyumnasāmbābhyāṃ kṛṣṇaḥ saubhaṃ vadhiṣyati
02,035.029d@021_0482 tac chrutvā puruṣavyāghras tata eva vanaṃ yayau
02,035.029d@021_0483 nyasya sarvāṇi śastrāṇi kālakāṅkṣī mahāyaśāḥ
02,035.029d@021_0484 rathaṃ varmāyudhaṃ caiva śarān paraśum eva ca
02,035.029d@021_0485 dhanūṃṣy apsu pratiṣṭhāpya rāmas tepe paraṃ tapaḥ
02,035.029d@021_0486 hriyaṃ prajñāṃ śriyaṃ kīrtiṃ lakṣmīṃ cāmitrakarśanaḥ
02,035.029d@021_0487 pañcādhiṣṭhāya dharmātmā taṃ rathaṃ visasarja ha
02,035.029d@021_0488 ādikāle pravṛttaṃ hi vibhajan kālam īśvaraḥ
02,035.029d@021_0489 nāhanac chraddhayā saubhaṃ na hy aśakto mahāyaśāḥ
02,035.029d@021_0490 jāmadagnya iti khyāto yas tv asau bhagavān ṛṣiḥ
02,035.029d@021_0491 bhīṣmaḥ
02,035.029d@021_0491 so 'sya bhāgas tapas tepe bhārgavo lokaviśrutaḥ
02,035.029d@021_0492 śṛṇu rājaṃs tathā viṣṇoḥ prādurbhāvaṃ mahātmanaḥ
02,035.029d@021_0493 caturviṃśe yuge cāpi mārkaṇḍeyapuraḥsaraḥ
02,035.029d@021_0494 tithau nāvamike jajñe tathā daśarathād api
02,035.029d@021_0495 kṛtvātmānaṃ mahābāhuś caturdhā viṣṇur avyayaḥ
02,035.029d@021_0496 loke rāma iti khyātas tejasā bhāskaropamaḥ
02,035.029d@021_0497 prasādhanārthaṃ lokasya viṣṇus tasya sanātanaḥ
02,035.029d@021_0498 dharmārtham eva kaunteya jajñe tatra mahāyaśāḥ
02,035.029d@021_0499 tam apy āhur manuṣyendraṃ sarvabhūtapates tanum
02,035.029d@021_0500 yajñavighnaṃ tadā kṛtvā viśvāmitrasya bhārata
02,035.029d@021_0501 subāhur nihatahas tena mārīcas tāḍito bhṛśam
02,035.029d@021_0502 tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā
02,035.029d@021_0503 vadhārthaṃ devaśatrūṇāṃ durvārāṇi surair api
02,035.029d@021_0504 vartamāne tadā yajñe janakasya mahātmanaḥ
02,035.029d@021_0505 bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā param
02,035.029d@021_0506 tato vivāhaṃ sītāyāḥ kṛtvā sa raghuvallabhaḥ
02,035.029d@021_0507 nagarīṃ punar āsādya mumude tatra sītayā
02,035.029d@021_0508 kasya cit tv atha kālasya pitrā tatrābhicoditaḥ
02,035.029d@021_0509 kaikeyyāḥ priyam anvicchan vanam abhyavapadyata
02,035.029d@021_0510 yaḥ samāḥ sarvadharmajñaś caturdaśa vane vasan
02,035.029d@021_0511 lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ
02,035.029d@021_0512 caturdaśa vane taptvā tapo varṣāṇi bhārata
02,035.029d@021_0513 rūpiṇī yasya pārśvasthā sītety abhihitā janaiḥ
02,035.029d@021_0514 pūrvocitatvāt sā lakṣmīr bhartāram anugacchati
02,035.029d@021_0515 janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ
02,035.029d@021_0516 mārīcaṃ dūṣaṇaṃ hatvā kharaṃ triśirasaṃ tathā
02,035.029d@021_0517 caturdaśa sahasrāṇi rakṣasāṃ ghorakarmaṇām
02,035.029d@021_0518 jaghāna rāmo dharmātmā prajānāṃ hitakāmyayā
02,035.029d@021_0519 virādhaṃ ca kabandhaṃ ca rākṣasau krūrakarmiṇau
02,035.029d@021_0520 jaghāna ca tadā rāmo gandharvau śāpavikṣatau
02,035.029d@021_0521 sa rāvaṇasya bhaginīnāsācchedaṃ ca kārayat
02,035.029d@021_0522 bhāryāviyogaṃ taṃ prāpya mṛgayan vyacarad vanam
02,035.029d@021_0523 tatas tam ṛśyamūkaṃ sa gatvā pampām atītya ca
02,035.029d@021_0524 sugrīvaṃ mārutiṃ dṛṣṭvā cakre maitrīṃ tayoḥ sa vai
02,035.029d@021_0525 atha gatvā sa kiṣkindhāṃ sugrīveṇa tadā saha
02,035.029d@021_0526 nihatya vālinaṃ yuddhe vānarendraṃ mahābalam
02,035.029d@021_0527 abhyaṣiñcat tadā rāmaḥ sugrīvaṃ vānareśvaram
02,035.029d@021_0528 tataḥ sa vīryavān rājaṃs tvarayan vai samutsukaḥ
02,035.029d@021_0529 vicitya vāyuputreṇa laṅkādeśaṃ niveditam
02,035.029d@021_0530 setuṃ baddhvā samudrasya vānaraiḥ sahitas tadā
02,035.029d@021_0531 sītāyāḥ padam anvicchan rāmo laṅkāṃ viveśa ha
02,035.029d@021_0532 devoragagaṇānāṃ hi yakṣarākṣasapakṣiṇām
02,035.029d@021_0533 tatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam
02,035.029d@021_0534 yuktaṃ rākṣasakoṭībhir bhinnāñjanacayopamam
02,035.029d@021_0535 durnirīkṣyaṃ suragaṇair varadānena darpitam
02,035.029d@021_0536 jaghāna sacivaiḥ sārdhaṃ sānvayaṃ rāvaṇaṃ raṇe
02,035.029d@021_0537 trailokyakaṇṭakaṃ vīraṃ mahākāyaṃ mahābalam
02,035.029d@021_0538 rāvaṇaṃ sagaṇaṃ hatvā rāmo bhūtapatiḥ purā
02,035.029d@021_0539 laṅkāyāṃ taṃ mahātmānaṃ rākṣasendraṃ vibhīṣaṇam
02,035.029d@021_0540 abhiṣicya ca tatraiva amaratvaṃ dadau tadā
02,035.029d@021_0541 āruhya puṣpakaṃ rāmaḥ sītām ādāya pāṇḍava
02,035.029d@021_0542 sabalaḥ svapuraṃ gatvā dharmarājyam apālayat
02,035.029d@021_0543 dānavo lavaṇo nāma madhoḥ putro mahābalaḥ
02,035.029d@021_0544 śatrughnena hato rājaṃs tato rāmasya śāsanāt
02,035.029d@021_0545 evaṃ bahūni karmāṇi kṛtvā lokahitāya saḥ
02,035.029d@021_0546 rājyaṃ cakāra vidhivad rāmo dharmabhṛtāṃ varaḥ
02,035.029d@021_0547 daśāśvamedhān ājahre jyotirukthyān ahargaṇān
02,035.029d@021_0548 nāśrūyantāśubhā vāco nātyayaḥ prāṇināṃ tadā
02,035.029d@021_0549 na vittajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati
02,035.029d@021_0550 prāṇināṃ ca bhayaṃ nāsīj jalānalavidhānajam
02,035.029d@021_0551 paryadevan na vidhavā nānāthāḥ kāś canābhavan
02,035.029d@021_0552 sarvam āsīt tadā tṛptaṃ rāme rājyaṃ praśāsati
02,035.029d@021_0553 na saṃkarakarā varṇā na kṛṣṭakarakṛj janaḥ
02,035.029d@021_0554 na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate
02,035.029d@021_0555 viśaḥ paryacaran kṣatraṃ kṣatraṃ nāpīḍayad viśaḥ
02,035.029d@021_0556 narā nātyacaran bhāryā bhāryā nātyacaran patīn
02,035.029d@021_0557 nāsīd alpakṛṣir loke rāme rājyaṃ praśāsati
02,035.029d@021_0558 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
02,035.029d@021_0559 arogāḥ prāṇino 'py āsan rāme rājyaṃ praśāsati
02,035.029d@021_0560 ṛṣīṇāṃ devatānāṃ ca manuṣyāṇāṃ tathaiva ca
02,035.029d@021_0561 pṛthivyāṃ sahavāso 'bhūd rāme rājyaṃ praśāsati
02,035.029d@021_0562 sarve hy āsaṃs tṛptarūpās tadā tasmin viśāṃ pate
02,035.029d@021_0563 dharmeṇa pṛthivīṃ sarvām anuśāsati bhūmipe
02,035.029d@021_0564 tapasy evābhavan sarve sarve dharmam anuvratāḥ
02,035.029d@021_0565 pṛthivyāṃ dhārmike tasmin rāme rājyaṃ praśāsati
02,035.029d@021_0566 nādharmiṣṭho naraḥ kaś cid babhūva prāṇināṃ kva cit
02,035.029d@021_0567 prāṇāpānau samāv āstāṃ rāme rājyaṃ praśāsati
02,035.029d@021_0568 gāthām apy atra gāyanti ye purāṇavido janāḥ
02,035.029d@021_0569 śyāmo yuvā lohitākṣo mātaṅgānām ivarṣabhaḥ
02,035.029d@021_0570 ājānubāhuḥ sumukhaḥ siṃhaskandho mahābalaḥ
02,035.029d@021_0571 daśa varṣasahasrāṇi daśa varṣaśatāni ca
02,035.029d@021_0572 rājyaṃ bhogaṃ ca saṃprāpya śaśāsa pṛthivīm imām
02,035.029d@021_0573 rāmo rāmo rāma iti prajānām abhavan kathāḥ
02,035.029d@021_0574 rāmabhūtaṃ jagad idaṃ rāme rājyaṃ praśāsati
02,035.029d@021_0575 ṛgyajuḥsāmahīnāś ca na tadāsan dvijātayaḥ
02,035.029d@021_0576 uṣitvā daṇḍake kāryaṃ tridaśānāṃ cakāra saḥ
02,035.029d@021_0577 pūrvāpakāriṇaṃ saṃkhye paulastyaṃ manujarṣabhaḥ
02,035.029d@021_0578 devagandharvanāgānām ariṃ sa nijaghāna ha
02,035.029d@021_0579 sattvavān guṇasaṃpanno dīpyamānaḥ svatejasā
02,035.029d@021_0580 evam eva mahābāhur ikṣvākukulavardhanaḥ
02,035.029d@021_0581 rāvaṇaṃ sagaṇaṃ hatvā divam ākramatābhibhūḥ
02,035.029d@021_0582 iti dāśaratheḥ khyātaḥ prādurbhāvo mahātmanaḥ
02,035.029d@021_0583 tataḥ kṛṣṇo mahābāhur bhītānām abhayaṃkaraḥ
02,035.029d@021_0584 aṣṭāviṃśe yuge rājañ jajñe śrīvatsalakṣaṇaḥ
02,035.029d@021_0585 peśalaś ca vadānyaś ca loke bahumato nṛṣu
02,035.029d@021_0586 smṛtimān deśakālajñaḥ śaṅkhacakragadāsidhṛk
02,035.029d@021_0587 vāsudeva iti khyāto lokānāṃ hitakṛt sadā
02,035.029d@021_0588 vṛṣṇīnāṃ ca kule jāto bhūmeḥ priyacikīrṣayā
02,035.029d@021_0589 sa nṛṇām abhayaṃ dātā madhuheti sa viśrutaḥ
02,035.029d@021_0590 sa śakrārjunarāmāṇāṃ kila sthānāny asūdayat
02,035.029d@021_0591 kaṃsādīn nijaghānājau daityān mānuṣavigrahān
02,035.029d@021_0592 ayaṃ lokahitārthāya prādurbhāvo mahātmanaḥ
02,035.029d@021_0593 kalkī viṣṇuyaśā nāma bhūyaś cotpatsyate hariḥ
02,035.029d@021_0594 kaler yugānte saṃprāpte dharme śithilatāṃ gate
02,035.029d@021_0595 pāṣaṇḍināṃ gaṇānāṃ hi vadhārthaṃ bharatarṣabha
02,035.029d@021_0596 dharmasya ca vivṛddhyarthaṃ viprāṇāṃ hitakāmyayā
02,035.029d@021_0597 ete cānye ca bahavo divyā devagaṇair yutāḥ
02,035.029d@021_0598 vaiśaṃpāyanaḥ
02,035.029d@021_0598 prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ
02,035.029d@021_0599 evam ukto 'tha kaunteyas tataḥ pauravanandanaḥ
02,035.029d@021_0600 yudhiṣṭhiraḥ
02,035.029d@021_0600 ābabhāṣe punar bhīṣmaṃ dharmarājo yudhiṣṭhiraḥ
02,035.029d@021_0601 bhūya eva manuṣyendra upendrasya yaśasvinaḥ
02,035.029d@021_0602 janma vṛṣṇiṣu vijñātum icchāmi vadatāṃ vara
02,035.029d@021_0603 yathaiva bhagavāñ jātaḥ kṣitāv iha janārdanaḥ
02,035.029d@021_0604 mādhaveṣu mahābuddhis tan me brūhi pitāmaha
02,035.029d@021_0605 yadarthaṃ ca mahātejā gās tu govṛṣabhekṣaṇaḥ
02,035.029d@021_0606 rarakṣa kaṃsasya vadhāl lokānām abhirakṣitā
02,035.029d@021_0607 krīḍatā caiva yad bālye govindena viceṣṭitam
02,035.029d@021_0608 vaiśaṃpāyanaḥ
02,035.029d@021_0608 tadā matimatāṃ śreṣṭha tan me brūhi pitāmaha
02,035.029d@021_0609 evam uktas tato bhīṣmaḥ keśavasya mahātmanaḥ
02,035.029d@021_0610 bhīṣmaḥ
02,035.029d@021_0610 mādhaveṣu tadā janma kathayām āsa vīryavān
02,035.029d@021_0611 hanta te kathayiṣyāmi yudhiṣṭhira yathātatham
02,035.029d@021_0612 yato nārāyaṇasyeha janma vṛṣṇiṣu kaurava
02,035.029d@021_0613 purā loke mahārāja vartamāne kṛte yuge
02,035.029d@021_0614 āsīt trailokyavikhyātaḥ saṃgrāmas tārakāmayaḥ
02,035.029d@021_0615 virocano mayas tāro varāhaḥ śveta eva ca
02,035.029d@021_0616 lambaḥ kiśoraḥ svarbhānur ariṣṭo 'tha kṣaraś ca vai
02,035.029d@021_0617 vipracittiḥ pralambaś ca vṛtrajambhabalādayaḥ
02,035.029d@021_0618 namuciḥ kālanemiś ca prahlāda iti viśrutaḥ
02,035.029d@021_0619 ete cānye ca bahavo daityasaṃghāḥ sahasraśaḥ
02,035.029d@021_0620 nānāśastradharā rājan nānābhūṣaṇavāhanāḥ
02,035.029d@021_0621 devatānām abhimukhās tasthur daiteyadānavāḥ
02,035.029d@021_0622 devās tu yudhyamānās te dānavān abhyayū raṇe
02,035.029d@021_0623 ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ
02,035.029d@021_0624 indro yamaś ca candraś ca varuṇo 'tha dhaneśvaraḥ
02,035.029d@021_0625 aśvinau ca mahāvīryau ye cānye devatāgaṇāḥ
02,035.029d@021_0626 cakrur yuddhaṃ mahāghoraṃ dānavaiś ca yathākramam
02,035.029d@021_0627 yudhyamānāḥ sameyuś ca devā daiteyadānavaiḥ
02,035.029d@021_0628 tad yuddham abhavad ghoraṃ devadānavasaṃkulam
02,035.029d@021_0629 tābhyāṃ balābhyāṃ saṃjajñe tumulo vigrahas tadā
02,035.029d@021_0630 tīkṣṇaiḥ śastraiḥ kiranto 'tha abhyayur devadānavāḥ
02,035.029d@021_0631 aghnan devān sagandharvān sayakṣoragacāraṇān
02,035.029d@021_0632 te vadhyamānā daiteyair devasaṃghās tadā raṇe
02,035.029d@021_0633 dudruvuḥ saṃpariśrāntāḥ kṣīṇapraharaṇā raṇe
02,035.029d@021_0634 trātāraṃ manasā jagmur devaṃ nārāyaṇaṃ prabhum
02,035.029d@021_0635 etasminn antare tatra jagāma harir īśvaraḥ
02,035.029d@021_0636 dīpayañ jyotiṣā bhūmiṃ śaṅkhacakragadādharaḥ
02,035.029d@021_0637 tam āgataṃ suparṇasthaṃ viṣṇuṃ lokanamaskṛtam
02,035.029d@021_0638 dṛṣṭvā mudā yutāḥ sarve bhayaṃ tyaktvā raṇe surāḥ
02,035.029d@021_0639 cakrur yuddhaṃ punaḥ sarve devā daiteyadānavaiḥ
02,035.029d@021_0640 tad yuddham abhavad ghoram acintyaṃ romaharṣaṇam
02,035.029d@021_0641 jaghnur daityān raṇe devāḥ sarve śakrapurogamāḥ
02,035.029d@021_0642 te vadhyamānā vibudhair dudruvur daityadānavāḥ
02,035.029d@021_0643 vidrutān dānavān dṛṣṭvā tadā bhārata saṃyuge
02,035.029d@021_0644 kālanemir iti khyāto dānavaḥ pratyadṛśyata
02,035.029d@021_0645 śatapraharaṇo ghoraḥ śatabāhuḥ śatānanaḥ
02,035.029d@021_0646 śataśīrṣaḥ sthitaḥ śrīmāñ śataśṛṅga ivācalaḥ
02,035.029d@021_0647 bhāskarākāramukuṭaḥ śiñjitābharaṇāṅgadaḥ
02,035.029d@021_0648 dhūmrakeśo hariśmaśrur nirdaṣṭhoṣṭhapuṭānanaḥ
02,035.029d@021_0649 trailokyāntaravistāraṃ dhārayan vipulaṃ vapuḥ
02,035.029d@021_0650 tarjayan vai raṇe devāñ chādayan sa diśo daśa
02,035.029d@021_0651 abhyadhāvat susaṃkruddho vyāditāsya ivāntakaḥ
02,035.029d@021_0652 tataḥ śastraprapātaiś ca devān dharṣitavān raṇe
02,035.029d@021_0653 athābhyayuḥ surān sarvān punas te daityadānavāḥ
02,035.029d@021_0654 āpīḍayan raṇe kruddhās tato devān yudhiṣṭhira
02,035.029d@021_0655 te vadhyamānā vibudhāḥ samare kālaneminā
02,035.029d@021_0656 daityaiś caiva mahārāja dudruvuḥ sahitā diśaḥ
02,035.029d@021_0657 vidrutān vibudhān dṛṣṭvā kālanemir mahāsuraḥ
02,035.029d@021_0658 indraṃ yamāgnivaruṇān vāyuṃ ca dhanadaṃ ravim
02,035.029d@021_0659 etāṃś cānyān balāj jitvā teṣāṃ kāryāṇy avāpa saḥ
02,035.029d@021_0660 tān sarvāṃs tarasā jitvā kālanemir mahāsuraḥ
02,035.029d@021_0661 dadarśa gagane viṣṇuṃ suparṇasthaṃ mahādyutim
02,035.029d@021_0662 taṃ dṛṣṭvā krodhatāmrākṣas tarjayann abhyayāt tadā
02,035.029d@021_0663 sa bāhuśatam udyamya sarvāstragrahaṇaṃ raṇe
02,035.029d@021_0664 roṣād bhārata daityendro viṣṇor urasi pātayat
02,035.029d@021_0665 daityāś ca dānavāś caiva sarve mayapurogamāḥ
02,035.029d@021_0666 svāny āyudhāni saṃgṛhya sarve viṣṇum atāḍayan
02,035.029d@021_0667 sa tāḍyamāno 'tibalair daityaiḥ sarvāyudhodyataiḥ
02,035.029d@021_0668 na cacāla harir yuddhe 'kampyamāna ivācalaḥ
02,035.029d@021_0669 punar udyamya saṃkruddhaḥ kālanemir dṛḍhāṃ gadām
02,035.029d@021_0670 jaghāna saṃyuge rājan sa viṣṇuṃ garuḍaṃ ca vai
02,035.029d@021_0671 sa dṛṣṭvā garuḍaṃ śrāntaṃ cakram udyamya vai hariḥ
02,035.029d@021_0672 śataṃ śirāṃsi bāhūṃś ca so 'cchinat kālaneminaḥ
02,035.029d@021_0673 jaghānānyāṃś ca tān sarvān samare daityadānavān
02,035.029d@021_0674 tasmin rājan raṇe daityās traya eva viniḥsṛtāḥ
02,035.029d@021_0675 virocano mayaś caiva svarbhānuś ca mahāsuraḥ
02,035.029d@021_0676 sarvān aśeṣān hatvā tu viṣṇur vai daityadānavān
02,035.029d@021_0677 vibudhānām ṛṣīṇāṃ ca svāni sthānāni vai dadau
02,035.029d@021_0678 dattvā surāṇāṃ suprītiṃ prāpya sarvāṇi bhārata
02,035.029d@021_0679 jagāma brahmaṇā sārdhaṃ brahmalokaṃ tadā hariḥ
02,035.029d@021_0680 brahmalokaṃ praviśyātha tatra nārāyaṇaḥ prabhuḥ
02,035.029d@021_0681 paurāṇāṃ guhyasadanaṃ divyaṃ nārāyaṇāśramam
02,035.029d@021_0682 saṃpraviśya tadā devaḥ stūyamāno maharṣibhiḥ
02,035.029d@021_0683 sahasraśīrṣo bhūtvātha śayanāyopacakrame
02,035.029d@021_0684 ādidevaḥ purāṇātmā nidrāvaśam upāgataḥ
02,035.029d@021_0685 śete sukhaṃ sadā viṣṇur mohayañ jagad avyayaḥ
02,035.029d@021_0686 jagmus tasyātha varṣāṇi śayānasya mahātmanaḥ
02,035.029d@021_0687 ṣaṭtriṃśacchatasāhasraṃ mānuṣeṇeha saṃkhyayā
02,035.029d@021_0688 tataḥ kṛtayugatretādvāparānte bubodha saḥ
02,035.029d@021_0689 brahmādibhiḥ suraiś cāpi stūyamāno maharṣibhiḥ
02,035.029d@021_0690 utplutya śayanād viṣṇur brahmaṇā vibudhaiḥ saha
02,035.029d@021_0691 devānāṃ ca hitārthāya yayau devasabhāṃ prati
02,035.029d@021_0692 meroḥ śikharavinyastāṃ jvalantīṃ tāṃ śubhāṃ sabhām
02,035.029d@021_0693 viviśus tāṃ surāḥ sarve brahmaṇā saha bhārata
02,035.029d@021_0694 jagmus tatra niṣedus te sā niḥśabdam abhūt tadā
02,035.029d@021_0695 bhūmiḥ
02,035.029d@021_0695 tatra bhūmir uvācātha khedāt karuṇabhāṣiṇī
02,035.029d@021_0696 rājñāṃ balair balavatāṃ khinnāsmi bhṛśapīḍitā
02,035.029d@021_0697 nityaṃ bhārapariśrāntā duḥkhāj jīvāmi vai surāḥ
02,035.029d@021_0698 pure pure ca nṛpatiḥ koṭisaṃkhyair balair vṛtaḥ
02,035.029d@021_0699 rāṣṭre rāṣṭre ca śataśo grāmāḥ kulasahasriṇaḥ
02,035.029d@021_0700 bhūmipānāṃ sahasraiś ca teṣāṃ ca balināṃ balaiḥ
02,035.029d@021_0701 grāmāyutaiś ca rāṣṭraiś ca ahaṃ nirvivarīkṛtā
02,035.029d@021_0702 ke cid daityeṣu cotpannā ke cid rākṣasayonayaḥ
02,035.029d@021_0703 tasmād dhārayituṃ śaktā na śakṣyāmi janān aham
02,035.029d@021_0704 daityeśair bādhyamānās tāḥ prajā nityaṃ durātmabhiḥ
02,035.029d@021_0704 bhīṣmaḥ
02,035.029d@021_0705 bhūmes tad vacanaṃ śrutvā devo nārāyaṇas tadā
02,035.029d@021_0706 bhīṣmaḥ
02,035.029d@021_0706 vyādiśya tān surān sarvān kṣitau vastuṃ mano dadhe
02,035.029d@021_0707 yac cakre bhagavān viṣṇur vasudevakulodbhavaḥ
02,035.029d@021_0708 tat te 'haṃ nṛpa vakṣyāmi śṛṇu sarvam aśeṣataḥ
02,035.029d@021_0709 vāsudevasya māhātmyaṃ caritaṃ ca mahādyuteḥ
02,035.029d@021_0710 hitārthaṃ suramartyānāṃ lokānāṃ hi hitāya ca
02,035.029d@021_0711 yadā divi vibhus tāta na reme bhagavān asau
02,035.029d@021_0712 tato vyādiśya bhūtāni bhuvi bhaumasukhāvahaḥ
02,035.029d@021_0713 nigrahārthāya daityānāṃ codayām āsa vai tadā
02,035.029d@021_0714 marutaś ca vasūṃś caiva sūryācandramasāv ubhau
02,035.029d@021_0715 gandharvāpsarasaś caiva rudrādityāṃs tathāśvinau
02,035.029d@021_0716 jāyadhvaṃ mānuṣe loke sarvabhūtamaheśvarāḥ
02,035.029d@021_0717 jaṅgamāni viśālākṣo hy ātmānaṃ hy ātmanāsṛjat
02,035.029d@021_0718 jāyatām iti govindas tiryagyonigatair api
02,035.029d@021_0719 tāni sarvāṇi sarvajñaḥ sasurāṇi sureśvaraḥ
02,035.029d@021_0720 ta evam uktāḥ kṛṣṇena sarva eva divaukasaḥ
02,035.029d@021_0721 daityadānavahantāraḥ saṃbhūtā bhuvaneśvarāḥ
02,035.029d@021_0722 yayātivaṃśajasyātha vasudevasya dhīmataḥ
02,035.029d@021_0723 kule puṇyayaśaḥkarmā bheje nārāyaṇaḥ prabhuḥ
02,035.029d@021_0724 ājñāpayitvā ratyartham ajāyata yadoḥ kule
02,035.029d@021_0725 ātmānam ātmanā tāta kṛtvā bahuvidhaṃ hariḥ
02,035.029d@021_0726 ratyartham eva gāvas tā rarakṣa puruṣottamaḥ
02,035.029d@021_0727 ajātaśatro jātas tu yathaiṣa bhuvi bhūmipa
02,035.029d@021_0728 bhīṣmaḥ
02,035.029d@021_0728 kīrtyamānaṃ mayā tāta nibodha bharatarṣabha
02,035.029d@021_0729 sāgarāḥ samakampanta mudā celuś ca parvatāḥ
02,035.029d@021_0730 jajvaluś cāgnayaḥ śāntā jāyamāne janārdane
02,035.029d@021_0731 śivāḥ saṃpravavur vātāḥ praśāntam abhavad rajaḥ
02,035.029d@021_0732 jyotīṃṣi saṃprakāśante jāyamāne janārdane
02,035.029d@021_0733 devadundubhayaś cāpi sasvanur bhṛśam ambare
02,035.029d@021_0734 abhyavarṣat tadāgamya nāradaḥ puṣpavṛṣṭibhiḥ
02,035.029d@021_0735 gīrbhir maṅgalayuktābhir astuvan madhusūdanam
02,035.029d@021_0736 upatasthus tadā prītāḥ prādurbhāve maharṣayaḥ
02,035.029d@021_0737 tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn
02,035.029d@021_0738 upānṛtyann upajagur gandharvāpsarasāṃ gaṇāḥ
02,035.029d@021_0739 upatasthe ca govindaṃ sahasrākṣaḥ śacīpatiḥ
02,035.029d@021_0740 abhyabhāṣata tejasvī maharṣīn pūjayaṃs tadā
02,035.029d@021_0741 kṛtyāni devakāryāṇi kṛtvā lokahitāya ca
02,035.029d@021_0742 svaṃ lokaṃ lokakṛd devaḥ punar gacchati tejasā
02,035.029d@021_0743 ity uktvā munibhiḥ sārdhaṃ jagāma tridiveśvaraḥ
02,035.029d@021_0744 abhyanujñāya tān sarvāñ chādayan prakṛtiṃ parām
02,035.029d@021_0745 nandagopakule kṛṣṇa uṣitvā bahulāḥ samāḥ
02,035.029d@021_0746 vasudevas tato jātaṃ bālam ādityasaṃnibham
02,035.029d@021_0747 nandagopakule rājan bhayāt pracchādayad dharim
02,035.029d@021_0748 tataḥ kadācit suptaṃ taṃ śakaṭasya tv adhaḥ śiśum
02,035.029d@021_0749 yaśodā saṃparityajya jagāma yamunāṃ nadīm
02,035.029d@021_0750 śiśulīlāṃ tataḥ kurvan svahastacaraṇau kṣipan
02,035.029d@021_0751 ruroda madhuraṃ kṛṣṇaḥ pādāv ūrdhvaṃ prasārayan
02,035.029d@021_0752 pādāṅguṣṭhena śakaṭaṃ dhārayann atha keśavaḥ
02,035.029d@021_0753 tatrāthaikena pādena pātayitvā tadā śiśuḥ
02,035.029d@021_0754 nyubjaṃ payodharākāṅkṣī cakāra ca ruroda ca
02,035.029d@021_0755 pātitaṃ śakaṭaṃ dṛṣṭvā bhinnabhāṇḍaghaṭīghaṭam
02,035.029d@021_0756 janās te śiśunā tena vismayaṃ paramaṃ yayuḥ
02,035.029d@021_0757 pratyakṣaṃ śūrasenānāṃ dṛśyate mahad adbhutam
02,035.029d@021_0758 śayānena hataḥ pakṣī śiśunā tigmatejasā
02,035.029d@021_0759 pūtanā cāpi nihatā mahākāyā mahāstanī
02,035.029d@021_0760 paśyatāṃ sarvadevānāṃ vāsudevena bhārata
02,035.029d@021_0761 tataḥ kāle mahārāja saṃsaktau rāmakeśavau
02,035.029d@021_0762 kṛṣṇaḥ saṃkarṣaṇaś cobhau riṅkhiṇau samapadyatām
02,035.029d@021_0763 anyonyakiraṇagrastau candrasūryāv ivāmbare
02,035.029d@021_0764 visarpayetāṃ sarvatra sarpabhogabhujau tadā
02,035.029d@021_0765 rejatuḥ pāṃsudigdhāṅgau rāmakṛṣṇau tadā nṛpa
02,035.029d@021_0766 kva cic ca jānubhiḥ spṛṣṭau krīḍamānau kva cid vane
02,035.029d@021_0767 pibantau dadhikulyāś ca mathyamāne ca bhārata
02,035.029d@021_0768 tataḥ sa bālo govindo navanītaṃ tadākṣayam
02,035.029d@021_0769 grasamānas tu tatrātha gopībhir dadṛśe 'tha vai
02,035.029d@021_0770 dāmnātholūkhale kṛṣṇo gopastrībhiś ca bandhitaḥ
02,035.029d@021_0771 tadātha śiśunā tena rājaṃs tāv arjunāv ubhau
02,035.029d@021_0772 samūlaviṭapau bhagnau tad adbhutam ivābhavat
02,035.029d@021_0773 tatas tau bālyam uttīrṇau kṛṣṇasaṃkarṣaṇāv ubhau
02,035.029d@021_0774 tasminn eva vrajasthāne saptavarṣau babhūvatuḥ
02,035.029d@021_0775 nīlapītāmbaradharau pītaśvetānulepanau
02,035.029d@021_0776 babhūvatur vatsapālau kākapakṣadharāv ubhau
02,035.029d@021_0777 parṇavādyaṃ śrutisukhaṃ vādayantau varānanau
02,035.029d@021_0778 śuśubhāte vanagatāv udīrṇāv iva pannagau
02,035.029d@021_0779 mayūrāṅgajakarṇau tau pallavāpīḍadhāriṇau
02,035.029d@021_0780 vanamālāparikṣiptau sālapotāv ivodgatau
02,035.029d@021_0781 aravindakṛtāpīḍau rajjuyajñopavītinau
02,035.029d@021_0782 śikyatumbadharau vīrau gopaveṇupravādakau
02,035.029d@021_0783 kva cid dhasantāv anyonyaṃ krīḍamānau kva cid vane
02,035.029d@021_0784 parṇaśayyāsu saṃsuptau kva cin nidrāntaraiṣiṇau
02,035.029d@021_0785 tau vatsān pālayantau hi śobhayantau mahad vanam
02,035.029d@021_0786 cañcūryantau ramantau sma rājann evaṃ tadā śubhau
02,035.029d@021_0787 tato vṛndāvanaṃ gatvā vasudevasutāv ubhau
02,035.029d@021_0788 bhīṣmaḥ
02,035.029d@021_0788 govrajaṃ tatra kaunteya cārayantau vijahratuḥ
02,035.029d@021_0789 tataḥ kadā cid govindo jyeṣṭhaṃ saṃkarṣaṇaṃ vinā
02,035.029d@021_0790 cacāra tad vanaṃ ramyaṃ ramyarūpo varānanaḥ
02,035.029d@021_0791 kākapakṣadharaḥ śrīmāñ śyāmaḥ padmanibhekṣaṇaḥ
02,035.029d@021_0792 śrīvatsenorasā yuktaḥ śaśāṅka iva lakṣmaṇā
02,035.029d@021_0793 rajjuyajñopavītī sa pītāmbaradharo yuvā
02,035.029d@021_0794 śvetagandhena liptāṅgo nīlakuñcitamūrdhajaḥ
02,035.029d@021_0795 rājatā barhipatreṇa mandamārutakampinā
02,035.029d@021_0796 kva cid gāyan kva cit krīḍan kva cin nṛtyan kva cid dhasan
02,035.029d@021_0797 gopaveṇuṃ sa madhuraṃ kāmaṃ tad api vādayan
02,035.029d@021_0798 prahlādanārthaṃ tu gavāṃ kva cid vanagato yuvā
02,035.029d@021_0799 gokule meghakāle tu cacāra dyutimān prabhuḥ
02,035.029d@021_0800 bahuramyeṣu deśeṣu vanasya vanarājiṣu
02,035.029d@021_0801 tāsu kṛṣṇo mudaṃ lebhe krīḍayā bharatarṣabha
02,035.029d@021_0802 sa kadā cid vane tasmin gobhiḥ saha parivrajan
02,035.029d@021_0803 bhāṇḍīraṃ nāma dṛṣṭvātha nyagrodhaṃ keśavo mahān
02,035.029d@021_0804 tasya chāyānivāsāya matiṃ cakre tadā prabhuḥ
02,035.029d@021_0805 sa tatra vayasā tulyair vatsapālaiḥ sahānagha
02,035.029d@021_0806 reme sa divasān kṛṣṇaḥ purā svargapure yathā
02,035.029d@021_0807 taṃ krīḍamānaṃ gopālāḥ kṛṣṇaṃ bhāṇḍīravāsinaḥ
02,035.029d@021_0808 ramayanti sma bahavo mānyaiḥ krīḍanakais tadā
02,035.029d@021_0809 anye sma parigāyanti gopā muditamānasāḥ
02,035.029d@021_0810 gopālāḥ kṛṣṇam evānye gāyanti sma vanapriyāḥ
02,035.029d@021_0811 teṣāṃ sa gāyatām eva vādayām āsa keśavaḥ
02,035.029d@021_0812 parṇavādyāntare veṇuṃ tumbavīṇāṃ ca tatra vai
02,035.029d@021_0813 evaṃ krīḍāntaraiḥ kṛṣṇo gopālair vijahāra saḥ
02,035.029d@021_0814 tena bālena kaunteya kṛtaṃ lokahitaṃ tadā
02,035.029d@021_0815 paśyatāṃ sarvabhūtānāṃ vāsudevena bhārata
02,035.029d@021_0816 hrade nīpavane tatra krīḍitaṃ nāgamūrdhani
02,035.029d@021_0817 śāsayitvā tu kālīyaṃ sarvalokasya paśyataḥ
02,035.029d@021_0818 vijahāra tataḥ kṛṣṇo baladevasahāyavān
02,035.029d@021_0819 dhenuko dāruṇo daityo rājan rāsabhavigrahaḥ
02,035.029d@021_0820 tadā tālavane rājan baladevena vai hataḥ
02,035.029d@021_0821 tataḥ kadā cit kaunteya rāmakṛṣṇau vanaṃ gatau
02,035.029d@021_0822 cārayantau pravṛddhāni godhanāni śubhānanau
02,035.029d@021_0823 viharantau mudā yuktau vīkṣamāṇau vanāni vai
02,035.029d@021_0824 kṣvelayantau pragāyantau vicinvantau ca pādapān
02,035.029d@021_0825 nāmabhir vyāharantau ca vatsān gāś ca paraṃtapau
02,035.029d@021_0826 ceratur lokasiddhābhiḥ krīḍābhir aparājitau
02,035.029d@021_0827 tau devau mānuṣīṃ dīkṣāṃ vahantau surapūjitau
02,035.029d@021_0828 tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam
02,035.029d@021_0829 tataḥ kṛṣṇo mahātejās tadā gatvā tu govrajam
02,035.029d@021_0830 giriyajñaṃ tam evaiṣa prakṛtaṃ gopadārakaiḥ
02,035.029d@021_0831 bubhuje pāyasaṃ śaurir īśvaraḥ sarvabhūtakṛt
02,035.029d@021_0832 taṃ dṛṣṭvā gopakāḥ sarve kṛṣṇam eva samarcayan
02,035.029d@021_0833 pūjyamānas tato gopair divyaṃ vapur adhārayat
02,035.029d@021_0834 dhṛto govardhano nāma saptāhaṃ parvatas tadā
02,035.029d@021_0835 śiśunā vāsudevena gavārtham arimardana
02,035.029d@021_0836 krīḍamānas tadā kṛṣṇaḥ kṛtavān karma duṣkaram
02,035.029d@021_0837 tad adbhutam ivātrāsīt sarvalokasya bhārata
02,035.029d@021_0838 devadevaḥ kṣitiṃ gatvā kṛṣṇaṃ dṛṣṭvā mudānvitaḥ
02,035.029d@021_0839 govinda iti taṃ hy uktvā hy abhyaṣiñcat puraṃdaraḥ
02,035.029d@021_0840 ity uktvāśliṣya govindaṃ puruhūto 'bhyayād divam
02,035.029d@021_0841 athāriṣṭa iti khyātaṃ daityaṃ vṛṣabhavigraham
02,035.029d@021_0842 jaghāna tarasā kṛṣṇaḥ paśūnāṃ hitakāmyayā
02,035.029d@021_0843 keśinaṃ nāma daiteyaṃ rājan vai hayavigraham
02,035.029d@021_0844 tathā vanagataṃ pārtha gajāyutabalaṃ hayam
02,035.029d@021_0845 pragṛhya bhojaputrasya jaghāna puruṣottamaḥ
02,035.029d@021_0846 āndhraṃ mallaṃ ca cāṇūraṃ nijaghāna mahāsuram
02,035.029d@021_0847 sunāmānam amitraghnaḥ sarvasainyapuraskṛtam
02,035.029d@021_0848 mṛgarūpeṇa govindaṃ trāsayām āsa bhārata
02,035.029d@021_0849 baladevena cāyatnāt samāje muṣṭiko hataḥ
02,035.029d@021_0850 trāsitaś ca tadā kaṃsaḥ sa hi kṛṣṇena bhārata
02,035.029d@021_0851 airāvataṃ yuyutsantaṃ mātaṅgānām ivarṣabham
02,035.029d@021_0852 kṛṣṇaḥ kuvalayāpīḍaṃ hatavāṃs tasya paśyataḥ
02,035.029d@021_0853 hatvā kaṃsam amitraghnaḥ sarveṣāṃ paśyatāṃ tadā
02,035.029d@021_0854 abhiṣicyograsenaṃ taṃ pitroḥ pādam avandata
02,035.029d@021_0855 evamādīni karmāṇi kṛtavān vai janārdanaḥ
02,035.029d@021_0856 bhīṣmaḥ
02,035.029d@021_0856 evaṃ bālye 'pi gopālaiḥ krīḍābhis tau vijahratuḥ
02,035.029d@021_0857 tatas tau jagmatus tāta guruṃ sāndīpaniṃ punaḥ
02,035.029d@021_0858 guruśuśrūṣayā yuktau dharmajñau dharmacāriṇau
02,035.029d@021_0859 vratam ugraṃ mahātmānau vicarantāv avantiṣu
02,035.029d@021_0860 ahorātraiś catuḥṣaṣṭyā ṣaḍaṅgaṃ vedam āpatuḥ
02,035.029d@021_0861 lekhyaṃ ca gaṇitaṃ cobhau prāpnutāṃ yadunandanau
02,035.029d@021_0862 gāndharvavedaṃ citraṃ ca sakalaṃ samavāpatuḥ
02,035.029d@021_0863 hastiśikṣāśvaśikṣāṃ ca dvādaśāhena cāpatuḥ
02,035.029d@021_0864 tāv ubhau jagmatur vīrau guruṃ sāndīpaniṃ punaḥ
02,035.029d@021_0865 dhanurvedacikīrṣārthaṃ dharmajñau dharmacāriṇau
02,035.029d@021_0866 tāv iṣvastravarācāryam abhigamya praṇamya ca
02,035.029d@021_0867 tena tau satkṛtau rājan vicarantāv avantiṣu
02,035.029d@021_0868 pañcāśadbhir ahorātrair daśāṅgaṃ supratiṣṭhitam
02,035.029d@021_0869 sarahasyaṃ dhanurvedaṃ sakalaṃ tāv avāpatuḥ
02,035.029d@021_0870 dṛṣṭvā kṛtārthau viprendro gurvarthe tāv acodayat
02,035.029d@021_0871 ayācatārthaṃ govindaṃ tataḥ sāndīpanir vibhuḥ
02,035.029d@021_0872 mama putraḥ samudre 'smiṃs timinā cāpavāhitaḥ
02,035.029d@021_0873 putram ānaya bhadraṃ te bhakṣitaṃ timinā mama
02,035.029d@021_0874 ārtāya gurave tatra pratiśuśrāva duṣkaram
02,035.029d@021_0875 aśakyaṃ triṣu lokeṣu kartum anyena kena cit
02,035.029d@021_0876 yaś ca sāndīpaneḥ putraṃ jaghāna bharatarṣabha
02,035.029d@021_0877 so 'suraḥ samare tābhyāṃ samudre vinipātitaḥ
02,035.029d@021_0878 tataḥ sāndīpaneḥ putraḥ prasādād amitaujasaḥ
02,035.029d@021_0879 dīrghakālaṃ gataḥ pretaḥ punar āsīc charīravān
02,035.029d@021_0880 tad aśakyam acintyaṃ ca dṛṣṭvā sumahad adbhutam
02,035.029d@021_0881 sarveṣām eva bhūtānāṃ vismayaḥ samajāyata
02,035.029d@021_0882 aiśvaryāṇi ca sarvāṇi gavāśvaṃ ca dhanāni ca
02,035.029d@021_0883 sarvaṃ tad upajahrāte gurave rāmakeśavau
02,035.029d@021_0884 gadāparighayuddheṣu sarvāstreṣu ca keśavaḥ
02,035.029d@021_0885 paramāṃ mukhyatāṃ prāptaḥ sarvalokeṣu viśrutaḥ
02,035.029d@021_0886 kaś ca nārāyaṇād anyaḥ sarvaratnavibhūṣitam
02,035.029d@021_0887 ratham ādityasaṃkāśam ātiṣṭheta śacīpateḥ
02,035.029d@021_0888 tasya cāpratimo yantā vajrapāṇeḥ priyaḥ sakhā
02,035.029d@021_0889 mātaliḥ saṃgṛhītā syād anyatra puruṣottamāt
02,035.029d@021_0890 bhojarājatanūjo 'pi kaṃsas tāta yudhiṣṭhira
02,035.029d@021_0891 astrajñāne bale vīrye kārtavīryasamo 'bhavat
02,035.029d@021_0892 tasya bhojapateḥ putrād bhojarājanyavardhanāt
02,035.029d@021_0893 udvijante sma rājānaḥ suparṇād iva pannagāḥ
02,035.029d@021_0894 citrakārmukanistriṃśavimalaprāsayodhinaḥ
02,035.029d@021_0895 śataṃ śatasahasrāṇi pādātās tasya bhārata
02,035.029d@021_0896 aṣṭau śatasahasrāṇi śūrāṇām anivartinām
02,035.029d@021_0897 abhavan bhojarājasya jāmbūnadamayadhvajāḥ
02,035.029d@021_0898 rukmakāñcanakakṣyās tu gajās tasya yudhiṣṭhira
02,035.029d@021_0899 tāvanty eva sahasrāṇi gajānām anivartinām
02,035.029d@021_0900 te ca parvatasaṃkāśāś citradhvajapatākinaḥ
02,035.029d@021_0901 babhūvur bhojarājasya nityaṃ pramuditā gajāḥ
02,035.029d@021_0902 svalaṃkṛtānāṃ śīghrāṇāṃ kareṇūnāṃ yudhiṣṭhira
02,035.029d@021_0903 abhavad bhojarājasya dvis tāvad dhi mahad balam
02,035.029d@021_0904 ṣoḍaśāśvasahasrāṇi kiṃśukābhāni tasya vai
02,035.029d@021_0905 aparas tu mahāvyūhaḥ kiśorāṇāṃ yudhiṣṭhira
02,035.029d@021_0906 ārohavarasaṃpanno durdharṣaḥ kena cid balāt
02,035.029d@021_0907 sa ca ṣoḍaśasāhasraḥ kaṃsabhrātṛpuraḥsaraḥ
02,035.029d@021_0908 sunāmā sarvatas tv enaṃ sa kaṃsaṃ paryapālayat
02,035.029d@021_0909 ya āsan sarvavarṇās tu hayās tasya yudhiṣṭhira
02,035.029d@021_0910 sa gaṇo miśrako nāma ṣaṣṭisāhasra ucyate
02,035.029d@021_0911 kaṃsaroṣamahāvegāṃ dhvajānūpamahādrumām
02,035.029d@021_0912 mattadvipamahāgrāhāṃ vaivasvatavaśānugām
02,035.029d@021_0913 śastrajālamahāphenāṃ sādivegamahājalām
02,035.029d@021_0914 gadāparighapāṭhīnāṃ nānākavacaśaivalām
02,035.029d@021_0915 rathanāgamahāvartāṃ nānārudhirakardamām
02,035.029d@021_0916 citrakārmukanistriṃśāṃ rathāśvakalilahradām
02,035.029d@021_0917 mahāmṛdhanadīṃ ghorāṃ yudhāvartananisvanām
02,035.029d@021_0918 ko vā nārāyaṇād ekaḥ kaṃsahantā yudhiṣṭhira
02,035.029d@021_0919 eṣa śakrarathe tiṣṭhaṃs tāny anīkāni bhārata
02,035.029d@021_0920 vyadhamad bhojaputrasya mahābhrāṇīva mārutaḥ
02,035.029d@021_0921 taṃ sabhāsthaṃ sahāmātyaṃ hatvā kaṃsaṃ sahānvayam
02,035.029d@021_0922 mānayām āsa mānārhāṃ devakīṃ sasuhṛdgaṇām
02,035.029d@021_0923 yaśodāṃ rohiṇīṃ caiva abhivādya punaḥ punaḥ
02,035.029d@021_0924 ugrasenaṃ ca rājānam abhiṣicya janārdanaḥ
02,035.029d@021_0925 arcito yadumukhyais tu bhagavān vāsavānujaḥ
02,035.029d@021_0926 tataḥ pārthivam āyāntaṃ sahitaṃ sarvarājabhiḥ
02,035.029d@021_0927 bhīṣmaḥ
02,035.029d@021_0927 sarasvatyāṃ jarāsaṃdham ajayat puruṣottamaḥ
02,035.029d@021_0928 śūrasenapuraṃ tyaktvā sarvayādavanandanaḥ
02,035.029d@021_0929 dvārakāṃ bhagavān kṛṣṇaḥ pratyapadyata keśavaḥ
02,035.029d@021_0930 pratyapadyata yānāni ratnāni ca bahūni ca
02,035.029d@021_0931 yathārhaṃ puṇḍarīkākṣo nairṛtān pratyapadyata
02,035.029d@021_0932 tatra vighnaṃ caranti sma daiteyāḥ saha dānavaiḥ
02,035.029d@021_0933 tāñ jaghāna mahābāhur varadattān mahāsurān
02,035.029d@021_0934 sa vighnam akarot tatra narako nāma nairṛtaḥ
02,035.029d@021_0935 trāsanaḥ surasaṃghānāṃ vidito vaḥ prabhāvataḥ
02,035.029d@021_0936 sa bhūmyāṃ mūrtiliṅgasthaḥ sarvadevāsurāntakaḥ
02,035.029d@021_0937 mānuṣāṇām ṛṣīṇāṃ ca pratīpam akarot tadā
02,035.029d@021_0938 tvaṣṭur duhitaraṃ bhaumaḥ kaśerum agamat tadā
02,035.029d@021_0939 gajarūpeṇa jagrāha rucirāṅgīṃ caturdaśīm
02,035.029d@021_0940 pramathya ca jahāraināṃ hṛtvā ca narako 'bravīt
02,035.029d@021_0941 narakaḥ
02,035.029d@021_0941 naṣṭaśokabhayābādhaḥ prāgjyotiṣapatis tadā
02,035.029d@021_0942 yāni devamanuṣyeṣu ratnāni vividhāni ca
02,035.029d@021_0943 bibharti ca mahī kṛtsnā sāgareṣu ca yad vasu
02,035.029d@021_0944 adyaprabhṛti tad devi sahitāḥ sarvanairṛtāḥ
02,035.029d@021_0945 tavaivopahariṣyanti daityāś ca saha dānavaiḥ
02,035.029d@021_0946 evam uttamaratnāni bahūni vividhāni ca
02,035.029d@021_0947 sa jahāra tadā bhaumaḥ strīratnāni ca bhārata
02,035.029d@021_0948 gandharvāṇāṃ ca yāḥ kanyā jahāra narako balāt
02,035.029d@021_0949 yāś ca devamanuṣyāṇāṃ sapta cāpsarasāṃ gaṇāḥ
02,035.029d@021_0950 caturdaśasahasrāṇām ekaviṃśacchatāni ca
02,035.029d@021_0951 ekaveṇīdharāḥ sarvāḥ satāṃ mārgam anuvratāḥ
02,035.029d@021_0952 tāsām antaḥpuraṃ bhaumo 'kārayan maṇiparvate
02,035.029d@021_0953 audakāyām adīnātmā murasya viṣayaṃ prati
02,035.029d@021_0954 tāś ca prāgjyotiṣo rājā murasya daśa cātmajāḥ
02,035.029d@021_0955 nairṛtāś ca yathā mukhyāḥ pālayanta upāsate
02,035.029d@021_0956 sa eṣa tapasaḥ pāre varadatto mahīsutaḥ
02,035.029d@021_0957 aditiṃ dharṣayām āsa kuṇḍalārthaṃ yudhiṣṭhira
02,035.029d@021_0958 na cāsuragaṇaiḥ sarvaiḥ sahitaiḥ karma tat purā
02,035.029d@021_0959 kṛtapūrvaṃ mahāghoraṃ yad akārṣīn mahāsuraḥ
02,035.029d@021_0960 yaṃ mahī suṣuve devī yasya prāgjyotiṣaṃ puram
02,035.029d@021_0961 viṣayāntapālāś catvāro yasyāsan yuddhadurmadāḥ
02,035.029d@021_0962 ādevayānam āvṛtya panthānaṃ paryavasthitāḥ
02,035.029d@021_0963 trāsanāḥ surasaṃghānāṃ virūpai rākṣasaiḥ saha
02,035.029d@021_0964 hayagrīvo nisumbhaś ca ghoraḥ pañcajanas tathā
02,035.029d@021_0965 muraḥ putrasahasraiś ca varadatto mahāsuraḥ
02,035.029d@021_0966 tadvadhārthaṃ mahābāhur eṣa cakragadāsidhṛk
02,035.029d@021_0967 jāto vṛṣṇiṣu devakyāṃ vāsudevo janārdanaḥ
02,035.029d@021_0968 tasyāsya puruṣendrasya lokaprathitatejasaḥ
02,035.029d@021_0969 nivāso dvārakā tāta vidito vaḥ pradhānataḥ
02,035.029d@021_0970 atīva hi purī ramyā dvārakā vāsavakṣayāt
02,035.029d@021_0971 ati vai rājate pṛthvyāṃ pratyakṣaṃ te yudhiṣṭhira
02,035.029d@021_0972 tasmin devapuraprakhye sā sabhā vṛṣṇyupāśrayā
02,035.029d@021_0973 yā dāśārhīti vikhyātā yojanāyatavistṛtā
02,035.029d@021_0974 tatra vṛṣṇyandhakāḥ sarve rāmakṛṣṇapurogamāḥ
02,035.029d@021_0975 lokayātrām imāṃ kṛtsnāṃ parirakṣanta āsate
02,035.029d@021_0976 tatrāsīneṣu sarveṣu kadā cid bharatarṣabha
02,035.029d@021_0977 divyagandhā vavur vātāḥ kusumānāṃ ca vṛṣṭayaḥ
02,035.029d@021_0978 tataḥ sūryasahasrābhas tejorāśir mahādbhutaḥ
02,035.029d@021_0979 muhūrtam antarikṣe 'bhūt tato bhūmau pratiṣṭhitaḥ
02,035.029d@021_0980 madhye tu tejasas tasya pāṇḍaraṃ gajam āsthitaḥ
02,035.029d@021_0981 vṛto devagaṇaiḥ sarvair vāsavaḥ pratyadṛśyata
02,035.029d@021_0982 rāmakṛṣṇau ca rājā ca vṛṣṇyandhakagaṇaiḥ saha
02,035.029d@021_0983 utpatya sahasā tasmai namaskāram akurvata
02,035.029d@021_0984 so 'vatīrya gajāt tūrṇaṃ pariṣvajya janārdanam
02,035.029d@021_0985 sasvaje baladevaṃ ca rājānaṃ ca tam āhukam
02,035.029d@021_0986 uddhavaṃ vasudevaṃ ca vikadruṃ ca mahāmatim
02,035.029d@021_0987 pradyumnasāmbaniśaṭhān aniruddhaṃ sasātyakim
02,035.029d@021_0988 gadaṃ sāraṇam akrūraṃ bhānujhilliviḍūrathān
02,035.029d@021_0989 kṛtavarmācārudeṣṇau dāśārhāṇāṃ purogamān
02,035.029d@021_0990 pariṣvajya ca dṛṣṭvā ca bhagavān bhūtabhāvanaḥ
02,035.029d@021_0991 vṛṣṇyandhakamahāmātrān pariṣvajyātha vāsavaḥ
02,035.029d@021_0992 pragṛhya pūjāṃ tair dattāṃ bhagavān pākaśāsanaḥ
02,035.029d@021_0993 so 'diter vacanāt tāta kuṇḍalārthe janārdana
02,035.029d@021_0994 uvāca paramaprīto jahi bhaumam iti prabho
02,035.029d@021_0994 bhīṣmaḥ
02,035.029d@021_0995 tam uvāca mahābāhuḥ priyamāṇo janārdanaḥ
02,035.029d@021_0996 nihatya narakaṃ bhaumam āhariṣyāmi kuṇḍale
02,035.029d@021_0997 evam uktvā tu govindo rāmam evābhyabhāṣata
02,035.029d@021_0998 pradyumnam aniruddhaṃ ca sāmbaṃ cāpratimaṃ bale
02,035.029d@021_0999 etāṃś coktvā tadā tatra vāsudevo mahāyaśāḥ
02,035.029d@021_1000 athāruhya suparṇaṃ vai śaṅkhacakragadāsidhṛt
02,035.029d@021_1001 yayau tadā hṛṣīkeśo devānāṃ hitakāmyayā
02,035.029d@021_1002 taṃ prayāntam amitraghnaṃ devāḥ sahapuraṃdarāḥ
02,035.029d@021_1003 pṛṣṭhato 'nuyayuḥ prītāḥ stuvanto viṣṇum acyutam
02,035.029d@021_1004 ugrān rakṣogaṇān hatvā narakasya mahāsurān
02,035.029d@021_1005 kṣurāntān mauravān pāśān ṣaṭsahasraṃ dadarśa saḥ
02,035.029d@021_1006 saṃchidya pāśāñ śastreṇa muraṃ hatvā sahānvayam
02,035.029d@021_1007 śilāsaṃghān atikramya niśumbham avapothayat
02,035.029d@021_1008 yaḥ sahasrasamas tv ekaḥ sarvān devān ayodhayat
02,035.029d@021_1009 taṃ jaghāna mahāvīryaṃ hayagrīvaṃ mahābalam
02,035.029d@021_1010 apāratejā durdharṣaḥ sarvayādavanandanaḥ
02,035.029d@021_1011 madhye lohitagaṅgāyāṃ bhagavān devakīsutaḥ
02,035.029d@021_1012 audakāyāṃ virūpākṣaṃ jaghāna madhusūdanaḥ
02,035.029d@021_1013 pañca pañcajanān ghorān narakasya mahāsurān
02,035.029d@021_1014 tataḥ prāgjyotiṣaṃ nāma dīpyamānam iva śriyā
02,035.029d@021_1015 puram āsādayām āsa tatra yuddham avartata
02,035.029d@021_1016 mahad devāsuraṃ yuddhaṃ yad vṛttaṃ bharatarṣabha
02,035.029d@021_1017 yuddhaṃ na syāt samaṃ tena lokavismayakārakam
02,035.029d@021_1018 cakralāṅgalasaṃchinnāḥ śaktikhaḍgahatās tadā
02,035.029d@021_1019 nipetur dānavās tatra samāsādya janārdanam
02,035.029d@021_1020 aṣṭau śatasahasrāṇi dānavānāṃ paraṃtapa
02,035.029d@021_1021 nihatya puruṣavyāghraḥ pātālavivaraṃ yayau
02,035.029d@021_1022 trāsanaṃ surasaṃghānāṃ narakaṃ puruṣottamaḥ
02,035.029d@021_1023 yodhayaty atitejasvī madhuvan madhusūdanaḥ
02,035.029d@021_1024 tad yuddham abhavad ghoraṃ tena bhaumena bhārata
02,035.029d@021_1025 kuṇḍalārthe sureśasya narakeṇa mahātmanā
02,035.029d@021_1026 muhūrtaṃ lālayitvātha narakaṃ madhusūdanaḥ
02,035.029d@021_1027 pravṛttacakraṃ cakreṇa pramamātha balād balī
02,035.029d@021_1028 cakrapramathitaṃ tasya papāta sahasā bhuvi
02,035.029d@021_1029 uttamāṅgaṃ hatāṅgasya vṛtre vajrahate yathā
02,035.029d@021_1030 bhūmis tu patitaṃ dṛṣṭvā te vai prādāc ca kuṇḍale
02,035.029d@021_1031 pradāya ca mahābāhum idaṃ vacanam abravīt
02,035.029d@021_1032 sṛṣṭas tvayaiva madhuhaṃs tvayaiva nihataḥ prabho
02,035.029d@021_1033 yathecchasi tathā krīḍan prajās tasyānupālaya
02,035.029d@021_1033 vāsudevaḥ
02,035.029d@021_1034 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām
02,035.029d@021_1035 udvejanīyo bhūtānāṃ brahmadviṭ puruṣādhamaḥ
02,035.029d@021_1036 lokadviṣṭaḥ sutas tubhyaṃ devārir lokakaṇṭakaḥ
02,035.029d@021_1037 sarvalokanamaskāryām aditiṃ bādhate balī
02,035.029d@021_1038 kuṇḍale darpasaṃpūrṇas tato me nihato 'suraḥ
02,035.029d@021_1039 naiva manyus tvayā kāryo yat kṛtaṃ mayi bhāmini
02,035.029d@021_1040 matprabhāvāc ca te putro labdhavān gatim uttamām
02,035.029d@021_1041 tasmād gaccha mahābhāge bhārāvataraṇaṃ kṛtam
02,035.029d@021_1041 bhīṣmaḥ
02,035.029d@021_1042 nihatya narakaṃ bhaumaṃ satyabhāmāsahāyavān
02,035.029d@021_1043 sahito lokapālaiś ca dadarśa narakālayam
02,035.029d@021_1044 athāsya gṛham āsādya narakasya yaśasvinaḥ
02,035.029d@021_1045 dadarśa dhanam akṣayyaṃ ratnāni vividhāni ca
02,035.029d@021_1046 maṇimuktāpravālāni vaiḍūryavikṛtāni ca
02,035.029d@021_1047 aśmasārān arkamaṇīn vimalān sphāṭikān api
02,035.029d@021_1048 jāmbūnadamayāny eva śātakumbhamayāni ca
02,035.029d@021_1049 pradīptajvalanābhāni śītaraśmiprabhāṇi ca
02,035.029d@021_1050 hiraṇyavarṇaṃ ruciraṃ śvetam abhyantaraṃ gṛham
02,035.029d@021_1051 yat tad arthaṃ gṛhe dṛṣṭaṃ narakasya dhanaṃ bahu
02,035.029d@021_1052 na hi rājñaḥ kuberasya tāvad dhanasamucchrayaḥ
02,035.029d@021_1053 dṛṣṭapūrvaḥ purā sākṣān mahendrasadaneṣv api
02,035.029d@021_1054 hate bhaume nisumbhe ca vāsavaḥ sagaṇo 'bravīt
02,035.029d@021_1055 dāśārhapatim āsīnam āhṛtya maṇikuṇḍale
02,035.029d@021_1056 imāni maṇiratnāni vividhāni vasūni ca
02,035.029d@021_1057 hemasūtrā mahākakṣyās tomarair vīryaśālinaḥ
02,035.029d@021_1058 bhīmarūpāś ca mātaṅgāḥ pravālavikṛtāḥ kuthāḥ
02,035.029d@021_1059 vimalāni patākāni vāsāṃsi vividhāni ca
02,035.029d@021_1060 te ca viṃśatisāhasrā dvis tāvatyaḥ kareṇavaḥ
02,035.029d@021_1061 aṣṭau śatasahasrāṇi deśajāś cottamā hayāḥ
02,035.029d@021_1062 gobhiś cāvikṛtair yānaiḥ kāmaṃ tava janārdana
02,035.029d@021_1063 etat te prāpayiṣyāmi vṛṣṇyāvāsam ariṃdama
02,035.029d@021_1064 āvikāni ca sūkṣmāṇi śayanāny āsanāni ca
02,035.029d@021_1065 kāmavyāhāriṇaś cāpi pakṣiṇaḥ priyadarśanāḥ
02,035.029d@021_1066 candanāgarumiśrāṇi yānāni vividhāni ca
02,035.029d@021_1067 tac ca te prāpayiṣyāmi vṛṣṇyāvāsam ariṃdama
02,035.029d@021_1068 vasu yat triṣu lokeṣu dharmeṇaivārjitaṃ tvayā
02,035.029d@021_1069 devagandharvaratnāni daiteyāsurajāni ca
02,035.029d@021_1070 yāni santīha ratnāni narakasya niveśane
02,035.029d@021_1071 etat tu garuḍe sarvaṃ kṣipram āropya vāsavaḥ
02,035.029d@021_1072 dāśārhapatinā sārdham upāyān maṇiparvatam
02,035.029d@021_1073 tatra puṇyā vavur vātāḥ prabhāś citrāḥ samujjvalāḥ
02,035.029d@021_1074 prekṣatāṃ surasaṃghānāṃ vismayaḥ samapadyata
02,035.029d@021_1075 tridaśā ṛṣayaś caiva candrādityau tathā divi
02,035.029d@021_1076 prabhayā tasya śailasya nirviśeṣam ivābhavat
02,035.029d@021_1077 anujñātas tu rāmeṇa vāsavena ca keśavaḥ
02,035.029d@021_1078 prīyamāṇo mahābāhur viveśa maṇiparvatam
02,035.029d@021_1079 tatra vaiḍūryavarṇāni dadarśa madhusūdanaḥ
02,035.029d@021_1080 satoraṇapatākāni dvārāṇi śaraṇāni ca
02,035.029d@021_1081 citragrathitameghābhaḥ prababhau maṇiparvataḥ
02,035.029d@021_1082 hemacitrapatākaiś ca prāsādair upaśobhitaḥ
02,035.029d@021_1083 harmyāṇi ca viśālāni maṇisopānavanti ca
02,035.029d@021_1084 tatrasthā varavarṇābhā dadarśa madhusūdanaḥ
02,035.029d@021_1085 gandharvāsuramukhyānāṃ priyā duhitaras tadā
02,035.029d@021_1086 triviṣṭapasame deśe tiṣṭhantam aparājitam
02,035.029d@021_1087 parivavrur mahābāhum ekaveṇīdharāḥ striyaḥ
02,035.029d@021_1088 sarvāḥ kāṣāyavāsinyaḥ sarvāś ca niyatendriyāḥ
02,035.029d@021_1089 vratasaṃtāpajaḥ śoko nātra kāś cid apīḍayat
02,035.029d@021_1090 arajāṃsi ca vāsāṃsi bibhratyaḥ kauśikāny api
02,035.029d@021_1091 sametya yadusiṃhasya cakrur asyāñjaliṃ striyaḥ
02,035.029d@021_1092 ūcuś cainaṃ hṛṣīkeśaṃ sarvās tāḥ kamalekṣaṇāḥ
02,035.029d@021_1093 nāradena samākhyātam asmākaṃ puruṣottama
02,035.029d@021_1094 āgamiṣyati govindaḥ surakāryārthasiddhaye
02,035.029d@021_1095 so 'suraṃ narakaṃ hatvā nisumbhaṃ muram eva ca
02,035.029d@021_1096 bhaumaṃ ca saparīvāraṃ hayagrīvaṃ ca dānavam
02,035.029d@021_1097 tathā pañcajanaṃ caiva prāpsyate dhanam akṣayam
02,035.029d@021_1098 so 'cireṇaiva kālena yuṣmadbhartā bhaviṣyati
02,035.029d@021_1099 evam uktvāgamad dhīmān devarṣir nāradas tadā
02,035.029d@021_1100 tvāṃ cintayānāḥ satataṃ tapo ghoram upāsmahe
02,035.029d@021_1101 kāle 'tīte mahābāhuṃ kadā drakṣyāma mādhavam
02,035.029d@021_1102 ity evaṃ hṛdi saṃkalpaṃ kṛtvā puruṣasattama
02,035.029d@021_1103 tapaś carāma satataṃ rakṣyamāṇā hi dānavaiḥ
02,035.029d@021_1104 gāndharveṇa vivāhena vivāhaṃ kuru naḥ priyam
02,035.029d@021_1105 tato 'smatpriyakāmārthaṃ bhagavān mārutaḥ svayam
02,035.029d@021_1106 yathoktaṃ nāradenātha nacirāt tad bhaviṣyati
02,035.029d@021_1107 tāsāṃ paramanārīṇām ṛṣabhākṣaṃ puraskṛtam
02,035.029d@021_1108 dadṛśur devagandharvā gṛṣṭīnām iva gopatim
02,035.029d@021_1109 tasya candropamaṃ vaktram udīkṣya muditendriyāḥ
02,035.029d@021_1110 saṃprahṛṣṭā mahābāhum idaṃ vacanam abruvan
02,035.029d@021_1111 satyaṃ bata purā vāyur idam asmān ihābravīt
02,035.029d@021_1112 sarvabhūtakṛtajñaś ca maharṣir api nāradaḥ
02,035.029d@021_1113 viṣṇur nārāyaṇo devaḥ śaṅkhacakragadāsidhṛk
02,035.029d@021_1114 sa bhaumaṃ narakaṃ hatvā bhartā vo bhavitā hi saḥ
02,035.029d@021_1115 diṣṭyā tasyarṣimukhyasya nāradasya mahātmanaḥ
02,035.029d@021_1116 vacanaṃ darśanād eva satyaṃ bhavitum arhati
02,035.029d@021_1117 yat priyaṃ bata paśyāma vaktraṃ candropamaṃ tu te
02,035.029d@021_1118 darśanena kṛtārthāḥ sma vayam adya mahātmanaḥ
02,035.029d@021_1119 uvāca sa yaduśreṣṭhaḥ sarvās tā jātamanmathāḥ
02,035.029d@021_1120 yathā brūta viśālākṣyas tat sarvaṃ vo bhaviṣyati
02,035.029d@021_1121 tāni sarvāṇi ratnāni gamayitvātha kiṃkaraiḥ
02,035.029d@021_1122 striyaś ca gamayitvātha devarṣinṛpakanyakāḥ
02,035.029d@021_1123 vainateyabhuje kṛṣṇo maṇiparvatam uttamam
02,035.029d@021_1124 kṣipram āropayāṃ cakre bhagavān devakīsutaḥ
02,035.029d@021_1125 sapakṣigaṇamātaṅgaṃ savyālamṛgapannagam
02,035.029d@021_1126 śākhāmṛgagaṇair juṣṭaṃ saprastaraśilātalam
02,035.029d@021_1127 nyaṅkubhiś ca varāhaiś ca rurubhiś ca niṣevitam
02,035.029d@021_1128 saprapātamahāsānuṃ vicitraśikhisaṃkulam
02,035.029d@021_1129 taṃ mahendrānujaḥ śauriś cakāra garuḍopari
02,035.029d@021_1130 paśyatāṃ sarvabhūtānām utpāṭya maṇiparvatam
02,035.029d@021_1131 upendraṃ baladevaṃ ca vāsavaṃ ca mahābalam
02,035.029d@021_1132 taṃ ca ratnaugham atulaṃ parvataṃ ca mahābalaḥ
02,035.029d@021_1133 varuṇasyāmṛtaṃ divyaṃ chatraṃ candropamaṃ śubham
02,035.029d@021_1134 svapakṣabalavikṣepair mahādriśikharopamaḥ
02,035.029d@021_1135 dikṣu sarvāsu saṃrāvaṃ sa cakre garuḍo vahan
02,035.029d@021_1136 ārujan parvatāgrāṇi pādapāṃś ca samutkṣipan
02,035.029d@021_1137 saṃjahāra mahābhrāṇi vaiśvānarapathaṃ gataḥ
02,035.029d@021_1138 grahanakṣatratārāṇāṃ saptarṣigaṇatejasām
02,035.029d@021_1139 prabhājālam atikramya candrasūryapathaṃ yayau
02,035.029d@021_1140 meroḥ śikharam āsādya madhyamaṃ madhusūdanaḥ
02,035.029d@021_1141 devasthānāni sarvāṇi dadarśa bharatarṣabha
02,035.029d@021_1142 viśveṣāṃ marutāṃ caiva sādhyānāṃ ca yudhiṣṭhira
02,035.029d@021_1143 bhrājamānāny atikramya aśvinoś ca paraṃtapa
02,035.029d@021_1144 prāpya puṇyatamaṃ sthānaṃ devalokam ariṃdamaḥ
02,035.029d@021_1145 śakrasadma samāsādya avaruhya janārdanaḥ
02,035.029d@021_1146 so 'bhivādya diteḥ pādāv arcitaḥ sarvadaivataiḥ
02,035.029d@021_1147 brahmadakṣapurogaiś ca prajāpatibhir eva ca
02,035.029d@021_1148 aditeḥ kuṇḍale divye dadāvātha tadā vibhuḥ
02,035.029d@021_1149 ratnāni ca parārdhyāṇi rāmeṇa saha keśavaḥ
02,035.029d@021_1150 pratigṛhya ca tat sarvam aditir vāsavānujam
02,035.029d@021_1151 pūjayām āsa dāśārhaṃ rāmaṃ ca vigatajvarā
02,035.029d@021_1152 śacī mahendramahiṣī kṛṣṇasya mahiṣīṃ tadā
02,035.029d@021_1153 satyabhāmāṃ tu saṃgṛhya adityai vai nyavedayat
02,035.029d@021_1154 sā tasyāḥ satyabhāmāyāḥ kṛṣṇapriyacikīrṣayā
02,035.029d@021_1155 aditiḥ
02,035.029d@021_1155 varaṃ prādād devamātā satyāyai vigatajvarā
02,035.029d@021_1156 jarāṃ na yāsyasi śubhe yāvad vai kṛṣṇamānuṣam
02,035.029d@021_1157 bhīṣmaḥ
02,035.029d@021_1157 sarvagandhaguṇopetā bhaviṣyasi varānane
02,035.029d@021_1158 vihṛtya satyabhāmā vai saha śacyā sumadhyamā
02,035.029d@021_1159 śacyāpi samanujñātā yayau kṛṣṇaniveśanam
02,035.029d@021_1160 saṃpūjyamānas tridaśair maharṣigaṇasevitaḥ
02,035.029d@021_1161 dvārakāṃ prayayau kṛṣṇo devalokād ariṃdamaḥ
02,035.029d@021_1162 so 'tipatya mahābāhur dīrgham adhvānam acyutaḥ
02,035.029d@021_1163 vardhamānapuradvāram āsasāda purottamam
02,035.029d@021_1163 bhīṣmaḥ
02,035.029d@021_1164 tāṃ purīṃ dvārakāṃ dṛṣṭvā vibhur nārāyaṇo hariḥ
02,035.029d@021_1165 hṛṣṭaḥ sarvārthasaṃpannāṃ praveṣṭum upacakrame
02,035.029d@021_1166 so 'paśyad vṛkṣaṣaṇḍāṃś ca ramyān ārāmajān bahūn
02,035.029d@021_1167 samantato dvāravatyāṃ nānāpuṣpaphalānvitān
02,035.029d@021_1168 arkacandrapratīkāśair merukūṭanibhair gṛhaiḥ
02,035.029d@021_1169 dvārakā racitā ramyaiḥ sukṛtā viśvakarmaṇā
02,035.029d@021_1170 padmaṣaṇḍākulābhiś ca haṃsasevitavāribhiḥ
02,035.029d@021_1171 gaṅgāsindhuprakāśābhiḥ parighābhir alaṃkṛtā
02,035.029d@021_1172 prākāreṇārkavarṇena pāṇḍareṇa virājatā
02,035.029d@021_1173 viyanmūrdhni niviṣṭena dyaur ivābhraparicchadā
02,035.029d@021_1174 nandanapratimaiś cāpi miśrakapratimair vanaiḥ
02,035.029d@021_1175 bhāti caitrarathaṃ divyaṃ pitāmahavanaṃ yathā
02,035.029d@021_1176 vaibhrājapratimaiś caiva sarvartukusumotkaṭaiḥ
02,035.029d@021_1177 bhāti tārāparikṣiptā dvārakā dyaur ivāmbare
02,035.029d@021_1178 bhāti raivatakaḥ śailo ramyasānur mahājiraḥ
02,035.029d@021_1179 pūrvasyāṃ diśi ramyāyāṃ dvārakāyāṃ vibhūṣaṇam
02,035.029d@021_1180 dakṣiṇasyāṃ latāveṣṭaḥ pañcavarṇo virājate
02,035.029d@021_1181 indraketupratīkāśaḥ paścimāṃ diśam āśritaḥ
02,035.029d@021_1182 sukakṣo rājataḥ śailaś citrapuṣpamahāvanaḥ
02,035.029d@021_1183 uttarasyāṃ diśi tathā veṇumanto virājate
02,035.029d@021_1184 mandarādripratīkāśaḥ pāṇḍaraḥ pāṇḍavarṣabha
02,035.029d@021_1185 citrakambalavarṇābhaṃ pāñcajanyavanaṃ tathā
02,035.029d@021_1186 sarvartukavanaṃ caiva bhāti raivatakaṃ prati
02,035.029d@021_1187 latāveṣṭaṃ samantāt tu meruprabhavanaṃ mahat
02,035.029d@021_1188 bhāti tālavanaṃ caiva puṣpakaṃ puṇḍarīki ca
02,035.029d@021_1189 sukakṣaṃ parivāryainaṃ citrapuṣpaṃ mahāvanam
02,035.029d@021_1190 śatapatravanaṃ caiva karavīrakusumbhi ca
02,035.029d@021_1191 bhāti caitrarathaṃ caiva nandanaṃ ca mahāvanam
02,035.029d@021_1192 ramaṇaṃ bhāvanaṃ caiva veṇumantaṃ samantataḥ
02,035.029d@021_1193 bhāti puṣkariṇī ramyā pūrvasyāṃ diśi bhārata
02,035.029d@021_1194 dhanuḥśataparīṇāhā keśavasya mahātmanaḥ
02,035.029d@021_1195 mahāpurīṃ dvāravatīṃ pañcāśadbhir mukhair yutām
02,035.029d@021_1196 praviṣṭo dvārakāṃ ramyāṃ bhāsayantīṃ samantataḥ
02,035.029d@021_1197 aprameyāṃ mahotsedhāṃ mahāgādhapariplavām
02,035.029d@021_1198 prāsādavarasaṃpannāṃ śvetaprāsādaśālinīm
02,035.029d@021_1199 tīkṣṇayantraśataghnībhir yantrajālaiḥ samanvitām
02,035.029d@021_1200 āyasaiś ca mahācakrair dadarśa dvārakāṃ purīm
02,035.029d@021_1201 aṣṭau rathasahasrāṇi prākāre kiṅkiṇīkinaḥ
02,035.029d@021_1202 samucchritapatākāni yathā devapure tathā
02,035.029d@021_1203 aṣṭayojanavistīrṇām acalāṃ dvādaśāyatām
02,035.029d@021_1204 dviguṇopaniveśāṃ ca dadarśa dvārakāṃ purīm
02,035.029d@021_1205 aṣṭamārgāṃ mahākakṣyāṃ mahāṣoḍaśacatvarām
02,035.029d@021_1206 evaṃ mārgaparikṣiptāṃ sākṣād uśanasā kṛtām
02,035.029d@021_1207 vyūhānām antarā mārgāḥ sapta caiva mahāpathāḥ
02,035.029d@021_1208 tatra sā vihitā sākṣān nagarī viśvakarmaṇā
02,035.029d@021_1209 kāñcanair maṇisopānair upetā janaharṣiṇī
02,035.029d@021_1210 gītaghoṣamahāghoṣaiḥ prāsādapravaraiḥ śubhā
02,035.029d@021_1211 tasmin puravaraśreṣṭhe dāśārhāṇāṃ yaśasvinām
02,035.029d@021_1212 veśmāni jahṛṣe dṛṣṭvā bhagavān pākaśāsanaḥ
02,035.029d@021_1213 samucchritapatākāni pāriplavanibhāni ca
02,035.029d@021_1214 kāñcanāgrāṇi bhāsvanti merukūṭanibhāni ca
02,035.029d@021_1215 sudhāpāṇḍaraśṛṅgaiś ca śātakumbhaparicchadaiḥ
02,035.029d@021_1216 ratnasānuguhāśṛṅgaiḥ sarvaratnavibhūṣitaiḥ
02,035.029d@021_1217 saharmyaiḥ sārdhacandraiś ca saniryūhaiḥ sapañjaraiḥ
02,035.029d@021_1218 sayantragṛhasaṃbādhaiḥ sadhātubhir ivādribhiḥ
02,035.029d@021_1219 maṇikāñcanabhaumaiś ca sudhāmṛṣṭatalais tathā
02,035.029d@021_1220 jāmbūnadamayair dvārair vaiḍūryavikṛtārgalaiḥ
02,035.029d@021_1221 sarvartusukhasaṃsparśair mahādhanaparicchadaiḥ
02,035.029d@021_1222 ramyasānuguhāśṛṅgair vicitrair iva parvataiḥ
02,035.029d@021_1223 pañcavarṇasuvarṇaiś ca puṣpavṛṣṭisamaprabhaiḥ
02,035.029d@021_1224 tulyaiḥ parjanyanirghoṣair nānāvarṇair ivāmbudaiḥ
02,035.029d@021_1225 mahendraśikharaprakhyair vihitair viśvakarmaṇā
02,035.029d@021_1226 ālikhadbhir ivākāśam aticandrārkabhāsvaraiḥ
02,035.029d@021_1227 tair dāśārhamahānāgair babhāse bhavanahradaiḥ
02,035.029d@021_1228 caṇḍanāgākulair ghorair hradair bhogavatī yathā
02,035.029d@021_1229 kṛṣṇadhvajopavāhyaiś ca dāśārhāyudharohitaiḥ
02,035.029d@021_1230 vṛṣṇimattamayūraiś ca strīsahasraprajākulaiḥ
02,035.029d@021_1231 vāsudevendraparjanyair gṛhameghair alaṃkṛtā
02,035.029d@021_1232 dadṛśe dvārakātīva meghair dyaur iva saṃvṛtā
02,035.029d@021_1233 sākṣād bhagavato veśma vihitaṃ viśvakarmaṇā
02,035.029d@021_1234 dadṛśur devadevasya caturyojanam āyatam
02,035.029d@021_1235 tāvad eva ca vistīrṇam aprameyaṃ mahādhanaiḥ
02,035.029d@021_1236 prāsādavarasaṃpannaṃ yuktaṃ jagatiparvataiḥ
02,035.029d@021_1237 yaṃ cakāra mahābāhus tvaṣṭā vāsavacoditaḥ
02,035.029d@021_1238 prāsādaṃ padmanābhasya sarvato yojanāyatam
02,035.029d@021_1239 meror iva gireḥ śṛṅgam ucchritaṃ kāñcanāyutam
02,035.029d@021_1240 rukmiṇyāḥ pravaro vāso vihitaḥ sa mahātmanā
02,035.029d@021_1241 satyabhāmā punar veśma sadā vasati pāṇḍaram
02,035.029d@021_1242 vicitramaṇisopānaṃ yaṃ viduḥ śītavān iti
02,035.029d@021_1243 vimalādityavarṇābhiḥ patākābhir alaṃkṛtam
02,035.029d@021_1244 vyaktabaddhaṃ vanoddeśaiś caturdiśi mahādhvajam
02,035.029d@021_1245 sa ca prāsādamukhyo 'tra jāmbavatyā vibhūṣitaḥ
02,035.029d@021_1246 prabhayā bhūṣaṇaiś citrais trailokyam iva bhāsayan
02,035.029d@021_1247 yas tu pāṇḍaravarṇābhas tayor antaram āśritaḥ
02,035.029d@021_1248 viśvakarmākarod enaṃ kailāsaśikharopamam
02,035.029d@021_1249 jāmbūnadapradīptāgraḥ pradīptajvalanopamaḥ
02,035.029d@021_1250 sāgarapratimo 'tiṣṭhan merur ity abhiviśrutaḥ
02,035.029d@021_1251 tasmin gāndhārarājasya duhitā kulaśālinī
02,035.029d@021_1252 sukeśī nāma vikhyātā keśavena niveśitā
02,035.029d@021_1253 padmakūṭa iti khyātaḥ padmavarṇo mahāprabhaḥ
02,035.029d@021_1254 suprabhāyā mahābāho nivāsaḥ paramārcitaḥ
02,035.029d@021_1255 yas tu sūryaprabho nāma prāsādavara ucyate
02,035.029d@021_1256 lakṣmaṇāyāḥ kuruśreṣṭha sa dattaḥ śārṅgadhanvanā
02,035.029d@021_1257 vaiḍūryavaravarṇābhaḥ prāsādo haritaprabhaḥ
02,035.029d@021_1258 setujālāni yatraiva tatraiva ca niveśitaḥ
02,035.029d@021_1259 yaṃ viduḥ sarvabhūtāni harir ity eva bhārata
02,035.029d@021_1260 sa mitravindayā vāso devarṣigaṇapūjitaḥ
02,035.029d@021_1261 mahiṣyā vāsudevasya bhūṣaṇaṃ sarvaveśmanām
02,035.029d@021_1262 yas tu prāsādamukhyo 'tra vihitaḥ sarvaśilpibhiḥ
02,035.029d@021_1263 atīva ramyaḥ so 'py atra prahasann iva tiṣṭhati
02,035.029d@021_1264 sudattāyāḥ suvāsas tu pūjitaḥ sarvaśilpibhiḥ
02,035.029d@021_1265 mahiṣyā vāsudevasya ketumān iti viśrutaḥ
02,035.029d@021_1266 prāsādo virajo nāma virajasko mahātmanaḥ
02,035.029d@021_1267 upasthānagṛhaṃ tāta keśavasya mahātmanaḥ
02,035.029d@021_1268 yas tu prāsādamukhyo 'tra yaṃ tvaṣṭā vyadadhāt svayam
02,035.029d@021_1269 yojanāyataviṣkambhaṃ sarvaratnamayaṃ vibhoḥ
02,035.029d@021_1270 teṣāṃ tu vihitāḥ sarve rukmadaṇḍāḥ patākinaḥ
02,035.029d@021_1271 sadane vāsudevasya mārgasaṃjananā dhvajāḥ
02,035.029d@021_1272 ghaṇṭājālāni tatraiva sarveṣāṃ ca niveśane
02,035.029d@021_1273 āhṛtya yadusiṃhena vaijayanty acalo mahān
02,035.029d@021_1274 haṃsakūṭasya yac chṛṅgam indradyumnasaro mahat
02,035.029d@021_1275 ṣaṣṭitālasamutsedham ardhayojanavistṛtam
02,035.029d@021_1276 sakiṃnaramahānādaṃ tad apy amitatejasaḥ
02,035.029d@021_1277 paśyatāṃ sarvabhūtānāṃ triṣu lokeṣu viśrutam
02,035.029d@021_1278 ādityapathagaṃ yat tan meroḥ śikharam uttamam
02,035.029d@021_1279 jāmbūnadamayaṃ divyaṃ triṣu lokeṣu viśrutam
02,035.029d@021_1280 tad apy utpāṭya kṛṣṇena svaṃ niveśanam āhṛtam
02,035.029d@021_1281 bhrājamānaṃ purā tatra sarvauṣadhivibhūṣitam
02,035.029d@021_1282 yam indrabhavanāc chaurir ājahāra paraṃtapaḥ
02,035.029d@021_1283 pārijātaḥ sa tatraiva keśavena niveśitaḥ
02,035.029d@021_1284 lepahastaśatair juṣṭo vimānaiś ca hiraṇmayaiḥ
02,035.029d@021_1285 vihitā vāsudevena brahmasthalamahādrumāḥ
02,035.029d@021_1286 padmākulajalopetā ratnasaugandhikotpalāḥ
02,035.029d@021_1287 maṇimauktikavālūkāḥ puṣkariṇyaḥ sarāṃsi ca
02,035.029d@021_1288 tāsāṃ paramakūlāni śobhayanti mahādrumāḥ
02,035.029d@021_1289 sālatālāśvakarṇāś ca śataśākhāś ca rohiṇaḥ
02,035.029d@021_1290 bhallātakāḥ kapitthāś ca candravṛkṣāś ca campakāḥ
02,035.029d@021_1291 kharjūrāḥ ketakāś caiva samantāt pariropitāḥ
02,035.029d@021_1292 ye ca haimavatā vṛkṣā ye ca nandanajās tathā
02,035.029d@021_1293 āhṛtya yadusiṃhena te 'pi tatra niveśitāḥ
02,035.029d@021_1294 raktapītāruṇaprakhyāḥ sitapuṣpāś ca pādapāḥ
02,035.029d@021_1295 sarvartuphalapūrṇās te teṣu kānanasaṃdhiṣu
02,035.029d@021_1296 sahasrapatrapadmāś ca mandārāś ca sahasraśaḥ
02,035.029d@021_1297 aśokāḥ karṇikārāś ca tilakā nāgamallikāḥ
02,035.029d@021_1298 kuravā nāgapuṣpāś ca campakās tṛṇagulmakāḥ
02,035.029d@021_1299 saptaparṇāḥ kadambāś ca nīpāḥ kuravakās tathā
02,035.029d@021_1300 ketakyaḥ kesarāś caiva hintālatalatāṭakāḥ
02,035.029d@021_1301 tālāḥ priyaṅguvakulāḥ piṇḍikā bījapūrakāḥ
02,035.029d@021_1302 drākṣāmalakakharjūrā mṛdvīkā jambukās tathā
02,035.029d@021_1303 āmrāḥ panasavṛkṣāś ca aṅkolās tilatindukāḥ
02,035.029d@021_1304 likucāmrātakāś caiva kṣīrikā kaṇṭakīs tathā
02,035.029d@021_1305 nālikereṅgudāś caiva utkrośakavanāni ca
02,035.029d@021_1306 vanāni ca kadalyāś ca jātimallikapāṭalāḥ
02,035.029d@021_1307 kumudotpalapūrṇāś ca vāpyaḥ kūpāḥ sahasraśaḥ
02,035.029d@021_1308 bhallātakakapitthāś ca taitabhā bandhujīvakāḥ
02,035.029d@021_1309 priyaṅgvaśokakāśmaryaḥ prācīnāś cāpi sarvaśaḥ
02,035.029d@021_1310 priyaṅgubadarībhiś ca yavaiḥ spandanacandanaiḥ
02,035.029d@021_1311 śamībilvapalāśaiś ca pālāśavaṭapippalaiḥ
02,035.029d@021_1312 udumbaraiś ca bilvaiś ca pālāśaiḥ pāribhadrakaiḥ
02,035.029d@021_1313 indravṛkṣārjunaiś caiva aśvatthaiś ciribilvakaiḥ
02,035.029d@021_1314 saubhañjanakavṛkṣaiś ca bhallaṭair aśvasāhvayaiḥ
02,035.029d@021_1315 sarjais tāmbūlavallībhir lavaṅgaiḥ kramukais tathā
02,035.029d@021_1316 vaṃśaiś ca vividhais tatra samantāt pariropitaiḥ
02,035.029d@021_1317 ye ca nandanajā vṛkṣā ye ca caitrarathe vane
02,035.029d@021_1318 sarve te yadunāthena samantāt pariropitāḥ
02,035.029d@021_1319 samākulā mahāvāpyaḥ pītā lohitavālukāḥ
02,035.029d@021_1320 tasmin gṛhavare nadyaḥ prasannasalilā hradāḥ
02,035.029d@021_1321 phullotpalajalopetā nānādrumasamākulāḥ
02,035.029d@021_1322 tasmin gṛhavare nadyo maṇiśarkaravālukāḥ
02,035.029d@021_1323 mattabarhiṇasaṃghāś ca kokilāś ca madodvahāḥ
02,035.029d@021_1324 babhūvuḥ paramopetāḥ sarve jagatiparvatāḥ
02,035.029d@021_1325 tatraiva gajayūthāni tatra gomahiṣās tathā
02,035.029d@021_1326 nivāsāś ca kṛtās tatra varāhamṛgapakṣiṇām
02,035.029d@021_1327 viśvakarmakṛtaḥ śailaḥ prākāras tasya veśmanaḥ
02,035.029d@021_1328 vyaktaṃ kiṣkuśatodyāmaḥ sudhākarasamaprabhaḥ
02,035.029d@021_1329 tena te ca mahāśailāḥ saritaś ca sarāṃsi ca
02,035.029d@021_1330 parikṣiptāni harmyasya vanāny upavanāni ca
02,035.029d@021_1330 bhīṣmaḥ
02,035.029d@021_1331 evam ālokayāṃ cakrur dvārakām ṛṣabhās trayaḥ
02,035.029d@021_1332 upendrabaladevau ca vāsavaś ca mahāyaśāḥ
02,035.029d@021_1333 tatas taṃ pāṇḍaraṃ śaurir mūrdhni tiṣṭhan garutmataḥ
02,035.029d@021_1334 prītaḥ śaṅkham upādadhmau vidviṣāṃ romaharṣaṇam
02,035.029d@021_1335 tasya śaṅkhasya śabdena sāgaraś cukṣubhe bhṛśam
02,035.029d@021_1336 rarāsa ca nabhaḥ sarvaṃ tac citram abhavat tadā
02,035.029d@021_1337 pāñcajanyasya nirghoṣaṃ niśamya kukurāndhakāḥ
02,035.029d@021_1338 viśokāḥ samapadyanta garuḍasya ca darśanāt
02,035.029d@021_1339 śaṅkhacakragadāpāṇiṃ suparṇaśirasi sthitam
02,035.029d@021_1340 dṛṣṭvā jahṛṣire kṛṣṇaṃ bhāskarodayatejasam
02,035.029d@021_1341 tatas tūryapraṇādaś ca bherīṇāṃ ca mahāsvanaḥ
02,035.029d@021_1342 siṃhanādaś ca saṃjajñe sarveṣāṃ puravāsinām
02,035.029d@021_1343 tatas te sarvadāśārhāḥ sarve ca kukurāndhakāḥ
02,035.029d@021_1344 prīyamāṇāḥ samājagmur ālokya madhusūdanam
02,035.029d@021_1345 vāsudevaṃ puraskṛtya veṇuśaṅkharavaiḥ saha
02,035.029d@021_1346 ugraseno yayau rājā vāsudevaniveśanam
02,035.029d@021_1347 ānandituṃ paryacaran sveṣu veśmasu devakī
02,035.029d@021_1348 rohiṇī ca yathoddeśam āhukasya ca yā striyaḥ
02,035.029d@021_1349 hatā brahmadviṣaḥ sarve jayanty andhakavṛṣṇayaḥ
02,035.029d@021_1350 evam uktaḥ saha strībhir akṣatair madhusūdanaḥ
02,035.029d@021_1351 tataḥ śauriḥ suparṇena svaṃ niveśanam abhyayāt
02,035.029d@021_1352 cakārātha yathoddeśam īśvaro maṇiparvatam
02,035.029d@021_1353 tato dhanāni ratnāni sabhāyāṃ madhusūdanaḥ
02,035.029d@021_1354 nidhāya puṇḍarīkākṣaḥ pitur darśanalālasaḥ
02,035.029d@021_1355 tataḥ sāndīpiniṃ pūrvam upaspṛṣṭvā mahāyaśāḥ
02,035.029d@021_1356 vavande pṛthutāmrākṣaḥ prīyamāṇo mahābhujaḥ
02,035.029d@021_1357 tathāśruparipūrṇākṣam ānandagatacetasam
02,035.029d@021_1358 vavande saha rāmeṇa pitaraṃ vāsavānujaḥ
02,035.029d@021_1359 tābhyāṃ ca mūrdhny upāghrātaḥ keśavaḥ paravīrahā
02,035.029d@021_1360 yathāśreṣṭham upāgamya sātvatān yadunandanaḥ
02,035.029d@021_1361 sarveṣāṃ nāma jagrāha dāśārhāṇām adhokṣajaḥ
02,035.029d@021_1362 tataḥ sarvāṇi vittāni sarvaratnamayāni ca
02,035.029d@021_1363 bhīṣmaḥ
02,035.029d@021_1363 vyabhajat tāni tebhyo 'tha sarvebhyo yadunandanaḥ
02,035.029d@021_1364 sā keśavamahāmātrair mahendrapramukhaiḥ saha
02,035.029d@021_1365 śuśubhe vṛṣṇiśārdūlaiḥ siṃhair iva girer guhā
02,035.029d@021_1366 athāsanagatān sarvān uvāca vibudhādhipaḥ
02,035.029d@021_1367 śubhayā harṣayan vācā mahendras tān mahāyaśāḥ
02,035.029d@021_1368 kukurāndhakamukhyāṃś ca taṃ ca rājānam āhukam
02,035.029d@021_1369 yadarthaṃ janma kṛṣṇasya mānuṣeṣu mahātmanaḥ
02,035.029d@021_1370 yat kṛtaṃ vāsudevena tad vakṣyāmi samāsataḥ
02,035.029d@021_1371 ayaṃ śatasahasrāṇi dānavānām ariṃdamaḥ
02,035.029d@021_1372 nihatya puṇḍarīkākṣaḥ pātālavivaraṃ yayau
02,035.029d@021_1373 yac ca nādhigataṃ pūrvaiḥ prahlādabaliśambaraiḥ
02,035.029d@021_1374 tad idaṃ śauriṇā vittaṃ prāpitaṃ bhavatām iha
02,035.029d@021_1375 sapāśaṃ muram ākramya pāñcajanyaṃ ca dhīmatā
02,035.029d@021_1376 śilāsaṃghān atikramya nisumbhaḥ sagaṇo hataḥ
02,035.029d@021_1377 hayagrīvaś ca vikrānto dānavo nihato balī
02,035.029d@021_1378 mathitaś ca mṛdhe bhaumaḥ kuṇḍale cāhṛte punaḥ
02,035.029d@021_1379 prāptaṃ ca divi deveṣu keśavena mahad yaśaḥ
02,035.029d@021_1380 vītaśokabhayābādhāḥ kṛṣṇabāhubalāśrayāḥ
02,035.029d@021_1381 yajanto vividhaiḥ somair makhair andhakavṛṣṇayaḥ
02,035.029d@021_1382 punar bāṇavadhe śaurim ādityā vasubhiḥ saha
02,035.029d@021_1383 manmukhābhigamiṣyanti sādhyāś ca madhusūdanam
02,035.029d@021_1384 evam uktvā tataḥ sarvān āmantrya kukurāndhakān
02,035.029d@021_1385 sasvaje rāmakṛṣṇau ca vasudevaṃ ca vāsavaḥ
02,035.029d@021_1386 pradyumnasāmbaniśaṭhān aniruddhaṃ ca sāraṇam
02,035.029d@021_1387 babhruṃ jhilliṃ gadaṃ bhānuṃ cārudeṣṇaṃ ca vṛtrahā
02,035.029d@021_1388 satkṛtya sāraṇākrūrau punar ābhāṣya sātyakim
02,035.029d@021_1389 sasvaje vṛṣṇirājānam āhukaṃ kukurādhipam
02,035.029d@021_1390 bhojaṃ ca kṛtavarmāṇam anyāṃś cāndhakavṛṣṇiṣu
02,035.029d@021_1391 āmantrya devapravaro vāsavo vāsavānujam
02,035.029d@021_1392 tataḥ śvetācalaprakhyaṃ gajam airāvataṃ prabhuḥ
02,035.029d@021_1393 paśyatāṃ sarvabhūtānām āruroha śacīpatiḥ
02,035.029d@021_1394 pṛthivīṃ cāntarikṣaṃ ca divaṃ ca varavāraṇam
02,035.029d@021_1395 mukhāḍambaranirghoṣaiḥ pūrayantam ivāsakṛt
02,035.029d@021_1396 haimayantramahākakṣyaṃ hiraṇmayaviṣāṇinam
02,035.029d@021_1397 manoharakuthāstīrṇaṃ sarvaratnavibhūṣitam
02,035.029d@021_1398 anekaśataratnābhiḥ patākābhir alaṃkṛtam
02,035.029d@021_1399 nityasrutamadāsrāvaṃ kṣarantam iva toyadam
02,035.029d@021_1400 diśāgajaṃ mahāmātraṃ kāñcanasrajam āsthitaḥ
02,035.029d@021_1401 prababhau mandarāgrasthaḥ pratapan bhānumān iva
02,035.029d@021_1402 tato vajramayaṃ bhīmaṃ pragṛhya paramāṅkuśam
02,035.029d@021_1403 yayau balavatā sārdhaṃ pāvakena śacīpatiḥ
02,035.029d@021_1404 taṃ kareṇugajavrātair vimānaiś ca marudgaṇāḥ
02,035.029d@021_1405 pṛṣṭhato 'nuyayuḥ prītāḥ kuberavaruṇagrahāḥ
02,035.029d@021_1406 sa vāyupatham āsthāya vaiśvānarapathaṃ gataḥ
02,035.029d@021_1407 bhīṣmaḥ
02,035.029d@021_1407 prāpya sūryapathaṃ devas tatraivāntaradhīyata
02,035.029d@021_1408 tataḥ sarvadaśārhāṇām āhukasya ca yāḥ striyaḥ
02,035.029d@021_1409 nandagopasya mahiṣī yaśodā lokaviśrutā
02,035.029d@021_1410 revatī ca mahābhāgā rukmiṇī ca pativratā
02,035.029d@021_1411 satyā jāmbavatī cobhe gāndhārī śiṃśumāpi ca
02,035.029d@021_1412 viśokā lakṣmaṇā sādhvī sumitrā ketumā tathā
02,035.029d@021_1413 vāsudevamahiṣyo 'nyāḥ śriyā sārdhaṃ yayus tadā
02,035.029d@021_1414 vibhūtiṃ draṣṭumanasaḥ keśavasya varāṅganāḥ
02,035.029d@021_1415 prīyamāṇāḥ sabhāṃ jagmur ālokayitum acyutam
02,035.029d@021_1416 devakī sarvadevīnāṃ rohiṇī ca puraskṛtā
02,035.029d@021_1417 dadṛśur devam āsīnaṃ kṛṣṇaṃ halabhṛtā saha
02,035.029d@021_1418 tau tu pūrvam upakramya rohiṇīm abhivādya ca
02,035.029d@021_1419 abhyavādayatāṃ devau devakīṃ rāmakeśavau
02,035.029d@021_1420 devakīṃ saptadevīnāṃ yathāśreṣṭhaṃ ca mātaraḥ
02,035.029d@021_1421 vavande saha rāmeṇa bhagavān vāsavānujaḥ
02,035.029d@021_1422 athāsanavaraṃ prāpya vṛṣṇidārapuraskṛtā
02,035.029d@021_1423 ubhāv aṅkagatau cakre devakī rāmakeśavau
02,035.029d@021_1424 sā tābhyām ṛṣabhākṣābhyāṃ putrābhyāṃ śuśubhe tadā
02,035.029d@021_1425 devakī devamāteva mitreṇa varuṇena ca
02,035.029d@021_1426 tataḥ prāptā yaśodāyā duhitā vai kṣaṇena hi
02,035.029d@021_1427 jājvalyamānā vapuṣā prabhayātīva bhārata
02,035.029d@021_1428 ekānaṅgeti yām āhuḥ kanyāṃ tāṃ kāmarūpiṇīm
02,035.029d@021_1429 yatkṛte sagaṇaṃ kaṃsaṃ jaghāna puruṣottamaḥ
02,035.029d@021_1430 tataḥ sa bhagavān rāmas tām upākramya bhāminīm
02,035.029d@021_1431 mūrdhny upāghrāya savyena parijagrāha pāṇinā
02,035.029d@021_1432 tāṃ ca tatropasaṃgṛhya priyām iva sakhīṃ samām
02,035.029d@021_1433 dakṣiṇena karāgreṇa parijagrāha mādhavaḥ
02,035.029d@021_1434 dadṛśus tāṃ sabhāmadhye bhaginīṃ rāmakṛṣṇayoḥ
02,035.029d@021_1435 rukmapadmaśayāṃ padmāṃ śrīm ivottamanāgayoḥ
02,035.029d@021_1436 athākṣatamahāvṛṣṭyā lājapuṣpaghṛtair api
02,035.029d@021_1437 vṛṣṇayo 'vākiran prītāḥ saṃkarṣaṇajanārdanau
02,035.029d@021_1438 sabālāḥ sahavṛddhāś ca sajñātikulabāndhavāḥ
02,035.029d@021_1439 upopaviviśuḥ prītā vṛṣṇayo madhusūdanam
02,035.029d@021_1440 pūjyamāno mahābāhuḥ paurāṇāṃ rativardhanaḥ
02,035.029d@021_1441 viveśa puruṣavyāghraḥ svaveśma madhusūdanaḥ
02,035.029d@021_1442 rukmiṇyā sahito devyā pramumoda sukhī sukham
02,035.029d@021_1443 tadanantaraṃ ca satyāyā jāmbavatyāś ca bhārata
02,035.029d@021_1444 sarvāsāṃ ca yaduśreṣṭhaḥ sarvakālavihāravān
02,035.029d@021_1445 jagāma ca hṛṣīkeśo rukmiṇyāḥ sa niveśanam
02,035.029d@021_1446 eṣa tāta mahābāho vijayaḥ śārṅgadhanvanaḥ
02,035.029d@021_1447 etadarthaṃ ca janmāhur mānuṣeṣu mahātmanaḥ
02,035.029d@021_1447 bhīṣmaḥ
02,035.029d@021_1448 dvārakāyāṃ tataḥ kṛṣṇaḥ svadāreṣu divāniśam
02,035.029d@021_1449 sukhaṃ labdhvā mahārāja pramumoda mahāyaśāḥ
02,035.029d@021_1450 pautrasya kāraṇāc cakre vibudhānāṃ hitaṃ tadā
02,035.029d@021_1451 savāsavaiḥ suraiḥ sarvair dustaraṃ bharatarṣabha
02,035.029d@021_1452 bāṇo nāmābhavad rājā baler jyeṣṭhasuto balī
02,035.029d@021_1453 vīryavān bharataśreṣṭha sa ca bāhusahasravān
02,035.029d@021_1454 tataś cakre tapas tīvraṃ satyena manasā nṛpa
02,035.029d@021_1455 rudram ārādhayām āsa sa ca bāṇaḥ samā bahu
02,035.029d@021_1456 tasmai bahuvarā dattāḥ śaṃkareṇa mahātmanā
02,035.029d@021_1457 tasmāl labdhvā varān bāṇo durlabhān asurair bhuvi
02,035.029d@021_1458 sa śoṇitapure rājyaṃ cakārāpratimo bale
02,035.029d@021_1459 trāsitāś ca surāḥ sarve tena bāṇena pāṇḍava
02,035.029d@021_1460 vijitya vibudhān sarvān sendrān bāṇaḥ samā bahu
02,035.029d@021_1461 aśāsata mahad rājyaṃ kubera iva bhārata
02,035.029d@021_1462 ṛddhyarthaṃ kurute yatnaṃ tasya caivośanā kaviḥ
02,035.029d@021_1463 tato rājann uṣā nāma bāṇasya duhitā tathā
02,035.029d@021_1464 rūpeṇāpratimā loke menakāyāḥ sutā yathā
02,035.029d@021_1465 athopāyena kaunteya aniruddho mahādyutiḥ
02,035.029d@021_1466 prādyumnis tām uṣāṃ prāpya pracchannaḥ pramumoda ha
02,035.029d@021_1467 atha bāṇo mahātejās tadā tatra yudhiṣṭhira
02,035.029d@021_1468 taṃ guhyanilayaṃ jñātvā prādyumniṃ sutayā saha
02,035.029d@021_1469 gṛhītvā kārayām āsa vastuṃ kārāgṛhe balāt
02,035.029d@021_1470 sukumāraḥ sukhārho 'tha tadā duḥkham avāpa saḥ
02,035.029d@021_1471 bāṇena khedito rājann aniruddho mumoha ca
02,035.029d@021_1472 etasminn eva kāle tu nārado munipuṅgavaḥ
02,035.029d@021_1473 dvārakāṃ prāpya kaunteya kṛṣṇaṃ dṛṣṭvā vaco 'bravīt
02,035.029d@021_1474 kṛṣṇa kṛṣṇa mahābāho yadūnāṃ kīrtivardhana
02,035.029d@021_1475 tvatpautro bādhyamāno 'tha bāṇenāmitatejasā
02,035.029d@021_1476 kṛcchraṃ prāpto 'niruddho vai śete kanyāgṛhe sadā
02,035.029d@021_1477 evam uktvā surarṣir vai bāṇasyātha puraṃ yayau
02,035.029d@021_1478 nāradasya vacaḥ śrutvā tato rājañ janārdanaḥ
02,035.029d@021_1479 āhūya baladevaṃ vai pradyumnaṃ ca mahādyutim
02,035.029d@021_1480 āruroha garutmantaṃ tābhyāṃ saha janārdanaḥ
02,035.029d@021_1481 tataḥ suparṇam āruhya trayas te puruṣarṣabhāḥ
02,035.029d@021_1482 jagmuḥ kruddhā mahāvīryā bāṇasya nagaraṃ prati
02,035.029d@021_1483 athāsādya mahārāja tat puraṃ dadṛśuś ca te
02,035.029d@021_1484 tāmraprākārasaṃvītāṃ rūpyadvāraiś ca śobhitām
02,035.029d@021_1485 hemaprāsādasaṃbādhāṃ muktāmaṇivicitritām
02,035.029d@021_1486 udyānavanasaṃpannāṃ nṛttagītaiś ca śobhitām
02,035.029d@021_1487 toraṇaiḥ pakṣibhiḥ kīrṇāṃ puṣkariṇyaiś ca śobhitām
02,035.029d@021_1488 tāṃ purīṃ svargasaṃkāśāṃ hṛṣṭapuṣṭajanākulām
02,035.029d@021_1489 dṛṣṭvā mudā yutāṃ haimāṃ vismayaṃ paramaṃ yayuḥ
02,035.029d@021_1490 tasya bāṇapurasyāsan dvārasthā devatāḥ sadā
02,035.029d@021_1491 maheśvaro guhaś caiva bhadrakālī ca pāvakaḥ
02,035.029d@021_1492 etā vai devatā rājan rarakṣus tāṃ purīṃ sadā
02,035.029d@021_1493 atha kṛṣṇo balāj jitvā dvārapālān yudhiṣṭhira
02,035.029d@021_1494 susaṃkruddho mahātejāḥ śaṅkhacakragadādharaḥ
02,035.029d@021_1495 āsasādottaradvāraṃ śaṃkareṇābhipālitam
02,035.029d@021_1496 tatra tasthau mahātejāḥ śūlapāṇir maheśvaraḥ
02,035.029d@021_1497 pinākaṃ saśaraṃ gṛhya bāṇasya hitakāmyayā
02,035.029d@021_1498 jñātvā tam āgataṃ kṛṣṇaṃ vyāditāsyam ivāntakam
02,035.029d@021_1499 tatas tau cakratur yuddhaṃ vāsudevamaheśvarau
02,035.029d@021_1500 tad yuddham abhavad ghoram acintyaṃ romaharṣaṇam
02,035.029d@021_1501 anyonyaṃ tau tatakṣetām anyonyajayakāṅkṣiṇau
02,035.029d@021_1502 divyāstrāṇi ca tau devau kruddhau mumucatuś ca tau
02,035.029d@021_1503 tataḥ kṛṣṇo raṇaṃ kṛtvā muhūrtaṃ śūlapāṇinā
02,035.029d@021_1504 vijitya taṃ mahādevaṃ tato yuddhe janārdanaḥ
02,035.029d@021_1505 anyāṃś ca jitvā dvārasthān praviveśa purottamam
02,035.029d@021_1506 praviśya bāṇam āsādya sa tatrātha janārdanaḥ
02,035.029d@021_1507 cakre yuddhaṃ mahat kruddhas tena bāṇena pāṇḍava
02,035.029d@021_1508 bāṇo 'pi sarvaśastrāṇi śitāni bharatarṣabha
02,035.029d@021_1509 susaṃkruddhas tadā yuddhe pātayām āsa keśave
02,035.029d@021_1510 punar udyamya śastrāṇāṃ sahasraṃ sarvabāhubhiḥ
02,035.029d@021_1511 mumoca bāṇaḥ saṃkruddhaḥ kṛṣṇaṃ prati raṇājire
02,035.029d@021_1512 tataḥ kṛṣṇas tadā chitvā sarvaśastrāṇi bhārata
02,035.029d@021_1513 kṛtvā muhūrtaṃ bāṇena yuddhaṃ rājann adhokṣajaḥ
02,035.029d@021_1514 cakram udyamya rājan vai divyaṃ śastrottamaṃ tataḥ
02,035.029d@021_1515 sahasrabāhūṃś ciccheda bāṇasyāmitatejasaḥ
02,035.029d@021_1516 tato bāṇo mahārāja kṛṣṇena bhṛśapīḍitaḥ
02,035.029d@021_1517 chinnabāhuḥ papātāśu viśākha iva pādapaḥ
02,035.029d@021_1518 sa pātayitvā bāleyaṃ bāṇaṃ kṛṣṇas tvarānvitaḥ
02,035.029d@021_1519 prādyumniṃ mokṣayām āsa kṣiptaṃ rājagṛhe tadā
02,035.029d@021_1520 mokṣayitvātha govindaḥ prādyumniṃ saha bhāryayā
02,035.029d@021_1521 bāṇasya sarvaratnāni asaṃkhyāni jahāra saḥ
02,035.029d@021_1522 godhanāny atha sarvasvaṃ sa bāṇasyālaye balāt
02,035.029d@021_1523 jahāra ca hṛṣīkeśo yadūnāṃ kīrtivardhanaḥ
02,035.029d@021_1524 tataḥ sa sarvaratnāni cāhṛtya madhusūdanaḥ
02,035.029d@021_1525 kṣipram āropayāṃ cakre sarvasvaṃ garuḍopari
02,035.029d@021_1526 tvarayātha sa kaunteya baladevaṃ mahābalam
02,035.029d@021_1527 pradyumnaṃ ca mahāvīryam aniruddhaṃ mahādyutim
02,035.029d@021_1528 uṣāṃ ca sundarīṃ rājan bhṛtyadāsīgaṇaiḥ saha
02,035.029d@021_1529 sarvān etān samāropya ratnāni vividhāni ca
02,035.029d@021_1530 mudā yukto mahātejāḥ pītāmbaradharo balī
02,035.029d@021_1531 divyābharaṇacitrāṅgaḥ śaṅkhacakragadāsidhṛk
02,035.029d@021_1532 āruroha garutmantam udayaṃ bhāskaro yathā
02,035.029d@021_1533 athāruhya suparṇaṃ sa prayayau dvārakāṃ prati
02,035.029d@021_1534 praviśya svapuraṃ kṛṣṇo yādavaiḥ sahitas tadā
02,035.029d@021_1535 bhīṣmaḥ
02,035.029d@021_1535 pramumoda tadā rājan svargastho vāsavo yathā
02,035.029d@021_1536 sūditā mauravāḥ pāśā niśumbhanarakau hatau
02,035.029d@021_1537 kṛtakṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati
02,035.029d@021_1538 śauriṇā pṛthivīpālās trāsitā bharatarṣabha
02,035.029d@021_1539 dhanuṣaś ca praṇādena pāñcajanyasvanena ca
02,035.029d@021_1540 meghaprakhyair anīkaiś ca dākṣiṇātyābhisaṃvṛtam
02,035.029d@021_1541 rukmiṇaṃ trāsayām āsa keśavo bharatarṣabha
02,035.029d@021_1542 tataḥ parjanyaghoṣeṇa rathenādityavarcasā
02,035.029d@021_1543 uvāha mahiṣīṃ bhojyām eṣa cakragadādharaḥ
02,035.029d@021_1544 jārūthyām āhṛtiḥ krāthaḥ śiśupālaś ca nirjitaḥ
02,035.029d@021_1545 vakraś ca saha śaibyena śatadhanvā ca kṣatriyaḥ
02,035.029d@021_1546 indradyumno hataḥ kopād yavanaś ca kaśerumān
02,035.029d@021_1547 hataḥ saubhapatiḥ sālvaḥ sahaiva krathadhanvanā
02,035.029d@021_1548 parvatānāṃ sahasraṃ ca cakreṇa puruṣottamaḥ
02,035.029d@021_1549 vibhidya puṇḍarīkākṣo dyumatsenam ayodhayat
02,035.029d@021_1550 mahendraśikhare caiva nimeṣāntaracāriṇau
02,035.029d@021_1551 jagrāha bharataśreṣṭha varuṇasyābhitaś carau
02,035.029d@021_1552 irāvatyām ubhau caitāv agnisūryasamau bale
02,035.029d@021_1553 gopatis tālaketuś ca nihatau śārṅgadhanvanā
02,035.029d@021_1554 akṣaprapatane caiva nemihaṃsapatheṣu ca
02,035.029d@021_1555 ubhau tāv api kṛṣṇena surāṣṭrau vinipātitau
02,035.029d@021_1556 dagdhā vārāṇasī tāta keśavena mahātmanā
02,035.029d@021_1557 sānubandhaḥ sarāṣṭraś ca kāśīnām ṛṣabho hataḥ
02,035.029d@021_1558 prāgjyotiṣaṃ puraśreṣṭham asurair bahubhir vṛtam
02,035.029d@021_1559 prāpya lohitakūṭāni kṛṣṇena varuṇo jitaḥ
02,035.029d@021_1560 ajeyo duṣpradharṣaś ca lokapālo mahādyutiḥ
02,035.029d@021_1561 indradvīpo mahendreṇa gupto maghavatā svayam
02,035.029d@021_1562 pārijāto hṛtaḥ pārtha keśavena balīyasā
02,035.029d@021_1563 pāṇḍyaṃ pauṇḍraṃ ca mātsyaṃ ca kaliṅgaṃ ca janārdanaḥ
02,035.029d@021_1564 jaghāna sahitān sarvān aṅgarājaṃ ca mādhavaḥ
02,035.029d@021_1565 eṣa caikaśataṃ hatvā rathena kṣatrapuṃgavān
02,035.029d@021_1566 gāndhārīm avahat kṛṣṇo mahiṣīṃ yādavarṣabhaḥ
02,035.029d@021_1567 atha gāṇḍīvadhanvānaṃ krīḍārthaṃ madhusūdanaḥ
02,035.029d@021_1568 jigāya bharataśreṣṭha kuntyāś ca pramukhe vibhuḥ
02,035.029d@021_1569 droṇaṃ drauṇiṃ kṛpaṃ karṇaṃ bhīmasenaṃ suyodhanam
02,035.029d@021_1570 vakrānuyāne sahitāñ jigāya bharatarṣabha
02,035.029d@021_1571 babhroś ca priyam anvicchann eṣa cakragadādharaḥ
02,035.029d@021_1572 veṇudārivṛtāṃ bhāryām unmamātha yudhiṣṭhira
02,035.029d@021_1573 paryāptāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām
02,035.029d@021_1574 veṇudārivaśe yuktāṃ jigāya madhusūdanaḥ
02,035.029d@021_1575 avāpya tapasā vīryaṃ balam ojaś ca bhārata
02,035.029d@021_1576 trāsitāḥ sagaṇāḥ sarve bāṇena vibudhādhipāḥ
02,035.029d@021_1577 vajrāśanigadāpāśais trāsayadbhir anekaśaḥ
02,035.029d@021_1578 tasya nāsīd raṇe mṛtyur devair api savāsavaiḥ
02,035.029d@021_1579 so 'bhibhūtaś ca kṛṣṇena nihataś ca mahātmanā
02,035.029d@021_1580 chittvā bāhusahasraṃ tad govindena mahātmanā
02,035.029d@021_1581 eṣa pīṭhaṃ mahābāhuḥ kaṃsaṃ ca madhusūdanaḥ
02,035.029d@021_1582 paiṭhakaṃ cātilomānaṃ nijaghāna janārdanaḥ
02,035.029d@021_1583 jambham airāvataṃ caiva virūpaṃ ca mahāyaśāḥ
02,035.029d@021_1584 jaghāna bharataśreṣṭha śambaraṃ cārimardanam
02,035.029d@021_1585 eṣa bhogavatīṃ gatvā vāsukiṃ bharatarṣabha
02,035.029d@021_1586 nirjitya puṇḍarīkākṣo rauhiṇeyam amocayat
02,035.029d@021_1587 evaṃ bahūni karmāṇi śiśur eva janārdanaḥ
02,035.029d@021_1588 kṛtavān puṇḍarīkākṣaḥ saṃkarṣaṇasahāyavān
02,035.029d@021_1589 evam eṣo 'surāṇāṃ ca surāṇāṃ cāpi sarvaśaḥ
02,035.029d@021_1590 bhayābhayakaraḥ kṛṣṇaḥ sarvalokeśvaraḥ prabhuḥ
02,035.029d@021_1591 evam eṣa mahābāhuḥ śāstā sarvadurātmanām
02,035.029d@021_1592 kṛtvā devārtham amitaṃ svasthānaṃ pratipatsyate
02,035.029d@021_1593 eṣa bhogavatīṃ ramyām ṛṣīkāntāṃ mahāyaśāḥ
02,035.029d@021_1594 dvārakām ātmasāt kṛtvā sāgaraṃ gamayiṣyati
02,035.029d@021_1595 bahupuṇyavatīṃ ramyāṃ caityayūpavatīṃ śubhām
02,035.029d@021_1596 dvārakāṃ varuṇāvāsaṃ pravekṣyati sakānanām
02,035.029d@021_1597 tāṃ sūryasadanaprakhyāṃ manojñāṃ śārṅgadhanvanaḥ
02,035.029d@021_1598 visṛṣṭāṃ vāsudevena sāgaraḥ plāvayiṣyati
02,035.029d@021_1599 surāsuramanuṣyeṣu nāsīn na bhavitā kva cit
02,035.029d@021_1600 yas tām adhyavasad rājā anyatra madhusūdanāt
02,035.029d@021_1601 bhrājamānās tu śiśavo vṛṣṇyandhakamahārathāḥ
02,035.029d@021_1602 taj juṣṭaṃ pratipatsyante nākapṛṣṭhaṃ gatāsavaḥ
02,035.029d@021_1603 evam eṣa daśārhāṇāṃ vidhāya vidhinā vidhim
02,035.029d@021_1604 viṣṇur nārāyaṇaḥ somaḥ sūryaś ca bhavitā svayam
02,035.029d@021_1605 aprameyo 'niyojyaś ca yatrakāmagamo vaśī
02,035.029d@021_1606 modate bhagavān bhūtair bālaḥ krīḍanakair iva
02,035.029d@021_1607 naiṣa garbhatvam āpede na yonyām āvasat prabhuḥ
02,035.029d@021_1608 ātmanas tejasā kṛṣṇaḥ sarveṣāṃ kurute gatim
02,035.029d@021_1609 yathā budbuda utthāya tatraiva tu nilīyate
02,035.029d@021_1610 carācarāṇi bhūtāni tathā nārāyaṇe sadā
02,035.029d@021_1611 na pramātuṃ mahābāhuḥ śakyo bhārata keśavaḥ
02,035.029d@021_1612 paraṃ hy aparam etad viśvarūpān na vidyate
02,036.001 vaiśaṃpāyana uvāca
02,036.001a evam uktvā tato bhīṣmo virarāma mahāyaśāḥ
02,036.001c vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ
02,036.002a keśavaṃ keśihantāram aprameyaparākramam
02,036.002b*0360_01 sarvalokeśvaraṃ kṛṣṇaṃ vijñāya puruṣottamam
02,036.002c pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ
02,036.002d*0361_01 kṣipraṃ yuddhāya niryātu śaktaś ced atra me yudhi
02,036.003a sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam
02,036.003c evam ukte mayā samyag uttaraṃ prabravītu saḥ
02,036.003d*0362_01 sa eva hi mayā vadhyo bhaviṣyati na saṃśayaḥ
02,036.004a matimantas tu ye ke cid ācāryaṃ pitaraṃ gurum
02,036.004c arcyam arcitam arcārham anujānantu te nṛpāḥ
02,036.005a tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām
02,036.005c mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade
02,036.006a tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani
02,036.006c adṛśyarūpā vācaś cāpy abruvan sādhu sādhv iti
02,036.007a āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ
02,036.007c sarvasaṃśayanirmoktā nāradaḥ sarvalokavit
02,036.007d*0363_01 uvācākhilabhūtānāṃ madhye spaṣṭataraṃ vacaḥ
02,036.007d*0363_02 kṛṣṇaṃ kamalapatrākṣaṃ nārcayiṣyanti ye narāḥ
02,036.007d*0363_03 vaiśaṃpāyana uvāca
02,036.007d*0363_03 jīvanmṛtās tu te jñeyā na saṃbhāṣyāḥ kadā cana
02,036.008a tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ
02,036.008c saṃprādṛśyanta saṃkruddhā vivarṇavadanās tathā
02,036.009a yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam
02,036.009b*0364_01 na syād yathā tathā kāryam evaṃ sarve tadābruvan
02,036.009b*0364_02 niṣkarṣān niścayāt sarve rājānaḥ krodhamūrchitāḥ
02,036.009c abruvaṃs tatra rājāno nirvedād ātmaniścayāt
02,036.010a suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau
02,036.010c āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām
02,036.011a taṃ balaugham aparyantaṃ rājasāgaram akṣayam
02,036.011c kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā
02,036.012a pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ
02,036.012c sahadevo nṛṇāṃ devaḥ samāpayata karma tat
02,036.013a tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ
02,036.013c atitāmrekṣaṇaḥ kopād uvāca manujādhipān
02,036.014a sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam
02,036.014c yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān
02,036.015a iti sarvān samutsāhya rājñas tāṃś cedipuṃgavaḥ
02,036.015c yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ
02,037.001 vaiśaṃpāyana uvāca
02,037.001a tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram
02,037.001b*0365_01 saṃvartavātābhihataṃ bhīmaṃ kṣubdham ivārṇavam
02,037.001c roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ
02,037.002a bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham
02,037.002c bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā
02,037.003a asau roṣāt pracalito mahān nṛpatisāgaraḥ
02,037.003c atra yat pratipattavyaṃ tan me brūhi pitāmaha
02,037.004a yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet
02,037.004c yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha
02,037.005a ity uktavati dharmajñe dharmarāje yudhiṣṭhire
02,037.005c uvācedaṃ vaco bhīṣmas tataḥ kurupitāmahaḥ
02,037.006a mā bhais tvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati
02,037.006c śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ
02,037.007a prasupte hi yathā siṃhe śvānas tatra samāgatāḥ
02,037.007c bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ
02,037.008a vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ
02,037.008c bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau
02,037.009a na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ
02,037.009b*0366_01 tad idaṃ jñātapūrvaṃ hi tava saṃstotum icchataḥ
02,037.009c tena siṃhīkaroty etān nṛsiṃhaś cedipuṃgavaḥ
02,037.010a pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ
02,037.010c sarvān sarvātmanā tāta netukāmo yamakṣayam
02,037.011a nūnam etat samādātuṃ punar icchaty adhokṣajaḥ
02,037.011c yad asya śiśupālasthaṃ tejas tiṣṭhati bhārata
02,037.012a viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara
02,037.012c cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām
02,037.013a ādātuṃ hi naravyāghro yaṃ yam icchaty ayaṃ yadā
02,037.013c tasya viplavate buddhir evaṃ cedipater yathā
02,037.014a caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ
02,037.014c prabhavaś caiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira
02,037.015a iti tasya vacaḥ śrutvā tataś cedipatir nṛpaḥ
02,037.015c bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayām āsa bhārata
02,038.001 śiśupāla uvāca
02,038.001a vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān
02,038.001c na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ
02,038.002a yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā
02,038.002c vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ
02,038.003a nāvi naur iva saṃbaddhā yathāndho vāndham anviyāt
02,038.003c tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ
02,038.004a pūtanāghātapūrvāṇi karmāṇy asya viśeṣataḥ
02,038.004c tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ
02,038.005a avaliptasya mūrkhasya keśavaṃ stotum icchataḥ
02,038.005c kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate
02,038.006a yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ
02,038.006c tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi
02,038.007a yady anena hatā bālye śakuniś citram atra kim
02,038.007c tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau
02,038.008a cetanārahitaṃ kāṣṭhaṃ yady anena nipātitam
02,038.008c pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam
02,038.008d*0367_01 arkapramāṇau tau vṛkṣau yady anena nipātitau
02,038.008d*0367_02 nāgaś ca pātito yena tatra kiṃ vismayaṃ kṛtam
02,038.009a valmīkamātraḥ saptāhaṃ yady anena dhṛto 'calaḥ
02,038.009c tadā govardhano bhīṣma na tac citraṃ mataṃ mama
02,038.010a bhuktam etena bahv annaṃ krīḍatā nagamūrdhani
02,038.010c iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ
02,038.010d*0368_01 matimanto na śaṃsanti sajjanā dharmiṇaḥ sadā
02,038.011a yasya cānena dharmajña bhuktam annaṃ balīyasaḥ
02,038.011c sa cānena hataḥ kaṃsa ity etan na mahādbhutam
02,038.011d*0369_01 kāgahā bagahā vatsasarpahā kharahā tathā
02,038.011d*0369_02 agnipo māyika iva kathaṃ nārho 'grapūjane
02,038.012a na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām
02,038.012c yad vakṣye tvām adharmajña vākyaṃ kurukulādhama
02,038.013a strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca
02,038.013c yasya cānnāni bhuñjīta yaś ca syāc charaṇāgataḥ
02,038.014a iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā
02,038.014c bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate
02,038.015a jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama
02,038.015c ajānata ivākhyāsi saṃstuvan kurusattama
02,038.015e goghnaḥ strīghnaś ca san bhīṣma kathaṃ saṃstavam arhati
02,038.015e*0370_01 **** **** tvadvākyād yadi pūjyate
02,038.015e*0370_02 evaṃbhūtaś ca yo bhīṣma
02,038.016a asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ
02,038.016c saṃbhāvayati yady evaṃ tvadvākyāc ca janārdanaḥ
02,038.016e evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam
02,038.017a na gāthā gāthinaṃ śāsti bahu ced api gāyati
02,038.017c prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā
02,038.018a nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ
02,038.018b*0371_01 nadīsutatvāt te cittaṃ cañcalaṃ na sthiraṃ smṛtam
02,038.018c ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate
02,038.019a yeṣām arcyatamaḥ kṛṣṇas tvaṃ ca yeṣāṃ pradarśakaḥ
02,038.019c dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ
02,038.020a ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ
02,038.020c kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā
02,038.020d*0372_01 cet tvaṃ dharmaṃ vijānāsi yadi prājñā matis tava
02,038.021a anyakāmā hi dharmajña kanyakā prājñamāninā
02,038.021b*0373_01 gṛhītā pāṇidharmeṇa rājñā sālvena dhīmatā
02,038.021c ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā
02,038.022a yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavān nṛpaḥ
02,038.022c bhrātā vicitravīryas te satāṃ vṛttam anuṣṭhitaḥ
02,038.023a dārayor yasya cānyena miṣataḥ prājñamāninaḥ
02,038.023c tava jātāny apatyāni sajjanācarite pathi
02,038.024a na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā
02,038.024c yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ
02,038.025a na tv ahaṃ tava dharmajña paśyāmy upacayaṃ kva cit
02,038.025c na hi te sevitā vṛddhā ya evaṃ dharmam abruvan
02,038.026a iṣṭaṃ dattam adhītaṃ ca yajñāś ca bahudakṣiṇāḥ
02,038.026c sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm
02,038.027a vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat
02,038.027c sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt
02,038.028a so 'napatyaś ca vṛddhaś ca mithyādharmānuśāsanāt
02,038.028c haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham
02,038.029a evaṃ hi kathayanty anye narā jñānavidaḥ purā
02,038.029c bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ
02,038.030a vṛddhaḥ kila samudrānte kaś cid dhaṃso 'bhavat purā
02,038.030c dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha
02,038.031a dharmaṃ carata mādharmam iti tasya vacaḥ kila
02,038.031b*0374_01 ghorāṃ māyāṃ praviṣṭāḥ stha tasmāj jāgrata jāgrata
02,038.031b*0374_02 ahiṃsā paramo dharma iti tasya vacaḥ kila
02,038.031c pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ
02,038.031d@022_0001 haṃsasya tad vacaḥ śrutvā muditāḥ sarvapakṣiṇaḥ
02,038.031d@022_0002 pakṣiṇaḥ
02,038.031d@022_0002 ūcuś cainaṃ khagā haṃsaṃ parivārya ca sarvaśaḥ
02,038.031d@022_0003 kathayasva bhavān dharmaṃ pakṣiṇāṃ tat samāsataḥ
02,038.031d@022_0004 ko hi nāma dvijaśreṣṭha brūhi no dharmam uttamam
02,038.031d@022_0004 haṃsaḥ
02,038.031d@022_0005 prajāsv ahiṃsā dharmo vai hiṃsādharmaḥ khagavrajāḥ
02,038.031d@022_0006 etad evānuboddhavyaṃ dharmādharmaḥ samāsataḥ
02,038.031d@022_0007 vṛddhahaṃsavacaḥ śrutvā pakṣiṇas te susaṃhitāḥ
02,038.031d@022_0008 pakṣiṇaḥ
02,038.031d@022_0008 ūcuś ca dharmalubdhās te smayamānā ivāṇḍajāḥ
02,038.031d@022_0009 dharmaṃ yaḥ kurute nityaṃ loke dhīrataro 'ṇḍajaḥ
02,038.031d@022_0010 haṃsaḥ
02,038.031d@022_0010 sa yatra gacched dharmātmā tan no brūhīha tattvataḥ
02,038.031d@022_0011 dharmaṃ yaḥ kurute nityaṃ loke sadvṛttim āsthitaḥ
02,038.031d@022_0012 pakṣiṇaḥ
02,038.031d@022_0012 sa gacchet sarvalokān vai tathā vai niyataṃ khagāḥ
02,038.031d@022_0013 jñātvā hi dharmādharmaṃ ca nityaṃ loke dvijottama
02,038.031d@022_0014 haṃsaḥ
02,038.031d@022_0014 durlabhaṃ svargalokaṃ tu taṃ kasmāt tvaṃ na gacchasi
02,038.031d@022_0015 bālā yūyaṃ na jānīdhvaṃ dharmasūkṣmaṃ vihaṃgamāḥ
02,038.031d@022_0016 dharmaṃ yaḥ kurute loke satataṃ śubhabuddhinā
02,038.031d@022_0017 sa cāyuṣo 'nte svaṃ dehaṃ tyaktvā svargaṃ tu gacchati
02,038.031d@022_0018 sa cāham api ca tyaktvā kāle deham imaṃ dvijāḥ
02,038.031d@022_0019 śiśupālaḥ
02,038.031d@022_0019 svargalokaṃ gamiṣyāmi iyaṃ dharmasya vai gatiḥ
02,038.031d@022_0020 evaṃ dharmakathāṃ cakre sa haṃsaḥ pakṣiṇāṃ bhṛśam
02,038.031d@022_0021 pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmam eva te
02,038.032a athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ
02,038.032c aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma
02,038.033a tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ
02,038.033c samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ
02,038.034a teṣām aṇḍāni sarveṣāṃ bhakṣayām āsa pāpakṛt
02,038.034c sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi
02,038.035a tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo 'paraḥ
02,038.035c aśaṅkata mahāprājñas taṃ kadā cid dadarśa ha
02,038.035c*0375_01 **** **** karmāsyedaṃ bhaved iti
02,038.035c*0375_02 tato gateṣu haṃseṣu sarveṣu carituṃ tadā
02,038.035c*0375_03 sthita ātmānam āvṛtya
02,038.035d*0376_01 tato gateṣu haṃseṣu sarveṣu caritaṃ tadā
02,038.035d*0376_02 sthita ātmānam āvṛtya taṃ kadā cid dadarśa ha
02,038.036a tataḥ sa kathayām āsa dṛṣṭvā haṃsasya kilbiṣam
02,038.036c teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām
02,038.037a tataḥ pratyakṣato dṛṣṭvā pakṣiṇas te samāgatāḥ
02,038.037c nijaghnus taṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha
02,038.037d*0377_01 haṃsavat tvam apīdānīṃ jñātibhyo vadham āpnuyāḥ
02,038.037d*0378_01 vṛddhahaṃso hatas tatra mithyāvṛtto durātmavān
02,038.038a te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ
02,038.038c nihanyur bhīṣma saṃkruddhāḥ pakṣiṇas tam ivāṇḍajam
02,038.039a gāthām apy atra gāyanti ye purāṇavido janāḥ
02,038.039c bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata
02,038.040a antarātmani vinihite; rauṣi patraratha vitatham
02,038.040c aṇḍabhakṣaṇam aśuci te; karma vācam atiśayate
02,039.001 śiśupāla uvāca
02,039.001a sa me bahumato rājā jarāsaṃdho mahābalaḥ
02,039.001c yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge
02,039.002a keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā
02,039.002c bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate
02,039.003a advāreṇa praviṣṭena chadmanā brahmavādinā
02,039.003c dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ
02,039.004a yena dharmātmanātmānaṃ brahmaṇyam abhijānatā
02,039.004c naiṣitaṃ pādyam asmai tad dātum agre durātmane
02,039.005a bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ
02,039.005c jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam
02,039.006a yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase
02,039.006c kasmān na brāhmaṇaṃ samyag ātmānam avagacchati
02,039.007a idaṃ tv āścaryabhūtaṃ me yad ime pāṇḍavās tvayā
02,039.007c apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti
02,039.008a atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata
02,039.008c strīsadharmā ca vṛddhaś ca sarvārthānāṃ pradarśakaḥ
02,039.009 vaiśaṃpāyana uvāca
02,039.009a tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu
02,039.009c cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān
02,039.010a tasya padmapratīkāśe svabhāvāyatavistṛte
02,039.010c bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ
02,039.011a triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ
02,039.011c lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva
02,039.012a dantān saṃdaśatas tasya kopād dadṛśur ānanam
02,039.012c yugānte sarvabhūtāni kālasyeva didhakṣataḥ
02,039.013a utpatantaṃ tu vegena jagrāhainaṃ manasvinam
02,039.013c bhīṣma eva mahābāhur mahāsenam iveśvaraḥ
02,039.014a tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata
02,039.014c guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ
02,039.015a nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ
02,039.015c samuddhūto ghanāpāye velām iva mahodadhiḥ
02,039.016a śiśupālas tu saṃkruddhe bhīmasene narādhipa
02,039.016c nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ
02,039.017a utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ
02,039.017c na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā
02,039.018a prahasaṃś cābravīd vākyaṃ cedirājaḥ pratāpavān
02,039.018c bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam
02,039.019a muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ
02,039.019c matpratāpāgninirdagdhaṃ pataṃgam iva vahninā
02,039.020a tataś cedipater vākyaṃ tac chrutvā kurusattamaḥ
02,039.020c bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ
02,039.020d*0379_01 naiṣā cedipater buddhir yayā tv āhvayate 'cyutam
02,039.020d*0379_02 bhīmasena mahābāho kṛṣṇe 'sya vadhaniścayaḥ
02,040.001 bhīṣma uvāca
02,040.001a cedirājakule jātas tryakṣa eṣa caturbhujaḥ
02,040.001c rāsabhārāvasadṛśaṃ rurāva ca nanāda ca
02,040.002a tenāsya mātāpitarau tresatus tau sabāndhavau
02,040.002c vaikṛtaṃ tac ca tau dṛṣṭvā tyāgāya kurutāṃ matim
02,040.003a tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam
02,040.003c cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī
02,040.004a eṣa te nṛpate putraḥ śrīmāñ jāto mahābalaḥ
02,040.004c tasmād asmān na bhetavyam avyagraḥ pāhi vai śiśum
02,040.005a na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ
02,040.005c mṛtyur hantāsya śastreṇa sa cotpanno narādhipa
02,040.006a saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ
02,040.006c putrasnehābhisaṃtaptā jananī vākyam abravīt
02,040.007a yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati
02,040.007c prāñjalis taṃ namasyāmi bravītu sa punar vacaḥ
02,040.007d*0380_01 yāthātathyena bhagavān devo vā yadi vetaraḥ
02,040.007d*0381_01 mahad balaṃ mahad bhūtam ity uktvā punar uttaram
02,040.008a śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati
02,040.008c antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ
02,040.009a yenotsaṅge gṛhītasya bhujāv abhyadhikāv ubhau
02,040.009c patiṣyataḥ kṣititale pañcaśīrṣāv ivoragau
02,040.010a tṛtīyam etad bālasya lalāṭasthaṃ ca locanam
02,040.010c nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati
02,040.011a tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam
02,040.011c dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ
02,040.012a tān pūjayitvā saṃprāptān yathārhaṃ sa mahīpatiḥ
02,040.012c ekaikasya nṛpasyāṅke putram āropayat tadā
02,040.013a evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam
02,040.013c śiśur aṅke samārūḍho na tat prāpa nidarśanam
02,040.013d*0382_01 etad eva tu saṃśrutya dvāravatyāṃ mahābalau
02,040.014a tataś cedipuraṃ prāptau saṃkarṣaṇajanārdanau
02,040.014c yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitus tadā
02,040.014d*0383_01 pitṛsvasāraṃ tāṃ dṛṣṭvā samāśvāsya mahābhujau
02,040.014d*0384_01 tau dāmaghoṣaṃ rājānam abhivādya yathākramam
02,040.015a abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃś ca tān
02,040.015c kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau
02,040.016a abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ
02,040.016c putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam
02,040.017a nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau
02,040.017c petatus tac ca nayanaṃ nimamajja lalāṭajam
02,040.018a tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata
02,040.018c dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja
02,040.019a tvaṃ hy ārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ
02,040.019b*0385_01 evam uktas tataḥ kṛṣṇaḥ provāca yadunandanaḥ
02,040.019b*0386_01 sa taṃ dvyakṣaṃ tato dṛṣṭvā samāśvāsya mahābhujaḥ
02,040.019b*0387_01 śrutvā pitṛṣvasur vākyaṃ bhaktānām abhayapradaḥ
02,040.019c pitṛṣvasāraṃ mā bhaiṣīr ity uvāca janārdanaḥ
02,040.020a dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ
02,040.020c śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacas tava
02,040.021a evam uktā tataḥ kṛṣṇam abravīd yadunandanam
02,040.021c śiśupālasyāparādhān kṣamethās tvaṃ mahābala
02,040.021d*0388_01 matkṛte yaduśārdūla viddhy enaṃ me varaṃ prabho
02,040.021d*0389_01 ity uktaḥ puṇḍarīkākṣaḥ pratyuvāca mahābalaḥ
02,040.022 kṛṣṇa uvāca
02,040.022a aparādhaśataṃ kṣāmyaṃ mayā hy asya pitṛṣvasaḥ
02,040.022c putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ
02,040.022d*0390_01 evam etat purāvṛttaṃ śiśāv asmin vṛkodara
02,040.022d*0391_01 sa jānann ātmano mṛtyuṃ kṛṣṇaṃ yadusukhāvaham
02,040.023 bhīṣma uvāca
02,040.023a evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ
02,040.023c tvāṃ samāhvayate vīra govindavaradarpitaḥ
02,041.001 bhīṣma uvāca
02,041.001a naiṣā cedipater buddhir yayā tvāhvayate 'cyutam
02,041.001c nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ
02,041.002a ko hi māṃ bhīmasenādya kṣitāv arhati pārthivaḥ
02,041.002c kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ
02,041.003a eṣa hy asya mahābāho tejoṃśaś ca harer dhruvam
02,041.003c tam eva punar ādātum icchat pṛthuyaśā hariḥ
02,041.004a yenaiṣa kuruśārdūla śārdūla iva cedirāṭ
02,041.004c garjaty atīva durbuddhiḥ sarvān asmān acintayan
02,041.005 vaiśaṃpāyana uvāca
02,041.005a tato na mamṛṣe caidyas tad bhīṣmavacanaṃ tadā
02,041.005c uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram
02,041.006 śiśupāla uvāca
02,041.006a dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ
02,041.006c yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ
02,041.007a saṃstavāya mano bhīṣma pareṣāṃ ramate sadā
02,041.007c yadi saṃstauṣi rājñas tvam imaṃ hitvā janārdanam
02,041.008a daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam
02,041.008c jāyamānena yeneyam abhavad dāritā mahī
02,041.009a vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale
02,041.009c stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam
02,041.009d*0392_01 yasyeme kuṇḍale divye sahaje devanirmite
02,041.009d*0392_02 kavacaṃ ca mahābāho bālārkasadṛśaprabham
02,041.009d*0392_03 vāsavapratimo yena jarāsaṃdho 'tidurjayaḥ
02,041.009d*0392_04 vijito bāhuyuddhena dehabhedaṃ ca lambhitaḥ
02,041.009d*0393_01 stuhi bhīṣmabāhūru vīrau ca bhuvi [vi]śrutau
02,041.010a droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau
02,041.010c stuhi stutyāv imau bhīṣma satataṃ dvijasattamau
02,041.011a yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām
02,041.011c imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ
02,041.012a droṇasya hi samaṃ yuddhe na paśyāmi narādhipam
02,041.012c aśvatthāmnas tathā bhīṣma na caitau stotum icchasi
02,041.013a śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān
02,041.013c stavāya yadi te buddhir vartate bhīṣma sarvadā
02,041.014a kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa
02,041.014c purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām
02,041.015a ātmanindātmapūjā ca paranindā parastavaḥ
02,041.015c anācaritam āryāṇāṃ vṛttam etac caturvidham
02,041.016a yad astavyam imaṃ śaśvan mohāt saṃstauṣi bhaktitaḥ
02,041.016c keśavaṃ tac ca te bhīṣma na kaś cid anumanyate
02,041.017a kathaṃ bhojasya puruṣe vargapāle durātmani
02,041.017c samāveśayase sarvaṃ jagat kevalakāmyayā
02,041.018a atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata
02,041.018c mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā
02,041.019a bhūliṅgaśakunir nāma pārśve himavataḥ pare
02,041.019c bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ
02,041.020a mā sāhasam itīdaṃ sā satataṃ vāśate kila
02,041.020c sāhasaṃ cātmanātīva carantī nāvabudhyate
02,041.021a sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ
02,041.021c dantāntaravilagnaṃ yat tad ādatte 'lpacetanā
02,041.022a icchataḥ sā hi siṃhasya bhīṣma jīvaty asaṃśayam
02,041.022c tadvat tvam apy adharmajña sadā vācaḥ prabhāṣase
02,041.023a icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasy asaṃśayam
02,041.023c lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ
02,041.024 vaiśaṃpāyana uvāca
02,041.024a tataś cedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ
02,041.024c uvācedaṃ vaco rājaṃś cedirājasya śṛṇvataḥ
02,041.025a icchatāṃ kila nāmāhaṃ jīvāmy eṣāṃ mahīkṣitām
02,041.025c yo 'haṃ na gaṇayāmy etāṃs tṛṇānīva narādhipān
02,041.026a evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ
02,041.026c ke cij jahṛṣire tatra ke cid bhīṣmaṃ jagarhire
02,041.027a ke cid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ
02,041.027c pāpo 'valipto vṛddhaś ca nāyaṃ bhīṣmo 'rhati kṣamām
02,041.028a hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhv ayaṃ nṛpaiḥ
02,041.028c sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā
02,041.029a iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ
02,041.029c uvāca matimān bhīṣmas tān eva vasudhādhipān
02,041.030a uktasyoktasya nehāntam ahaṃ samupalakṣaye
02,041.030c yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ
02,041.031a paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā
02,041.031b*0394_01 etac chrutvā tato bhīṣmas teṣāṃ pārthivasaṃsadi
02,041.031b*0394_02 uvāca vākyaṃ dharmātmā bhīṣmas tān kṣatriyāṃs tataḥ
02,041.031c kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam
02,041.032a eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ
02,041.032c yasya vas tvarate buddhir maraṇāya sa mādhavam
02,041.033a kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam
02,041.033c yāvad asyaiva devasya dehaṃ viśatu pātitaḥ
02,041.042d@023_0001 pṛthivyāṃ sāgarāntāyāṃ yo vai pratisamo bhavet
02,041.042d@023_0002 duryodhanaṃ ca rājendram atikramya mahābhujam
02,041.042d@023_0003 jayadrathaṃ ca rājānaṃ kṛtāsraṃ dṛḍhavikramam
02,041.042d@023_0004 drumaṃ kiṃpuruṣācāryaṃ loke prathitavikramam
02,041.042d@023_0005 atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,041.042d@023_0006 vṛddhaṃ ca bhāratācāryaṃ tathā śāradvataṃ kṛpam
02,041.042d@023_0007 atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,041.042d@023_0008 dhanurdharāṇāṃ pravaraṃ rukmiṇaṃ puruṣottamam
02,041.042d@023_0009 atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,041.042d@023_0010 bhīṣmakaṃ ca mahāvīryaṃ dantavakraṃ ca bhūmipam
02,041.042d@023_0011 bhagadattaṃ yūpaketuṃ jayatsenaṃ ca māgadham
02,041.042d@023_0012 virāṭadrupadau cobhau śakuniṃ ca bṛhadbalam
02,041.042d@023_0013 vindānuvindāv āvantyau pāṇḍyaṃ śvetam athottamam
02,041.042d@023_0014 śaṅkhaṃ ca sumahābhāgaṃ vṛṣasenaṃ ca māninam
02,041.042d@023_0015 ekalavyaṃ ca vikrāntaṃ kāliṅgaṃ ca mahāratham
02,041.042d@023_0016 atikramya mahāvīryaṃ kiṃ praśaṃsasi keśavam
02,042.001 vaiśaṃpāyana uvāca
02,042.001a tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ
02,042.001c yuyutsur vāsudevena vāsudevam uvāca ha
02,042.002a āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana
02,042.002c yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ
02,042.003a saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā
02,042.003c nṛpatīn samatikramya yair arājā tvam arcitaḥ
02,042.004a ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim
02,042.004c anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ
02,042.004e ity uktvā rājaśārdūlas tasthau garjann amarṣaṇaḥ
02,042.004f@024_0001 paśyatāṃ bhūmipālānāṃ śiśupālaḥ pratāpavān
02,042.004f@024_0002 sa raṇāyaiva saṃkruddhaḥ saṃnaddhaḥ sarvarājabhiḥ
02,042.004f@024_0003 sunīthaḥ prayayau kṣipraṃ pārthayajñajighāṃsayā
02,042.004f@024_0004 tataś cakragadāpāṇiḥ keśavaḥ keśihā hariḥ
02,042.004f@024_0005 sadhvajaṃ ratham āsthāya dārukeṇa susatkṛtam
02,042.004f@024_0006 bhīṣmeṇa dattahasto 'sau yuddhāya samupasthitaḥ
02,042.004f@024_0007 tena pāpasvabhāvena kopitān sarvapārthivān
02,042.004f@024_0008 āsasāda tadā kṛṣṇaḥ sajjitaikarathe sthitaḥ
02,042.004f@024_0009 tataḥ puṣkarapatrākṣaṃ garuḍadhvajam acyutam
02,042.004f@024_0010 divākaram ivodyantaṃ dadṛśuḥ sarvapārthivāḥ
02,042.004f@024_0011 dṛṣṭvā kṛṣṇam athāyāntaṃ pratapantam ivaujasā
02,042.004f@024_0012 sthitaṃ puṣparathe divye puṣpaketum ivāparam
02,042.004f@024_0013 yathārhaṃ keśave vṛttim avaśāḥ pratipedire
02,042.004f@024_0014 tān uvāca mahābāhur mahāsuranibarhaṇaḥ
02,042.004f@024_0015 vṛṣṇivīras tadā rājan sāntvayan paravīrahā
02,042.004f@024_0016 apeta sabalāḥ sarva āśvastā mama śāsanāt
02,042.004f@024_0017 mā duṣṭān dūṣayet pāpa eṣa vai sarvapārthivān
02,042.005a evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ
02,042.005c uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān
02,042.006a eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ
02,042.006c sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām
02,042.007a prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt
02,042.007b@025_0001 babhror bhāryām athādatte mamāpaśyanta yādavāḥ
02,042.007b@025_0002 tadānīṃ hantum ārabdho na bhajyenam athānyatā
02,042.007b@025_0003 tasyarthe va bhavo vadhdmā (sic) tadāsan saṃvṛtaṃ nṛpān
02,042.007b@025_0004 atiprasaṃgadoṣeṇa tām ādāya ca kevalam
02,042.007b@025_0005 babhrave dattavān pūrvaṃ yuṣmākaṃ paśyatāṃ mithaḥ
02,042.007b@025_0006 gomante parvate pūrvaṃ nihate māgadhe 'pi ca
02,042.007b@025_0007 anena ca sṛgālena na vai pādidaṃ (sic) kila
02,042.007b@025_0008 tataḥ kuṇḍinayātrāyāṃ kṛtavān vipriyāṇi me
02,042.007b@025_0009 tāni sarvāṇi saṃkhyātuṃ na śakṣyāmi narādhipāḥ
02,042.007b@025_0010 kākatālīyanyāyena sarvaṃ me ripunāśanam
02,042.007b@025_0011 etasmin kalahe bhūpāḥ koṭiśas tu mayā hatāḥ
02,042.007b@025_0012 kṣamā lālajjayāmy adya (sic) duṣṭastrīharaṇaṃ yathā
02,042.007b@025_0013 pitṛṣvasre priyaṃ bhūpāḥ kariṣye 'nyaṃ mahattaram
02,042.007c adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ
02,042.008a krīḍato bhojarājanyān eṣa raivatake girau
02,042.008c hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā
02,042.009a aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam
02,042.009c pitur me yajñavighnārtham aharat pāpaniścayaḥ
02,042.010a sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ
02,042.010c bhāryām abhyaharan mohād akāmāṃ tām ito gatām
02,042.011a eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm
02,042.011c jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt
02,042.011d@026_0001 viśālarājño duhitāṃ mama pitrā vṛtāṃ satīm
02,042.011d@026_0002 anena kṛtvā saṃdhānaṃ karūśena jihīrṣayā
02,042.011d@026_0003 vṛṣṇidārān vilupyaiṣa hatvā ca kukurāndhakān
02,042.011d@026_0004 pāpabuddhir upātiṣṭhat saṃpraviśya sasaṃbhramam
02,042.011d@026_0005 jarāsaṃdhaṃ samāśritya kṛtavān vipriyāṇi me
02,042.011d@026_0006 tāni sarvāṇi saṃkhyātuṃ na śakṣyāmi narādhipāḥ
02,042.011d@026_0007 evam etad aparyantam eṣa vṛṣṇiṣu kilbiṣī
02,042.011d@026_0008 asmākam ayam ārambhāc cakāra paramānṛjuḥ
02,042.011d@026_0009 śataṃ kṣantavyam asmābhir vadhārhāṇāṃ kilāgasām
02,042.011d@026_0010 baddho 'smi samayair ghorair māturasyaiva saṃgare
02,042.011d@026_0011 tat tathā śatam asmākaṃ kṣāntaṃ kṣayakaraṃ mayā
02,042.011d@026_0012 dvau tu me vadhakāle 'smin na kṣantavyau kathaṃ cana
02,042.011d@026_0013 yajñavighnakaraṃ hanyāṃ pāṇḍavānāṃ ca durhṛdam
02,042.011d@026_0014 iti me vartate bhāvas tam atīyāṃ kathaṃ nv aham
02,042.012a pitṛṣvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham
02,042.012c diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate
02,042.013a paśyanti hi bhavanto 'dya mayy atīva vyatikramam
02,042.013c kṛtāni tu parokṣaṃ me yāni tāni nibodhata
02,042.014a imaṃ tv asya na śakṣyāmi kṣantum adya vyatikramam
02,042.014b@027_0001 ākālikaṃ puṣpaphalaṃ rāṣṭrakṣobhaṃ vinirdiśet
02,042.014b@027_0002 vanaspatiḥ pūjyamānaḥ pūjito 'pūjito 'pi vā
02,042.014b@027_0003 yadā bhajyeta vātena bhidyate namito 'pi vā
02,042.014b@027_0004 agnivāyubhayaṃ vidyāc chreṣṭho vāpi vinaśyati
02,042.014b@027_0005 diśaḥ sarvāś ca dīpyante jāyante rājavibhramāḥ
02,042.014b@027_0006 bhidyamāno yadā vṛkṣo ninadec cāpi pātitaḥ
02,042.014b@027_0007 saha rāṣṭraṃ ca patitaṃ na taṃ vṛkṣaṃ prapātayet
02,042.014b@027_0008 athainaṃ chedayet kaś cit pratikruddho vanaspatiḥ
02,042.014b@027_0009 chettā bhettā patiś caiva kṣipram eva naśiṣyati
02,042.014b@027_0010 devatānāṃ ca patanaṃ maṇṭapānāṃ ca pātanam
02,042.014b@027_0011 acalānāṃ prakampaś ca tat parābhavalakṣaṇam
02,042.014b@027_0012 arcā yatra pranṛtyanti nadanti ca hasanti ca
02,042.014b@027_0013 unmīlanti nimīlanti rāṣṭrakṣobhaṃ vinirdiśet
02,042.014b@027_0014 śilā yadi prasiñcanti snehāṃś codakasaṃbhavān
02,042.014b@027_0015 anyad vā vikṛtaṃ kiṃ cit tad bhayasya nidarśanam
02,042.014b@027_0016 mriyante vā mahāmātrā rājā saparivārakaḥ
02,042.014b@027_0017 purasya vā bhaved vyādhī rāṣṭre deśe ca vibhramāḥ
02,042.014b@027_0018 devatānāṃ yadāvāse rājñāṃ vā yatra veśmani
02,042.014b@027_0019 bhāṇḍāgārāyudhāgāre niviśeta yadā madhu
02,042.014b@027_0020 sarvaṃ tadā bhavet sthānaṃ hanyamānaṃ balīyasā
02,042.014b@027_0021 āgantukaṃ bhayaṃ tatra bhaved ity eva nirdiśet
02,042.014b@027_0022 pādapaś caiva yo yatra raktaṃ sravati śoṇitam
02,042.014b@027_0023 dantāgrāt kuñjaro vāpi śṛṅgād vā vṛṣabhas tathā
02,042.014b@027_0024 pādapād rāṣṭravibhraṃśaḥ kuñjarād rājavibhramaḥ
02,042.014b@027_0025 gobrāhmaṇavināśaḥ syād vṛṣabhasyeti nirdiśet
02,042.014b@027_0026 chatraṃ narapater yatra nipatet pṛthivītale
02,042.014b@027_0027 sarāṣṭro nṛpatī rājan kṣipram eva vinaśyati
02,042.014b@027_0028 devāgāreṣu vā yatra rājño vā yatra veśmani
02,042.014b@027_0029 vikṛtaṃ yadi dṛśyeta nāgāvāseṣu vā punaḥ
02,042.014b@027_0030 tasya deśasya pīḍā syād rājño janapadasya vā
02,042.014b@027_0031 anāvṛṣṭibhayaṃ ghoram atidurbhikṣam ādiśet
02,042.014c avalepād vadhārhasya samagre rājamaṇḍale
02,042.015a rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ
02,042.015c na ca tāṃ prāptavān mūḍhaḥ śūdro vedaśrutiṃ yathā
02,042.016a evamādi tataḥ sarve sahitās te narādhipāḥ
02,042.016b*0395_01 garhaṇāṃ śiśupālasya vāsudevena śrāvitāḥ
02,042.016b*0396_01 rathopasthe dhanuṣmantaṃ śarān saṃdadhataṃ ruṣā
02,042.016c vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan
02,042.016d@028_0001 vihāya paramodvignāś cedirājaṃ camūmukhe
02,042.016d@028_0002 tāṃs tu vipradrutān sarvān sāśvapattirathadvipān
02,042.016d@028_0003 dāritān vṛṣṇivīreṇa trāsitān uruvikramān
02,042.016d@028_0004 kṛṣṇatejohatān sarvān samīkṣya vasudhādhipān
02,042.016d@028_0005 śiśupālo rathenaikaḥ pratyupāyāt sa keśavam
02,042.016d@028_0006 ruṣā tāmrekṣaṇo rājañ śalabhaḥ pāvakaṃ yathā
02,042.016d@028_0006 vaiśaṃpāyanaḥ
02,042.016d@028_0007 tato yuddhāya saṃnaddhaṃ cedirājaṃ yudhiṣṭhiraḥ
02,042.016d@028_0008 yudhiṣṭhiraḥ
02,042.016d@028_0008 dṛṣṭvā matimatāṃ śreṣṭho nāradaṃ samuvāca ha
02,042.016d@028_0009 antarikṣe ca bhūmau ca na te 'sty aviditaṃ kva cit
02,042.016d@028_0010 yāni rājavināśāya bhaumāni ca khagāni ca
02,042.016d@028_0011 nimittānīha jāyante utpātāś ca pṛthagvidhāḥ
02,042.016d@028_0012 vaiśaṃpāyanaḥ
02,042.016d@028_0012 etad icchāmi kārtsnyena śrotuṃ tvatto mahāmune
02,042.016d@028_0013 ity evaṃ matimān vipraḥ kururājasya dhīmataḥ
02,042.016d@028_0014 nāradaḥ
02,042.016d@028_0014 pṛcchataḥ sarvam avyagram ācacakṣe mahāyaśāḥ
02,042.016d@028_0015 parākramaṃ ca mārgaṃ ca saṃnipātaṃ samucchrayam
02,042.016d@028_0016 ārohaṇaṃ kuruśreṣṭha anyonyaṃ prati sarpaṇam
02,042.016d@028_0017 raśmīnāṃ vyatisaṃsargaṃ vyāyāmaṃ vṛttipīḍanam
02,042.016d@028_0018 darśanādarśanaṃ caiva adṛśyānāṃ ca darśanam
02,042.016d@028_0019 hāniṃ vṛddhiṃ ca hrāsaṃ ca varṇasthānaṃ balābalam
02,042.016d@028_0020 sarvam etat parīkṣeta grahāṇāṃ grahakovidaḥ
02,042.016d@028_0021 bhaumāḥ pūrvaṃ pravartante khecarāś ca tataḥ param
02,042.016d@028_0022 utpadyante ca loke 'sminn utpātā devanirmitāḥ
02,042.016d@028_0023 yadā tu sarvabhūtānāṃ chāyā na parivartate
02,042.016d@028_0024 apareṇa gate sūrye tat parābhavalakṣaṇam
02,042.016d@028_0025 acchāye vimalacchāyā praticchāyeva lakṣyate
02,042.016d@028_0026 yatra caityakavṛkṣāṇāṃ tatra vidyān mahad bhayam
02,042.016d@028_0027 śīrṇaparṇapravālāś ca śuṣkaparṇāś ca caityakāḥ
02,042.016d@028_0028 apabhraṣṭapravālāś ca tatrābhāvaṃ vinirdiśet
02,042.016d@028_0029 snigdhapatrapravālāś ca dṛśyante yatra caityakāḥ
02,042.016d@028_0030 īhamānāś ca dṛṣṭāś ca bhāvas tatra na saṃśayaḥ
02,042.016d@028_0031 puṣpe puṣpaṃ prajāyeta phale vā phalam āśritam
02,042.016d@028_0032 rājā vā rājamātro vā maraṇāyopapadyate
02,042.016d@028_0033 prāvṛṭ charadi hemante vasante vāpi sarvaśaḥ
02,042.016d@028_0034 akālajaṃ puṣpaphalaṃ rāṣṭrakṣobhaṃ vinirdiśet
02,042.016d@028_0035 nadīnāṃ srotaso 'kāle dyotayanti mahābhayam
02,042.016d@028_0036 vanaspatiḥ pūjyamānaḥ pūjito 'pūjito 'pi vā
02,042.016d@028_0037 yadā bhajyeta vātena bhidyate namate 'pi vā
02,042.016d@028_0038 agnivāyubhayaṃ vidyāc chreṣṭho vātra vinaśyati
02,042.016d@028_0039 diśaḥ sarvāś ca dīpyante jāyante rājavibhramāḥ
02,042.016d@028_0040 chidyamāno yadā vṛkṣo vinadec cāpi pātitaḥ
02,042.016d@028_0041 saha rāṣṭraṃ ca nadati na taṃ vṛkṣaṃ prapātayet
02,042.016d@028_0042 athainaṃ chedayet kaś cit pratikruddho vanaspatim
02,042.016d@028_0043 chettā bhettā patiś caiva kṣipram eva vinaśyati
02,042.016d@028_0044 devatānāṃ ca patanaṃ maṇḍapānāṃ ca ghuṣṭanam
02,042.016d@028_0045 acalānāṃ prakampaś ca tat parābhavalakṣaṇam
02,042.016d@028_0046 niśi cendradhanur dṛṣṭaṃ tato 'pi ca mahad bhayam
02,042.016d@028_0047 tad draṣṭur eva bhītiḥ syān nānyeṣāṃ bharatarṣabha
02,042.016d@028_0048 rātrāv indradhanur dṛṣṭvā tad rāṣṭraṃ parivarjayet
02,042.016d@028_0049 devatā yatra nṛtyanti nadanti ca hasanti ca
02,042.016d@028_0050 unmīlanti nimīlanti rāṣṭrakṣobhaṃ vinirdiśet
02,042.016d@028_0051 śilā yatra prasiñcanti snehāṃś codakasaṃbhavān
02,042.016d@028_0052 anyad vā vikṛtaṃ kiṃ cit tad bhayasya nidarśanam
02,042.016d@028_0053 mriyate vā mahāmātro rājā saparivārakaḥ
02,042.016d@028_0054 purasya vā bhaved vyādhī rāṣṭre deśe ca vibhramaḥ
02,042.016d@028_0055 devatānāṃ yadāvāse rājñāṃ vā yatra veśmani
02,042.016d@028_0056 bhāṇḍāgārāyudhāgāre niviśeta yadā madhu
02,042.016d@028_0057 sarvaṃ tad dāhayet sthānaṃ hanyamānaṃ balīyasā
02,042.016d@028_0058 āgantukaṃ bhayaṃ tatra bhaved ity eva nirdiśet
02,042.016d@028_0059 pādapaś caiva yo yatra raktaṃ sravati śoṇitam
02,042.016d@028_0060 dantāgrāt kuñjaro vāpi śṛṅgāgrād vṛṣabhas tathā
02,042.016d@028_0061 pādapād rāṣṭravibhraṃśaḥ kuñjarād rājavibhramaḥ
02,042.016d@028_0062 gobrāhmaṇavināśaḥ syād vṛṣabhasyeti nirdiśet
02,042.016d@028_0063 chatraṃ narapater yasya nipatet pṛthivītale
02,042.016d@028_0064 sa sarāṣṭro narapatiḥ kṣipram eva vinaśyati
02,042.016d@028_0065 devāgāreṣu vā yatra rājño vā yatra veśmani
02,042.016d@028_0066 vikṛtaṃ yadi dṛśyeta nāgāvāseṣu vā punaḥ
02,042.016d@028_0067 tasya deśasya pīḍā syād rājño janapadasya vā
02,042.016d@028_0068 anāvṛṣṭibhayaṃ ghoraṃ durbhikṣam iti nirdiśet
02,042.016d@028_0069 bāhubhaṅge tu devānāṃ grahasthānāṃ bhayaṃ bhavet
02,042.016d@028_0070 bhagne praharaṇe vidyāt senāpativināśanam
02,042.016d@028_0071 āgantukā ca pratimā sthānaṃ yatra na vindati
02,042.016d@028_0072 abhyantareṇa ṣaṇmāsād rājā tyajati tat puram
02,042.016d@028_0073 pradīryate mahī yatra vinadaty api pātyate
02,042.016d@028_0074 mriyate tatra rājā ca tac ca rāṣṭraṃ vinaśyati
02,042.016d@028_0075 eṇīpadān vā sarpān vā ḍuṇḍubhān atha dīpyakān
02,042.016d@028_0076 maṇḍūko grasate yatra tatra rājā vinaśyati
02,042.016d@028_0077 abhinnaṃ vāpy apakvaṃ vā yatrānnam upacīyate
02,042.016d@028_0078 jīryante vā mriyante vā tad annaṃ nopabhujyate
02,042.016d@028_0079 udapāne ca yatrāpo vivardhante yudhiṣṭhira
02,042.016d@028_0080 sthāvareṣu pravartante nirgacchec ca punas tataḥ
02,042.016d@028_0081 apādaṃ vā tripādaṃ vā dviśīrṣaṃ vā caturbhujam
02,042.016d@028_0082 striyo yatra prasūyante brūyāt tatra parābhavam
02,042.016d@028_0083 hastinī mahiṣī gaur vā kharoṣṭram atha sūkaram
02,042.016d@028_0084 īdṛśāni prajāyante vidyāt tatra parābhavam
02,042.016d@028_0085 ajaiḍakāḥ striyo gāvo 'vayaś cānye 'pi yonayaḥ
02,042.016d@028_0086 vikṛtāni prajāyante tatra tatra parābhavaḥ
02,042.016d@028_0087 nadī yatra pratisrotam āvahet kaluṣodakam
02,042.016d@028_0088 nāradaḥ
02,042.016d@028_0088 diśaś ca na prakāśante tat parābhavalakṣaṇam
02,042.016d@028_0089 etāni tu nimittāni yāni cānyāni bhārata
02,042.016d@028_0090 keśavād eva jāyante bhaumāni ca khagāni ca
02,042.016d@028_0091 candrādityau grahāś caiva nakṣatrāṇi ca bhārata
02,042.016d@028_0092 vāyur agnis tathaivāpaḥ pṛthivī ca janārdanāt
02,042.016d@028_0093 yasya deśasya hāniṃ vā vṛddhiṃ vā kartum icchati
02,042.016d@028_0094 tasmin deśe nimittāni tāni tāni karoty ayam
02,042.016d@028_0095 yo 'sau cedipates tāta vināśaḥ samupasthitaḥ
02,042.016d@028_0096 nivedayati govindaḥ svair upāyair na saṃśayaḥ
02,042.016d@028_0097 iyaṃ pracalitā bhūmir aśivaṃ vānti mārutāḥ
02,042.016d@028_0098 rāhuś cāpy apatat somam aparvaṇi viśāṃ pate
02,042.016d@028_0099 sanirghātāḥ patanty ulkās tamaḥ saṃjāyate bhṛśam
02,042.016d@028_0100 vaiśaṃpāyanaḥ
02,042.016d@028_0100 cedirājavināśāya harir eṣa vijṛmbhate
02,042.016d@028_0101 evam uktvā tu bhagavān nārado virarāma ha
02,042.016d@028_0102 tābhyāṃ puruṣasiṃhābhyāṃ tasmin yuddha upasthite
02,042.016d@028_0103 dadṛśur bhūmipālās te ghorān autpātikān bahūn
02,042.016d@028_0104 tatra tair dṛśyamānānāṃ dikṣu sarvāsu bhārata
02,042.016d@028_0105 aśrūyanta tadā rājañ śivānām aśivā giraḥ
02,042.016d@028_0106 rarāsa ca mahī kṛtsnā savṛkṣapuraparvatā
02,042.016d@028_0107 aparvaṇi ca madhyāhne sūryaṃ svarbhānur agrasat
02,042.016d@028_0108 dhvajāgre cedirājasya sarvaratnapariṣkṛte
02,042.016d@028_0109 apatat khāc cyuto gṛdhras tīkṣṇatuṇḍaḥ paraṃtapa
02,042.016d@028_0110 āraṇyaiḥ saha saṃhṛṣṭā grāmyāś ca mṛgapakṣiṇaḥ
02,042.016d@028_0111 cakruśur bhairavaṃ tatra tasmin yuddha upasthite
02,042.016d@028_0112 evamādīni ghorāṇi bhaumāni ca khagāni ca
02,042.016d@028_0113 vaiśaṃpāyanaḥ
02,042.016d@028_0113 autpātikāny adṛśyanta saṃkruddhe śārṅgadhanvini
02,042.016d@028_0114 mahad viṣphārayan rājā tataś cedipatir dhanuḥ
02,042.016d@028_0115 abhiyāsyan hṛṣīkeśam uvāca madhusūdanam
02,042.016d@028_0116 ekas tvam asi me śatrus tat tvāṃ hatvādya mādhava
02,042.016d@028_0117 tataḥ sāgaraparyantāṃ pālayiṣyāmi medinīm
02,042.016d@028_0118 dvairathaṃ kāṅkṣitaṃ yan me tad idaṃ paryupasthitam
02,042.016d@028_0119 cirasya bata me diṣṭyā vāsudeva saha tvayā
02,042.016d@028_0120 adya tvāṃ nihaniṣye 'haṃ bhīṣmaṃ ca saha pāṇḍavaiḥ
02,042.016d@028_0121 evam uktvā sa taṃ bāṇair niśitair āptatejanaiḥ
02,042.016d@028_0122 vivyādha yudhi tīkṣṇāgraiś cedirāḍ yadupuṅgavam
02,042.016d@028_0123 kaṅkapatracchadā bāṇāś cedirājadhanuścyutāḥ
02,042.016d@028_0124 viviśus te tadā kṛṣṇaṃ bhujaṅgā iva parvatam
02,042.016d@028_0125 nādadānasya caidyasya śarān atyasyato 'pi vā
02,042.016d@028_0126 dadṛśus te 'ntaraṃ ke cid gatiṃ vāyor ivāmbare
02,042.016d@028_0127 cedirājamahāmeghaḥ śarajālāmbumāṃs tadā
02,042.016d@028_0128 abhyavarṣad dhṛṣīkeśaṃ payoda iva parvatam
02,042.016d@028_0129 tataḥ śārṅgam amitraghnaṃ kṛtvā saśaram acyutaḥ
02,042.016d@028_0130 ābabhāṣe mahābāhuḥ sunīthaṃ paravīrahā
02,042.016d@028_0131 ayaṃ tvāṃ māmakas tīkṣṇaś cedirāja mahāśaraḥ
02,042.016d@028_0132 bhettum arhati vegena mahāśanir ivācalam
02,042.016d@028_0133 evaṃ bruvati govinde tataś cedipatiḥ punaḥ
02,042.016d@028_0134 mumoca niśitān anyān kṛṣṇaṃ prati śarān bahūn
02,042.016d@028_0135 atha bāṇārditaḥ kṛṣṇaḥ śārṅgam āyamya dīptimān
02,042.016d@028_0136 mumoca niśitān bāṇāñ śataśo 'tha sahasraśaḥ
02,042.016d@028_0137 tāñ śarāṃs tu sa ciccheda śaravarṣaiś ca cedirāṭ
02,042.016d@028_0138 ṣaḍbhiś cānyair jaghānāśu keśavaṃ cedipuṅgavaḥ
02,042.016d@028_0139 tato 'straṃ sahasā kṛṣṇaḥ pramumoca jagatpatiḥ
02,042.016d@028_0140 astreṇaiva mahābāhur nāśayām āsa cedirāṭ
02,042.016d@028_0141 tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām
02,042.016d@028_0142 sarvataḥ samavākīrya śauriṃ dāmodaraṃ tadā
02,042.016d@028_0143 nanāda balavān kruddhaḥ śiśupālaḥ pratāpavān
02,042.016d@028_0144 idaṃ covāca saṃkruddhaḥ keśavaṃ paravīrahā
02,042.016d@028_0145 adyāṅgaṃ māmakā bāṇā bhetsyanti tava saṃyuge
02,042.016d@028_0146 hatvā tvāṃ sasutāmātyān pāṇḍavāṃś ca tarasvinaḥ
02,042.016d@028_0147 ānṛṇyam adya yāsyāmi jarāsaṃdhasya dhīmataḥ
02,042.016d@028_0148 kaṃsasya keśinaś caiva narakasya tathaiva ca
02,042.016d@028_0149 ity uktvā krodhatāmrākṣaḥ śiśupālo janārdanam
02,042.016d@028_0150 adṛśyaḥ śaravarṣeṇa sarvataḥ samavākirat
02,042.016d@028_0151 tato 'streṇaiva bhagavān akṛntata śarān bahūn
02,042.016d@028_0152 nikṛtya ca śarān sarvān antardhātuṃ pracakrame
02,042.016d@028_0153 antardhānagatau vīrau śuśubhāte mahābalau
02,042.016d@028_0154 sādhu sādhv iti bhūtāni pūjayām āsur ambare
02,042.016d@028_0155 na dṛṣṭapūrvam asmābhir yuddham īdṛśakaṃ purā
02,042.016d@028_0156 tataḥ kṛṣṇaṃ jaghānāśu śiśupālas tribhiḥ śaraiḥ
02,042.016d@028_0157 kṛṣṇo 'pi bāṇair vivyādha sunīthaṃ pañcabhir yudhi
02,042.016d@028_0158 tataḥ sunīthaḥ saptatyā nārācair ardayad balī
02,042.016d@028_0159 tato 'tividdhaḥ kṛṣṇena sunīthaḥ krodhamūrchitaḥ
02,042.016d@028_0160 vivyādha niśitair bāṇair vāsudevaṃ stanāntare
02,042.016d@028_0161 punaḥ kṛṣṇaṃ tribhir viddhvā nanādāvasare nṛpaḥ
02,042.016d@028_0162 tato 'tidāruṇaṃ yuddhaṃ sahasā cakratuḥ śaraiḥ
02,042.016d@028_0163 tau nakhair iva śārdūlau dantair iva gajottamau
02,042.016d@028_0164 daṃṣṭrābhir iva pañcāsyau tuṇḍakair iva kukkuṭau
02,042.016d@028_0165 dārayetāṃ śarais tīkṣṇair anyonyaṃ yudhi tāv ubhau
02,042.016d@028_0166 tato mumucatuḥ kruddhau śaravarṣam anuttamam
02,042.016d@028_0167 śarair eva śarāñ chittvā tāv ubhau puruṣarṣabhau
02,042.016d@028_0168 cakrāte 'stramayaṃ yuddhaṃ ghoraṃ tad atimānuṣam
02,042.016d@028_0169 āgneyam astraṃ mumuce śiśupālaḥ pratāpavān
02,042.016d@028_0170 vāruṇenāstrayogena nāśayām āsa keśavaḥ
02,042.016d@028_0171 kauberam astraṃ sahasā cedirāṭ pramumoca ha
02,042.016d@028_0172 kaubereṇaiva sahasānāśayaj jagataḥ prabhuḥ
02,042.016d@028_0173 yāmyam astraṃ tataḥ kruddho mumuce kālamohitaḥ
02,042.016d@028_0174 yāmyenaivāstrayogena yāmyam astraṃ vyanāśayat
02,042.016d@028_0175 gāndharveṇa ca gāndharvaṃ mānavaṃ mānavena ca
02,042.016d@028_0176 vāyavyena ca vāyavyaṃ raudraṃ raudreṇa cābhibhūḥ
02,042.016d@028_0177 aindram aindreṇa bhagavān vaiṣṇavena ca vaiṣṇavam
02,042.016d@028_0178 evam astrāṇi kurvāṇau yuyudhāte mahābalau
02,042.016d@028_0179 tato māyāṃ vikurvāṇo damaghoṣasuto balī
02,042.016d@028_0180 gadāmusalavarṣaṃ tac chaktitomarasāyakān
02,042.016d@028_0181 paraśvathamusuṇṭhīnāṃ pātayām āsa cedirāṭ
02,042.016d@028_0182 amoghāstreṇa bhagavān vyanāśayata keśavaḥ
02,042.016d@028_0183 śilāvarṣaṃ mahāghoraṃ pātayām āsa keśave
02,042.016d@028_0184 vajrāstreṇābhisaṃkruddhaś cūrṇam evākarot prabhuḥ
02,042.016d@028_0185 jalavarṣaṃ tato ghoraṃ vyasṛjac cedipuṃgavaḥ
02,042.016d@028_0186 vāyavyāstreṇa bhagavān vyākṣipac chataśo hariḥ
02,042.016d@028_0187 nihatya sarvamāyāṃ vai sunīthasya janārdanaḥ
02,042.016d@028_0188 sa muhūrtaṃ cakārāśu dvaṃdvayuddhaṃ mahārathaḥ
02,042.016d@028_0189 sa bāṇayuddhaṃ kurvāṇo bhartsayām āsa cedirāṭ
02,042.016d@028_0190 damaghoṣasuto dhṛṣṭam uvāca yadunandanam
02,042.016d@028_0191 adya kṛṣṇam akṛṣṇaṃ tu kurvantu mama sāyakāḥ
02,042.016d@028_0192 ity evam uktvā duṣṭātmā śaravarṣaṃ janārdane
02,042.016d@028_0193 mumoca puruṣavyāghro ghoram āsthāya tadvapuḥ
02,042.016d@028_0194 śarasaṃkṛttagātras tu kṣaṇena yadunandanaḥ
02,042.016d@028_0195 rudhiraṃ parisusrāva so 'tīva puruṣottamaḥ
02,042.016d@028_0196 na yantā na ratho vāpi na cāśvāḥ parvatopamāḥ
02,042.016d@028_0197 dṛśyante śarasaṃchannā āvignam abhavaj jagat
02,042.016d@028_0198 keśavaṃ tadavasthaṃ tu dṛṣṭvā bhūtāni cukruśuḥ
02,042.016d@028_0199 dārukas tu tadā prāha keśavaṃ paravīrahā
02,042.016d@028_0200 nedṛśo dṛṣṭapūrvo hi saṃgrāmo yādṛśo mayā
02,042.016d@028_0201 sthātavyam iti tiṣṭhāmi tvatprabhāveṇa mādhava
02,042.016d@028_0202 anyathā na ca me prāṇā dhārayeyur janārdana
02,042.016d@028_0203 vaiśaṃpāyanaḥ
02,042.016d@028_0203 iti saṃcintya govinda kṣipram eva vadhaṃ kuru
02,042.016d@028_0204 evam uktas tu sūtena keśavo vākyam abravīt
02,042.016d@028_0205 eṣa hy atibalo daityo hiraṇyakaśipuḥ purā
02,042.016d@028_0206 ripuḥ surāṇāṃ daityendro varadānena garvitaḥ
02,042.016d@028_0207 athāsīd rāvaṇo nāma rākṣasendro 'tivīryavān
02,042.016d@028_0208 tenaiva balavīryeṇa balaṃ nāgaṇayan mama
02,042.016d@028_0209 ahaṃ mṛtyuś ca bhavitā kāle kāle durātmanaḥ
02,042.016d@028_0210 na bhetavyaṃ tvayā sūta naiṣa kaś cin mayi sthite
02,042.016d@028_0211 ity evam uktvā bhagavān nanarda garuḍadhvajaḥ
02,042.016d@028_0212 pāñcajanyaṃ mahāśaṅkhaṃ pūrayām āsa keśavaḥ
02,042.016d@028_0213 saṃmohayitvā bhagavāṃś cakraṃ divyaṃ samādade
02,042.016d@028_0214 ciccheda ca sunīthasya śiraś cakreṇa saṃyuge
02,042.017a tatas tad vacanaṃ śrutvā śiśupālaḥ pratāpavān
02,042.017c jahāsa svanavad dhāsaṃ prahasyedam uvāca ha
02,042.018a matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan
02,042.018c viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham
02,042.019a manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet
02,042.019c anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana
02,042.020a kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama
02,042.020c kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati
02,042.021a tathā bruvata evāsya bhagavān madhusūdanaḥ
02,042.021b*0397_01 āgacchantaṃ tu taṃ dṛṣṭvā śiśupālaṃ sa durmatim
02,042.021b*0397_02 pārśvasthaṃ cakram ādāya preṣayan sa durātmani
02,042.021b*0398_01 aparādhaśataṃ tasya kṣamitvālokya sarvaśaḥ
02,042.021b*0398_02 udapātram upālabhya cakrārthaṃ ca tadānagha
02,042.021b*0399_01 taptacāmīkarābhāsaṃ kṣiptaṃ tasyaiva durmateḥ
02,042.021b*0400_01 cakraṃ ca tat kṛṣṇakaraprabhāsaṃ
02,042.021b*0400_02 jahāra tasyāṅgam anuttamaṃ tathā
02,042.021b*0400_03 babhau pṛthivyāṃ patitaṃ sakuṇḍalaṃ
02,042.021b*0400_04 hā heti śabdaḥ samabhūt sabhāyām
02,042.021b*0401_01 manasācintayac cakraṃ daityavarganiṣūdanam
02,042.021b*0401_02 etasminn eva kāle tu cakre hastagate sati
02,042.021b*0401_03 uvāca bhagavān uccair vākyaṃ vākyaviśāradaḥ
02,042.021b*0401_04 śṛṇvantu me mahīpālā yenaitat kṣamitaṃ mayā
02,042.021b*0401_05 aparādhaśataṃ kṣāmyaṃ māturasyaiva yācataḥ
02,042.021b*0401_06 dattaṃ mayā yācitaṃ ca tad vai pūrṇaṃ hi pārthivāḥ
02,042.021b*0401_07 adhunā mārayiṣyāmi paśyatāṃ vo mahīkṣitām
02,042.021b*0401_08 evam uktvā yaduśreṣṭhaś cedirājasya tatkṣaṇāt
02,042.021c vyapāharac chiraḥ kruddhaś cakreṇāmitrakarṣaṇaḥ
02,042.021e sa papāta mahābāhur vajrāhata ivācalaḥ
02,042.022a tataś cedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ
02,042.022c utpatantaṃ mahārāja gaganād iva bhāskaram
02,042.023a tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam
02,042.023b*0402_01 stutyaṃ trailokyavandyaṃ tam astotāram ajaṃ vibhum
02,042.023c vavande tat tadā tejo viveśa ca narādhipa
02,042.024a tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ
02,042.024c yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam
02,042.025a anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ
02,042.025c kṛṣṇena nihate caidye cacāla ca vasuṃdharā
02,042.026a tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana
02,042.026c atītavākpathe kāle prekṣamāṇā janārdanam
02,042.027a hastair hastāgram apare pratyapīṣann amarṣitāḥ
02,042.027c apare daśanair oṣṭhān adaśan krodhamūrchitāḥ
02,042.028a rahas tu ke cid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ
02,042.028c ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan
02,042.028d*0403_01 ye devagandharvagaṇā rājāno bhuvi viśrutāḥ
02,042.028d*0403_02 te praṇāmaṃ hṛṣīkeśe prakurvanti mahātmani
02,042.028d*0403_03 ye tv āsuragaṇāt pakṣāt saṃbhūtāḥ kṣatriyā iha
02,042.028d*0403_04 te nindanti hṛṣīkeśaṃ durātmāno gatāyuṣaḥ
02,042.028d*0403_05 prājāpatyagaṇā ye tu madhyasthāś ca mahātmani
02,042.028d*0403_06 brahmarṣayaś ca siddhāś ca gandharvoragacāraṇāḥ
02,042.028d*0403_07 te vai stuvanti govindaṃ divyair maṅgaḷasaṃyutaiḥ
02,042.028d*0403_08 parasparaṃ ca nṛtyanti gītena vividhena ca
02,042.028d*0403_09 upatiṣṭhanti govindaṃ prītiyuktā mahātmani
02,042.029a prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ
02,042.029c brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ
02,042.029d*0404_01 śaśaṃsur nirvṛtāḥ sarve dṛṣṭvā kṛṣṇasya vikramam
02,042.030a pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim
02,042.030c damaghoṣātmajaṃ vīraṃ saṃsādhayata mā ciram
02,042.030d*0405_01 kururājavacaḥ śrutvā bhrātaras te tvarānvitāḥ
02,042.030e tathā ca kṛtavantas te bhrātur vai śāsanaṃ tadā
02,042.031a cedīnām ādhipatye ca putram asya mahīpatim
02,042.031c abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ
02,042.031d@029_0000 vaiśaṃpāyanaḥ
02,042.031d@029_0001 tataḥ pravavṛte yajño dharmarājasya dhīmataḥ
02,042.031d@029_0002 śāntavighnārhaṇakṣobho maharṣigaṇasaṃkulaḥ
02,042.031d@029_0003 tasmin yajñe pravṛtte tu vāgvido hetuvādinaḥ
02,042.031d@029_0004 hetuvādān bahūn prāhuḥ parasparajigīṣavaḥ
02,042.031d@029_0005 dadṛśus taṃ nṛpatayo yajñasya vidhim uttamam
02,042.031d@029_0006 upendrasyeva vihitaṃ sahadevena bhārata
02,042.031d@029_0007 dadṛśus toraṇāny atra hematālamayāni ca
02,042.031d@029_0008 dīptabhāskaratulyāni pradīptānīva tejasā
02,042.031d@029_0009 sa yajñas toraṇais taiś ca grahair dyaur iva saṃbabhau
02,042.031d@029_0010 śayyāsanavihārāṃś ca subahūn vittasaṃbhṛtān
02,042.031d@029_0011 ghaṭān pātrīḥ kaṭāhāni kalaśāni samantataḥ
02,042.031d@029_0012 na te kiṃ cid asauvarṇam apaśyaṃs tatra pārthivāḥ
02,042.031d@029_0013 tadyajñe nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ
02,042.031d@029_0014 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān
02,042.031d@029_0015 bhuñjatāṃ caiva viprāṇāṃ svādu bhojyaṃ pṛthagvidham
02,042.031d@029_0016 aniśaṃ śrūyate tatra muditānāṃ mahāsvanaḥ
02,042.031d@029_0017 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti
02,042.031d@029_0018 evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ
02,042.031d@029_0019 odanānāṃ vikārāṇi svādūni vividhāni ca
02,042.031d@029_0020 subahūni ca bhakṣyāṇi peyāni madhurāṇi ca
02,042.031d@029_0021 dadur dvijānāṃ satataṃ rājapreṣyā mahādhvare
02,042.031d@029_0022 pūrṇe śatasahasre tu viprāṇāṃ bhuñjatāṃ tadā
02,042.031d@029_0023 sthāpitā tatra saṃjñābhūc chaṅkho 'dhmāyata nityaśaḥ
02,042.031d@029_0024 muhur muhuḥ praṇādas tu tasya śaṅkhasya bhārata
02,042.031d@029_0025 uttamaṃ śaṅkhaśabdaṃ taṃ śrutvā vismayam āgatāḥ
02,042.031d@029_0026 evaṃ pravṛtte yajñe tu tuṣṭapuṣṭajanāyute
02,042.031d@029_0027 annasya bahavo rājann utsedhāḥ parvatopamāḥ
02,042.031d@029_0028 dadhikulyāś ca dadṛśuḥ sarpiṣāṃ ca hradāñ janāḥ
02,042.031d@029_0029 jambūdvīpo hi sakalo nānājanapadāyutaḥ
02,042.031d@029_0030 rājann adṛśyataikastho rājñas tasmin mahākratau
02,042.031d@029_0031 tatra rājasahasrāṇi puruṣāṇāṃ tatas tataḥ
02,042.031d@029_0032 gṛhītvā dhanam ājagmus tasya rājño mahākratau
02,042.031d@029_0033 rājānaḥ sragviṇas tatra sumṛṣṭamaṇikuṇḍalāḥ
02,042.031d@029_0034 tān paryaviviṣur viprāñ śataśo 'tha sahasraśaḥ
02,042.031d@029_0035 vividhāny annapānāni lehyāni vividhāni ca
02,042.031d@029_0036 teṣāṃ nṛpopabhogyāni brāhmaṇebhyo daduḥ sma te
02,042.031d@029_0037 nānāvidhāni bhakṣyāṇi svādupuṣpaphalāni ca
02,042.031d@029_0038 gulāni svādukṣaudrāṇi dadus te brāhmaṇeṣv iha
02,042.031d@029_0039 etāni satataṃ bhuktvā tasmin yajñe dvijādayaḥ
02,042.031d@029_0040 parāṃ prītiṃ yayuḥ sarve modamānās tadā bhṛśam
02,042.031d@029_0041 evaṃ samuditaṃ sarvaṃ bahugodhanadhānyavat
02,042.031d@029_0042 yajñavāṭaṃ nṛpā dṛṣṭvā vismayaṃ paramaṃ yayuḥ
02,042.031d@029_0043 ṛtvijaś ca yathāśāstraṃ rājasūyaṃ mahākratum
02,042.031d@029_0044 pāṇḍavasya yathākālaṃ juhuvuḥ sarvayājakāḥ
02,042.031d@029_0045 nirākrāmaṃś ca śāstrajñā vidhivat sarvaśikṣitāḥ
02,042.031d@029_0046 vyāsadhaumyādayaḥ sarve vidhivat ṣoḍaśartvijaḥ
02,042.031d@029_0047 svasvakarmāṇi cakrus te pāṇḍavasya mahākratau
02,042.031d@029_0048 nāṣaḍaṅgavid atrāsīt sadasyo nābahuśrutaḥ
02,042.031d@029_0049 nāvrato nānupādhyāyo na pāpo nākṣamo dvijaḥ
02,042.031d@029_0050 na tatra kṛpaṇaḥ kaś cid daridro na babhūva ha
02,042.031d@029_0051 kṣudhito duḥkhito vāpi prākṛto vāpi mānuṣaḥ
02,042.031d@029_0052 bhojanaṃ bhojanārthibhyo dāpayām āsa sarvadā
02,042.031d@029_0053 sahadevo mahātejāḥ satataṃ rājaśāsanāt
02,042.031d@029_0054 saṃstare kuśalāś cāpi sarvakarmāṇi yājakāḥ
02,042.031d@029_0055 divase divase cakrur yathāśāstrārthacakṣuṣaḥ
02,042.031d@029_0056 brāhmaṇā vedaśāstrajñāḥ kathāś cakruś ca sarvadā
02,042.031d@029_0057 remire ca kathānte tu sarve tasmin mahākratau
02,042.031d@029_0058 sā vedir vedasaṃpannair devadvijamaharṣibhiḥ
02,042.031d@029_0059 ābabhāse tadā kīrṇā nakṣatrair dyaur ivāmalā
02,042.031d@029_0060 tato vai hemayūpāṃś ca sarvaratnasamācitān
02,042.031d@029_0061 śobhārthaṃ kārayām āsa sahadevo mahādyutiḥ
02,042.031d@029_0062 dadṛśus toraṇān yatra hematālamayāni ca
02,042.031d@029_0063 sa yajñas toraṇais taiś ca grahair dyaur iva saṃbabhau
02,042.031d@029_0064 tālānāṃ toraṇair haimair dantair iva diśāgajaiḥ
02,042.031d@029_0065 dikṣu sarvāsu vinyastais tejobhir bhāskarair yathā
02,042.031d@029_0066 sakirīṭair nṛpaiś caiva śuśubhe tat sadas tadā
02,042.031d@029_0067 daivair anyaiś ca yakṣaiś ca uragair divyamānuṣaiḥ
02,042.031d@029_0068 vidyādharagaṇaiḥ kīrṇaḥ pāṇḍavasya mahātmanaḥ
02,042.031d@029_0069 sa rājasūyaḥ śuśubhe dharmarājasya dhīmataḥ
02,042.031d@029_0070 gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ
02,042.031d@029_0071 sa kiṃpuruṣagītaiś ca kiṃnarair upaśobhitaḥ
02,042.031d@029_0072 nāradaś ca jagau tatra tumburuś ca mahādyutiḥ
02,042.031d@029_0073 viśvāvasuś citrasenas tathānye gītakovidāḥ
02,042.031d@029_0074 ramayanti sma tān sarvān yajñakarmāntareṣv atha
02,042.031d@029_0075 tatra cāpsarasaḥ sarvāḥ sundaryaḥ priyadarśanāḥ
02,042.031d@029_0076 nanṛtuś ca jaguś cātra nityaṃ karmāntareṣv atha
02,042.031d@029_0077 itihāsapurāṇāni ākhyānāni ca sarvaśaḥ
02,042.031d@029_0078 ūcur vai śabdaśāstrajñā nityaṃ karmāntareṣv atha
02,042.031d@029_0079 bheryaś ca murajāś caiva ḍuṇḍukā gomukhāś ca ye
02,042.031d@029_0080 śṛṅgavaṃśāmbujāś caiva śrūyante sma sahasraśaḥ
02,042.031d@029_0081 loke 'smin sarvaviprāś ca vaiśyāḥ śūdrāś ca sarvaśaḥ
02,042.031d@029_0082 sarve mlecchāḥ sarvavarṇāḥ sādimadhyāntajās tathā
02,042.031d@029_0083 nānādeśasamutthaiś ca nānājātibhir āgataiḥ
02,042.031d@029_0084 paryāpta iva loko 'yaṃ yudhiṣṭhiraniveśane
02,042.031d@029_0085 bhīṣmadroṇādayaḥ sarve kuravaḥ sasuyodhanāḥ
02,042.031d@029_0086 vṛṣṇayaś ca samagrāś ca pāñcālāś cāpi sarvaśaḥ
02,042.031d@029_0087 yathārhaṃ sarvakarmāṇi cakrur dāsā iva kratau
02,042.031d@029_0088 evaṃ pravṛtto yajñaḥ sa dharmarājasya dhīmataḥ
02,042.031d@029_0089 śuśubhe ca mahābāho somasyeva kratur yathā
02,042.031d@029_0090 vastrāṇi kambalāṃś caiva prāvārāṃś caiva sarvadā
02,042.031d@029_0091 niṣkahemajabhāṇḍāni bhūṣaṇāni ca sarvaśaḥ
02,042.031d@029_0092 pradadau tatra satataṃ dharmarājo yudhiṣṭhiraḥ
02,042.031d@029_0093 yāni tatra mahīpebhyo labdhavān dhanam uttamam
02,042.031d@029_0094 tāni ratnāni sarvāṇi viprāṇāṃ pradadau tadā
02,042.032a tataḥ sa kururājasya kratuḥ sarvasamṛddhimān
02,042.032c yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ
02,042.033a śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān
02,042.033c annavān bahubhakṣyaś ca keśavena surakṣitaḥ
02,042.034a samāpayām āsa ca taṃ rājasūyaṃ mahākratum
02,042.034c taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ
02,042.034e rarakṣa bhagavāñ śauriḥ śārṅgacakragadādharaḥ
02,042.034f*0406_01 kotīsahasraṃ pradadau brāhmaṇānāṃ mahātmanām
02,042.034f*0406_02 na kariṣyati tal loke kaś cid anyo mahīpatiḥ
02,042.034f*0406_03 yājakāḥ sarvakāmaiś ca satataṃ tatṛpur dhanaiḥ
02,042.034f*0406_04 tataś cāvabhṛthaḥ snātaḥ sa rājā pāṇḍunandanaḥ
02,042.034f*0406_05 vyāsaṃ dhaumyaṃ ca prayato nāradaṃ ca mahāmatim
02,042.034f*0406_06 sumantuṃ jaiminiṃ pailaṃ vaiśaṃpāyanam eva ca
02,042.034f*0406_07 yājñavalkyaṃ kaṭhaṃ caiva kalāpaṃ ca mahaujasam
02,042.034f*0406_08 sarvāṃś ca viprapravarān pūjayām āsa satkṛtān
02,042.034f*0406_09 yuṣmatprabhāvāt prāpto 'yaṃ rājasūyo mahākratuḥ
02,042.034f*0406_10 janārdanaprabhāvāc ca saṃpūrṇo me manorathaḥ
02,042.034f*0406_11 atha yajñaṃ samāpyānte pūjayām āsa mādhavam
02,042.034f*0406_12 baladevaṃ ca deveśaṃ bhīṣmādyāṃś ca kurūttamān
02,042.035a tatas tv avabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram
02,042.035c samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt
02,042.036a diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho
02,042.036c ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā
02,042.036e karmaṇaitena rājendra dharmaś ca sumahān kṛtaḥ
02,042.037a āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ
02,042.037c svarāṣṭrāṇi gamiṣyāmas tad anujñātum arhasi
02,042.038a śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ
02,042.038c yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha
02,042.039a rājānaḥ sarva evaite prītyāsmān samupāgatāḥ
02,042.039c prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ
02,042.039e te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān
02,042.040a bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ
02,042.040c yathārhaṃ nṛpamukhyāṃs tān ekaikaṃ samanuvrajan
02,042.041a virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān
02,042.041c dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ
02,042.042a bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ
02,042.042a*0407_01 **** **** viduraṃ ca mahāmatim
02,042.042a*0407_02 saṃjayaṃ ca mahātmānaṃ
02,042.042b*0408_01 droṇaṃ droṇāyaniṃ caiva sāmātyaṃ sasuhṛdgaṇam
02,042.042c droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ
02,042.043a nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt
02,042.043b*0409_01 śalyaṃ tu sasutaṃ vīraṃ satyakaḥ paravīrahā
02,042.043b*0409_02 bhagadattaṃ ca rājānaṃ kausalyaṃ ca bṛhadbalam
02,042.043b*0410_01 bhīṣmakaṃ saha putreṇa mātulaṃ ca mahāmatim
02,042.043b*0410_02 dākṣiṇātyāṃś ca sarvāṃś ca haiḍimbaḥ samanuvrajat
02,042.043c draupadeyāḥ sasaubhadrāḥ pārvatīyān mahīpatīn
02,042.044a anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ
02,042.044c evaṃ saṃpūjitās te vai jagmur viprāś ca sarvaśaḥ
02,042.045a gateṣu pārthivendreṣu sarveṣu bharatarṣabha
02,042.045c yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān
02,042.045d*0411_01 kṛtārthaṃ pāṇḍavaṃ dṛṣṭvā siṃhāsanagataṃ nṛpam
02,042.045d*0411_02 rocamānaṃ mahendrābhaṃ vāsudevo 'bravīd balī
02,042.046a āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana
02,042.046c rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi
02,042.047a tam uvācaivam uktas tu dharmarāṇ madhusūdanam
02,042.047c tava prasādād govinda prāptavān asmi vai kratum
02,042.048a samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam
02,042.048c upādāya baliṃ mukhyaṃ mām eva samupasthitam
02,042.048d*0412_01 kathaṃ tvadgamanārthaṃ me vāṇī vitarate 'nagha
02,042.049a na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana
02,042.049c avaśyaṃ cāpi gantavyā tvayā dvāravatī purī
02,042.050a evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān
02,042.050c abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ
02,042.051a sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ
02,042.051c siddhārthā vasumantaś ca sā tvaṃ prītim avāpnuhi
02,042.052a anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe
02,042.052b*0413_01 evam uktvā tataḥ śaurir bhaginīṃ vai pitus tadā
02,042.052c subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ
02,042.053a niṣkramyāntaḥpurāc caiva yudhiṣṭhirasahāyavān
02,042.053c snātaś ca kṛtajapyaś ca brāhmaṇān svasti vācya ca
02,042.054a tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam
02,042.054c yojayitvā mahārāja dārukaḥ pratyupasthitaḥ
02,042.055a upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam
02,042.055b*0414_01 yudhiṣṭhirakirīṭibhyāṃ dattahasto yayau rathe
02,042.055c pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ
02,042.055e prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm
02,042.055f*0415_01 sātyakiḥ kṛtavarmā ca ratham āruhya satvarau
02,042.055f*0415_02 vījayām āsatus tatra cāmarābhyāṃ hariṃ tadā
02,042.055f*0415_03 baladevaś ca deveśo yādavāś ca sahasraśaḥ
02,042.055f*0415_04 prayayū rājavat sarve dharmaputreṇa pūjitāḥ
02,042.055f*0415_05 tataḥ sa saṃmataṃ rājā hitvā sauvarṇam āsanam
02,042.056a taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ
02,042.056c bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam
02,042.056d*0416_01 kāryamānuṣarūpaṃ vai viṣṇuṃ sarvaguruṃ prabhum
02,042.056d*0417_01 vāyor dūtanaraprakhyagatiṃ kurvāṇam agrataḥ
02,042.057a tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ
02,042.057c abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram
02,042.058a apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate
02,042.058c parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ
02,042.058e bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ
02,042.059a kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau
02,042.059c anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati
02,042.060a gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa
02,042.060b*0418_01 yudhiṣṭhiro mahārājaḥ praviveśa puraṃ tataḥ
02,042.060c eko duryodhano rājā śakuniś cāpi saubalaḥ
02,042.060d*0419_01 sūtaputraś ca rādheyaḥ saha duḥśāsanādibhiḥ
02,042.060d*0419_02 sarvakāmaguṇopetair arcyamānās tu bhārata
02,042.060e tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau
02,042.060f@030_0000 vaiśaṃpāyana uvāca
02,042.060f@030_0001 samāpte rājasūye tu kratuśreṣṭhe sudurlabhe
02,042.060f@030_0002 śiṣyaiḥ parivṛto vyāsaḥ purastāt samapadyata
02,042.060f@030_0003 so 'bhyayād āsanāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ
02,042.060f@030_0004 pādyenāsanadānena pitāmaham apūjayat
02,042.060f@030_0005 athopaviśya bhagavān kāñcane paramāsane
02,042.060f@030_0006 āsyatām iti covāca dharmarājaṃ yudhiṣṭhiram
02,042.060f@030_0007 athopaviṣṭaṃ rājānaṃ bhrātṛbhiḥ parivāritam
02,042.060f@030_0008 uvāca bhagavān vyāsas tattadvākyaviśāradaḥ
02,042.060f@030_0009 diṣṭyā vardhasi kaunteya sāmrājyaṃ prāpya durlabham
02,042.060f@030_0010 vardhitāḥ kuravaḥ sarve tvayā kurukulodvaha
02,042.060f@030_0011 āpṛcche tvāṃ gamiṣyāmi pūjito 'smi viśāṃ pate
02,042.060f@030_0012 evam uktaḥ sa kṛṣṇena dharmarājo yudhiṣṭhiraḥ
02,042.060f@030_0013 abhivādyopasaṃgṛhya pitāmaham athābravīt
02,042.060f@030_0013 yudhiṣṭhira uvāca
02,042.060f@030_0014 saṃśayo dvipadāṃ śreṣṭha mamotpannaḥ sudurlabhaḥ
02,042.060f@030_0015 tasya nānyo 'sti vaktā vai tvām ṛte dvijapuṃgava
02,042.060f@030_0016 utpātāṃs trividhān prāha nārado bhagavān ṛṣiḥ
02,042.060f@030_0017 divyāṃś caivāntarikṣāṃś ca pārthivāṃś ca pitāmaha
02,042.060f@030_0018 vaiśaṃpāyana uvāca
02,042.060f@030_0018 api caidyasya patanāc channam autpātikaṃ mahat
02,042.060f@030_0019 rājñas tu vacanaṃ śrutvā parāśarasutaḥ prabhuḥ
02,042.060f@030_0020 kṛṣṇadvaipāyano vyāsa idaṃ vacanam abravīt
02,042.060f@030_0021 trayodaśa samā rājann utpātānāṃ phalaṃ mahat
02,042.060f@030_0022 sarvakṣatravināśāya bhaviṣyati viśāṃ pate
02,042.060f@030_0023 tvām ekaṃ kāraṇaṃ kṛtvā kālena bharatarṣabha
02,042.060f@030_0024 sametaṃ pārthivaṃ kṣatraṃ kṣayaṃ yāsyati bhārata
02,042.060f@030_0025 duryodhanāparādhena bhīmārjunabalena ca
02,042.060f@030_0026 svapne drakṣyasi rājendra kṣapānte tvaṃ vṛṣadhvajam
02,042.060f@030_0027 nīlakaṇṭhaṃ bhavaṃ sthāṇuṃ kāpāliṃ tripurāntakam
02,042.060f@030_0028 ugraṃ rudraṃ paśupatiṃ mahādevam umāpatim
02,042.060f@030_0029 haraṃ śarvaṃ vṛṣaṃ śūliṃ pinākiṃ kṛttivāsasam
02,042.060f@030_0030 kailāsakūṭapratime vṛṣabhe 'vasthitaṃ śivam
02,042.060f@030_0031 nirīkṣamāṇaṃ satataṃ pitṛrājāśritāṃ diśam
02,042.060f@030_0032 evam īdṛśakaṃ svapnaṃ drakṣyasi tvaṃ viśāṃ pate
02,042.060f@030_0033 mā tatkṛte hy anudhyāhi kālo hi duratikramaḥ
02,042.060f@030_0034 svasti te 'stu gamiṣyāmi kailāsaṃ parvataṃ prati
02,042.060f@030_0035 vaiśaṃpāyana uvāca
02,042.060f@030_0035 apramattaḥ sthito dāntaḥ pṛthivīṃ paripālaya
02,042.060f@030_0036 evam uktvā sa bhagavān kailāsaṃ parvataṃ yayau
02,042.060f@030_0037 kṛṣṇadvaipāyano vyāsaḥ saha śiṣyaiḥ śrutānugaiḥ
02,042.060f@030_0038 gate pitāmahe rājā cintāśokasamanvitaḥ
02,042.060f@030_0039 niḥśvasann uṣṇam asakṛt tam evārthaṃ vicintayan
02,042.060f@030_0040 kathaṃ tu daivaṃ śakyeta pauruṣeṇa prabādhitum
02,042.060f@030_0041 avaśyam eva bhavitā yad uktaṃ paramarṣiṇā
02,042.060f@030_0042 tato 'bravīn mahātejāḥ sarvān bhrātṝn yudhiṣṭhiraḥ
02,042.060f@030_0043 śrutaṃ vai puruṣavyāghrā yan māṃ dvaipāyano 'bravīt
02,042.060f@030_0044 tadā tadvacanaṃ śrutvā maraṇe niścitā matiḥ
02,042.060f@030_0045 sarvakṣatrasya nidhane yady ahaṃ hetur īpsitaḥ
02,042.060f@030_0046 kālena nirmitas tāta ko mamārtho 'sti jīvataḥ
02,042.060f@030_0047 evaṃ bruvantaṃ rājānaṃ phālgunaḥ pratyabhāṣata
02,042.060f@030_0048 mā rājan kaśmalaṃ ghoraṃ prāviśo buddhināśanam
02,042.060f@030_0049 saṃpradhārya mahārāja yat kṣamaṃ tat samācara
02,042.060f@030_0050 tato 'bravīt satyadhṛtir bhrātṝn sarvān yudhiṣṭhiraḥ
02,042.060f@030_0051 dvaipāyanasya vacanaṃ tatraiva samacintayan
02,042.060f@030_0052 adya prabhṛti bhadraṃ vaḥ pratijñāṃ me nibodhata
02,042.060f@030_0053 trayodaśa samās tāta ko mamārtho 'sti jīvataḥ
02,042.060f@030_0054 na pravakṣyāmi paruṣaṃ bhrātṝn anyāṃś ca pārthivān
02,042.060f@030_0055 sthito nideśe jñātīnāṃ yokṣye tat samudāharan
02,042.060f@030_0056 evaṃ me vartamānasya svasuteṣv itareṣu ca
02,042.060f@030_0057 bhedo na bhavitā loke bhedamūlo hi vigrahaḥ
02,042.060f@030_0058 vigrahaṃ dūrato rakṣan priyāṇy eva samācaran
02,042.060f@030_0059 vācyatāṃ na gamiṣyāmi lokeṣu manujarṣabhāḥ
02,042.060f@030_0060 bhrātur jyeṣṭhasya vacanaṃ pāṇḍavāḥ saṃniśamya tat
02,042.060f@030_0061 tam eva samavartanta dharmarājahite ratāḥ
02,042.060f@030_0062 saṃsatsu samayaṃ kṛtvā dharmarāḍ bhrātṛbhiḥ saha
02,042.060f@030_0063 pitṝṃs tarpya yathānyāyaṃ devatāś ca viśāṃ pate
02,042.060f@030_0064 kṛtamaṅgalakalyāṇo bhrātṛbhiḥ parivāritaḥ
02,042.060f@030_0065 gateṣu kṣatriyendreṣu sarveṣu bharatarṣabha
02,042.060f@030_0066 yudhiṣṭhiraḥ sahāmātyaḥ praviveśa purottamam
02,042.060f@030_0067 duryodhano mahārāja śakuniś cāpi saubalaḥ
02,042.060f@030_0068 sabhāyāṃ ramaṇīyāyāṃ tatraivāste narādhipa
02,043.001 vaiśaṃpāyana uvāca
02,043.001a vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha
02,043.001c śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha
02,043.002a tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ
02,043.002c na dṛṣṭapūrvā ye tena nagare nāgasāhvaye
02,043.003a sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ
02,043.003c sphāṭikaṃ talam āsādya jalam ity abhiśaṅkayā
02,043.004a svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ
02,043.004b*0420_01 tatrāpy enaṃ jano dṛṣṭvā jahasuḥ pāṇḍavās tadā
02,043.004c durmanā vimukhaś caiva paricakrāma tāṃ sabhām
02,043.004d*0421_01 tataḥ sthale nipatito durmanā vrīḍito nṛpaḥ
02,043.005a tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām
02,043.005c vāpīṃ matvā sthalam iti savāsāḥ prāpataj jale
02,043.006a jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam
02,043.006c vāsāṃsi ca śubhāny asmai pradadū rājaśāsanāt
02,043.006d*0422_01 jahāsa jahasuś caiva kiṃkarāś ca suyodhanam
02,043.007a tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ
02,043.007c arjunaś ca yamau cobhau sarve te prāhasaṃs tadā
02,043.007d*0423_01 tato 'nyasmin sabhoddeśe punar duryodhano nṛpaḥ
02,043.008a nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ
02,043.008c ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata
02,043.009a punar vasanam utkṣipya pratariṣyann iva sthalam
02,043.009c āruroha tataḥ sarve jahasus te punar janāḥ
02,043.009d*0424_01 dvāraṃ tu pihitākāraṃ sphāṭikaṃ prekṣya bhūmipaḥ
02,043.009d*0424_02 praviśann āhato mūrdhni vyāghūrṇita iva sthitaḥ
02,043.009d*0424_03 tādṛkṣam aparaṃ dvāraṃ sphāṭikorukapāṭakam
02,043.009d*0424_04 vighaṭṭayan karābhyāṃ tu niṣkramyāgre papāta ha
02,043.010a dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat
02,043.010c saṃvṛtaṃ ceti manvāno dvāradeśād upāramat
02,043.011a evaṃ pralambhān vividhān prāpya tatra viśāṃ pate
02,043.011c pāṇḍaveyābhyanujñātas tato duryodhano nṛpaḥ
02,043.012a aprahṛṣṭena manasā rājasūye mahākratau
02,043.012c prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam
02,043.013a pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ
02,043.013c duryodhanasya nṛpateḥ pāpā matir ajāyata
02,043.013d*0425_01 natuṣṭo dharmarājasya yajñam āsādya taṃ tadā
02,043.013d*0425_02 jagāma svagṛhaṃ tv anyān ṛte duryodhano nṛpaḥ
02,043.013d*0425_03 dṛṣṭvā yajñavibhūtiṃ tāṃ pāṇḍavānāṃ yaśasvinām
02,043.013d*0425_04 paśyato duḥkhadīnasya pāpā matir ajāyata
02,043.014a pārthān sumanaso dṛṣṭvā pārthivāṃś ca vaśānugān
02,043.014c kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha
02,043.015a mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām
02,043.015c duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata
02,043.016a sa tu gacchann anekāgraḥ sabhām evānucintayan
02,043.016c śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ
02,043.017a pramatto dhṛtarāṣṭrasya putro duryodhanas tadā
02,043.017c nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ
02,043.018a anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata
02,043.018c duryodhana kutomūlaṃ niḥśvasann iva gacchasi
02,043.019 duryodhana uvāca
02,043.019a dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām
02,043.019b*0426_01 devarṣiyakṣagandharvās tatrāgacchanti nityaśaḥ
02,043.019b*0426_02 kṛṣṇas tu durmanās teṣāṃ vivardhayati saṃpadaḥ
02,043.019b*0426_03 āturās tatra nīyante vyavahāravacodhikāḥ
02,043.019b*0426_04 gandhānāṃ nātra gacchanti vikretāro mahāprabhāḥ
02,043.019b*0426_05 kharoṣṭrāśvājakhaḍgānāṃ vikretāras tathā nṛpāḥ
02,043.019b*0426_06 loke 'smin kauravaḥ śabdas tatraiva parivartate
02,043.019b*0426_07 hariprasthapuradvāraṃ sadā tu nibiḍīkṛtam
02,043.019b*0426_08 rathahastyaśvayānānāṃ rohaṇena sadā nṛṇām
02,043.019c jitām astrapratāpena śvetāśvasya mahātmanaḥ
02,043.020a taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula
02,043.020c yathā śakrasya deveṣu tathābhūtaṃ mahādyute
02,043.021a amarṣeṇa susaṃpūrṇo dahyamāno divāniśam
02,043.021c śuciśukrāgame kāle śuṣye toyam ivālpakam
02,043.022a paśya sātvatamukhyena śiśupālaṃ nipātitam
02,043.022c na ca tatra pumān āsīt kaś cit tasya padānugaḥ
02,043.023a dahyamānā hi rājānaḥ pāṇḍavotthena vahninā
02,043.023c kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati
02,043.024a vāsudevena tat karma tathāyuktaṃ mahat kṛtam
02,043.024c siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām
02,043.025a tathā hi ratnāny ādāya vividhāni nṛpā nṛpam
02,043.025c upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ
02,043.026a śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave
02,043.026c amarṣavaśam āpanno dahye 'ham atathocitaḥ
02,043.026d*0427_01 evaṃ sa niścayaṃ kṛtvā tato vacanam abravīt
02,043.026d*0427_02 punar gāndhāranṛpatiṃ dahyamāna ivāgninā
02,043.027a vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam
02,043.027c apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum
02,043.028a ko hi nāma pumāṃl loke marṣayiṣyati sattvavān
02,043.028c sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca
02,043.029a so 'haṃ na strī na cāpy astrī na pumān nāpumān api
02,043.029c yo 'haṃ tāṃ marṣayāmy adya tādṛśīṃ śriyam āgatām
02,043.030a īśvaratvaṃ pṛthivyāś ca vasumattāṃ ca tādṛśīm
02,043.030c yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret
02,043.031a aśaktaś caika evāhaṃ tām āhartuṃ nṛpaśriyam
02,043.031c sahāyāṃś ca na paśyāmi tena mṛtyuṃ vicintaye
02,043.032a daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
02,043.032c dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā
02,043.033a kṛto yatno mayā pūrvaṃ vināśe tasya saubala
02,043.033c tac ca sarvam atikramya sa vṛddho 'psv iva paṅkajam
02,043.034a tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam
02,043.034c dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ
02,043.035a so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām
02,043.035c rakṣibhiś cāvahāsaṃ taṃ paritapye yathāgninā
02,043.036a sa mām abhyanujānīhi mātulādya suduḥkhitam
02,043.036c amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya
02,044.001 śakunir uvāca
02,044.001a duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram
02,044.001c bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā
02,044.001d*0428_01 vidhānaṃ vividhākāraṃ paraṃ teṣāṃ vidhānataḥ
02,044.002a anekair abhyupāyaiś ca tvayārabdhāḥ purāsakṛt
02,044.002b*0429_01 ārabdhāpi mahārāja punaḥ punar ariṃdama
02,044.002b*0430_01 utsāhavantaḥ puruṣā nāvasīdanti karmasu
02,044.002c vimuktāś ca naravyāghrā bhāgadheyapuraskṛtāḥ
02,044.003a tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha
02,044.003c sahāyaḥ pṛthivīlābhe vāsudevaś ca vīryavān
02,044.003d*0431_01 ajitaḥ so 'pi sarvair hi sadevāsuramānuṣaiḥ
02,044.003d*0431_02 tattejasā pravṛddho 'sau tatra kā paridevanā
02,044.004a labdhaś ca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate
02,044.004c vivṛddhas tejasā teṣāṃ tatra kā paridevanā
02,044.005a dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī
02,044.005c labdhāny astrāṇi divyāni tarpayitvā hutāśanam
02,044.006a tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ
02,044.006c kṛtā vaśe mahīpālās tatra kā paridevanā
02,044.007a agnidāhān mayaṃ cāpi mokṣayitvā sa dānavam
02,044.007c sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapaḥ
02,044.008a tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ
02,044.008c vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā
02,044.009a yac cāsahāyatāṃ rājann uktavān asi bhārata
02,044.009c tan mithyā bhrātaro hīme sahāyās te mahārathāḥ
02,044.010a droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā
02,044.010c sūtaputraś ca rādheyo gautamaś ca mahārathaḥ
02,044.010d*0432_01 sa ekaḥ samare sarvān pāṇḍavān sahasomakān
02,044.010d*0432_02 vijeṣyati mahābāhuḥ kiṃ sahāyaiḥ kariṣyasi
02,044.010d*0432_03 bhīṣmaś ca puruṣavyāghro gautamaś ca mahārathaḥ
02,044.010d*0432_04 jayadrathaś ca balavān kṛtāstro dṛḍhadhanvakaḥ
02,044.011a ahaṃ ca saha sodaryaiḥ saumadattiś ca vīryavān
02,044.011c etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām
02,044.012 duryodhana uvāca
02,044.012a tvayā ca sahito rājann etaiś cānyair mahārathaiḥ
02,044.012c etān eva vijeṣyāmi yadi tvam anumanyase
02,044.013a eteṣu vijiteṣv adya bhaviṣyati mahī mama
02,044.013c sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā
02,044.014 śakunir uvāca
02,044.014a dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ
02,044.014c nakulaḥ sahadevaś ca drupadaś ca sahātmajaiḥ
02,044.015a naite yudhi balāj jetuṃ śakyāḥ suragaṇair api
02,044.015c mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ
02,044.016a ahaṃ tu tad vijānāmi vijetuṃ yena śakyate
02,044.016c yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca
02,044.016d*0433_01 śakuner vacanaṃ śrutvā kururājas tam abravīt
02,044.017 duryodhana uvāca
02,044.017a apramādena suhṛdām anyeṣāṃ ca mahātmanām
02,044.017c yadi śakyā vijetuṃ te tan mamācakṣva mātula
02,044.018 śakunir uvāca
02,044.018a dyūtapriyaś ca kaunteyo na ca jānāti devitum
02,044.018c samāhūtaś ca rājendro na śakṣyati nivartitum
02,044.018d*0434_01 kapaṭe vijayaṃ śakyam anyathā jetum akṣamaḥ
02,044.019a devane kuśalaś cāhaṃ na me 'sti sadṛśo bhuvi
02,044.019c triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya
02,044.020a tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam
02,044.020c rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha
02,044.021a idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya
02,044.021c anujñātas tu te pitrā vijeṣye taṃ na saṃśayaḥ
02,044.022 duryodhana uvāca
02,044.022a tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala
02,044.022c nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum
02,045.001 vaiśaṃpāyana uvāca
02,045.001a anubhūya tu rājñas taṃ rājasūyaṃ mahākratum
02,045.001c yudhiṣṭhirasya nṛpater gāndhārīputrasaṃyutaḥ
02,045.001d*0435_01 viveśa hastinapuraṃ duryodhanamatena saḥ
02,045.001d*0435_02 bāḍham ity eva śakunir dṛḍhaṃ hṛdi cakāra ha
02,045.001d*0435_03 asvasthatāṃ ca tāṃ dṛṣṭvā dhārtarāṣṭrasya pāpakṛt
02,045.001d*0435_04 pāpaḥ pāpātmanā tena sametya pṛthivīkṣitām
02,045.001d*0435_05 bhāratānāṃ ca duṣṭātmā kṣayāya hi nṛpakṣayam
02,045.002a priyakṛn matam ājñāya pūrvaṃ duryodhanasya tat
02,045.002b*0436_01 vaiśasaṃ sarvalokasya hṛdi kṛtvā sudurmatiḥ
02,045.002b*0436_02 daivena vidhinā caiva coditaḥ krūrakarmakṛt
02,045.002c prajñācakṣuṣam āsīnaṃ śakuniḥ saubalas tadā
02,045.003a duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam
02,045.003c upagamya mahāprājñaṃ śakunir vākyam abravīt
02,045.004a duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ
02,045.004c dīnaś cintāparaś caiva tad viddhi bharatarṣabha
02,045.005a na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam
02,045.005c jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase
02,045.005d*0437_01 evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ
02,045.005d*0437_02 duryodhanaṃ samāhūya idaṃ vacanam abravīt
02,045.006 dhṛtarāṣṭra uvāca
02,045.006a duryodhana kutomūlaṃ bhṛśam ārto 'si putraka
02,045.006c śrotavyaś cen mayā so 'rtho brūhi me kurunandana
02,045.007a ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam
02,045.007c cintayaṃś ca na paśyāmi śokasya tava saṃbhavam
02,045.008a aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam
02,045.008c bhrātaraḥ suhṛdaś caiva nācaranti tavāpriyam
02,045.008d*0438_01 tvaddattaṃ caiva bhuñjāmo gāndhārī cāham eva ca
02,045.009a ācchādayasi prāvārān aśnāsi piśitaudanam
02,045.009c ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ
02,045.010a śayanāni mahārhāṇi yoṣitaś ca manoramāḥ
02,045.010c guṇavanti ca veśmāni vihārāś ca yathāsukham
02,045.011a devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ
02,045.011c sa dīna iva durdharṣaḥ kasmāc chocasi putraka
02,045.011d@031_0001 mātrā pitrā ca putrasya yad vai kāryaṃ paraṃ smṛtam
02,045.011d@031_0002 prāptas tvam asi tat tāta nikhilāṃ naḥ kulaśriyam
02,045.011d@031_0003 upasthitaḥ sarvakāmais tridive vāsavo yathā
02,045.011d@031_0004 vividhair annapānaiś ca pravaraiḥ kiṃ nu śocasi
02,045.011d@031_0005 adhītavān kṛtavidyaḥ priyo me lāḷito gṛhe
02,045.011d@031_0006 niruktaṃ nigamaṃ chandaḥ saṣaḍaṅgārthaśāstravān
02,045.011d@031_0007 adhītaḥ kṛtavidyas tvam aṣṭavyākaraṇaiḥ kṛpāt
02,045.011d@031_0008 halāyudhāt kṛpād droṇād astravidyāṃ tv adhītavān
02,045.011d@031_0009 bhrātṛjyeṣṭhaḥ sthito rājye kiṃ nu śocasi putraka
02,045.011d@031_0010 pṛthagjanair atulyaṃ yad aśanācchādanaṃ bahu
02,045.011d@031_0011 prabhus tvaṃ bhuñjase putra saṃstutaḥ sūtamāgadhaiḥ
02,045.011d@031_0012 tasya te viditaprajña śokamūlam idaṃ katham
02,045.011d@031_0013 loke 'smiñ jyeṣṭhabhāgyo 'nyas tan mamācakṣva putraka
02,045.011d@031_0013 vaiśaṃpāyanaḥ
02,045.011d@031_0014 tasya tad vacanaṃ śrutvā mandaḥ krodhavaśānugaḥ
02,045.011d@031_0015 pitaraṃ pratyuvācedaṃ svāṃ matiṃ saṃprakāśayan
02,045.012 duryodhana uvāca
02,045.012a aśnāmy ācchādaye cāhaṃ yathā kupuruṣas tathā
02,045.012c amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam
02,045.013a amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ
02,045.013c kleśān mumukṣuḥ parajān sa vai puruṣa ucyate
02,045.014a saṃtoṣo vai śriyaṃ hanti abhimānaś ca bhārata
02,045.014c anukrośabhaye cobhe yair vṛto nāśnute mahat
02,045.015a na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire
02,045.015c jvalantīm iva kaunteye vivarṇakaraṇīṃ mama
02,045.016a sapatnān ṛdhyato ''tmānaṃ hīyamānaṃ niśāmya ca
02,045.016c adṛśyām api kaunteye sthitāṃ paśyann ivodyatām
02,045.016e tasmād ahaṃ vivarṇaś ca dīnaś ca hariṇaḥ kṛśaḥ
02,045.017a aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
02,045.017c triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
02,045.018a daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam
02,045.018c bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane
02,045.018d*0439_01 śatror ṛddhiviśeṣeṇa virūpo 'nnavivarjitaḥ
02,045.019a kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca
02,045.019c kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān
02,045.020a rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ
02,045.020c triṃśataṃ coṣṭravāmīnāṃ śatāni vicaranty uta
02,045.020d*0440_01 rājāno balim ādāya sametā hi nṛpakṣaye
02,045.021a pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate
02,045.021c āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ
02,045.022a na kva cid dhi mayā dṛṣṭas tādṛśo naiva ca śrutaḥ
02,045.022c yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ
02,045.022d*0441_01 asatyaṃ ced idaṃ sarvaṃ saṃjayaṃ praṣṭum arhasi
02,045.023a aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa
02,045.023c śarma naivādhigacchāmi cintayāno 'niśaṃ vibho
02,045.024a brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ
02,045.024c traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
02,045.025a kamaṇḍalūn upādāya jātarūpamayāñ śubhān
02,045.025c evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ
02,045.026a yan naiva madhu śakrāya dhārayanty amarastriyaḥ
02,045.026c tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ
02,045.027a śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam
02,045.027b*0442_01 śaṅkhapravaram ādāya vāsudevo 'bhiṣiktavān
02,045.027c dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat
02,045.028a gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau
02,045.028c tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha
02,045.028d*0443_01 jalārthaṃ tatra rājendra ghaṭān ādāya rākṣasāḥ
02,045.028d*0443_02 diśo yayur jalārthaṃ te varjayitvottarāṃ diśam
02,045.029a uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
02,045.029b*0444_01 tatra gatvārjuno daṇḍam ājahārāmitaṃ dhanam
02,045.029b@032_0001 kṛtāṃ baindusaroratnair mayena sphāṭikacchadām
02,045.029b@032_0002 apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata
02,045.029b@032_0003 utkarṣantaṃ ca vai vāsaḥ prāhasan māṃ vṛkodaraḥ
02,045.029b@032_0004 kiṃkarāś ca sabhāpālā jahasur bharatarṣabha
02,045.029b@032_0005 pitror arthe viśeṣeṇa prāvṛṇvaṃ tatra jīvitam
02,045.029b@032_0006 tatra sma yadi śaktaḥ syāṃ ghātayeyaṃ vṛkodaram
02,045.029b@032_0007 sapatnenāpahāso hi sa māṃ dahati bhārata
02,045.029b@032_0008 tatra sphāṭikatoyāṃ hi sphāṭikāmbujaśobhitām
02,045.029b@032_0009 sabhāṃ puṣkariṇīṃ matvā patito 'smi narādhipa
02,045.029b@032_0010 tatra mām ahasad bhīmaḥ saha pārthena sasvaram
02,045.029b@032_0011 draupadī ca saha strībhiḥ pātayantī mano mama
02,045.029b@032_0012 klinnavastrasya ca jale kiṃkarā rājacoditāḥ
02,045.029b@032_0013 dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama
02,045.029b@032_0014 astambhā iva tiṣṭhanti stambhāḥ śatasahasraśaḥ
02,045.029b@032_0015 so 'haṃ tatrāhato rājan sphaṭikābhyantare vibho
02,045.029b@032_0016 chāyāḥ stambhā ivātiṣṭhañ śataśo 'tha sahasraśaḥ
02,045.029b@032_0017 advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā
02,045.029b@032_0018 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ
02,045.029b@032_0019 āmṛśan niyataṃ dṛṣṭvā mārgāntaram upāviśam
02,045.029b@032_0020 striyaś ca tatra māṃ dṛṣṭvā jahasus tādṛśaṃ nṛpa
02,045.029b@032_0021 idaṃ dvāram idaṃ rājan na dvāram iti māṃ prati
02,045.029b@032_0022 agrataḥ prahasan vākyaṃ babhāṣe sa vṛkodaraḥ
02,045.029b@032_0023 sarvaṃ hāsyakaraṃ teṣāṃ sadasyānāṃ nararṣabha
02,045.029b@032_0024 na śrutāni na dṛṣṭāni yāni ratnāni me kva cit
02,045.029b@032_0025 tāni me tatra dṛṣṭāni tena tapto 'smi duḥkhitaḥ
02,045.029b@032_0026 hutāśanaṃ pravekṣyāmi praviśe vā mahodadhim
02,045.029b@032_0027 saṃbhāvitasya cākīrtir maraṇād atiricyate
02,045.029c idaṃ cādbhutam atrāsīt tan me nigadataḥ śṛṇu
02,045.030a pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām
02,045.030c sthāpitā tatra saṃjñābhūc chaṅkho dhmāyati nityaśaḥ
02,045.031a muhur muhuḥ praṇadatas tasya śaṅkhasya bhārata
02,045.031c uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan
02,045.032a pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ
02,045.032b*0445_01 aśobhata mahārāja nakṣatrair dyaur ivāmalā
02,045.032c sarvaratnāny upādāya pārthivā vai janeśvara
02,045.033a yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ
02,045.033c vaiśyā iva mahīpālā dvijātipariveṣakāḥ
02,045.034a na sā śrīr devarājasya yamasya varuṇasya vā
02,045.034c guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire
02,045.034c*0446_01 **** **** svayaṃ viṣṇor api prabho
02,045.034c*0446_02 rākṣasādhipater vāpi
02,045.035a tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham
02,045.035c śāntiṃ na parigacchāmi dahyamānena cetasā
02,045.035d*0447_01 aprāpya pāṇḍavaiśvaryaṃ śamo mama na vidyate
02,045.035d*0447_02 avāpsye vā śriyaṃ bāṇaiḥ śayiṣye vā hataḥ paraiḥ
02,045.035d*0447_03 atādṛśasya me kiṃ nu jīvitena paraṃtapa
02,045.035d*0447_04 vardhante pāṇḍavā rājan vayaṃ hi sthitavṛddhayaḥ
02,045.036 śakunir uvāca
02,045.036a yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave
02,045.036c tasyāḥ prāptāv upāyaṃ me śṛṇu satyaparākrama
02,045.037a aham akṣeṣv abhijñātaḥ pṛthivyām api bhārata
02,045.037c hṛdayajñaḥ paṇajñaś ca viśeṣajñaś ca devane
02,045.038a dyūtapriyaś ca kaunteyo na ca jānāti devitum
02,045.038c āhūtaś caiṣyati vyaktaṃ dīvyāvety āhvayasva tam
02,045.038c*0448_01 **** **** dyūtād api raṇād api
02,045.038c*0448_02 niyataṃ taṃ vijeṣyāmi kṛtvā tu kapaṭaṃ vibho
02,045.038c*0448_03 ānayāmi samṛddhiṃ tāṃ
02,045.039 vaiśaṃpāyana uvāca
02,045.039a evam uktaḥ śakuninā rājā duryodhanas tadā
02,045.039c dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt
02,045.040a ayam utsahate rājañ śriyam āhartum akṣavit
02,045.040c dyūtena pāṇḍuputrasya tad anujñātum arhasi
02,045.041 dhṛtarāṣṭra uvāca
02,045.041a kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane
02,045.041c tena saṃgamya vetsyāmi kāryasyāsya viniścayam
02,045.042a sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam
02,045.042c ubhayoḥ pakṣayor yuktaṃ vakṣyaty arthaviniścayam
02,045.043 duryodhana uvāca
02,045.043a nivartayiṣyati tvāsau yadi kṣattā sameṣyati
02,045.043b*0449_01 atha vā vāsudevaṃ vā bhīṣmaṃ vā kāryaniścaye
02,045.043b*0449_02 āhūya mantraṇaṃ kuryāḥ kathaṃ vyavasitaṃ yataḥ
02,045.043c nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam
02,045.044a sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava
02,045.044c bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi
02,045.045 vaiśaṃpāyana uvāca
02,045.045a ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ
02,045.045c dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ
02,045.046a sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama
02,045.046c manoramāṃ darśanīyām āśu kurvantu śilpinaḥ
02,045.047a tataḥ saṃstīrya ratnais tām akṣān āvāpya sarvaśaḥ
02,045.047c sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ
02,045.048a duryodhanasya śāntyartham iti niścitya bhūmipaḥ
02,045.048c dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai
02,045.049a apṛṣṭvā viduraṃ hy asya nāsīt kaś cid viniścayaḥ
02,045.049c dyūtadoṣāṃś ca jānan sa putrasnehād akṛṣyata
02,045.050a tac chrutvā viduro dhīmān kalidvāram upasthitam
02,045.050c vināśamukham utpannaṃ dhṛtarāṣṭram upādravat
02,045.051a so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam
02,045.051c mūrdhnā praṇamya caraṇāv idaṃ vacanam abravīt
02,045.052a nābhinandāmi te rājan vyavasāyam imaṃ prabho
02,045.052c putrair bhedo yathā na syād dyūtahetos tathā kuru
02,045.053 dhṛtarāṣṭra uvāca
02,045.053a kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati
02,045.053c divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ
02,045.054a aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam
02,045.054c pravartatāṃ suhṛddyūtaṃ diṣṭam etan na saṃśayaḥ
02,045.055a mayi saṃnihite caiva bhīṣme ca bharatarṣabhe
02,045.055c anayo daivavihito na kathaṃ cid bhaviṣyati
02,045.056a gaccha tvaṃ ratham āsthāya hayair vātasamair jave
02,045.056c khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram
02,045.057a na vāryo vyavasāyo me viduraitad bravīmi te
02,045.057c daivam eva paraṃ manye yenaitad upapadyate
02,045.058a ity ukto viduro dhīmān naitad astīti cintayan
02,045.058a*0450_01 **** **** idaṃ vacanam abravīt
02,045.058a*0450_02 kulaṃ sabāndhavaṃ caitan
02,045.058c āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ
02,046.001 janamejaya uvāca
02,046.001a kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tan mahātyayam
02,046.001c yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ
02,046.002a ke ca tatra sabhāstārā rājāno brahmavittama
02,046.002c ke cainam anvamodanta ke cainaṃ pratyaṣedhayan
02,046.003a vistareṇaitad icchāmi kathyamānaṃ tvayā dvija
02,046.003c mūlaṃ hy etad vināśasya pṛthivyā dvijasattama
02,046.004 sūta uvāca
02,046.004a evam uktas tadā rājñā vyāsaśiṣyaḥ pratāpavān
02,046.004c ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit
02,046.005 vaiśaṃpāyana uvāca
02,046.005a śṛṇu me vistareṇemāṃ kathāṃ bharatasattama
02,046.005c bhūya eva mahārāja yadi te śravaṇe matiḥ
02,046.006a vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ
02,046.006c duryodhanam idaṃ vākyam uvāca vijane punaḥ
02,046.007a alaṃ dyūtena gāndhāre viduro na praśaṃsati
02,046.007c na hy asau sumahābuddhir ahitaṃ no vadiṣyati
02,046.008a hitaṃ hi paramaṃ manye viduro yat prabhāṣate
02,046.008c kriyatāṃ putra tat sarvam etan manye hitaṃ tava
02,046.009a devarṣir vāsavagurur devarājāya dhīmate
02,046.009c yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ
02,046.010a tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ
02,046.010c sthitaś ca vacane tasya sadāham api putraka
02,046.011a viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ
02,046.011c uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa
02,046.012a dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate
02,046.012c bhede vināśo rājyasya tat putra parivarjaya
02,046.012d*0451_01 alam ardhaṃ kurūṇāṃ te rāṣṭrāṇām iha saṃmatam
02,046.012d*0451_02 jñātibhir bhrātṛbhiś caiva sahito raṃsyase sukham
02,046.013a pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam
02,046.013c prāptas tvam asi tat tāta pitṛpaitāmahaṃ padam
02,046.014a adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe
02,046.014c bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam
02,046.015a pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param
02,046.015c tat prāpto 'si mahābāho kasmāc chocasi putraka
02,046.016a sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat
02,046.016c nityam ājñāpayan bhāsi divi deveśvaro yathā
02,046.016d*0452_01 yādṛśaṃ ca tavaiśvaryaṃ tad anyeṣāṃ sudurlabham
02,046.016d*0452_02 ye copabhogās te rājan mayā pūrvaṃ prakīrtitāḥ
02,046.017a tasya te viditaprajña śokamūlam idaṃ katham
02,046.017c samutthitaṃ duḥkhataraṃ tan me śaṃsitum arhasi
02,046.018 duryodhana uvāca
02,046.018a aśnāmy ācchādayāmīti prapaśyan pāpapūruṣaḥ
02,046.018b*0453_01 anyān svād adhikān rājan prapaśyann āptapūruṣaḥ
02,046.018c nāmarṣaṃ kurute yas tu puruṣaḥ so 'dhamaḥ smṛtaḥ
02,046.019a na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho
02,046.019c jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe
02,046.020a sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām
02,046.020c sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te
02,046.021a āvarjitā ivābhānti nighnāś caitrakikaukurāḥ
02,046.021c kāraskarā lohajaṅghā yudhiṣṭhiraniveśane
02,046.022a himavatsāgarānūpāḥ sarvaratnākarās tathā
02,046.022c antyāḥ sarve paryudastā yudhiṣṭhiraniveśane
02,046.023a jyeṣṭho 'yam iti māṃ matvā śreṣṭhaś ceti viśāṃ pate
02,046.023c yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe
02,046.024a upasthitānāṃ ratnānāṃ śreṣṭhānām arghahāriṇām
02,046.024c nādṛśyata paraḥ prānto nāparas tatra bhārata
02,046.025a na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ
02,046.025c prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu
02,046.026a kṛtāṃ bindusaroratnair mayena sphāṭikacchadām
02,046.026c apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata
02,046.027a vastram utkarṣati mayi prāhasat sa vṛkodaraḥ
02,046.027b*0454_01 kiṃkarāś ca sabhāpālā jahasur bharatarṣabha
02,046.027c śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam
02,046.028a tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram
02,046.028b*0455_01 yadi kuryāṃ samārambhaṃ bhīmaṃ hantuṃ narādhipa
02,046.028b*0455_02 śiśupāla ivāsmākaṃ gatiḥ syān nātra saṃśayaḥ
02,046.028c sapatnenāvahāso hi sa māṃ dahati bhārata
02,046.029a punaś ca tādṛśīm eva vāpīṃ jalajaśālinīm
02,046.029c matvā śilāsamāṃ toye patito 'smi narādhipa
02,046.030a tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam
02,046.030c draupadī ca saha strībhir vyathayantī mano mama
02,046.030d*0456_01 bhṛtyavargaś ca yaḥ kaś cit so 'pi prahasate 'nagha
02,046.031a klinnavastrasya ca jale kiṃkarā rājacoditāḥ
02,046.031c dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama
02,046.032a pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa
02,046.032c advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā
02,046.032e abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ
02,046.032f*0457_01 striyaś ca tatra māṃ dṛṣṭvā jahasus tādṛśaṃ nṛpa
02,046.032f*0457_02 idaṃ dvāram idaṃ rājann advāram iti māṃ prati
02,046.032f*0457_03 agrataḥ prahasan vākyaṃ babhāṣe sa vṛkodaraḥ
02,046.033a tatra māṃ yamajau dūrād ālokya lalitau kila
02,046.033c bāhubhiḥ parigṛhṇītāṃ śocantau sahitāv ubhau
02,046.034a uvāca sahadevas tu tatra māṃ vismayann iva
02,046.034c idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ
02,046.034d*0458_01 bhīmasenena tatrokto dhṛtarāṣṭrātmajeti ca
02,046.034d*0458_02 saṃbodhya prahasitvā ca ito dvāraṃ narādhipa
02,046.035a nāmadheyāni ratnānāṃ purastān na śrutāni me
02,046.035c yāni dṛṣṭāni me tasyāṃ manas tapati tac ca me
02,046.035d*0459_01 hutāśanaṃ pravekṣyāmi praviśe vā mahodadhim
02,046.035d*0459_02 saṃbhāvitasya cākīrtir maraṇād atiricyate
02,047.000*0460_01 tasyāṃ sabhāyāṃ rājendra rājasūye mahākratau
02,047.001 duryodhana uvāca
02,047.001a yan mayā pāṇḍavānāṃ tu dṛṣṭaṃ tac chṛṇu bhārata
02,047.001c āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatas tataḥ
02,047.002a na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam
02,047.002c phalato bhūmito vāpi pratipadyasva bhārata
02,047.003a aiḍāṃś cailān vārṣadaṃśāñ jātarūpapariṣkṛtān
02,047.003c prāvārājinamukhyāṃś ca kāmbojaḥ pradadau vasu
02,047.004a aśvāṃs tittirikalmāṣāṃs triśataṃ śukanāsikān
02,047.004c uṣṭravāmīs triśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ
02,047.005a govāsanā brāhmaṇāś ca dāsamīyāś ca sarvaśaḥ
02,047.005c prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ
02,047.005e trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
02,047.005f*0461_01 brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ
02,047.006a kamaṇḍalūn upādāya jātarūpamayāñ śubhān
02,047.006b@033_0001 ratnāni ca hiraṇyaṃ ca suvarṇaṃ caiva kevalam
02,047.006b@033_0002 prīyamāṇaḥ prasannātmā svayaṃ svajanasaṃvṛtaḥ
02,047.006b@033_0003 traikharvo rathamukhyeśaḥ pāṇḍavāya nyavedayat
02,047.006b@033_0004 yaś ca sa dvijamukhyena rājñaḥ śaṅkho niveditaḥ
02,047.006b@033_0005 prītyā dattaḥ kuṇindena dharmarājāya dhīmate
02,047.006b@033_0006 taṃ sarve bhrātaro bhrātre daduḥ śaṅkhaṃ kirīṭine
02,047.006b@033_0007 taṃ pratyagṛhṇād bībhatsus toyajaṃ hemamālinam
02,047.006b@033_0008 citaṃ niṣkasahasreṇa bhrājamānaṃ svatejasā
02,047.006b@033_0009 ruciraṃ darśanīyaṃ ca bhūṣitaṃ viśvakarmaṇā
02,047.006b@033_0010 adhārayac ca dharmaś ca taṃ namasya punaḥ punaḥ
02,047.006b@033_0011 yo 'nādane 'pi nadati sa nanādādhikaṃ tadā
02,047.006b@033_0012 praṇādād bhūmipās tasya petur hīnāḥ svatejasā
02,047.006b@033_0013 dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ
02,047.006b@033_0014 sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ
02,047.006b@033_0015 visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā
02,047.006b@033_0016 tataḥ prahṛṣṭo bībhatsur adadād dhemaśṛṅgiṇaḥ
02,047.006b@033_0017 śatāny anaḍuhāṃ pañca dvijamukhyāya bhārata
02,047.006b@033_0018 sumukhena balir mukhyaḥ preṣito 'jātaśatrave
02,047.006b@033_0019 kuṇindena hiraṇyaṃ ca vāsāṃsi vividhāni ca
02,047.006b@033_0020 kāśmīrarājo mādhvīkaṃ śuddhaṃ ca rasavan madhu
02,047.006b@033_0021 baliṃ ca kṛtsnam ādāya pāṇḍavāyābhyupāharat
02,047.006b@033_0022 yavanā hayān upādāya pārvatīyān mahājavān
02,047.006b@033_0023 āsanāni mahārhāṇi kambalāṃś ca mahādhanān
02,047.006b@033_0024 navān vicitrān sūkṣmāṃś ca parārdhyān supradarśanān
02,047.006b@033_0025 anyac ca vividhaṃ ratnaṃ dvāri tiṣṭhanti vāritāḥ
02,047.006b@033_0026 śrutāyur api kāliṅgo maṇiratnam anuttamam
02,047.006b@033_0027 aṅgastriyo darśanīyā jātarūpavibhūṣitāḥ
02,047.006b@033_0028 vaṅgo jāmbūnadamayān paryaṅkāñ śataśo nṛpa
02,047.006b@033_0029 dakṣiṇāt sāgarābhyāśāt prāvārāṃś ca paraḥśatam
02,047.006b@033_0030 audakāni ca ratnāni baliṃ cādāya bhārata
02,047.006b@033_0031 anyebhyo bhūmipālebhyaḥ pāṇḍavāya nyavedayat
02,047.006b@033_0032 dārdaraṃ candanaṃ mukhyaṃ bhārān ṣaṇṇavatiṃ dhruvam
02,047.006b@033_0033 pāṇḍavāya dadau pāṇḍyaḥ śaṅkhāṃs tāvata eva ca
02,047.006b@033_0034 candanāgaru cānantaṃ muktāvaiḍūryacitrakāḥ
02,047.006b@033_0035 colaś ca keralaś cobhau dadatuḥ pāṇḍavāya vai
02,047.006b@033_0036 aśmako hemaśṛṅgīś ca dogdhrīr hemavibhūṣitāḥ
02,047.006b@033_0037 savatsāḥ kumbhadohāś ca gāḥ sahasrāṇy adād daśa
02,047.006b@033_0038 saindhavānāṃ sahasrāṇi hayānāṃ pañcaviṃśatim
02,047.006b@033_0039 adadāt saindhavo rājā hemamālyair alaṃkṛtān
02,047.006b@033_0040 sauvīro hastibhir yuktān rathāṃś ca triṃśato varān
02,047.006b@033_0041 jātarūpapariṣkārān maṇiratnavibhūṣitān
02,047.006b@033_0042 madhyaṃdinārkapratimāṃs tejasāpratimān iva
02,047.006b@033_0043 baliṃ ca kṛtsnam ādāya pāṇḍavāya nyavedayat
02,047.006b@033_0044 avantirājo ratnāni vividhāni sahasraśaḥ
02,047.006b@033_0045 hārāṅgadāṃś ca mukhyān vai vividhaṃ ca vibhūṣaṇam
02,047.006b@033_0046 dāsīnām ayutaṃ caiva balim ādāya bhārata
02,047.006b@033_0047 sabhādvāri naraśreṣṭha didṛkṣur avatiṣṭhate
02,047.006b@033_0048 daśārṇaś cedirājaś ca śūrasenaś ca vīryavān
02,047.006b@033_0049 baliṃ ca kṛtsnam ādāya pāṇḍavāya nyavedayat
02,047.006b@033_0050 kāśirājena hṛṣṭena balī rājan niveditaḥ
02,047.006b@033_0051 aśītigosahasrāṇi śatāny aṣṭau ca dantinām
02,047.006b@033_0052 ayutaṃ ca nadījānāṃ hayānāṃ hemamālinām
02,047.006b@033_0053 vividhāni ca ratnāni kāśirājo baliṃ dadau
02,047.006b@033_0054 kṛtakṣaṇaś ca vaidehaḥ kausalaś ca bṛhadbalaḥ
02,047.006b@033_0055 dadatur vājimukhyāṃś ca sahasrāṇi caturdaśa
02,047.006b@033_0056 śaibyo vasātibhiḥ sārdhaṃ trigarto mālavaiḥ saha
02,047.006b@033_0057 tasmai ratnāni dadatur ekaiko bhūmipo 'mitam
02,047.006b@033_0058 hārāṃś ca mukhyān muktāṃś ca vividhaṃ ca vibhūṣaṇam
02,047.006c evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ
02,047.007a śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām
02,047.007c śyāmās tanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ
02,047.007e śūdrā viprottamārhāṇi rāṅkavāny ajināni ca
02,047.007f*0462_01 te sarve pāṇḍuputrāya dvāry atiṣṭhan didṛkṣavaḥ
02,047.008a baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ
02,047.008c upaninyur mahārāja hayān gāndhāradeśajān
02,047.009a indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye
02,047.009c samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ
02,047.010a te vairāmāḥ pāradāś ca vaṅgāś ca kitavaiḥ saha
02,047.010c vividhaṃ balim ādāya ratnāni vividhāni ca
02,047.011a ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu
02,047.011c kambalān vividhāṃś caiva dvāri tiṣṭhanti vāritāḥ
02,047.012a prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī
02,047.012c yanavaiḥ sahito rājā bhagadatto mahārathaḥ
02,047.013a ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ
02,047.013c baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ
02,047.014a aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn
02,047.014c prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā
02,047.015a dvyakṣāṃs tryakṣāṃl lalāṭākṣān nānādigbhyaḥ samāgatān
02,047.015c auṣṇīṣān anivāsāṃś ca bāhukān puruṣādakān
02,047.016a ekapādāṃś ca tatrāham apaśyaṃ dvāri vāritān
02,047.016c balyarthaṃ dadatas tasmai hiraṇyaṃ rajataṃ bahu
02,047.016d*0463_01 rājāno balim ādāya nānāvarṇān anekaśaḥ
02,047.016d*0463_02 kṛṣṇagrīvān mahākāyān rāsabhān dūrapātinaḥ
02,047.016d*0463_03 ājahrur daśasāhasrān vinītān dikṣu viśrutān
02,047.016d*0463_04 pramāṇarāgasaṃpannān vaṅkṣutīrasamudbhavān
02,047.016d*0464_01 dattvā praveśaṃ prāptās te yudhiṣṭhiraniveśane
02,047.017a indragopakavarṇābhāñ śukavarṇān manojavān
02,047.017c tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api
02,047.018a anekavarṇān āraṇyān gṛhītvāśvān manojavān
02,047.018c jātarūpam anarghyaṃ ca dadus tasyaikapādakāḥ
02,047.018d@034_0001 siṃhalaś ca tato rājā parigṛhya dhanaṃ bahu
02,047.018d@034_0002 gośīrṣakaṃ padmakaṃ ca hariṃ śyāmaṃ ca candanam
02,047.018d@034_0003 bhārāṇāṃ śatam ekaṃ tu dvāri tiṣṭhati vāritaḥ
02,047.018d@034_0004 ye nagnaviṣayā rājan barbareyāś ca viśrutāḥ
02,047.018d@034_0005 śataṃ dāsīsahasrāṇāṃ kambalānāṃ sahasraśaḥ
02,047.018d@034_0006 parigṛhya mahārāja dvāri tiṣṭhanti vāritāḥ
02,047.018d@034_0007 pauṇḍrāś ca dāmaliptāś ca yathākāmakṛto nṛpāḥ
02,047.018d@034_0008 kāleyakaṃ ca rūpyaṃ ca parigṛhya paricchadān
02,047.018d@034_0009 agarūn sphāṭikāṃś caiva dantāñ jātīphalāni ca
02,047.018d@034_0010 takkolāṃś ca lavaṅgāṃś ca karpūrāṃś ca mahābalāḥ
02,047.018d@034_0011 anyāṃś ca vividhān dravyān parigṛhya upasthitāḥ
02,047.018d@034_0012 ete sarve mahātmāno dvāri tiṣṭhanti vāritāḥ
02,047.018d@034_0013 śaileyaś ca tato rājā patrorṇān parigṛhya saḥ
02,047.018d@034_0014 dvāri tiṣṭhan mahārāja dvārapālair nivāritaḥ
02,047.019a cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ
02,047.019c vārṣṇeyān hārahūṇāṃś ca kṛṣṇān haimavatāṃs tathā
02,047.019d*0465_01 niṣādān pārasīkāṃś ca kṛṣṇān haimavatāṃs tathā
02,047.019d*0466_01 ākhyātuṃ tān aśakto 'haṃ vividhān dvāri vāritān
02,047.020a na pārayāmy abhigatān vividhān dvāri vāritān
02,047.020c balyarthaṃ dadatas tasya nānārūpān anekaśaḥ
02,047.021a kṛṣṇagrīvān mahākāyān rāsabhāñ śatapātinaḥ
02,047.021c āhārṣur daśasāhasrān vinītān dikṣu viśrutān
02,047.022a pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam
02,047.022b*0467_01 kharvaṭās tomarāś caiva śūrā vardhanakās tathā
02,047.022b*0467_02 celān bahuvidhān gṛhya dvāri tiṣṭhanti vāritāḥ
02,047.022b*0467_03 prākoṭās tāṭakeyāś ca nandināgarakās tathā
02,047.022b*0467_04 tāpitās traipurāś caiva pañcameyāḥ sahorumāḥ
02,047.022b*0467_05 tathā cāṭavikāḥ sarve nānādravyaparicchadān
02,047.022b*0467_06 parigṛhya mahārāja dvāri tiṣṭhanti vāritāḥ
02,047.022c aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā
02,047.023a kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ
02,047.023c ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam
02,047.024a niśitāṃś caiva dīrghāsīn ṛṣṭiśaktiparaśvadhān
02,047.024c aparāntasamudbhūtāṃs tathaiva paraśūñ śitān
02,047.025a rasān gandhāṃś ca vividhān ratnāni ca sahasraśaḥ
02,047.025c baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
02,047.026a śakās tukhārāḥ kaṅkāś ca romaśāḥ śṛṅgiṇo narāḥ
02,047.026c mahāgamān dūragamān gaṇitān arbudaṃ hayān
02,047.027a koṭiśaś caiva bahuśaḥ suvarṇaṃ padmasaṃmitam
02,047.027c balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ
02,047.028a āsanāni mahārhāṇi yānāni śayanāni ca
02,047.028c maṇikāñcanacitrāṇi gajadantamayāni ca
02,047.028d*0468_01 kavacāni mahārhāṇi śastrāṇi vividhāni ca
02,047.029a rathāṃś ca vividhākārāñ jātarūpapariṣkṛtān
02,047.029c hayair vinītaiḥ saṃpannān vaiyāghraparivāraṇān
02,047.030a vicitrāṃś ca paristomān ratnāni ca sahasraśaḥ
02,047.030c nārācān ardhanārācāñ śastrāṇi vividhāni ca
02,047.031a etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ
02,047.031c praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ
02,047.031d@035_0001 jatucelān dvisāhasraṃ dukūlāny ayutāni ca
02,047.031d@035_0002 kāṃsyāni caiva bhāṇḍāni mahārhāṇi kuthāni ca
02,047.031d@035_0003 etāny anyāni ratnāni dadau pārthasya vai mudā
02,047.031d@035_0004 anyān bahuvidhān rājan narāḥ sāgaram āśritāḥ
02,047.031d@035_0005 ratnaṃ bahuvidhaṃ gṛhya dadus te pāṇḍavāya tu
02,047.031d@035_0006 mālavaś ca tato rājan ratnāni vividhāni ca
02,047.031d@035_0007 godhūmānāṃ ca rājendra droṇānāṃ koṭisaṃmitam
02,047.031d@035_0008 anyāṃś ca vividhān dhānyān parigṛhya mahābalaḥ
02,047.031d@035_0009 pāṇḍavāya dadau prītyā praviveśa mahādhvaram
02,047.031d@035_0010 nānāratnān bahūn gṛhya surāṣṭrādhipatir nṛpaḥ
02,047.031d@035_0011 tailakumbhair mahārāja droṇānām ayutāni ca
02,047.031d@035_0012 guḍān api sitān svādūn sahasraśakaṭair nṛpaḥ
02,047.031d@035_0013 etāni sarvāṇy ādāya dadau kuntīsutāya saḥ
02,047.031d@035_0014 anye ca pārthivā rājan nānādeśasamāgatāḥ
02,047.031d@035_0015 ratnāni vividhān gṛhya dadus te kauravāya tu
02,047.031d@035_0016 jambūdvīpe samaste tu sarāṣṭravanaparvate
02,047.031d@035_0017 karaṃ tu na prayacched yo nāsti pārthasya pārthivaḥ
02,047.031d@035_0018 naraḥ saptasu varṣeṣu tadyajñe nāsti nāgataḥ
02,047.031d@035_0019 kratur nānāgaṇaiḥ kīrṇo babhau śakrasado yathā
02,048.001 duryodhana uvāca
02,048.001a dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha
02,048.001c yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam
02,048.002a merumandarayor madhye śailodām abhito nadīm
02,048.002c ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate
02,048.003a khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ
02,048.003c paśupāś ca kuṇindāś ca taṅgaṇāḥ parataṅgaṇāḥ
02,048.004a te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ
02,048.004c jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ
02,048.005a kṛṣṇāṃl lalāmāṃś camarāñ śuklāṃś cānyāñ śaśiprabhān
02,048.005c himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu
02,048.006a uttarebhyaḥ kurubhyaś cāpy apoḍhaṃ mālyam ambubhiḥ
02,048.006c uttarād api kailāsād oṣadhīḥ sumahābalāḥ
02,048.007a pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ
02,048.007c ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ
02,048.008a ye parārdhe himavataḥ sūryodayagirau nṛpāḥ
02,048.008c vāriṣeṇasamudrānte lohityam abhitaś ca ye
02,048.008e phalamūlāśanā ye ca kirātāś carmavāsasaḥ
02,048.008f*0469_01 krūraśastrāḥ krūrakṛtas tāṃś ca paśyāmy ahaṃ prabho
02,048.009a candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca
02,048.009c carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ
02,048.010a kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate
02,048.010c āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ
02,048.011a nicitaṃ parvatebhyaś ca hiraṇyaṃ bhūrivarcasam
02,048.011c baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
02,048.012a kāyavyā daradā dārvāḥ śūrā vaiyamakās tathā
02,048.012c audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha
02,048.013a kāśmīrāḥ kundamānāś ca paurakā haṃsakāyanāḥ
02,048.013c śibitrigartayaudheyā rājanyā madrakekayāḥ
02,048.014a ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha
02,048.014c vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ
02,048.015a śauṇḍikāḥ kukkurāś caiva śakāś caiva viśāṃ pate
02,048.015c aṅgā vaṅgāś ca puṇḍrāś ca śānavatyā gayās tathā
02,048.016a sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ
02,048.016c āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave
02,048.017a vaṅgāḥ kaliṅgapatayas tāmraliptāḥ sapuṇḍrakāḥ
02,048.017b*0470_01 draviḍauḍrāḥ sapāṇḍyāś ca colāḥ kulyās tathaiva ca
02,048.017c dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api
02,048.017d*0471_01 karṇaprāvaraṇāś caiva bahavas tatra bhārata
02,048.017d*0472_01 aupatyakān apāhāryan nātiprītim akurvata
02,048.017d*0473_01 aupavṛttā nṛpās tasya daduḥ prītiṃ na cāgaman
02,048.018a tatra sma dvārapālais te procyante rājaśāsanāt
02,048.018c kṛtakārāḥ subalayas tato dvāram avāpsyatha
02,048.019a īṣādantān hemakakṣān padmavarṇān kuthāvṛtān
02,048.019c śailābhān nityamattāṃś ca abhitaḥ kāmyakaṃ saraḥ
02,048.020a dattvaikaiko daśaśatān kuñjarān kavacāvṛtān
02,048.020c kṣamāvataḥ kulīnāṃś ca dvāreṇa prāviśaṃs tataḥ
02,048.020d*0474_01 surasāś candanarasā hemakumbhasamāsthitāḥ
02,048.020d*0475_01 vaidehakāś ca puṇḍrāś ca goleyās tāmraliptakāḥ
02,048.020d*0475_02 marukāḥ kāśikā dardā bhaumeyā naṭanartakāḥ
02,048.020d*0475_03 karṇāṭāḥ kāṃsyakuṭṭāś ca padmajālāḥ sutīvarāḥ
02,048.020d*0475_04 dākṣiṇātyāḥ pulindāś ca śambarāḥ kaṅkaṇāḥ khaṣāḥ
02,048.020d*0475_05 barbarā yavanāś caiva gurjarābhīrakās tathā
02,048.020d*0475_06 pallavāḥ śakakārūśās tumbarāḥ kāśikās tathā
02,048.021a ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ
02,048.021c anyaiś copāhṛtāny atra ratnānīha mahātmabhiḥ
02,048.022a rājā citraratho nāma gandharvo vāsavānugaḥ
02,048.022c śatāni catvāry adadad dhayānāṃ vātaraṃhasām
02,048.023a tumburus tu pramudito gandharvo vājināṃ śatam
02,048.023c āmrapatrasavarṇānām adadad dhemamālinām
02,048.024a kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate
02,048.024c adadad gajaratnānāṃ śatāni subahūny api
02,048.025a virāṭena tu matsyena balyarthaṃ hemamālinām
02,048.025c kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte
02,048.026a pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān
02,048.026c aśvānāṃ ca sahasre dve rājan kāñcanamālinām
02,048.027a javasattvopapannānāṃ vayaḥsthānāṃ narādhipa
02,048.027c baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat
02,048.028a yajñasenena dāsīnāṃ sahasrāṇi caturdaśa
02,048.028c dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate
02,048.028d*0476_01 pañcaviṃśatisāhasram aśvānāṃ hemamālinām
02,048.028d*0476_02 bāhlīkaḥ pradadau rājā pāṇḍavāya mahātmane
02,048.029a gajayuktā mahārāja rathāḥ ṣaḍviṃśatis tathā
02,048.029c rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam
02,048.029d*0477_01 vāsudevo 'pi vārṣṇeyo mānaṃ kurvan kirīṭinaḥ
02,048.029d*0477_02 adadad gajamukhyānāṃ sahasrāṇi caturdaśa
02,048.029d*0477_03 ātmā hi pārthaḥ kṛṣṇasya kṛṣṇo hy ātmā kirīṭinaḥ
02,048.029d*0477_04 yad brūyād arjunaḥ kṛṣṇaṃ sarvaṃ kuryād asaṃśayam
02,048.029d*0477_05 kṛṣṇo dhanaṃjayasyārthaṃ svargalokam api tyajet
02,048.029d*0477_06 tathaiva pārthaḥ kṛṣṇārthe prāṇān api parityajet
02,048.029d*0477_07 surabhīṃś candanarasān hemakumbhasamāsthitān
02,048.029d*0477_08 sahyajān darduraruhāṃś candanāgurusaṃcayān
02,048.029d*0477_09 maṇiratnāni bhāsvanti kāñcanaṃ sūkṣmavastrakam
02,048.029d*0477_10 caulapāṇḍyāv api dvāraṃ na lebhāte hy upasthitau
02,048.029d*0478_01 antarātmā mahārāja tasmād yan me na śāmyati
02,048.029d*0478_02 aśveneva yugaṃ naddhaṃ viparītaṃ hi dṛśyate
02,048.029d*0478_03 guṇahīnataraś cāpi yuṣmābhir bharatarṣabha
02,048.029d*0478_04 kanīyāṃso 'bhivardhante jyeṣṭhaputro 'vasīdati
02,048.029d*0478_05 vadanti kāraṇaṃ bhaktyā kuntīputrasya dhīmataḥ
02,048.029d*0478_06 sarve svabalasaṃpannāḥ kṣatriyā mānagarvitāḥ
02,048.029d*0478_07 yajñe karapradās tasya ye ca mleccheṣu bhūmipāḥ
02,048.029d*0478_08 atīva te pramuditāḥ pāṇḍuputrā mahārathāḥ
02,048.030a samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃs tathaiva ca
02,048.030c śataśaś ca kuthāṃs tatra siṃhalāḥ samupāharan
02,048.031a saṃvṛtā maṇicīrais tu śyāmās tāmrāntalocanāḥ
02,048.031c tān gṛhītvā narās tatra dvāri tiṣṭhanti vāritāḥ
02,048.032a prītyarthaṃ brāhmaṇāś caiva kṣatriyāś ca vinirjitāḥ
02,048.032c upājahrur viśaś caiva śūdrāḥ śuśrūṣavo 'pi ca
02,048.032e prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram
02,048.033a sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā
02,048.033c nānādeśasamutthaiś ca nānājātibhir āgataiḥ
02,048.033e paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane
02,048.034a uccāvacān upagrāhān rājabhiḥ prahitān bahūn
02,048.034c śatrūṇāṃ paśyato duḥkhān mumūrṣā me 'dya jāyate
02,048.035a bhṛtyās tu ye pāṇḍavānāṃ tāṃs te vakṣyāmi bhārata
02,048.035c yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ
02,048.036a ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ
02,048.036c rathānām arbudaṃ cāpi pādātā bahavas tathā
02,048.037a pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca
02,048.037c visṛjyamānaṃ cānyatra puṇyāhasvana eva ca
02,048.038a nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃ cana
02,048.038c apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane
02,048.039a aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
02,048.039b*0479_01 āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ
02,048.039c triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
02,048.039e suprītāḥ parituṣṭāś ca te 'py āśaṃsanty arikṣayam
02,048.040a daśānyāni sahasrāṇi yatīnām ūrdhvaretasām
02,048.040c bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
02,048.041a bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam
02,048.041c abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate
02,048.042a dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata
02,048.042c vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ
02,049.001 duryodhana uvāca
02,049.001a āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ
02,049.001c paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ
02,049.002a dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ
02,049.002c mūrdhābhiṣiktās te cainaṃ rājānaḥ paryupāsate
02,049.003a dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ
02,049.003c āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ
02,049.004a ājahrus tatra satkṛtya svayam udyamya bhārata
02,049.004c abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ
02,049.005a bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam
02,049.005c sudakṣiṇas taṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ
02,049.006a sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ
02,049.006c dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam
02,049.007a dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ
02,049.007c vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam
02,049.008a matsyas tv akṣān avābadhnād ekalavya upānahau
02,049.008c āvantyas tv abhiṣekārtham āpo bahuvidhās tathā
02,049.009a cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat
02,049.009c asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam
02,049.010a abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ
02,049.010c nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim
02,049.010d*0480_01 yājñavalkyaṃ muniśreṣṭhaṃ brahmajaṃ vijitendriyam
02,049.010d*0480_02 brāhmaṇā jñānasaṃpannās tejasā bhāskaropamāḥ
02,049.011a prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ
02,049.011c jāmadagnyena sahitās tathānye vedapāragāḥ
02,049.012a abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam
02,049.012c mahendram iva devendraṃ divi saptarṣayo yathā
02,049.013a adhārayac chatram asya sātyakiḥ satyavikramaḥ
02,049.013c dhanaṃjayaś ca vyajane bhīmasenaś ca pāṇḍavaḥ
02,049.013d*0481_01 cāmare cāpi śuddhe dve yamau jagṛhatus tadā
02,049.014a upāgṛhṇād yam indrāya purākalpe prajāpatiḥ
02,049.014c tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ
02,049.015a siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā
02,049.015c tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat
02,049.015d*0482_01 jalārthaṃ tatra rājendra ghaṭān ādāya rākṣasāḥ
02,049.016a gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam
02,049.016c uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
02,049.017a tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalyakāraṇāt
02,049.017c prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan
02,049.018a praṇatā bhūmipāś cāpi petur hīnāḥ svatejasā
02,049.018c dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ
02,049.019a sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ
02,049.019c visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā
02,049.020a tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām
02,049.020b*0483_01 rohiṇīnāṃ savatsānāṃ suvarṇaśatayojinām
02,049.020b*0483_02 sahasraikaṃ tathā dattvā savastrāṃ padaśobhitām
02,049.020c śatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata
02,049.021a naivaṃ śambarahantābhūd yauvanāśvo manur na ca
02,049.021c na ca rājā pṛthur vainyo na cāpy āsīd bhagīrathaḥ
02,049.021d*0484_01 yayātir nahuṣo vāpi yathā rājā yudhiṣṭhiraḥ
02,049.022a yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ
02,049.022c rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ
02,049.022d*0485_01 naivaṃ sāṃnarahantāsīn nākhineyau tathāpi ca
02,049.023a etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho
02,049.023c kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata
02,049.024a andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa
02,049.024c kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata
02,049.025a evaṃ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo 'pi kurupravīra
02,049.025c tenāham evaṃ kṛśatāṃ gataś ca; vivarṇatāṃ caiva saśokatāṃ ca
02,050.001 dhṛtarāṣṭra uvāca
02,050.001a tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ
02,050.001c dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā
02,050.002a avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram
02,050.002c adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha
02,050.003a tulyābhijanavīryaś ca kathaṃ bhrātuḥ śriyaṃ nṛpa
02,050.003c putra kāmayase mohān maivaṃ bhūḥ śāmya sādhv iha
02,050.004a atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha
02,050.004c ṛtvijas tava tanvantu saptatantuṃ mahādhvaram
02,050.005a āhariṣyanti rājānas tavāpi vipulaṃ dhanam
02,050.005c prītyā ca bahumānāc ca ratnāny ābharaṇāni ca
02,050.005d*0486_01 mahī kāmadughā sā hi vīrapatnīti cocyate
02,050.005d*0486_02 tathā vīrāśritā bhūmis tanute hi manoratham
02,050.005d*0486_03 tavāpy asti hi ced vīryaṃ bhikṣyase hi mahīm imām
02,050.006a anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam
02,050.006b*0487_01 ubhayor lokayor duḥkhaṃ suhṛdām avamānanam
02,050.006c svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate
02,050.007a avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu
02,050.007c udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam
02,050.008a vipattiṣv avyatho dakṣo nityam utthānavān naraḥ
02,050.008c apramatto vinītātmā nityaṃ bhadrāṇi paśyati
02,050.008d*0488_01 bāhūn ivaitān mā chetsīḥ pāṇḍuputrās tathaiva te
02,050.008d*0488_02 bhrātṝṇāṃ tad dhanārthaṃ vai mitradrohaṃ ca mā kuru
02,050.008d*0489_01 pāṇḍoḥ putrān mā dviṣasveha rājaṃs
02,050.008d*0489_02 tathaiva te bhrātṛdhanaṃ samagram
02,050.008d*0489_03 mitradrohe tāta mahān adharmaḥ
02,050.008d*0489_04 pitāmahā ye tava te 'pi teṣām
02,050.008d*0490_01 mitradrohaṃ tataḥ karma mahān dharmaḥ prakīrtitaḥ
02,050.008d*0491_01 yo 'sau pitāmahas tubhyaṃ teṣām api sa eva hi
02,050.009a antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān
02,050.009c krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha
02,050.010 duryodhana uvāca
02,050.010a jānan vai mohayasi māṃ nāvi naur iva saṃyatā
02,050.010c svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān
02,050.010d*0492_01 yasya nāsti nijā prajñā kevalaṃ tu bahuśrutaḥ
02,050.010d*0492_02 na sa jānāti śāstrārthaṃ darvī sūparasān iva
02,050.011a na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā
02,050.011c bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ
02,050.012a parapraṇeyo 'graṇīr hi yaś ca mārgāt pramuhyati
02,050.012c panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ
02,050.013a rājan parigataprajño vṛddhasevī jitendriyaḥ
02,050.013c pratipannān svakāryeṣu saṃmohayasi no bhṛśam
02,050.014a lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ
02,050.014c tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi
02,050.015a kṣatriyasya mahārāja jaye vṛttiḥ samāhitā
02,050.015c sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha
02,050.016a prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ
02,050.016c pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha
02,050.017a pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ
02,050.017c tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam
02,050.017d*0493_01 śatruś caiva hi mitraṃ ca na lekhyaṃ na ca mātṛkā
02,050.017d*0493_02 yo vai saṃtāpayati yaṃ sa śatruḥ procyate nṛpa
02,050.018a asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmy aham
02,050.018c samucchraye yo yatate sa rājan paramo nayī
02,050.019a mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā
02,050.019c pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ viduḥ
02,050.020a adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ
02,050.020c śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī
02,050.021a dvāv etau grasate bhūmiḥ sarpo bilaśayān iva
02,050.021c rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
02,050.022a nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate
02,050.022c yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ
02,050.023a śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate
02,050.023c vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ
02,050.024a alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ
02,050.024c valmīko mūlaja iva grasate vṛkṣam antikāt
02,050.025a ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata
02,050.025c eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ
02,050.026a janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate
02,050.026c edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ
02,050.027a nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati
02,050.027c avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi
02,050.028a atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate
02,050.028c vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ
02,051.001 śakunir uvāca
02,051.001a yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire
02,051.001c tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ
02,051.001d*0494_01 āhūyatāṃ paraṃ rājan kuntīputro yudhiṣṭhiraḥ
02,051.002a agatvā saṃśayam aham ayuddhvā ca camūmukhe
02,051.002c akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye
02,051.003a glahān dhanūṃṣi me viddhi śarān akṣāṃś ca bhārata
02,051.003c akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram
02,051.004 duryodhana uvāca
02,051.004a ayam utsahate rājañ śriyam āhartum akṣavit
02,051.004c dyūtena pāṇḍuputrebhyas tat tubhyaṃ tāta rocatām
02,051.005 dhṛtarāṣṭra uvāca
02,051.005a sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ
02,051.005c tena saṃgamya vetsyāmi kāryasyāsya viniścayam
02,051.006 duryodhana uvāca
02,051.006a vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ
02,051.006c pāṇḍavānāṃ hite yukto na tathā mama kaurava
02,051.006d*0495_01 kṛṣṇād abhyadhikaḥ so 'pi buddhyā kṣattā viśāṃ pate
02,051.006d*0495_02 kevalaṃ dharmam evāha na tad vijayasādhanam
02,051.006d*0495_03 nayaś ca dharmato 'petas tathaiva bharatarṣabha
02,051.006d*0495_04 tasmād vinayato jetus tāv ubhau ca virodhinau
02,051.007a nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ
02,051.007c matisāmyaṃ dvayor nāsti kāryeṣu kurunandana
02,051.008a bhayaṃ pariharan manda ātmānaṃ paripālayan
02,051.008c varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati
02,051.009a na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate
02,051.009c yāvad eva bhavet kalpas tāvac chreyaḥ samācaret
02,051.010 dhṛtarāṣṭra uvāca
02,051.010a sarvathā putra balibhir vigrahaṃ te na rocaye
02,051.010c vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam
02,051.011a anartham arthaṃ manyase rājaputra; saṃgranthanaṃ kalahasyātighoram
02,051.011c tad vai pravṛttaṃ tu yathā kathaṃ cid; vimokṣayec cāpy asisāyakāṃś ca
02,051.012 duryodhana uvāca
02,051.012a dyūte purāṇair vyavahāraḥ praṇītas; tatrātyayo nāsti na saṃprahāraḥ
02,051.012c tad rocatāṃ śakuner vākyam adya; sabhāṃ kṣipraṃ tvam ihājñāpayasva
02,051.013a svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ; tadvartināṃ cāpi tathaiva yuktam
02,051.013c bhaved evaṃ hy ātmanā tulyam eva; durodaraṃ pāṇḍavais tvaṃ kuruṣva
02,051.014 dhṛtarāṣṭra uvāca
02,051.014a vākyaṃ na me rocate yat tvayoktaṃ; yat te priyaṃ tat kriyatāṃ narendra
02,051.014c paścāt tapsyase tad upākramya vākyaṃ; na hīdṛśaṃ bhāvi vaco hi dharmyam
02,051.015a dṛṣṭaṃ hy etad vidureṇaivam eva; sarvaṃ pūrvaṃ buddhividyānugena
02,051.015c tad evaitad avaśasyābhyupaiti; mahad bhayaṃ kṣatriyabījaghāti
02,051.016 vaiśaṃpāyana uvāca
02,051.016a evam uktvā dhṛtarāṣṭro manīṣī; daivaṃ matvā paramaṃ dustaraṃ ca
02,051.016c śaśāsoccaiḥ puruṣān putravākye; sthito rājā daivasaṃmūḍhacetāḥ
02,051.017a sahasrastambhāṃ hemavaiḍūryacitrāṃ; śatadvārāṃ toraṇasphāṭiśṛṅgām
02,051.017c sabhām agryāṃ krośamātrāyatāṃ me; tad vistārām āśu kurvantu yuktāḥ
02,051.018a śrutvā tasya tvaritā nirviśaṅkāḥ; prājñā dakṣās tāṃ tathā cakrur āśu
02,051.018c sarvadravyāṇy upajahruḥ sabhāyāṃ; sahasraśaḥ śilpinaś cāpi yuktāḥ
02,051.019a kālenālpenātha niṣṭhāṃ gatāṃ tāṃ; sabhāṃ ramyāṃ bahuratnāṃ vicitrām
02,051.019c citrair haimair āsanair abhyupetām; ācakhyus te tasya rājñaḥ pratītāḥ
02,051.020a tato vidvān viduraṃ mantrimukhyam; uvācedaṃ dhṛtarāṣṭro narendraḥ
02,051.020c yudhiṣṭhiraṃ rājaputraṃ hi gatvā; madvākyena kṣipram ihānayasva
02,051.021a sabheyaṃ me bahuratnā vicitrā; śayyāsanair upapannā mahārhaiḥ
02,051.021c sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya; suhṛddyūtaṃ vartatām atra ceti
02,051.022a matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ
02,051.022c matvā ca dustaraṃ daivam etad rājā cakāra ha
02,051.023a anyāyena tathoktas tu viduro viduṣāṃ varaḥ
02,051.023c nābhyanandad vaco bhrātur vacanaṃ cedam abravīt
02,051.024a nābhinandāmi nṛpate praiṣam etaṃ; maivaṃ kṛthāḥ kulanāśād bibhemi
02,051.024c putrair bhinnaiḥ kalahas te dhruvaṃ syād; etac chaṅke dyūtakṛte narendra
02,051.025 dhṛtarāṣṭra uvāca
02,051.025a neha kṣattaḥ kalahas tapsyate māṃ; na ced daivaṃ pratilomaṃ bhaviṣyat
02,051.025c dhātrā tu diṣṭasya vaśe kiledaṃ; sarvaṃ jagac ceṣṭati na svatantram
02,051.026a tad adya vidura prāpya rājānaṃ mama śāsanāt
02,051.026c kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram
02,052.001 vaiśaṃpāyana uvāca
02,052.001a tataḥ prāyād viduro 'śvair udārair; mahājavair balibhiḥ sādhudāntaiḥ
02,052.001c balān niyukto dhṛtarāṣṭreṇa rājñā; manīṣiṇāṃ pāṇḍavānāṃ sakāśam
02,052.002a so 'bhipatya tadadhvānam āsādya nṛpateḥ puram
02,052.002c praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ
02,052.003a sa rājagṛham āsādya kuberabhavanopamam
02,052.003c abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram
02,052.004a taṃ vai rājā satyadhṛtir mahātmā; ajātaśatrur viduraṃ yathāvat
02,052.004c pūjāpūrvaṃ pratigṛhyājamīḍhas; tato 'pṛcchad dhṛtarāṣṭraṃ saputram
02,052.005 yudhiṣṭhira uvāca
02,052.005a vijñāyate te manaso na praharṣaḥ; kaccit kṣattaḥ kuśalenāgato 'si
02,052.005c kaccit putrāḥ sthavirasyānulomā; vaśānugāś cāpi viśo 'pi kaccit
02,052.006 vidura uvāca
02,052.006a rājā mahātmā kuśalī saputra; āste vṛto jñātibhir indrakalpaiḥ
02,052.006c prīto rājan putragaṇair vinītair; viśoka evātmaratir dṛḍhātmā
02,052.007a idaṃ tu tvāṃ kururājo 'bhyuvāca; pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca
02,052.007c iyaṃ sabhā tvatsabhātulyarūpā; bhrātṝṇāṃ te paśya tām etya putra
02,052.008a samāgamya bhrātṛbhiḥ pārtha tasyāṃ; suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca
02,052.008c prīyāmahe bhavataḥ saṃgamena; samāgatāḥ kuravaś caiva sarve
02,052.009a durodarā vihitā ye tu tatra; mahātmanā dhṛtarāṣṭreṇa rājñā
02,052.009c tān drakṣyase kitavān saṃniviṣṭān; ity āgato 'haṃ nṛpate taj juṣasva
02,052.010 yudhiṣṭhira uvāca
02,052.010a dyūte kṣattaḥ kalaho vidyate naḥ; ko vai dyūtaṃ rocayed budhyamānaḥ
02,052.010c kiṃ vā bhavān manyate yuktarūpaṃ; bhavadvākye sarva eva sthitāḥ sma
02,052.011 vidura uvāca
02,052.011a jānāmy ahaṃ dyūtam anarthamūlaṃ; kṛtaś ca yatno 'sya mayā nivāraṇe
02,052.011c rājā tu māṃ prāhiṇot tvatsakāśaṃ; śrutvā vidvañ śreya ihācarasva
02,052.012 yudhiṣṭhira uvāca
02,052.012a ke tatrānye kitavā dīvyamānā; vinā rājño dhṛtarāṣṭrasya putraiḥ
02,052.012c pṛcchāmi tvāṃ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṃnipatya
02,052.013 vidura uvāca
02,052.013a gāndhārarājaḥ śakunir viśāṃ pate; rājātidevī kṛtahasto matākṣaḥ
02,052.013c viviṃśatiś citrasenaś ca rājā; satyavrataḥ purumitro jayaś ca
02,052.014 yudhiṣṭhira uvāca
02,052.014a mahābhayāḥ kitavāḥ saṃniviṣṭā; māyopadhā devitāro 'tra santi
02,052.014c dhātrā tu diṣṭasya vaśe kiledaṃ; nādevanaṃ kitavair adya tair me
02,052.015a nāhaṃ rājño dhṛtarāṣṭrasya śāsanān; na gantum icchāmi kave durodaram
02,052.015c iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttha māṃ yathā
02,052.016a na cākāmaḥ śakuninā devitāhaṃ; na cen māṃ dhṛṣṇur āhvayitā sabhāyām
02,052.016c āhūto 'haṃ na nivarte kadā cit; tad āhitaṃ śāśvataṃ vai vrataṃ me
02,052.017 vaiśaṃpāyana uvāca
02,052.017a evam uktvā viduraṃ dharmarājaḥ; prāyātrikaṃ sarvam ājñāpya tūrṇam
02,052.017c prāyāc chvobhūte sagaṇaḥ sānuyātraḥ; saha strībhir draupadīm ādikṛtvā
02,052.018a daivaṃ prajñāṃ tu muṣṇāti tejaś cakṣur ivāpatat
02,052.018c dhātuś ca vaśam anveti pāśair iva naraḥ sitaḥ
02,052.019a ity uktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ
02,052.019c amṛṣyamāṇas tat pārthaḥ samāhvānam ariṃdamaḥ
02,052.020a bāhlikena rathaṃ dattam āsthāya paravīrahā
02,052.020c paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ
02,052.020d@036_0001 saṃdideśa tataḥ preṣyān nāgāhvayagatiṃ prati
02,052.020d@036_0002 tatas te nṛpaśārdūlāś cakrur vai nṛpaśāsanam
02,052.020d@036_0003 tato rājā mahātejāḥ sadhaumyaḥ saparicchadaḥ
02,052.020d@036_0004 brāhmaṇaiḥ svastivācyaiva niryayau mandirād bahiḥ
02,052.020d@036_0005 brāhmaṇebhyo dhanaṃ dattvā gatyarthaṃ sa yathāvidhi
02,052.020d@036_0006 anyebhyaḥ sa tu dattvārthaṃ gantuṃ tatropacakrame
02,052.020d@036_0007 sarvalakṣaṇasaṃpannaṃ rājārhaṃ saparicchadam
02,052.020d@036_0008 tam āruhya mahārājo gajendraṃ ṣāṣṭihāyanam
02,052.020d@036_0009 niṣasāda gajaskandhe kāñcane paramāsane
02,052.020d@036_0010 hārī kirīṭī hemābhaḥ sarvābharaṇabhūṣitaḥ
02,052.020d@036_0011 rarāja rājan pārtho vai parayā nṛpaśobhayā
02,052.020d@036_0012 rukmavedigataḥ prājño jvalann iva hutāśanaḥ
02,052.020d@036_0013 tato jagāma rājā sa prahṛṣṭanaravāhanaḥ
02,052.020d@036_0014 rathaghoṣeṇa mahatā pūrayan vai nabhaḥsthalam
02,052.020d@036_0015 saṃstūyamānaḥ stutibhiḥ sūtamāgadhavandibhiḥ
02,052.020d@036_0016 mahāsainyena saṃvīto yathādityaḥ svaraśmibhiḥ
02,052.020d@036_0017 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
02,052.020d@036_0018 babhau yudhiṣṭhiro rājā paurṇamāsyām ivoḍurāṭ
02,052.020d@036_0019 ubhayoḥ pakṣayoś caiva gajasthaḥ kurunandanaḥ
02,052.021a rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ
02,052.021b@037_0001 cāmarair hemadaṇḍaiś ca dhūyamānaḥ samantataḥ
02,052.021b@037_0002 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ
02,052.021b@037_0003 pratyagṛhṇād yathānyāyaṃ yathāvad bharatarṣabhaḥ
02,052.021b@037_0004 apare kururājānaṃ pathi yāntaṃ samāhitāḥ
02,052.021b@037_0005 stuvanti satataṃ saukhyān mṛgapakṣisvanair narāḥ
02,052.021b@037_0006 tathaiva sainikā rājan rājānam anuyānti ye
02,052.021b@037_0007 teṣāṃ halahalāśabdo divaṃ stabdhvā pratiṣṭhitaḥ
02,052.021b@037_0008 nṛpasyāgre yayau bhīmo gajaskandhagato balī
02,052.021b@037_0009 ubhau pārśve gajau rājñaḥ satalpau vai sukalpitau
02,052.021b@037_0010 adhirūḍhau yamau cāpi jagmatur bharatarṣabha
02,052.021b@037_0011 śobhayantau mahāsainyaṃ tāv ubhau rūpaśālinau
02,052.021b@037_0012 pṛṣṭhato 'nuyayau dhīmān pārthaḥ śastrabhṛtāṃ varaḥ
02,052.021b@037_0013 śvetāśvo gāṇḍivaṃ gṛhya agnidattaṃ rathaṃ gataḥ
02,052.021b@037_0014 sainyamadhye yayau rājan kururājo yudhiṣṭhiraḥ
02,052.021b@037_0015 draupadīpramukhā nāryaḥ sānugāḥ saparicchadāḥ
02,052.021b@037_0016 āruhya tā vicitrāṇi śibikāḥ śakaṭāni ca
02,052.021b@037_0017 mahatyā senayā rājann agre rājño yayus tadā
02,052.021b@037_0018 samṛddhanaranāgāśvaṃ sapatākārathadhvajam
02,052.021b@037_0019 samṛddharathanistriṃśaṃ pattibhir ghoṣitasvanam
02,052.021b@037_0020 śaṅkhadundubhitālānāṃ veṇuvīṇānunāditam
02,052.021b@037_0021 śuśubhe pāṇḍavaṃ sainyaṃ prayātaṃ tat tadā nṛpa
02,052.021b@037_0022 yathā kubero laṅkāyāṃ purā cātyantaśobhayā
02,052.021b@037_0023 mahatyā senayā sārdhaṃ gurumitraṃ sa gacchati
02,052.021b@037_0024 tathā yayau sa pārtho 'pi mahatyā ca vibhūtinā
02,052.021b@037_0025 susamṛddhena sainyena yathā vaiśravaṇas tathā
02,052.021b@037_0026 sa sarāṃsi nadīś caiva vanāny upavanāni ca
02,052.021b@037_0027 atyakrāman mahārāja purīṃ cābhyavapadyata
02,052.021b@037_0028 hastīpurasamīpe tu kururājo yudhiṣṭhiraḥ
02,052.021b@037_0029 cakre niveśanaṃ tatra tataḥ sa sahasainikaḥ
02,052.021b@037_0030 śive deśe same caiva nyavasat pāṇḍavas tadā
02,052.021b@037_0031 tato rājan samāhūya śokavihvalayā girā
02,052.021b@037_0032 etad vākyaṃ ca sarvasvaṃ dhṛtarāṣṭracikīrṣitam
02,052.021b@037_0033 ācacakṣe yathāvṛttaṃ viduro 'tha nṛpasya ha
02,052.021b@037_0034 śrutvā tu bhāṣitaṃ tena dharmarājo 'bravīd idam
02,052.021b@037_0035 marṣayāmi hy ahaṃ kṣattaḥ samāhvānaṃ vratena me
02,052.021b@037_0036 vaiśaṃpāyanaḥ
02,052.021b@037_0036 svasty astu loke viprāṇāṃ prajānāṃ caiva sarvathā
02,052.021b@037_0037 ity uktvā prayayau rājā puraṃ nāgāhvayaṃ tataḥ
02,052.021c dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca
02,052.021d*0496_01 praviveśa tato rājā puraṃ nāgāhvayaṃ tataḥ
02,052.022a sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau
02,052.022c samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ
02,052.023a tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca
02,052.023c samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha
02,052.024a sametya ca mahābāhuḥ somadattena caiva ha
02,052.024c duryodhanena śalyena saubalena ca vīryavān
02,052.025a ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ
02,052.025b*0497_01 duḥśāsanena vīreṇa sarvair bhrātṛbhir eva ca
02,052.025b*0498_01 anyaiś ca dhārtarāṣṭraiś ca nṛpair anyaiḥ sameyivān
02,052.025c jayadrathena ca tathā kurubhiś cāpi sarvaśaḥ
02,052.025d*0499_01 sametya kurubhiḥ sarvair yathānyāyam ariṃdama
02,052.026a tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ
02,052.026c praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ
02,052.027a dadarśa tatra gāndhārīṃ devīṃ patim anuvratām
02,052.027c snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm
02,052.028a abhivādya sa gāndhārīṃ tayā ca pratinanditaḥ
02,052.028c dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram
02,052.029a rājñā mūrdhany upāghrātās te ca kauravanandanāḥ
02,052.029c catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ
02,052.030a tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate
02,052.030c tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān
02,052.031a viviśus te 'bhyanujñātā ratnavanti gṛhāṇy atha
02,052.031c dadṛśuś copayātās tān draupadīpramukhāḥ striyaḥ
02,052.032a yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva
02,052.032c snuṣās tā dhṛtarāṣṭrasya nātipramanaso 'bhavan
02,052.033a tatas te puruṣavyāghrā gatvā strībhis tu saṃvidam
02,052.033c kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca
02,052.034a tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ
02,052.034c kalyāṇamanasaś caiva brāhmaṇān svasti vācya ca
02,052.035a manojñam aśanaṃ bhuktvā viviśuḥ śaraṇāny atha
02,052.035c upagīyamānā nārībhir asvapan kurunandanāḥ
02,052.035d*0500_01 anantaraṃ ca suṣupuḥ prītāḥ parapuraṃjayāḥ
02,052.036a jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām
02,052.036c stūyamānāś ca viśrāntāḥ kāle nidrām athātyajan
02,052.037a sukhoṣitās tāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ
02,052.037c sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām
02,053.000*0501_00 vaiśaṃpāyana uvāca
02,053.000*0501_01 praviśya tāṃ sabhāṃ pārthā yudhiṣṭhirapurogamāḥ
02,053.000*0501_02 sametya pārthivān sarvān pūjārhān abhipūjya ca
02,053.000*0501_03 yathāvayaḥ sameyānā upaviṣṭā yathārhataḥ
02,053.000*0501_04 āsaneṣu vicitreṣu spardhyāstaraṇavatsu ca
02,053.000*0501_05 atha teṣūpaviṣṭeṣu sarveṣv atha nṛpeṣu ca
02,053.000*0501_06 śakuniḥ saubalas tatra yudhiṣṭhiram abhāṣata
02,053.001 śakunir uvāca
02,053.001a upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ
02,053.001c akṣān uptvā devanasya samayo 'stu yudhiṣṭhira
02,053.002 yudhiṣṭhira uvāca
02,053.002a nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ
02,053.002c na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi
02,053.003a na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha
02,053.003c śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat
02,053.004 śakunir uvāca
02,053.004a yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś; ceṣṭāsv akhinnaḥ kitavo 'kṣajāsu
02,053.004c mahāmatir yaś ca jānāti dyūtaṃ; sa vai sarvaṃ sahate prakriyāsu
02,053.005a akṣaglahaḥ so 'bhibhavet paraṃ nas; tenaiva kālo bhavatīdam āttha
02,053.005c dīvyāmahe pārthiva mā viśaṅkāṃ; kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ
02,053.006 yudhiṣṭhira uvāca
02,053.006a evam āhāyam asito devalo munisattamaḥ
02,053.006c imāni lokadvārāṇi yo vai saṃcarate sadā
02,053.007a idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha
02,053.007c dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam
02,053.008a nāryā mlecchanti bhāṣābhir māyayā na caranty uta
02,053.008c ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam
02,053.009a śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe
02,053.009c tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param
02,053.010a nāhaṃ nikṛtyā kāmaye sukhāny uta dhanāni vā
02,053.010c kitavasyāpy anikṛter vṛttam etan na pūjyate
02,053.011 śakunir uvāca
02,053.011a śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira
02,053.011c vidvān aviduṣo 'bhyeti nāhus tāṃ nikṛtiṃ janāḥ
02,053.011d*0502_01 akṣair hi śikṣito 'bhyeti nikṛtyaiva yudhiṣṭhira
02,053.011d*0503_01 akṛtāstraṃ kṛtāstrāś ca durbalaṃ balavattaraḥ
02,053.011d*0504_01 evaṃ karmasu sarveṣu nikṛtyaiva yudhiṣṭhira
02,053.012a evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase
02,053.012c devanād vinivartasva yadi te vidyate bhayam
02,053.013 yudhiṣṭhira uvāca
02,053.013a āhūto na nivarteyam iti me vratam āhitam
02,053.013c vidhiś ca balavān rājan diṣṭasyāsmi vaśe sthitaḥ
02,053.014a asmin samāgame kena devanaṃ me bhaviṣyati
02,053.014c pratipāṇaś ca ko 'nyo 'sti tato dyūtaṃ pravartatām
02,053.015 duryodhana uvāca
02,053.015a ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate
02,053.015c madarthe devitā cāyaṃ śakunir mātulo mama
02,053.016 yudhiṣṭhira uvāca
02,053.016a anyenānyasya viṣamaṃ devanaṃ pratibhāti me
02,053.016c etad vidvann upādatsva kāmam evaṃ pravartatām
02,053.017 vaiśaṃpāyana uvāca
02,053.017a upohyamāne dyūte tu rājānaḥ sarva eva te
02,053.017c dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ tataḥ
02,053.018a bhīṣmo droṇaḥ kṛpaś caiva viduraś ca mahāmatiḥ
02,053.018c nātīvaprītamanasas te 'nvavartanta bhārata
02,053.019a te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ
02,053.019c siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire
02,053.020a śuśubhe sā sabhā rājan rājabhis taiḥ samāgataiḥ
02,053.020c devair iva mahābhāgaiḥ samavetais triviṣṭapam
02,053.021a sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ
02,053.021c prāvartata mahārāja suhṛddyūtam anantaram
02,053.022 yudhiṣṭhira uvāca
02,053.022a ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ
02,053.022c maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ
02,053.023a etad rājan dhanaṃ mahyaṃ pratipāṇas tu kas tava
02,053.023c bhavatv eṣa kramas tāta jayāmy enaṃ durodaram
02,053.024 duryodhana uvāca
02,053.024a santi me maṇayaś caiva dhanāni vividhāni ca
02,053.024c matsaraś ca na me 'rtheṣu jayāmy enaṃ durodaram
02,053.024d*0505_01 śakune hanta divyāno glaga[reads ha]mānau sahasraśaḥ
02,053.024d*0505_02 ime niṣkasahasrasya kuṇḍino hāriṇaḥ śatam
02,053.025 vaiśaṃpāyana uvāca
02,053.025*0506_01 etac chrutvā tu śakunir nikṛtiṃ samupāśritaḥ
02,053.025a tato jagrāha śakunis tān akṣān akṣatattvavit
02,053.025c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.001 yudhiṣṭhira uvāca
02,054.001a mattaḥ kaitavakenaiva yaj jito 'smi durodaram
02,054.001c śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ
02,054.002a ime niṣkasahasrasya kuṇḍino bharitāḥ śatam
02,054.002c kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ
02,054.002e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.003 vaiśaṃpāyana uvāca
02,054.003*0507_01 kauravāṇāṃ kulakaraṃ jyeṣṭhaṃ pāṇḍavam acyutam
02,054.003*0508_01 jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.003*0509_01 jitam ity eva nṛpate bhūyas tvaṃ kena dīvyase
02,054.003a ity uktaḥ śakuniḥ prāha jitam ity eva taṃ nṛpam
02,054.004 yudhiṣṭhira uvāca
02,054.004a ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ
02,054.004c sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ
02,054.005a saṃhrādano rājaratho ya ihāsmān upāvahat
02,054.005c jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ
02,054.006a aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ
02,054.006c vahanti naiṣām ucyeta padā bhūmim upaspṛśan
02,054.006e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.007 vaiśaṃpāyana uvāca
02,054.007a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.007c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.008 yudhiṣṭhira uvāca
02,054.008a sahasrasaṃkhyā nāgā me mattās tiṣṭhanti saubala
02,054.008c hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālinaḥ
02,054.009a sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi
02,054.009c īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ
02,054.010a sarve ca purabhettāro nagameghanibhā gajāḥ
02,054.010c etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.011 vaiśaṃpāyana uvāca
02,054.011a tam evaṃvādinaṃ pārthaṃ prahasann iva saubalaḥ
02,054.011b*0510_01 sa tac chrutvā vyavasito nikṛtiṃ samupasthitaḥ
02,054.011c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.012 yudhiṣṭhira uvāca
02,054.012a śataṃ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ
02,054.012c kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ
02,054.013a mahārhamālyābharaṇāḥ suvastrāś candanokṣitāḥ
02,054.013c maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ
02,054.014a anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu
02,054.014c snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt
02,054.014e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.015 vaiśaṃpāyana uvāca
02,054.015a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.015c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.016 yudhiṣṭhira uvāca
02,054.016a etāvanty eva dāsānāṃ sahasrāṇy uta santi me
02,054.016c pradakṣiṇānulomāś ca prāvāravasanāḥ sadā
02,054.017a prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ
02,054.017c pātrīhastā divārātram atithīn bhojayanty uta
02,054.017e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.018 vaiśaṃpāyana uvāca
02,054.018a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.018c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.019 yudhiṣṭhira uvāca
02,054.019a rathās tāvanta eveme hemabhāṇḍāḥ patākinaḥ
02,054.019c hayair vinītaiḥ saṃpannā rathibhiś citrayodhibhiḥ
02,054.020a ekaiko yatra labhate sahasraparamāṃ bhṛtim
02,054.020c yudhyato 'yudhyato vāpi vetanaṃ māsakālikam
02,054.020e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.021 vaiśaṃpāyana uvāca
02,054.021a ity evam ukte pārthena kṛtavairo durātmavān
02,054.021c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.022 yudhiṣṭhira uvāca
02,054.022a aśvāṃs tittirikalmāṣān gāndharvān hemamālinaḥ
02,054.022c dadau citrarathas tuṣṭo yāṃs tān gāṇḍīvadhanvane
02,054.022d*0511_01 yuddhe jitaḥ parābhūtaḥ prītipūrvam ariṃdamaḥ
02,054.022e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.023 vaiśaṃpāyana uvāca
02,054.023a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.023c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.024 yudhiṣṭhira uvāca
02,054.024a rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me
02,054.024c yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ
02,054.025a evaṃ varṇasya varṇasya samuccīya sahasraśaḥ
02,054.025b*0512_01 tathā samuditā vīrāḥ sarve vīraparākramāḥ
02,054.025c kṣīraṃ pibantas tiṣṭhanti bhuñjānāḥ śālitaṇḍulān
02,054.026a ṣaṣṭis tāni sahasrāṇi sarve pṛthulavakṣasaḥ
02,054.026c etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.027 vaiśaṃpāyana uvāca
02,054.027a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.027c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,054.028 yudhiṣṭhira uvāca
02,054.028a tāmralohaiḥ parivṛtā nidhayo me catuḥśatāḥ
02,054.028c pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai
02,054.028d*0513_01 jātarūpasya mukhyasya anargheyasya bhārata
02,054.028e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,054.029 vaiśaṃpāyana uvāca
02,054.029a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,054.029c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,055.001 vidura uvāca
02,055.001*0514_00 vaiśaṃpāyana uvāca
02,055.001*0514_01 evaṃ pravartite dyūte ghore sarvāpahāriṇi
02,055.001*0514_02 sarvasaṃśayanirmoktā viduro vākyam abravīt
02,055.001a mahārāja vijānīhi yat tvāṃ vakṣyāmi tac chṛṇu
02,055.001c mumūrṣor auṣadham iva na rocetāpi te śrutam
02,055.002a yad vai purā jātamātro rurāva; gomāyuvad visvaraṃ pāpacetāḥ
02,055.002c duryodhano bhāratānāṃ kulaghnaḥ; so 'yaṃ yukto bhavitā kālahetuḥ
02,055.003a gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase
02,055.003c duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama
02,055.004a madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate
02,055.004c āruhya taṃ majjati vā patanaṃ vādhigacchati
02,055.005*0515_01 viṣādaṃti ca daivena devanena mahārathaiḥ
02,055.005a so 'yaṃ matto 'kṣadevena madhuvan na parīkṣate
02,055.005c prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ
02,055.006a viditaṃ te mahārāja rājasv evāsamañjasam
02,055.006c andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan
02,055.006d*0516_01 putraṃ saṃtyaktavān pūrvaṃ paurāṇāṃ hitakāmyayā
02,055.007a niyogāc ca hate tasmin kṛṣṇenāmitraghātinā
02,055.007c evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ
02,055.008a tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam
02,055.008c nigrahād asya pāpasya modantāṃ kuravaḥ sukham
02,055.009a kākenemāṃś citrabarhāñ śārdūlān kroṣṭukena ca
02,055.009c krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare
02,055.010a tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
02,055.010c grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
02,055.011a sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ
02,055.011c iti sma bhāṣate kāvyo jambhatyāge mahāsurān
02,055.012a hiraṇyaṣṭhīvinaḥ kaś cit pakṣiṇo vanagocarān
02,055.012c gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat
02,055.013a sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa
02,055.013c āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat
02,055.014a tadātvakāmaḥ pāṇḍūṃs tvaṃ mā druho bharatarṣabha
02,055.014c mohātmā tapyase paścāt pakṣihā puruṣo yathā
02,055.014d*0517_01 etena tava nāśaḥ syād baḷiśāc chabaro yathā
02,055.015a jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata
02,055.015c mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ
02,055.016a vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān
02,055.016c mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam
02,055.017a samavetān hi kaḥ pārthān pratiyudhyeta bhārata
02,055.017c marudbhiḥ sahito rājann api sākṣān marutpatiḥ
02,055.017d*0518_01 yudhi jetum aśakto hi pāṇḍavān puruṣottamaḥ
02,056.000*0519_01 duryodhane krīḍati pāṇḍavena
02,056.000*0519_02 dṛṣṭvā dhanaṃ pāpam agāgataṃ tat
02,056.000*0519_03 ānandam āpaśyasi naiva pātaṃ
02,056.000*0519_04 mahābhayaṃ putraviyogajaṃ tvam
02,056.000*0519_05 kiṃ cintayasi dyūte 'smin majjamānān na paśyasi
02,056.000*0519_06 duryodhanāparādhena putrān anyāṃś ca bhūpate
02,056.001 vidura uvāca
02,056.001a dyūtaṃ mūlaṃ kalahasyānupāti; mithobhedāya mahate vā raṇāya
02,056.001c yad āsthito 'yaṃ dhṛtarāṣṭrasya putro; duryodhanaḥ sṛjate vairam ugram
02,056.002a prātipīyāḥ śāṃtanavā bhaimasenāḥ sabāhlikāḥ
02,056.002c duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ
02,056.003a duryodhano madenaiva kṣemaṃ rāṣṭrād apohati
02,056.003c viṣāṇaṃ gaur iva madāt svayam ārujate balāt
02,056.004a yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dṛṣṭim
02,056.004c nāvaṃ samudra iva bālanetrām; āruhya ghore vyasane nimajjet
02,056.005a duryodhano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca
02,056.005c atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām
02,056.005d*0520_01 sarvāṇi marmāṇy abhisaṃprahāro
02,056.005d*0520_02 yato vināśaḥ samupaiti puṃsām
02,056.006a ākarṣas te 'vākphalaḥ kupraṇīto; hṛdi prauḍho mantrapadaḥ samādhiḥ
02,056.006c yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudhanvā
02,056.007a prātipīyāḥ śāṃtanavāś ca rājan; kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ
02,056.007c vaiśvānaraṃ prajvalitaṃ sughoram; ayuddhena praśamayatotpatantam
02,056.008a yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyacched akṣamayābhibhūtaḥ
02,056.008c vṛkodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm
02,056.009a mahārāja prabhavas tvaṃ dhanānāṃ; purā dyūtān manasā yāvad iccheḥ
02,056.009c bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārthān
02,056.010a jānīmahe devitaṃ saubalasya; veda dyūte nikṛtiṃ pārvatīyaḥ
02,056.010c yataḥ prāptaḥ śakunis tatra yātu; māyāyodhī bhārata pārvatīyaḥ
02,057.001 duryodhana uvāca
02,057.001a pareṣām eva yaśasā ślāghase tvaṃ; sadā channaḥ kutsayan dhārtarāṣṭrān
02,057.001c jānīmas tvāṃ vidura yatpriyas tvaṃ; bālān ivāsmān avamanyase tvam
02,057.002a suvijñeyaḥ puruṣo 'nyatrakāmo; nindāpraśaṃse hi tathā yunakti
02,057.002c jihvā manas te hṛdayaṃ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam
02,057.003a utsaṅgena vyāla ivāhṛto 'si; mārjāravat poṣakaṃ copahaṃsi
02,057.003c bhartṛghnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt
02,057.004a jitvā śatrūn phalam āptaṃ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ
02,057.004c dviṣadbhis tvaṃ saṃprayogābhinandī; muhur dveṣaṃ yāsi naḥ saṃpramohāt
02,057.005a amitratāṃ yāti naro 'kṣamaṃ bruvan; nigūhate guhyam amitrasaṃstave
02,057.005b*0521_01 sāmnā ca dānena ca bhedanena
02,057.005b*0521_02 vadhena māyāpratidarśanena
02,057.005b*0521_03 na[? read ta]m indrajālena ca mohanena
02,057.005b*0521_04 dyūtena mantrauṣadhisādhanena
02,057.005b*0521_05 ebhiḥ prakārair aparaiś ca sarvair
02,057.005b*0521_06 ābuddhimanto vijayanty arātīn
02,057.005c tadāśritāpatrapā kiṃ na bādhate; yad icchasi tvaṃ tad ihādya bhāṣase
02,057.006a mā no 'vamaṃsthā vidma manas tavedaṃ; śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt
02,057.006c yaśo rakṣasva vidura saṃpraṇītaṃ; mā vyāpṛtaḥ parakāryeṣu bhūs tvam
02,057.007a ahaṃ karteti vidura māvamaṃsthā; mā no nityaṃ paruṣāṇīha vocaḥ
02,057.007c na tvāṃ pṛcchāmi vidura yad dhitaṃ me; svasti kṣattar mā titikṣūn kṣiṇu tvam
02,057.008a ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā
02,057.008c tenānuśiṣṭaḥ pravaṇād ivāmbho; yathā niyukto 'smi tathā vahāmi
02,057.009a bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ
02,057.009c sa eva tasya kurute kāryāṇām anuśāsanam
02,057.010a yo balād anuśāstīha so 'mitraṃ tena vindati
02,057.010c mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ
02,057.011a pradīpya yaḥ pradīptāgniṃ prāk tvaran nābhidhāvati
02,057.011c bhasmāpi na sa vindeta śiṣṭaṃ kva cana bhārata
02,057.012a na vāsayet pāravargyaṃ dviṣantaṃ; viśeṣataḥ kṣattar ahitaṃ manuṣyam
02,057.012c sa yatrecchasi vidura tatra gaccha; susāntvitāpi hy asatī strī jahāti
02,057.012d*0521a_01 na vāsayet pāravaśyaṃ dviṣantaṃ na viśeṣataḥ
02,057.012d*0521a_02 kartāram ihitaṃ caiva manye yatre * * ccha *
02,057.012d*0521a_03 vidura tatraiva [rest omitted?]
02,057.012d*0521a_04 sāntvyamānāpi hy asatī strī jahāti
02,057.012d*0521b_01 na vāsayet paraṃ vargaṃ dviṣantaṃ ca viśeṣataḥ
02,057.012d*0521b_02 kṣattāram ahitaṃ caiva manye yatreṣṭam icchati
02,057.012d*0521b_03 vidurātra na vastavyaṃ gaccha sa tvaṃ yatheṣṭataḥ
02,057.012d*0521b_04 sāntvamānāpi hy asatī strī (yathā) jahāti tathā ca tvam
02,057.012d*0521c_01 na vāsaye tvā paravarga dviṣantaṃ ca viśeṣataḥ
02,057.012d*0521c_02 kṣattāram ahitaṃ caiva manye yadṛṣṭam icchasi
02,057.012d*0521c_03 vidura tatra gaccha tvaṃ
02,057.012d*0521c_04 sāntvamānā hṛsati (sic) strī jahāti
02,057.012d*0521d_01 na vāsayet taṃ puruṣaṃ na dviṣantaṃ viśeṣataḥ
02,057.012d*0521d_02 kṣattara*hitaṃ manye na manye hitam ātmanaḥ
02,057.012d*0521d_03 viduraṃ tatra gaccha tvaṃ sāntvyamāno vimuhyasi
02,057.012d*0521e_01 na vāsayat paravargyaṃ na dviṣantaṃ viśeṣataḥ
02,057.012d*0521e_02 kṣattāram ahitaṃ manye na manye hitam ātmanaḥ
02,057.012d*0521e_03 yatrecchasi tvaṃ vidura tatra gaccha
02,057.012d*0521e_04 sāntvyamānā hy asatī strī jahāti
02,057.013 vidura uvāca
02,057.013a etāvatā ye puruṣaṃ tyajanti; teṣāṃ sakhyam antavad brūhi rājan
02,057.013c rājñāṃ hi cittāni pariplutāni; sāntvaṃ dattvā musalair ghātayanti
02,057.014a abālas tvaṃ manyase rājaputra; bālo 'ham ity eva sumandabuddhe
02,057.014c yaḥ sauhṛde puruṣaṃ sthāpayitvā; paścād enaṃ dūṣayate sa bālaḥ
02,057.015a na śreyase nīyate mandabuddhiḥ; strī śrotriyasyeva gṛhe praduṣṭā
02,057.015c dhruvaṃ na roced bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
02,057.016a anupriyaṃ ced anukāṅkṣase tvaṃ; sarveṣu kāryeṣu hitāhiteṣu
02,057.016c striyaś ca rājañ jaḍapaṅgukāṃś ca; pṛccha tvaṃ vai tādṛśāṃś caiva mūḍhān
02,057.017a labhyaḥ khalu prātipīya naro 'nupriyavāg iha
02,057.017c apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
02,057.018a yas tu dharme parāśvasya hitvā bhartuḥ priyāpriye
02,057.018c apriyāṇy āha pathyāni tena rājā sahāyavān
02,057.018d*0522_01 nāpriyaḥ sādhur bhavati na medhāvī na paṇḍitaḥ
02,057.018d*0522_02 priyeṣv etāni dṛśyante yāvad dveṣo hi bhārata
02,057.019a avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ; yaśomuṣaṃ paruṣaṃ pūtigandhi
02,057.019c satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
02,057.020a vaicitravīryasya yaśo dhanaṃ ca; vāñchāmy ahaṃ sahaputrasya śaśvat
02,057.020c yathā tathā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu viprāḥ
02,057.021a āśīviṣān netraviṣān kopayen na tu paṇḍitaḥ
02,057.021c evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana
02,058.001 śakunir uvāca
02,058.001a bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira
02,058.001c ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
02,058.002 yudhiṣṭhira uvāca
02,058.002a mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala
02,058.002c atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi
02,058.003a ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam
02,058.003c śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām
02,058.003d*0523_01 madhyaṃ caiva parārdhaṃ ca saparaṃ cātra paṇyatām
02,058.003d*0524_01 kabandhaṃ nikabandhaṃ ca sāgaraṃ cātra paṇyatām
02,058.003e etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
02,058.004 vaiśaṃpāyana uvāca
02,058.004a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.004c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.005 yudhiṣṭhira uvāca
02,058.005a gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam
02,058.005c yat kiṃ cid anuvarṇānāṃ prāk sindhor api saubala
02,058.005e etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
02,058.006 vaiśaṃpāyana uvāca
02,058.006a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.006c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.007 yudhiṣṭhira uvāca
02,058.007a puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha
02,058.007c abrāhmaṇāś ca puruṣā rājañ śiṣṭaṃ dhanaṃ mama
02,058.007e etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
02,058.008 vaiśaṃpāyana uvāca
02,058.008a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.008c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.009 yudhiṣṭhira uvāca
02,058.009a rājaputrā ime rājañ śobhante yena bhūṣitāḥ
02,058.009c kuṇḍalāni ca niṣkāś ca sarvaṃ cāṅgavibhūṣaṇam
02,058.009d*0525_01 vāsāṃsi ca mahārhāṇi sarvam anyad vināyudhaiḥ
02,058.009e etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
02,058.010 vaiśaṃpāyana uvāca
02,058.010a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.010c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.011 yudhiṣṭhira uvāca
02,058.011a śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ
02,058.011c nakulo glaha eko me yac caitat svagataṃ dhanam
02,058.012 śakunir uvāca
02,058.012a priyas te nakulo rājan rājaputro yudhiṣṭhira
02,058.012c asmākaṃ dhanatāṃ prāpto bhūyas tvaṃ kena dīvyasi
02,058.013 vaiśaṃpāyana uvāca
02,058.013a evam uktvā tu śakunis tān akṣān pratyapadyata
02,058.013c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.014 yudhiṣṭhira uvāca
02,058.014a ayaṃ dharmān sahadevo 'nuśāsti; loke hy asmin paṇḍitākhyāṃ gataś ca
02,058.014c anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa
02,058.015 vaiśaṃpāyana uvāca
02,058.015a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.015c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.016 śakunir uvāca
02,058.016a mādrīputrau priyau rājaṃs tavemau vijitau mayā
02,058.016c garīyāṃsau tu te manye bhīmasenadhanaṃjayau
02,058.017 yudhiṣṭhira uvāca
02,058.017a adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam
02,058.017c yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi
02,058.018 śakunir uvāca
02,058.018a garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati
02,058.018c jyeṣṭho rājan variṣṭho 'si namas te bharatarṣabha
02,058.019a svapne na tāni paśyanti jāgrato vā yudhiṣṭhira
02,058.019c kitavā yāni dīvyantaḥ pralapanty utkaṭā iva
02,058.020 yudhiṣṭhira uvāca
02,058.020a yo naḥ saṃkhye naur iva pāranetā; jetā ripūṇāṃ rājaputras tarasvī
02,058.020c anarhatā lokavīreṇa tena; dīvyāmy ahaṃ śakune phalgunena
02,058.021 vaiśaṃpāyana uvāca
02,058.021a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.021c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.022 śakunir uvāca
02,058.022a ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ; parājitaḥ pāṇḍavaḥ savyasācī
02,058.022c bhīmena rājan dayitena dīvya; yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam
02,058.023 yudhiṣṭhira uvāca
02,058.023a yo no netā yo yudhāṃ naḥ praṇetā; yathā vajrī dānavaśatrur ekaḥ
02,058.023c tiryakprekṣī saṃhatabhrūr mahātmā; siṃhaskandho yaś ca sadātyamarṣī
02,058.024a balena tulyo yasya pumān na vidyate; gadābhṛtām agrya ihārimardanaḥ
02,058.024c anarhatā rājaputreṇa tena; dīvyāmy ahaṃ bhīmasenena rājan
02,058.025 vaiśaṃpāyana uvāca
02,058.025a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.025c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.026 śakunir uvāca
02,058.026a bahu vittaṃ parājaiṣīr bhrātṝṃś ca sahayadvipān
02,058.026c ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
02,058.027 yudhiṣṭhira uvāca
02,058.027a ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitas tathā
02,058.027c kuryāmas te jitāḥ karma svayam ātmany upaplave
02,058.028 vaiśaṃpāyana uvāca
02,058.028a etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
02,058.028c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,058.029 śakunir uvāca
02,058.029a etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ
02,058.029c śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ
02,058.030 vaiśaṃpāyana uvāca
02,058.030a evam uktvā matākṣas tān glahe sarvān avasthitān
02,058.030c parājayal lokavīrān ākṣepeṇa pṛthak pṛthak
02,058.031 śakunir uvāca
02,058.031a asti vai te priyā devī glaha eko 'parājitaḥ
02,058.031c paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya
02,058.032 yudhiṣṭhira uvāca
02,058.032a naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī
02,058.032c sarāgaraktanetrā ca tayā dīvyāmy ahaṃ tvayā
02,058.033a śāradotpalapatrākṣyā śāradotpalagandhayā
02,058.033c śāradotpalasevinyā rūpeṇa śrīsamānayā
02,058.034a tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā
02,058.034c tathā syāc chīlasaṃpattyā yām icchet puruṣaḥ striyam
02,058.034d*0526_01 sarvair guṇair hi saṃpannām anukūlāṃ priyaṃvadām
02,058.034d*0526_02 yadṛśīṃ dharmakāmārthasiddhim icchen naraḥ striyam
02,058.035a caramaṃ saṃviśati yā prathamaṃ pratibudhyate
02,058.035c ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam
02,058.036a ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca
02,058.036c vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā
02,058.037a tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā
02,058.037c glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala
02,058.038 vaiśaṃpāyana uvāca
02,058.038a evam ukte tu vacane dharmarājena bhārata
02,058.038c dhig dhig ity eva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ
02,058.039a cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ
02,058.039c bhīṣmadroṇakṛpādīnāṃ svedaś ca samajāyata
02,058.040a śiro gṛhītvā viduro gatasattva ivābhavat
02,058.040c āste dhyāyann adhovaktro niḥśvasan pannago yathā
02,058.040d*0527_01 bāhlikaḥ somadattaś ca prātipīyaḥ sasaṃjayaḥ
02,058.040d*0527_02 drauṇir bhūriśravāś caiva yuyutsur dhṛtarāṣṭrajaḥ
02,058.040d*0527_03 hastau piṃkṣann adhovaktrā niḥśvasanta ivoragāḥ
02,058.041a dhṛtarāṣṭras tu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ
02,058.041c kiṃ jitaṃ kiṃ jitam iti hy ākāraṃ nābhyarakṣata
02,058.042a jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ
02,058.042c itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpataj jalam
02,058.043a saubalas tv avicāryaiva jitakāśī madotkaṭaḥ
02,058.043c jitam ity eva tān akṣān punar evānvapadyata
02,059.001 duryodhana uvāca
02,059.001a ehi kṣattar draupadīm ānayasva; priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām
02,059.001c saṃmārjatāṃ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu
02,059.002 vidura uvāca
02,059.002a durvibhāvyaṃ bhavati tvādṛśena; na manda saṃbudhyasi pāśabaddhaḥ
02,059.002c prapāte tvaṃ lambamāno na vetsi; vyāghrān mṛgaḥ kopayase 'tibālyāt
02,059.003a āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ
02,059.003c mā kopiṣṭhāḥ sumandātman mā gamas tvaṃ yamakṣayam
02,059.004a na hi dāsītvam āpannā kṛṣṇā bhavati bhārata
02,059.004c anīśena hi rājñaiṣā paṇe nyasteti me matiḥ
02,059.005a ayaṃ dhatte veṇur ivātmaghātī; phalaṃ rājā dhṛtarāṣṭrasya putraḥ
02,059.005c dyūtaṃ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle
02,059.006a nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
02,059.006c yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
02,059.007a samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni
02,059.007c parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
02,059.008a ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim
02,059.008c nikṛntanaṃ svasya kaṇṭhasya ghoraṃ; tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ
02,059.009a na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā
02,059.009c tapasvinaṃ saṃparipūrṇavidyaṃ; bhaṣanti haivaṃ śvanarāḥ sadaiva
02,059.010a dvāraṃ sughoraṃ narakasya jihmaṃ; na budhyase dhṛtarāṣṭrasya putra
02,059.010c tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena
02,059.011a majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbhasi śaśvad eva
02,059.011c mūḍho rājā dhṛtarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śṛṇoti
02,059.012a anto nūnaṃ bhavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ
02,059.012c vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā; na śrūyante vardhate lobha eva
02,060.001 vaiśaṃpāyana uvāca
02,060.001a dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhṛtarāṣṭrasya putraḥ
02,060.001c avaikṣata prātikāmīṃ sabhāyām; uvāca cainaṃ paramāryamadhye
02,060.002a tvaṃ prātikāmin draupadīm ānayasva; na te bhayaṃ vidyate pāṇḍavebhyaḥ
02,060.002c kṣattā hy ayaṃ vivadaty eva bhīrur; na cāsmākaṃ vṛddhikāmaḥ sadaiva
02,060.003a evam uktaḥ prātikāmī sa sūtaḥ; prāyāc chīghraṃ rājavaco niśamya
02,060.003c praviśya ca śveva sa siṃhagoṣṭhaṃ; samāsadan mahiṣīṃ pāṇḍavānām
02,060.004 prātikāmy uvāca
02,060.004a yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt
02,060.004c sā prapadya tvaṃ dhṛtarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni
02,060.005 draupady uvāca
02,060.005a kathaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bhāryayā rājaputraḥ
02,060.005c mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit
02,060.006 prātikāmy uvāca
02,060.006a yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ
02,060.006c nyastāḥ pūrvaṃ bhrātaras tena rājñā; svayaṃ cātmā tvam atho rājaputri
02,060.007 draupady uvāca
02,060.007a gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja
02,060.007c kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata
02,060.007e etaj jñātvā tvam āgaccha tato māṃ naya sūtaja
02,060.007f*0528_01 jñātvā cikīrṣitam ahaṃ rājño yāsyāmi duḥkhitā
02,060.008 vaiśaṃpāyana uvāca
02,060.008a sabhāṃ gatvā sa covāca draupadyās tad vacas tadā
02,060.008b*0529_01 yudhiṣṭhiraṃ narendrāṇāṃ madhye sthitam idaṃ vacaḥ
02,060.008c kasyeśo naḥ parājaiṣīr iti tvām āha draupadī
02,060.008e kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām
02,060.008f*0530_01 ity abravīn mahārāja * *putrī viśāṃ pate
02,060.009a yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat
02,060.009c na taṃ sūtaṃ pratyuvāca vacanaṃ sādhv asādhu vā
02,060.010 duryodhana uvāca
02,060.010a ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām
02,060.010c ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ
02,060.011 vaiśaṃpāyana uvāca
02,060.011a sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ
02,060.011c uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva
02,060.012a sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām
02,060.012c na vai samṛddhiṃ pālayate laghīyān; yat tvaṃ sabhām eṣyasi rājaputri
02,060.013 draupady uvāca
02,060.013a evaṃ nūnaṃ vyadadhāt saṃvidhātā; sparśāv ubhau spṛśato dhīrabālau
02,060.013c dharmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dhāsyati gopyamānaḥ
02,060.013d*0531_01 so 'yaṃ dharmo mātyagāt kauravān vai
02,060.013d*0531_02 sabhyān gatvā pṛccha dharmyaṃ vaco me
02,060.013d*0531_03 te māṃ brūyur niścitaṃ tat kariṣye
02,060.013d*0531_04 dharmātmāno nītimanto variṣṭhāḥ
02,060.013d*0531_05 śrutvā sūtas tad vaco yājñasenyāḥ
02,060.013d*0531_06 sabhāṃ gatvā prāha vākyaṃ tadānīm
02,060.013d*0531_07 adhomukhās te na ca kiṃ cid ūcur
02,060.013d*0531_08 nirbandhaṃ taṃ dhārtarāṣṭrasya buddhvā
02,060.014 vaiśaṃpāyana uvāca
02,060.014a yudhiṣṭhiras tu tac chrutvā duryodhanacikīrṣitam
02,060.014c draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha
02,060.015a ekavastrā adhonīvī rodamānā rajasvalā
02,060.015c sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat
02,060.015d*0532_01 atha tām āgatāṃ dṛṣṭvā rājaputrīṃ sabhāṃ tadā
02,060.015d*0532_02 sabhyāḥ sarve vinindīran manobhir dhṛtarāṣṭrajam
02,060.015d*0533_01 sa gatvā tvaritaṃ dūtaḥ kṛṣṇāyā bhavanaṃ nṛpa
02,060.015d*0533_02 nyavedayan mataṃ dhīmān dharmarājasya niścitam
02,060.015d*0534_01 pāṇḍavāś ca mahātmāno dīnā duḥkhasamanvitāḥ
02,060.015d*0534_02 satyenābhiparītāṅgā nodīkṣante sma kiṃ cana
02,060.016a tatas teṣāṃ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hṛṣṭaḥ
02,060.016c ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu
02,060.017a tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ
02,060.017c vihāya mānaṃ punar eva sabhyān; uvāca kṛṣṇāṃ kim ahaṃ bravīmi
02,060.018 duryodhana uvāca
02,060.018a duḥśāsanaiṣa mama sūtaputro; vṛkodarād udvijate 'lpacetāḥ
02,060.018c svayaṃ pragṛhyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ
02,060.019a tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ
02,060.019c praviśya tad veśma mahārathānām; ity abravīd draupadīṃ rājaputrīm
02,060.020a ehy ehi pāñcāli jitāsi kṛṣṇe; duryodhanaṃ paśya vimuktalajjā
02,060.020c kurūn bhajasvāyatapadmanetre; dharmeṇa labdhāsi sabhāṃ paraihi
02,060.021a tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmṛjya mukhaṃ kareṇa
02,060.021c ārtā pradudrāva yataḥ striyas tā; vṛddhasya rājñaḥ kurupuṃgavasya
02,060.022a tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ
02,060.022c dīrgheṣu nīleṣv atha cormimatsu; jagrāha keśeṣu narendrapatnīm
02,060.023a ye rājasūyāvabhṛthe jalena; mahākratau mantrapūtena siktāḥ
02,060.023c te pāṇḍavānāṃ paribhūya vīryaṃ; balāt pramṛṣṭā dhṛtarāṣṭrajena
02,060.024a sa tāṃ parāmṛśya sabhāsamīpam; ānīya kṛṣṇām atikṛṣṇakeśīm
02,060.024c duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām
02,060.025a sā kṛṣyamāṇā namitāṅgayaṣṭiḥ; śanair uvācādya rajasvalāsmi
02,060.025c ekaṃ ca vāso mama mandabuddhe; sabhāṃ netuṃ nārhasi mām anārya
02,060.026a tato 'bravīt tāṃ prasabhaṃ nigṛhya; keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām
02,060.026c kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām
02,060.026d*0535_01 govinda dvārakāvāsa kṛṣṇa gopījanapriya
02,060.026d*0535_02 kurubhiḥ paribhūtāṃ māṃ kiṃ na jānāsi keśava
02,060.026d*0535_03 mahiṣī pāṇḍuputrāṇām ajamīḍhakule vadhūḥ
02,060.026d*0535_04 sāhaṃ keśagrahaṃ prāptā tvayi jīvati keśava
02,060.027a rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā
02,060.027c dyūte jitā cāsi kṛtāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam
02,060.028a prakīrṇakeśī patitārdhavastrā; duḥśāsanena vyavadhūyamānā
02,060.028c hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kṛṣṇā
02,060.029a ime sabhāyām upadiṣṭaśāstrāḥ; kriyāvantaḥ sarva evendrakalpāḥ
02,060.029c gurusthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam
02,060.030a nṛśaṃsakarmaṃs tvam anāryavṛtta; mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ
02,060.030c na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ
02,060.031a dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ
02,060.031c vācāpi bhartuḥ paramāṇumātraṃ; necchāmi doṣaṃ svaguṇān visṛjya
02,060.032a idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām
02,060.032c na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam anvapadyan
02,060.033a dhig astu naṣṭaḥ khalu bhāratānāṃ; dharmas tathā kṣatravidāṃ ca vṛttam
02,060.033c yatrābhyatītāṃ kurudharmavelāṃ; prekṣanti sarve kuravaḥ sabhāyām
02,060.034a droṇasya bhīṣmasya ca nāsti sattvaṃ; dhruvaṃ tathaivāsya mahātmano 'pi
02,060.034c rājñas tathā hīmam adharmam ugraṃ; na lakṣayante kuruvṛddhamukhyāḥ
02,060.034d*0536_01 imaṃ praśnam ime brūta sarva eva sabhāsadaḥ
02,060.034d*0536_02 jitāṃ vāpy ajitāṃ vā māṃ manyadhve sarvabhūmipāḥ
02,060.035a tathā bruvantī karuṇaṃ sumadhyamā; kākṣeṇa bhartṝn kupitān apaśyat
02,060.035c sā pāṇḍavān kopaparītadehān; saṃdīpayām āsa kaṭākṣapātaiḥ
02,060.036a hṛtena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva
02,060.036c yathārtayā kopasamīritena; kṛṣṇākaṭākṣeṇa babhūva duḥkham
02,060.037a duḥśāsanaś cāpi samīkṣya kṛṣṇām; avekṣamāṇāṃ kṛpaṇān patīṃs tān
02,060.037c ādhūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivograḥ
02,060.038a karṇas tu tad vākyam atīva hṛṣṭaḥ; saṃpūjayām āsa hasan saśabdam
02,060.038c gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat
02,060.039a sabhyās tu ye tatra babhūvur anye; tābhyām ṛte dhārtarāṣṭreṇa caiva
02,060.039c teṣām abhūd duḥkham atīva kṛṣṇāṃ; dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām
02,060.039d*0537_01 diṣṭaṃ vijānan niḥsaṅgaḥ sarvaśāstraviśāradaḥ
02,060.039d*0537_02 uvāca draupadīṃ bhīṣmas tanmatajño mahāmatiḥ
02,060.040 bhīṣma uvāca
02,060.040a na dharmasaukṣmyāt subhage vivaktuṃ; śaknomi te praśnam imaṃ yathāvat
02,060.040c asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bhartur vaśatāṃ samīkṣya
02,060.041a tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ; yudhiṣṭhiraḥ satyam atho na jahyāt
02,060.041c uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat
02,060.041c*0538_01 **** **** sa dharmaḥ saukṣmyāt subhage vivektum
02,060.041c*0538_02 śakto jito 'sīti ca pāṇḍavena
02,060.042a dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisṛṣṭakāmaḥ
02,060.042c na manyate tāṃ nikṛtiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi
02,060.043 draupady uvāca
02,060.043a āhūya rājā kuśalaiḥ sabhāyāṃ; duṣṭātmabhir naikṛtikair anāryaiḥ
02,060.043c dyūtapriyair nātikṛtaprayatnaḥ; kasmād ayaṃ nāma nisṛṣṭakāmaḥ
02,060.044a sa śuddhabhāvo nikṛtipravṛttim; abudhyamānaḥ kurupāṇḍavāgryaḥ
02,060.044c saṃbhūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abhyupetaḥ
02,060.045a tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṃ ca tathā snuṣāṇām
02,060.045c samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yathāvat
02,060.045d*0539_01 jitāsmi kiṃ vā na jitāsmy anena
02,060.045d*0540_01 na sā sabhā yatra na santi vṛddhā
02,060.045d*0540_02 na te vṛddhā ye na vadanti dharmam
02,060.045d*0540_03 nāsau dharmo yatra na satyam asti
02,060.045d*0540_04 na tat satyaṃ yac chalenānuviddham
02,060.046 vaiśaṃpāyana uvāca
02,060.046a tathā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakṛt patīṃs tān
02,060.046c duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva
02,060.047a tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām
02,060.047c vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca; cakāra kopaṃ paramārtarūpaḥ
02,061.001 bhīma uvāca
02,061.001a bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira
02,061.001c na tābhir uta dīvyanti dayā caivāsti tāsv api
02,061.002a kāśyo yad balim āhārṣīd dravyaṃ yac cānyad uttamam
02,061.002c tathānye pṛthivīpālā yāni ratnāny upāharan
02,061.003a vāhanāni dhanaṃ caiva kavacāny āyudhāni ca
02,061.003c rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ
02,061.004a na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān
02,061.004c idaṃ tv atikṛtaṃ manye draupadī yatra paṇyate
02,061.005a eṣā hy anarhatī bālā pāṇḍavān prāpya kauravaiḥ
02,061.005c tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ
02,061.006a asyāḥ kṛte manyur ayaṃ tvayi rājan nipātyate
02,061.006c bāhū te saṃpradhakṣyāmi sahadevāgnim ānaya
02,061.007 arjuna uvāca
02,061.007a na purā bhīmasena tvam īdṛśīr vaditā giraḥ
02,061.007c parais te nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam
02,061.008a na sakāmāḥ pare kāryā dharmam evācarottamam
02,061.008c bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati
02,061.009a āhūto hi parai rājā kṣātradharmam anusmaran
02,061.009c dīvyate parakāmena tan naḥ kīrtikaraṃ mahat
02,061.010 bhīmasena uvāca
02,061.010a evam asmikṛtaṃ vidyāṃ yady asyāhaṃ dhanaṃjaya
02,061.010c dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva
02,061.011 vaiśaṃpāyana uvāca
02,061.011a tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ
02,061.011c kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt
02,061.012a yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ
02,061.012c avivekena vākyasya narakaḥ sadya eva naḥ
02,061.013a bhīṣmaś ca dhṛtarāṣṭraś ca kuruvṛddhatamāv ubhau
02,061.013c sametya nāhatuḥ kiṃ cid viduraś ca mahāmatiḥ
02,061.014a bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca
02,061.014c ata etāv api praśnaṃ nāhatur dvijasattamau
02,061.015a ye tv anye pṛthivīpālāḥ sametāḥ sarvato diśaḥ
02,061.015c kāmakrodhau samutsṛjya te bruvantu yathāmati
02,061.016a yad idaṃ draupadī vākyam uktavaty asakṛc chubhā
02,061.016c vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram
02,061.017a evaṃ sa bahuśaḥ sarvān uktavāṃs tān sabhāsadaḥ
02,061.017c na ca te pṛthivīpālās tam ūcuḥ sādhv asādhu vā
02,061.018a uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn
02,061.018c pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt
02,061.019a vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃ cana
02,061.019c manye nyāyyaṃ yad atrāhaṃ tad dhi vakṣyāmi kauravāḥ
02,061.020a catvāry āhur naraśreṣṭhā vyasanāni mahīkṣitām
02,061.020c mṛgayāṃ pānam akṣāṃś ca grāmye caivātisaktatām
02,061.021a eteṣu hi naraḥ sakto dharmam utsṛjya vartate
02,061.021c tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate
02,061.022a tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam
02,061.022c samāhūtena kitavair āsthito draupadīpaṇaḥ
02,061.023a sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā
02,061.023c jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ
02,061.024a iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā
02,061.024c etat sarvaṃ vicāryāhaṃ manye na vijitām imām
02,061.025a etac chrutvā mahān nādaḥ sabhyānām udatiṣṭhata
02,061.025c vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām
02,061.026a tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ
02,061.026c pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt
02,061.027a dṛśyante vai vikarṇe hi vaikṛtāni bahūny api
02,061.027c tajjas tasya vināśāya yathāgnir araṇiprajaḥ
02,061.027d*0541_01 vyādhir balaṃ nāśayate śarīrastho 'pi saṃbhṛtaḥ
02,061.027d*0541_02 tṛṇāni paśavo ghnanti svapakṣaṃ caiva kauravaḥ
02,061.027d*0541_03 droṇo bhīṣmaḥ kṛpo drauṇir viduraś ca mahāmatiḥ
02,061.027d*0541_04 dhṛtarāṣṭraś ca gāndhārī bhavataḥ prājñavattarāḥ
02,061.028a ete na kiṃ cid apy āhuś codyamānāpi kṛṣṇayā
02,061.028c dharmeṇa vijitāṃ manye manyante drupadātmajām
02,061.029a tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase
02,061.029c yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam
02,061.030a na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara
02,061.030c yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ
02,061.031a kathaṃ hy avijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja
02,061.031c yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ
02,061.032a abhyantarā ca sarvasve draupadī bharatarṣabha
02,061.032c evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham
02,061.033a kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ
02,061.033c bhavaty avijitā kena hetunaiṣā matā tava
02,061.034a manyase vā sabhām etām ānītām ekavāsasam
02,061.034c adharmeṇeti tatrāpi śṛṇu me vākyam uttaram
02,061.035a eko bhartā striyā devair vihitaḥ kurunandana
02,061.035c iyaṃ tv anekavaśagā bandhakīti viniścitā
02,061.036a asyāḥ sabhām ānayanaṃ na citram iti me matiḥ
02,061.036c ekāmbaradharatvaṃ vāpy atha vāpi vivastratā
02,061.037a yac caiṣāṃ draviṇaṃ kiṃ cid yā caiṣā ye ca pāṇḍavāḥ
02,061.037c saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu
02,061.038a duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ
02,061.038c pāṇḍavānāṃ ca vāsāṃsi draupadyāś cāpy upāhara
02,061.039a tac chrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata
02,061.039c avakīryottarīyāṇi sabhāyāṃ samupāviśan
02,061.040a tato duḥśāsano rājan draupadyā vasanaṃ balāt
02,061.040c sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame
02,061.040d*0542_00 vaiśaṃpāyana uvāca
02,061.040d*0542_01 govinda dvārakāvāsa kṛṣṇa gopījanapriya
02,061.040d*0542_02 kurubhiḥ paribhūtāṃ māṃ kiṃ na jānāsi keśava
02,061.040d*0542_03 mahiṣīṃ pāṇḍuputrāṇām ājamīḍhakule vadhūm
02,061.040d*0542_04 sāhaṃ keśagrahaṃ prāptā tvayi jīvati keśava
02,061.040d*0543_00 vaiśaṃpāyana uvāca
02,061.040d*0543_01 ākṛṣyamāṇe vasane draupadyā cintito hariḥ
02,061.040d*0543_02 govinda dvārakāvāsin kṛṣṇa gopījanapriya
02,061.040d*0543_03 kauravaiḥ paribhūtāṃ māṃ kiṃ na jānāsi keśava
02,061.040d*0543_04 he nātha he ramānātha vrajanāthārtināśana
02,061.040d*0543_05 kauravārṇavamagnāṃ mām uddharasva janārdana
02,061.040d*0543_06 kṛṣṇa kṛṣṇa mahāyogin viśvātman viśvabhāvana
02,061.040d*0543_07 prapannāṃ pāhi govinda kurumadhye 'vasīdatīm
02,061.040d*0543_08 ity anusmṛtya kṛṣṇaṃ sā hariṃ tribhuvaneśvaram
02,061.040d*0543_09 prārudad duḥkhitā rājan mukham ācchādya bhāminī
02,061.040d*0543_10 yājñasenyā vacaḥ śrutvā kṛṣṇo gahvarito 'bhavat
02,061.040d*0543_11 tyaktvā śayyāsanaṃ padbhyāṃ kṛpāluḥ kṛpayābhyagāt
02,061.040d*0544_01 kṛṣṇaṃ ca viṣṇuṃ ca hariṃ naraṃ ca
02,061.040d*0544_02 trāṇāya vikrośati yājñasenī
02,061.040d*0544_03 tatas tu dharmo 'ntarito mahātmā
02,061.040d*0544_04 samāvṛṇot tāṃ vividhavastrapūgaḥ
02,061.040d*0545_01 sā tatkāle tu govinde viniveśitamānasā
02,061.040d*0545_02 trāhi māṃ kṛṣṇa kṛṣṇeti duḥkhād etad udāhṛtam
02,061.040d*0546_01 tvayā siṃhena nāthena rakṣamāṇām anāthavat
02,061.040d*0546_02 cakarṣa vasanaṃ pāpaḥ kurūṇāṃ saṃnidhau mama
02,061.040d*0547_01 apakṛṣyamāṇe vasane vilalāpa suduḥkhitā
02,061.040d*0547_02 govindeti samābhāṣya kṛṣṇeti ca punaḥ punaḥ
02,061.040d*0547_03 śaṅkhacakragadāpāṇe dvārakānilayācyuta
02,061.040d*0547_04 govinda puṇḍarīkākṣa rakṣa māṃ śaraṇāgatām
02,061.040d*0548_01 jñātaṃ mayā vasiṣṭhena purā gītaṃ mahātmanā
02,061.040d*0548_02 mahaty āpadi saṃprāpte smartavyo bhagavān hariḥ
02,061.040d*0549_01 manasā cintayām āsa devaṃ nārāyaṇaṃ prabhum
02,061.040d*0549_02 draupadī
02,061.040d*0549_02 āpatsv abhayadaṃ kṛṣṇaṃ lokānāṃ prapitāmaham
02,061.040d*0550_01 hā kṛṣṇa dvārakāvāsin kvāsi yādavanandana
02,061.040d*0550_02 imām avasthāṃ saṃprāptām anāthāṃ kim upekṣase
02,061.041a ākṛṣyamāṇe vasane draupadyās tu viśāṃ pate
02,061.041c tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ
02,061.041d*0551_01 tasya prasādād draupadyāḥ kṛṣyamāṇe 'mbare tathā
02,061.041d*0552_01 aṣṭottaraśataṃ yāvad vasanaṃ pracakarṣa ha
02,061.041d*0553_01 nānārāgavirāgāṇi vasanāny atha vai prabho
02,061.041d*0553_02 prādurbhavanti śataśo dharmasya paripālanāt
02,061.042a tato halahalāśabdas tatrāsīd ghoranisvanaḥ
02,061.042c tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām
02,061.042d*0554_01 śaśaṃsur draupadīṃ tatra kutsanto dhṛtarāṣṭrajam
02,061.042d*0555_01 dhig dhig ity aśivāṃ vācam utsṛjan kauravaṃ prati
02,061.043a śaśāpa tatra bhīmas tu rājamadhye mahāsvanaḥ
02,061.043c krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam
02,061.044a idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ
02,061.044c noktapūrvaṃ narair anyair na cānyo yad vadiṣyati
02,061.045a yady etad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ
02,061.045c pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām
02,061.046a asya pāpasya durjāter bhāratāpasadasya ca
02,061.046c na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi
02,061.047a tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam
02,061.047c pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam
02,061.048a yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ
02,061.048c tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat
02,061.049a dhikśabdas tu tatas tatra samabhūl lomaharṣaṇaḥ
02,061.049c sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃs tadā
02,061.050a na vibruvanti kauravyāḥ praśnam etam iti sma ha
02,061.050c sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan
02,061.051a tato bāhū samucchritya nivārya ca sabhāsadaḥ
02,061.051c viduraḥ sarvadharmajña idaṃ vacanam abravīt
02,061.052 vidura uvāca
02,061.052a draupadī praśnam uktvaivaṃ roravīti hy anāthavat
02,061.052c na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate
02,061.053a sabhāṃ prapadyate hy ārtaḥ prajvalann iva havyavāṭ
02,061.053c taṃ vai satyena dharmeṇa sabhyāḥ praśamayanty uta
02,061.054a dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ
02,061.054c vibrūyus tatra te praśnaṃ kāmakrodhavaśātigāḥ
02,061.055a vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ
02,061.055c bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati
02,061.056a yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ
02,061.056c anṛte yā phalāvāptis tasyāḥ so 'rdhaṃ samaśnute
02,061.057a yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ
02,061.057c anṛtasya phalaṃ kṛtsnaṃ saṃprāpnotīti niścayaḥ
02,061.058a atrāpy udāharantīmam itihāsaṃ purātanam
02,061.058c prahlādasya ca saṃvādaṃ muner āṅgirasasya ca
02,061.059a prahlādo nāma daityendras tasya putro virocanaḥ
02,061.059c kanyāhetor āṅgirasaṃ sudhanvānam upādravat
02,061.060a ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā
02,061.060c tayor devanam atrāsīt prāṇayor iti naḥ śrutam
02,061.061a tayoḥ praśnavivādo 'bhūt prahlādaṃ tāv apṛcchatām
02,061.061c jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā
02,061.062a sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat
02,061.062c taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan
02,061.063a yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi
02,061.063c śatadhā te śiro vajrī vajreṇa prahariṣyati
02,061.064a sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat
02,061.064c jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam
02,061.065 prahlāda uvāca
02,061.065a tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca
02,061.065c brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu
02,061.066a yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet
02,061.066c ke vai tasya pare lokās tan mamācakṣva pṛcchataḥ
02,061.067 kaśyapa uvāca
02,061.067a jānan na vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt
02,061.067c sahasraṃ vāruṇān pāśān ātmani pratimuñcati
02,061.067d*0556_01 sākṣī vā vibruvan sākṣyaṃ gokarṇaśithilaś caran
02,061.067d*0557_01 sahasraṃ vāruṇān pāśān ātmani pratimuñcati
02,061.068a tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate
02,061.068c tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā
02,061.069a viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate
02,061.069c na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ
02,061.069d*0558_01 pādo gacchati kartāraṃ pādaḥ sākṣiṇam archati
02,061.069d*0558_02 pādaḥ sabhāsadaḥ sarvān pādo rājānam archati
02,061.070a ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu
02,061.070c pādaś caiva sabhāsatsu ye na nindanti ninditam
02,061.071a anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ
02,061.071c eno gacchati kartāraṃ nindārho yatra nindyate
02,061.072a vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate
02,061.072c iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān
02,061.073a hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat
02,061.073c ṛṇinaṃ prati yac caiva rājñā grastasya cāpi yat
02,061.074a striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat
02,061.074b*0559_01 aputrāyāś ca yad duḥkhaṃ vyāghrāghrātasya caiva yat
02,061.074c adhyūḍhāyāś ca yad duḥkhaṃ sākṣibhir vihatasya ca
02,061.075a etāni vai samāny āhur duḥkhāni tridaśeśvarāḥ
02,061.075c tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan
02,061.076a samakṣadarśanāt sākṣyaṃ śravaṇāc ceti dhāraṇāt
02,061.076c tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate
02,061.077 vidura uvāca
02,061.077a kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt
02,061.077c śreyān sudhanvā tvatto vai mattaḥ śreyāṃs tathāṅgirāḥ
02,061.078a mātā sudhanvanaś cāpi śreyasī mātṛtas tava
02,061.078c virocana sudhanvāyaṃ prāṇānām īśvaras tava
02,061.079 sudhanvovāca
02,061.079a putrasnehaṃ parityajya yas tvaṃ dharme pratiṣṭhitaḥ
02,061.079c anujānāmi te putraṃ jīvatv eṣa śataṃ samāḥ
02,061.080 vidura uvāca
02,061.080a evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ
02,061.080c yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param
02,061.081 vaiśaṃpāyana uvāca
02,061.081a vidurasya vacaḥ śrutvā nocuḥ kiṃ cana pārthivāḥ
02,061.081c karṇo duḥśāsanaṃ tv āha kṛṣṇāṃ dāsīṃ gṛhān naya
02,061.082a tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān
02,061.082c duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm
02,062.001 draupady uvāca
02,062.001a purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram
02,062.001c vihvalāsmi kṛtānena karṣatā balinā balāt
02,062.001d*0560_01 tāvat pratīkṣa duḥprajña duḥśāsana narādhama
02,062.002a abhivādaṃ karomy eṣāṃ gurūṇāṃ kurusaṃsadi
02,062.002c na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā
02,062.003 vaiśaṃpāyana uvāca
02,062.003a sā tena ca samuddhūtā duḥkhena ca tapasvinī
02,062.003c patitā vilalāpedaṃ sabhāyām atathocitā
02,062.004 draupady uvāca
02,062.004a svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ
02,062.004c na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā
02,062.005a yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe
02,062.005c sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi
02,062.006a yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe
02,062.006c spṛśyamānāṃ sahante 'dya pāṇḍavās tāṃ durātmanā
02,062.007a mṛṣyante kuravaś ceme manye kālasya paryayam
02,062.007c snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm
02,062.008a kiṃ tv ataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā
02,062.008c sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām
02,062.009a dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam
02,062.009c sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ
02,062.010a kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī
02,062.010c vāsudevasya ca sakhī pārthivānāṃ sabhām iyām
02,062.011a tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām
02,062.011c brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ
02,062.012a ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ
02,062.012b*0561_01 nṛśaṃsānumato roṣād avijñāyaiva durjanaḥ
02,062.012b*0561_02 gurūṇāṃ saṃmukhe cāpi satīvrataparāyaṇām
02,062.012b*0561_03 kleśāsahāṃ sabhāmadhye dhṛtarāṣṭro nayan nṛpaḥ
02,062.012b*0562_01 anācārapravṛtto vai paśyatāṃ dharmakovidāḥ
02,062.012c kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ
02,062.013a jitāṃ vāpy ajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ
02,062.013c tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ
02,062.014 bhīṣma uvāca
02,062.014a uktavān asmi kalyāṇi dharmasya tu parāṃ gatim
02,062.014c loke na śakyate gantum api viprair mahātmabhiḥ
02,062.015a balavāṃs tu yathā dharmaṃ loke paśyati pūruṣaḥ
02,062.015c sa dharmo dharmavelāyāṃ bhavaty abhihitaḥ paraiḥ
02,062.016a na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt
02,062.016b*0563_01 anumodanāt pāṇḍavasya sūkṣmatvāt kāryagauravāt
02,062.016c sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt
02,062.017a nūnam antaḥ kulasyāsya bhavitā nacirād iva
02,062.017c tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ
02,062.018a kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam
02,062.018c dharmyān mārgān na cyavante yathā nas tvaṃ vadhūḥ sthitā
02,062.019a upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam
02,062.019c yat kṛcchram api saṃprāptā dharmam evānvavekṣase
02,062.020a ete droṇādayaś caiva vṛddhā dharmavido janāḥ
02,062.020c śūnyaiḥ śarīrais tiṣṭhanti gatāsava ivānatāḥ
02,062.021a yudhiṣṭhiras tu praśne 'smin pramāṇam iti me matiḥ
02,062.021c ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati
02,062.022 vaiśaṃpāyana uvāca
02,062.022a tathā tu dṛṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām
02,062.022c nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ
02,062.023a dṛṣṭvā tu tān pārthivaputrapautrāṃs; tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ
02,062.023c smayann ivedaṃ vacanaṃ babhāṣe; pāñcālarājasya sutāṃ tadānīm
02,062.024a tiṣṭhatv ayaṃ praśna udārasattve; bhīme 'rjune sahadeve tathaiva
02,062.024c patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvatprasūtam
02,062.025a anīśvaraṃ vibruvantv āryamadhye; yudhiṣṭhiraṃ tava pāñcāli hetoḥ
02,062.025c kurvantu sarve cānṛtaṃ dharmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabhāvāt
02,062.026a dharme sthito dharmarājo mahātmā; svayaṃ cedaṃ kathayatv indrakalpaḥ
02,062.026c īśo vā te yady anīśo 'tha vaiṣa; vākyād asya kṣipram ekaṃ bhajasva
02,062.027a sarve hīme kauraveyāḥ sabhāyāṃ; duḥkhāntare vartamānās tavaiva
02,062.027c na vibruvanty āryasattvā yathāvat; patīṃś ca te samavekṣyālpabhāgyān
02,062.028a tataḥ sabhyāḥ kururājasya tatra; vākyaṃ sarve praśaśaṃsus tadoccaiḥ
02,062.028c celāvedhāṃś cāpi cakrur nadanto; hā hety āsīd api caivātra nādaḥ
02,062.028d*0564_01 śrutvā tu tad vākyamanoharaṃ tad
02,062.028d*0564_02 dharṣaś cāsīt kauravāṇāṃ sabhāyām
02,062.028e sarve cāsan pārthivāḥ prītimantaḥ; kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ
02,062.028f*0565_01 śrutvā cedaṃ dhārtarāṣṭrasya coktaṃ
02,062.028f*0565_02 bhavatv idaṃ dharmayuktaṃ sadaiva
02,062.029a yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ
02,062.029c kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ
02,062.030a kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ
02,062.030c bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ
02,062.031a tasminn uparate śabde bhīmaseno 'bravīd idam
02,062.031c pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam
02,062.032a yady eṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ
02,062.032c na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi
02,062.033a īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ
02,062.033c manyate jitam ātmānaṃ yady eṣa vijitā vayam
02,062.034a na hi mucyeta jīvan me padā bhūmim upaspṛśan
02,062.034c martyadharmā parāmṛśya pāñcālyā mūrdhajān imān
02,062.035a paśyadhvam āyatau vṛttau bhujau me parighāv iva
02,062.035c naitayor antaraṃ prāpya mucyetāpi śatakratuḥ
02,062.036a dharmapāśasitas tv evaṃ nādhigacchāmi saṃkaṭam
02,062.036c gauraveṇa niruddhaś ca nigrahād arjunasya ca
02,062.037a dharmarājanisṛṣṭas tu siṃhaḥ kṣudramṛgān iva
02,062.037c dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ talāsibhiḥ
02,062.037d*0566_01 evam uktvā mahābāhuṃ visphurantaṃ muhur muhuḥ
02,062.038a tam uvāca tadā bhīṣmo droṇo vidura eva ca
02,062.038c kṣamyatām evam ity evaṃ sarvaṃ saṃbhavati tvayi
02,063.001 karṇa uvāca
02,063.001a trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī
02,063.001c dāsasya patnī tvaṃ dhanam asya bhadre; hīneśvarā dāsadhanaṃ ca dāsī
02,063.001d*0567_01 trayaḥ kilaite sadhanāḥ sabhāyāṃ
02,063.001d*0567_02 bhīṣmaḥ kṣattā kauravāṇāṃ guruś ca
02,063.001d*0567_03 ye svāminaṃ duṣṭatamaṃ vadanti
02,063.001d*0567_04 vāñchanti vṛddhiṃ na ca vikṣipanti
02,063.002a praviśya sā naḥ paricārair bhajasva; tat te kāryaṃ śiṣṭam āveśya veśma
02,063.002c īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ
02,063.003a anyaṃ vṛṇīṣva patim āśu bhāmini; yasmād dāsyaṃ na labhase devanena
02,063.003c anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu
02,063.004a parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaś ca
02,063.004c dāsībhūtā praviśa yājñaseni; parājitās te patayo na santi
02,063.005a prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ
02,063.005c pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu
02,063.006 vaiśaṃpāyana uvāca
02,063.006a tad vai śrutvā bhīmaseno 'tyamarṣī; bhṛśaṃ niśaśvāsa tadārtarūpaḥ
02,063.006c rājānugo dharmapāśānubaddho; dahann ivainaṃ kopaviraktadṛṣṭiḥ
02,063.007 bhīma uvāca
02,063.007a nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ
02,063.007c kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra
02,063.008 vaiśaṃpāyana uvāca
02,063.008a rādheyasya vacaḥ śrutvā rājā duryodhanas tadā
02,063.008c yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam
02,063.009a bhīmārjunau yamau caiva sthitau te nṛpa śāsane
02,063.009c praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase
02,063.010a evam uktvā sa kaunteyam apohya vasanaṃ svakam
02,063.010c smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ
02,063.011a kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam
02,063.011c gajahastapratīkāśaṃ vajrapratimagauravam
02,063.012a abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva
02,063.012c draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat
02,063.013a vṛkodaras tad ālokya netre utphālya lohite
02,063.013c provāca rājamadhye taṃ sabhāṃ viśrāvayann iva
02,063.014a pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ
02,063.014c yady etam ūruṃ gadayā na bhindyāṃ te mahāhave
02,063.014d*0568_01 na prayāsyāmi tāṃl lokān puṇyān puṇyatamān api
02,063.014d*0568_02 yady ahaṃ mukuṭaṃ caiva mardayitvā padā ca te
02,063.014d*0568_03 na śiras tāḍayāmy ājau tadāgniṃ praviśāmy aham
02,063.015a kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ
02,063.015c vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ
02,063.016 vidura uvāca
02,063.016a paraṃ bhayaṃ paśyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāśāt
02,063.016c daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi
02,063.017a atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām
02,063.017c yogakṣemo dṛśyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti
02,063.018a imaṃ dharmaṃ kuravo jānatāśu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet
02,063.018c imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bhaviṣyad aparājitātmā
02,063.019a svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ
02,063.019c gāndhāriputrasya vaco niśamya; dharmād asmāt kuravo māpayāta
02,063.020 duryodhana uvāca
02,063.020a bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoś caivam eva
02,063.020c yudhiṣṭhiraṃ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni
02,063.021 arjuna uvāca
02,063.021a īśo rājā pūrvam āsīd glahe naḥ; kuntīputro dharmarājo mahātmā
02,063.021c īśas tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva
02,063.021d@038_0000 karṇaḥ
02,063.021d@038_0001 duḥśāsana nibodhedaṃ vacanaṃ me prabhāṣitam
02,063.021d@038_0002 kim anena ciraṃ vīra nayasva drupadātmajām
02,063.021d@038_0003 dāsībhāvena bhuṅkṣva tvaṃ yatheṣṭaṃ kuru mānada
02,063.021d@038_0003 vaiśaṃpāyanaḥ
02,063.021d@038_0004 tato gāndhārarājasya putraḥ śakunir abravīt
02,063.021d@038_0005 sādhu karṇa mahābāho yatheṣṭaṃ kriyatām iti
02,063.021d@038_0006 tato duḥśāsanas tūrṇaṃ drupadasya sutāṃ balāt
02,063.021d@038_0007 praveśayitum ārabdhaḥ sa cākarṣad durātmavān
02,063.021d@038_0008 tato vikrośatī vegāt pāñcālī devavarṇinī
02,063.021d@038_0009 paritrāyasva māṃ bhīṣma droṇa drauṇe tathā kṛpa
02,063.021d@038_0010 paritrāyasva vidura dharmiṣṭho dharmavatsala
02,063.021d@038_0011 dhṛtarāṣṭra mahārāja paritrāyasva vai snuṣām
02,063.021d@038_0012 gāndhāri tvaṃ mahābhāge sarvajñe sarvadarśini
02,063.021d@038_0013 paritrāyasva māṃ devi suyodhanabhayārditām
02,063.021d@038_0014 tvam ārye vīrajanani kiṃ māṃ paśyasi yādavi
02,063.021d@038_0015 kliśyamānām anāryair māṃ na trāyasi svakāṃ vadhūm
02,063.021d@038_0016 iti lālapyamānāṃ māṃ na kaś cit kiṃ cid abravīt
02,063.021d@038_0017 hā hatāsmi sumandātmā duryodhanavaśaṃ gatā
02,063.021d@038_0018 na vā pāṇḍur narapatir na dharmo na ca devarāṭ
02,063.021d@038_0019 na vāyur nāśvinau vāpi paritrāyanti vai snuṣām
02,063.021d@038_0020 viduraḥ
02,063.021d@038_0020 dhik kaṣṭaṃ yad ahaṃ jīve mandabhāgyā pativratā
02,063.021d@038_0021 śṛṇomi vākyaṃ tava rājaputri
02,063.021d@038_0022 neme pārthāḥ kiṃ cid api bruvanti
02,063.021d@038_0023 sā tvaṃ priyārthaṃ śṛṇu vākyam etad
02,063.021d@038_0024 yad ucyate pāpamatiḥ kṛtaghnaḥ
02,063.021d@038_0025 suyodhanaḥ sānucaraḥ suduṣṭaḥ
02,063.021d@038_0026 sahaiva rājā vikṛtaḥ sūnunā ca
02,063.021d@038_0027 yady eva vākyaṃ mahad ucyamānaṃ
02,063.021d@038_0028 na śroṣyate pāpamatiḥ suduṣṭaḥ
02,063.021d@038_0029 ity evam uktvā drupadasya putrīṃ
02,063.021d@038_0030 viduraḥ
02,063.021d@038_0030 kṣattābravīd dhṛtarāṣṭrasya putram
02,063.021d@038_0031 mā kliśyatāṃ vai drupadasya putrī
02,063.021d@038_0032 vaiśaṃpāyanaḥ
02,063.021d@038_0032 mā tvaṃ cārīn drakṣyasi rājaputra
02,063.021d@038_0033 viduraḥ
02,063.021d@038_0033 tam evam uktvā prathamaṃ dhṛtarāṣṭram uvāca ha
02,063.021d@038_0034 yady evaṃ tvaṃ mahārāja saṃkleśayasi draupadīm
02,063.021d@038_0035 acireṇaiva kālena putras te saha mantribhiḥ
02,063.021d@038_0036 gamiṣyati kṣayaṃ pāpaḥ pāṇḍavāpriyakārakaḥ
02,063.021d@038_0037 bhīmārjunābhyāṃ kruddhābhyāṃ mādrīputradvayena ca
02,063.021d@038_0038 tasmān nivāraya sutaṃ mā vināśaṃ vicintaya
02,063.021d@038_0038 vaiśaṃpāyanaḥ
02,063.021d@038_0039 etac chrutvā mandabuddhir nottaraṃ kiṃ cid abravīt
02,063.021d@038_0040 tato duryodhanas tatra daivamohabalātkṛtaḥ
02,063.021d@038_0041 acintya kṣattur vacanaṃ harṣeṇāyatalocanaḥ
02,063.021d@038_0042 ūrū darśayate pāpo draupadyā vai muhur muhuḥ
02,063.021d@038_0043 ūrau saṃdṛśyamāne tu nirīkṣya tu suyodhanam
02,063.021d@038_0044 vṛkodaras tadālokya netre utpādya lohite
02,063.021d@038_0045 etat samīkṣyātmani cāvamānaṃ
02,063.021d@038_0046 niyamya manyuṃ balavān sa mānī
02,063.021d@038_0047 rājānujaḥ saṃsadi kauravāṇāṃ
02,063.021d@038_0048 viniṣkraman vākyam uvāca bhīmaḥ
02,063.021d@038_0049 ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ
02,063.021d@038_0050 śakuniṃ tv akṣakitavaṃ sahadevo haniṣyati
02,063.021d@038_0051 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ
02,063.021d@038_0052 satyaṃ devāḥ kariṣyanti yadā yuddhaṃ bhaviṣyati
02,063.021d@038_0053 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi
02,063.021d@038_0054 śiraḥ pādena cāsyāham adhitiṣṭhāmi bhūtale
02,063.021d@038_0055 vakṣaḥ śūrasya nirbhidya puruṣasya durātmanaḥ
02,063.021d@038_0056 arjunaḥ
02,063.021d@038_0056 duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva
02,063.021d@038_0057 bhīmasena na te santi yeṣāṃ vairaṃ tvayā saha
02,063.021d@038_0058 mandā gṛheṣu sukhino na budhyante mahad bhayam
02,063.021d@038_0059 na ca vācā vyavasitaṃ bhīma vijñāyate satām
02,063.021d@038_0060 yadi sthāsyanti saṃgrāme kṣatradharmeṇa vai saha
02,063.021d@038_0061 duryodhanasya karṇasya śakuneś ca durātmanaḥ
02,063.021d@038_0062 duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
02,063.021d@038_0063 asūnṛtānāṃ śatrūṇāṃ prahṛṣṭānāṃ durātmanām
02,063.021d@038_0064 bhīmasena niyogāt te hantāhaṃ karṇam āhave
02,063.021d@038_0065 karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ
02,063.021d@038_0066 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ
02,063.021d@038_0067 tān sma sarvāñ śitair bāṇair netāsmi yamasādanam
02,063.021d@038_0068 caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
02,063.021d@038_0069 vaiśaṃpāyanaḥ
02,063.021d@038_0069 śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi
02,063.021d@038_0070 ity uktavati pārthe tu śrīmān mādravatīsutaḥ
02,063.021d@038_0071 pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān
02,063.021d@038_0072 saubalasya vadhaprepsur idaṃ vacanam abravīt
02,063.021d@038_0073 krodhasaṃraktanayano niḥśvasann iva pannagaḥ
02,063.021d@038_0073 sahadevaḥ
02,063.021d@038_0074 akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara
02,063.021d@038_0075 naite 'kṣā niśitā bāṇā ye tvayā samare dhṛtāḥ
02,063.021d@038_0076 yathā caivoktavān āryas tvām uddiśya sabāndhavam
02,063.021d@038_0077 kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ
02,063.021d@038_0078 vaiśaṃpāyanaḥ
02,063.021d@038_0078 yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala
02,063.021d@038_0079 sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate
02,063.021d@038_0080 nakulaḥ
02,063.021d@038_0080 darśanīyatamo nṝṇām idaṃ vacanam abravīt
02,063.021d@038_0081 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ
02,063.021d@038_0082 yair vācaḥ śrāvitā kṛṣṇā sthitair duryodhanapriyaiḥ
02,063.021d@038_0083 dhārtarāṣṭrān sudurvṛttān mumūrṣūn kālacoditān
02,063.021d@038_0084 darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam
02,063.021d@038_0085 ulūkaṃ ca durātmānaṃ saubalasya sutaṃ priyam
02,063.021d@038_0086 hantāham asmi samare mama śatruṃ narādhamam
02,063.021d@038_0087 nideśād dharmarājasya draupadyāḥ padavīṃ caran
02,063.021d@038_0088 draupadī
02,063.021d@038_0088 nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva
02,063.021d@038_0089 yasmāc coruṃ darśayase yasmāc coruṃ nirīkṣase
02,063.021d@038_0090 tasmāt tavāpy adharmiṣṭha ūrau mṛtyur bhaviṣyati
02,063.021d@038_0091 yasmāc caivaṃ kleśayati bhrātā te māṃ durātmavān
02,063.021d@038_0092 tasmād rudhiram evāsya pāsyate vai vṛkodaraḥ
02,063.021d@038_0093 imaṃ ca pāpiṣṭhamatiṃ karṇaṃ sasutabāndhavam
02,063.021d@038_0094 sāmātyaṃ saparīvāraṃ haniṣyati dhanaṃjayaḥ
02,063.021d@038_0095 kṣudradharmaṃ naikṛtikaṃ śakuniṃ pāpacetasam
02,063.021d@038_0096 vaiśaṃpāyanaḥ
02,063.021d@038_0096 sahadevo raṇe kruddho haniṣyati sabāndhavam
02,063.021d@038_0097 ity evam āha vacanaṃ draupadī dharmadarśinī
02,063.021d@038_0098 tato 'ntarikṣāt sumahat puṣpavarṣam avāpatat
02,063.021d@038_0099 mūrdhny adṛśyata pāñcālyāḥ sādhuśabdaś ca sarvaśaḥ
02,063.021d@038_0100 tato 'rjuno vacaḥ śrutvā pratijñāṃ kurute dṛḍham
02,063.021d@038_0101 karṇaṃ hantāsmi samare saputraṃ sahabāndhavam
02,063.021d@038_0102 yasyāśrayāt svayaṃ pāpo dhārtarāṣṭraḥ pragarjati
02,063.021d@038_0103 taṃ samūlaṃ haniṣyāmi sūtaṃ taṃ balaśālinam
02,063.021d@038_0104 ye cāpare ca yotsyanti dhārtarāṣṭrāḥ sarājakāḥ
02,063.021d@038_0105 tān sarvān nihaniṣyāmi satyenāyudham ālabhe
02,063.021d@038_0106 adyaivāhaṃ haniṣyāmi sarvān etān sabhāsadaḥ
02,063.021d@038_0107 atīva manyur bhavati dṛṣṭvemāṃ drupadātmajām
02,063.021d@038_0108 kiṃ nv ahaṃ vai kariṣyāmi yad rājā satataṃ ghṛṇī
02,063.021d@038_0109 atha vāhaṃ muhūrtena kṛtsnaṃ nṛpatimaṇḍalam
02,063.021d@038_0110 śarair nayiṣye sadanaṃ yamasyāmitrakarśinaḥ
02,063.021d@038_0110 vaiśaṃpāyanaḥ
02,063.021d@038_0111 teṣāṃ tu vacanaṃ śrutvā nocus tatra sabhāsadaḥ
02,063.021d@038_0112 arjunasya bhayād rājann abhūn niḥśabdam atra vai
02,063.021d@038_0113 draupadyā vacanaṃ śrutvā cukopātha dhanaṃjayaḥ
02,063.021d@038_0114 sa tathā krodhatāmrākṣa idaṃ vacanam abravīt
02,063.021d@038_0115 ayaṃ tu mā vārayate dharmarājo yudhiṣṭhiraḥ
02,063.021d@038_0116 ity uktvā krodhatāmrākṣo dhanur ādāya vīryavān
02,063.021d@038_0117 savyasācī samutpatya tāñ śatrūn samudaikṣata
02,063.021d@038_0118 udyantaṃ phalgunaṃ tatra dadṛśuḥ sarvapārthivāḥ
02,063.021d@038_0119 yugānte sarvalokāṃs tu dahantam iva pāvakam
02,063.021d@038_0120 vīkṣamāṇaṃ dhanuṣpāṇiṃ niḥśvasantaṃ muhur muhuḥ
02,063.021d@038_0121 hantukāmaṃ paśūn kruddhaṃ rudraṃ dakṣakratau yathā
02,063.021d@038_0122 tathābhūtaṃ nṛpā dṛṣṭvā viṣedus trastamānasāḥ
02,063.021d@038_0123 dhanaṃjayasya vīryajñā nirāśā jīvite tadā
02,063.021d@038_0124 mṛtabhūtābhavan sarve netrair animiṣair iva
02,063.021d@038_0125 arjunaṃ dharmaputraṃ ca samudaikṣanta pārthivāḥ
02,063.021d@038_0126 kruddhaṃ tadārjunaṃ dṛṣṭvā pṛthivī ca cacāla ha
02,063.021d@038_0127 khecarāṇi ca bhūtāni vitresur vai bhayārditāḥ
02,063.021d@038_0128 nādityo virarājātha nāpi vāti ca mārutaḥ
02,063.021d@038_0129 na candro na ca nakṣatraṃ dyaur diśo na vyabhāvyata
02,063.021d@038_0130 sarvam āviddham abhavaj jagat sthāvarajaṅgamam
02,063.021d@038_0131 utpatan sa babhau pārtho divākara ivāmbare
02,063.021d@038_0132 pārthaṃ dṛṣṭvāntare kruddhaṃ kālāntakayamopamam
02,063.021d@038_0133 bhīmaseno mudā yukto yuddhāyaiva mano dadhe
02,063.021d@038_0134 pāñcālī ca dadarśātha susaṃkruddhaṃ dhanaṃjayam
02,063.021d@038_0135 hantukāmaṃ ripūn sarvān suparṇam iva pannagān
02,063.021d@038_0136 duṣprekṣaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
02,063.021d@038_0137 taṃ dṛṣṭvā tejasāviṣṭaṃ vivyathuḥ puravāsinaḥ
02,063.021d@038_0138 utpatantaṃ tu vegena tato dṛṣṭvā dhanaṃjayam
02,063.021d@038_0139 jagrāha sa tato rājā puruhūto yathā harim
02,063.021d@038_0140 yudhiṣṭhiraḥ
02,063.021d@038_0140 uvāca sa ghṛṇī jyeṣṭho dharmarājo yudhiṣṭhiraḥ
02,063.021d@038_0141 mā pārtha sāhasaṃ kārṣīr mā vināśaṃ gamer yaśaḥ
02,063.021d@038_0142 aham etaṃ pāpamatiṃ sūtaṃ dagdhuṃ samutsahe
02,063.021d@038_0143 kiṃ tv asya caraṇau dṛṣṭvā krodho nāśam upaiti me
02,063.021d@038_0144 vaiśaṃpāyanaḥ
02,063.021d@038_0144 tvam imaṃ jagato 'rthe vai kopaṃ saṃyaccha pāṇḍava
02,063.021d@038_0145 evam uktas tadā rājñā pāṇḍavo 'tha dhanaṃjayaḥ
02,063.021d@038_0146 krodhaṃ saṃśamayan pārtho dhārtarāṣṭraṃ prati sthitaḥ
02,063.021d@038_0147 tasmin vīre praśānte tu pāṇḍave phalgune tataḥ
02,063.021d@038_0148 sarvaṃ prahṛṣṭam abhavaj jagat sthāvarajaṅgamam
02,063.021d@038_0149 vāritaṃ ca tato dṛṣṭvā bhrātrā pārthaṃ vṛkodaraḥ
02,063.021d@038_0150 babhūva vimanā rājann abhūn niḥśabdam atra vai
02,063.022 vaiśaṃpāyana uvāca
02,063.022a tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre
02,063.022c taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ
02,063.023a taṃ ca śabdaṃ viduras tattvavedī; śuśrāva ghoraṃ subalātmajā ca
02,063.023c bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ
02,063.024a tato gāndhārī viduraś caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe
02,063.024c nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe
02,063.025a hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām
02,063.025c striyaṃ samābhāṣasi durvinīta; viśeṣato draupadīṃ dharmapatnīm
02,063.026a evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt
02,063.026c kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛśyaitat prajñayā tattvabuddhiḥ
02,063.027 dhṛtarāṣṭra uvāca
02,063.027a varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi
02,063.027c vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī
02,063.028 draupady uvāca
02,063.028a dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha
02,063.028c sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ
02,063.028d*0569_00 dhṛtarāṣṭraḥ
02,063.028d*0569_01 evam astu tavābhīṣṭam adāso 'stu yudhiṣṭhiraḥ
02,063.028d*0569_02 punar anyaṃ varaṃ putri vṛṇīṣva tvaṃ pativrate
02,063.029a manasvinam ajānanto mā vai brūyuḥ kumārakāḥ
02,063.029c eṣa vai dāsaputreti prativindhyaṃ tam āgatam
02,063.030a rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit
02,063.030c lālito dāsaputratvaṃ paśyan naśyed dhi bhārata
02,063.031 dhṛtarāṣṭra uvāca
02,063.031*0570_01 evaṃ bhavatu kalyāṇi yathā tvam abhibhāṣase
02,063.031a dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām
02,063.031c mano hi me vitarati naikaṃ tvaṃ varam arhasi
02,063.032 draupady uvāca
02,063.032a sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau
02,063.032c nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam
02,063.033 dhṛtarāṣṭra uvāca
02,063.033*0571_01 tathāstu te mahābhāge yathā tvaṃ nandinīcchasi
02,063.033a tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā
02,063.033c tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī
02,063.033d*0572_01 kṣamasvādyāśrupātena śūnyaṃ bhavati vai gṛham
02,063.034 draupady uvāca
02,063.034a lobho dharmasya nāśāya bhagavan nāham utsahe
02,063.034c anarhā varam ādātuṃ tṛtīyaṃ rājasattama
02,063.035a ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau
02,063.035c trayas tu rājño rājendra brāhmaṇasya śataṃ varāḥ
02,063.036a pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama
02,063.036c vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā
02,064.001 karṇa uvāca
02,064.001a yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ
02,064.001c tāsām etādṛśaṃ karma na kasyāṃ cana śuśrumaḥ
02,064.002a krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati
02,064.002c draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat
02,064.003a aplave 'mbhasi magnānām apratiṣṭhe nimajjatām
02,064.003c pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat
02,064.004 vaiśaṃpāyana uvāca
02,064.004a tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ
02,064.004c strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ
02,064.005a trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt
02,064.005b*0573_01 yuddhe 'parāṅmukhatvaṃ ca āhūtasyānivartanam
02,064.005b*0573_02 dārāṇāṃ rakṣaṇaṃ caiva iti taj jyotiṣāṃ trayam
02,064.005c apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajās tataḥ
02,064.006a amedhye vai gataprāṇe śūnye jñātibhir ujjhite
02,064.006c dehe tritayam evaitat puruṣasyopajāyate
02,064.007a tan no jyotir abhihataṃ dārāṇām abhimarśanāt
02,064.007c dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam
02,064.008 arjuna uvāca
02,064.008a na caivoktā na cānuktā hīnataḥ paruṣā giraḥ
02,064.008c bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ
02,064.009a smaranti sukṛtāny eva na vairāṇi kṛtāni ca
02,064.009c santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
02,064.009d*0574_01 punar yudhiṣṭhiraṃ bhīmaḥ kruddho vacanam abravīt
02,064.009d*0574_02 anujānīhi māṃ rājan nigrahāya durātmanām
02,064.010 bhīma uvāca
02,064.010a ihaivaitāṃs turā sarvān hanmi śatrūn samāgatān
02,064.010c atha niṣkramya rājendra samūlān kṛndhi bhārata
02,064.011a kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata
02,064.011c adyaivaitān nihanmīha praśādhi vasudhām imām
02,064.012 vaiśaṃpāyana uvāca
02,064.012a ity uktvā bhīmasenas tu kaniṣṭhair bhrātṛbhir vṛtaḥ
02,064.012c mṛgamadhye yathā siṃho muhuḥ parigham aikṣata
02,064.013a sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā
02,064.013c svidyate ca mahābāhur antardāhena vīryavān
02,064.014a kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa
02,064.014c sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata
02,064.015a bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tan mukham
02,064.015c yugāntakāle saṃprāpte kṛtāntasyeva rūpiṇaḥ
02,064.016a yudhiṣṭhiras tam āvārya bāhunā bāhuśālinam
02,064.016c maivam ity abravīc cainaṃ joṣam āssveti bhārata
02,064.017a nivārya taṃ mahābāhuṃ kopasaṃraktalocanam
02,064.017c pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ
02,065.001 yudhiṣṭhira uvāca
02,065.001a rājan kiṃ karavāmas te praśādhy asmāṃs tvam īśvaraḥ
02,065.001c nityaṃ hi sthātum icchāmas tava bhārata śāsane
02,065.002 dhṛtarāṣṭra uvāca
02,065.002a ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata
02,065.002c anujñātāḥ sahadhanāḥ svarājyam anuśāsata
02,065.003a idaṃ tv evāvaboddhavyaṃ vṛddhasya mama śāsanam
02,065.003c dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param
02,065.004a vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira
02,065.004c vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā
02,065.005a yato buddhis tataḥ śāntiḥ praśamaṃ gaccha bhārata
02,065.005c nādārau kramate śastraṃ dārau śastraṃ nipātyate
02,065.006a na vairāṇy abhijānanti guṇān paśyanti nāguṇān
02,065.006c virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ
02,065.006d*0575_01 santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām
02,065.007a saṃvāde paruṣāṇy āhur yudhiṣṭhira narādhamāḥ
02,065.007c pratyāhur madhyamās tv etān uktāḥ paruṣam uttaram
02,065.008a naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ
02,065.008c pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ
02,065.009a smaranti sukṛtāny eva na vairāṇi kṛtāny api
02,065.009c santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
02,065.009d*0576_01 asaṃbhinnārthamaryādāḥ sādhavaḥ priyadarśanāḥ
02,065.010a tathācaritam āryeṇa tvayāsmin satsamāgame
02,065.010c duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ
02,065.011a mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam
02,065.011c upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata
02,065.012a prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam
02,065.012c mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam
02,065.013a aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā
02,065.013c mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ
02,065.014a tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ
02,065.014c śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ
02,065.015a ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa
02,065.015c bhrātṛbhis te 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ
02,065.016 vaiśaṃpāyana uvāca
02,065.016a ity ukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ
02,065.016c kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha
02,065.017a te rathān meghasaṃkāśān āsthāya saha kṛṣṇayā
02,065.017c prayayur hṛṣṭamanasa indraprasthaṃ purottamam
02,066.001 janamejaya uvāca
02,066.001a anujñātāṃs tān viditvā saratnadhanasaṃcayān
02,066.001c pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīn manas tadā
02,066.002 vaiśaṃpāyana uvāca
02,066.002a anujñātāṃs tān viditvā dhṛtarāṣṭreṇa dhīmatā
02,066.002c rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati
02,066.003a duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha
02,066.003c duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt
02,066.004a duḥkhenaitat samānītaṃ sthaviro nāśayaty asau
02,066.004b*0577_01 niṣkrāntāḥ pāṇḍavā rājan sahavāhadhanānugāḥ
02,066.004b*0577_02 sadhanuṣkāḥ satūṇīrās tad budhyadhvaṃ mahārathāḥ
02,066.004c śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ
02,066.005a atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
02,066.005c mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ
02,066.006a vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
02,066.006c abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan
02,066.007 duryodhana uvāca
02,066.007a na tvayedaṃ śrutaṃ rājan yaj jagāda bṛhaspatiḥ
02,066.007c śakrasya nītiṃ pravadan vidvān devapurohitaḥ
02,066.008a sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa
02,066.008c purā yuddhād balād vāpi prakurvanti tavāhitam
02,066.009a te vayaṃ pāṇḍavadhanaiḥ sarvān saṃpūjya pārthivān
02,066.009c yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati
02,066.010a ahīn āśīviṣān kruddhān daṃśāya samupasthitān
02,066.010c kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati
02,066.011a āttaśastrā rathagatāḥ kupitās tāta pāṇḍavāḥ
02,066.011c niḥśeṣaṃ naḥ kariṣyanti kruddhā hy āśīviṣā yathā
02,066.012a saṃnaddho hy arjuno yāti vivṛtya parameṣudhī
02,066.012b*0578_01 gāṇḍīvaṃ gṛhya saṃkruddhaḥ pārthaḥ śastrabhṛtāṃ varaḥ
02,066.012b*0578_02 acireṇaiva kālena niḥśeṣaṃ naḥ kariṣyati
02,066.012b*0578_03 na paśyāmi raṇe kruddhaṃ bībhatsuṃ vinivartitum
02,066.012c gāṇḍīvaṃ muhur ādatte niḥśvasaṃś ca nirīkṣate
02,066.012d@039_0001 acireṇaiva kālena niḥśeṣaṃ naḥ kariṣyati
02,066.012d@039_0002 na paśyāmi raṇe kruddhaṃ bībhatsuṃ prativāraṇam
02,066.012d@039_0003 bhīṣmadroṇau ca karṇaś ca drauṇiś ca rathināṃ varaḥ
02,066.012d@039_0004 kṛpaś ca vṛṣasenaś ca vikarṇaś ca jayadrathaḥ
02,066.012d@039_0005 bāhlīkaḥ somadattaś ca bhūrir bhūriśravāḥ śalaḥ
02,066.012d@039_0006 śakuniḥ sasutaś caiva nṛpāś cānye ca kauravāḥ
02,066.012d@039_0007 ete sarve raṇe yattāḥ pārthaṃ soḍhuṃ na śaknuvan
02,066.012d@039_0008 arjunena samo vīrye nāsti loke dhanurdharaḥ
02,066.012d@039_0009 dhṛtarāṣṭraḥ
02,066.012d@039_0009 yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
02,066.012d@039_0010 kas tvayoktaḥ pumān vīro bībhatsusamavikramaḥ
02,066.012d@039_0011 duryodhanaḥ
02,066.012d@039_0011 taṃ me brūhi mahāvīryaṃ śrotum icchāmi putraka
02,066.012d@039_0012 kārtavīryārjuno nāma rājā bāhusahasravān
02,066.012d@039_0013 hehayādhipatir vīraḥ pāñcadaśyaḥ pitāmahāt
02,066.012d@039_0013 dhṛtarāṣṭraḥ
02,066.012d@039_0014 gāndhārīputra sarvāṃs tān kārtavīryapitāmahān
02,066.012d@039_0015 duryodhanaḥ
02,066.012d@039_0015 ānupūrvyāc ca me śaṃsa tatas taṃ pārthivaṃ tathā
02,066.012d@039_0016 kārtavīryasya caritaṃ śṛṇu rājan mahātmanaḥ
02,066.012d@039_0017 avyaktaprabhavo brahmā sarvalokapitāmahaḥ
02,066.012d@039_0018 brahmaṇo 'triḥ suto vidvān atreḥ putro niśākaraḥ
02,066.012d@039_0019 somasya tu budhaḥ putro budhasya tu purūravāḥ
02,066.012d@039_0020 tasyāpy atha suto 'py āyur āyos tu nahuṣaḥ sutaḥ
02,066.012d@039_0021 nahuṣasya yayātis tu yayātes tanujo yaduḥ
02,066.012d@039_0022 yadoḥ putro mahārāja sahasraujeti viśrutaḥ
02,066.012d@039_0023 sahasraujaḥsuto rājaṃś cakradāseti viśrutaḥ
02,066.012d@039_0024 cakradāsasya dāyādo hehayo nāma pārthivaḥ
02,066.012d@039_0025 hehayasyābhavat putro dharmanetra iti śrutaḥ
02,066.012d@039_0026 dharmanetrasya kārtas tu kṛtavīryas tu kārtajaḥ
02,066.012d@039_0027 kṛtavīryasya tanayo arjuno balināṃ varaḥ
02,066.012d@039_0028 sa cārjuno mahārāja tapo ghoraṃ cakāra ha
02,066.012d@039_0029 sāgraṃ varṣāyutaṃ taptvā tapaḥ paramaduścaram
02,066.012d@039_0030 dattam ārādhayām āsa so 'rjuno 'trisutaṃ munim
02,066.012d@039_0031 tasya datto varān prādāc caturaḥ pārthivasya vai
02,066.012d@039_0032 pūrvaṃ bāhusahasraṃ tu prārthitaḥ prathamo varaḥ
02,066.012d@039_0033 adharme prīyamāṇasya sadbhis tatra nivāraṇam
02,066.012d@039_0034 dharmeṇa pṛthivīṃ jitvā dharmeṇaivānurañjayan
02,066.012d@039_0035 saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ
02,066.012d@039_0036 saṃgrāme yatamānasya vadhaś caivādhikād raṇe
02,066.012d@039_0037 tasya bāhusahasraṃ tu yudhyataḥ kila bhārata
02,066.012d@039_0038 ratho dhvajaś ca saṃjajña ity evaṃ me śrutaṃ purā
02,066.012d@039_0039 tathaivaṃ pṛthivī rājan saptadvīpā sapattanā
02,066.012d@039_0040 sasamudrākarā tāta balinogreṇa vai jitā
02,066.012d@039_0041 sa cārjuno 'tha tejasvī saptadvīpeśvaro 'bhavat
02,066.012d@039_0042 sa ca rājā mahāyajñān ājahāra mahābalaḥ
02,066.012d@039_0043 duryodhanaḥ
02,066.012d@039_0043 mahīṃ ca sakalāṃ jitvā asakṛt sa samā bahūḥ
02,066.012d@039_0044 tato 'rjunaḥ kadā cid vai rājan māhiṣmatīpatiḥ
02,066.012d@039_0045 narmadāṃ bharataśreṣṭha snātuṃ dārair yayau saha
02,066.012d@039_0046 tatas tu sa nadīṃ gatvā praviśyāntarjalaṃ mudā
02,066.012d@039_0047 kartuṃ rājañ jalakrīḍāṃ tato rājopacakrame
02,066.012d@039_0048 tasminn eva tu kāle tu rāvaṇo rākṣasaiḥ saha
02,066.012d@039_0049 laṅkāyā īśvaras tāta taṃ deśaṃ prayayau balī
02,066.012d@039_0050 tatas tam arjunaṃ dṛṣṭvā narmadāyāṃ daśānanaḥ
02,066.012d@039_0051 nityaṃ krodhaparo vīro varadānena mohitaḥ
02,066.012d@039_0052 abhyadhāvat susaṃkruddho mahendraṃ śambaro yathā
02,066.012d@039_0053 arjuno 'py atha taṃ dṛṣṭvā rāvaṇaṃ pratyavārayat
02,066.012d@039_0054 tatas tau cakratur yuddhaṃ rāvaṇaś cārjunaś ca vai
02,066.012d@039_0055 tatas tu durjayaṃ vīraṃ varadānena darpitam
02,066.012d@039_0056 rākṣasendraṃ manuṣyendro yuddhvā jitvā raṇe balāt
02,066.012d@039_0057 baddhvā dhanur jyayā rājan viveśātha purīṃ svakām
02,066.012d@039_0058 sa tu taṃ bandhitaṃ śrutvā pulastyo rāvaṇaṃ tadā
02,066.012d@039_0059 mokṣayām āsa dṛṣṭvātha pure 'dṛṣṭvārjunaṃ tadā
02,066.012d@039_0060 tataḥ kadā cit tejasvī kārtavīryārjuno balī
02,066.012d@039_0061 samudratīraṃ gatvātha vicaran darpamohitaḥ
02,066.012d@039_0062 avākirac charaśataiḥ samudraṃ sa tu bhārata
02,066.012d@039_0063 taṃ samudro namaskṛtya kṛtāñjalir abhāṣata
02,066.012d@039_0064 āśugān vīra mā muñca brūhi kiṃ karavāṇi te
02,066.012d@039_0065 madāśrayāṇi bhūtāni tvannisṛṣṭair maheṣubhiḥ
02,066.012d@039_0066 arjunaḥ
02,066.012d@039_0066 bādhyante rājaśārdūla tebhyo dehy abhayaṃ vibho
02,066.012d@039_0067 dehi sindhupate yuddham adyaiva tvarayā mama
02,066.012d@039_0068 samudraḥ
02,066.012d@039_0068 atha vā pīḍayāmi tvāṃ tasmāt tvaṃ kuru mā ciram
02,066.012d@039_0069 loke rājan mahāvīryā bahavo nivasanti ye
02,066.012d@039_0070 teṣām ekena rājendra kuru yuddhaṃ mahābala
02,066.012d@039_0070 arjunaḥ
02,066.012d@039_0071 matsamo yadi saṃgrāme varāyudhadharaḥ kva cit
02,066.012d@039_0072 samudraḥ
02,066.012d@039_0072 vidyate taṃ mamācakṣva yaḥ saheta mahāmṛdhe
02,066.012d@039_0073 maharṣir jamadagnis tu yadi rājan pariśrutaḥ
02,066.012d@039_0074 duryodhanaḥ
02,066.012d@039_0074 tasya putro raṇaṃ dātuṃ yathāvad vai tavārhati
02,066.012d@039_0075 samudrasya vacaḥ śrutvā rājā māhiṣmatīpatiḥ
02,066.012d@039_0076 nanāda sacivaiḥ pūrvaṃ krodhena mahatā vṛtaḥ
02,066.012d@039_0077 tataḥ pratiyayau śīghraṃ krodhena saha bhārata
02,066.012d@039_0078 sa tam āśramam āgamya rāmam evānvapadyata
02,066.012d@039_0079 sa rāmapratikūlāni cakāra saha bandhubhiḥ
02,066.012d@039_0080 āyāsaṃ janayām āsa rāmasya sa mahātmanaḥ
02,066.012d@039_0081 tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ
02,066.012d@039_0082 pradahann iva sainyāni raśmimān iva tejasā
02,066.012d@039_0083 atha tau cakratur yuddhaṃ vṛtravāsavayor iva
02,066.012d@039_0084 tataḥ paraśum ādāya nṛpaṃ bāhusahasriṇam
02,066.012d@039_0085 ciccheda sahasā rāmo bahuśākham iva drumam
02,066.012d@039_0086 taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ
02,066.012d@039_0087 asīn ādāya śaktīś ca rāmaṃ te pratyavārayan
02,066.012d@039_0088 rāmo 'pi ratham āsthāya dhanur āyamya satvaraḥ
02,066.012d@039_0089 visṛjan paramāstrāṇi vyadhamat pārthivaṃ balam
02,066.012d@039_0090 tatas tu kṣatriyā rājañ jāmadagnyabhayārditāḥ
02,066.012d@039_0091 viviśur giridurgāṇi mṛgāḥ siṃhabhayād iva
02,066.012d@039_0092 teṣāṃ svavihitaṃ karma tadbhayān nānutiṣṭhatām
02,066.012d@039_0093 prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt
02,066.012d@039_0094 tathā te draviḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha
02,066.012d@039_0095 vṛṣalatvaṃ parigatā hy ucchinnāḥ kṣatrakarmaṇaḥ
02,066.012d@039_0096 tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ
02,066.012d@039_0097 dvijair abhyuditaṃ kṣatraṃ tāni rāmo nihatya ca
02,066.012d@039_0098 tatas triḥsaptamaṃ vāraṃ rāmaṃ vāg aśarīriṇī
02,066.012d@039_0099 divyā provāca madhurā sarvalokapariśrutā
02,066.012d@039_0100 rāma rāma nivartasva guṇāṃś cātha prapaśyasi
02,066.012d@039_0101 kṣatrabandhūn imān prāṇair viprayujya punaḥ punaḥ
02,066.012d@039_0102 tathaiva taṃ mahātmānam ṛcīkapramukhās tathā
02,066.012d@039_0103 rāma rāma mahāvīra nivartasvety athābruvan
02,066.012d@039_0104 pitur vadham amṛṣyaṃs tu rāmaḥ provāca tān ṛṣīn
02,066.012d@039_0105 pitaraḥ
02,066.012d@039_0105 nārhā hanta bhavanto māṃ nivārayitum ity uta
02,066.012d@039_0106 nārhasi kṣatrabandhūṃs tvaṃ nihantuṃ jayatāṃ vara
02,066.012d@039_0107 duryodhanaḥ
02,066.012d@039_0107 na hi yuktas tathāghāto brāhmaṇena satā tvayā
02,066.012d@039_0108 pitṝṇāṃ vacanaṃ śrutvā krodhaṃ tyaktvā sa bhārgavaḥ
02,066.012d@039_0109 aśvamedhasahasrāṇi naramedhaśatāni ca
02,066.012d@039_0110 iṣṭvā sāgaraparyantāṃ kāśyapāya mahīṃ dadau
02,066.012d@039_0111 tena rāmeṇa saṃgrāme tulyas tāta dhanaṃjayaḥ
02,066.012d@039_0112 kārtavīryeṇa ca raṇe tulyaḥ pārtho na saṃśayaḥ
02,066.012d@039_0113 raṇe vikramya rājendra pārthaṃ jetuṃ na śakyate
02,066.012d@039_0113 duryodhanaḥ
02,066.012d@039_0114 śṛṇu rājan purācintyān arjunasya ca sāhasān
02,066.012d@039_0115 arjuno dhanvināṃ śreṣṭho duṣkṛtaṃ kṛtavān purā
02,066.012d@039_0116 drupadasya pure rājan draupadyāś ca svayaṃvare
02,066.012d@039_0117 ābālavṛddhasaṃghoṣe sarvakṣatrasamāgame
02,066.012d@039_0118 kṣiprakārī jale matsyaṃ durnirīkṣyaṃ sasarja ha
02,066.012d@039_0119 sarvair nṛpair asādhyaṃ tat kārmukapravaraṃ ca vai
02,066.012d@039_0120 kṣaṇena sajyam akarot sarvakṣatrasya paśyataḥ
02,066.012d@039_0121 tato yantramayaṃ viddhvā vivāhaṃ phalguno balī
02,066.012d@039_0122 kṛṣṇayā hemamālyena skandhe sa pariveṣṭitaḥ
02,066.012d@039_0123 tatas tayā vṛtaṃ pārthaṃ dṛṣṭvā sarve nṛpās tadā
02,066.012d@039_0124 roṣāt sarvāyudhān gṛhya kruddhā vīrā mahābalāḥ
02,066.012d@039_0125 vaikartanaṃ puraskṛtya sarve pārtham upādravan
02,066.012d@039_0126 sa dṛṣṭvā pārthivān sarvān kruddhān pārtho mahābalaḥ
02,066.012d@039_0127 vārayitvā śarais tīkṣṇair ajayat tatra sa svayam
02,066.012d@039_0128 jitvā tu tān mahīpālān sarvān karṇapurogamān
02,066.012d@039_0129 lebhe kṛṣṇāṃ śubhāṃ pārtho yuddhvā vīryabalāt tadā
02,066.012d@039_0130 sarvakṣatrasamūheṣu ambāṃ bhīṣmo yathā purā
02,066.012d@039_0131 tataḥ kadā cid bībhatsus tīrthayātrāṃ yayau svayam
02,066.012d@039_0132 atholūpīṃ śubhāṃ jātāṃ nāgarājasutāṃ tadā
02,066.012d@039_0133 nāgeṣv avāpa cāgryeṣu prārthito 'tha yathātatham
02,066.012d@039_0134 tato godāvarīṃ baṇṇāṃ kāverīṃ cāvagāhata
02,066.012d@039_0135 tataḥ pāṇḍyaṃ samāsādya tasya kanyām avāpa saḥ
02,066.012d@039_0136 labdhvā jiṣṇur mudaṃ tatra tato yāmyāṃ yayau diśam
02,066.012d@039_0137 sa dakṣiṇaṃ samudrāntaṃ gatvā cāpsarasāṃ ca vai
02,066.012d@039_0138 kumārītīrtham āsādya mokṣayām āsa cārjunaḥ
02,066.012d@039_0139 grāharūpānvitāḥ pañca atiśauryeṇa vai balāt
02,066.012d@039_0140 kanyātīrthaṃ samabhyetya tato dvāravatīṃ yayau
02,066.012d@039_0141 tatra kṛṣṇanideśāt sa subhadrāṃ prāpya phalgunaḥ
02,066.012d@039_0142 tām āropya rathopasthe prayayau svapurīṃ prati
02,066.012d@039_0143 athādāya gate pārthe te śrutvā sarvayādavāḥ
02,066.012d@039_0144 tam abhyadhāvan saṃkruddhāḥ siṃhaṃ vyāghragaṇā iva
02,066.012d@039_0145 pradyumnaḥ kṛtavarmā ca gadaḥ sāraṇasātyakī
02,066.012d@039_0146 āhukaś caiva sāmbaś ca cārudeṣṇo viḍūrathaḥ
02,066.012d@039_0147 anye ca yādavāḥ sarve baladevapurogamāḥ
02,066.012d@039_0148 ekam eva ṛte kṛṣṇaṃ gajavājirathair yutāḥ
02,066.012d@039_0149 athāsādya vane yāntaṃ parivārya dhanaṃjayam
02,066.012d@039_0150 cakrur yuddhaṃ susaṃkruddhā bahukoṭyaś ca yādavāḥ
02,066.012d@039_0151 eka eva tu pārthas tair yuddhaṃ cakre sudāruṇam
02,066.012d@039_0152 tena teṣāṃ samaṃ yuddhaṃ muhūrtaṃ prababhūva ha
02,066.012d@039_0153 tataḥ pārtho raṇe sarvān vārayitvā śitaiḥ śaraiḥ
02,066.012d@039_0154 balād vijitya rājendra vīras tān sarvayādavān
02,066.012d@039_0155 duryodhanaḥ
02,066.012d@039_0155 tāṃ subhadrāṃ samādāya śakraprasthaṃ viveśa ha
02,066.012d@039_0156 bhūyaḥ śṛṇu mahārāja phalgunasya tu sāhasam
02,066.012d@039_0157 dadau ca vahner bībhatsuḥ prārthitaṃ khāṇḍavaṃ vanam
02,066.012d@039_0158 labdhamātre tu tenātha bhagavān havyavāhanaḥ
02,066.012d@039_0159 bhakṣituṃ khāṇḍavaṃ rājaṃs tataḥ samupacakrame
02,066.012d@039_0160 tatas taṃ bhakṣayantaṃ vai savyasācī vibhāvasum
02,066.012d@039_0161 rathī dhanvī śarān gṛhya sa kalāpayutaḥ prabhuḥ
02,066.012d@039_0162 pālayām āsa rājendra svavīryeṇa mahābalaḥ
02,066.012d@039_0163 tataḥ śrutvā mahendras taṃ meghāṃs tān saṃdideśa ha
02,066.012d@039_0164 tenoktā meghasaṃghās te vavarṣur ativṛṣṭibhiḥ
02,066.012d@039_0165 tato meghagaṇān pārthaḥ śaravrātaiḥ samantataḥ
02,066.012d@039_0166 khagamair vārayām āsa tad āścaryam ivābhavat
02,066.012d@039_0167 vāritān meghasaṃghāṃś ca śrutvā kruddhaḥ puraṃdaraḥ
02,066.012d@039_0168 pāṇḍaraṃ gajam āsthāya sarvadevagaṇair vṛtaḥ
02,066.012d@039_0169 yayau pārthena saṃyoddhuṃ rakṣārthaṃ khāṇḍavasya ca
02,066.012d@039_0170 rudrāś ca marutaś caiva vasavaś cāśvinau tadā
02,066.012d@039_0171 ādityāś caiva sādhyāś ca viśvedevāś ca bhārata
02,066.012d@039_0172 gandharvāś caiva sahitā anye suragaṇāś ca ye
02,066.012d@039_0173 te sarve śastrasaṃpannā dīpyamānāḥ svatejasā
02,066.012d@039_0174 dhanaṃjayaṃ jighāṃsantaḥ prapetur vibudhādhipāḥ
02,066.012d@039_0175 yugānte yāni dṛśyante nimittāni mahānty api
02,066.012d@039_0176 sarvāṇi tatra dṛśyante sughorāṇi mahīpate
02,066.012d@039_0177 tato devagaṇāḥ sarve pārthaṃ samabhidudruvuḥ
02,066.012d@039_0178 asaṃbhrāntas tu tān dṛṣṭvā sa tāṃ devamayīṃ camūm
02,066.012d@039_0179 tvaritaḥ phalguno gṛhya tīkṣṇāgrān āśugāṃs tadā
02,066.012d@039_0180 śakra devāṃś ca saṃprekṣya tasthau kāla ivātyaye
02,066.012d@039_0181 tato devagaṇāḥ sarve bībhatsuṃ sapuraṃdarāḥ
02,066.012d@039_0182 avākirañ śaravrātair mānuṣaṃ taṃ mahīpate
02,066.012d@039_0183 tataḥ pārtho mahātejā gāṇḍīvaṃ gṛhya satvaraḥ
02,066.012d@039_0184 vārayām āsa devānāṃ śaravrātaiḥ śarāṃs tadā
02,066.012d@039_0185 punaḥ kruddhāḥ surāḥ sarve martyaṃ saṃkhye mahābalāḥ
02,066.012d@039_0186 nānāśastrair vavarṣus taṃ savyasāciṃ mahīpate
02,066.012d@039_0187 tān pārthaḥ śastravarṣān vai visṛṣṭān vibudhais tadā
02,066.012d@039_0188 dvidhā tridhā ca ciccheda kha eva niśitaiḥ śaraiḥ
02,066.012d@039_0189 punaś ca pārthaḥ saṃkruddho maṇḍalīkṛtakārmukaḥ
02,066.012d@039_0190 devasaṃghāñ śarais tīkṣṇair arpayad vai samantataḥ
02,066.012d@039_0191 tato devagaṇāḥ sarve yuddhvā pārthena vai muhuḥ
02,066.012d@039_0192 raṇe jetum aśakyaṃ taṃ jñātvā te bharatarṣabha
02,066.012d@039_0193 śāntās te vibudhāḥ sarve pārthabāṇābhipīḍitāḥ
02,066.012d@039_0194 sadvipaṃ vāsavaṃ tyaktvā dudruvuḥ sarvatodiśam
02,066.012d@039_0195 prācīṃ rudrāḥ sagandharvā dakṣiṇāṃ maruto yudhi
02,066.012d@039_0196 diśaṃ pratīcīṃ bhītās te vasavaś ca tathāśvinau
02,066.012d@039_0197 ādityāś caiva viśve ca dudruvur vā udaṅmukhāḥ
02,066.012d@039_0198 sādhyāś cordhvamukhā bhītāś cintayan pārthasāyakān
02,066.012d@039_0199 evaṃ suragaṇāḥ sarve prādravan sarvatodiśam
02,066.012d@039_0200 muhur muhuḥ prekṣamāṇāḥ pārtham eva sakārmukam
02,066.012d@039_0201 vidrutān devasaṃghāṃs tān raṇe dṛṣṭvā puraṃdaraḥ
02,066.012d@039_0202 tataḥ kruddho mahātejāḥ pārthaṃ bāṇair avākirat
02,066.012d@039_0203 pārtho 'pi śakraṃ vivyādha mānuṣo vibudhādhipam
02,066.012d@039_0204 tataḥ so 'śmamayaṃ varṣaṃ vyasṛjad vibudhādhipaḥ
02,066.012d@039_0205 tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ
02,066.012d@039_0206 atha saṃvardhayām āsa tad varṣaṃ devarāḍ api
02,066.012d@039_0207 bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ
02,066.012d@039_0208 so 'śmavarṣaṃ mahāvegam iṣubhiḥ pāṇḍavo 'pi ca
02,066.012d@039_0209 vilayaṃ gamayām āsa harṣayan pākaśāsanam
02,066.012d@039_0210 upādāya tu pāṇibhyām aṅgadaṃ nāma parvatam
02,066.012d@039_0211 sadrumaṃ vyasṛjac chakro jighāṃsuḥ śvetavāhanam
02,066.012d@039_0212 tato 'rjuno vegavadbhir jvalamānair ajihmagaiḥ
02,066.012d@039_0213 bāṇair vidhvaṃsayām āsa girirājaṃ sahasraśaḥ
02,066.012d@039_0214 śakraṃ ca vārayām āsa śaraiḥ pārtho balād yudhi
02,066.012d@039_0215 tataḥ śakro mahārāja raṇe vīraṃ dhanaṃjayam
02,066.012d@039_0216 jñātvā jetum aśakyaṃ taṃ tejobalasamanvitam
02,066.012d@039_0217 parāṃ prītiṃ yayau tatra putraśauryeṇa vāsavaḥ
02,066.012d@039_0218 tadā tatra na tasyāsīd divi kaś cin mahāyaśāḥ
02,066.012d@039_0219 samartho nirjaye rājann api sākṣāt prajāpatiḥ
02,066.012d@039_0220 tataḥ pārthaḥ śarair hatvā yakṣarākṣasapannagān
02,066.012d@039_0221 dīpte cāgnau mahātejāḥ pātayām āsa saṃtatam
02,066.012d@039_0222 pratiṣedhayituṃ pārthaṃ na śekus tatra ke cana
02,066.012d@039_0223 dṛṣṭvā nivāritaṃ śakraṃ divi devagaṇaiḥ saha
02,066.012d@039_0224 yathā suparṇaḥ somārthaṃ vibudhān ajayat purā
02,066.012d@039_0225 tathā jitvā surān pārthas tarpayām āsa pāvakam
02,066.012d@039_0226 tato 'rjunaḥ svavīryeṇa tarpayitvā vibhāvasum
02,066.012d@039_0227 rathaṃ dhvajaṃ hayāṃś caiva divyāstrāṇi sabhāṃ ca vai
02,066.012d@039_0228 gāṇḍīvaṃ ca dhanuḥśreṣṭhaṃ tūṇī cākṣayasāyakau
02,066.012d@039_0229 duryodhanaḥ
02,066.012d@039_0229 etāny avāpa bībhatsur lebhe kīrtiṃ ca bhārata
02,066.012d@039_0230 bhūyo 'pi śṛṇu rājendra pārtho gatvottarāṃ diśam
02,066.012d@039_0231 vijitya nava varṣāṃś ca sapurāṃś ca saparvatān
02,066.012d@039_0232 jambūdvīpaṃ vaśe kṛtvā sarvaṃ tad bharatarṣabha
02,066.012d@039_0233 balāj jitvā nṛpān sarvān kare ca viniveśya ca
02,066.012d@039_0234 ratnāny ādāya sarvāṇi gatvā caiva punaḥ purīm
02,066.012d@039_0235 tato jyeṣṭhaṃ mahātmānaṃ dharmarājaṃ yudhiṣṭhiram
02,066.012d@039_0236 rājasūyaṃ kratuśreṣṭhaṃ kārayām āsa bhārata
02,066.012d@039_0237 etāny anyāni karmāṇi kṛtavān arjunaḥ purā
02,066.012d@039_0238 arjunena samo vīrye nāsti loke pumān kva cit
02,066.012d@039_0239 devadānavayakṣāś ca piśācoragarākṣasāḥ
02,066.012d@039_0240 bhīṣmadroṇādayaḥ sarve kuravaś ca mahārathāḥ
02,066.012d@039_0241 loke sarvanṛpāś caiva vīrāś cānye dhanurdharāḥ
02,066.012d@039_0242 ete cānye ca bahavaḥ parivārya mahīpate
02,066.012d@039_0243 ekaṃ pārthaṃ raṇe yattāḥ pratiyoddhuṃ na śaknuvan
02,066.012d@039_0244 ahaṃ hi nityaṃ kauravya phalgunaṃ pratisattamam
02,066.012d@039_0245 apaśyaṃ cintayitvā taṃ samudvigno 'smi tadbhayāt
02,066.012d@039_0246 gṛhe gṛhe ca paśyāmi tāta pārtham ahaṃ sadā
02,066.012d@039_0247 śaragāṇḍīvasaṃyuktaṃ pāśahastam ivāntakam
02,066.012d@039_0248 api pārthasahasrāṇi bhītaḥ paśyāmi bhārata
02,066.012d@039_0249 pārthabhūtam idaṃ sarvaṃ nagaraṃ pratibhāti me
02,066.012d@039_0250 pārtham eva hi paśyāmi rahite tāta bhārata
02,066.012d@039_0251 dṛṣṭvā svapnagataṃ pārtham udbhrāntam iva me manaḥ
02,066.012d@039_0252 akārādīni nāmāni arjunatrastacetasaḥ
02,066.012d@039_0253 aśvāś cārthā hy ajāś caiva trāsaṃ saṃjanayanti me
02,066.012d@039_0254 nāsti pārthād ṛte tāta paravīrād bhayaṃ mama
02,066.012d@039_0255 prahlādaṃ vā baliṃ vāpi hanyād dhi vijayo raṇe
02,066.012d@039_0256 tasmāt tena mahārāja yuddham asmajjanakṣayam
02,066.012d@039_0257 ahaṃ tasya prabhāvajño nityaṃ duḥkhaṃ vasāmi ca
02,066.012d@039_0258 purāpi daṇḍakāraṇye mārīcasya yathā bhayam
02,066.012d@039_0259 dhṛtarāṣṭraḥ
02,066.012d@039_0259 bhaved rāme mahāvīrye tathā pārthe bhayaṃ mama
02,066.012d@039_0260 jānāmy eva mahāvīryaṃ jiṣṇor etad durāsadam
02,066.012d@039_0261 tāta vīrasya pārthasya mā kārṣīs tvaṃ tu vipriyam
02,066.012d@039_0262 dyūtaṃ vā śastrayuddhaṃ vā durvākyaṃ vā kadā cana
02,066.012d@039_0263 eteṣv evaṃ kṛte tasya vigrahaś caiva vo bhavet
02,066.012d@039_0264 tasmāt tvaṃ putra pārthena nityaṃ snehena vartaya
02,066.012d@039_0265 yaś ca pārthena saṃbandhād vartate ca naro bhuvi
02,066.012d@039_0266 tasya nāsti bhayaṃ kiñ cit triṣu lokeṣu bhārata
02,066.012d@039_0267 duryodhanaḥ
02,066.012d@039_0267 tasmāt tvaṃ jiṣṇunā vatsa nityaṃ snehena vartaya
02,066.012d@039_0268 dyūte pārthasya kauravya māyayā nikṛtiḥ kṛtā
02,066.012d@039_0269 dhṛtarāṣṭraḥ
02,066.012d@039_0269 tasmād dhi taṃ jahi tadā anyopāyo na no bhavet
02,066.012d@039_0270 upāyaś ca na kartavyaḥ pāṇḍavān prati bhārata
02,066.012d@039_0271 pārthān prati purā vatsa bahūpāyāḥ kṛtās tvayā
02,066.012d@039_0272 tāny apāyāni kaunteyā bahuśo vyaticakramuḥ
02,066.012d@039_0273 tasmād dhitaṃ jīvitāya naḥ kulasya janasya ca
02,066.012d@039_0274 tvaṃ cikīrṣasi ced vatsa samitraḥ sahabāndhavaḥ
02,066.012d@039_0275 sabhrātṛkas tvaṃ pārthena nityaṃ snehena vartaya
02,066.012d@039_0275 vaiśaṃpāyanaḥ
02,066.012d@039_0276 dhṛtarāṣṭravacaḥ śrutvā rājā duryodhanas tadā
02,066.012d@039_0277 cintayitvā muhūrtaṃ tu vidhinā codito 'bravīt
02,066.013a gadāṃ gurvīṃ samudyamya tvaritaś ca vṛkodaraḥ
02,066.013c svarathaṃ yojayitvāśu niryāta iti naḥ śrutam
02,066.014a nakulaḥ khaḍgam ādāya carma cāpy aṣṭacandrakam
02,066.014c sahadevaś ca rājā ca cakrur ākāram iṅgitaiḥ
02,066.015a te tv āsthāya rathān sarve bahuśastraparicchadān
02,066.015c abhighnanto rathavrātān senāyogāya niryayuḥ
02,066.016a na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te
02,066.016c draupadyāś ca parikleśaṃ kas teṣāṃ kṣantum arhati
02,066.017a punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ
02,066.017c evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha
02,066.018a te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ
02,066.018c praviśema mahāraṇyam ajinaiḥ prativāsitāḥ
02,066.019a trayodaśaṃ ca sajane ajñātāḥ parivatsaram
02,066.019c jñātāś ca punar anyāni vane varṣāṇi dvādaśa
02,066.020a nivasema vayaṃ te vā tathā dyūtaṃ pravartatām
02,066.020c akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ
02,066.021a etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha
02,066.021c ayaṃ hi śakunir veda savidyām akṣasaṃpadam
02,066.022a dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca
02,066.022c sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam
02,066.023a te ca trayodaśe varṣe pārayiṣyanti ced vratam
02,066.023c jeṣyāmas tān vayaṃ rājan rocatāṃ te paraṃtapa
02,066.024 dhṛtarāṣṭra uvāca
02,066.024a tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api
02,066.024c āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ
02,066.025 vaiśaṃpāyana uvāca
02,066.025a tato droṇaḥ somadatto bāhlīkaś ca mahārathaḥ
02,066.025c viduro droṇaputraś ca vaiśyāputraś ca vīryavān
02,066.026a bhūriśravāḥ śāṃtanavo vikarṇaś ca mahārathaḥ
02,066.026c mā dyūtam ity abhāṣanta śamo 'stv iti ca sarvaśaḥ
02,066.026d*0579_01 yathopajoṣaṃ vasatāṃ punardyūtapravṛttaye
02,066.027a akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām
02,066.027c akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ
02,066.028a athābravīn mahārāja dhṛtarāṣṭraṃ janeśvaram
02,066.028c putrahārdād dharmayuktaṃ gāndhārī śokakarśitā
02,066.029a jāte duryodhane kṣattā mahāmatir abhāṣata
02,066.029c nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ
02,066.030a vyanadaj jātamātro hi gomāyur iva bhārata
02,066.030c anto nūnaṃ kulasyāsya kuravas tan nibodhata
02,066.030d*0580_01 mā nimajjīḥ svadoṣeṇa mahāpsu tvaṃ hi bhārata
02,066.031a mā bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho
02,066.031c mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi
02,066.032a baddhaṃ setuṃ ko nu bhindyād dhamec chāntaṃ ca pāvakam
02,066.032c śame dhṛtān punaḥ pārthān kopayet ko nu bhārata
02,066.033a smarantaṃ tvām ājamīḍha smārayiṣyāmy ahaṃ punaḥ
02,066.033c śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā
02,066.034a na vai vṛddho bālamatir bhaved rājan kathaṃ cana
02,066.034c tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ
02,066.034d*0581_01 tasmād ayaṃ mad vacanāt tyajyatāṃ kulapāṃsanaḥ
02,066.034d*0581_02 tathā te na kṛtaṃ rājan putrasnehān narādhipa
02,066.034d*0581_03 tasya prāptaṃ phalaṃ viddhi kulāntakaraṇāya ha
02,066.035a śamena dharmeṇa parasya buddhyā; jātā buddhiḥ sāstu te mā pratīpā
02,066.035b*0582_01 na tad balaṃ yan mṛdunā virudhyate
02,066.035b*0582_02 mitraṃ dharmas tarasā sevitavyaḥ
02,066.035c pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān
02,066.036a athābravīn mahārājo gāndhārīṃ dharmadarśinīm
02,066.036c antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum
02,066.037a yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ
02,066.037c punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha
02,067.001 vaiśaṃpāyana uvāca
02,067.001a tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram
02,067.001c uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ
02,067.002a upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira
02,067.002c ehi pāṇḍava dīvyeti pitā tvām āha bhārata
02,067.003 yudhiṣṭhira uvāca
02,067.003a dhātur niyogād bhūtāni prāpnuvanti śubhāśubham
02,067.003c na nivṛttis tayor asti devitavyaṃ punar yadi
02,067.004a akṣadyūte samāhvānaṃ niyogāt sthavirasya ca
02,067.004c jānann api kṣayakaraṃ nātikramitum utsahe
02,067.005 vaiśaṃpāyana uvāca
02,067.005a iti bruvan nivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ
02,067.005c jānaṃś ca śakuner māyāṃ pārtho dyūtam iyāt punaḥ
02,067.005d*0583_01 asaṃbhave hemamayasya jantos
02,067.005d*0583_02 tathāpi rāmo lulubhe mṛgāya
02,067.005d*0583_03 prāyaḥ samāpannaparābhavāṇāṃ
02,067.005d*0583_04 dhiyo viparyastatarā bhavanti
02,067.006a viviśus te sabhāṃ tāṃ tu punar eva mahārathāḥ
02,067.006c vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ
02,067.007a yathopajoṣam āsīnāḥ punardyūtapravṛttaye
02,067.007c sarvalokavināśāya daivenopanipīḍitāḥ
02,067.007d*0584_01 tān āgatān abhiprekṣya kṛpaṇaṃ kṣipram akṣavit
02,067.008 śakunir uvāca
02,067.008a amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat
02,067.008c mahādhanaṃ glahaṃ tv ekaṃ śṛṇu me bharatarṣabha
02,067.009a vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ
02,067.009c praviśema mahāraṇyaṃ rauravājinavāsasaḥ
02,067.010a trayodaśaṃ ca sajane ajñātāḥ parivatsaram
02,067.010c jñātāś ca punar anyāni vane varṣāṇi dvādaśa
02,067.011a asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa
02,067.011c vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ
02,067.012a trayodaśe ca nirvṛtte punar eva yathocitam
02,067.012c svarājyaṃ pratipattavyam itarair atha vetaraiḥ
02,067.013a anena vyavasāyena sahāsmābhir yudhiṣṭhira
02,067.013c akṣān uptvā punardyūtam ehi dīvyasva bhārata
02,067.013d*0585_01 atha sabhyāḥ sabhāmadhye samucchritakarās tadā
02,067.013d*0585_02 ūcur udvignamanasaḥ saṃvegāt sarva eva hi
02,067.014 sabhāsada ūcuḥ
02,067.014a aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam
02,067.014c buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ
02,067.015 vaiśaṃpāyana uvāca
02,067.015a janapravādān subahūn iti śṛṇvan narādhipaḥ
02,067.015c hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ
02,067.016a jānann api mahābuddhiḥ punardyūtam avartayat
02,067.016c apy ayaṃ na vināśaḥ syāt kurūṇām iti cintayan
02,067.017 yudhiṣṭhira uvāca
02,067.017a kathaṃ vai madvidho rājā svadharmam anupālayan
02,067.017c āhūto vinivarteta dīvyāmi śakune tvayā
02,067.018 śakunir uvāca
02,067.018a gavāśvaṃ bahudhenūkam aparyantam ajāvikam
02,067.018c gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ
02,067.019a eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ
02,067.019c yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ
02,067.019d*0586_01 trayodaśaṃ ca vai varṣam ajñātāḥ sajane tathā
02,067.020a anena vyavasāyena dīvyāma bharatarṣabha
02,067.020c samutkṣepeṇa caikena vanavāsāya bhārata
02,067.021 vaiśaṃpāyana uvāca
02,067.021a pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ
02,067.021c jitam ity eva śakunir yudhiṣṭhiram abhāṣata
02,067.021d@040_0001 evaṃ daivabalāviṣṭo dharmarājo yudhiṣṭhiraḥ
02,067.021d@040_0002 bhīṣmadroṇair vāryamāṇo vidureṇa ca dhīmatā
02,067.021d@040_0003 yuyutsunā kṛpeṇātha saṃjayena ca bhārata
02,067.021d@040_0004 gāndhāryā pṛthayā caiva bhīmārjunayamais tathā
02,067.021d@040_0005 vikarṇena ca vīreṇa draupadyā drauṇinā tathā
02,067.021d@040_0006 somadattena ca tathā bāhlīkena ca dhīmatā
02,067.021d@040_0007 vārito 'tīva satataṃ na ca rājā niyacchati
02,067.021d@040_0008 evaṃ sa vāryamāṇo 'pi kaunteyo hitakāmyayā
02,067.021d@040_0009 devakāryārthasiddhyarthaṃ muhūrtaṃ kalir āviśat
02,067.021d@040_0010 āviṣṭaḥ kalinā rājañ śakuniṃ pratyabhāṣata
02,067.021d@040_0011 evaṃ bhavatv iti tadā vanavāsāya dīvyate
02,068.001 vaiśaṃpāyana uvāca
02,068.001a vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ
02,068.001c ajināny uttarīyāṇi jagṛhuś ca yathākramam
02,068.002a ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān
02,068.002c prasthitān vanavāsāya tato duḥśāsano 'bravīt
02,068.003a pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ
02,068.003c parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ
02,068.004a adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ
02,068.004c guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ
02,068.005a narakaṃ pātitāḥ pārthā dīrghakālam anantakam
02,068.005c sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ
02,068.006a balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ
02,068.006c te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ
02,068.007a citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti
02,068.007c nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ
02,068.008a na santi lokeṣu pumāṃsa īdṛśā; ity eva ye bhāvitabuddhayaḥ sadā
02,068.008c jñāsyanti te ''tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ
02,068.008d*0587_01 svayaṃvare 'sau sthaviro 'pi mandadhīr
02,068.008d*0587_02 vṛthāmatiḥ sthaviro yajñasenaḥ
02,068.009a ayaṃ hi vāsodaya īdṛśānāṃ; manasvināṃ kaurava mā bhaved vaḥ
02,068.009c adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām
02,068.009d*0588_01 svayaṃvare 'sau sthaviro 'pi mandadhīr
02,068.009d*0588_02 vṛthāmatiḥ suprajño yajñasenaḥ
02,068.009d*0588_03 mahīkṣitāṃ paśyatāṃ pāṇḍavānāṃ
02,068.010a mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya
02,068.010c akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ
02,068.010d*0589_01 saṃpaśyantyās te 'jinaiḥ saṃvṛtāṅgāḥ
02,068.011a sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān
02,068.011c kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīṣva yam ihānyam icchasi
02,068.012a ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ
02,068.012c eṣāṃ vṛṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam
02,068.013a yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ
02,068.013c tathaiva pāṇḍavāḥ sarve yathā kākayavā api
02,068.014a kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya
02,068.014c evaṃ nṛśaṃsaḥ paruṣāṇi pārthān; aśrāvayad dhṛtarāṣṭrasya putraḥ
02,068.015a tad vai śrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt
02,068.015c uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ śṛgālam
02,068.016 bhīmasena uvāca
02,068.016a krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase
02,068.016c gāndhāravidyayā hi tvaṃ rājamadhye vikatthase
02,068.017a yathā tudasi marmāṇi vākśarair iha no bhṛśam
02,068.017c tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge
02,068.018a ye ca tvām anuvartante kāmalobhavaśānugāḥ
02,068.018c goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam
02,068.019 vaiśaṃpāyana uvāca
02,068.019a evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma
02,068.019c madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ
02,068.020 bhīmasena uvāca
02,068.020a nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā
02,068.020c nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati
02,068.021a mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ
02,068.021c yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe
02,068.022a dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām
02,068.022c śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ
02,068.023 vaiśaṃpāyana uvāca
02,068.023a tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt
02,068.023c gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ
02,068.024a naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāyaḥ
02,068.024c śīghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha
02,068.025a etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī
02,068.025c rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīmaḥ
02,068.026a ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ
02,068.026c śakuniṃ cākṣakitavaṃ sahadevo haniṣyati
02,068.027a idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ
02,068.027c satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati
02,068.028a suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi
02,068.028c śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale
02,068.029a vākyaśūrasya caivāsya paruṣasya durātmanaḥ
02,068.029c duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva
02,068.030 arjuna uvāca
02,068.030a naiva vācā vyavasitaṃ bhīma vijñāyate satām
02,068.030c itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati
02,068.030d*0590_01 bhīmasena na te santi yeṣāṃ vairaṃ tvayā saha
02,068.030d*0590_02 mattā graheṣu sukhino na budhyante mahad bhayam
02,068.031a duryodhanasya karṇasya śakuneś ca durātmanaḥ
02,068.031c duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
02,068.032a asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām
02,068.032c bhīmasena niyogāt te hantāhaṃ karṇam āhave
02,068.033a arjunaḥ pratijānīte bhīmasya priyakāmyayā
02,068.033c karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ
02,068.034a ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ
02,068.034c tāṃś ca sarvāñ śitair bāṇair netāsmi yamasādanam
02,068.035a caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
02,068.035c śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi
02,068.035d*0590a_01 draṣṭāro bhūmipālāḥ syur ito varṣe caturdaśe
02,068.036a na pradāsyati ced rājyam ito varṣe caturdaśe
02,068.036c duryodhano hi satkṛtya satyam etad bhaviṣyati
02,068.037 vaiśaṃpāyana uvāca
02,068.037a ity uktavati pārthe tu śrīmān mādravatīsutaḥ
02,068.037c pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān
02,068.038a saubalasya vadhaṃ prepsur idaṃ vacanam abravīt
02,068.038c krodhasaṃraktanayano niḥśvasann iva pannagaḥ
02,068.039a akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara
02,068.039c naite 'kṣā niśitā bāṇās tvayaite samare vṛtāḥ
02,068.040a yathā caivoktavān bhīmas tvām uddiśya sabāndhavam
02,068.040c kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ
02,068.041a hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam
02,068.041c yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala
02,068.042a sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate
02,068.042c darśanīyatamo nṝṇām idaṃ vacanam abravīt
02,068.043a suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ
02,068.043c yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye
02,068.044a tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān
02,068.044c darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam
02,068.044d*0591_01 ulūkaṃ ca durātmānaṃ saubalasya sutaṃ priyam
02,068.044d*0591_02 krūraṃ hantāsmi samare taṃ vai krūraṃ narādhamam
02,068.045a nideśād dharmarājasya draupadyāḥ padavīṃ caran
02,068.045c nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva
02,068.046a evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ
02,068.046c pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman
02,069.001 yudhiṣṭhira uvāca
02,069.001a āmantrayāmi bharatāṃs tathā vṛddhaṃ pitāmaham
02,069.001c rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam
02,069.002a droṇaṃ kṛpaṃ nṛpāṃś cānyān aśvatthāmānam eva ca
02,069.002c viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃś ca sarvaśaḥ
02,069.002d*0592_01 saumadattiṃ mahāvīryaṃ vikarṇaṃ ca mahāmatim
02,069.003a yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ
02,069.003b*0593_01 gāndhārīṃ ca mahābhāgāṃ mātaraṃ ca pṛthāṃ tathā
02,069.003c sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ
02,069.004 vaiśaṃpāyana uvāca
02,069.004a na ca kiṃ cit tadocus te hriyā santo yudhiṣṭhiram
02,069.004c manobhir eva kalyāṇaṃ dadhyus te tasya dhīmataḥ
02,069.005 vidura uvāca
02,069.005a āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati
02,069.005c sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā
02,069.006*0594_00 pāṇḍavā ūcuḥ
02,069.006*0594_01 tathety uktvābruvan sarve yathā no vadase 'nagha
02,069.006*0594_02 tvaṃ pitṛvyaḥ pitṛsamo vayaṃ ca tvatparāyaṇāḥ
02,069.006*0594_03 yathājñāpayase vidvaṃs tvaṃ hi naḥ paramo guruḥ
02,069.006*0594_04 yac cānyad api kartavyaṃ tad vidhatsva mahāmate
02,069.006a iha vatsyati kalyāṇī satkṛtā mama veśmani
02,069.006c iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ
02,069.007a yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha
02,069.007c nādharmeṇa jitaḥ kaś cid vyathate vai parājayāt
02,069.008a tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ
02,069.008c hantārīṇāṃ bhīmaseno nakulas tv arthasaṃgrahī
02,069.008d*0595_01 sahadevo nṛṇāṃ devo nityaṃ pṛṣṭhānugaḥ saha
02,069.008d*0595_02 sarvopadravanāśāya bhaviṣyati raṇotkaṭaḥ
02,069.009a saṃyantā sahadevas tu dhaumyo brahmaviduttamaḥ
02,069.009c dharmārthakuśalā caiva draupadī dharmacāriṇī
02,069.010a anyonyasya priyāḥ sarve tathaiva priyavādinaḥ
02,069.010c parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha
02,069.011a eṣa vai sarvakalyāṇaḥ samādhis tava bhārata
02,069.011c nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta
02,069.012a himavaty anuśiṣṭo 'si merusāvarṇinā purā
02,069.012c dvaipāyanena kṛṣṇena nagare vāraṇāvate
02,069.013a bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śaṃbhunā
02,069.013c aśrauṣīr asitasyāpi maharṣer añjanaṃ prati
02,069.013d*0596_01 kalmāṣītīrasaṃsthasya gatas tvaṃ śiṣyatāṃ bhṛgoḥ
02,069.014a draṣṭā sadā nāradasya dhaumyas te 'yaṃ purohitaḥ
02,069.014c mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām
02,069.015a purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava
02,069.015c śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā
02,069.016a aindre jaye dhṛtamanā yāmye kopavidhāraṇe
02,069.016c visarge caiva kaubere vāruṇe caiva saṃyame
02,069.017a ātmapradānaṃ saumyatvam adbhyaś caivopajīvanam
02,069.017c bhūmeḥ kṣamā ca tejaś ca samagraṃ sūryamaṇḍalāt
02,069.018a vāyor balaṃ viddhi sa tvaṃ bhūtebhyaś cātmasaṃbhavam
02,069.018c agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān
02,069.019a āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ
02,069.019c yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira
02,069.020a āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata
02,069.020c kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam
02,069.020d*0597_01 na hi vo vṛjinaṃ kiṃ cid veda kaś cit purā kṛtam
02,069.021 vaiśaṃpāyana uvāca
02,069.021a evam uktas tathety uktvā pāṇḍavaḥ satyavikramaḥ
02,069.021c bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ
02,070.000@041_0001 tataḥ saṃprasthite tatra dharmarāje tadā nṛpe
02,070.000@041_0002 janāḥ samastās taṃ draṣṭuṃ samāruruhur atvarāḥ
02,070.000@041_0003 tataḥ prāsādavaryāṇi vimānaśikharāṇi ca
02,070.000@041_0004 gopurāṇi ca sarvāṇi vṛkṣān anyāṃś ca sarvaśaḥ
02,070.000@041_0005 adhiruhya janaḥ śrīmān udāsīno vyalokayat
02,070.000@041_0006 na hi rathyās tathā śakyā gantuṃ bahujanākulāḥ
02,070.000@041_0007 āruhya te sma tān yatra dīnāḥ paśyanti pāṇḍavam
02,070.000@041_0008 padātiṃ varjitacchatraṃ celabhūṣaṇavarjitam
02,070.000@041_0009 valkalājinasaṃvītaṃ pārthaṃ dṛṣṭvā janās tadā
02,070.000@041_0010 janāḥ
02,070.000@041_0010 ūcur bahuvidhā vācaḥ śokopahatacetasaḥ
02,070.000@041_0011 yaṃ yāntam anuyānti sma caturaṅgabalaṃ mahat
02,070.000@041_0012 tam evaṃ kṛṣṇayā sārdham anuyānti sma pāṇḍavāḥ
02,070.000@041_0013 catvāro bhrātaraś caiva dhaumyaś caiva purohitaḥ
02,070.000@041_0014 bhīmārjunau vārayitvā nikṛtyā baddhakārmukau
02,070.000@041_0015 dharma evāsthito yena tyaktvā rājyaṃ mahātmanā
02,070.000@041_0016 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
02,070.000@041_0017 tām adya kṛṣṇāṃ paśyanti rājamārgagatā janāḥ
02,070.000@041_0018 aṅgarāgocitāṃ kṛṣṇāṃ raktacandanasevinīm
02,070.000@041_0019 varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām
02,070.000@041_0020 adya nūnaṃ pṛthā devī satyam āviśya bhāṣate
02,070.000@041_0021 putrān snuṣāṃ ca devī tu draṣṭum adyātha nārhati
02,070.000@041_0022 nirguṇasyāpi putrasya kathaṃ syād duḥkhadarśanam
02,070.000@041_0023 kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam
02,070.000@041_0024 ānṛśaṃsyam anukrośo dhṛtiḥ śīlaṃ damaḥ śamaḥ
02,070.000@041_0025 pāṇḍavaṃ śobhayanty ete ṣaḍ guṇāḥ puruṣottamam
02,070.000@041_0026 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
02,070.000@041_0027 audakānīva sattvāni grīṣme salilasaṃkṣayāt
02,070.000@041_0028 pīḍayā pīḍitaṃ sarvaṃ jagat tasya jagatpateḥ
02,070.000@041_0029 mūlasyaivopaghātena vṛkṣaḥ puṣpaphalopagaḥ
02,070.000@041_0030 mūlaṃ hy eṣa manuṣyāṇāṃ dharmarājo mahādyutiḥ
02,070.000@041_0031 puṣpaṃ phalaṃ ca patraṃ ca śākhāś cāsyetare janāḥ
02,070.000@041_0032 te bhrātara iva kṣipraṃ saputrāḥ sahabāndhavāḥ
02,070.000@041_0033 gacchantam anugacchāmo yena gacchati pāṇḍavaḥ
02,070.000@041_0034 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
02,070.000@041_0035 ekaduḥkhasukhāḥ pārtham anuyāmaḥ sudhārmikam
02,070.000@041_0036 samuddhṛtāni yānāni paridhvastājirāṇi ca
02,070.000@041_0037 upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ
02,070.000@041_0038 rajasāpy avakīrṇāni parityaktāni daivataiḥ
02,070.000@041_0039 mūṣakaiḥ paridhāvadbhir udbilair āvṛtāni ca
02,070.000@041_0040 apetodakadhūmāni hīnasaṃmārjanāni ca
02,070.000@041_0041 pranaṣṭabalikarmejyāmantrahomajapāni ca
02,070.000@041_0042 duṣkāleneva bhagnāni bhinnabhājanavanti ca
02,070.000@041_0043 asmattyaktāni veśmāni saubalaḥ pratipadyatām
02,070.000@041_0044 vanaṃ nagaram adyās tu yatra gacchanti pāṇḍavāḥ
02,070.000@041_0045 asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam
02,070.000@041_0046 bilāni daṃṣṭriṇaḥ sarve sthānāni mṛgapakṣiṇaḥ
02,070.000@041_0047 tyajantv asmadbhayād bhītā gajāḥ siṃhā vanāny api
02,070.000@041_0048 anākrāntaṃ prapadyantu sevyamānaṃ tyajantu ca
02,070.000@041_0049 tṛṇamāṃsaphalādānāṃ deśāṃs tu samṛgadvipān
02,070.000@041_0050 vaiśaṃpāyanaḥ
02,070.000@041_0050 vayaṃ pārthair vane samyak saha vatsyāma nirvṛtāḥ
02,070.000@041_0051 ity evaṃ vividhā vāco nānājanasamīritāḥ
02,070.000@041_0052 śuśrāva pārthaḥ śrutvā ca na vicakre 'sya mānasam
02,070.000@041_0053 tataḥ prāsādasaṃsthās tu samantād vai gṛhe gṛhe
02,070.000@041_0054 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ caiva yoṣitaḥ
02,070.000@041_0055 tataḥ prāsādajālāni utpāṭyāvaraṇāni ca
02,070.000@041_0056 dadṛśuḥ pāṇḍavān dīnān valkalājinavāsasaḥ
02,070.000@041_0057 kṛṣṇāṃ cādṛṣṭapūrvāṃ tāṃ vrajantīṃ padbhir eva ca
02,070.000@041_0058 ekavastrāṃ rudantīṃ tāṃ muktakeśīṃ rajasvalām
02,070.000@041_0059 dṛṣṭvā tadā striyaḥ sarvā vivarṇavadanā bhṛśam
02,070.000@041_0060 vilapya bahudhā mohād duḥkhaśokena pīḍitāḥ
02,070.000@041_0061 hā hā hā dhig dhig ity uktvā netrair aśrūṇy avartayan
02,070.000@041_0062 janasyātha vacaḥ śrutvā sa rājā bhrātṛbhiḥ saha
02,070.000@041_0063 uddiśya vanavāsāya pratasthe kṛtaniścayaḥ
02,070.001 vaiśaṃpāyana uvāca
02,070.001a tasmin saṃprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm
02,070.001c āpṛcchad bhṛśaduḥkhārtā yāś cānyās tatra yoṣitaḥ
02,070.002a yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā
02,070.002c tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat
02,070.003a kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm
02,070.003c śokavihvalayā vācā kṛcchrād vacanam abravīt
02,070.004a vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat
02,070.004c strīdharmāṇām abhijñāsi śīlācāravatī tathā
02,070.005a na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite
02,070.005c sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam
02,070.006a sabhāgyāḥ kuravaś ceme ye na dagdhās tvayānaghe
02,070.006c ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā
02,070.007a bhāviny arthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate
02,070.007c gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi
02,070.008a sahadevaś ca me putraḥ sadāvekṣyo vane vasan
02,070.008c yathedaṃ vyasanaṃ prāpya nāsya sīden mahan manaḥ
02,070.009a tathety uktvā tu sā devī sravannetrajalāvilā
02,070.009c śoṇitāktaikavasanā muktakeśy abhiniryayau
02,070.010a tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm
02,070.010b*0598_01 pṛthāṃ dṛṣṭvā striyaḥ sarvā rurudur bhṛśaduḥkhitāḥ
02,070.010c athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ
02,070.011a rurucarmāvṛtatanūn hriyā kiṃ cid avāṅmukhān
02,070.011c paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiś cānuśocitān
02,070.012a tadavasthān sutān sarvān upasṛtyātivatsalā
02,070.012c sasvajānāvadac chokāt tat tad vilapatī bahu
02,070.013a kathaṃ saddharmacāritravṛttasthitivibhūṣitān
02,070.013c akṣudrān dṛḍhabhaktāṃś ca daivatejyāparān sadā
02,070.014a vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ
02,070.014c kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā
02,070.015a syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam
02,070.015c duḥkhāyāsabhujo 'tyarthaṃ yuktān apy uttamair guṇaiḥ
02,070.016a kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ
02,070.016c vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ
02,070.017a yady etad aham ajñāsyaṃ vanavāso hi vo dhruvam
02,070.017c śataśṛṅgān mṛte pāṇḍau nāgamiṣyaṃ gajāhvayam
02,070.018a dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā
02,070.018c yaḥ putrādhim asaṃprāpya svargecchām akarot priyām
02,070.019a dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim
02,070.019c manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi
02,070.020a ratyā matyā ca gatyā ca yayāham abhisaṃdhitā
02,070.020c jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm
02,070.020d*0599_01 dhig astu jīvitaṃ mahyaṃ kevalaṃ kleśabhājanam
02,070.020d@042_0001 putrakā na vihāsye vaḥ kṛcchralabdhān priyān sataḥ
02,070.020d@042_0002 sāhaṃ yāsyāmi hi vanaṃ hā kṛṣṇe kiṃ jahāsi mām
02,070.020d@042_0003 antavanty asudharme 'smin dhātrā kiṃ nu pramādataḥ
02,070.020d@042_0004 mamānto naiva vihitas tenāyur na jahāti mām
02,070.020d@042_0005 hā kṛṣṇa dvārakāvāsin kvāsi saṃkarṣaṇānuja
02,070.020d@042_0006 kasmān na trāyase duḥkhān māṃ cemāṃś ca narottamān
02,070.020d@042_0007 anādinidhanaṃ ye tvām anudhyāyanti vai narāḥ
02,070.020d@042_0008 tāṃs tvaṃ pāsīty ayaṃ vādaḥ sa gato vyarthatāṃ katham
02,070.020d@042_0009 ime saddharmamāhātmyayaśovīryānuvartinaḥ
02,070.020d@042_0010 nārhanti vyasanaṃ bhoktuṃ nanv eṣāṃ kriyatāṃ dayā
02,070.020d@042_0011 seyaṃ nītyarthavijñeṣu bhīṣmadroṇakṛpādiṣu
02,070.020d@042_0012 sthiteṣu kulanātheṣu katham āpad upāgatā
02,070.020d@042_0013 hā pāṇḍo hā mahārāja kvāsi kiṃ samupekṣase
02,070.020d@042_0014 putrān vivāsyataḥ sādhūn aribhir dyūtanirjitān
02,070.020d@042_0015 sahadeva nivartasva nanu tvam asi me priyaḥ
02,070.020d@042_0016 śarīrād api mādreya mā māṃ tyākṣīḥ kuputravat
02,070.020d@042_0017 vrajantu bhrātaras te 'mī yadi satyābhisaṃdhinaḥ
02,070.020d@042_0018 matparitrāṇajaṃ dharmam ihaiva tvam avāpnuhi
02,070.021a evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca
02,070.021c pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ
02,070.022a vidurādayaś ca tām ārtāṃ kuntīm āśvāsya hetubhiḥ
02,070.022c prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ
02,070.022d*0600_01 dhārtarāṣṭrastriyas tāś ca nikhilenopalabhya tat
02,070.022d*0600_02 gamanaṃ parikarṣaṃ ca kṛṣṇāyā dyūtamaṇḍale
02,070.022d*0600_03 ruruduḥ susvaraṃ sarvā vinindantyaḥ kurūn bhṛśam
02,070.022d*0600_04 dadhyuś ca suciraṃ kālaṃ karāsaktamukhāmbujāḥ
02,070.022d@043_0001 tataḥ śabdo mahān āsīt sarveṣām eva bhārata
02,070.022d@043_0002 antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām
02,070.022d@043_0003 tasyāḥ snehaṃ tu putreṣu kṛpaṇān pāṇḍavāṃś ca vai
02,070.022d@043_0004 vaiśaṃpāyanaḥ
02,070.022d@043_0004 dṛṣṭvā kurustriyaḥ sarvā ruruduḥ śokavihvalāḥ
02,070.022d@043_0005 tataḥ kuntīṃ samutsṛjya tadā rājā yudhiṣṭhiraḥ
02,070.022d@043_0006 vane vastuṃ matiṃ kṛtvā pratasthe bhrātṛbhiḥ saha
02,070.022d@043_0007 tataḥ saṃprasthite pārthe niṣparicchadabhūṣaṇe
02,070.022d@043_0008 bhṛśaṃ duḥkhaṃ babhūvātha pure sarvajanasya vai
02,070.022d@043_0009 tato halahalāśabdo jajñe pārthasya pṛṣṭhataḥ
02,070.022d@043_0010 narāṇāṃ prekṣatāṃ yāntaṃ pāṇḍavaṃ bhṛśaduḥkhitam
02,070.022d@043_0011 tataḥ striyaḥ kauravavaṃśabhṛtyā
02,070.022d@043_0012 yāś cāpy anyā hastinasāhvaye 'pi
02,070.022d@043_0013 tāsāṃ nādaḥ prādur āsīt tadānīṃ
02,070.022d@043_0014 vanaṃ prayāte dharmarāje mahātmani
02,070.022d@043_0015 tāsāṃ nādo rudatīnāṃ babhūva
02,070.022d@043_0016 rājan duḥkhāt kurarīṇām ivoccaiḥ
02,070.022d@043_0017 tato nipetur brāhmaṇakṣatriyāṇāṃ
02,070.022d@043_0018 viṭchūdrāṇāṃ caiva bhāryāḥ samantāt
02,070.022d@043_0019 tanniryāṇe duḥkhitaḥ pauravargo
02,070.022d@043_0020 gajāhvaye 'tīva babhūva rājan
02,070.022d@043_0021 yathā purā gacchati rāghavo vanaṃ
02,070.022d@043_0022 śoko 'yodhyāyāṃ hīnarājyo babhūva
02,070.022d@043_0023 tathā śoko hastinasāhvaye 'bhūt
02,070.022d@043_0024 pārthe vanaṃ gacchati hīnarājye
02,070.022d@043_0025 tataś ca sarve ca janāḥ samantāt
02,070.022d@043_0026 striyaś ca vṛddhāś ca kumārakāś ca
02,070.022d@043_0027 tathā vanaṃ gacchati dharmarāje
02,070.022d@043_0028 śokenārtā rājamārgaṃ prapeduḥ
02,070.022d@043_0029 tataḥ prāsādaharmyeṣu gopureṣu ca bhūmiṣu
02,070.022d@043_0030 strīṇāṃ ca puruṣāṇāṃ ca sumahān nisvano 'bhavat
02,070.022d@043_0031 tataḥ śokasamāviṣṭaḥ pāṇḍavaḥ sapurohitaḥ
02,070.022d@043_0032 sa rājā rājamārgeṇa nṛnārīsaṃkulena ca
02,070.022d@043_0033 kathaṃ cin niryayau dhīmān kṛṣṇayā ca sahānujaiḥ
02,070.022d@043_0034 sa vardhamānadvāreṇa niḥsṛtya gajasāhvayāt
02,070.022d@043_0035 nivartayām āsa ca taṃ janaughaṃ duḥkhitaṃ bahu
02,070.022d@043_0036 visṛjyamānaḥ pārthena janaughaḥ śokasaṃkulaḥ
02,070.022d@043_0037 purasya na nivarteta pārthasnehāt tathā nṛpa
02,070.022d@043_0038 tato 'bravīd dharmarājo janaughaṃ snehasaṃyutam
02,070.022d@043_0039 janasya hi kṛtasneho bāṣpagadgadayā girā
02,070.022d@043_0040 yūyaṃ hi suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
02,070.022d@043_0041 vṛddhair bālaiḥ saha strībhir nivartadhvaṃ gṛhān prati
02,070.022d@043_0042 visṛjya khedaṃ deśaṃ ca bhrātṛbhiḥ saha kṛṣṇayā
02,070.022d@043_0043 vane dvādaśa varṣāṇi vatsyāmy ekaṃ ca vai tathā
02,070.022d@043_0044 draṣṭā vaḥ punar etyāsmi sarve saṃmantum arhatha
02,070.022d@043_0045 śrutvā ca dharmarājasya vākyāni karuṇāni ca
02,070.022d@043_0046 ruruduḥ sarvato rājan sarve paurāḥ striyaś ca vai
02,070.022d@043_0047 uttarīyaiḥ karaiś caiva saṃchādya vadanāni ca
02,070.022d@043_0048 tajjanāḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat
02,070.022d@043_0049 hṛdayaiḥ śūnyabhūtais tair dharmarājapravāsajam
02,070.022d@043_0050 duḥkhaṃ saṃtārayanti sma naṣṭasaṃjñā ivābhavan
02,070.022d@043_0051 te vinīya tam āyāsaṃ dharmarājaviyogajam
02,070.022d@043_0052 śanair bruvaṃs tadānyonyaṃ vinaṣṭāḥ sma vayaṃ tv iti
02,070.022d@043_0053 tato visṛjya tān rājan prayātāḥ pāṇḍavās tadā
02,070.022d@043_0054 tataḥ sarve dvijā rājan paurāś ca strīgaṇaiḥ saha
02,070.022d@043_0055 vimṛśya vilapitvā ca snehāt pārthaṃ yayuḥ punaḥ
02,070.022d@043_0056 prākrośan bahudhā tatra vilapantaḥ punaḥ punaḥ
02,070.022d@043_0057 pāpaṃ prajānāṃ dharmād dhi dṛśyate balavattaram
02,070.022d@043_0058 śriyā hīnā babhūvuś ca pārthāś cāpi sudhārmikāḥ
02,070.022d@043_0059 evam atyarthakāruṇyaṃ vaca āsīj janasya ha
02,070.022d@043_0060 tataḥ ke cin mahātmānaṃ vilapanti yudhiṣṭhiram
02,070.022d@043_0061 apare bhīmasenaṃ tu vilapanti punaḥ punaḥ
02,070.022d@043_0062 ke cid vai vilapanti sma pārthaṃ śastrabhṛtāṃ varam
02,070.022d@043_0063 kāruṇyān nakulaṃ ke cit sahadevaṃ tathāpare
02,070.022d@043_0064 kṛṣṇāṃ ca rājaputrīṃ tāṃ satataṃ sukhasaṃyutām
02,070.022d@043_0065 anarhāṃ vanavāsasya vilapanty atha cāpare
02,070.022d@043_0066 teṣāṃ guṇāṃs tathoddiśya vilapyātha punaḥ punaḥ
02,070.022d@043_0067 evam ūcur mahārāja muhur jānapadās tathā
02,070.022d@043_0068 teṣāṃ vilapitaṃ śrutvā kuravaḥ sasuhṛdgaṇāḥ
02,070.022d@043_0069 strīṇāṃ ca puruṣāṇāṃ ca duḥkhitāḥ prayayur hriyā
02,070.022d@043_0070 tataḥ pārthān samālokya rājan yātān vanaṃ prati
02,070.022d@043_0071 bhīṣmadroṇakṛpāś caiva drauṇiś caiva tu saṃjayaḥ
02,070.022d@043_0072 viduraś ca vikarṇaś ca tathānye kurupuṃgavāḥ
02,070.022d@043_0073 viprāḥ paurāś ca rājendra tān yayuḥ śokakarśitāḥ
02,070.022d@043_0074 na kaś cid abravīt tatra dhārtarāṣṭrabhayāt tadā
02,070.022d@043_0075 tataḥ ke cid bruvanti sma brāhmaṇā nirbhayās tadā
02,070.022d@043_0076 śocamānān pāṇḍusutān atīva bharatarṣabha
02,070.022d@043_0077 viṣamaṃ paśyate rājā sarvadā tamasā vṛtaḥ
02,070.022d@043_0078 dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati
02,070.022d@043_0079 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
02,070.022d@043_0080 bhīmo vā balināṃ śreṣṭho jiṣṇur vā rathināṃ varaḥ
02,070.022d@043_0081 kuta eva mahāprājñau mādrīputrau kariṣyataḥ
02,070.022d@043_0082 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
02,070.022d@043_0083 bhīṣmadroṇakṛpādīnām adharmam akhilaṃ bhavet
02,070.022d@043_0084 dyūtaṃ vārayituṃ śaktā na śekus tatra te tadā
02,070.022d@043_0085 vivāsyamānān āraṇye chaladyūtena pāṇḍavān
02,070.022d@043_0086 piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
02,070.022d@043_0087 vicitravīryo rājarṣiḥ pāṇḍuś caiva sudhārmikaḥ
02,070.022d@043_0088 asmin vai puruṣavyāghre vipravāsaṃ gate sati
02,070.022d@043_0089 dharmaśīlān imān prājñān sahitān pañca pāṇḍavān
02,070.022d@043_0090 dhṛtarāṣṭraḥ saputro vai nityaṃ duṣṭo na mṛṣyate
02,070.022d@043_0091 vayam etad amṛṣyantaḥ sarva eva purottamāt
02,070.022d@043_0092 kurūn vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ
02,070.022d@043_0093 tāṃs tathā vadato viprān duḥkhitān duḥkhakarśitaḥ
02,070.022d@043_0094 uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
02,070.022d@043_0095 paro vṛddho guruśreṣṭho dhṛtarāṣṭraḥ pitā mama
02,070.022d@043_0096 avaśyakāryā tatprītir asmābhir iti no vratam
02,070.022d@043_0097 bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
02,070.022d@043_0098 putrair dāraiś ca dāsaiś ca nivartadhvaṃ gṛhān prati
02,070.022d@043_0099 draṣṭā vaḥ punar evāsmi trayodaśasamāgame
02,070.022d@043_0100 janamejayaḥ
02,070.022d@043_0100 ity uktvā dharmarājo 'tha tūṣṇīṃ bhūtvā yayau tadā
02,070.022d@043_0101 kathaṃ prayātāḥ pārthās te purād āraṇyakaṃ prati
02,070.022d@043_0102 vaiśaṃpāyanaḥ
02,070.022d@043_0102 nikṛtyā dhārtarāṣṭraiś ca tan me brūhi dvijottama
02,070.022d@043_0103 tathā vṛttaṃ mahārāja pārthānāṃ gamanaṃ śṛṇu
02,070.022d@043_0104 yathā rāmaḥ puraṃ tyaktvā purāyodhyāṃ vanaṃ yayau
02,070.022d@043_0105 lakṣmaṇena saha bhrātrā sītayā caiva bhāryayā
02,070.022d@043_0106 kaikeyyā kubjayā caiva rājñā daśarathena ca
02,070.022d@043_0107 rājyād vibhraṃśitas tais tu śriyaṃ tyaktvā vanaṃ yayau
02,070.022d@043_0108 tathaiva pāṇḍuputro 'tha dharmarājo nṛpottamaḥ
02,070.022d@043_0109 duryodhanena nīcena balinā saubalena ca
02,070.022d@043_0110 rājñā ca dhṛtarāṣṭreṇa chaladyūte tribhiḥ sthitaiḥ
02,070.022d@043_0111 rājyād vibhraṃśito rājā satāṃ dharmam anusmaran
02,070.022d@043_0112 puraṃ nāgāhvayaṃ tyaktvā śriyaṃ caiva sudurlabhām
02,070.022d@043_0113 bhrātṛbhiḥ saha rājendra kṛṣṇayā saha bhāryayā
02,070.022d@043_0114 rāmo yathā mahārāja dharmarājo yayau tathā
02,070.023a rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ
02,070.023a*0601_01 **** **** putrāṇām anayaṃ tadā
02,070.023a*0601_02 dhyāyann udvignahṛdayaḥ śāntiṃ na smādhyagacchata
02,070.023a*0601_03 sa cintayann anekāgraḥ
02,070.023c kṣattuḥ saṃpreṣayām āsa śīghram āgamyatām iti
02,070.024a tato jagāma viduro dhṛtarāṣṭraniveśanam
02,070.024c taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ
02,071.000*0602_00 vaiśaṃpāyana uvāca
02,071.000*0602_01 tam āgatam atho rājā viduraṃ dīrghadarśinam
02,071.000*0602_02 sāśaṅka iva papraccha dhṛtarāṣṭro 'mbikāsutaḥ
02,071.001 dhṛtarāṣṭra uvāca
02,071.001a kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ
02,071.001c bhīmasenaḥ savyasācī mādrīputrau ca tāv ubhau
02,071.002a dhaumyaś caiva kathaṃ kṣattar draupadī vā tapasvinī
02,071.002c śrotum icchāmy ahaṃ sarvaṃ teṣām aṅgaviceṣṭitam
02,071.003 vidura uvāca
02,071.003a vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ
02,071.003c bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ
02,071.004a sikatā vapan savyasācī rājānam anugacchati
02,071.004c mādrīputraḥ sahadevo mukham ālipya gacchati
02,071.005a pāṃsūpaliptasarvāṅgo nakulaś cittavihvalaḥ
02,071.005c darśanīyatamo loke rājānam anugacchati
02,071.006a kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā
02,071.006c darśanīyā prarudatī rājānam anugacchati
02,071.007a dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate
02,071.007c gāyan gacchati mārgeṣu kuśān ādāya pāṇinā
02,071.008 dhṛtarāṣṭra uvāca
02,071.008a vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ
02,071.008c tan mamācakṣva vidura kasmād evaṃ vrajanti te
02,071.009 vidura uvāca
02,071.009a nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca
02,071.009c na dharmāc calate buddhir dharmarājasya dhīmataḥ
02,071.010a yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata
02,071.010c nikṛtyā krodhasaṃtapto nonmīlayati locane
02,071.011a nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā
02,071.011c sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ
02,071.012a yathā ca bhīmo vrajati tan me nigadataḥ śṛṇu
02,071.012c bāhvor bale nāsti samo mameti bharatarṣabha
02,071.013a bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati
02,071.013c bāhū darśayamāno hi bāhudraviṇadarpitaḥ
02,071.013e cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ
02,071.014a pradiśañ śarasaṃpātān kuntīputro 'rjunas tadā
02,071.014c sikatā vapan savyasācī rājānam anugacchati
02,071.015a asaktāḥ sikatās tasya yathā saṃprati bhārata
02,071.015c asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu
02,071.016a na me kaś cid vijānīyān mukham adyeti bhārata
02,071.016c mukham ālipya tenāsau sahadevo 'pi gacchati
02,071.017a nāhaṃ manāṃsy ādadeyaṃ mārge strīṇām iti prabho
02,071.017c pāṃsūpacitasarvāṅgo nakulas tena gacchati
02,071.018a ekavastrā tu rudatī muktakeśī rajasvalā
02,071.018c śoṇitāktārdravasanā draupadī vākyam abravīt
02,071.019a yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe
02,071.019c hatapatyo hatasutā hatabandhujanapriyāḥ
02,071.020a bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ
02,071.020c evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam
02,071.021a kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ
02,071.021c sāmāni gāyan yāmyāni purato yāti bhārata
02,071.022a hateṣu bhārateṣv ājau kurūṇāṃ guravas tadā
02,071.022c evaṃ sāmāni gāsyantīty uktvā dhaumyo 'pi gacchati
02,071.022d*0603_01 prasthāpya pāṇḍavaśreṣṭhān niḥśeṣas te bhaviṣyati
02,071.022d*0603_02 iti dhaumyo vyavasito raudrasāmāni gāyati
02,071.022d*0603_02 dhṛtarāṣṭraḥ
02,071.022d*0603_03 kim abruvan nāgarikāḥ kiṃ vai jānapadā janāḥ
02,071.022d*0603_04 viduraḥ
02,071.022d*0603_04 sarvaṃ tattvena cācakṣva kṣattaḥ sarvam aśeṣataḥ
02,071.022d*0603_05 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye 'nye vadanty atha
02,071.022d*0603_06 tac chṛṇuṣva mahārāja tvatkṛte ca mayā tava
02,071.023a hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam
02,071.023b*0604_01 aho dhik kuruvṛddhānāṃ bālānām iva ceṣṭitam
02,071.023b*0604_02 rāṣṭrebhyaḥ pāṇḍudāyādāṃl lobhān nirvāsayanti ye
02,071.023b*0604_03 anāthāḥ sma vayaṃ sarve viyuktāḥ pāṇḍunandanaiḥ
02,071.023b*0604_04 durvinīteṣu lubdheṣu kā prītiḥ kauraveṣu naḥ
02,071.023c iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ
02,071.024a evam ākāraliṅgais te vyavasāyaṃ manogatam
02,071.024c kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ
02,071.025a evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt
02,071.025c anabhre vidyutaś cāsan bhūmiś ca samakampata
02,071.026a rāhur agrasad ādityam aparvaṇi viśāṃ pate
02,071.026c ulkā cāpy apasavyaṃ tu puraṃ kṛtvā vyaśīryata
02,071.027a pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ
02,071.027c devāyatanacaityeṣu prākārāṭṭālakeṣu ca
02,071.028a evam ete mahotpātā vanaṃ gacchati pāṇḍave
02,071.028c bhāratānām abhāvāya rājan durmantrite tava
02,071.028d*0605_00 vaiśaṃpāyana uvāca
02,071.028d*0605_01 evaṃ pravadator eva tayos tatra viśāṃ pate
02,071.028d*0605_02 dhṛtarāṣṭrasya rājñaś ca vidurasya ca dhīmataḥ
02,071.028d*0606_00 vaiśaṃpāyanaḥ
02,071.028d*0606_01 evam uktvā tu viduras tūṣṇīm āsīd viśāṃ pate
02,071.029a nāradaś ca sabhāmadhye kurūṇām agrataḥ sthitaḥ
02,071.029c maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha
02,071.030a itaś caturdaśe varṣe vinaṅkṣyantīha kauravāḥ
02,071.030c duryodhanāparādhena bhīmārjunabalena ca
02,071.031a ity uktvā divam ākramya kṣipram antaradhīyata
02,071.031c brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ
02,071.031d@044_0001 tataḥ paurāś ca dīnās te gate pārthe vanaṃ tadā
02,071.031d@044_0002 gāvo hīnā yathā vatsaiḥ puraṃ praviviśuḥ punaḥ
02,071.031d@044_0003 tad ahṛṣṭam ivākūjaṃ gatotsavam ivābhavat
02,071.031d@044_0004 nagaraṃ hastinapuraṃ sastrībhṛtyakumārakam
02,071.031d@044_0005 sarve cāsan nirutsāhā vyādhinā bādhitā yathā
02,071.031d@044_0006 pārthān prati narā nityaṃ cintāśokaparāyaṇāḥ
02,071.031d@044_0007 tatra tatra kathāṃ cakruḥ samāsādya parasparam
02,071.031d@044_0008 kuntī ca bhṛśaduḥkhārtā putraiḥ sarvair vivarjitā
02,071.031d@044_0009 hīnavatsā yathā dhenur vilalāpa suduḥkhitā
02,071.031d@044_0010 vanaṃ gate dharmarāje duḥkhaśokaparāyaṇāḥ
02,071.031d@044_0011 babhūvuḥ kauravā vṛddhā bhṛśaṃ śokena pīḍitāḥ
02,071.031d@044_0012 tataḥ paurajanaḥ sarvaḥ śocann āste janādhipam
02,071.031d@044_0013 kurvāṇāś ca kathās tatra brāhmaṇāḥ pārthivaṃ prati
02,071.031d@044_0013 brāhmaṇāḥ
02,071.031d@044_0014 kathaṃ nu rājā dharmātmā vane vasati nirjane
02,071.031d@044_0015 tasyānujāś ca te nityaṃ kṛṣṇā ca drupadātmajā
02,071.031d@044_0016 sukhārhāpi ca duḥkhārtā kṛṣṇā vasati sā vane
02,071.031d@044_0017 evaṃ paurāś ca viprāś ca sadārāḥ sahaputrakāḥ
02,071.031d@044_0018 smarantaḥ pāṇḍavān sarve babhūvur bhṛśaduḥkhitāḥ
02,071.031d@044_0019 āviddhā iva śastreṇa nābhyanandan kathaṃ cana
02,071.031d@044_0020 saṃbhāṣyamāṇā api te na kiṃ cit pratyapūjayan
02,071.031d@044_0021 nabhuktvā naśayitvā te divā vā yadi vā niśi
02,071.031d@044_0022 śokopahatavijñānā naṣṭasaṃjñā ivābhavan
02,071.031d@044_0023 yadavasthā babhūvārtā ayodhyā nagarī purā
02,071.031d@044_0024 rāme vanaṃ gate duḥkhād dhṛtarājye salakṣmaṇe
02,071.031d@044_0025 tadavasthaṃ babhūvārtam adyedaṃ gajasāhvayam
02,071.031d@044_0026 vaiśaṃpāyanaḥ
02,071.031d@044_0026 gate pārthe vanaṃ duḥkhād dhṛtarājye sahānujaiḥ
02,071.031d@044_0027 vidurasya vacaḥ śrutvā nāgarasya giraṃ ca vai
02,071.031d@044_0028 bhayān mumoha śokāc ca dhṛtarāṣṭraḥ sabāndhavaḥ
02,071.032a tato duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
02,071.032c droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan
02,071.033a athābravīt tato droṇo duryodhanam amarṣaṇam
02,071.033c duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān
02,071.034a avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ
02,071.034c ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam
02,071.035a gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān
02,071.035c notsahe samabhityaktuṃ daivamūlam ataḥ param
02,071.036a dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ
02,071.036c te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ
02,071.037a caritabrahmacaryāś ca krodhāmarṣavaśānugāḥ
02,071.037c vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ
02,071.038a mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe
02,071.038c putrārtham ayajat krodhād vadhāya mama bhārata
02,071.039a yājopayājatapasā putraṃ lebhe sa pāvakāt
02,071.039c dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām
02,071.039d*0607_01 dhṛṣṭadyumnas tu pārthānāṃ śyālaḥ saṃbandhitāṃ gataḥ
02,071.039d*0607_02 pāṇḍavānāṃ priyataras tasmān māṃ bhayam āviśat
02,071.040a jvālāvarṇo devadatto dhanuṣmān kavacī śarī
02,071.040c martyadharmatayā tasmād iti māṃ bhayam āviśat
02,071.041a gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ
02,071.041b*0608_01 rathātirathasaṃkhyāyāṃ yo 'graṇīr arjuno yuvā
02,071.041c sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ
02,071.041d*0609_01 kim anyad duḥkham adhikaṃ paramaṃ bhuvi kauravāḥ
02,071.041d*0609_02 dhṛṣṭadyumno droṇamṛtyur iti viprathitaṃ vacaḥ
02,071.042a madvadhāya śruto hy eṣa loke cāpy ativiśrutaḥ
02,071.042c nūnaṃ so 'yam anuprāptas tvatkṛte kālaparyayaḥ
02,071.043a tvaritāḥ kuruta śreyo naitad etāvatā kṛtam
02,071.043c muhūrtaṃ sukham evaitat tālacchāyeva haimanī
02,071.044a yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca
02,071.044c itaś caturdaśe varṣe mahat prāpsyatha vaiśasam
02,071.044c*0610_01 **** **** vṛtte bhīrubhayaṃkaram
02,071.044c*0610_02 duryodhana mahābāho
02,071.045a duryodhana niśamyaitat pratipadya yathecchasi
02,071.045c sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase
02,071.046 vaiśaṃpāyana uvāca
02,071.046a droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam
02,071.046c samyag āha guruḥ kṣattar upāvartaya pāṇḍavān
02,071.047a yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ
02,071.047c saśastrarathapādātā bhogavantaś ca putrakāḥ
02,072.001 vaiśaṃpāyana uvāca
02,072.001a vanaṃ gateṣu pārtheṣu nirjiteṣu durodare
02,072.001c dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat
02,072.002a taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram
02,072.002c niḥśvasantam anekāgram iti hovāca saṃjayaḥ
02,072.003a avāpya vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipa
02,072.003c pravrājya pāṇḍavān rājyād rājan kim anuśocasi
02,072.004 dhṛtarāṣṭra uvāca
02,072.004a aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati
02,072.004c pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ
02,072.005 saṃjaya uvāca
02,072.005a tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati
02,072.005c vināśaḥ sarvalokasya sānubandho bhaviṣyati
02,072.006a vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca
02,072.006c pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm
02,072.007a prāhiṇod ānayeheti putro duryodhanas tava
02,072.007c sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam
02,072.007d*0611_01 prāhiṇod draupadīhetor ānayeti punaḥ punaḥ
02,072.008 dhṛtarāṣṭra uvāca
02,072.008a yasmai devāḥ prayacchanti puruṣāya parābhavam
02,072.008c buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati
02,072.009a buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite
02,072.009c anayo nayasaṃkāśo hṛdayān nāpasarpati
02,072.010a anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ
02,072.010c uttiṣṭhanti vināśānte naraṃ tac cāsya rocate
02,072.011a na kālo daṇḍam udyamya śiraḥ kṛntati kasya cit
02,072.011c kālasya balam etāvad viparītārthadarśanam
02,072.012a āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam
02,072.012c pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm
02,072.012d*0612_01 raktatvak*nakhīṃ śyāmāṃ pūrṇacandranibhānanām
02,072.012d*0612_02 śucismitāṃ * * * * * * * manalātmajām
02,072.013a ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm
02,072.013c ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm
02,072.014a paryānayet sabhāmadhyam ṛte durdyūtadevinam
02,072.014b*0613_01 keśagraham anuprāptāṃ krośantīṃ kurarīm iva
02,072.014c strīdharmiṇīṃ varārohāṃ śoṇitena samukṣitām
02,072.015a ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm
02,072.015c hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ
02,072.016a vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān
02,072.016c dharmapāśaparikṣiptān aśaktān iva vikrame
02,072.017a kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi
02,072.017c duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām
02,072.017d*0614_01 sukhena svaptum iccheta viṣaṃ pītveva mānavaḥ
02,072.017d*0615_01 iti sarvam idaṃ rājann ākulaṃ pratibhāti me
02,072.018a tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī
02,072.018c api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya
02,072.019a bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ
02,072.019c prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām
02,072.019d*0616_01 prākrośati varaṃ tatra gomāyur bharatarṣabha
02,072.019d*0617_01 dharmiṣṭhāṃ dharmapatnīṃ ca rūpayauvanaśālinīm
02,072.019d*0617_02 prajābhiḥ saha saṃgamya hy anuśocanti nityaśaḥ
02,072.019d*0618_01 prākrośad bhairavaṃ tatra dṛṣṭvā gomāyur utkaṭam
02,072.020a agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ
02,072.020c brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe
02,072.021a āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt
02,072.021c divolkāś cāpatan ghorā rāhuś cārkam upāgrasat
02,072.021e aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam
02,072.022a tathaiva rathaśālāsu prādurāsīd dhutāśanaḥ
02,072.022c dhvajāś ca vyavaśīryanta bharatānām abhūtaye
02,072.023a duryodhanasyāgnihotre prākrośan bhairavaṃ śivāḥ
02,072.023c tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam
02,072.024a prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya
02,072.024c kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ
02,072.025a tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ
02,072.025c varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati
02,072.026a avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ
02,072.026c sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham
02,072.027a athābravīn mahāprājño viduraḥ sarvadharmavit
02,072.027c etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā
02,072.028a eṣā pāñcālarājasya sutaiṣā śrīr anuttamā
02,072.028c pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati
02,072.029a tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ
02,072.029c vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ
02,072.030a tena satyābhisaṃdhena vāsudevena rakṣitāḥ
02,072.030c āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ
02,072.031a teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ
02,072.031c āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ
02,072.032a tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ
02,072.032c gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
02,072.033a tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ
02,072.033c kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān
02,072.034a tathā hi balavān rājā jarāsaṃdho mahādyutiḥ
02,072.034c bāhupraharaṇenaiva bhīmena nihato yudhi
02,072.035a tasya te śama evāstu pāṇḍavair bharatarṣabha
02,072.035c ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā
02,072.035d*0619_01 evaṃ kṛte mahārāja paraṃ śreyas tvam āpsyasi
02,072.036a evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ
02,072.036c uktavān na gṛhītaṃ ca mayā putrahitepsayā
02,072.036d*0620_01 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
02,072.036d*0620_02 pratisaṃdhir ayaṃ ślokas tasyāyaṃ parikīrtitaḥ
02,072.036d*0620_02 janamejayaḥ
02,072.036d*0620_03 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
02,072.036d*0620_04 dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama
02,072.036d*0621_01 sabhāparvaṇi saṃkhyānaṃ kathitaṃ tattvabuddhinā
02,072.036d*0621_02 adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
02,072.036d*0621_03 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
02,072.036d*0621_04 ślokās tathaiva navatiḥ parvaṇy asmin prakīrtitāḥ
02,072.036d*0621_05 vṛttāntāś ca tathākhyātās trayastriṃśan mahātmanā
02,072.036d*0621_06 etat sarvaṃ sabhāparva vyākhyātaṃ paramarṣiṇā
02,072.036d*0622_01 etat sarvaṃ sabhāparva mayākhyātaṃ maharṣayaḥ
02,072.036d*0622_02 adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
02,072.036d*0622_03 ślokānāṃ dve sahasre tu sapta ślokaśatāni ca
02,072.036d*0622_04 ślokāś caikādaśa tathā parvaṇy asmin prakīrtitāḥ
02,072.036d*0623_01 rasadānaṃ prakartavyam asmin parvaṇi saṃśrute
02,072.036d*0623_02 phalāni tatra deyāni yathāvibhavataḥ sataḥ
02,072.036d*0624_01 adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
02,072.036d*0624_02 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
02,072.036d*0624_03 ślokāś caikādaśa tathā parvaṇy asmin prakīrtitāḥ
02,072.036d*0624_04 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
02,072.036d*0625_01 apūpaiś caiva pūpaiś ca modakaiś ca samanvitam
02,072.036d*0625_02 sabhāparvaṇi rājendra haviṣyaṃ bhojayed dvijān
02,072.036d*0626_01 tato mūlaphalaṃ prāpya pāyasaṃ madhusarpiṣā
02,072.036d*0626_02 āstīke bhojayed rājan dadyāc caiva (D2 -naṃ) guḍodanam
02,072.036d*0626_03 apūpaiś caiva pūpaiś ca modakaiś ca samanvitam
02,072.036d*0626_04 sabhāparvaṇi rājendra haviṣyaṃ bhojayed dvijān
02,072.036d*0626_05 ya idaṃ śṛṇuyān nityaṃ sabhāparva suniścitam
02,072.036d*0626_06 na tasya kutra cit kaś cit kadā cit kleśasaṃbhavaḥ
02,072.036d*0626_07 sabhāparvāntare samyag vanaparva prakīrtitam
02,072.036d*0626_08 aṣṭādaśapurāṇānāṃ kathā tatrātivistṛtā
02,072.036d*0626_09 yasya śravaṇamātreṇa na mohaṃ yānti mānavāḥ
02,072.036d*0626_10 kaṣṭaṃ tīrtvā dhruvaṃ labdhvā svasthānaṃ prāpnuyān naraḥ
02,072.036d*0626_11 na viyogaś ca śokaś ca jāyate sarvathā kva cit
02,072.036d*0627_01 ādiḥ sabhā vanavirāṭam athodyamaś ca
02,072.036d*0627_01 abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate
02,072.036d*0627_02 bhīṣmo gurū ravijaśalyasasauptikaṃ ca
02,072.036d*0627_03 strīparva śāntir anuśāsanam aśvamedho
02,072.036d*0627_04 vyāsāśramaṃ muśalayānadivāvarohaḥ
02,072.036d*0628_01 karakṛtam aparādhaṃ kṣantum arhanti santaḥ
02,072.036d*0628_02 yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet
02,072.036d*0629_01 yādṛśaṃ pustakaṃ dṛṣṭvā [read -ṣṭaṃ] tādṛśaṃ likhitaṃ mayā
02,072.036d*0629_02 abaddhaṃ vā subaddhaṃ vā mama doṣo na vidyate
02,072.036d*0630_01 smṛte sakalakalyāṇabhājanaṃ yatra jāyate
02,072.036d*0630_02 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim
02,072.036d*0630_03 karmaṇā manasā vācā yā ceṣṭā mama nityaśaḥ
02,072.036d*0630_04 keśavārādhane sākṣāj janmajanmāntareṣv api