% Mahabharata: Adiparvan
% Electronic text (C) Bhandarkar Oriental Research Institute,
% Pune, India, 1999
% On the basis of the text entered by Muneo Tokunaga et al., 
% revised by John Smith, Cambridge, et al.
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
| description: | multibyte sequence: | 
| long a | ā | 
| long A | Ā | 
| long i | ī | 
| long I | Ī | 
| long u | ū | 
| long U | Ū | 
| vocalic r | ṛ | 
| vocalic R | Ṛ | 
| long vocalic r | ṝ | 
| vocalic l | ḷ | 
| vocalic L | Ḷ | 
| long vocalic l | ḹ | 
| velar n | ṅ | 
| velar N | Ṅ | 
| palatal n | ñ | 
| palatal N | Ñ | 
| retroflex t | ṭ | 
| retroflex T | Ṭ | 
| retroflex d | ḍ | 
| retroflex D | Ḍ | 
| retroflex n | ṇ | 
| retroflex N | Ṇ | 
| palatal s | ś | 
| palatal S | Ś | 
| retroflex s | ṣ | 
| retroflex S | Ṣ | 
| anusvara | ṃ | 
| visarga | ḥ | 
| long e | ē | 
| long o | ō | 
| l underbar | ḻ | 
| r underbar | ṟ | 
| n underbar | ṉ | 
| k underbar | ḵ | 
| t underbar | ṯ | 
Unless indicated otherwise, accents have been dropped in order 
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm
01,000.000*0001_01	jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ
01,000.000*0001_02	yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ
01,000.000*0002_01	dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ
01,000.000*0002_02	kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ
01,000.000*0003_01	pitāmahādyaṃ pravadanti ṣaṣṭhaṃ; maharṣim akṣayyavibhūtiyuktam
01,000.000*0003_02	nārāyaṇasyāṃśajam ekaputraṃ; dvaipāyanaṃ vedanidhiṃ namāmi
01,000.000*0004_01	pārāśaryavacassarojam amalaṃ gītārthagandhotkaṭaṃ
01,000.000*0004_02	nānākhyānakakesaraṃ harikathāsaṃbodhanābodhitam
01,000.000*0004_03	loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā
01,000.000*0004_04	bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase
01,000.000*0005_01	yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ
01,000.000*0005_02	yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga *
01,000.000*0005_03	. . . . . . . danti munayo yo yogibhir gīyate
01,000.000*0005_04	sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ
01,000.000*0006_01	vāgīśādyāḥ sumanasaḥ sarvārthānām u . . .
01,000.000*0006_02	. . tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam
01,000.000*0007_01	vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam
01,000.000*0007_02	parāśarātmajaṃ vande śukatātaṃ taponidhim
01,000.000*0008_01	acaturvadano brahmā dvibāhur a . . . .
01,000.000*0008_02	abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ
01,000.000*0009_01	śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam
01,000.000*0009_02	prasannavadanaṃ dhyāyet sarvavighnopaśāntaye
01,000.000*0010_01	jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim
01,000.000*0010_02	ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe
01,000.000*0011_01	vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave
01,000.000*0011_02	namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ
01,000.000*0012_01	namo dharmāya mahate namaḥ kṛṣṇāya vedhase
01,000.000*0012_02	brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān
01,000.000*0013_01	abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ
01,000.000*0013_02	prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ
01,000.000*0013_03	sākṣāl lokān pāvayamānaḥ kavimukhyaḥ
01,000.000*0013_04	pārāśaryaḥ parvasu rūpaṃ vivṛṇotu
01,000.000*0014_01	aśubhāni nirācaṣṭe tanoti śubhasaṃtatim
01,000.000*0014_02	smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ
01,000.000*0015_01	dharmo vivardhati yudhiṣṭhirakīrtanena
01,000.000*0015_02	pāpaṃ praṇaśyati vṛkodarakīrtanena
01,000.000*0015_03	śatrur vinaśyati dhanaṃjayakīrtanena
01,000.000*0015_04	mādrīsutau kathayatāṃ na bhavanti rogāḥ
01,000.000*0016_01	sarasvatīpadaṃ vande śriyaḥ patim umāpatim
01,000.000*0016_02	tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn
01,000.000*0017_01	nārāyaṇaṃ suraguruṃ jagadekanāthaṃ
01,000.000*0017_02	bhaktapriyaṃ sakalalokanamaskṛtaṃ ca
01,000.000*0017_03	traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ
01,000.000*0017_04	vande bhavaghnam asurāsurasiddhavandyam
01,001.000a	nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
01,001.000c	devīṃ sarasvatīṃ caiva tato jayam udīrayet
01,001.001A	lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre
01,001.002a	samāsīnān abhyagacchad brahmarṣīn saṃśitavratān
01,001.002c	vinayāvanato bhūtvā kadā cit sūtanandanaḥ
01,001.003a	tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
01,001.003b*0018_01	uvāca tān ṛṣīn sarvān dhanyo vo 'smy adya darśanāt
01,001.003b*0018_02	veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ
01,001.003b*0018_03	vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantv adya tapodhanāḥ
01,001.003b*0018_04	tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ
01,001.003c	citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ
01,001.004a	abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
01,001.004c	apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ
01,001.005a	atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
01,001.005c	nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ
01,001.006a	sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca
01,001.006c	athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ
01,001.007a	kuta āgamyate saute kva cāyaṃ vihṛtas tvayā
01,001.007c	kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama
01,001.007d*0019_01	evaṃ pṛṣṭo 'bravīt samyag yathāval lomaharṣaṇiḥ
01,001.007d*0019_02	vākyaṃ vacanasaṃpannas teṣāṃ tu caritāśrayam
01,001.007d*0019_03	tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām
01,001.008	sūta uvāca
01,001.008a	janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
01,001.008c	samīpe pārthivendrasya samyak pārikṣitasya ca
01,001.009a	kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ
01,001.009c	kathitāś cāpi vidhivad yā vaiśaṃpāyanena vai
01,001.010a	śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ
01,001.010c	bahūni saṃparikramya tīrthāny āyatanāni ca
01,001.011a	samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
01,001.011c	gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā
01,001.011e	pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām
01,001.012a	didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
01,001.012c	āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ
01,001.013a	asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ
01,001.013c	kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ
01,001.013e	bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ
01,001.014a	purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ
01,001.014c	itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām
01,001.014d*0020_01	śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam
01,001.014d*0020_02	janamejayena pṛṣṭaḥ san vaiśaṃpāyana uktavān
01,001.014d*0020_03	ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām
01,001.014d*0020_04	vyāsadevājñayā tatra yad vaiśaṃpāyanas tadā
01,001.014d*0020_05	śrutaṃ vai bhāratākhyānaṃ vedārthaiś copabṛṃhitam
01,001.014d*0020_06	tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ
01,001.015	ṛṣaya ūcuḥ
01,001.015a	dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
01,001.015c	surair brahmarṣibhiś caiva śrutvā yad abhipūjitam
01,001.016a	tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ
01,001.016c	sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca
01,001.017a	bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām
01,001.017c	saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām
01,001.018a	janamejayasya yāṃ rājño vaiśaṃpāyana uktavān
01,001.018c	yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā
01,001.019a	vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ
01,001.019c	saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām
01,001.020	sūta uvāca
01,001.020a	ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam
01,001.020c	ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam
01,001.021a	asac ca sac caiva ca yad viśvaṃ sadasataḥ param
01,001.021c	parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam
01,001.022a	maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim
01,001.022c	namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim
01,001.023a	maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
01,001.023c	pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
01,001.023d*0021_01	namo bhagavate tasmai vyāsāyāmitatejase
01,001.023d*0021_02	yasya prasādād vakṣyāmi nārāyaṇakathām imām
01,001.023d*0021_03	sarvāśramābhigamanaṃ sarvatīrthāvagāhanam
01,001.023d*0021_04	na tathā phaladaṃ sūte nārāyaṇakathā yathā
01,001.023d*0021_05	nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati
01,001.023d*0021_06	etena satyavākyena sarvārthān sādhayāmy aham
01,001.024a	ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare
01,001.024c	ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi
01,001.025a	idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
01,001.025c	vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ
01,001.026a	alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ
01,001.026c	chandovṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam
01,001.026d*0022_01	puṇye himavataḥ pāde medhye giriguhālaye
01,001.026d*0022_02	viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ
01,001.026d*0022_03	śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ
01,001.026d*0022_04	bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim
01,001.026d*0022_05	praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ
01,001.027a	niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
01,001.027c	bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam
01,001.028a	yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
01,001.028c	yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam
01,001.029a	adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
01,001.029c	avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam
01,001.030a	yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
01,001.030c	brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha
01,001.031a	prācetasas tathā dakṣo dakṣaputrāś ca sapta ye
01,001.031c	tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ
01,001.032a	puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
01,001.032c	viśvedevās tathādityā vasavo 'thāśvināv api
01,001.033a	yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā
01,001.033c	tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ
01,001.034a	rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
01,001.034c	āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā
01,001.035a	saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt
01,001.035b*0023_01	kṣaṇā lavā muhūrtāś ca nimeṣā yugaparyayāḥ
01,001.035c	yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam
01,001.036a	yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
01,001.036c	punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye
01,001.037a	yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
01,001.037c	dṛśyante tāni tāny eva tathā bhāvā yugādiṣu
01,001.038a	evam etad anādyantaṃ bhūtasaṃhārakārakam
01,001.038c	anādinidhanaṃ loke cakraṃ saṃparivartate
01,001.039a	trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca
01,001.039c	trayastriṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā
01,001.040a	divasputro bṛhadbhānuś cakṣur ātmā vibhāvasuḥ
01,001.040c	savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ
01,001.041a	putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
01,001.041c	devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ
01,001.042a	subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ
01,001.042c	daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān
01,001.043a	daśa putrasahasrāṇi daśajyoter mahātmanaḥ
01,001.043c	tato daśaguṇāś cānye śatajyoter ihātmajāḥ
01,001.044a	bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ
01,001.044c	tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca
01,001.045a	yayātīkṣvākuvaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ
01,001.045c	saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ
01,001.046a	bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat
01,001.046c	vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca
01,001.047a	dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca
01,001.047c	lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ
01,001.047d*0024_01	nītir bharatavaṃśasya vistaraś caiva sarvaśaḥ
01,001.048a	itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca
01,001.048c	iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam
01,001.048d*0025_01	saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram
01,001.049a	vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
01,001.049c	iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam
01,001.050a	manvādi bhārataṃ ke cid āstīkādi tathāpare
01,001.050c	tathoparicarādy anye viprāḥ samyag adhīyate
01,001.051a	vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ
01,001.051c	vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare
01,001.052a	tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
01,001.052c	itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ
01,001.053a	parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ
01,001.053b@002_0001	kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum
01,001.053b@002_0002	ko hy anyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet
01,001.053b@002_0003	bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu
01,001.053b@002_0004	taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate
01,001.053c	mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ
01,001.054a	kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
01,001.054c	trīn agnīn iva kauravyāñ janayām āsa vīryavān
01,001.055a	utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
01,001.055c	jagāma tapase dhīmān punar evāśramaṃ prati
01,001.056a	teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
01,001.056b*0026_01	evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā
01,001.056b*0026_02	kramaṇaprastarair yuktaḥ kathaṃ cid apy atīva hi
01,001.056b*0026_03	etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ
01,001.056b*0026_04	tac chrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ
01,001.056c	abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ
01,001.057a	janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ
01,001.057c	śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
01,001.058a	sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam
01,001.058c	karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ
01,001.059a	vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām
01,001.059c	kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt
01,001.060a	vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
01,001.060c	durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ
01,001.060d*0027_01	idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām
01,001.060d*0027_02	upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam
01,001.061a	caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām
01,001.061c	upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ
01,001.062a	tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
01,001.062c	anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām
01,001.062d@001=0057	sūtaḥ
01,001.062d@001_0001	tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ
01,001.062d@001_0002	katham adhyāpayānīha śiṣyān ittham acintayat
01,001.062d@001_0003	tasya cintayataś cāpi ṛṣer dvaipāyanasya ca
01,001.062d@001_0004	smṛtvājagāma bhagavān brahmā lokaguruḥ svayam
01,001.062d@001_0005	priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā
01,001.062d@001_0006	taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ
01,001.062d@001_0007	āsanaṃ kalpayām āsa sarvadevagaṇair yutam
01,001.062d@001_0008	hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane
01,001.062d@001_0009	parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ
01,001.062d@001_0010	anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā
01,001.062d@001_0011	niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ
01,001.062d@001_0012	uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam
01,001.062d@001_0013	kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam
01,001.062d@001_0014	brahman vedarahasyaṃ ca yac cānyat khyāpitaṃ mayā
01,001.062d@001_0015	sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā
01,001.062d@001_0016	itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat
01,001.062d@001_0017	bhūtaṃ bhavyaṃ bhaviṣyac ca trividhaṃ kālasaṃjñitam
01,001.062d@001_0018	jarāmṛtyubhayavyādhibhāvābhāvaviniścayam
01,001.062d@001_0019	vividhasya ca dharmasya hy āśramāṇāṃ ca lakṣaṇam
01,001.062d@001_0020	cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ
01,001.062d@001_0021	tapaso brahmacaryasya pṛthivyāś candrasūryayoḥ
01,001.062d@001_0022	grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha
01,001.062d@001_0023	ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca
01,001.062d@001_0024	nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā
01,001.062d@001_0025	iti naikāśrayaṃ janma divyamānuṣasaṃśritam
01,001.062d@001_0026	tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam
01,001.062d@001_0027	nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca
01,001.062d@001_0028	purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam
01,001.062d@001_0029	vākyajātiviśeṣāṃś ca lokayātrākramaś ca yaḥ
01,001.062d@001_0030	yac cāpi sarvagaṃ vastu tat prabho kṣantum arhasi
01,001.062d@001_0031	tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt
01,001.062d@001_0032	manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt
01,001.062d@001_0033	janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm
01,001.062d@001_0034	tvayā ca kāvyam ity uktaṃ tasmāt kāvyaṃ bhaviṣyati
01,001.062d@001_0035	asya kāvyasya kavayo na samarthā viśeṣaṇe
01,001.062d@001_0036	viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ
01,001.062d@001_0037	jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet
01,001.062d@001_0038	yadi jñānahutāśena tvayā nojjvalitaṃ bhavet
01,001.062d@001_0039	tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ
01,001.062d@001_0040	jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ
01,001.062d@001_0041	dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ
01,001.062d@001_0042	tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ
01,001.062d@001_0043	purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā
01,001.062d@001_0044	nṛṇāṃ kumudasaumyānāṃ kṛtaṃ buddhiprabodhanam
01,001.062d@001_0045	itihāsapradīpena mohāvaraṇaghātinā
01,001.062d@001_0046	lokagarbhagṛhaṃ kṛtsnaṃ yathāvat saṃprakāśitam
01,001.062d@001_0047	saṃgrahādhyāyabījo vai paulomāstīkamūlavān
01,001.062d@001_0048	saṃbhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān
01,001.062d@001_0049	araṇīparvarūpāḍhyo virāṭodyogasāravān
01,001.062d@001_0050	bhīṣmaparvamahāśākho droṇaparvapalāśavān
01,001.062d@001_0051	karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ
01,001.062d@001_0052	strīparvaiṣīkaviśrāmaḥ śāntiparvabṛhatphalaḥ
01,001.062d@001_0053	aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ
01,001.062d@001_0054	mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ
01,001.062d@001_0055	sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati
01,001.062d@001_0056	parjanya iva bhūtānām akṣayo bhāratadrumaḥ
01,001.062d@001_0057	evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam
01,001.062d@001_0058	bhagavān sa jagatsraṣṭā ṛṣidevagaṇaiḥ saha
01,001.062d@001_0059	tasya vṛkṣasya vakṣyāmi śaśvat puṣpaphalodayam
01,001.062d@001_0060	svādumedhyarasopetam acchedyam amarair api
01,001.063a	idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
01,001.063c	tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ
01,001.063d*0028_01	saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ
01,001.063d*0029_01	ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām
01,001.063d*0029_02	triṃśacchatasahasraṃ ca devaloke pratiṣṭhitam
01,001.063d*0029_03	pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa
01,001.063d*0029_04	ekaṃ śatasahasraṃ tu mānuṣeṣu pratiṣṭhitam
01,001.064a	nārado 'śrāvayad devān asito devalaḥ pitṝn
01,001.064c	gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ
01,001.064d*0030_01	asmiṃs tu mānuṣe loke vaiśaṃpāyana uktavān
01,001.064d*0030_02	śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ
01,001.064d*0030_03	ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata
01,001.064d*0031_01	vaiśaṃpāyanaviprarṣiḥ śrāvayām āsa pārthivam
01,001.064d*0031_02	pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam
01,001.065a	duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
01,001.065c	duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī
01,001.066a	yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
01,001.066c	mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca
01,001.067a	pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca
01,001.067c	araṇye mṛgayāśīlo nyavasat sajanas tadā
01,001.068a	mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam
01,001.068c	janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ
01,001.069a	mātror abhyupapattiś ca dharmopaniṣadaṃ prati
01,001.069c	dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ
01,001.069d*0032_01	tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā
01,001.069d*0032_02	dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā
01,001.069d*0032_03	taddattopaniṣan mādrī cāśvināv ājuhāva ca
01,001.069d*0032_04	jātāḥ pārthās tataḥ sarve kuntyā mādryāś ca mantrataḥ
01,001.069d*0033_01	teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu
01,001.069d*0033_02	mādryā tu saha saṃgamya ṛṣiśāpaprabhāvataḥ
01,001.069d*0033_03	mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau
01,001.070a	tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
01,001.070c	medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca
01,001.071a	ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam
01,001.071c	śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ
01,001.072a	putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ
01,001.072c	pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ
01,001.073a	tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
01,001.073c	śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam
01,001.074a	āhuḥ ke cin na tasyaite tasyaita iti cāpare
01,001.074c	yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare
01,001.075a	svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
01,001.075c	ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ
01,001.076a	tasminn uparate śabde diśaḥ sarvā vinādayan
01,001.076c	antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat
01,001.077a	puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ
01,001.077c	āsan praveśe pārthānāṃ tad adbhutam ivābhavat
01,001.078a	tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
01,001.078c	śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ
01,001.079a	te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca
01,001.079c	nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ
01,001.080a	yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan
01,001.080c	dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca
01,001.081a	guruśuśrūṣayā kuntyā yamayor vinayena ca
01,001.081c	tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca
01,001.082a	samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
01,001.082c	prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram
01,001.083a	tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
01,001.083c	āditya iva duṣprekṣyaḥ samareṣv api cābhavat
01,001.084a	sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān
01,001.084c	ājahārārjuno rājñe rājasūyaṃ mahākratum
01,001.085a	annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ
01,001.085c	yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ
01,001.086a	sunayād vāsudevasya bhīmārjunabalena ca
01,001.086c	ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam
01,001.087a	duryodhanam upāgacchann arhaṇāni tatas tataḥ
01,001.087c	maṇikāñcanaratnāni gohastyaśvadhanāni ca
01,001.087d*0034_01	vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca
01,001.087d*0034_02	kambalājinaratnāni rāṅkavāstaraṇāni ca
01,001.088a	samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam
01,001.088c	īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata
01,001.089a	vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
01,001.089c	pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata
01,001.090a	yatrāvahasitaś cāsīt praskandann iva saṃbhramāt
01,001.090c	pratyakṣaṃ vāsudevasya bhīmenānabhijātavat
01,001.091a	sa bhogān vividhān bhuñjan ratnāni vividhāni ca
01,001.091c	kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ
01,001.092a	anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
01,001.092c	tac chrutvā vāsudevasya kopaḥ samabhavan mahān
01,001.093a	nātiprītamanāś cāsīd vivādāṃś cānvamodata
01,001.093c	dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata
01,001.094a	nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
01,001.094c	vigrahe tumule tasminn ahan kṣatraṃ parasparam
01,001.095a	jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam
01,001.095c	duryodhanamataṃ jñātvā karṇasya śakunes tathā
01,001.095e	dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt
01,001.096a	śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
01,001.096c	śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
01,001.097a	na vigrahe mama matir na ca prīye kurukṣaye
01,001.097c	na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca
01,001.098a	vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
01,001.098c	ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat
01,001.098e	muhyantaṃ cānumuhyāmi duryodhanam acetanam
01,001.099a	rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
01,001.099c	tac cāvahasanaṃ prāpya sabhārohaṇadarśane
01,001.100a	amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe
01,001.100c	nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā
01,001.100e	gāndhārarājasahitaś chadmadyūtam amantrayat
01,001.101a	tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
01,001.101c	śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
01,001.101e	tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta
01,001.102a	yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
01,001.102c	kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.103a	yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
01,001.103c	indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya
01,001.104a	yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena
01,001.104c	agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0035_01	yadāśrauṣaṃ jātuṣād veśmanas tān
01,001.104d*0035_02	muktān pārthān pañca kuntyā sametān
01,001.104d*0035_03	yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai
01,001.104d*0035_04	tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0036_01	yadāśrauṣaṃ draupadīṃ raṅgamadhye
01,001.104d*0036_02	lakṣyaṃ bhittvā nirjitām arjunena
01,001.104d*0036_03	śūrān pāñcālān pāṇḍaveyāṃś ca yuktāṃs
01,001.104d*0036_04	tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0037_01	yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ
01,001.104d*0037_02	jarāsaṃdhaṃ kṣatramadhye jvalantam
01,001.104d*0037_03	dorbhyāṃ hataṃ bhīmasenena gatvā
01,001.104d*0037_04	tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0038_01	yadāśrauṣaṃ digjaye pāṇḍuputrair
01,001.104d*0038_02	vaśīkṛtān bhūmipālān prasahya
01,001.104d*0038_03	mahākratuṃ rājasūyaṃ kṛtaṃ ca
01,001.104d*0038_04	tadā nāśaṃse vijayāya saṃjaya
01,001.104d*0039_01	yadāśrauṣaṃ sarvaviśvasya sārāṃ
01,001.104d*0039_02	prītyā rājñe nirmitāṃ tāṃ mayena
01,001.104d*0039_03	gadāṃ cogrāṃ bhīmasenāya dattāṃ
01,001.104d*0039_04	tadā nāśaṃse vijayāya saṃjaya
01,001.105a	yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
01,001.105c	anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya
01,001.106a	yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
01,001.106c	rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya
01,001.106d*0040_01	yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ
01,001.106d*0040_02	samākṣipat kitavo mandabuddhiḥ
01,001.106d*0040_03	duḥśāsano gatavān naiva cāntaṃ
01,001.106d*0040_04	tadā nāśaṃse vijayāya saṃjaya
01,001.107a	yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
01,001.107c	jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.107d*0041_01	yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ
01,001.107d*0041_02	pravrajyāyām aśrukaṇṭhīṃ rudantīm
01,001.107d*0041_03	patyau yuktāṃ nātra vastuṃ hi dharmas
01,001.107d*0041_04	tadā nāśaṃse vijayāya saṃjaya
01,001.108a	yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
01,001.108c	bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.108d*0042_01	yadāśrauṣaṃ vanavāseṣu pārthān
01,001.108d*0042_02	samāgatān ṛṣimukhyaiḥ purāṇaiḥ
01,001.108d*0042_03	upāsyamānān sagaṇair jātu sarvāṃs
01,001.108d*0042_04	tadā nāśaṃse vijayāya saṃjaya
01,001.109a	yadāśrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe
01,001.109c	avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.110a	yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat
01,001.110c	adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.110d*0043_01	yadāśrauṣaṃ kālakeyās tatas te
01,001.110d*0043_02	paulomāno varadattāś ca dṛptāḥ
01,001.110d*0043_03	devair ajeyā nirjitā arjunena
01,001.110d*0043_04	tadā nāśaṃse vijayāya saṃjaya
01,001.110d*0044_01	yadāśrauṣam asurāṇāṃ vadhārthaṃ
01,001.110d*0044_02	kirīṭinaṃ yātam amitrakarṣaṇam
01,001.110d*0044_03	kṛtārthaṃ cāpy āgataṃ śakralokāt
01,001.110d*0044_04	tadā nāśaṃse vijayāya saṃjaya
01,001.110d*0045_01	yadāśrauṣaṃ tīrthayātrāpravṛttaṃ
01,001.110d*0045_02	pāṇḍoḥ sutaṃ sahitaṃ romaśena
01,001.110d*0045_03	tasmāc chrutaṃ cārjunasyāstralābhaṃ
01,001.110d*0045_04	tadā nāśaṃse vijayāya saṃjaya
01,001.111a	yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān
01,001.111c	tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya
01,001.112a	yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
01,001.112c	sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.112d*0046_01	yadāśrauṣaṃ draupadīṃ saindhavena
01,001.112d*0046_02	nānītāṃ (sic) mokṣitāṃ cārjunena
01,001.112d*0046_03	jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ
01,001.112d*0046_04	tadā nāśaṃse vijayāya saṃjaya
01,001.113a	yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
01,001.113c	praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0047_01	yadāśrauṣaṃ na vidur māmakās tān
01,001.113d*0047_02	pracchannarūpān vasataḥ pāṇḍaveyān
01,001.113d*0047_03	virāṭarāṣṭre saha kṛṣṇayā tāṃs
01,001.113d*0047_04	tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0048_01	yadāśrauṣaṃ tān athājñātavāse
01,001.113d*0048_02	tv apaśyamānān vividhair upāyaiḥ
01,001.113d*0048_03	dakṣān pārthān me sutair agnikalpāṃs
01,001.113d*0048_04	tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0049_01	yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ
01,001.113d*0049_02	niṣūditaṃ bhrātṛśatena sārdham
01,001.113d*0049_03	draupadyarthaṃ bhīmasenena saṃkhye
01,001.113d*0049_04	tadā nāśaṃse vijayāya saṃjaya
01,001.113d*0050_01	yadāśrauṣaṃ vasataḥ pāṇḍuputrān
01,001.113d*0050_02	adṛśyamānān vividhair upāyaiḥ
01,001.113d*0050_03	dakṣān pārthān bhīmasenena saṃkhye
01,001.113d*0050_04	tadā nāśaṃse vijayāya saṃjaya
01,001.114a	yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān
01,001.114c	virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya
01,001.115a	yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
01,001.115c	tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya
01,001.116a	yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
01,001.116c	akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya
01,001.117a	yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
01,001.117c	ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya
01,001.118a	yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
01,001.118c	yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya
01,001.118d*0051_01	yadāśrauṣaṃ lokahitāya kṛṣṇaṃ
01,001.118d*0051_02	śamārthinam upayātaṃ kurūṇām
01,001.118d*0051_03	śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ
01,001.118d*0051_04	tadā nāśaṃse vijayāya saṃjaya
01,001.119a	yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya
01,001.119c	taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.120a	yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
01,001.120c	ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya
01,001.120d*0052_01	yadāśrauṣaṃ vāsudeve prayāte
01,001.120d*0052_02	rathāṅgahaste phālgunenānvite 'pi
01,001.120d*0052_03	grahītukāmaṃ mama putraṃ dvipena
01,001.120d*0052_04	tadā nāśaṃse vijayāya saṃjaya
01,001.121a	yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām
01,001.121c	bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.122a	yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
01,001.122c	hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya
01,001.123a	yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
01,001.123c	trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya
01,001.124a	yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai
01,001.124c	kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya
01,001.125a	yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām
01,001.125c	naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya
01,001.125d*0053_01	yadāśrauṣaṃ cāpageyena saṃkhye
01,001.125d*0053_02	svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa
01,001.125d*0053_03	tac cākārṣuḥ pāṇḍaveyāḥ prahṛṣṭās
01,001.125d*0053_04	tadā nāśaṃse vijayāya saṃjaya
01,001.126a	yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
01,001.126c	śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya
01,001.127a	yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
01,001.127c	bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya
01,001.128a	yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena
01,001.128c	bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.129a	yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
01,001.129c	nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya
01,001.130a	yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī
01,001.130c	na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya
01,001.131a	yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
01,001.131c	saṃśaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya
01,001.132a	yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam
01,001.132c	bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.133a	yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
01,001.133c	mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya
01,001.134a	yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān
01,001.134c	krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya
01,001.135a	yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena
01,001.135c	satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya saṃjaya
01,001.136a	yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
01,001.136c	punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.137a	yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
01,001.137c	sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya
01,001.138a	yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
01,001.138c	yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya saṃjaya
01,001.139a	yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
01,001.139c	dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.140a	yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ
01,001.140c	amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.141a	yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena
01,001.141c	ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya
01,001.142a	yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim
01,001.142c	yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya
01,001.143a	yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
01,001.143c	rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.144a	yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
01,001.144c	samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.145a	yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
01,001.145c	naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.145d*0054_01	yadāśrauṣaṃ bhīmasenena pītaṃ
01,001.145d*0054_02	raktaṃ bhrātur yudhi duḥśāsanasya
01,001.145d*0054_03	nivāritaṃ nānyatamena bhīmaṃ
01,001.145d*0054_04	tadā nāśaṃse vijayāya saṃjaya
01,001.145d*0055_01	yadāśrauṣaṃ bhīmakarmāṇam ugraṃ
01,001.145d*0055_02	raṇe bhīmaṃ śoṇitaṃ pītavantam
01,001.145d*0055_03	bhittvā vakṣo yuvarājasya sūta
01,001.145d*0055_04	tadā nāśaṃse vijayāya saṃjaya
01,001.146a	yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
01,001.146c	tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya saṃjaya
01,001.147a	yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram
01,001.147c	yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.148a	yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta
01,001.148c	sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.149a	yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
01,001.149c	hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.150a	yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
01,001.150c	duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.151a	yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham
01,001.151c	amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya
01,001.152a	yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
01,001.152c	mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya
01,001.153a	yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān
01,001.153c	kṛtaṃ bībhatsam ayaśasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya
01,001.154a	yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam
01,001.154c	kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.155a	yadāśrauṣaṃ brahmaśiro 'rjunena; muktaṃ svastīty astram astreṇa śāntam
01,001.155c	aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya
01,001.156a	yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
01,001.156b*0056_01	saṃjīvayāmīti hareḥ pratijñāṃ
01,001.156b*0056_02	tadā nāśaṃse vijayāya saṃjaya
01,001.156c	dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa
01,001.156d*0057_01	buddhvā cāhaṃ buddhihīno 'dya sūta
01,001.156d*0057_02	saṃtapye 'haṃ putrapautraiś ca hīnaḥ
01,001.156d*0057_03	saṃcintayann adya vihīnabuddhiḥ
01,001.156d*0057_04	kartavyatāṃ nābhijānāmi sūta
01,001.157a	śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca
01,001.157c	kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ
01,001.158a	kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
01,001.158c	dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām
01,001.158d*0058_01	kālābhipannā samitir mahātmanāṃ
01,001.158d*0058_02	niṣūditā hetur āsīt suto me
01,001.159a	tamasā tv abhyavastīrṇo moha āviśatīva mām
01,001.159c	saṃjñāṃ nopalabhe sūta mano vihvalatīva me
01,001.160a	ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
01,001.160c	mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt
01,001.161a	saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram
01,001.161c	stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe
01,001.162a	taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim
01,001.162b*0059_01	niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ
01,001.162c	gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt
01,001.163a	śrutavān asi vai rājño mahotsāhān mahābalān
01,001.163c	dvaipāyanasya vadato nāradasya ca dhīmataḥ
01,001.164a	mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
01,001.164c	jātān divyāstraviduṣaḥ śakrapratimatejasaḥ
01,001.165a	dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ
01,001.165c	asmiṃl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ
01,001.166a	vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
01,001.166c	suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam
01,001.167a	bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam
01,001.167c	viśvāmitram amitraghnam ambarīṣaṃ mahābalam
01,001.168a	maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
01,001.168c	rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham
01,001.168d*0060_01	kṛtavīryaṃ mahābhāgaṃ tathaiva janamejayam
01,001.169a	yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam
01,001.169c	caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā
01,001.170a	iti rājñāṃ caturviṃśan nāradena surarṣiṇā
01,001.170c	putraśokābhitaptāya purā śaibyāya kīrtitāḥ
01,001.171a	tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
01,001.171c	mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ
01,001.172a	pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ
01,001.172c	anenā yuvanāśvaś ca kakutstho vikramī raghuḥ
01,001.173a	vijitī vītihotraś ca bhavaḥ śveto bṛhadguruḥ
01,001.173c	uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ
01,001.174a	dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
01,001.174c	ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ
01,001.175a	devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
01,001.175c	mahotsāho vinītātmā sukratur naiṣadho nalaḥ
01,001.176a	satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
01,001.176c	jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ
01,001.177a	balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ
01,001.177c	dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ
01,001.178a	avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
01,001.178c	mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ
01,001.179a	ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ
01,001.179c	śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ
01,001.180a	hitvā suvipulān bhogān buddhimanto mahābalāḥ
01,001.180c	rājāno nidhanaṃ prāptās tava putrair mahattamāḥ
01,001.181a	yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
01,001.181c	māhātmyam api cāstikyaṃ satyatā śaucam ārjavam
01,001.182a	vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ
01,001.182c	sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ
01,001.183a	tava putrā durātmānaḥ prataptāś caiva manyunā
01,001.183c	lubdhā durvṛttabhūyiṣṭhā na tāñ śocitum arhasi
01,001.184a	śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
01,001.184c	yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata
01,001.185a	nigrahānugrahau cāpi viditau te narādhipa
01,001.185c	nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe
01,001.186a	bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi
01,001.186c	daivaṃ prajñāviśeṣeṇa ko nivartitum arhati
01,001.187a	vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate
01,001.187c	kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe
01,001.188a	kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
01,001.188c	nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ
01,001.189a	kālo vikurute bhāvān sarvāṃl loke śubhāśubhān
01,001.189c	kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
01,001.189d*0061_01	kālaḥ supteṣu jāgarti kālo hi duratikramaḥ
01,001.189d*0062=00	saṃjaya uvāca
01,001.189d*0062_01	atītān āgatān vāpi vartamānās tathā budhāḥ
01,001.189d*0062_02	nānuśocanti rājendra kālo hi jagadantakaḥ
01,001.189e	kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ
01,001.190a	atītānāgatā bhāvā ye ca vartanti sāṃpratam
01,001.190c	tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi
01,001.190d*0063_01	ity evaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram
01,001.190d*0063_02	āśvāsya svastham akarot sūto gāvalgaṇis tadā
01,001.190d*0064_01	evam uktvā ca rājānaṃ saṃjayo virarāma ha
01,001.190d*0064_02	dhṛtarāṣṭro 'pi tac chrutvā dhṛtim eva samāśrayat
01,001.190d*0064_03	diṣṭyedam āgatam iti matvā sa prājñasattamaḥ
01,001.191	sūta uvāca
01,001.191a	atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
01,001.191c	bhāratādhyayanāt puṇyād api pādam adhīyataḥ
01,001.191e	śraddadhānasya pūyante sarvapāpāny aśeṣataḥ
01,001.191f*0065_01	lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ
01,001.191f*0066_01	bhārataṃ bhānumān indur yadi na syur amī trayaḥ
01,001.191f*0066_02	ajñānatimirāndhasya kāvasthā jagato bhavet
01,001.191f*0066_03	matimanthānam āvidhya yena vedamahārṇavāt
01,001.191f*0066_04	jagaddhitāya janito mahābhāratacandramāḥ
01,001.192a	devarṣayo hy atra puṇyā brahmarājarṣayas tathā
01,001.192c	kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ
01,001.193a	bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
01,001.193c	sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca
01,001.194a	śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
01,001.194c	yasya divyāni karmāṇi kathayanti manīṣiṇaḥ
01,001.195a	asat sat sad asac caiva yasmād devāt pravartate
01,001.195c	saṃtatiś ca pravṛttiś ca janma mṛtyuḥ punarbhavaḥ
01,001.196a	adhyātmaṃ śrūyate yac ca pañcabhūtaguṇātmakam
01,001.196c	avyaktādi paraṃ yac ca sa eva parigīyate
01,001.197a	yat tad yativarā yuktā dhyānayogabalānvitāḥ
01,001.197c	pratibimbam ivādarśe paśyanty ātmany avasthitam
01,001.198a	śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
01,001.198c	āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate
01,001.199a	anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
01,001.199c	āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati
01,001.200a	ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
01,001.200c	anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam
01,001.201a	bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
01,001.201b*0067_01	divyā yajñāś ca nikhilā viṣṇuś copaniṣan mahat
01,001.201b*0068_01	āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā
01,001.201c	navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā
01,001.202a	hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām
01,001.202c	yathaitāni variṣṭhāni tathā bhāratam ucyate
01,001.203a	yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
01,001.203c	akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
01,001.204a	itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet
01,001.204c	bibhety alpaśrutād vedo mām ayaṃ pratariṣyati
01,001.205a	kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
01,001.205c	bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ
01,001.206a	ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi
01,001.206c	adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ
01,001.207a	yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ
01,001.207c	sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ
01,001.208a	catvāra ekato vedā bhārataṃ caikam ekataḥ
01,001.208c	samāgataiḥ surarṣibhis tulām āropitaṃ purā
01,001.208d*0069_01	caturbhyaḥ sarahasyebhyo vedebhyo hy adhikaṃ yadā
01,001.208d*0069_02	tadā prabhṛti loke 'smin mahābhāratam ucyate
01,001.208e	mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam
01,001.209a	mahattvād bhāravattvāc ca mahābhāratam ucyate
01,001.209c	niruktam asya yo veda sarvapāpaiḥ pramucyate
01,001.210a	tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ
01,001.210c	prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ
01,001.210d@003=0000	śrīsūtaḥ
01,001.210d@003_0001	kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum
01,001.210d@003_0002	ko hy anyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet
01,001.210d@003_0003	matimanthānam āvidhya yena vedamahārṇavāt
01,001.210d@003_0004	jagaddhitāya janito mahābhāratacandramāḥ
01,001.210d@003_0005	stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ
01,001.210d@003_0006	vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam
01,001.210d@003_0007	sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu
01,001.210d@003_0008	ity uktvā sarvavedārthān bhārate tena darśitāḥ
01,001.210d@003_0009	śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ
01,001.210d@003_0010	dharme cārthe ca kāme ca mokṣe ca paramarṣabha
01,001.210d@003_0011	yad ihāsti tad anyatra yan nehāsti na tat kva cit
01,001.210d@003_0012	eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ
01,001.210d@003_0013	dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam
01,001.210d@003_0014	kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan
01,001.210d@003_0015	naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan
01,001.210d@003_0016	munināpi ca kāmārthau matvā lokamanoharau
01,001.210d@003_0017	nindyāv api sthitāv etau dharmamokṣavivakṣayā
01,001.210d@003_0018	anyathā ghorasaṃsārabandhahetū janasya tau
01,001.210d@003_0019	varṇayeta kathaṃ dhīmān mahākāruṇiko muniḥ
01,001.210d@003_0020	lokacintāvatārārthaṃ varṇayitvā ca tena tau
01,001.210d@003_0021	itihāsair vicitrārthaiḥ punar atraiva ninditau
01,001.210d@003_0022	bhārataṃ bhānumān indur yadi na syur amī trayaḥ
01,001.210d@003_0023	ajñānatimirāndhe kā vyavasthā jagato bhavet
01,001.210d@003_0024	etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ
01,001.210d@003_0025	adhyeyo bhāratīyo 'yam itihāsasamuccayaḥ
01,001.210d@003_0026	ślokā ye bhārate vāpi kva cit ke cid vyavasthitāḥ
01,001.210d@003_0027	tulyārthās saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham
01,001.210d@003_0028	tac chlokāṃś ca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ
01,001.210d@003_0029	yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt
01,001.210d@003_0030	na ca prajñābhimānena yad ayaṃ kartum udyataḥ
01,001.210d@003_0031	kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat
01,002.001	ṛṣaya ūcuḥ
01,002.001a	samantapañcakam iti yad uktaṃ sūtanandana
01,002.001c	etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam
01,002.002	sūta uvāca
01,002.002a	śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ
01,002.002c	samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ
01,002.003a	tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ
01,002.003c	asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ
01,002.004a	sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ
01,002.004c	samantapañcake pañca cakāra rudhirahradān
01,002.004d*0070_01	yojayānām avistīrṇāñ jāmadagnyaḥ pratāpavān
01,002.005a	sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ
01,002.005c	pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam
01,002.006a	atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham
01,002.006b*0071=04	rāma uvāca
01,002.006b*0071_01	rāma rāma mahābhāga prītāḥ sma tava bhārgava
01,002.006b*0071_02	anayā pitṛbhaktyā ca vikrameṇa ca te vibho
01,002.006b*0071_03	varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute
01,002.006b*0071_04	yadi me pitaraḥ prītā yady anugrāhyatā mayi
01,002.006b*0071_05	yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā
01,002.006b*0071_06	ataś ca pāpān mucyeham eṣa me prārthito varaḥ
01,002.006b*0071_07	hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ
01,002.006b*0071_08	evaṃ bhaviṣyatīty āhuḥ pitaro brāhmaṇarṣabhāḥ
01,002.006c	taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha
01,002.007a	teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām
01,002.007c	samantapañcakam iti puṇyaṃ tatparikīrtitam
01,002.008a	yena liṅgena yo deśo yuktaḥ samupalakṣyate
01,002.008c	tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ
01,002.009a	antare caiva saṃprāpte kalidvāparayor abhūt
01,002.009c	samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ
01,002.010a	tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite
01,002.010c	aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
01,002.010d*0072_01	sametya taṃ dvijās tāś ca tatraiva nidhanaṃ gatāḥ
01,002.011a	evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ
01,002.011c	puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ
01,002.012a	tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ
01,002.012c	yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ
01,002.013	ṛṣaya ūcuḥ
01,002.013a	akṣauhiṇya iti proktaṃ yat tvayā sūtanandana
01,002.013c	etad icchāmahe śrotuṃ sarvam eva yathātatham
01,002.014a	akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām
01,002.014c	yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava
01,002.015	sūta uvāca
01,002.015a	eko ratho gajaś caiko narāḥ pañca padātayaḥ
01,002.015c	trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate
01,002.016a	pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ
01,002.016c	trīṇi senāmukhāny eko gulma ity abhidhīyate
01,002.017a	trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ
01,002.017c	smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ
01,002.018a	camūs tu pṛtanās tisras tisraś camvas tv anīkinī
01,002.018c	anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ
01,002.019a	akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ
01,002.019c	saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃśatiḥ
01,002.020a	śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ
01,002.020c	gajānāṃ tu parīmāṇam etad evātra nirdiśet
01,002.021a	jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava
01,002.021c	narāṇām api pañcāśac chatāni trīṇi cānaghāḥ
01,002.022a	pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca
01,002.022c	daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā
01,002.023a	etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ
01,002.023c	yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ
01,002.024a	etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ
01,002.024c	akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ
01,002.025a	sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ
01,002.025c	kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā
01,002.026a	ahāni yuyudhe bhīṣmo daśaiva paramāstravit
01,002.026c	ahāni pañca droṇas tu rarakṣa kuruvāhinīm
01,002.027a	ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ
01,002.027c	śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param
01,002.027d*0073_01	duryodhanasya bhīmasya dinārdham abhavat tayoḥ
01,002.028a	tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ
01,002.028c	prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam
01,002.029a	yat tu śaunakasatre te bhāratākhyānavistaram
01,002.029b*0074_01	janamejayasya tatsatre vyāsaśiṣyeṇa dhīmatā
01,002.029b*0074_02	kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām
01,002.029b*0075_01	ākhyānaṃ kathitaṃ kṛtsnaṃ mahābhāratam uttamam
01,002.029c	ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param
01,002.030a	vicitrārthapadākhyānam anekasamayānvitam
01,002.030c	abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ
01,002.031a	ātmeva veditavyeṣu priyeṣv iva ca jīvitam
01,002.031c	itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam
01,002.032a	itihāsottame hy asminn arpitā buddhir uttamā
01,002.032c	svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk
01,002.033a	asya prajñābhipannasya vicitrapadaparvaṇaḥ
01,002.033c	bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ
01,002.033d*0076_01	ādiparva purā proktaṃ pārāśaryeṇa dhīmatā
01,002.034a	parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ
01,002.034c	pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
01,002.035a	tataḥ saṃbhavaparvoktam adbhutaṃ devanirmitam
01,002.035c	dāho jatugṛhasyātra haiḍimbaṃ parva cocyate
01,002.036a	tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
01,002.036c	tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate
01,002.037a	kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam
01,002.037c	vidurāgamanaṃ parva rājyalambhas tathaiva ca
01,002.038a	arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ
01,002.038c	subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam
01,002.039a	tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam
01,002.039c	sabhāparva tataḥ proktaṃ mantraparva tataḥ param
01,002.040a	jarāsaṃdhavadhaḥ parva parva digvijayas tathā
01,002.040c	parva digvijayād ūrdhvaṃ rājasūyikam ucyate
01,002.041a	tataś cārghābhiharaṇaṃ śiśupālavadhas tataḥ
01,002.041c	dyūtaparva tataḥ proktam anudyūtam ataḥ param
01,002.042a	tata āraṇyakaṃ parva kirmīravadha eva ca
01,002.042b*0077_01	arjunasyābhigamanaṃ parva jñeyam ataḥ param
01,002.042c	īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam
01,002.043a	indralokābhigamanaṃ parva jñeyam ataḥ param
01,002.043c	tīrthayātrā tataḥ parva kururājasya dhīmataḥ
01,002.044a	jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
01,002.044b*0078_01	arjunasyāstrasaṃprāptir arjunāgamanaṃ tataḥ
01,002.044b*0079_01	nivātakavacair yuddhaṃ parva cājagaraṃ tataḥ
01,002.044c	tathaivājagaraṃ parva vijñeyaṃ tadanantaram
01,002.045a	mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram
01,002.045c	saṃvādaś ca tataḥ parva draupadīsatyabhāmayoḥ
01,002.046a	ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
01,002.046b*0082_01	rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca
01,002.046b*0083_01	pativratāyā māhātmyaṃ sāvitryāś caivam adbhutam
01,002.046b*0083_02	rāmopākhyānam atraiva parva jñeyam ataḥ param
01,002.046c	vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate
01,002.046d*0080_01	mantrasya niścayaṃ kṛtvā kāryasyāpi vicintayan
01,002.046d*0081_01	nalākhyānam ataḥ parva mṛgasvapnam ataḥ param
01,002.046d*0081_02	tato nahuṣam ākhyānaṃ tato 'nantaram ucyate
01,002.047a	draupadīharaṇaṃ parva saindhavena vanāt tataḥ
01,002.047c	kuṇḍalāharaṇaṃ parva tataḥ param ihocyate
01,002.048a	āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
01,002.048b*0084_01	pāṇḍavānāṃ praveśaś ca samayasya ca pālanam
01,002.048c	kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ
01,002.049a	abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
01,002.049c	udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam
01,002.050a	tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param
01,002.050c	prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā
01,002.051a	parva sānatsujātaṃ ca guhyam adhyātmadarśanam
01,002.051c	yānasaṃdhis tataḥ parva bhagavad yānam eva ca
01,002.051d*0085_01	mātalīyam upākhyānaṃ caritaṃ gālavasya ca
01,002.051d*0085_02	sāvitraṃ vāmadevyaṃ ca vainyopākhyānam eva ca
01,002.051d*0085_03	jāmadagnyam upākhyānaṃ parva ṣoḍaśarājakam
01,002.051d*0085_04	sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam
01,002.051d*0085_05	udyogaḥ sainyaniryāṇaṃ śvetopākhyānam eva ca
01,002.052a	jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ
01,002.052b*0086_01	mantrasya niścayaṃ kṛtvā kāryaṃ samabhicintatam
01,002.052b*0086_02	kīrtyate cāpy upākhyānaṃ saināpatye 'bhiṣecanam
01,002.052b*0086_03	śvetasya vāsudevena citraṃ bahukathāśrayam
01,002.052c	niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ
01,002.053a	rathātirathasaṃkhyā ca parvoktaṃ tadanantaram
01,002.053c	ulūkadūtāgamanaṃ parvāmarṣavivardhanam
01,002.054a	ambopākhyānam api ca parva jñeyam ataḥ param
01,002.054b*0087_01	divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ
01,002.054c	bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam
01,002.055a	jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram
01,002.055c	bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam
01,002.056a	parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ
01,002.056c	droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhas tataḥ
01,002.057a	abhimanyuvadhaḥ parva pratijñāparva cocyate
01,002.057c	jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ
01,002.058a	tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam
01,002.058c	mokṣo nārāyaṇāstrasya parvānantaram ucyate
01,002.059a	karṇaparva tato jñeyaṃ śalyaparva tataḥ param
01,002.059c	hradapraveśanaṃ parva gadāyuddham ataḥ param
01,002.060a	sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam
01,002.060c	ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate
01,002.061a	aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
01,002.061c	jalapradānikaṃ parva strīparva ca tataḥ param
01,002.062a	śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
01,002.062c	ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ
01,002.063a	cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ
01,002.063c	pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram
01,002.064a	śāntiparva tato yatra rājadharmānukīrtanam
01,002.064c	āpaddharmaś ca parvoktaṃ mokṣadharmas tataḥ param
01,002.064d*0088_01	śukapraśnābhigamanaṃ brahmapraśnānuśāsanam
01,002.064d*0088_02	prādurbhāvaś ca durvāsaḥ saṃvādaś caiva māyayā
01,002.065a	tataḥ parva parijñeyam ānuśāsanikaṃ param
01,002.065c	svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ
01,002.066a	tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam
01,002.066c	anugītā tataḥ parva jñeyam adhyātmavācakam
01,002.067a	parva cāśramavāsākhyaṃ putradarśanam eva ca
01,002.067c	nāradāgamanaṃ parva tataḥ param ihocyate
01,002.067d*0089_01	varṇadharmas tato jñeyam āśramāṇāṃ ca kīrtanam
01,002.067d*0089_02	mṛtānāṃ darśanaṃ caiva vyāsenādbhutakarmaṇā
01,002.068a	mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
01,002.068c	mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ
01,002.068d*0090_01	svargārohaṇikaṃ parva tato jñeyam ataḥ param
01,002.069a	harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam
01,002.069b*0091_01	viṣṇuparva śiśoś caryā viṣṇoḥ kaṃsavadhas tathā
01,002.069b*0092_01	saubhasya ca vadhaḥ parva bāṇasya narakasya ca
01,002.069b*0092_02	janamejayasya yajñe tu nakulākhyānam eva ca
01,002.069c	bhaviṣyatparva cāpy uktaṃ khileṣv evādbhutaṃ mahat
01,002.070a	etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā
01,002.070c	yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ
01,002.071a	kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu
01,002.071c	samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ
01,002.071d*0093_01	pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam
01,002.071d*0093_02	saṃbhavo jatuveśmākhyaṃ hiḍimbabakayor vadhaḥ
01,002.071d*0093_03	tathā caitrarathaṃ devyāḥ pāñcālyāś ca svayaṃvaraḥ
01,002.071d*0093_04	kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam
01,002.071d*0093_05	vidurāgamanaṃ caiva rājyalambhas tathaiva ca
01,002.071d*0093_06	vanavāso 'rjunasyāpi subhadrāharaṇaṃ tataḥ
01,002.071d*0093_07	haraṇāharaṇaṃ caiva dahanaṃ khāṇḍavasya ca
01,002.071d*0093_08	mayasya darśanaṃ caiva ādiparvaṇi kathyate
01,002.072a	pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam
01,002.072c	paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ
01,002.072d*0094_01	ślokānāṃ ca sahasraṃ ca pañcāśac chatam eva ca
01,002.072d*0094_02	adhyāyānāṃ tathāṣṭau ca parvaṇy asmin prakīrtitāḥ
01,002.073a	āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ
01,002.073c	kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā
01,002.074a	yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca
01,002.074c	katheyam abhinirvṛttā bhāratānāṃ mahātmanām
01,002.074d*0095_01	ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā
01,002.074d*0095_02	ślokāś ca caturāśītiḥ parvaṇy asmiṃs tathaiva ca
01,002.074d*0095_03	adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā
01,002.075a	vividhāḥ saṃbhavā rājñām uktāḥ saṃbhavaparvaṇi
01,002.075c	anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca
01,002.076a	aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam
01,002.076c	daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām
01,002.077a	nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām
01,002.077c	anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ
01,002.077d*0096_01	maharṣer āśramapade kaṇvasya ca tapasvinaḥ
01,002.077d*0096_02	śakuntalāyāṃ duṣyantād bharataś cāpi jajñivān
01,002.077d*0096_03	yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam
01,002.078a	vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām
01,002.078c	śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi
01,002.079a	tejoṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ
01,002.079c	rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ
01,002.080a	pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca
01,002.080c	hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ
01,002.081a	vicitravīryasya tathā rājye saṃpratipādanam
01,002.081c	dharmasya nṛṣu saṃbhūtir aṇīmāṇḍavyaśāpajā
01,002.082a	kṛṣṇadvaipāyanāc caiva prasūtir varadānajā
01,002.082c	dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ
01,002.083a	vāraṇāvatayātrā ca mantro duryodhanasya ca
01,002.083b*0097_01	hitopadeśaś ca pathi dharmarājasya dhīmataḥ
01,002.083b*0097_02	vidureṇa kṛto yatra hitārthaṃ mlecchabhāṣayā
01,002.083c	vidurasya ca vākyena suruṅgopakramakriyā
01,002.083d*0098_01	niṣādyāḥ pañcaputrāyāḥ suptāyā jatuveśmani
01,002.083d*0098_02	purocanasya cātraiva dahanaṃ saṃprakīrtitam
01,002.084a	pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam
01,002.084b*0099_01	tatraiva ca hiḍimbasya vadho bhīmān mahābalāt
01,002.084c	ghaṭotkacasya cotpattir atraiva parikīrtitā
01,002.084d*0100_01	maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ
01,002.084d*0100_02	tadājñayaikacakrāyāṃ brāhmaṇasya niveśane
01,002.085a	ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani
01,002.085c	bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ
01,002.085d*0101_01	saṃbhavaś caiva kṛṣṇāyā dhṛṣṭadyumnasya caiva ha
01,002.085d*0101_02	brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ
01,002.085d*0101_03	draupadīṃ prārthayantas te svayaṃvaradidṛkṣavaḥ
01,002.085d*0101_04	pāñcālān abhito jagmur yatra kautūhalānvitāḥ
01,002.085d*0102_01	kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati
01,002.086a	aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā
01,002.086b*0103_01	sakhyaṃ kṛtvā tatas tena tasmād eva sa śuśruve
01,002.086c	bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau
01,002.087a	tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam
01,002.087b*0104_01	pāñcālanagare cāpi lakṣyaṃ bhittvā dhanaṃjayaḥ
01,002.087b*0104_02	draupadīṃ labdhavān atra madhye sarvamahīkṣitām
01,002.087b*0104_03	bhīmasenārjunau yatra saṃrabdhān pṛthivīpatīn
01,002.087b*0104_04	śalyakarṇau ca tarasā jitavantau mahāmṛdhe
01,002.087b*0104_05	dṛṣṭvā tayoś ca tad vīryam aprameyam amānuṣam
01,002.087b*0104_06	śaṅkamānau pāṇḍavāṃs tān rāmakṛṣṇau mahāmatī
01,002.087b*0104_07	jagmatus taiḥ samāgantuṃ śālāṃ bhārgavaveśmani
01,002.087b*0105_01	svayaṃvaraṃ ca pāñcālyā rārāyantraprabhedanam
01,002.087b*0105_02	nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam
01,002.087c	pañcendrāṇām upākhyānam atraivādbhutam ucyate
01,002.088a	pañcānām ekapatnītve vimarśo drupadasya ca
01,002.088c	draupadyā devavihito vivāhaś cāpy amānuṣaḥ
01,002.088d*0106_01	kṣattuś ca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati
01,002.089a	vidurasya ca saṃprāptir darśanaṃ keśavasya ca
01,002.089c	khāṇḍavaprasthavāsaś ca tathā rājyārdhaśāsanam
01,002.090a	nāradasyājñayā caiva draupadyāḥ samayakriyā
01,002.090c	sundopasundayos tatra upākhyānaṃ prakīrtitam
01,002.090d*0107_01	anantaraṃ ca draupadyā sahāsīnaṃ yudhiṣṭhiram
01,002.090d*0107_02	anupraviśya viprārthaṃ phālguno gṛhya cāyudham
01,002.090d*0107_03	mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ
01,002.090d*0107_04	samayaṃ pālayan vīro vanaṃ yatra jagāma ha
01,002.091a	pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ
01,002.091c	puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca
01,002.091d*0108_01	tatraiva mokṣayām āsa pañca so 'psarasaḥ śubhāḥ
01,002.091d*0108_02	śāpād grāhatvam āpannā brāhmaṇasya tapasvinaḥ
01,002.091d*0108_03	prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ
01,002.092a	dvārakāyāṃ subhadrā ca kāmayānena kāminī
01,002.092c	vāsudevasyānumate prāptā caiva kirīṭinā
01,002.093a	haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane
01,002.093b*0109_01	śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ
01,002.093b*0109_02	nyavasat saha pārthena tatraivodārakarmaṇā
01,002.093c	saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam
01,002.094a	abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ
01,002.094b*0110_01	draupadyās tanayānāṃ ca saṃbhavo 'traiva kīrtitaḥ
01,002.094b*0110_02	vihārārthaṃ ca gatayoḥ kṛṣṇayor yamunām anu
01,002.094c	mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam
01,002.094e	maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ
01,002.095a	ity etad ādhiparvoktaṃ prathamaṃ bahuvistaram
01,002.095c	adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā
01,002.095e	aṣṭādaśaiva cādhyāyā vyāsenottamatejasā
01,002.096a	sapta ślokasahasrāṇi tathā nava śatāni ca
01,002.096c	ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā
01,002.097a	dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate
01,002.097c	sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam
01,002.098a	lokapālasabhākhyānaṃ nāradād devadarśanāt
01,002.098c	rājasūyasya cārambho jarāsaṃdhavadhas tathā
01,002.099a	girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam
01,002.099b*0111_01	tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ
01,002.099b*0111_02	rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau
01,002.099c	rājasūye 'rghasaṃvāde śiśupālavadhas tathā
01,002.100a	yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca
01,002.100c	duryodhanasyāvahāso bhīmena ca sabhātale
01,002.101a	yatrāsya manyur udbhūto yena dyūtam akārayat
01,002.101c	yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat
01,002.102a	yatra dyūtārṇave magnān draupadī naur ivārṇavāt
01,002.102b*0112_01	dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām
01,002.102c	tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ
01,002.102e	punar eva tato dyūte samāhvayata pāṇḍavān
01,002.102f*0113_01	jitvā ca vanavāsāya preṣayām āsa tāṃs tataḥ
01,002.103a	etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā
01,002.103c	adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā
01,002.104a	ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
01,002.104c	ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ
01,002.105a	ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
01,002.105b*0114_01	vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu
01,002.105c	paurānugamanaṃ caiva dharmaputrasya dhīmataḥ
01,002.105d*0115_01	yatrādityād varaprāptir dharmarājasya dhīmataḥ
01,002.105d*0116_01	annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā
01,002.105d*0116_02	dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ
01,002.105d*0116_03	hitaṃ ca bruvataḥ kṣattuḥ parityāgo 'mbikāsutāt
01,002.105d*0116_04	tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā
01,002.105d*0116_05	punarāgamanaṃ caiva dhṛtarāṣṭrasya śāsanāt
01,002.105d*0116_06	karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ
01,002.105d*0116_07	vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca
01,002.105d*0116_08	taṃ duṣṭabhāvaṃ vijñāya vyāsasyāgamanaṃ drutam
01,002.105d*0116_09	niryāṇapratiṣedhaś ca surabhyākhyānam eva ca
01,002.105d*0116_10	maitreyāgamanaṃ cātra rājñaś caivānuśāsanam
01,002.105d*0116_11	śāpotsargaś ca tenaiva rājño duryodhanasya ca
01,002.105d*0116_12	kirmīrasya vadhaś cātra bhīmasenena saṃyuge
01,002.105d*0117_01	dhaumyopadeśāt tigmāṃśuprasādād annasaṃbhavaḥ
01,002.105d*0118_01	maitreyaśāpotsargaś ca vidurasya pravāsanam
01,002.106a	vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ
01,002.106b*0119_01	śrutvā śakuninā dyūte nikṛtyā nirjitāṃś ca tān
01,002.106b*0119_02	kruddhasyānupraśamanaṃ hareś caiva kirīṭinā
01,002.106b*0119_03	paridevanaṃ ca pāñcālyā vāsudevasya saṃnidhau
01,002.106b*0119_04	āśvāsanaṃ ca kṛṣṇena duḥkhārtāyāḥ prakīrtitam
01,002.106b*0120_01	bāndhavāgamanaṃ caiva draupadyāś cāśrumokṣaṇam
01,002.106b*0121_01	tat kirmīravadhākhyānaṃ vṛṣṇīnām āgamas tathā
01,002.106b*0121_02	pāñcālānāṃ ca sarveṣāṃ saubhākhyānaṃ tathaiva ca
01,002.106c	yatra saubhavadhākhyānaṃ kirmīravadha eva ca
01,002.106d*0122_01	subhadrāyāḥ saputrāyāḥ kṛṣṇena dvārakāṃ purīm
01,002.106d*0122_02	nayanaṃ draupadeyānāṃ dhṛṣṭadyumnena caiva hi
01,002.106d*0122_03	praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ
01,002.106d*0122_04	dharmarājasya cātraiva saṃvādaḥ kṛṣṇayā saha
01,002.106d*0122_05	saṃvādaś ca tathā rājñā bhīmasyāpi prakīrtitaḥ
01,002.106d*0122_06	samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā
01,002.106d*0122_07	pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā
01,002.106d*0122_08	gamanaṃ kāmyakaṃ cāpi vyāse pratigate tataḥ
01,002.106e	astrahetor vivāsaś ca pārthasyāmitatejasaḥ
01,002.107a	mahādevena yuddhaṃ ca kirātavapuṣā saha
01,002.107c	darśanaṃ lokapālānāṃ svargārohaṇam eva ca
01,002.107d*0123_01	mahendralokagamanam astrārthe ca kirīṭinaḥ
01,002.107d*0123_02	yatra cintā samutpannā dhṛtarāṣṭrasya bhūyasī
01,002.108a	darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ
01,002.108c	yudhiṣṭhirasya cārtasya vyasane paridevanam
01,002.109a	nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam
01,002.109c	damayantyāḥ sthitir yatra nalasya vyasanāgame
01,002.109d*0124_01	tathākṣahṛdayaprāptis tasmād eva maharṣitaḥ
01,002.109d*0124_02	lomaśasyāgamaś cātra svargāt pāṇḍusutān prati
01,002.110a	vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām
01,002.110c	svarge pravṛttir ākhyātā lomaśenārjunasya vai
01,002.110d*0125_01	saṃdeśād arjunasyātra tīrthābhigamanakriyā
01,002.110d*0125_02	tīrthānāṃ ca phalaprāptiḥ puṇyatvaṃ cāpi kīrtitam
01,002.110d*0125_03	pulastyatīrthayātrā ca nāradena maharṣiṇā
01,002.111a	tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām
01,002.111c	jaṭāsurasya tatraiva vadhaḥ samupavarṇyate
01,002.112a	niyukto bhīmasenaś ca draupadyā gandhamādane
01,002.112c	yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
01,002.113a	yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ
01,002.113c	yakṣaiś cāpi mahāvīryair maṇimatpramukhais tathā
01,002.114a	āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam
01,002.114c	lopāmudrābhigamanam apatyārtham ṛṣer api
01,002.115a	tataḥ śyenakapotīyam upākhyānam anantaram
01,002.115c	indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam
01,002.115d*0126_01	indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ
01,002.116a	ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ
01,002.116c	jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ
01,002.117a	kārtavīryavadho yatra haihayānāṃ ca varṇyate
01,002.117c	saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
01,002.118a	śaryātiyajñe nāsatyau kṛtavān somapīthinau
01,002.118c	tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
01,002.119a	jantūpākhyānam atraiva yatra putreṇa somakaḥ
01,002.119c	putrārtham ayajad rājā lebhe putraśataṃ ca saḥ
01,002.120a	aṣṭāvakrīyam atraiva vivāde yatra bandinam
01,002.120c	vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
01,002.120d*0127_01	pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi
01,002.121a	avāpya divyāny astrāṇi gurvarthe savyasācinā
01,002.121c	nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
01,002.122a	samāgamaś ca pārthasya bhrātṛbhir gandhamādane
01,002.122c	ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ
01,002.123a	punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ
01,002.123c	jayadrathenāpahāro draupadyāś cāśramāntarāt
01,002.124a	yatrainam anvayād bhīmo vāyuvegasamo jave
01,002.124c	mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ
01,002.125a	saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā
01,002.125c	vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca
01,002.126a	sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca
01,002.126c	rāmāyaṇam upākhyānam atraiva bahuvistaram
01,002.126d*0128_01(127ab)	karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
01,002.126d*0128_02	tathā yajñavibhūtiś ca gayasyātra prakīrtitā
01,002.126d*0128_03(114)	āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam
01,002.126d*0128_04(114)	lopāmudrābhigamanam apatyārtham ṛṣer api
01,002.126d*0128_05(116)	ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ
01,002.126d*0128_06(116)	jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ
01,002.126d*0128_07(117ab)	kārtavīryavadho yatra haihayānāṃ ca varṇyate
01,002.126d*0128_08	prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiś ca samāgamaḥ
01,002.126d*0128_09(117cd)	saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ
01,002.126d*0128_10(118)	śaryātiyajñe nāsatyau kṛtavān somapīthinau
01,002.126d*0128_11(118)	tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ
01,002.126d*0128_12	māndhātuś cāpy upākhyānaṃ rājño 'traiva prakīrtitam
01,002.126d*0128_13(119)	jantūpākhyānam atraiva yatra putreṇa somakaḥ
01,002.126d*0128_14(119)	putrārtham ayajad rājā lebhe putraśataṃ ca saḥ
01,002.126d*0128_15(115)	tataḥ śyenakapotīyam upākhyānam anantaram
01,002.126d*0128_16(115)	indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam
01,002.126d*0128_17(120ab)	aṣṭāvakrīyam atraiva vivādo yatra bandinā
01,002.126d*0128_18	aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat
01,002.126d*0128_19	naiyāyikānāṃ mukhyena varuṇasyātmajena hi
01,002.126d*0128_20	parājito yatra bandī vāde tena mahātmanā
01,002.126d*0128_21(120cd)	vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ
01,002.126d*0128_22	yavakrītasya cākhyānaṃ raibhyasya ca mahātmanaḥ
01,002.126d*0128_23	gandhamādanayātrā ca vāso nārāyaṇāśrame
01,002.126d*0128_24(112ab)	niyukto bhīmasenaś ca draupadyā gandhamādane
01,002.126d*0128_25	vrajan pathi mahābāhur dṛṣṭavān pavanātmajam
01,002.126d*0128_26	kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam
01,002.126d*0128_27(112cd)	yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat
01,002.126d*0128_28(113)	yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha
01,002.126d*0128_29(113)	yakṣaiś caiva mahāvīryair maṇimatpramukhais tathā
01,002.126d*0128_30(111cd)	jaṭāsurasya ca vadho rākṣasasya vṛkodarāt
01,002.126d*0128_31	vṛṣaparvaṇaś ca rājarṣes tato 'bhigamanaṃ smṛtam
01,002.126d*0128_32	ārṣṭiṣeṇāśrame caiṣāṃ gamanaṃ vāsa eva ca
01,002.126d*0128_33	protsāhanaṃ ca pāñcālyā bhīmasyātra mahātmanaḥ
01,002.126d*0128_34	kailāsārohaṇaṃ proktaṃ yatra yakṣair balotkaṭaiḥ
01,002.126d*0128_35	yuddham āsīn mahāghoraṃ maṇimatpramukhaiḥ saha
01,002.126d*0128_36	samāgamaś ca pāṇḍūnāṃ yatra vaiśravaṇena ca
01,002.126d*0128_37	samāgamaś cārjunasya tatraiva bhrātṛbhiḥ saha
01,002.126d*0128_38(121)	avāpya divyāny astrāṇi gurvarthe savyasācinā
01,002.126d*0128_39(121)	nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ
01,002.126d*0128_40	nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ
01,002.126d*0128_41	paulomaiḥ kālakeyaiś ca yatra yuddhaṃ kirīṭinaḥ
01,002.126d*0128_42	vadhaś caiṣāṃ samākhyāto rājñas tenaiva dhīmatā
01,002.126d*0128_43	astrasaṃdarśanārambho dharmarājasya saṃnidhau
01,002.126d*0128_44	pārthasya pratiṣedhaś ca nāradena maharṣiṇā
01,002.126d*0128_45	avarohaṇaṃ punaś caiva pāṇḍūnāṃ gandhamādanāt
01,002.126d*0128_46	bhīmasya grahaṇaṃ cātra parvatābhogavarṣmaṇā
01,002.126d*0128_47	bhujagendreṇa balinā tasmin sugahane vane
01,002.126d*0128_48	amokṣayad yatra cainaṃ praśnān uktvā yudhiṣṭhiraḥ
01,002.126d*0128_49	kāmyakāgamanaṃ caiva punas teṣāṃ mahātmanām
01,002.126d*0128_50	tatrasthāṃś ca punar draṣṭuṃ pāṇḍavān puruṣarṣabhān
01,002.126d*0128_51	vāsudevasyāgamanam atraiva parikīrtitam
01,002.126d*0128_52(124cd)	mārkaṇḍeyasamasyāyām upākhyānāni sarvaśaḥ
01,002.126d*0128_53	pṛthor vainyasya cākhyānaṃ yatroktaṃ paramarṣiṇā
01,002.126d*0128_54	saṃvādaś ca sarasvatyās tārkṣyarṣeḥ sumahātmanaḥ
01,002.126d*0128_55	matsyopākhyānam atraiva procyate tadanantaram
01,002.126d*0128_56	mārkaṇḍeyasamasyā ca purāṇaṃ parikīrtyate
01,002.126d*0128_57	aindradyumnam upākhyānaṃ dhaundhumāraṃ tathaiva ca
01,002.126d*0128_58	pativratāyāś cākhyānaṃ tathaivāṅgirasaṃ smṛtam
01,002.126d*0128_59(125ab)	draupadyāḥ kīrtitaś cātra saṃvādaḥ satyabhāmayā
01,002.126d*0128_60(123ab)	punar dvaitavanaṃ caiva pāṇḍavāḥ samupāgatāḥ
01,002.126d*0128_61(122cd)	ghoṣayātrā ca gandharvair yatra baddhaḥ suyodhanaḥ
01,002.126d*0128_62	hriyamāṇas tu mandātmā mokṣito 'sau kirīṭinā
01,002.126d*0128_63	dharmarājasya cātraiva mṛgasvapnanidarśanam
01,002.126d*0128_64	kāmyake kānanaśreṣṭhe punargamanam ucyate
01,002.126d*0128_65	vrīhidrauṇikam ākhyānam atraiva bahuvistaram
01,002.126d*0128_66	durvāsaso 'py upākhyānam atraiva parikīrtitam
01,002.126d*0128_67(123cd)	jayadrathenāpaharo draupadyāś cāśramāntarāt
01,002.126d*0128_68(124ab)	yatrainam anvayād bhīmo vāyuvegasamo jave
01,002.126d*0128_69	cakre cainaṃ pañcaśikhaṃ yatra bhīmo mahābalaḥ
01,002.126d*0128_70(126cd)	rāmāyaṇam upākhyānam atraiva bahuvistaram
01,002.126d*0128_71	yatra rāmeṇa vikramya nihato rāvaṇo yudhi
01,002.126d*0128_72(126ab)	sāvitryāś cāpy upākhyānam atraiva parikīrtyate
01,002.126d*0129_01	mārkaṇḍeyasya ca tathā devarṣer nāradasya ca
01,002.127a	karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
01,002.127b*0130_01	yatrāsya śaktiṃ tuṣṭo 'dād ekavīravadhāya ca
01,002.127c	āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam
01,002.127e	jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam
01,002.128a	etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam
01,002.128c	atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā
01,002.128e	ekonasaptatiś caiva tathādhyāyāḥ prakīrtitāḥ
01,002.129a	ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca
01,002.129c	catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam
01,002.130a	ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram
01,002.130c	virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm
01,002.130e	dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta
01,002.131a	yatra praviśya nagaraṃ chadmabhir nyavasanta te
01,002.131b*0131_01	pāñcālīṃ prārthayānasya kāmopahatacetasaḥ
01,002.131c	durātmano vadho yatra kīcakasya vṛkodarāt
01,002.131d*0132_01	pāṇḍavānveṣaṇārthaṃ ca rājño duryodhanasya ca
01,002.131d*0132_02	cārāḥ prasthāpitāś cātra nipuṇāḥ sarvato diśam
01,002.131d*0132_03	na ca pravṛttis tair labdhā pāṇḍavānāṃ mahātmanām
01,002.131d*0132_04	gograhaś ca virāṭasya trigartaiḥ prathamaṃ kṛtaḥ
01,002.131d*0132_05	yatrāsya yuddhaṃ sumahat tair āsīl lomaharṣaṇam
01,002.131d*0132_06	hriyamāṇaś ca yatrāsau bhīmasenena mokṣitaḥ
01,002.132a	gograhe yatra pārthena nirjitāḥ kuravo yudhi
01,002.132b*0134_01	pratyāhṛtaṃ godhanaṃ ca vikrameṇa kirīṭinā
01,002.132c	godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ
01,002.132d*0133_01	anantaraṃ ca kurubhis tasya gograhaṇaṃ kṛtam
01,002.133a	virāṭenottarā dattā snuṣā yatra kirīṭinaḥ
01,002.133c	abhimanyuṃ samuddiśya saubhadram arighātinam
01,002.134a	caturtham etad vipulaṃ vairāṭaṃ parva varṇitam
01,002.134c	atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā
01,002.135a	saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu
01,002.135c	ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu
01,002.135e	parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā
01,002.136a	udyogaparva vijñeyaṃ pañcamaṃ śṛṇv ataḥ param
01,002.136c	upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā
01,002.136e	duryodhano 'rjunaś caiva vāsudevam upasthitau
01,002.137a	sāhāyyam asmin samare bhavān nau kartum arhati
01,002.137c	ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ
01,002.138a	ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau
01,002.138c	akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham
01,002.139a	vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ
01,002.139c	ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ
01,002.139d*0135_01	madrarājaṃ ca rājānam āyāntaṃ pāṇḍavān prati
01,002.139d*0135_02	upahārair vañcayitvā vartmany eva suyodhanaḥ
01,002.139d*0135_03	varadaṃ taṃ varaṃ vavre sāhāyyaṃ kriyatāṃ mama
01,002.139d*0135_04	śalyas tasmai pratiśrutya jagāmoddiśya pāṇḍavān
01,002.139d*0135_05	sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ
01,002.139d*0135_06	purohitapreṣaṇaṃ ca pāṇḍavaiḥ kauravān prati
01,002.139d*0135_07	vaicitravīryasya vacaḥ samādāya purodhasaḥ
01,002.139d*0136_01	tathendravijayaṃ cāpi yānaṃ caiva purodhasaḥ
01,002.140a	saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati
01,002.140c	yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān
01,002.141a	śrutvā ca pāṇḍavān yatra vāsudevapurogamān
01,002.141c	prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā
01,002.142a	viduro yatra vākyāni vicitrāṇi hitāni ca
01,002.142c	śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
01,002.143a	tathā sanatsujātena yatrādhyātmam anuttamam
01,002.143c	manastāpānvito rājā śrāvitaḥ śokalālasaḥ
01,002.144a	prabhāte rājasamitau saṃjayo yatra cābhibhoḥ
01,002.144c	aikātmyaṃ vāsudevasya proktavān arjunasya ca
01,002.145a	yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ
01,002.145c	svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam
01,002.146a	pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai
01,002.146c	śamārthaṃ yācamānasya pakṣayor ubhayor hitam
01,002.146d*0137_01	dambhodbhavasya cākhyānam atraiva parikīrtitam
01,002.146d*0137_02	varānveṣaṇam atraiva mātaleś ca mahātmanaḥ
01,002.146d*0137_03	maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca
01,002.146d*0137_04	vidulāyāś ca putrasya proktaṃ cāpy anuśāsanam
01,002.147a	karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam
01,002.147c	yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam
01,002.148a	ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ
01,002.148c	upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ
01,002.148d*0138_01	śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ
01,002.148d*0139_01	āgamya hāstinapurād upaplavyam ariṃdamaḥ
01,002.148d*0139_02	pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ
01,002.148d*0139_03	te tasya vacanaṃ śrutvā mantrayitvā ca yad dhitam
01,002.148d*0139_04	sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ
01,002.149a	tataś cāpy abhiniryātrā rathāśvanaradantinām
01,002.149c	nagarād dhāstinapurād balasaṃkhyānam eva ca
01,002.150a	yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati
01,002.150c	śvobhāvini mahāyuddhe dūtyena krūravādinā
01,002.150d*0140_01	parivādaś ca pāṇḍūnāṃ śvodarśanavilambanam
01,002.150e	rathātirathasaṃkhyānam ambopākhyānam eva ca
01,002.150f*0141_01	ambopākhyānam atraiva rāmabhīṣmasamāgame
01,002.151a	etat subahuvṛttāntaṃ pañcamaṃ parva bhārate
01,002.151c	udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam
01,002.152a	adhyāyāḥ saṃkhyayā tv atra ṣaḍaśītiśataṃ smṛtam
01,002.152c	ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca
01,002.153a	ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā
01,002.153c	vyāsenodāramatinā parvaṇy asmiṃs tapodhanāḥ
01,002.154a	ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate
01,002.154c	jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha
01,002.155a	yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam
01,002.155c	yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param
01,002.156a	kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ
01,002.156c	mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ
01,002.156d*0142_01	samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ
01,002.156d*0142_02	rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ
01,002.156d*0142_03	pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ
01,002.156d*0142_04	vākyapratodābhihato yatra kṛṣṇena pāṇḍavaḥ
01,002.156d*0142_05	gāṇḍīvadhanvā samare sarvaśastrabhṛtāṃ varaḥ
01,002.157a	śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ
01,002.157c	vinighnan niśitair bāṇai rathād bhīṣmam apātayat
01,002.157d*0143_01	śaratalpagataś caiva bhīṣmo yatra babhūva ha
01,002.158a	ṣaṣṭham etan mahāparva bhārate parikīrtitam
01,002.158c	adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare
01,002.159a	pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca
01,002.159c	ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ
01,002.159e	vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi
01,002.160a	droṇaparva tataś citraṃ bahuvṛttāntam ucyate
01,002.160b*0144_01	saināpatye 'bhiṣikto 'tha yatrācāryaḥ pratāpavān
01,002.160b*0144_02	duryodhanasya prītyarthaṃ pratijajñe mahāstravit
01,002.160b*0144_03	grahaṇaṃ dharmarājasya pāṇḍuputrasya dhīmataḥ
01,002.160c	yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt
01,002.161a	bhagadatto mahārājo yatra śakrasamo yudhi
01,002.161c	supratīkena nāgena saha śastaḥ kirīṭinā
01,002.162a	yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ
01,002.162c	jayadrathamukhā bālaṃ śūram aprāptayauvanam
01,002.163a	hate 'bhimanyau kruddhena yatra pārthena saṃyuge
01,002.163c	akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
01,002.163d*0145_01	yatra bhīmo mahābāhuḥ sātyakiś ca mahārathaḥ
01,002.163d*0145_02	anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā
01,002.163d*0145_03	praviṣṭau bhāratīṃ senām apradhṛṣyāṃ surair api
01,002.163e	saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave
01,002.163f*0146_01	saṃśaptakānāṃ vīrāṇāṃ koṭyo nava mahātmanām
01,002.163f*0146_02	kirīṭinābhiniṣkramya gamitā yamasādanam
01,002.163f*0147_01	saṃśaptakavadhotsāhī jiṣṇuḥ putravadhārditaḥ
01,002.163f*0147_02	pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā
01,002.164a	alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān
01,002.164c	saumadattir virāṭaś ca drupadaś ca mahārathaḥ
01,002.164d*0148_01	dhṛtarāṣṭrasya putrāś ca tathā pāṣāṇayodhinaḥ
01,002.164d*0148_02	nārāyaṇāś ca gopālāḥ samare citrayodhinaḥ
01,002.164e	ghaṭotkacādayaś cānye nihatā droṇaparvaṇi
01,002.165a	aśvatthāmāpi cātraiva droṇe yudhi nipātite
01,002.165c	astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ
01,002.165d*0149_01	āgneyaṃ kīrtyate yatra rudramāhātmyam uttamam
01,002.165d*0149_02	vyāsasya cāpy āgamanaṃ māhātmyaṃ kṛṣṇapārthayoḥ
01,002.165d*0150_01	śatarudrīyam atraiva śaṃkarasya mahāstavaḥ
01,002.166a	saptamaṃ bhārate parva mahad etad udāhṛtam
01,002.166c	atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ
01,002.166e	droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ
01,002.167a	adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā
01,002.167c	aṣṭau ślokasahasrāṇi tathā nava śatāni ca
01,002.168a	ślokā nava tathaivātra saṃkhyātās tattvadarśinā
01,002.168c	pārāśaryeṇa muninā saṃcintya droṇaparvaṇi
01,002.169a	ataḥ paraṃ karṇaparva procyate paramādbhutam
01,002.169c	sārathye viniyogaś ca madrarājasya dhīmataḥ
01,002.169e	ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam
01,002.170a	prayāṇe paruṣaś cātra saṃvādaḥ karṇaśalyayoḥ
01,002.170c	haṃsakākīyam ākhyānam atraivākṣepasaṃhitam
01,002.170d*0151_01	vadhaḥ pāṇḍyasya ca tathā aśvatthāmnā mahātmanā
01,002.170d*0151_02	daṇḍasenasya ca vadho daṇḍasya ca vadhas tathā
01,002.170d*0151_03	dvairathe yatra karṇena dharmarājo yudhiṣṭhiraḥ
01,002.170d*0151_04	saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām
01,002.171a	anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ
01,002.171b*0152_01	yatraivānunayaḥ prokto mādhavenārjunasya vai
01,002.171b*0152_02	pratijñāpūrvakaṃ cāpi vakṣo duḥśāsanasya ca
01,002.171b*0152_03	bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge
01,002.171b*0153_01	duḥśāsanasya ca vadho vṛṣasenasya cobhayoḥ
01,002.171b*0153_02	karṇaputraś ca pārthena hataḥ karṇasya paśyataḥ
01,002.171b*0154_01	yathāvad balasainyaṃ ca varṇayām āsa vāyujaḥ
01,002.171b*0154_02	pūrayitvāñjaliṃ pūrṇāṃ na dadhno hīdṛśo rasaḥ
01,002.171b*0154_03	anyeṣāṃ ca rasānāṃ tu pratijñādṛḍhaniścayaḥ
01,002.171b*0154_04	karṇārjunadvairathe tu vartamāne bhayānake
01,002.171b*0154_05	śāpenaiva ca karṇasya tataś cakraṃ mahīgatam
01,002.171b*0154_06	nāgamātraṃ valīkaṃ ca karṇo 'muñcata phālgune
01,002.171b*0154_07	tadbhayāt keśavo bhūmiṃ prāveśayata taṃ ratham
01,002.171c	dvairathe yatra pārthena hataḥ karṇo mahārathaḥ
01,002.172a	aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ
01,002.172c	ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi
01,002.172e	catvāry eva sahasrāṇi nava ślokaśatāni ca
01,002.172f*0155_01	catuḥṣaṣṭis tathā ślokā parvaitat parikīrtitam
01,002.173a	ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam
01,002.173c	hatapravīre sainye tu netā madreśvaro 'bhavat
01,002.173d*0156_01	yatra kaumāram ākhyānam abhiṣekasya karma ca
01,002.174a	vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ
01,002.174c	vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate
01,002.175a	śalyasya nidhanaṃ cātra dharmarājān mahārathāt
01,002.175b*0157_01	śakuneś ca vadho 'traiva sahadevena saṃyuge
01,002.175b*0157_02	sainye ca hatabhūyiṣṭhe kiṃcicchiṣṭe suyodhanaḥ
01,002.175b*0157_03	hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ
01,002.175b*0157_04	pravṛttis tatra cākhyātā yatra bhīmasya lubdhakaiḥ
01,002.175b*0157_05	kṣepayuktair vacobhiś ca dharmarājasya dhīmataḥ
01,002.175b*0157_06	hradāt samutthito yatra dhārtarāṣṭro 'tyamarṣaṇaḥ
01,002.175b*0157_07	bhīmena gadayā yuddhaṃ yatrāsau kṛtavān saha
01,002.175b*0157_08	samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam
01,002.175c	gadāyuddhaṃ tu tumulam atraiva parikīrtitam
01,002.175d*0158_01	duryodhanasya rājño 'tha yatra bhīmena saṃyuge
01,002.175d*0158_02	ūrū bhagnau prasahyājau gadayā bhīmavegayā
01,002.175e	sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā
01,002.176a	navamaṃ parva nirdiṣṭam etad adbhutam arthavat
01,002.176c	ekonaṣaṣṭir adhyāyās tatra saṃkhyāviśāradaiḥ
01,002.177a	saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate
01,002.177c	trīṇi ślokasahasrāṇi dve śate viṃśatis tathā
01,002.177e	muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām
01,002.178a	ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam
01,002.178c	bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam
01,002.179a	vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ
01,002.179c	kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ
01,002.179d*0159_01	sametya dadṛśur bhūmau patitaṃ raṇamūrdhani
01,002.180a	pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ
01,002.180c	ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān
01,002.180e	pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam
01,002.180f*0160_01	yatraivam uktvā rājānam apakramya trayo rathāḥ
01,002.180f*0160_02	sūryāstamanavelāyām āsedus te mahad vanam
01,002.180f*0160_03	nyagrodhasyātra mahato yatrādhastād vyavasthitāḥ
01,002.180f*0160_04	tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān
01,002.180f*0160_05	drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran
01,002.180f*0160_06	pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe
01,002.180f*0160_07	gatvā ca śibiradvāri durdarśaṃ tatra rākṣasam
01,002.180f*0160_08	ghorarūpam apaśyat sa divam āvṛtya dhiṣṭhitam
01,002.180f*0160_09	tena vyāghātam astrāṇāṃ kriyamāṇam avekṣya ca
01,002.180f*0160_10	drauṇir yatra virūpākṣaṃ rudram ārādhya satvaraḥ
01,002.181a	prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ
01,002.181c	pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ
01,002.181d*0161_01	kṛtavarmaṇā ca sahitaḥ kṛpeṇa ca nijaghnivān
01,002.182a	yatrāmucyanta pārthās te pañca kṛṣṇabalāśrayāt
01,002.182c	sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ
01,002.182d*0162_01	pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ
01,002.182d*0162_02	dhṛṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ
01,002.183a	draupadī putraśokārtā pitṛbhrātṛvadhārditā
01,002.183c	kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat
01,002.184a	draupadīvacanād yatra bhīmo bhīmaparākramaḥ
01,002.184b*0163_01	priyaṃ tasyāś cikīrṣan vai gadām ādāya vīryavān
01,002.184c	anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam
01,002.185a	bhīmasenabhayād yatra daivenābhipracoditaḥ
01,002.185c	apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat
01,002.186a	maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ
01,002.186c	yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ
01,002.186d*0164_01	drauṇeś ca drohabuddhitvaṃ vīkṣya pāpātmanas tathā
01,002.187a	drauṇidvaipāyanādīnāṃ śāpāś cānyonyakāritāḥ
01,002.187b*0165_01	maṇiṃ tathā samādāya droṇaputrān mahārathāt
01,002.187b*0165_02	pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ
01,002.187b*0165_03	etad vai daśamaṃ parva sauptikaṃ samudāhṛtam
01,002.187c	toyakarmaṇi sarveṣāṃ rājñām udakadānike
01,002.188a	gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ
01,002.188c	sutasyaitad iha proktaṃ daśamaṃ parva sauptikam
01,002.189a	aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā
01,002.189c	ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca
01,002.190a	ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā
01,002.190c	sauptikaiṣīkasaṃbandhe parvaṇy amitabuddhinā
01,002.191a	ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam
01,002.191b*0166_01	putraśokābhisaṃtaptaḥ prajñācakṣur narādhipa
01,002.191b*0166_02	kṛṣṇopanītāṃ yatrāsāv āyasīṃ pratimāṃ dṛḍhām
01,002.191b*0166_03	bhīmasenadrohabuddhir dhṛtarāṣṭro babhañja ha
01,002.191b*0166_04	tathā śokāgnitaptasya dhṛtarāṣṭrasya dhīmataḥ
01,002.191b*0166_05	saṃsāragamanaṃ buddhyā hetubhir mokṣadarśanaiḥ
01,002.191b*0166_06	vidureṇa ca yatrāsya rājña āśvāsanaṃ kṛtam
01,002.191b*0166_07	dhṛtarāṣṭrasya cātraiva kauravāyodhanaṃ tathā
01,002.191b*0166_08	sāntaḥpurasya gamanaṃ śokārtasya prakīrtitam
01,002.191c	vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ
01,002.191e	krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ
01,002.192a	yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ
01,002.192c	putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe
01,002.192d*0167_01	putrapautravadhārtāyās tathātraiva prakīrtitā
01,002.192d*0167_02	gāndhāryāś cāpi kṛṣṇena krodhopaśamanakriyā
01,002.193a	yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ
01,002.193c	rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ
01,002.194a	etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat
01,002.194c	saptaviṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ
01,002.195a	ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate
01,002.195c	saṃkhyayā bhāratākhyānaṃ kartrā hy atra mahātmanā
01,002.195e	praṇītaṃ sajjanamanovaiklavyāśrupravartakam
01,002.196a	ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam
01,002.196c	yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ
01,002.196e	ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān
01,002.197a	śāntiparvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ
01,002.197c	rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ
01,002.198a	āpaddharmāś ca tatraiva kālahetupradarśakāḥ
01,002.198c	yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt
01,002.198e	mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ
01,002.199a	dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam
01,002.199c	parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam
01,002.199e	triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ
01,002.200a	ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa
01,002.200c	pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā
01,002.201a	ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam
01,002.201c	yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam
01,002.201e	bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ
01,002.202a	vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ
01,002.202c	vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ
01,002.203a	tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ
01,002.203c	ācāravidhiyogaś ca satyasya ca parā gatiḥ
01,002.203d*0168_01	mahābhāgyaṃ gavāṃ caiva brāhmaṇānāṃ tathaiva ca
01,002.203d*0168_02	rahasyaṃ caiva dharmāṇāṃ deśakālopasaṃhitam
01,002.204a	etat subahuvṛttāntam uttamaṃ cānuśāsanam
01,002.204c	bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā
01,002.205a	etat trayodaśaṃ parva dharmaniścayakārakam
01,002.205c	adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca
01,002.205e	ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca
01,002.206a	tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam
01,002.206c	tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam
01,002.207a	suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ
01,002.207c	dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ
01,002.208a	caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ
01,002.208c	tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ
01,002.209a	citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ
01,002.209c	saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ
01,002.209d*0169_01	anugītā tathā proktā samyag bhagavatā punaḥ
01,002.209d*0169_02	kathitaḥ śāśvato dharmaḥ kṛṣṇenārjunasaṃnidhau
01,002.209d*0169_03	tathā brāhmaṇagītā ca saṃvādo guruśiṣyayoḥ
01,002.209d*0170_01	sudarśanaṃ tathākhyānaṃ vaiṣṇavaṃ dharmam eva ca
01,002.209e	aśvamedhe mahāyajñe nakulākhyānam eva ca
01,002.210a	ity āśvamedhikaṃ parva proktam etan mahādbhutam
01,002.210c	atrādhyāyaśataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ
01,002.211a	trīṇi ślokasahasrāṇi tāvanty eva śatāni ca
01,002.211c	viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
01,002.212a	tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam
01,002.212c	yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ
01,002.212e	dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha
01,002.213a	yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā
01,002.213c	putrarājyaṃ parityajya guruśuśrūṣaṇe ratā
01,002.214a	yatra rājā hatān putrān pautrān anyāṃś ca pārthivān
01,002.214c	lokāntaragatān vīrān apaśyat punarāgatān
01,002.215a	ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam
01,002.215c	tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ
01,002.216a	yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ
01,002.216c	saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī
01,002.217a	dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ
01,002.217c	nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat
01,002.218a	etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam
01,002.218c	dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā
01,002.219a	sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca
01,002.219c	ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā
01,002.220a	ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam
01,002.220c	yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi
01,002.220e	brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ
01,002.221a	āpāne pānagalitā daivenābhipracoditāḥ
01,002.221c	erakārūpibhir vajrair nijaghnur itaretaram
01,002.222a	yatra sarvakṣayaṃ kṛtvā tāv ubhau rāmakeśavau
01,002.222c	nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam
01,002.223a	yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām
01,002.223c	dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ
01,002.224a	sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ
01,002.224c	dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat
01,002.225a	śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ
01,002.225c	saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ
01,002.226a	sa vṛddhabālam ādāya dvāravatyās tato janam
01,002.226c	dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam
01,002.227a	sarveṣāṃ caiva divyānām astrāṇām aprasannatām
01,002.227c	nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām
01,002.228a	dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ
01,002.228c	dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet
01,002.229a	ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam
01,002.229c	adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam
01,002.229d*0171_01	ślokānāṃ viṃśatiś caiva saṃkhyātā tattvadarśinā
01,002.230a	mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam
01,002.230c	yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ
01,002.230e	draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ
01,002.230f*0172_01	yatra te 'gniṃ dadṛśire lauhityaṃ prāpya sāgaram
01,002.230f*0172_02	yatrāgninā coditasya pārthas tasmai mahātmane
01,002.230f*0172_03	dadau saṃpūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam
01,002.230f*0172_04	yatra bhrātṛn nipatitān draupadīṃ ca yudhiṣṭhiraḥ
01,002.230f*0172_05	dṛṣṭvā hitvā jagāmaiva sarvān anavalokayan
01,002.230f*0172_06	etat saptadaśaṃ parva mahāprasthānikaṃ smṛtam
01,002.231a	atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā
01,002.231c	viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā
01,002.232a	svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam
01,002.232b*0173_01	prāptaṃ devarathaṃ svargān neṣṭavān yatra dharmarāṭ
01,002.232b*0173_02	āroḍhuṃ sumahāprājña ānṛśaṃsyāc chunā vinā
01,002.232b*0173_03	tām asyāvicalāṃ jñātvā sthitiṃ dharme mahātmanaḥ
01,002.232b*0173_04	śvarūpaṃ yatra tat tyaktvā dharmeṇāsau samanvitaḥ
01,002.232b*0173_05	svargaṃ prāptaḥ sa ca tathā yātanā vipulā bhṛśam
01,002.232b*0173_06	devadūtena narakaṃ yatra vyājena darśitam
01,002.232b*0173_07	śuśrāva yatra dharmātmā bhrātṝṇāṃ karuṇā giraḥ
01,002.232b*0173_08	nideśe vartamānānāṃ deśe tatraiva vartatām
01,002.232b*0173_09	anudarśitaś ca dharmeṇa devarājñā ca pāṇḍavaḥ
01,002.232b*0173_10	āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam
01,002.232b*0173_11	svadharmanirjitaṃ sthānaṃ svarge prāpya sa dharmarāṭ
01,002.232b*0173_12	mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha
01,002.232b*0173_13	etad aṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā
01,002.232b*0174_01	karṇasya narakaprāptiḥ pramokṣaś cātra kīrtyate
01,002.232b*0174_02	samāgamaś ca vīrāṇāṃ svargaloke mahātmanām
01,002.232b*0174_03	kīrtyate yatra vidhivat svargasaṃvāda eva ca
01,002.232b*0174_04	svāni sthānāni ca prāptā yatra te puruṣarṣabhāḥ
01,002.232b*0175_01	yatra duryodhanādīnāṃ śriyaṃ dṛṣṭvā yudhiṣṭhiraḥ
01,002.232b*0175_02	nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam
01,002.232b*0175_03	devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ
01,002.232b*0175_04	svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam
01,002.232c	adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā
01,002.232e	ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ
01,002.232f*0176_01	nava ślokās tathaivānye saṃkhyātāḥ paramarṣiṇā
01,002.233a	aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ
01,002.233b*0177_01	harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam
01,002.233b*0177_02	viṣṇuparva śiśoś caryā viṣṇoḥ kaṃsavadhas tathā
01,002.233b*0177_03	bhaviṣyaṃ parva cāpy uktaṃ khileṣv evādbhutaṃ mahat
01,002.233b*0178_01	tataḥ paraṃ viṣṇuparva mahat parvety udāhṛtam
01,002.233b*0178_02	janma yatra tu devasya padmanābhasya mānuṣam
01,002.233b*0178_03	vasudevakule jāto nandagopakule dhṛtaḥ
01,002.233b*0178_04	yatra bālye svakarmāṇi ramaṇāny adbhutāni ca
01,002.233b*0178_05	yatra kaṃsavadhaṃ kṛtvā raṅgamadhye cakarṣa ha
01,002.233b*0178_06	anekaiḥ saṃśrayaiś cāpi jarāsaṃdhavadhena ha
01,002.233b*0178_07	vikramād rukmiṇīṃ devīm āhṛtya paravīrahā
01,002.233b*0178_08	parīkṣya ca nivāsārthaṃ dvārakāṃ viniveśayat
01,002.233b*0178_09	kaliṅgaṃ dantavakraṃ ca raṇe vikramya jaghnivān
01,002.233b*0178_10	rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat
01,002.233b*0178_11	tayoditaḥ satyabhāmayā gatvā divam adhokṣajaḥ
01,002.233b*0178_12	jitvāmarādhipaṃ yatra pārijātam athānayat
01,002.233b*0178_13	jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani
01,002.233b*0178_14	narakāsurakālīyahayagrīvaṃ ca dānavam
01,002.233b*0178_15	keśiṃ sakāliyadamaṃ kālaneminam eva ca
01,002.233b*0178_16	doṣṇāṃ sahasraṃ ciccheda bāṇasyādbhutakarmaṇaḥ
01,002.233b*0178_17	naptāraṃ bhāryayā sārdhaṃ mumocad yatra saṃyuge
01,002.233b*0178_18	bhāratīyā kathā yatra vṛṣṇivaṃśaś ca kīrtyate
01,002.233b*0178_19	bhaviṣyad dharivaṃśasya khilānām iti kathyate
01,002.233b*0178_20	vārāhaṃ nārasiṃhaṃ ca vāmanaṃ pauṣkaraṃ tathā
01,002.233b*0179_01	jitvā nṛpān rathāṃs tyaktvā bhīmasena bhavatprabhuḥ
01,002.233b*0180_01	daśaślokasahasrāṇi viṃśacchlokaśatāni ca
01,002.233b*0180_02	khileṣu harivaṃśe ca saṃkhyātāni maharṣiṇā
01,002.233b*0181_01	atrāpi parisaṃkhyātā kathitā tattvabuddhinā
01,002.233b*0181_02	adhyāyānāṃ sahasraṃ tu kīrtitaṃ vai dvijottamāḥ
01,002.233b*0182_01	aṣṭādaśasahasrāṇi ślokānāṃ kīrtitāni vai
01,002.233b*0183_01	aṣṭādaśasahasrāṇi ślokānāṃ ca śataṃ tathā
01,002.233b*0184_01	ślokāś ca caturāśītir harivaṃśe prakīrtitāḥ
01,002.233c	khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam
01,002.233d*0185_01	khileṣu harivaṃśasya vyākhyātāḥ paramarṣiṇā
01,002.233d*0185_02	yatra divyāḥ kathāḥ puṇyāḥ kīrtitāḥ pāpanāśanāḥ
01,002.233d*0185_03	devāsurakathāś caiva vicitrāḥ samudāhṛtāḥ
01,002.233d*0185_04	bhaviṣyad api cākhyānaṃ vicitraṃ puṇyavardhanam
01,002.233d*0185_05	yatra kṛṣṇasya karmāṇi śrūyante janmanā saha
01,002.233d@004_0001	adhyāyās tv ekam ekānāṃ saptāśītir udāhṛtā
01,002.233d@004_0002	ślokānāṃ ca sahasrāṇi daśa trīṇi śatāni ca
01,002.233d@004_0003	paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ
01,002.233d@004_0004	uktavān sapurāṇāni rahasyaṃ cāvasānikam
01,002.233d@004_0005	evam aṣṭādaśaitāni parvāṇy uktāni dhīmatā
01,002.233d@004_0006	adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca
01,002.233d@004_0007	ślokānāṃ ca sahasrāṇi navatir daśa eva ca
01,002.233d@004_0008	eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam
01,002.233d@004_0009	yad uktam ṛṣiṇā tena vyāsenottamatejasā
01,002.233d@004_0010	janamejayasyāśvamedhaṃ draṣṭukāmasya dhīmataḥ
01,002.233d@004_0011	saṃpravṛtto 'śvamedhaś ca yatra śakreṇa dharṣitaḥ
01,002.233d@004_0012	virodhaś cābhavad rājño brāhmaṇais tasya ṛtvijaiḥ
01,002.233d@004_0013	viśvāvasupurānīto rājā rājyam acīkarat
01,002.233d@004_0014	eṣā vai parvaṇāṃ saṃkhyā khilāny āha tataḥ param
01,002.234a	etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt
01,002.234c	aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
01,002.234e	tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat
01,002.235a	yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ
01,002.235c	na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ
01,002.235d*0186_01	arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat
01,002.235d*0186_02	kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā
01,002.236a	śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate
01,002.236c	puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva
01,002.236d@005_0001	dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
01,002.236d@005_0002	yad ihāsti tad anyatra yan nehāsti na tat kva cit
01,002.236d@005_0003	evaṃ vijñāya tattvajñāḥ kathayanti manīṣiṇaḥ
01,002.236d@005_0004	bharatānāṃ mahaj janma mahābhāratam ity uta
01,002.236d@005_0005	niruktam asya yo veda sarvapāpaiḥ pramucyate
01,002.236d@005_0006	bhāratādhyayanāt puṇyād api pādam adhīyataḥ
01,002.236d@005_0007	śraddadhānasya pūyante sarvapāpāny asaṃśayaḥ
01,002.236d@005_0008	tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyanaḥ śubhaḥ
01,002.236d@005_0009	prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ
01,002.236d@005_0010	kṛṣṇadvaipāyanaḥ putraṃ pūrvam adhyāpayac chukam
01,002.236d@005_0011	sumantuṃ jaiminiṃ pailaṃ vaiśaṃpāyanam eva ca
01,002.236d@005_0012	taiś cāpy ananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam
01,002.236d@005_0013	yā kriyā kriyate kā cid yaś ca kaś cit kriyāvidhiḥ
01,002.236d@005_0014	idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau
01,002.236d@005_0015	adhīyīta yathānyāyaṃ vedajño vedabhṛd dvijaḥ
01,002.236d@005_0016	vedaiś caturbhiḥ samitam idam ākhyānam uttamam
01,002.236d@005_0017	bhaviṣyaty upajīvyaṃ ca kavīnām idam annavat
01,002.236d@005_0018	na cāsya kavayaḥ ke cid bhaviṣyanti viśeṣaṇe
01,002.236d@005_0019	viśeṣaṇe gṛhasthasya traya evāśramā yathā
01,002.236d@005_0020	dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam
01,002.236d@005_0021	bubhūṣate mahākhyānam abhimantavyam āditaḥ
01,002.236d@005_0022	yad adhītaṃ tadā samyag dvijaśreṣṭhair dvijottamāt
01,002.236d@005_0023	vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ tadā
01,002.237a	itihāsottamād asmāj jāyante kavibuddhayaḥ
01,002.237c	pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ
01,002.238a	asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ
01,002.238c	antarikṣasya viṣaye prajā iva caturvidhāḥ
01,002.239a	kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ
01,002.239c	indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ
01,002.240a	anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate
01,002.240c	āhāram anapāśritya śarīrasyeva dhāraṇam
01,002.241a	idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate
01,002.241c	udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ
01,002.241d*0187_01	asya kāvyasya kavayo na samarthā viśeṣaṇe
01,002.241d*0187_02	sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ
01,002.241d*0188_01	dharme matir bhavatu vaḥ satatotthitānāṃ
01,002.241d*0188_02	sa hy eka eva paralokagatasya bandhuḥ
01,002.241d*0188_03	arthāḥ striyaś ca nipuṇair api sevyamānā
01,002.241d*0188_04	naivātmabhāvam upayānti na ca sthiratvam
01,002.242a	dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
01,002.242c	yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena
01,002.242d*0189_01	yad ahnā kurute pāpaṃ brāhmaṇas tv indriyaiś caran
01,002.242d*0189_02	mahābhāratam ākhyāya saṃdhyāṃ mucyati paścimām
01,002.242d*0190_01	yad rātrau kurute pāpaṃ karmaṇā manasā girā
01,002.242d*0190_02	mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate
01,002.242d*0191_01	yo gośataṃ kanakaśṛṅgamayaṃ dadāti
01,002.242d*0191_02	viprāya vedaviduṣe ca bahuśrutāya
01,002.242d*0191_03	puṇyāṃ ca bhāratakathāṃ śṛṇuyāc ca nityaṃ
01,002.242d*0191_04	tulyaṃ phalaṃ bhavati tasya ca tasya caiva
01,002.243a	ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parvasaṃgraheṇa
01,002.243c	śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena
01,003.001	sūta uvāca
01,003.001A	janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste
01,003.001B	tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti
01,003.002A	teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ
01,003.002B	sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat
01,003.003A	taṃ mātā rorūyamāṇam uvāca
01,003.003B	kiṃ rodiṣi
01,003.003C	kenāsy abhihata iti
01,003.004A	sa evam ukto mātaraṃ pratyuvāca
01,003.004B	janamejayasya bhrātṛbhir abhihato 'smīti
01,003.005A	taṃ mātā pratyuvāca
01,003.005B	vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti
01,003.006A	sa tāṃ punar uvāca
01,003.006B	nāparādhyāmi kiṃ cit
01,003.006C	nāvekṣe havīṃṣi nāvaliha iti
01,003.007A	tac chrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste
01,003.008*0192_01	na kiṃ cid uktavantas te | sā tān uvāca |
01,003.008A	sa tayā kruddhayā tatroktaḥ
01,003.008B	ayaṃ me putro na kiṃ cid aparādhyati
01,003.008C	kimartham abhihata iti
01,003.008D	yasmāc cāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti
01,003.009A	sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt
01,003.010A	sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti
01,003.011A	sa kadā cin mṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃś cit svaviṣayoddeśe āśramam apaśyat
01,003.012A	tatra kaś cid ṛṣir āsāṃ cakre śrutaśravā nāma
01,003.012B	tasyābhimataḥ putra āste somaśravā nāma
01,003.013A	tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre
01,003.014A	sa namaskṛtya tam ṛṣim uvāca
01,003.014B	bhagavann ayaṃ tava putro mama purohito 'stv iti
01,003.015A	sa evam uktaḥ pratyuvāca
01,003.015B	bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ
01,003.015C	mahātapasvī svādhyāyasaṃpanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ
01,003.015D	samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām
01,003.015E	asya tv ekam upāṃśuvratam
01,003.015F	yad enaṃ kaś cid brāhmaṇaḥ kaṃ cid artham abhiyācet taṃ tasmai dadyād ayam
01,003.015G	yady etad utsahase tato nayasvainam iti
01,003.016A	tenaivam utko janamejayas taṃ pratyuvāca
01,003.016B	bhagavaṃs tathā bhaviṣyatīti
01,003.017A	sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca
01,003.017B	mayāyaṃ vṛta upādhyāyaḥ
01,003.017C	yad ayaṃ brūyāt tat kāryam avicārayadbhir iti
01,003.018A	tenaivam uktā bhrātaras tasya tathā cakruḥ
01,003.018B	sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe
01,003.018C	taṃ ca deśaṃ vaśe sthāpayām āsa
01,003.019A	etasminn antare kaś cid ṛṣir dhaumyo nāmāyodaḥ
01,003.019B	tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti
01,003.020A	sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa
01,003.020B	gaccha kedārakhaṇḍaṃ badhāneti
01,003.021A	sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot
01,003.022A	sa kliśyamāno 'paśyad upāyam
01,003.022B	bhavatv evaṃ kariṣyāmīti
01,003.023A	sa tatra saṃviveśa kedārakhaṇḍe
01,003.023B	śayāne tasmiṃs tad udakaṃ tasthau
01,003.024A	tataḥ kadā cid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat
01,003.024B	kva āruṇiḥ pāñcālyo gata iti
01,003.025A	te pratyūcuḥ
01,003.025B	bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti
01,003.026A	sa evam uktas tāñ śiṣyān pratyuvāca
01,003.026B	tasmāt sarve tatra gacchāmo yatra sa iti
01,003.027A	sa tatra gatvā tasyāhvānāya śabdaṃ cakāra
01,003.027B	bho āruṇe pāñcālya kvāsi
01,003.027C	vatsaihīti
01,003.028A	sa tac chrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe
01,003.028B	provāca cainam
01,003.028C	ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ
01,003.028D	tad abhivādaye bhagavantam
01,003.028E	ājñāpayatu bhavān
01,003.028F	kiṃ karavāṇīti
01,003.029A	tam upādhyāyo 'bravīt
01,003.029B	yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti
01,003.030A	sa upādhyāyenānugṛhītaḥ
01,003.030B	yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmāc chreyo 'vāpsyasīti
01,003.030C	sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti
01,003.031A	sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma
01,003.032A	athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma
01,003.033A	tam upādhyāyaḥ preṣayām āsa
01,003.033B	vatsopamanyo gā rakṣasveti
01,003.034A	sa upādhyāyavacanād arakṣad gāḥ
01,003.034B	sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre
01,003.035A	tam upādhyāyaḥ pīvānam apaśyat
01,003.035B	uvāca cainam
01,003.035C	vatsopamanyo kena vṛttiṃ kalpayasi
01,003.035D	pīvān asi dṛḍham iti
01,003.036A	sa upādhyāyaṃ pratyuvāca
01,003.036B	bhaikṣeṇa vṛttiṃ kalpayāmīti
01,003.037*0193_01	sa tathety uktvā bhaikṣaṃ caritvopādhyāyāya nyavedayat |
01,003.037*0193_02	sa tasmād upādhyāyaḥ sarvam eva bhaikṣam agṛhṇāt |
01,003.037A	tam upādhyāyaḥ pratyuvāca
01,003.037B	mamānivedya bhaikṣaṃ nopayoktavyam iti
01,003.038A	sa tathety uktvā punar arakṣad gāḥ
01,003.038B	rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre
01,003.039A	tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca
01,003.039B	vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi
01,003.039C	kenedānīṃ vṛttiṃ kalpayasīti
01,003.040A	sa evam ukta upādhyāyena pratyuvāca
01,003.040B	bhagavate nivedya pūrvam aparaṃ carāmi
01,003.040C	tena vṛttiṃ kalpayāmīti
01,003.041A	tam upādhyāyaḥ pratyuvāca
01,003.041B	naiṣā nyāyyā guruvṛttiḥ
01,003.041C	anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
01,003.041D	lubdho 'sīti
01,003.042A	sa tathety uktvā gā arakṣat
01,003.042B	rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre
01,003.043A	tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca
01,003.043B	ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi
01,003.043C	pīvān asi
01,003.043D	kena vṛttiṃ kalpayasīti
01,003.044A	sa upādhyāyaṃ pratyuvāca
01,003.044B	bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti
01,003.045A	tam upādhyāyaḥ pratyuvāca
01,003.045B	naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti
01,003.046A	sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre
01,003.047A	tam upādhyāyaḥ pīvānam evāpaśyat
01,003.047B	uvāca cainam
01,003.047C	bhaikṣaṃ nāśnāsi na cānyac carasi
01,003.047D	payo na pibasi
01,003.047E	pīvān asi
01,003.047F	kena vṛttiṃ kalpayasīti
01,003.048A	sa evam ukta upādhyāyaṃ pratyuvāca
01,003.048B	bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti
01,003.049A	tam upādhyāyaḥ pratyuvāca
01,003.049B	ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti
01,003.049C	tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
01,003.049D	phenam api bhavān na pātum arhatīti
01,003.050A	sa tatheti pratijñāya nirāhāras tā gā arakṣat
01,003.050B	tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyac carati
01,003.050C	payo na pibati
01,003.050D	phenaṃ nopayuṅkte
01,003.051A	sa kadā cid araṇye kṣudhārto 'rkapatrāṇy abhakṣayat
01,003.052A	sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣy upahato 'ndho 'bhavat
01,003.052B	so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat
01,003.053*0194_01	nāyāty upamanyuḥ | ta ūcuḥ | vanaṃ gato gā rakṣitum iti |
01,003.053*0194_02	tān āha upādhyāyaḥ |
01,003.053A	atha tasminn anāgacchaty upādhyāyaḥ śiṣyān avocat
01,003.053B	mayopamanyuḥ sarvataḥ pratiṣiddhaḥ
01,003.053C	sa niyataṃ kupitaḥ
01,003.053D	tato nāgacchati ciragataś ceti
01,003.054A	sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre
01,003.054B	bho upamanyo kvāsi
01,003.054C	vatsaihīti
01,003.055A	sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ
01,003.055B	ayam asmi bho upādhyāya kūpe patita iti
01,003.056A	tam upādhyāyaḥ pratyuvāca
01,003.056B	katham asi kūpe patita iti
01,003.057A	sa taṃ pratyuvāca
01,003.057B	arkapatrāṇi bhakṣayitvāndhībhūto 'smi
01,003.057C	ataḥ kūpe patita iti
01,003.058A	tam upādhyāyaḥ pratyuvāca
01,003.058B	aśvinau stuhi
01,003.058C	tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti
01,003.059A	sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ
01,003.060a	pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau
01,003.060c	divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā
01,003.061a	hiraṇmayau śakunī sāṃparāyau; nāsatyadasrau sunasau vaijayantau
01,003.061c	śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat
01,003.062a	grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya
01,003.062c	tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan
01,003.063a	ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti
01,003.063c	nānāgoṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam
01,003.064a	ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ
01,003.064c	anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī
01,003.065a	ekaṃ cakraṃ vartate dvādaśāraṃ pradhi;ṣaṇṇābhim ekākṣam amṛtasya dhāraṇam
01,003.065c	yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam
01,003.066*0195_01	idaṃ vṛttam api varṣāsu bhūyas
01,003.066*0195_02	tirodhattām aśvinau dāsapatnīḥ
01,003.066*0195_03	bhittvā meghān aśivam udācarantaṃ
01,003.066*0195_04	yad vṛṣṭikarma prathitau balasya
01,003.066a	aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī
01,003.066c	bhittvā girim aśvinau gām udācarantau; tadvṛṣṭamahnā prathitā valasya
01,003.067a	yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti
01,003.067c	tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti
01,003.068a	yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā
01,003.068c	te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti
01,003.069a	tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya
01,003.069c	tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte
01,003.070*0196_01	stotuṃ na śaknomi guṇair bhavantau
01,003.070*0196_02	cakṣurvihīnaḥ pathi saṃpramūḍhaḥ
01,003.070*0196_03	durge 'ham asmin patito 'smi kūpe
01,003.070*0196_04	yuvāṃ śaraṇyau śaraṇaṃ prapadye
01,003.070a	mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte
01,003.070c	sadyo jāto mātaram atti garbhas; tāv aśvinau muñcatho jīvase gāḥ
01,003.071A	evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ
01,003.071B	āhatuś cainam
01,003.071C	prītau svaḥ
01,003.071D	eṣa te 'pūpaḥ
01,003.071E	aśānainam iti
01,003.072A	sa evam uktaḥ pratyuvāca
01,003.072B	nānṛtam ūcatur bhavantau
01,003.072C	na tv aham etam apūpam upayoktum utsahe anivedya gurava iti
01,003.073A	tatas tam aśvināv ūcatuḥ
01,003.073B	āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ
01,003.073C	upayuktaś ca sa tenānivedya gurave
01,003.073D	tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti
01,003.074A	sa evam uktaḥ punar eva pratyuvācaitau
01,003.074B	pratyanunaye bhavantāv aśvinau
01,003.074C	notsahe 'ham anivedyopādhyāyāyopayoktum iti
01,003.075A	tam aśvināv āhatuḥ
01,003.075B	prītau svas tavānayā guruvṛttyā
01,003.075C	upādhyāyasya te kārṣṇāyasā dantāḥ
01,003.075D	bhavato hiraṇmayā bhaviṣyanti
01,003.075E	cakṣuṣmāṃś ca bhaviṣyasi
01,003.075F	śreyaś cāvāpsyasīti
01,003.076A	sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe
01,003.076B	sa cāsya prītimān abhūt
01,003.077A	āha cainam
01,003.077B	yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti
01,003.077C	sarve ca te vedāḥ pratibhāsyantīti
01,003.078A	eṣā tasyāpi parīkṣopamanyoḥ
01,003.079A	athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma
01,003.080A	tam upādhyāyaḥ saṃdideśa
01,003.080B	vatsa veda ihāsyatām
01,003.080C	bhavatā madgṛhe kaṃ cit kālaṃ śuśrūṣamāṇena bhavitavyam
01,003.080D	śreyas te bhaviṣyatīti
01,003.081A	sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat
01,003.081B	gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ
01,003.082A	tasya mahatā kālena guruḥ paritoṣaṃ jagāma
01,003.082B	tatparitoṣāc ca śreyaḥ sarvajñatāṃ cāvāpa
01,003.082C	eṣā tasyāpi parīkṣā vedasya
01,003.083A	sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata
01,003.083B	tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ
01,003.084A	sa śiṣyān na kiṃ cid uvāca
01,003.084B	karma vā kriyatāṃ guruśuśrūṣā veti
01,003.084C	duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa
01,003.085A	atha kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādhyāyaṃ varayāṃ cakratuḥ
01,003.086A	sa kadā cid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa
01,003.086B	bho uttaṅka yat kiṃ cid asmadgṛhe parihīyate tad icchāmy aham aparihīṇaṃ bhavatā kriyamāṇam iti
01,003.087A	sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma
01,003.088A	athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma
01,003.089A	sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ
01,003.089B	upādhyāyinī te ṛtumatī
01,003.089C	upādhyāyaś ca proṣitaḥ
01,003.089D	asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām
01,003.089E	etad viṣīdatīti
01,003.090*0197_01	tasya strīvākyaṃ na kāryam iti dharmalopabhayād evam avadat |
01,003.090A	sa evam uktas tāḥ striyaḥ pratyuvāca
01,003.090B	na mayā strīṇāṃ vacanād idam akāryaṃ kāryam
01,003.090C	na hy aham upādhyāyena saṃdiṣṭaḥ
01,003.090D	akāryam api tvayā kāryam iti
01,003.091A	tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt
01,003.091B	sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt
01,003.092*0198_01	sa uvāca | sarvaṃ kṛtam iti | upādhyāyaḥ pratyuvāca |
01,003.092A	uvāca cainam
01,003.092B	vatsottaṅka kiṃ te priyaṃ karavāṇīti
01,003.092C	dharmato hi śuśrūṣito 'smi bhavatā
01,003.092D	tena prītiḥ paraspareṇa nau saṃvṛddhā
01,003.092E	tad anujāne bhavantam
01,003.092F	sarvām eva siddhiṃ prāpsyasi
01,003.092G	gamyatām iti
01,003.093A	sa evam uktaḥ pratyuvāca
01,003.093B	kiṃ te priyaṃ karavāṇīti
01,003.093C	evaṃ hy āhuḥ
01,003.094A	yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati
01,003.095A	tayor anyataraḥ praiti vidveṣaṃ cādhigacchati
01,003.095B	so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti
01,003.096A	tenaivam ukta upādhyāyaḥ pratyuvāca
01,003.096B	vatsottaṅka uṣyatāṃ tāvad iti
01,003.097A	sa kadā cit tam upādhyāyam āhottaṅkaḥ
01,003.097B	ājñāpayatu bhavān
01,003.097C	kiṃ te priyam upaharāmi gurvartham iti
01,003.098*0199_01	tenaivam ukta upādhyāyaḥ pratyuvāca | kimartham upahareyam iti |
01,003.098A	tam upādhyāyaḥ pratyuvāca
01,003.098B	vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti
01,003.098C	tad gaccha
01,003.098D	enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti
01,003.098E	eṣā yad bravīti tad upaharasveti
01,003.099A	sa evam ukta upādhyāyenopādhyāyinīm apṛcchat
01,003.099B	bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum
01,003.099C	tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum
01,003.099D	tad ājñāpayatu bhavatī
01,003.099E	kim upaharāmi gurvartham iti
01,003.100A	saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca
01,003.100B	gaccha pauṣyaṃ rājānam
01,003.100C	bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale
01,003.100D	te ānayasva
01,003.100E	itaś caturthe 'hani puṇyakaṃ bhavitā
01,003.100F	tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi
01,003.100G	śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva
01,003.100H	śreyo hi te syāt kṣaṇaṃ kurvata iti
01,003.101A	sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ
01,003.101B	sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva
01,003.102A	sa puruṣa uttaṅkam abhyabhāṣata
01,003.102B	uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti
01,003.103A	sa evam ukto naicchat
01,003.104A	tam āha puruṣo bhūyaḥ
01,003.104B	bhakṣayasvottaṅka
01,003.104C	mā vicāraya
01,003.104D	upādhyāyenāpi te bhakṣitaṃ pūrvam iti
01,003.105A	sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ
01,003.106A	tam upetyāpaśyad uttaṅka āsīnam
01,003.106B	sa tam upetyāśīrbhir abhinandyovāca
01,003.106C	arthī bhavantam upagato 'smīti
01,003.107A	sa enam abhivādyovāca
01,003.107B	bhagavan pauṣyaḥ khalv aham
01,003.107C	kiṃ karavāṇīti
01,003.108A	tam uvācottaṅkaḥ
01,003.108B	gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti
01,003.109*0200_01	tasyās tat strīdhanaṃ iṃdreṇa yajñe tuṣṭena dattam āsīt |
01,003.109A	taṃ pauṣyaḥ pratyuvāca
01,003.109B	praviśyāntaḥpuraṃ kṣatriyā yācyatām iti
01,003.110A	sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat
01,003.111A	sa pauṣyaṃ punar uvāca
01,003.111B	na yuktaṃ bhavatā vayam anṛtenopacaritum
01,003.111C	na hi te kṣatriyāntaḥpure saṃnihitā
01,003.111D	naināṃ paśyāmīti
01,003.112A	sa evam uktaḥ pauṣyas taṃ pratyuvāca
01,003.112B	saṃprati bhavān ucchiṣṭaḥ
01,003.112C	smara tāvat
01,003.112D	na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum
01,003.112E	pativratātvād eṣā nāśucer darśanam upaitīti
01,003.113A	athaivam ukta uttaṅkaḥ smṛtvovāca
01,003.113B	asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti
01,003.114A	taṃ pauṣyaḥ pratyuvāca
01,003.114B	etat tad evaṃ hi
01,003.114C	na gacchatopaspṛṣṭaṃ bhavati na sthiteneti
01,003.115A	athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat
01,003.116A	sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca
01,003.116B	svāgataṃ te bhagavan
01,003.116C	ājñāpaya kiṃ karavāṇīti
01,003.117A	sa tām uvāca
01,003.117B	ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti
01,003.118A	sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat
01,003.119A	āha cainam
01,003.119B	ete kuṇḍale takṣako nāgarājaḥ prārthayati
01,003.119C	apramatto netum arhasīti
01,003.120A	sa evam uktas tāṃ kṣatriyāṃ pratyuvāca
01,003.120B	bhavati sunirvṛtā bhava
01,003.120C	na māṃ śaktas takṣako nāgarājo dharṣayitum iti
01,003.121A	sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat
01,003.122A	sa taṃ dṛṣṭvovāca
01,003.122B	bhoḥ pauṣya prīto 'smīti
01,003.123A	taṃ pauṣyaḥ pratyuvāca
01,003.123B	bhagavaṃś cirasya pātram āsādyate
01,003.123C	bhavāṃś ca guṇavān atithiḥ
01,003.123D	tat kariṣye śrāddham
01,003.123E	kṣaṇaḥ kriyatām iti
01,003.124A	tam uttaṅkaḥ pratyuvāca
01,003.124B	kṛtakṣaṇa evāsmi
01,003.124C	śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti
01,003.125A	sa tathety uktvā yathopapannenānnenainaṃ bhojayām āsa
01,003.126A	athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca
01,003.126B	yasmān me aśucy annaṃ dadāsi tasmad andho bhaviṣyasīti
01,003.127*0201_01	tam uttaṅkaḥ pratyuvāca | na yuktaṃ bhavatānnam aśuci dattvā
01,003.127*0201_02	pratiśāpaṃ dātum | tasmād annam eva pratyakṣīkuru |
01,003.127A	taṃ pauṣyaḥ pratyuvāca
01,003.127B	yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
01,003.128A	so 'tha pauṣyas tasyāśucibhāvam annasyāgamayām āsa
01,003.129A	atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayām āsa
01,003.129B	bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca
01,003.129C	tat kṣāmaye bhavantam
01,003.129D	na bhaveyam andha iti
01,003.130A	tam uttaṅkaḥ pratyuvāca
01,003.130B	na mṛṣā bravīmi
01,003.130C	bhūtvā tvam andho nacirād anandho bhaviṣyasīti
01,003.130D	mamāpi śāpo na bhaved bhavatā datta iti
01,003.131A	taṃ pauṣyaḥ pratyuvāca
01,003.131B	nāhaṃ śaktaḥ śāpaṃ pratyādātum
01,003.131C	na hi me manyur adyāpy upaśamaṃ gacchati
01,003.131D	kiṃ caitad bhavatā na jñāyate yathā
01,003.132a	nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ
01,003.132c	viparītam etad ubhayaṃ kṣatriyasya; vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram
01,003.133*0202_01	mama śāpo bhaviṣyatīti |
01,003.133A	iti
01,003.133B	tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum
01,003.133C	gamyatām iti
01,003.134A	tam uttaṅkaḥ pratyuvāca
01,003.134B	bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ
01,003.134C	prāk ca te 'bhihitam
01,003.134D	yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
01,003.134E	duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti
01,003.135A	sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā
01,003.136A	so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca
01,003.136B	athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame
01,003.137*0203_01	kṛtodakakāryaḥ śuciḥ prayato namo devebhyo gurubhyaś ca
01,003.137*0203_02	kṛtvā mahatā javena tam anvayāt | tasya takṣako dṛḍham āsannaḥ |
01,003.137*0203_03	sa taṃ jagrāha |
01,003.137A	etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat
01,003.137B	tam uttaṅko 'bhisṛtya jagrāha
01,003.137C	sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa
01,003.138*0204_01	athottaṅkas tasyāḥ kṣatriyāyā vacaḥ smṛtvā taṃ takṣakam anvagacchat |
01,003.138*0204_02	sa tadbilaṃ daṇḍakāṣṭhena cakhāna | na cāśakat | taṃ
01,003.138*0204_03	kliśyamānam indro 'paśyat | sa vajraṃ preṣayām āsa | gacchāsya
01,003.138*0204_04	brāhmaṇasya sāhāyyaṃ kuruṣveti | atha vajro daṇḍakāṣṭham anupraviśya
01,003.138*0204_05	tadbilam adārayat |
01,003.138*0205_01	taṃ nāgalokam aparyantam anekavidhaprāsādaharmyavalabhīniryūhaśatasaṃkulam
01,003.138*0205_02	uccāvacakrīḍāścaryasthānāvakīrṇam apaśyat | sa tatra |
01,003.138A	praviśya ca nāgalokaṃ svabhavanam agacchat
01,003.138B	tam uttaṅko 'nvāviveśa tenaiva bilena
01,003.138C	praviśya ca nāgān astuvad ebhiḥ ślokaiḥ
01,003.139a	ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ
01,003.139c	varṣanta iva jīmūtāḥ savidyutpavaneritāḥ
01,003.140a	surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ
01,003.140c	ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ
01,003.141*0206_01	tatrasthān api saṃstaumi mahataḥ pannagān aham |
01,003.141a	bahūni nāgavartmāni gaṅgāyās tīra uttare
01,003.141c	icchet ko 'rkāṃśusenāyāṃ cartum airāvataṃ vinā
01,003.142a	śatāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ
01,003.142c	sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati
01,003.143a	ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ
01,003.143c	aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ
01,003.144a	yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā
01,003.144c	taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam
01,003.145*0207_01	nadīṃ mandākinīṃ ramyāṃ prasannasalilām anu |
01,003.145a	takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau
01,003.145c	kurukṣetre nivasatāṃ nadīm ikṣumatīm anu
01,003.146*0208_01	evaṃ stutvā sa viprarṣir uttaṅko bhujagottamān
01,003.146*0208_02	naiva te kuṇḍale lebhe tataś cintām upāgamat
01,003.146*0209_01	nāgarājāya mukhyāya kuṇḍale āpnuyāṃ yathā
01,003.146a	jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ
01,003.146c	avasadyo mahad dyumni prārthayan nāgamukhyatām
01,003.146e	karavāṇi sadā cāhaṃ namas tasmai mahātmane
01,003.147*0210_01	tadā vai cintayām āsa upādhyāyyā yad īritam
01,003.147*0210_02	kāle ca samatikrānte śāpaṃ dāsyati manyunā
01,003.147A	evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṃ vayantyau
01,003.148A	tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
01,003.148B	cakraṃ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam
01,003.148C	puruṣaṃ cāpaśyad darśanīyam
01,003.149A	sa tān sarvāṃs tuṣṭāva ebhir mantravādaślokaiḥ
01,003.150a	trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin
01,003.150c	cakre caturviṃśatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti
01,003.151a	tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau
01,003.151c	kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva
01,003.152a	vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā
01,003.152c	kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke
01,003.153a	yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ
01,003.153c	namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya
01,003.154A	tataḥ sa enaṃ puruṣaḥ prāha
01,003.154B	prīto 'smi te 'ham anena stotreṇa
01,003.154C	kiṃ te priyaṃ karavāṇīti
01,003.155A	sa tam uvāca
01,003.155B	nāgā me vaśam īyur iti
01,003.156A	sa enaṃ puruṣaḥ punar uvāca
01,003.156B	etam aśvam apāne dhamasveti
01,003.157A	sa tam aśvam apāne 'dhamat
01,003.157B	athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetuḥ
01,003.158A	tābhir nāgaloko dhūpitaḥ
01,003.159A	atha sasaṃbhramas takṣako 'gnitejobhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca
01,003.159B	ete kuṇḍale pratigṛhṇātu bhavān iti
01,003.160A	sa te pratijagrāhottaṅkaḥ
01,003.160B	kuṇḍale pratigṛhyācintayat
01,003.160C	adya tat puṇyakam upādhyāyinyāḥ
01,003.160D	dūraṃ cāham abhyāgataḥ
01,003.160E	kathaṃ nu khalu saṃbhāvayeyam iti
01,003.161A	tata enaṃ cintayānam eva sa puruṣa uvāca
01,003.161B	uttaṅka enam aśvam adhiroha
01,003.161C	eṣa tvāṃ kṣaṇād evopādhyāyakulaṃ prāpayiṣyatīti
01,003.162A	sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam
01,003.162B	upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe
01,003.163A	athottaṅkaḥ praviśya upādhyāyinīm abhyavādayat
01,003.163B	te cāsyai kuṇḍale prāyacchat
01,003.164A	sā cainaṃ pratyuvāca
01,003.164B	uttaṅka deśe kāle 'bhyāgataḥ
01,003.164C	svāgataṃ te vatsa
01,003.164D	manāg asi mayā na śaptaḥ
01,003.164E	śreyas tavopasthitam
01,003.164F	siddhim āpnuhīti
01,003.165A	athottaṅka upādhyāyam abhyavādayat
01,003.165B	tam upādhyāyaḥ pratyuvāca
01,003.165C	vatsottaṅka svāgataṃ te
01,003.165D	kiṃ ciraṃ kṛtam iti
01,003.166A	tam uttaṅka upādhyāyaṃ pratyuvāca
01,003.166B	bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi
01,003.166C	tenāsmi nāgalokaṃ nītaḥ
01,003.167A	tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau
01,003.167B	tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
01,003.167C	kiṃ tat
01,003.168A	tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram
01,003.168B	ṣaṭ cainaṃ kumārāḥ parivartayanti
01,003.168C	tad api kim
01,003.169A	puruṣaś cāpi mayā dṛṣṭaḥ
01,003.169B	sa punaḥ kaḥ
01,003.170A	aśvaś cātipramāṇayuktaḥ
01,003.170B	sa cāpi kaḥ
01,003.171A	pathi gacchatā mayā ṛṣabho dṛṣṭaḥ
01,003.171B	taṃ ca puruṣo 'dhirūḍhaḥ
01,003.171C	tenāsmi sopacāram uktaḥ
01,003.171D	uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya
01,003.171E	upādhyāyenāpi te bhakṣitam iti
01,003.171F	tatas tadvacanān mayā tadṛṣabhasya purīṣam upayuktam
01,003.171G	tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti
01,003.172A	tenaivam ukta upādhyāyaḥ pratyuvāca
01,003.172B	ye te striyau dhātā vidhātā ca
01,003.172C	ye ca te kṛṣṇāḥ sitāś ca tantavas te rātryahanī
01,003.173*0211_01	dvādaśāraṃ dvādaśa māsāḥ |
01,003.173A	yad api tac cakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraś cakram
01,003.173B	yaḥ puruṣaḥ sa parjanyaḥ
01,003.173C	yo 'śvaḥ so 'gniḥ
01,003.174A	ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ
01,003.174B	yaś cainam adhirūḍhaḥ sa indraḥ
01,003.174C	yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam
01,003.175A	tena khalv asi na vyāpannas tasmin nāgabhavane
01,003.175B	sa cāpi mama sakhā indraḥ
01,003.176A	tadanugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si
01,003.176B	tat saumya gamyatām
01,003.176C	anujāne bhavantam
01,003.176D	śreyo 'vāpsyasīti
01,003.177A	sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe
01,003.178a	sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ
01,003.178c	samāgacchata rājānam uttaṅko janamejayam
01,003.179a	purā takṣaśilātas taṃ nivṛttam aparājitam
01,003.179c	samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam
01,003.180a	tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ
01,003.180c	uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā
01,003.181a	anyasmin karaṇīye tvaṃ kārye pārthivasattama
01,003.181c	bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama
01,003.182a	evam uktas tu vipreṇa sa rājā pratyuvāca ha
01,003.182c	janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim
01,003.183a	āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi
01,003.183c	prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam
01,003.184a	sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
01,003.184c	uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat
01,003.185a	takṣakeṇa narendrendra yena te hiṃsitaḥ pitā
01,003.185c	tasmai pratikuruṣva tvaṃ pannagāya durātmane
01,003.186a	kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ
01,003.186c	tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ
01,003.187a	tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā
01,003.187c	pañcatvam agamad rājā vajrāhata iva drumaḥ
01,003.188a	baladarpasamutsiktas takṣakaḥ pannagādhamaḥ
01,003.188c	akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava
01,003.189a	rājarṣivaṃśagoptāram amarapratimaṃ nṛpam
01,003.189c	jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt
01,003.190a	dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane
01,003.190c	sarpasatre mahārāja tvayi tad dhi vidhīyate
01,003.191a	evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi
01,003.191c	mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati
01,003.192a	karmaṇaḥ pṛthivīpāla mama yena durātmanā
01,003.192c	vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha
01,003.193a	etac chrutvā tu nṛpatis takṣakasya cukopa ha
01,003.193c	uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā
01,003.194a	apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ
01,003.194c	uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati
01,003.195*0212_01	pauṣye parvaṇi rājendra svasti vācya dvijān atha
01,003.195*0212_02	samāpte parvaṇi tadā svaśaktyā tarpayed dvijān
01,003.195a	tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat
01,003.195c	yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā
01,004.001A	lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre ṛṣīn abhyāgatān upatasthe
01,004.002*0213_01	mayodaṅkasya caritam aśeṣam uktam | janamejayasya sarpasatrasya
01,004.002*0213_02	nimittāntaram idam api |
01,004.002A	paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca
01,004.002B	kiṃ bhavantaḥ śrotum icchanti
01,004.002C	kim ahaṃ bruvāṇīti
01,004.003A	tam ṛṣaya ūcuḥ
01,004.003B	paramaṃ lomaharṣaṇe prakṣyāmas tvāṃ vakṣyasi ca naḥ śuśrūṣatāṃ kathāyogam
01,004.003C	tad bhagavāṃs tu tāvac chaunako 'gniśaraṇam adhyāste
01,004.004a	yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ
01,004.004c	manuṣyoragagandharvakathā veda ca sarvaśaḥ
01,004.005a	sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ
01,004.005c	dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ
01,004.006a	satyavādī śamaparas tapasvī niyatavrataḥ
01,004.006c	sarveṣām eva no mānyaḥ sa tāvat pratipālyatām
01,004.007a	tasminn adhyāsati gurāv āsanaṃ paramārcitam
01,004.007c	tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ
01,004.008	sūta uvāca
01,004.008a	evam astu gurau tasminn upaviṣṭe mahātmani
01,004.008c	tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ
01,004.009a	so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam
01,004.009c	devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha
01,004.010a	yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ
01,004.010c	yajñāyatanam āśritya sūtaputrapuraḥsarāḥ
01,004.011a	ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ
01,004.011c	upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam
01,005.001	śaunaka uvāca
01,005.001a	purāṇam akhilaṃ tāta pitā te 'dhītavān purā
01,005.001b*0214_01	bhāratādhyayanaṃ sarvaṃ kṛṣṇadvaipāyanāt tadā
01,005.001c	kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe
01,005.002a	purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām
01,005.002c	kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava
01,005.003a	tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam
01,005.003c	kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava
01,005.004	sūta uvāca
01,005.004a	yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ
01,005.004c	vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ purā
01,005.005a	yad adhītaṃ ca pitrā me samyak caiva tato mayā
01,005.005c	tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ
01,005.005e	pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana
01,005.006a	imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune
01,005.006c	nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam
01,005.006d*0215_01	śṛṇuṣvāvahito brahman purāṇe yac chrutaṃ mayā
01,005.006d*0216_01	bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā
01,005.006d*0216_02	varuṇasya kratau jātaḥ pāvakād iti naḥ śrutam
01,005.006d@006_0001	bhṛgor babhūvuḥ ṣaṭ putrās tapasā bhāvitātmanaḥ
01,005.006d@006_0002	kaviś ca cyavanaś caiva śaṅkhalaś ca mahātapāḥ
01,005.006d@006_0003	suraśmiḥ saptaraśmiś ca vitathaś ca mahātapāḥ
01,005.006d@006_0004	vītahavyasya tanayaḥ smṛto gṛtsamadaḥ prabhuḥ
01,005.006d@006_0005	gṛtsasyāpi sutas tv asya brahman sāvedaso 'bhavat
01,005.006d@006_0006	sāvedasya tu putro 'bhūd ūrvaḥ śrutavatāṃ varaḥ
01,005.006d@006_0007	ūrvasya tu vihavyo 'bhūd brahmasūnur mahātmanaḥ
01,005.006d@006_0008	vihavyasya tu dāyādo viharaḥ kīrtimān smṛtaḥ
01,005.006d@006_0009	viharasyātmavān putro vatsaś cādhirathaḥ smṛtaḥ
01,005.006d@006_0010	vatsasyāpi vinindas tu sūnur āsīn mahātapāḥ
01,005.006d@006_0011	bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha
01,005.006d@006_0012	sadyasyāpy ātmajo brahman vitto nāma suvīryavān
01,005.006d@006_0013	vittasya tu mahātejā babhūva ca śrutaśravāḥ
01,005.006d@006_0014	śrutaśravasas tu sūnur babhūva tapavān prabho
01,005.006d@006_0015	tapasas tu mahātejāḥ prakāśas tanayo 'bhavat
01,005.006d@006_0016	ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ
01,005.006d@006_0017	brahmasṛṣṭo mato yena yena pūrvaṃ mahātmanā
01,005.006d@006_0018	ūrdhvasya caiva vāgindro vāgindro brahmavādinaḥ
01,005.006d@006_0019	ṛcīkas tasya tanayo brahmasūnur mahātapāḥ
01,005.006d@006_0020	jamadagniḥ sutas tasya jajñe janakasaṃnibhaḥ
01,005.006d@006_0021	jamadagnes tu vai pañca āsan putrā mahātmanaḥ
01,005.006d@006_0022	rumaṇvāṃś ca suṣeṇaś ca vasur viśvāvasus tathā
01,005.006d@006_0023	rāmas tasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ
01,005.006d@006_0024	triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā
01,005.007a	bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ
01,005.007c	cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ
01,005.007e	pramater apy abhūt putro ghṛtācyāṃ rurur ity uta
01,005.008a	ruror api suto jajñe śunako vedapāragaḥ
01,005.008c	pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt
01,005.009a	tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ
01,005.009c	dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ
01,005.010	śaunaka uvāca
01,005.010a	sūtaputra yathā tasya bhārgavasya mahātmanaḥ
01,005.010c	cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ
01,005.011	sūta uvāca
01,005.011a	bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā
01,005.011c	tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ
01,005.012a	tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha
01,005.012c	samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ
01,005.013a	abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare
01,005.013c	āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha
01,005.014a	taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām
01,005.014c	hṛcchayena samāviṣṭo vicetāḥ samapadyata
01,005.015a	abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā
01,005.015c	nyamantrayata vanyena phalamūlādinā tadā
01,005.016a	tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam
01,005.016c	dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām
01,005.016d*0217_01	jātam ity abravīt kāryaṃ jihīrṣur muditaḥ śubhām
01,005.016d*0217_02	sā hi pūrvaṃ vṛtā tena pulomnā tu śucismitā
01,005.016d*0217_03	tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā
01,005.016d*0217_04	tasya tat kilbiṣaṃ nityaṃ hṛdi vartati bhārgava
01,005.016d*0217_05	idam antaram ity evaṃ hartuṃ cakre manas tadā
01,005.017a	athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam
01,005.017c	tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā
01,005.018a	śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai
01,005.018c	satyas tvam asi satyaṃ me vada pāvaka pṛcchate
01,005.019a	mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī
01,005.019c	paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe
01,005.020a	seyaṃ yadi varārohā bhṛgor bhāryā rahogatā
01,005.020c	tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām
01,005.021a	manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati
01,005.021c	matpurvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām
01,005.021d*0218_01	asaṃmataṃ kṛtaṃ me 'dya hariṣyāmy āśramād imām
01,005.022a	tad rakṣa evam āmantrya jvalitaṃ jātavedasam
01,005.022c	śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata
01,005.023a	tvam agne sarvabhūtānām antaś carasi nityadā
01,005.023c	sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ
01,005.024a	matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā
01,005.024c	seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi
01,005.025a	śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt
01,005.025c	jātavedaḥ paśyatas te vada satyāṃ giraṃ mama
01,005.026a	tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam
01,005.026b*0219_01	satyaṃ vadāmi yadi me śāpaḥ syād brahmavittamāt
01,005.026b*0219_02	asatyaṃ ced ahaṃ brūve patiṣye narakān kramāt
01,005.026c	bhīto 'nṛtāc ca śāpāc ca bhṛgor ity abravīc chanaiḥ
01,005.026d*0220=00	agnir uvāca
01,005.026d*0220_01	tvayā vṛtā pulomeyaṃ pūrvaṃ dānavanandana
01,005.026d*0220_02	kiṃ tv iyaṃ vidhinā pūrvaṃ mantravan na vṛtā tvayā
01,005.026d*0220_03	pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī
01,005.026d*0220_04	dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ
01,005.026d*0220_05	athemāṃ vedadṛṣṭena karmaṇā vidhipūrvakam
01,005.026d*0220_06	bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava
01,005.026d*0220_07	seyam ity avagacchāmi nānṛtaṃ vaktum utsahe
01,005.026d*0220_08	nānṛtaṃ hi sadā loke pūjyate dānavottama
01,006.001	sūta uvāca
01,006.001a	agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām
01,006.001c	brahman varāharūpeṇa manomārutaraṃhasā
01,006.002a	tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha
01,006.002c	roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat
01,006.003a	taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam
01,006.003c	tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām
01,006.004a	sā tam ādāya suśroṇī sasāra bhṛgunandanam
01,006.004c	cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā
01,006.005a	tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ
01,006.005c	rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām
01,006.005e	sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ
01,006.006a	aśrubindūdbhavā tasyāḥ prāvartata mahānadī
01,006.006c	anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ
01,006.007a	tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā
01,006.007c	nāma tasyās tadā nadyāś cakre lokapitāmahaḥ
01,006.007e	vadhūsareti bhagavāṃś cyavanasyāśramaṃ prati
01,006.008a	sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān
01,006.008c	taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm
01,006.009a	sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ
01,006.009c	kenāsi rakṣase tasmai kathiteha jihīrṣave
01,006.009e	na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm
01,006.010a	tat tvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā
01,006.010c	bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ
01,006.011	pulomovāca
01,006.011a	agninā bhagavaṃs tasmai rakṣase 'haṃ niveditā
01,006.011c	tato mām anayad rakṣaḥ krośantīṃ kurarīm iva
01,006.012a	sāhaṃ tava sutasyāsya tejasā parimokṣitā
01,006.012c	bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai
01,006.013	sūta uvāca
01,006.013a	iti śrutvā pulomāyā bhṛguḥ paramamanyumān
01,006.013c	śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi
01,007.001	sūta uvāca
01,007.001a	śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt
01,007.001c	kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam
01,007.002a	dharme prayatamānasya satyaṃ ca vadataḥ samam
01,007.002c	pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama
01,007.003a	pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet
01,007.003c	sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān
01,007.004a	yaś ca kāryārthatattvajño jānamāno na bhāṣate
01,007.004c	so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ
01,007.005a	śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama
01,007.005c	jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat
01,007.006a	yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu
01,007.006c	agnihotreṣu satreṣu kriyāsv atha makheṣu ca
01,007.007a	vedoktena vidhānena mayi yad dhūyate haviḥ
01,007.007c	devatāḥ pitaraś caiva tena tṛptā bhavanti vai
01,007.008a	āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā
01,007.008c	darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha
01,007.009a	devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ
01,007.009c	ekībhūtāś ca pūjyante pṛthaktvena ca parvasu
01,007.010a	devatāḥ pitaraś caiva juhvate mayi yat sadā
01,007.010c	tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ
01,007.011a	amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ
01,007.011c	manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ
01,007.011e	sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham
01,007.012a	cintayitvā tato vahniś cakre saṃhāram ātmanaḥ
01,007.012c	dvijānām agnihotreṣu yajñasatrakriyāsu ca
01,007.013a	niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ
01,007.013c	vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ
01,007.014a	atharṣayaḥ samudvignā devān gatvābruvan vacaḥ
01,007.014c	agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ
01,007.014e	vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā
01,007.015a	atharṣayaś ca devāś ca brahmāṇam upagamya tu
01,007.015c	agner āvedayañ śāpaṃ kriyāsaṃhāram eva ca
01,007.016a	bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare
01,007.016c	kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā
01,007.016e	hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati
01,007.017a	śrutvā tu tad vacas teṣām agnim āhūya lokakṛt
01,007.017c	uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam
01,007.018a	lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca
01,007.018c	tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ
01,007.018e	sa tathā kuru lokeśa nocchidyeran kriyā yathā
01,007.019a	kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ
01,007.019c	tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha
01,007.020a	na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi
01,007.020c	upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin
01,007.020d*0221_01	kravyādā ca tanur yā te sā sarvaṃ bhakṣayiṣyati
01,007.021a	yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate
01,007.021c	tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati
01,007.022a	tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam
01,007.022c	svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho
01,007.022e	devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam
01,007.023a	evam astv iti taṃ vahniḥ pratyuvāca pitāmaham
01,007.023c	jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ
01,007.024a	devarṣayaś ca muditās tato jagmur yathāgatam
01,007.024c	ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire
01,007.025a	divi devā mumudire bhūtasaṃghāś ca laukikāḥ
01,007.025c	agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ
01,007.025d*0222_01	evaṃ sa bhagavāñ śāpaṃ lebhe 'gnir bhṛgutaḥ purā
01,007.026a	evam eṣa purāvṛtta itihāso 'gniśāpajaḥ
01,007.026c	pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ
01,008.001	sūta uvāca
01,008.001a	sa cāpi cyavano brahman bhārgavo 'janayat sutam
01,008.001c	sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam
01,008.002a	pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat
01,008.002c	ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat
01,008.002d*0223_01	śaunakas tu mahābhāgaḥ śunakasya suto 'bhavat
01,008.002d*0224_01	śaunakas tu mahāsattvaḥ sarvabhārgavanandanaḥ
01,008.002d*0224_02	jātas tapasi tīvre ca sthitaḥ sthirayaśās tataḥ
01,008.003a	tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ
01,008.003c	vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣataḥ
01,008.004a	ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ
01,008.004c	sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ
01,008.005a	etasminn eva kāle tu menakāyāṃ prajajñivān
01,008.005c	gandharvarājo viprarṣe viśvāvasur iti śrutaḥ
01,008.006a	athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana
01,008.006c	utsasarja yathākālaṃ sthūlakeśāśramaṃ prati
01,008.007a	utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha
01,008.007b*0225_01	apsarā menakā brahman nirdayā nirapatrapā
01,008.007c	kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā
01,008.008a	tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ
01,008.008c	sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām
01,008.009a	sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ
01,008.009c	jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca
01,008.009e	vavṛdhe sā varārohā tasyāśramapade śubhā
01,008.009f*0226_01	jātakarma kriyāś cāsyā vidhipūrvaṃ yathākramam
01,008.009f*0226_02	sthūlakeśo mahābhāgaś cakāra sumahān ṛṣiḥ
01,008.010a	pramadābhyo varā sā tu sarvarūpaguṇānvitā
01,008.010c	tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ
01,008.011a	tām āśramapade tasya rurur dṛṣṭvā pramadvarām
01,008.011c	babhūva kila dharmātmā madanānugatātmavān
01,008.012a	pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ
01,008.012c	pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam
01,008.012d*0227_01	yācayām āsa tāṃ kanyāṃ putrārthe varavarṇinīm
01,008.013a	tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām
01,008.013c	vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate
01,008.014a	tataḥ katipayāhasya vivāhe samupasthite
01,008.014c	sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī
01,008.015a	nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam
01,008.015c	padā cainaṃ samākrāman mumūrṣuḥ kālacoditā
01,008.016a	sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā
01,008.016c	viṣopaliptān daśanān bhṛśam aṅge nyapātayat
01,008.017a	sā daṣṭā sahasā bhūmau patitā gatacetanā
01,008.017b*0228_01	vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā
01,008.017b*0228_02	nirānandakarī teṣāṃ bandhūnāṃ muktamūrdhajā
01,008.017c	vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ
01,008.018a	prasuptevābhavac cāpi bhuvi sarpaviṣārditā
01,008.018c	bhūyo manoharatarā babhūva tanumadhyamā
01,008.019a	dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ
01,008.019c	viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam
01,008.020a	tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ
01,008.020c	svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ
01,008.020d*0229_01	uddālakaḥ kaṭhaś caiva śvetaketus tathaiva ca
01,008.021a	bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ
01,008.021c	pramatiḥ saha putreṇa tathānye vanavāsinaḥ
01,008.022a	tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām
01,008.022c	ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau
01,008.022d*0230_01	te ca sarve dvijaśreṣṭhās tatraivopāviśaṃs tadā
01,009.001	sūta uvāca
01,009.001a	teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ
01,009.001c	ruruś cukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ
01,009.002a	śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu
01,009.002c	abravīd vacanaṃ śocan priyāṃ cintya pramadvarām
01,009.003a	śete sā bhuvi tanvaṅgī mama śokavivardhinī
01,009.003b*0231_01	prāṇān apaharantīva pūrṇacandranibhānanā
01,009.003b*0231_02	yadi pīnāyataśroṇī padmapatranibhekṣaṇā
01,009.003b*0231_03	mumūrṣur api me prāṇān ādāyāśu gamiṣyati
01,009.003b*0231_04	pitṛmātṛsakhīnāṃ ca luptapiṇḍasya tasya me
01,009.003c	bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param
01,009.004a	yadi dattaṃ tapas taptaṃ guravo vā mayā yadi
01,009.004c	samyag ārādhitās tena saṃjīvatu mama priyā
01,009.005a	yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ
01,009.005c	pramadvarā tathādyaiva samuttiṣṭhatu bhāminī
01,009.005d*0232_01	evaṃ lālapyatas tasya bhāryārthe duḥkhitasya ca
01,009.005d*0232_02	devadūtas tadābhyetya vākyam āha ruruṃ vane
01,009.005d*0233_01	kṛṣṇe viṣṇau hṛṣīkeśe lokeśe 'suravidviṣi
01,009.005d*0233_02	yadi me niścalā bhaktir mama jīvatu sā priyā
01,009.005d*0233_03	vilapyamāne tu rurau sarve devāḥ kṛpānvitāḥ
01,009.005d*0233_04	dūtaṃ prasthāpayām āsuḥ saṃdiśyāsya hitaṃ vacaḥ
01,009.005d*0233_05	sa dūtas tvarito 'bhyetya devānāṃ priyakṛc chuciḥ
01,009.005d*0233_06	uvāca devavacanaṃ rurum ābhāṣya duḥkhitam
01,009.005d*0233_07	devaiḥ sarvair ahaṃ brahman preṣito 'smi tavāntikam
01,009.005d*0233_08	tvaddhitaṃ tvaddhitair uktaṃ śṛṇu vākyaṃ dvijottama
01,009.005d*0234_01	pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā
01,009.005d*0234_02	devadūtaḥ samāgamya vacanaṃ cedam abravīt
01,009.006	devadūta uvāca
01,009.006a	abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā
01,009.006c	na tu martyasya dharmātmann āyur asti gatāyuṣaḥ
01,009.007a	gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā
01,009.007c	tasmāc choke manas tāta mā kṛthās tvaṃ kathaṃ cana
01,009.008a	upāyaś cātra vihitaḥ pūrvaṃ devair mahātmabhiḥ
01,009.008c	taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām
01,009.009	rurur uvāca
01,009.009a	ka upāyaḥ kṛto devair brūhi tattvena khecara
01,009.009c	kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān
01,009.010	devadūta uvāca
01,009.010a	āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana
01,009.010c	evam utthāsyati ruro tava bhāryā pramadvarā
01,009.011	rurur uvāca
01,009.011a	āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama
01,009.011c	śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā
01,009.011d*0235_01	saṃlāpaguṇasaṃpannā pūrṇacandranibhānanā
01,009.011d*0235_02	macchokaṃ vākyatoyena vyapanītaṃ kariṣyati
01,009.012	sūta uvāca
01,009.012a	tato gandharvarājaś ca devadūtaś ca sattamau
01,009.012c	dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām
01,009.013a	dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā
01,009.013c	samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase
01,009.014	dharmarāja uvāca
01,009.014a	pramadvarā ruror bhāryā devadūta yadīcchasi
01,009.014c	uttiṣṭhatv āyuṣo 'rdhena ruror eva samanvitā
01,009.015	sūta uvāca
01,009.015a	evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā
01,009.015c	ruros tasyāyuṣo 'rdhena supteva varavarṇinī
01,009.016a	etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ
01,009.016c	āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatv iti
01,009.017a	tata iṣṭe 'hani tayoḥ pitarau cakratur mudā
01,009.017c	vivāhaṃ tau ca remāte parasparahitaiṣiṇau
01,009.018a	sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām
01,009.018c	vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ
01,009.019a	sa dṛṣṭvā jihmagān sarvāṃs tīvrakopasamanvitaḥ
01,009.019c	abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā
01,009.020a	sa kadā cid vanaṃ vipro rurur abhyāgaman mahat
01,009.020c	śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam
01,009.021a	tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā
01,009.021c	abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ
01,009.022a	nāparādhyāmi te kiṃ cid aham adya tapodhana
01,009.022c	saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ
01,010.001	rurur uvāca
01,010.001a	mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha
01,010.001c	tatra me samayo ghora ātmanoraga vai kṛtaḥ
01,010.002a	hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta
01,010.002c	tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase
01,010.003	ḍuṇḍubha uvāca
01,010.003a	anye te bhujagā vipra ye daśantīha mānavān
01,010.003c	ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi
01,010.004a	ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān
01,010.004c	ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi
01,010.005	sūta uvāca
01,010.005a	iti śrutvā vacas tasya bhujagasya rurus tadā
01,010.005c	nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham
01,010.006a	uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva
01,010.006b*0236_01	kena karmavipākena bhujagatvam upāgataḥ
01,010.006c	kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ
01,010.007	ḍuṇḍubha uvāca
01,010.007a	ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt
01,010.007c	so 'haṃ śāpena viprasya bhujagatvam upāgataḥ
01,010.007d*0237_01	brāhmaṇasya tu śāpena prāpto 'haṃ vikriyām imām
01,010.007d*0237_02	sadā samupayuktasya vedādhyāyaratasya ca
01,010.008	rurur uvāca
01,010.008a	kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama
01,010.008c	kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati
01,011.001	ḍuṇḍubha uvāca
01,011.001a	sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ
01,011.001c	bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ
01,011.002a	sa mayā krīḍatā bālye kṛtvā tārṇam athoragam
01,011.002c	agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai
01,011.003a	labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ
01,011.003b@007_0001	maivaṃ sarpeṇa bādhethāḥ sakhe bhīr āviśan mama
01,011.003b@007_0002	śaptaś ca tvaṃ mayā vipra na nandāmi kadācana
01,011.003b@007_0003	tenaiva bahuśokto 'haṃ sarpake tv ātmaṇai (sic) dvija
01,011.003b@007_0004	agnihotre samāsīnaṃ veṣayāmi samohitaḥ
01,011.003c	nirdahann iva kopena satyavāk saṃśitavrataḥ
01,011.004a	yathāvīryas tvayā sarpaḥ kṛto 'yaṃ madbibhīṣayā
01,011.004c	tathāvīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi
01,011.005a	tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana
01,011.005b*0238_01	muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntas tapodhanaḥ
01,011.005c	bhṛśam udvignahṛdayas tam avocaṃ vanaukasam
01,011.006a	prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ
01,011.006c	sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā
01,011.007a	kṣantum arhasi me brahmañ śāpo 'yaṃ vinivartyatām
01,011.007c	so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam
01,011.008a	muhur uṣṇaṃ viniḥśvasya susaṃbhrāntas tapodhanaḥ
01,011.008c	nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana
01,011.009a	yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata
01,011.009c	śrutvā ca hṛdi te vākyam idam astu tapodhana
01,011.009d*0239_01	yaṃ samābhāṣya dṛṣṭvā ca śāpād asmād vimokṣyase
01,011.010a	utpatsyati rurur nāma pramater ātmajaḥ śuciḥ
01,011.010c	taṃ dṛṣṭvā śāpamokṣas te bhavitā nacirād iva
01,011.010d*0240_01	evam uktas tu tenāham uragatvam avāptavān
01,011.011a	sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ
01,011.011b*0240a_01	śāpamokṣaś ca bhavitā na cirād dvijasattama
01,011.011c	svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam
01,011.011d*0241_01	sa ḍauṇḍubhaṃ parityajya rūpaṃ viprarṣabhas tadā
01,011.011d*0241_02	svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ
01,011.011d*0241_03	idaṃ covāca vacanaṃ rurum apratimaujasam
01,011.011d*0242=00	sūtaḥ
01,011.011d*0242_01	iti svarūpaṃ gṛhyāśu tam ṛṣiṃ vākyam abravīt
01,011.012a	ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ
01,011.012c	tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit
01,011.013a	brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ
01,011.013c	vedavedāṅgavit tāta sarvabhūtābhayapradaḥ
01,011.014a	ahiṃsā satyavacanaṃ kṣamā ceti viniścitam
01,011.014c	brāhmaṇasya paro dharmo vedānāṃ dharaṇād api
01,011.015a	kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava
01,011.015b*0243_01	kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija
01,011.015c	daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam
01,011.016a	tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro
01,011.016c	janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā
01,011.017a	paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api
01,011.017c	tapovīryabalopetād vedavedāṅgapāragāt
01,011.017e	āstīkād dvijamukhyād vai sarpasatre dvijottama
01,012.001	rurur uvāca
01,012.001a	kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ
01,012.001c	sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama
01,012.002a	kimarthaṃ mokṣitāś caiva pannagās tena śaṃsa me
01,012.002c	āstīkena tad ācakṣva śrotum icchāmy aśeṣataḥ
01,012.003	ṛṣir uvāca
01,012.003*0244_01	ity uktvāntarhite yogāt tasminn ṛṣivare prabho
01,012.003*0244_02	saṃbhramāviṣṭahṛdaya ṛṣir mene tad adbhutam
01,012.003a	śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat
01,012.003c	brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata
01,012.004	sūta uvāca
01,012.004a	ruruś cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ
01,012.004c	tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi
01,012.004d*0245_01	sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat
01,012.004d*0245_02	tad ṛṣer vacanaṃ tathyaṃ cintayānaḥ punaḥ punaḥ
01,012.005a	labdhasaṃjño ruruś cāyāt tac cācakhyau pitus tadā
01,012.005b*0246_01	nyavedayata tat sarvaṃ yathāvṛttaṃ pitur dvijaḥ
01,012.005b*0247_01	pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat
01,012.005b*0247_02	apṛcchat pitaraṃ bhūyaḥ so 'stikasya vacas tadā
01,012.005b*0247_03	yat tad ākhyānam akhilaṃ ḍuṇḍubhenātha kīrtitam
01,012.005b*0247_04	tat kīrtyamānaṃ bhagavañ chrotum icchāmi tattvataḥ
01,012.005c	pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat
01,012.005d@008_0001	kimarthaṃ rājaśārdūla rājā sa janamejayaḥ
01,012.005d@008_0002	sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
01,012.005d@008_0003	iti śrīrāmāya namaḥ | śrīgurubhyo namaḥ | śrīvedavyāsāya namaḥ |
01,012.005d@008_0004	akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet
01,012.005d@008_0005	kṣantum arhanti vidvāṃsaḥ kasya na syād vyatikramaḥ
01,012.005d@008_0006	śiva śiva | kapardi samartha bhūteśa bhaganetranipātana
01,012.005d@008_0007	vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara
01,012.005d@008_0008	nārāyaṇāya namaḥ | śrīvedavyāsāya namaḥ | gaṇapataye namaḥ |
01,012.005d@008_0009	avighnam astu |
01,013.001	śaunaka uvāca
01,013.001a	kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ
01,013.001c	sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me
01,013.001d*0248_01	nikhilena yathātattvaṃ saute sarvam aśeṣataḥ
01,013.002a	āstīkaś ca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ
01,013.002c	mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt
01,013.003a	kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat
01,013.003c	sa ca dvijātipravaraḥ kasya putro vadasva me
01,013.004	sūta uvāca
01,013.004a	mahad ākhyānam āstīkaṃ yatraitat procyate dvija
01,013.004c	sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara
01,013.005	śaunaka uvāca
01,013.005a	śrotum icchāmy aśeṣeṇa kathām etāṃ manoramām
01,013.005c	āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ
01,013.006	sūta uvāca
01,013.006a	itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate
01,013.006c	kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ
01,013.007a	pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ
01,013.007c	śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān
01,013.008a	tasmād aham upaśrutya pravakṣyāmi yathātatham
01,013.008c	idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate
01,013.008d*0249_01	kathayiṣyāmy aśeṣeṇa sarvapāpapraṇāśanam
01,013.009a	āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ
01,013.009c	brahmacārī yatāhāras tapasy ugre rataḥ sadā
01,013.010a	jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ
01,013.010c	yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ
01,013.010d*0250_01	sa kadā cin mahābhāgas tapobalasamanvitaḥ
01,013.010d*0250_02	cacāra pṛthivīṃ sarvāṃ yatra sāyaṃgṛho muniḥ
01,013.010d*0250_03	tīrtheṣu ca samāplāvaṃ kurvann aṭati sarvaśaḥ
01,013.010d*0250_04	caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ
01,013.010d*0250_05	vāyubhakṣo nirāhāraḥ śuṣyann animiṣo muniḥ
01,013.010d*0250_06	itas tataḥ paricaran dīptapāvakasaprabhaḥ
01,013.011a	aṭamānaḥ kadā cit sa svān dadarśa pitāmahān
01,013.011c	lambamānān mahāgarte pādair ūrdhvair adhomukhān
01,013.012a	tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān
01,013.012c	ke bhavanto 'valambante garte 'smin vā adhomukhāḥ
01,013.013a	vīraṇastambake lagnāḥ sarvataḥ paribhakṣite
01,013.013c	mūṣakena nigūḍhena garte 'smin nityavāsinā
01,013.014	pitara ūcuḥ
01,013.014a	yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
01,013.014c	saṃtānaprakṣayād brahmann adho gacchāma medinīm
01,013.014d*0251_01	yeṣāṃ tu saṃtatir nāsti martyaloke sukhāvahā
01,013.014d*0251_02	na te labhante vasatiṃ svarge puṇyavratā api
01,013.015a	asmākaṃ saṃtatis tv eko jaratkārur iti śrutaḥ
01,013.015c	mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ
01,013.016a	na sa putrāñ janayituṃ dārān mūḍhaś cikīrṣati
01,013.016c	tena lambāmahe garte saṃtānaprakṣayād iha
01,013.017a	anāthās tena nāthena yathā duṣkṛtinas tathā
01,013.017c	kas tvaṃ bandhur ivāsmākam anuśocasi sattama
01,013.018a	jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ
01,013.018c	kimarthaṃ caiva naḥ śocyān anukampitum arhasi
01,013.019	jaratkārur uvāca
01,013.019a	mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
01,013.019c	brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam
01,013.020	pitara ūcuḥ
01,013.020*0252_01	pitaras te vayaṃ tāta saṃtāraya kulaṃ svayam
01,013.020a	yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ
01,013.020c	ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho
01,013.021a	na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ
01,013.021c	tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha
01,013.022a	tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru
01,013.022c	putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam
01,013.023	jaratkārur uvāca
01,013.023a	na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ
01,013.023c	bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham
01,013.024a	samayena ca kartāham anena vidhipūrvakam
01,013.024c	tathā yady upalapsyāmi kariṣye nānyathā tv aham
01,013.025a	sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ
01,013.025c	bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ
01,013.026a	daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ
01,013.026c	pratigrahīṣye bhikṣāṃ tu yadi kaś cit pradāsyati
01,013.027a	evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ
01,013.027c	anena vidhinā śaśvan na kariṣye 'ham anyathā
01,013.028a	tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
01,013.028c	śāśvataṃ sthānam āsādya modantāṃ pitaro mama
01,013.029	sūta uvāca
01,013.029*0253_01	ity uktamātre vacane tathety uktvā pitāmahāḥ
01,013.029*0253_02	antardhānaṃ gatāḥ sarve vismayaṃ sa yayau muniḥ
01,013.029a	tato niveśāya tadā sa vipraḥ saṃśitavrataḥ
01,013.029c	mahīṃ cacāra dārārthī na ca dārān avindata
01,013.030a	sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran
01,013.030c	cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva
01,013.031a	taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā
01,013.031c	na sa tāṃ pratijagrāha na sanāmnīti cintayan
01,013.032a	sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi
01,013.032c	mano niviṣṭam abhavaj jaratkāror mahātmanaḥ
01,013.033a	tam uvāca mahāprājño jaratkārur mahātapāḥ
01,013.033c	kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama
01,013.034	vāsukir uvāca
01,013.034a	jaratkāro jaratkāruḥ svaseyam anujā mama
01,013.034b*0254_01	pratigṛhṇīṣva bhāryārthe mayā dattāṃ sumadhyamām
01,013.034c	tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama
01,013.034d*0255_01	evam uktvā tataḥ prādād bhāryārthe varavarṇinīm
01,013.035	sūta uvāca
01,013.035a	mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara
01,013.035c	janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
01,013.036a	tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ
01,013.036c	svasāram ṛṣaye tasmai suvratāya tapasvine
01,013.037a	sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā
01,013.037c	āstīko nāma putraś ca tasyāṃ jajñe mahātmanaḥ
01,013.038a	tapasvī ca mahātmā ca vedavedāṅgapāragaḥ
01,013.038c	samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ
01,013.039a	atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ
01,013.039c	ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ
01,013.040a	tasmin pravṛtte satre tu sarpāṇām antakāya vai
01,013.040c	mocayām āsa taṃ śāpam āstīkaḥ sumahāyaśāḥ
01,013.041a	nāgāṃś ca mātulāṃś caiva tathā cānyān sa bāndhavān
01,013.041c	pitṝṃś ca tārayām āsa saṃtatyā tapasā tathā
01,013.041e	vrataiś ca vividhair brahman svādhyāyaiś cānṛṇo 'bhavat
01,013.042a	devāṃś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ
01,013.042c	ṛṣīṃś ca brahmacaryeṇa saṃtatyā ca pitāmahān
01,013.043a	apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ
01,013.043c	jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ
01,013.044a	āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ
01,013.044c	jaratkāruḥ sumahatā kālena svargam īyivān
01,013.045a	etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā
01,013.045c	prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti
01,014.001	śaunaka uvāca
01,014.001a	saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ
01,014.001c	āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ
01,014.002a	madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā
01,014.002c	prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase
01,014.003a	asmacchuśrūṣaṇe nityaṃ pitā hi niratas tava
01,014.003c	ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada
01,014.004	sūta uvāca
01,014.004a	āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te
01,014.004c	yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā
01,014.005a	purā devayuge brahman prajāpatisute śubhe
01,014.005c	āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe
01,014.006a	te bhārye kaśyapasyāstāṃ kadrūś ca vinatā ca ha
01,014.006c	prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ
01,014.006e	kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ
01,014.007a	varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te
01,014.007c	harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau
01,014.008a	vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ
01,014.008c	dvau putrau vinatā vavre kadrūputrādhikau bale
01,014.008e	ojasā tejasā caiva vikrameṇādhikau sutau
01,014.008f*0256_01	bhavato bhavato yuktau prasādāt tanayau mama
01,014.009a	tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam
01,014.009c	evam astv iti taṃ cāha kaśyapaṃ vinatā tadā
01,014.009d*0257_01	ukte samāhite garbhāv etau dhārayatas tadā
01,014.009d*0258_01	yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā
01,014.010a	kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau
01,014.010c	kadrūś ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām
01,014.011a	dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ
01,014.011c	te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat
01,014.012a	kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa
01,014.012c	janayām āsa viprendra dve aṇḍe vinatā tadā
01,014.013a	tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ
01,014.013c	sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca
01,014.014a	tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ
01,014.014c	aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛśyata
01,014.015a	tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī
01,014.015c	aṇḍaṃ bibheda vinatā tatra putram adṛkṣata
01,014.016a	pūrvārdhakāyasaṃpannam itareṇāprakāśatā
01,014.016c	sa putro roṣasaṃpannaḥ śaśāpainām iti śrutiḥ
01,014.017a	yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā
01,014.017c	śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi
01,014.018a	pañca varṣaśatāny asyā yayā vispardhase saha
01,014.018c	eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati
01,014.019a	yady enam api mātas tvaṃ mām ivāṇḍavibhedanāt
01,014.019c	na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam
01,014.020a	pratipālayitavyas te janmakālo 'sya dhīrayā
01,014.020c	viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ
01,014.021a	evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ
01,014.021c	aruṇo dṛśyate brahman prabhātasamaye sadā
01,014.021d*0259_01	ādityarathamadhyās te sārathyaṃ samakalpayat
01,014.021d*0260_01	udyann atha sahasrāṃśur dṛṣṭvā tam aruṇaṃ prabhuḥ
01,014.021d*0260_02	svatejasā prajvalantam ātmanaḥ samatejasam
01,014.021d*0260_03	sārathye kalpayām āsa prīyamāṇas tamonudaḥ
01,014.021d*0260_04	so 'pi taṃ ratham āruhya bhānor amitatejasaḥ
01,014.021d*0260_05	sarvalokapradīpasya hy aruṇo 'py amaro 'bhavat
01,014.022a	garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ
01,014.022c	sa jātamātro vinatāṃ parityajya kham āviśat
01,014.023a	ādāsyann ātmano bhojyam annaṃ vihitam asya yat
01,014.023c	vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ
01,015.001	sūta uvāca
01,015.001a	etasminn eva kāle tu bhaginyau te tapodhana
01,015.001c	apaśyatāṃ samāyāntam uccaiḥśravasam antikāt
01,015.002a	yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan
01,015.002c	mathyamāne 'mṛte jātam aśvaratnam anuttamam
01,015.003a	mahaughabalam aśvānām uttamaṃ javatāṃ varam
01,015.003c	śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam
01,015.004	śaunaka uvāca
01,015.004a	kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me
01,015.004b*0261_01	kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param
01,015.004c	yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ
01,015.005	sūta uvāca
01,015.005a	jvalantam acalaṃ meruṃ tejorāśim anuttamam
01,015.005b*0262_01	pūrvaṃ suragaṇāḥ sarve tathā daityāś ca sarvaśaḥ
01,015.005b*0262_02	kṣujjarābhyāṃ samākrāntā brahmāṇam upatasthire
01,015.005c	ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
01,015.006a	kāñcanābharaṇaṃ citraṃ devagandharvasevitam
01,015.006c	aprameyam anādhṛṣyam adharmabahulair janaiḥ
01,015.007a	vyālair ācaritaṃ ghorair divyauṣadhividīpitam
01,015.007c	nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim
01,015.008a	agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam
01,015.008c	nānāpatagasaṃghaiś ca nāditaṃ sumanoharaiḥ
01,015.009a	tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham
01,015.009c	anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ
01,015.010a	te mantrayitum ārabdhās tatrāsīnā divaukasaḥ
01,015.010c	amṛtārthe samāgamya taponiyamasaṃsthitāḥ
01,015.011a	tatra nārāyaṇo devo brahmāṇam idam abravīt
01,015.011c	cintayatsu sureṣv evaṃ mantrayatsu ca sarvaśaḥ
01,015.012a	devair asurasaṃghaiś ca mathyatāṃ kalaśodadhiḥ
01,015.012c	bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau
01,015.013a	sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi
01,015.013c	manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ
01,016.001	sūta uvāca
01,016.001a	tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam
01,016.001c	mandaraṃ parvatavaraṃ latājālasamāvṛtam
01,016.002a	nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam
01,016.002c	kiṃnarair apsarobhiś ca devair api ca sevitam
01,016.003a	ekādaśa sahasrāṇi yojanānāṃ samucchritam
01,016.003c	adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam
01,016.004a	tam uddhartuṃ na śaktā vai sarve devagaṇās tadā
01,016.004c	viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan
01,016.005a	bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām
01,016.005c	mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ
01,016.006a	tatheti cābravīd viṣṇur brahmaṇā saha bhārgava
01,016.006b*0263_01	acodayad ameyātmā phaṇīndraṃ padmalocanaḥ
01,016.006c	tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ
01,016.006e	nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān
01,016.007a	atha parvatarājānaṃ tam ananto mahābalaḥ
01,016.007c	ujjahāra balād brahman savanaṃ savanaukasam
01,016.007c*0264_01	. . . . . . . . līlayā madhusūdanaḥ
01,016.007c*0264_02	siddharṣisevitaṃ divyaṃ
01,016.008a	tatas tena surāḥ sārdhaṃ samudram upatasthire
01,016.008c	tam ūcur amṛtārthāya nirmathiṣyāmahe jalam
01,016.009a	apāṃpatir athovāca mamāpy aṃśo bhavet tataḥ
01,016.009c	soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti
01,016.010a	ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ
01,016.010c	girer adhiṣṭhānam asya bhavān bhavitum arhati
01,016.011a	kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam
01,016.011c	tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat
01,016.012a	manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim
01,016.012c	devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām
01,016.012e	amṛtārthinas tato brahman sahitā daityadānavāḥ
01,016.013a	ekam antam upāśliṣṭā nāgarājño mahāsurāḥ
01,016.013c	vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ
01,016.013d*0265_01	vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ
01,016.014a	ananto bhagavān devo yato nārāyaṇas tataḥ
01,016.014c	śira udyamya nāgasya punaḥ punar avākṣipat
01,016.015a	vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ
01,016.015c	sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt
01,016.015d@009=0020	sūtaḥ
01,016.015d@009_0001	vāsuker mathyamānasya niḥsṛtena viṣeṇa ca
01,016.015d@009_0002	abhavan miśritaṃ toyaṃ tadā bhārgavanandana
01,016.015d@009_0003	mathanān mandareṇātha devadānavabāhubhiḥ
01,016.015d@009_0004	viṣaṃ tīkṣṇaṃ samudbhūtaṃ hālāhalam iti śrutam
01,016.015d@009_0005	devāś ca dānavāś caiva dagdhās tena viṣeṇa ha
01,016.015d@009_0006	apākrāmaṃs tato bhītā viṣādam agamaṃs tadā
01,016.015d@009_0007	brahmāṇam abruvan devāḥ sametya munipuṃgavaiḥ
01,016.015d@009_0008	mathyamāne 'mṛte jātaṃ viṣaṃ kālānalaprabham
01,016.015d@009_0009	tenaiva tāpitā lokās tasya pratikuruṣva ha
01,016.015d@009_0010	evam uktas tadā brahmā dadhyau lokeśvaraṃ haram
01,016.015d@009_0011	tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim
01,016.015d@009_0012	tadātha cintito devas taj jñātvā drutam āyayau
01,016.015d@009_0013	tasyātha devas tat sarvam ācacakṣe prajāpatiḥ
01,016.015d@009_0014	tac chrutvā devadeveśo lokasyāsya hitepsayā
01,016.015d@009_0015	apibat tad viṣaṃ rudraḥ kālānalasamaprabham
01,016.015d@009_0016	kaṇṭhe sthāpitavān devo lokānāṃ hitakāmyayā
01,016.015d@009_0017	yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhas tataḥ smṛtaḥ
01,016.015d@009_0018	pītamātre viṣe tatra rudreṇāmitatejasā
01,016.015d@009_0019	devāḥ prītāḥ punar jagmuś cakrur vai karma tat tathā
01,016.015d@009_0020	mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ |
01,016.016a	te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ
01,016.016c	abhyavarṣan suragaṇāñ śramasaṃtāpakarśitān
01,016.017a	tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ
01,016.017c	surāsuragaṇān mālyaiḥ sarvataḥ samavākiran
01,016.018a	babhūvātra mahāghoṣo mahāmegharavopamaḥ
01,016.018c	udadher mathyamānasya mandareṇa surāsuraiḥ
01,016.019a	tatra nānājalacarā viniṣpiṣṭā mahādriṇā
01,016.019c	vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi
01,016.020a	vāruṇāni ca bhūtāni vividhāni mahīdharaḥ
01,016.020c	pātālatalavāsīni vilayaṃ samupānayat
01,016.021a	tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam
01,016.021c	nyapatan patagopetāḥ parvatāgrān mahādrumāḥ
01,016.022a	teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ
01,016.022c	vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim
01,016.023a	dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān
01,016.023c	vigatāsūni sarvāṇi sattvāni vividhāni ca
01,016.024a	tam agnim amaraśreṣṭhaḥ pradahantaṃ tatas tataḥ
01,016.024c	vāriṇā meghajenendraḥ śamayām āsa sarvataḥ
01,016.025a	tato nānāvidhās tatra susruvuḥ sāgarāmbhasi
01,016.025c	mahādrumāṇāṃ niryāsā bahavaś cauṣadhīrasāḥ
01,016.026a	teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca
01,016.026c	amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt
01,016.027a	atha tasya samudrasya taj jātam udakaṃ payaḥ
01,016.027c	rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam
01,016.027d@010_0001	etasmin nantare jātaṃ vāsuker mukhaniḥsravāt
01,016.027d@010_0002	kālakūṭaṃ viṣaṃ ghoraṃ sarvasattvabhayaṃkaram
01,016.027d@010_0003	tasmin samutthite ghore viṣe kālānalaprabhe
01,016.027d@010_0004	saṃtrastāsuradevaughā diśaḥ sarvāḥ prapedire
01,016.027d@010_0005	yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā
01,016.027d@010_0006	yatra hāhākṛtaṃ sarvaṃ jagad āsīc carācaram
01,016.027d@010_0007	tatas tu brahmaṇo vākyād devadevo maheśvaraḥ
01,016.027d@010_0008	apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai
01,016.027d@010_0009	tasmin viṣe pīyamāne hareṇāmitatejasā
01,016.027d@010_0010	vismayaṃ paramaṃ jagmur devāś ca munidānavāḥ
01,016.027d@010_0011	tataḥ kaṇṭham anuprāptaṃ viṣaṃ dṛṣṭvā harasya ca
01,016.027d@010_0012	brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho
01,016.027d@010_0013	svayaṃbhuvacanāc chaṃbhur dadhāra viṣam uttamam
01,016.027d@010_0014	kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhas tataḥ smṛtaḥ
01,016.028a	tato brahmāṇam āsīnaṃ devā varadam abruvan
01,016.028c	śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat
01,016.029a	ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā
01,016.029c	cirārabdham idaṃ cāpi sāgarasyāpi manthanam
01,016.029d*0266_01	glānir asmān samāviṣṭā na cātrāmṛtam utthitam
01,016.029d*0267_01	devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ
01,016.030a	tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt
01,016.030c	vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam
01,016.031	viṣṇur uvāca
01,016.031a	balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ
01,016.031c	kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām
01,016.032	sūta uvāca
01,016.032a	nārāyaṇavacaḥ śrutvā balinas te mahodadheḥ
01,016.032c	tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam
01,016.032d*0268_01	tatra pūrvaṃ viṣaṃ jātaṃ tad brahmavacanāc chivaḥ
01,016.032d*0268_02	prāgrasal lokarakṣārthaṃ tato jyeṣṭhā samutthitā
01,016.032d*0268_03	kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā
01,016.033a	tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt
01,016.033c	prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ
01,016.034a	śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī
01,016.034c	surā devī samutpannā turagaḥ pāṇḍuras tathā
01,016.035a	kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ
01,016.035c	marīcivikacaḥ śrīmān nārāyaṇaürogataḥ
01,016.035d*0269_01	pārijātaś ca tatraiva surabhiś ca mahāmune
01,016.035d*0269_02	jajñāte tau tadā brahman sarvakāmaphalapradau
01,016.035d*0269_03	tato jajñe mahābhāga caturdanto mahāgajaḥ
01,016.036a	śrīḥ surā caiva somaś ca turagaś ca manojavaḥ
01,016.036b*0270_01	ataḥ paraṃ mahākāyaś caturdaṃṣṭro mahotkaṭaḥ
01,016.036b*0270_02	airāvaṇas tu nāgendra utthito 'mṛtasaṃbhavaḥ
01,016.036b*0271_01	viṣaṃ jyeṣṭhā ca somaś ca śrīḥ surā turagas tathā
01,016.036b*0271_02	kaustubhaś cāpsarāś caiva airāvatamahāgajaḥ
01,016.036b*0272_01	kapilā kāmavṛkṣaś ca kaustubhaś cāpsarogaṇāḥ
01,016.036b*0273_01	airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ
01,016.036b*0274_01	śvetair dantaiś caturbhis tu mahākāyas tataḥ param
01,016.036b*0274_02	airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ
01,016.036b*0274_03	atinirmathanād eva kālakūṭas tataḥ paraḥ
01,016.036b*0274_04	jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan
01,016.036b*0274_05	trailokyaṃ mohitaṃ yasya gandham āghrāya tad viṣam
01,016.036b*0274_06	dadhāra bhagavān kaṇṭhe mantramūrtir maheśvaraḥ
01,016.036b*0274_07	tadā prabhṛti devas tu nīlakaṇṭha iti śrutiḥ
01,016.036b*0275_01	etasminn antare daityā devān nirjitya kṛtsnaśaḥ
01,016.036b*0275_02	jagṛhur amṛtaṃ divyaṃ devā vimanaso 'bhavan
01,016.036b*0276_01	prāgrasal lokarakṣārthaṃ brahmaṇo vacanāc chivaḥ
01,016.036b*0277_01	etat tad adbhutaṃ dṛṣṭvā nirāśā dānavāḥ sthitāḥ
01,016.036b*0277_02	amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ
01,016.036c	yato devās tato jagmur ādityapatham āśritāḥ
01,016.036d@011_0001	bhramamāṇasya tu girer mandarasya tu vipruṣaḥ
01,016.036d@011_0002	teṣv aṣṭāpsaraso jajñe ṣaṣṭiḥ koṭyo varāṅganāḥ
01,016.036d@011_0003	ajarāmarāś cārurūpāḥ pīnaśroṇipayodharāḥ
01,016.036d@011_0004	yāsāṃ saṃdarśanān martyaḥ unmattaka ivābhavat
01,016.037a	dhanvantaris tato devo vapuṣmān udatiṣṭhata
01,016.037c	śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati
01,016.038a	etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ
01,016.038c	amṛtārthe mahān nādo mamedam iti jalpatām
01,016.039a	tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ
01,016.039c	strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ
01,016.040a	tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ
01,016.040c	striyai dānavadaiteyāḥ sarve tadgatamānasāḥ
01,016.040d*0278_01	sā tu nārāyaṇī māyā dhārayantī kamaṇḍalum
01,016.040d*0278_02	āsyamāneṣu daityeṣu paṅktyā ca prati dānavaiḥ
01,016.040d*0278_03	devān apāyayad devī na daityāṃs te ca cukruśuḥ
01,017.001	sūta uvāca
01,017.001a	athāvaraṇamukhyāni nānāpraharaṇāni ca
01,017.001c	pragṛhyābhyadravan devān sahitā daityadānavāḥ
01,017.002a	tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān
01,017.002c	jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ
01,017.003a	tato devagaṇāḥ sarve papus tad amṛtaṃ tadā
01,017.003c	viṣṇoḥ sakāśāt saṃprāpya saṃbhrame tumule sati
01,017.003d*0279_01	pāyayaty amṛtaṃ devān harau bāhubalena ca
01,017.003d*0279_02	nirodhayati cāpena dūrīkṛtya dhanurdharān
01,017.004a	tataḥ pibatsu tatkālaṃ deveṣv amṛtam īpsitam
01,017.004b*0280_01	ye ye 'mṛtaṃ pibanti sma te te yudhyanti dānavaiḥ
01,017.004c	rāhur vibudharūpeṇa dānavaḥ prāpibat tadā
01,017.005a	tasya kaṇṭham anuprāpte dānavasyāmṛte tadā
01,017.005c	ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā
01,017.006a	tato bhagavatā tasya śiraś chinnam alaṃkṛtam
01,017.006c	cakrāyudhena cakreṇa pibato 'mṛtam ojasā
01,017.007a	tac chailaśṛṅgapratimaṃ dānavasya śiro mahat
01,017.007c	cakreṇotkṛttam apatac cālayad vasudhātalam
01,017.007d*0281_01	cakracchinnaṃ kham utpatya nanādātibhayaṃkaram
01,017.007d*0282_01	tat kabandhaṃ papātāsya visphurad dharaṇītale
01,017.007d*0282_02	saparvatavanadvīpāṃ daityasyākampayan mahīm
01,017.007d*0283_01	trayodaśasahasrāṇi yojanāni samantataḥ
01,017.008a	tato vairavinirbandhaḥ kṛto rāhumukhena vai
01,017.008c	śāśvataś candrasūryābhyāṃ grasaty adyāpi caiva tau
01,017.009a	vihāya bhagavāṃś cāpi strīrūpam atulaṃ hariḥ
01,017.009c	nānāpraharaṇair bhīmair dānavān samakampayat
01,017.010a	tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ
01,017.010c	surāṇām asurāṇāṃ ca sarvaghorataro mahān
01,017.011a	prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ
01,017.011c	tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca
01,017.012a	tato 'surāś cakrabhinnā vamanto rudhiraṃ bahu
01,017.012c	asiśaktigadārugṇā nipetur dharaṇītale
01,017.013a	chinnāni paṭṭiśaiś cāpi śirāṃsi yudhi dāruṇe
01,017.013c	taptakāñcanajālāni nipetur aniśaṃ tadā
01,017.014a	rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ
01,017.014c	adrīṇām iva kūṭāni dhāturaktāni śerate
01,017.014d*0284_01	tato halahalāśabdaḥ saṃbabhūva samantataḥ
01,017.015a	hāhākāraḥ samabhavat tatra tatra sahasraśaḥ
01,017.015c	anyonyaṃ chindatāṃ śastrair āditye lohitāyati
01,017.016a	parighaiś cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ
01,017.016c	nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat
01,017.017a	chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca
01,017.017c	vyaśrūyanta mahāghorāḥ śabdās tatra samantataḥ
01,017.018a	evaṃ sutumule yuddhe vartamāne bhayāvahe
01,017.018c	naranārāyaṇau devau samājagmatur āhavam
01,017.019a	tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api
01,017.019c	cintayām āsa vai cakraṃ viṣṇur dānavasūdanam
01,017.020a	tato 'mbarāc cintitamātram āgataṃ; mahāprabhaṃ cakram amitratāpanam
01,017.020c	vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmam ajayyam uttamam
01,017.021a	tad āgataṃ jvalitahutāśanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ
01,017.021c	mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam
01,017.022a	tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā
01,017.022c	vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge
01,017.023a	dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata
01,017.023c	praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat
01,017.024a	athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā
01,017.024c	mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha
01,017.025a	athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ
01,017.025c	mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ
01,017.026a	tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ
01,017.026c	parasparaṃ bhṛśam abhigarjatāṃ muhū; raṇājire bhṛśam abhisaṃpravartite
01,017.027a	naras tato varakanakāgrabhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot
01,017.027c	vidārayan giriśikharāṇi patribhir; mahābhaye 'suragaṇavigrahe tadā
01,017.028a	tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ
01,017.028c	viyadgataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca
01,017.029a	tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ
01,017.029c	vinādya khaṃ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam
01,017.030a	tato 'mṛtaṃ sunihitam eva cakrire; surāḥ parāṃ mudam abhigamya puṣkalām
01,017.030c	dadau ca taṃ nidhim amṛtasya rakṣituṃ; kirīṭine balabhid athāmaraiḥ saha
01,018.001	sūta uvāca
01,018.001a	etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā
01,018.001c	yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ
01,018.002a	yaṃ niśāmya tadā kadrūr vinatām idam abravīt
01,018.002c	uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram
01,018.003	vinatovāca
01,018.003a	śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe
01,018.003c	brūhi varṇaṃ tvam apy asya tato 'tra vipaṇāvahe
01,018.004	kadrūr uvāca
01,018.004a	kṛṣṇavālam ahaṃ manye hayam enaṃ śucismite
01,018.004c	ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini
01,018.005	sūta uvāca
01,018.005a	evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ
01,018.005c	jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha
01,018.006a	tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī
01,018.006c	ājñāpayām āsa tadā vālā bhūtvāñjanaprabhāḥ
01,018.007a	āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā
01,018.007c	tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān
01,018.008a	sarpasatre vartamāne pāvako vaḥ pradhakṣyati
01,018.008c	janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ
01,018.009a	śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ
01,018.009c	atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi
01,018.010a	sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata
01,018.010c	bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā
01,018.011a	tigmavīryaviṣā hy ete dandaśūkā mahābalāḥ
01,018.011c	teṣāṃ tīkṣṇaviṣatvād dhi prajānāṃ ca hitāya vai
01,018.011d*0285_01	yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām
01,018.011d*0285_02	anyeṣām api sattvānāṃ nityaṃ doṣaparās tu ye
01,018.011d*0285_03	teṣāṃ prāṇāntiko daṇḍo daivena vinipātyate
01,018.011d*0285_04	evaṃ saṃbhāṣya devas tu pūjya kadrūṃ ca tāṃ tadā
01,018.011d*0285_05	āhūya kaśyapaṃ deva idaṃ vacanam abravīt
01,018.011d*0285_06	yad ete dandaśūkāś ca sarpā jātās tvayānagha
01,018.011d*0285_07	viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa
01,018.011d*0285_08	tatra manyus tvayā tāta na kartavyaḥ kathaṃ cana
01,018.011d*0285_09	dṛṣṭaṃ purātanaṃ hy etad yajñe sarpavināśanam
01,018.011d*0285_10	ity uktvā sṛṣṭikṛd devas taṃ prasādya prajāpatim
01,018.011e	prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane
01,018.011f*0286_01	evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama
01,018.011f*0286_02	udvignaḥ śāpatas tasyāḥ kadrūṃ karkoṭako 'bravīt
01,018.011f*0286_03	mātaraṃ paramaprītas tadā bhujagasattamaḥ
01,018.011f*0286_04	āviśya vājinaṃ mukhyaṃ vālo bhūtvāñjanaprabhaḥ
01,018.011f*0286_05	darśayiṣyāmi tatrāham ātmānaṃ kāmam āśvasa
01,018.011f*0286_06	evam astv iti taṃ putraṃ pratyuvāca yaśasvinī
01,019.001	sūta uvāca
01,019.001a	tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau
01,019.001c	kadrūś ca vinatā caiva bhaginyau te tapodhana
01,019.002a	amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā
01,019.002b*0287_01	sāgarasya paraṃ pāraṃ velāvanavibhūṣitam
01,019.002c	jagmatus turagaṃ draṣṭum ucchaiḥśravasam antikāt
01,019.003a	dadṛśāte tadā tatra samudraṃ nidhim ambhasām
01,019.003b*0288_01	mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam
01,019.003c	timiṃgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā
01,019.004a	sattvaiś ca bahusāhasrair nānārūpaiḥ samāvṛtam
01,019.004b*0289_01	bhīṣaṇair vikṛtair anyair ghorair jalacarais tathā
01,019.004c	ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam
01,019.005a	ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca
01,019.005c	nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim
01,019.006a	pātālajvalanāvāsam asurāṇāṃ ca bandhanam
01,019.006c	bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam
01,019.007a	śubhaṃ divyam amartyānām amṛtasyākaraṃ param
01,019.007c	aprameyam acintyaṃ ca supuṇyajalam adbhutam
01,019.008a	ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam
01,019.008c	gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram
01,019.009a	velādolānilacalaṃ kṣobhodvegasamutthitam
01,019.009c	vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ
01,019.010a	candravṛddhikṣayavaśād udvṛttormidurāsadam
01,019.010c	pāñcajanyasya jananaṃ ratnākaram anuttamam
01,019.011a	gāṃ vindatā bhagavatā govindenāmitaujasā
01,019.011c	varāharūpiṇā cāntarvikṣobhitajalāvilam
01,019.012a	brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā
01,019.012c	anāsāditagādhaṃ ca pātālatalam avyayam
01,019.013a	adhyātmayoganidrāṃ ca padmanābhasya sevataḥ
01,019.013c	yugādikālaśayanaṃ viṣṇor amitatejasaḥ
01,019.013d*0290_01	vajrapātanasaṃtrastamainākasyābhayapradam
01,019.013d*0290_02	ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam
01,019.014a	vaḍavāmukhadīptāgnes toyahavyapradaṃ śubham
01,019.014c	agādhapāraṃ vistīrṇam aprameyaṃ saritpatim
01,019.015a	mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ
01,019.015c	abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam
01,019.015d*0291_01	āpūryamāṇam atyarthaṃ nṛtyamānam ivormibhiḥ
01,019.016a	gambhīraṃ timimakarograsaṃkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ
01,019.016c	vistīrṇaṃ dadṛśatur ambaraprakāśaṃ; te 'gādhaṃ nidhim urum ambhasām anantam
01,019.017a	ity evaṃ jhaṣamakarormisaṃkulaṃ taṃ; gambhīraṃ vikasitam ambaraprakāśam
01,019.017c	pātālajvalanaśikhāvidīpitaṃ taṃ; paśyantyau drutam abhipetatus tadānīm
01,019.017d@012=0000	sautir uvāca
01,019.017d@012_0001	tatas te paṇitaṃ kṛtvā bhaginyau dvijasattama
01,019.017d@012_0002	jagmatuḥ paramaprīte paraṃ pāraṃ mahodadheḥ
01,019.017d@012_0003	kadrūś ca vinatā caiva dākṣāyaṇyau vihāyasā
01,019.017d@012_0004	ālokayantyāv akṣobhyaṃ samudraṃ nidhim ambhasām
01,019.017d@012_0005	vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam
01,019.017d@012_0006	timiṃgilasamākīrṇaṃ makarair āvṛtaṃ tathā
01,019.017d@012_0007	saṃyutaṃ bahusāhasraiḥ sattvair nānāvidhair api
01,019.017d@012_0008	ghorair ghoram anādhṛṣyaṃ gambhīram atibhairavam
01,019.017d@012_0009	ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca
01,019.017d@012_0010	nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim
01,019.017d@012_0011	pātālajvalanāvāsam asurāṇāṃ tathālayam
01,019.017d@012_0012	bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam
01,019.017d@012_0013	śubhaṃ divyam amartyānām amṛtasyākaraṃ param
01,019.017d@012_0014	aprameyam acintyaṃ ca supuṇyajalasaṃmitam
01,019.017d@012_0015	mahānadībhir bahvībhis tatra tatra sahasraśaḥ
01,019.017d@012_0016	āpūryamāṇam atyarthaṃ nṛtyantam iva cormibhiḥ
01,020.001	sūta uvāca
01,020.001@013_0001	nāgāś ca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ
01,020.001@013_0002	niḥsnehā vai dahen mātā asaṃprāptamanorathā
01,020.001@013_0003	prasannā mokṣayed asmāṃs tasmāc chāpāc ca bhāminī
01,020.001@013_0004	kṛṣṇaṃ pucchaṃ kariṣyāmas turagasya na saṃśayaḥ
01,020.001@013_0005	tathā hi gatvā te tasya pucche vālā iva sthitāḥ
01,020.001@013_0006	etasminn antare te tu sapatnyau paṇite tadā
01,020.001a	taṃ samudram atikramya kadrūr vinatayā saha
01,020.001c	nyapatat turagābhyāśe nacirād iva śīghragā
01,020.001d*0292_01	tatas te taṃ hayaśreṣṭhaṃ dadṛśāte mahājavam
01,020.001d*0292_02	śaśāṅkakiraṇaprakhyaṃ kālavālam ubhe tadā
01,020.002a	niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān
01,020.002b*0293_01	viṣaṇṇavadanā tatra vinatā sarvato 'bhavat
01,020.002b*0293_02	dṛṣṭvā kṛṣṇaṃ tu pucchaṃ sā vājirājasya vismitā
01,020.002b*0293_03	avākśirā dīnamanā kadrvā dāsatvam āgatā
01,020.002c	vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat
01,020.003a	tataḥ sā vinatā tasmin paṇitena parājitā
01,020.003c	abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā
01,020.004a	etasminn antare caiva garuḍaḥ kāla āgate
01,020.004c	vinā mātrā mahātejā vidāryāṇḍam ajāyata
01,020.004d*0294_01	mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ
01,020.004d*0294_02	kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ
01,020.005a	agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ
01,020.005b*0295_01	vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ
01,020.005c	pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ
01,020.005d*0296_01	ghoro ghorasvano raudro vahnir aurva ivāparaḥ
01,020.006a	taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum
01,020.006c	praṇipatyābruvaṃś cainam āsīnaṃ viśvarūpiṇam
01,020.007a	agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi
01,020.007c	asau hi rāśiḥ sumahān samiddhas tava sarpati
01,020.008	agnir uvāca
01,020.008a	naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ
01,020.008c	garuḍo balavān eṣa mama tulyaḥ svatejasā
01,020.008d*0297_01	jātaḥ paramatejasvī vinatānandavardhanaḥ
01,020.008d*0297_02	tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat
01,020.008d*0298_01	nāgakṣayakaraś caiva kāśyapeyo mahābalaḥ
01,020.008d*0298_02	devānāṃ ca hite yuktas tv ahito daityarakṣasām
01,020.008d*0298_03	na bhīḥ kāryā kathaṃ cātra paśyadhvaṃ sahitā mama
01,020.009	sūta uvāca
01,020.009a	evam uktās tato gatvā garuḍaṃ vāgbhir astuvan
01,020.009c	adūrād abhyupetyainaṃ devāḥ sarṣigaṇās tadā
01,020.010a	tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patageśvaraḥ
01,020.010c	tvaṃ prabhus tapanaprakhyas tvaṃ nas trāṇam anuttamam
01,020.010d*0299_01	tvaṃ vibhus tapanaḥ sūryaḥ parameṣṭhī prajāpatiḥ
01,020.010d*0299_02	tvam indras tvaṃ hayamukhas tvaṃ śaras tvaṃ jagatpatiḥ
01,020.010d*0299_03	tvaṃ mukhaṃ padmajo vipras tvam agniḥ pavanas tathā
01,020.010d*0299_04	tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ
01,020.010d*0299_05	tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ
01,020.010d*0299_06	tvaṃ prabhās tvam abhipretaṃ tvaṃ nas trāṇam anuttamam
01,020.010d*0299_07	tvaṃ gatiḥ satataṃ tvattaḥ kathaṃ naḥ prāpnuyād bhayam
01,020.011a	balormimān sādhur adīnasattvaḥ; samṛddhimān duṣprasahas tvam eva
01,020.011c	tapaḥ śrutaṃ sarvam ahīnakīrte; anāgataṃ copagataṃ ca sarvam
01,020.012a	tvam uttamaḥ sarvam idaṃ carācaraṃ; gabhastibhir bhānur ivāvabhāsase
01,020.012c	samākṣipan bhānumataḥ prabhāṃ muhus; tvam antakaḥ sarvam idaṃ dhruvādhruvam
01,020.013a	divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāśanaprabha
01,020.013c	bhayaṃkaraḥ pralaya ivāgnir utthito; vināśayan yugaparivartanāntakṛt
01,020.014a	khageśvaraṃ śaraṇam upasthitā vayaṃ; mahaujasaṃ vitimiram abhragocaram
01,020.014c	mahābalaṃ garuḍam upetya khecaraṃ; parāvaraṃ varadam ajayyavikramam
01,020.014d*0300_01	jvalanasamānavarcasam | taḍitprabham |
01,020.014d*0301_01	tavaujasā sarvam idaṃ pratāpitaṃ
01,020.014d*0301_02	jagat prabho taptasuvarṇavarcasā
01,020.014d*0301_03	bhayānvitā nabhasi vimānagāminaḥ
01,020.014d*0301_04	vimānitā vipathagatiṃ prayānti te
01,020.014d*0301_05	ṛṣeḥ sutas tvam asi dayāvataḥ prabho
01,020.014d*0301_06	mahātmanaḥ khagavara kaśyapasya ha
01,020.014d*0301_07	sa mā krudhaḥ kuru jagato dayāṃ parāṃ
01,020.014d*0301_08	tvam īśvaraḥ praśamam upaihi pāhi naḥ
01,020.014d*0301_09	mahāśanisphuritasamasvanena te
01,020.014d*0301_10	diśo 'mbaraṃ tridivam iyaṃ ca medinī
01,020.014d*0301_11	calanti naḥ khaga hṛdayāni cāniśaṃ
01,020.014d*0301_12	nigṛhyatāṃ vapur idam agnisaṃnibham
01,020.014d*0301_13	tava dyutiṃ kupitakṛtāntasaṃnibhāṃ
01,020.014d*0301_14	niśāmya naś calati mano vyavasthitam
01,020.014d*0301_15	prasīda naḥ patagapate prayācatāṃ
01,020.014d*0301_16	śivaś ca no bhava bhagavan sukhāvahaḥ
01,020.014d*0302_01	tvaṃ pāhi sarvāṃś ca surān mahātmanaḥ
01,020.015a	evaṃ stutaḥ suparṇas tu devaiḥ sarṣigaṇais tadā
01,020.015c	tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha
01,020.015d@014=0000	sautir uvāca
01,020.015d@014=0003	suparṇa uvāca
01,020.015d@014=0005	sautir uvāca
01,020.015d@014=0010	rurur uvāca
01,020.015d@014=0012	pramatir uvāca
01,020.015d@014=0024	devā ūcuḥ
01,020.015d@014=0027	pitāmaha uvāca
01,020.015d@014=0034	pramatir uvāca
01,020.015d@014_0001	sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam
01,020.015d@014_0002	śarīrapratisaṃhāram ātmanaḥ saṃpracakrame
01,020.015d@014_0003	na me sarvāṇi bhūtāni bibhiyur dehadarśanāt
01,020.015d@014_0004	bhīmarūpāt samudvignās tasmāt tejas tu saṃhare
01,020.015d@014_0005	aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt
01,020.015d@014_0006	tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ
01,020.015d@014_0007	mātur antikam āgacchat parayā mudayā yutaḥ
01,020.015d@014_0008	tatrāruṇaḥ sa nikṣiptaḥ diśaṃ pūrvāṃ mahādyutiḥ
01,020.015d@014_0009	sūryatejovinihatāṃl lokān dagdhuṃ mahārathaḥ
01,020.015d@014_0010	kimarthaṃ bhagavān sūryo lokān dagdhumanās tadā
01,020.015d@014_0011	kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat
01,020.015d@014_0012	candrādityair yadā rāhur ākhyāto hy amṛtaṃ piban
01,020.015d@014_0013	vairānubandhaṃ kṛtavāṃś candrāditye tadānagha
01,020.015d@014_0014	vadhyamāne graheṇātha āditye manyur āviśat
01,020.015d@014_0015	surārthāya samutpanno roṣo rāhos tu māṃ prati
01,020.015d@014_0016	bahvanarthakaraṃ pāpam eko 'haṃ samavāpnuyām
01,020.015d@014_0017	sahāya ekaḥ kāryeṣu na me kṛcchreṣu jāyate
01,020.015d@014_0018	paśyanti grasyamānaṃ māṃ saha devair divaukasaḥ
01,020.015d@014_0019	tasmāl lokavināśāya hy avatiṣṭhe na saṃśayaḥ
01,020.015d@014_0020	evaṃ kṛtamatiḥ sūryo hy astam abhyagamad girim
01,020.015d@014_0021	tato 'rdharātrasamaye sarvalokabhayāvahaḥ
01,020.015d@014_0022	utpatsyate mahān dāhas trailokyasya vināśanaḥ
01,020.015d@014_0023	tato devāḥ sarṣigaṇā upagamya pitāmaham
01,020.015d@014_0024	bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam
01,020.015d@014_0025	na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca
01,020.015d@014_0026	udite bhagavan bhānau katham etad bhaviṣyati
01,020.015d@014_0027	eṣa lokavināśāya ravir udyantum udyataḥ
01,020.015d@014_0028	dṛśyann eva hi lokān sa bhasmarāśīkariṣyati
01,020.015d@014_0029	tasya pratividhānaṃ ca vihitaṃ pūrvam eva hi
01,020.015d@014_0030	kaśyapasya suto vidvān aruṇety abhiviśrutaḥ
01,020.015d@014_0031	mahākāyo mahātejāḥ sa sthāsyati puro raveḥ
01,020.015d@014_0032	kariṣyati ca sārathyaṃ tejaś cāsya hariṣyati
01,020.015d@014_0033	lokānāṃ śāntir evaṃ syād ṛṣīṇāṃ ca divaukasām
01,020.015d@014_0034	tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ
01,020.015d@014_0035	uditaś caiva savitā aruṇena tadāvṛtaḥ
01,020.015d@014_0036	etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat
01,020.015d@014_0037	aruṇaś ca yathaivāsya sārathyam akarot prabhuḥ
01,020.015d@014_0038	bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam
01,021.001	sūta uvāca
01,021.001a	tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ
01,021.001c	mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ
01,021.002a	yatra sā vinatā tasmin paṇitena parājitā
01,021.002c	atīva duḥkhasaṃtaptā dāsībhāvam upāgatā
01,021.003a	tataḥ kadā cid vinatāṃ pravaṇāṃ putrasaṃnidhau
01,021.003c	kāla āhūya vacanaṃ kadrūr idam abhāṣata
01,021.004a	nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam
01,021.004c	samudrakukṣāv ekānte tatra māṃ vinate vaha
01,021.005a	tataḥ suparṇamātā tām avahat sarpamātaram
01,021.005c	pannagān garuḍaś cāpi mātur vacanacoditaḥ
01,021.006a	sa sūryasyābhito yāti vainateyo vihaṃgamaḥ
01,021.006c	sūryaraśmiparītāś ca mūrcchitāḥ pannagābhavan
01,021.006e	tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat
01,021.007a	namas te devadeveśa namas te balasūdana
01,021.007c	namucighna namas te 'stu sahasrākṣa śacīpate
01,021.008a	sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava
01,021.008c	tvam eva paramaṃ trāṇam asmākam amarottama
01,021.009a	īśo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara
01,021.009c	tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare
01,021.010a	tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam
01,021.010c	tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ
01,021.011a	sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ
01,021.011c	tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ
01,021.012a	tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ
01,021.012c	tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam
01,021.013a	tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ
01,021.013c	tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇaḥ
01,021.014a	śuklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā
01,021.014c	saṃvatsarartavo māsā rajanyaś ca dināni ca
01,021.015a	tvam uttamā sagirivanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā
01,021.015c	mahodadhiḥ satimitimiṃgilas tathā; mahormimān bahumakaro jhaṣālayaḥ
01,021.016a	mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ
01,021.016c	abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkṛtāny api ca havīṃṣi bhūtaye
01,021.017a	tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca
01,021.017c	tvaddhetor yajanaparāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ
01,022.001	sūta uvāca
01,022.001a	evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ
01,022.001b*0303_01	meghān ājñāpayām āsa varṣadhvam udakaṃ śubham
01,022.001c	nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot
01,022.002a	te meghā mumucus toyaṃ prabhūtaṃ vidyudujjvalāḥ
01,022.002c	parasparam ivātyarthaṃ garjantaḥ satataṃ divi
01,022.003a	saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ
01,022.003c	sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ
01,022.004a	saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ
01,022.004c	meghastanitanirghoṣam ambaraṃ samapadyata
01,022.004c*0304_01	. . . . . . . . vidyutpavanakampitaiḥ
01,022.004c*0304_02	tair meghaiḥ saṃtatāsāraṃ varṣadbhir aniśaṃ tadā
01,022.004c*0304_03	naṣṭacandrārkakiraṇam
01,022.005a	nāgānām uttamo harśas tadā varṣati vāsave
01,022.005c	āpūryata mahī cāpi salilena samantataḥ
01,022.005d*0305_01	rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam
01,022.005d*0305_02	tadā bhūr abhavac channā jalormibhir anekaśaḥ
01,022.005d*0305_03	rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ
01,023.001	sūta uvāca
01,023.001*0306_01	saṃprahṛṣṭās tato nāgā jaladhārāplutās tadā
01,023.001a	suparṇenohyamānās te jagmus taṃ deśam āśu vai
01,023.001b*0307_01	taṃ dvīpaṃ makarāvāsaṃ vihitaṃ viśvakarmaṇā
01,023.001b*0307_02	indratulyabalā ghoraṃ dadṛśuḥ sarvam āyatam
01,023.001b*0307_03	suparṇasahitāḥ sarpāḥ kānanaṃ ca manoramam
01,023.001c	sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam
01,023.002a	vicitraphalapuṣpābhir vanarājibhir āvṛtam
01,023.002c	bhavanair āvṛtaṃ ramyais tathā padmākarair api
01,023.003a	prasannasalilaiś cāpi hradaiś citrair vibhūṣitam
01,023.003c	divyagandhavahaiḥ puṇyair mārutair upavījitam
01,023.004a	upajighradbhir ākāśaṃ vṛkṣair malayajair api
01,023.004c	śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ
01,023.004d*0308_01	vāyuvikṣiptakusumais tathānyair api pādapaiḥ
01,023.005a	kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ
01,023.005c	manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam
01,023.005d*0309_01	mattabhramarasaṃghuṣṭaṃ manojñākṛtidarśanam
01,023.005d*0309_02	ramaṇīyaṃ śivaṃ puṇyaṃ sarvair janamanoharaiḥ
01,023.005e	nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam
01,023.006a	tat te vanaṃ samāsādya vijahruḥ pannagā mudā
01,023.006c	abruvaṃś ca mahāvīryaṃ suparṇaṃ patagottamam
01,023.007a	vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam
01,023.007c	tvaṃ hi deśān bahūn ramyān patan paśyasi khecara
01,023.008a	sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā
01,023.008c	kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam
01,023.008d*0310_01	kimarthaṃ ca vayaṃ sarpān vahāmo durbalādhamān
01,023.008d*0311_01	evam uktas tadā tena vinatā prāha khecaram
01,023.008d*0311_02	putraṃ sarvaguṇopetaṃ mahāvīryabalācalam
01,023.009	vinatovāca
01,023.009a	dāsībhūtāsmy anāryāyā bhaginyāḥ patagottama
01,023.009c	paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam
01,023.010	sūta uvāca
01,023.010a	tasmiṃs tu kathite mātrā kāraṇe gaganecaraḥ
01,023.010c	uvāca vacanaṃ sarpāṃs tena duḥkhena duḥkhitaḥ
01,023.011a	kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam
01,023.011c	dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ
01,023.012a	śrutvā tam abruvan sarpā āharāmṛtam ojasā
01,023.012c	tato dāsyād vipramokṣo bhavitā tava khecara
01,024.001	sūta uvāca
01,024.001a	ity ukto garuḍaḥ sarpais tato mātaram abravīt
01,024.001c	gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum
01,024.002	vinatovāca
01,024.002a	samudrakukṣāv ekānte niṣādālayam uttamam
01,024.002b*0312_01	bhavanāni niṣādānāṃ tatra santi dvijottama
01,024.002b*0312_02	pāpināṃ naṣṭalokānāṃ nirghṛṇānāṃ durātmanām
01,024.002c	sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya
01,024.003a	na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃ cana
01,024.003c	avadhyaḥ sarvabhūtānāṃ brāhmaṇo hy analopamaḥ
01,024.004a	agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ
01,024.004b*0313_01	evamādibhī rūpais tu satāṃ vai brāhmaṇo mataḥ
01,024.004b*0313_02	sa te tāta na hantavyaḥ saṃkruddhenāpi sarvadā
01,024.004b*0313_03	brāhmaṇānām abhidroho na kartavyaḥ kathaṃ cana
01,024.004b*0313_04	na hy evam agnir nādityo bhasma kuryāt tathānagha
01,024.004b*0313_05	yathā kuryād abhikruddho brāhmaṇaḥ saṃśitavrataḥ
01,024.004b*0313_06	tad etair vividhair liṅgais tvaṃ vidyās taṃ dvijottamam
01,024.004b*0314_01	gurur hi sarvabhūtānāṃ brāhmaṇaḥ parikīrtitaḥ
01,024.004b*0315_01	tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha
01,024.004c	bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ
01,024.005	garuḍa uvāca
01,024.005a	yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ
01,024.005c	tan me kāraṇato mātaḥ pṛcchato vaktum arhasi
01,024.005d*0316_01	kiṃrūpo brāhmaṇo mātaḥ kiṃśīlaḥ kiṃparākramaḥ
01,024.005d*0316_02	kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ
01,024.006	vinatovāca
01,024.006@015_0001	mekhalājinadaṇḍena brahmacārīti lakṣayet
01,024.006@015_0002	śuklavastraḥ śucir dānto rukmakuṇḍalamaṇḍitaḥ
01,024.006@015_0003	vaiṇavīṃ dhārayan yaṣṭim upavītaṃ kamaṇḍalum
01,024.006@015_0004	etais tu lakṣaṇair yuktaṃ gṛhastham iti lakṣayet
01,024.006@015_0005	nakharomācitaṃ vipraṃ cīrājinajaṭādharam
01,024.006@015_0006	vanavāsarataṃ nityaṃ vanavāsīti lakṣayet
01,024.006@015_0007	muṇḍī tridaṇḍī kāṣāyī kamaṇḍaludharo yatiḥ
01,024.006@015_0008	etais tu lakṣaṇaiḥ putra viddhi tān brāhmaṇān ṛjūn
01,024.006a	yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā
01,024.006c	dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham
01,024.007	sūta uvāca
01,024.007a	provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ
01,024.007b*0317_01	jaṭhare na ca jīryed yas taṃ jānīhi dvijottamam
01,024.007c	jānanty apy atulaṃ vīryam āśīrvādasamanvitam
01,024.007d*0318_01	putrahārdād uvācainaṃ vinatā garuḍaṃ tadā
01,024.007d*0319_01	prītā paramaduḥkhārtā nāgair viprakṛtā satī
01,024.008a	pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka
01,024.008c	śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu
01,024.008d*0320_01	viṣṇuḥ sarvagataḥ sarvam aṅgāni tava caiva ca
01,024.009a	ahaṃ ca te sadā putra śāntisvastiparāyaṇā
01,024.009b*0321_01	ihāsīnā bhaviṣyāmi svastikāre sadā ratā
01,024.009b*0322_01	vratopavāsaniyatā bhavāmi suralokataḥ
01,024.009b*0322_02	bhaviṣyati na saṃdeho yāvad āgamanaṃ tava
01,024.009c	ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye
01,024.010a	tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta
01,024.010c	tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān
01,024.011a	sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat
01,024.011c	samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan
01,024.012a	tataḥ sa cakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ
01,024.012b*0323_01	tadā nipatyāśanicaṇḍavikramaḥ
01,024.012b*0323_02	prasārya pakṣau sa niṣādam āgataḥ
01,024.012c	tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojinaḥ
01,024.013a	tadānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ
01,024.013c	sahasraśaḥ pavanarajobhramohitā; mahānilapracalitapādape vane
01,024.014a	tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ
01,024.014c	niṣūdayan bahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā
01,025.001	sūta uvāca
01,025.001a	tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā
01,025.001c	dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ
01,025.002a	dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt
01,025.002c	na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā
01,025.002d@016_0001	kathaṃ ca tvam ihāyāto niṣādānāṃ mahālayam
01,025.002d@016_0002	aspṛśyā yājināṃ nityaṃ satyaṃ ca vada me dvija
01,025.003a	bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata
01,025.003b@016=0003	brāhmaṇa uvāca
01,025.003b@016_0003	madhyadeśāt samāyāto dhanārthī medinīṃ bhraman
01,025.003b@016_0004	tato niṣādān saṃprāpto ratiṃ cāpy atra labdhavān
01,025.003b@016_0005	gāṃ hiraṇyaṃ dhanaṃ dhānyaṃ ghaṭāṃś ca kaṭakāṃs tathā
01,025.003b@016_0006	niṣādā me prayacchanti satataṃ priyakāriṇaḥ
01,025.003b@016_0007	niṣādī śobhanā cātra bhāryā jātā khagottama
01,025.003b@016_0008	tayā saha vasan nityaṃ ratim agryām avāptavān
01,025.003c	niṣādī mama bhāryeyaṃ nirgacchatu mayā saha
01,025.003d@016_0009	tato 'haṃ nirgamiṣyāmi na nirgaccheyam anyathā
01,025.004	garuḍa uvāca
01,025.004a	etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata
01,025.004c	tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā
01,025.005	sūta uvāca
01,025.005a	tataḥ sa vipro niṣkrānto niṣādīsahitas tadā
01,025.005c	vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha
01,025.006a	sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ
01,025.006c	vitatya pakṣāv ākāśam utpapāta manojavaḥ
01,025.007a	tato 'paśyat sa pitaraṃ pṛṣṭaś cākhyātavān pituḥ
01,025.007b*0324_01	yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ
01,025.007b*0324_02	kaccid vaḥ kuśalaṃ nityaṃ bhojane bahulaṃ suta
01,025.007b*0324_03	kaccic ca mānuṣe loke tavānnaṃ vidyate bahu
01,025.007b*0325_01	samutpatyābhiviśrāntaḥ pitaraṃ ca sametya saḥ
01,025.007b*0326_01	vavande patatāṃ śreṣṭho brahma brahmavidāṃ prabhum
01,025.007b*0326_02	pṛṣṭaś ca pitrā balavān vainateyaḥ pratāpavān
01,025.007b*0326_03	kva gantāsīti vegena mama tvaṃ vaktum arhasi
01,025.007b*0327=00	garuḍa uvāca
01,025.007b*0327_01	mātā me kuśalā śaśvat tathā bhrātā tathā hy aham
01,025.007b*0327_02	na hi me kuśalaṃ tāta bhojane bahule sadā
01,025.007c	ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ
01,025.007e	mātur dāsyavimokṣārtham āhariṣye tam adya vai
01,025.008a	mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai
01,025.008c	na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ
01,025.009a	tasmād bhoktavyam aparaṃ bhagavan pradiśasva me
01,025.009c	yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho
01,025.009d*0328_01	kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān
01,025.010	kaśyapa uvāca
01,025.010*0329_01	idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam
01,025.010*0329_02	yatra kūrmāgrajaṃ hastī sadā karṣaty avāṅmukhaḥ
01,025.010*0329_03	tayor janma tu te kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ
01,025.010*0329_04	tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau
01,025.010*0330_01	śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm
01,025.010*0330_02	pitror arthavibhāge vai samutpannāṃ purāṇḍaja
01,025.010a	āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam
01,025.010c	bhrātā tasyānujaś cāsīt supratīko mahātapāḥ
01,025.011a	sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ
01,025.011c	vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśaḥ
01,025.012a	athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ
01,025.012b*0331_01	vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ
01,025.012c	vibhāgaṃ bahavo mohāt kartum icchanti nityadā
01,025.012e	tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ
01,025.013a	tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ
01,025.013c	viditvā bhedayanty etān amitrā mitrarūpiṇaḥ
01,025.014a	viditvā cāpare bhinnān antareṣu patanty atha
01,025.014c	bhinnānām atulo nāśaḥ kṣipram eva pravartate
01,025.015a	tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ
01,025.015b*0332_01	evam uktaḥ supratīko bhāgaṃ kīrtayate 'niśam
01,025.015b*0332_02	evaṃ nirbadhyamānas tu śaśāpainaṃ vibhāvasuḥ
01,025.015c	guruśāstre nibaddhānām anyonyam abhiśaṅkinām
01,025.015d*0333_01	teṣāṃ madhye tvam apy ekaś chadmakṛc ca mahātmabhiḥ
01,025.016a	niyantuṃ na hi śakyas tvaṃ bhedato dhanam icchasi
01,025.016c	yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi
01,025.017a	śaptas tv evaṃ supratīko vibhāvasum athābravīt
01,025.017c	tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi
01,025.018a	evam anyonyaśāpāt tau supratīkavibhāvasū
01,025.018c	gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau
01,025.019a	roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api
01,025.019c	parasparadveṣaratau pramāṇabaladarpitau
01,025.020a	sarasy asmin mahākāyau pūrvavairānusāriṇau
01,025.020c	tayor ekataraḥ śrīmān samupaiti mahāgajaḥ
01,025.021a	tasya bṛṃhitaśabdena kūrmo 'py antarjaleśayaḥ
01,025.021c	utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ
01,025.022a	taṃ dṛṣṭvāveṣṭitakaraḥ pataty eṣa gajo jalam
01,025.022c	dantahastāgralāṅgūlapādavegena vīryavān
01,025.023a	taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam
01,025.023c	kūrmo 'py abhyudyataśirā yuddhāyābhyeti vīryavān
01,025.024a	ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ
01,025.024c	kūrmas triyojanotsedho daśayojanamaṇḍalaḥ
01,025.025a	tāv etau yuddhasaṃmattau parasparajayaiṣiṇau
01,025.025c	upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ
01,025.025d*0334_01	mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya
01,025.025d*0334_02	mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam
01,025.026	sūta uvāca
01,025.026*0335_01	ity uktvā garuḍaṃ sarṣiḥ māṅgalyam akarot tadā
01,025.026*0335_02	yudhyataḥ saha devais te yuddhe bhavatu maṅgalam
01,025.026*0335_03	pūrṇakumbho dvijā gāvo yac cānyat kiṃ cid uttamam
01,025.026*0335_04	śubhaṃ svastyayanaṃ cāpi bhaviṣyati tavānḍaja
01,025.026*0335_05	yudhyamānasya saṃgrāme devaiḥ sārdhaṃ mahābala
01,025.026*0335_06	ṛco yajūṃṣi sāmāni pavitrāṇi havīṃṣi ca
01,025.026*0335_07	rahasyāni ca sarvāṇi sarve vedāś ca te balam
01,025.026*0335_08	ity ukto garuḍaḥ pitrā gatas taṃ hradam antikāt
01,025.026*0335_09	apaśyan nirmalajalaṃ nānāpakṣisamākulam
01,025.026*0336_01	etasminn eva kāle tu tāv ṛṣī vittalolupau
01,025.026*0336_02	gajakacchapatāṃ prāpya yuyudhāte parasparam
01,025.026a	sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ
01,025.026c	nakhena gajam ekena kūrmam ekena cākṣipat
01,025.027a	samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ
01,025.027c	so 'lambatīrtham āsādya devavṛkṣān upāgamat
01,025.028a	te bhītāḥ samakampanta tasya pakṣānilāhatāḥ
01,025.028c	na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ
01,025.029a	pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān
01,025.029c	anyān atularūpāṅgān upacakrāma khecaraḥ
01,025.030a	kāñcanai rājataiś caiva phalair vaiḍūryaśākhinaḥ
01,025.030c	sāgarāmbuparikṣiptān bhrājamānān mahādrumān
01,025.030d*0337_01	teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ
01,025.030d*0337_02	sahasrayojanotsedho bahuśākhāsamanvitaḥ
01,025.030d*0337_03	khagānām ālayo divyo nāmnā rohiṇapādapaḥ
01,025.030d*0337_04	yasya chāyāṃ samāśritya sadyo bhavati nirvṛtaḥ
01,025.031a	tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ
01,025.031c	atipravṛddhaḥ sumahān āpatantaṃ manojavam
01,025.032a	yaiṣā mama mahāśākhā śatayojanam āyatā
01,025.032c	etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau
01,025.033a	tato drumaṃ patagasahasrasevitaṃ; mahīdharapratimavapuḥ prakampayan
01,025.033c	khagottamo drutam abhipatya vegavān; babhañja tām aviralapatrasaṃvṛtām
01,026.001	sūta uvāca
01,026.001a	spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā
01,026.001c	abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat
01,026.002a	tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan
01,026.002c	athātra lambato 'paśyad vālakhilyān adhomukhān
01,026.002d*0338_01	ṛṣayo hy atra lambante na hanyām iti tān ṛṣīn
01,026.002d*0339_01	taporatāṃl lambamānān brahmarṣīn abhivīkṣya saḥ
01,026.002d*0340_01	vaikhānasāṃś ca śākhāyāṃ lambamānān adhomukhān
01,026.002d*0341_01	hanyād etān saṃpatantī śākhety atha vicintya saḥ
01,026.002d*0341_02	nakhair dṛḍhataraṃ vīraḥ saṃgṛhya gajakacchapau
01,026.002d*0342_01	tapasyato bhayāviṣṭo vainateyo mahābalaḥ
01,026.003a	sa tadvināśasaṃtrāsād anupatya khagādhipaḥ
01,026.003c	śākhām āsyena jagrāha teṣām evānvavekṣayā
01,026.003d*0343_01	atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ
01,026.003d*0343_02	vismayotkampahṛdayā nāma cakrur mahākhage
01,026.003d*0343_03	guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ
01,026.003d*0343_04	garuḍas tu khagaśreṣṭhas tasmāt pannagabhojanaḥ
01,026.003e	śanaiḥ paryapatat pakṣī parvatān praviśātayan
01,026.004a	evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ
01,026.004c	dayārthaṃ vālakhilyānāṃ na ca sthānam avindata
01,026.005a	sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam
01,026.005c	dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam
01,026.006a	dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam
01,026.006c	tejovīryabalopetaṃ manomārutaraṃhasam
01,026.007a	śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam
01,026.007c	acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram
01,026.008a	māyāvīryadharaṃ sākṣād agnim iddham ivodyatam
01,026.008c	apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ
01,026.009a	bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam
01,026.009c	lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam
01,026.010a	tam āgatam abhiprekṣya bhagavān kaśyapas tadā
01,026.010c	viditvā cāsya saṃkalpam idaṃ vacanam abravīt
01,026.011a	putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām
01,026.011c	mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ
01,026.012a	prasādayām āsa sa tān kaśyapaḥ putrakāraṇāt
01,026.012c	vālakhilyāṃs tapaḥsiddhān idam uddiśya kāraṇam
01,026.013a	prajāhitārtham ārambho garuḍasya tapodhanāḥ
01,026.013c	cikīrṣati mahat karma tad anujñātum arhatha
01,026.014a	evam uktā bhagavatā munayas te samabhyayuḥ
01,026.014c	muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ taporthinaḥ
01,026.015a	tatas teṣv apayāteṣu pitaraṃ vinatātmajaḥ
01,026.015c	śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam
01,026.016a	bhagavan kva vimuñcāmi taruśākhām imām aham
01,026.016c	varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama
01,026.017a	tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram
01,026.017c	agamyaṃ manasāpy anyais tasyācakhyau sa kaśyapaḥ
01,026.018a	taṃ parvatamahākukṣim āviśya manasā khagaḥ
01,026.018c	javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ
01,026.019a	na tāṃ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ
01,026.019c	śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ
01,026.020a	tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ
01,026.020c	kālena nātimahatā garuḍaḥ patatāṃ varaḥ
01,026.021a	sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ
01,026.021c	amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ
01,026.022a	pakṣānilahataś cāsya prākampata sa śailarāṭ
01,026.022c	mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ
01,026.023a	śṛṅgāṇi ca vyaśīryanta gires tasya samantataḥ
01,026.023c	maṇikāñcanacitrāṇi śobhayanti mahāgirim
01,026.024a	śākhino bahavaś cāpi śākhayābhihatās tayā
01,026.024c	kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ
01,026.025a	te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ
01,026.025c	vyarājañ śākhinas tatra sūryāṃśupratirañjitāḥ
01,026.026a	tatas tasya gireḥ śṛṅgam āsthāya sa khagottamaḥ
01,026.026c	bhakṣayām āsa garuḍas tāv ubhau gajakacchapau
01,026.026d*0344_01	tāv ubhau bhakṣayitvā tu sa tārkṣyaḥ kūrmakuñjarau
01,026.027a	tataḥ parvatakūṭāgrād utpapāta manojavaḥ
01,026.027c	prāvartantātha devānām utpātā bhayavedinaḥ
01,026.028a	indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam
01,026.028c	sadhūmā cāpatat sārcir divolkā nabhasaś cyutā
01,026.029a	tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ
01,026.029c	sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ
01,026.029e	svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat
01,026.030a	abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca
01,026.030c	vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ
01,026.031a	nirabhram api cākāśaṃ prajagarja mahāsvanam
01,026.031c	devānām api yo devaḥ so 'py avarṣad asṛk tadā
01,026.032a	mamlur mālyāni devānāṃ śemus tejāṃsi caiva hi
01,026.032c	utpātameghā raudrāś ca vavarṣuḥ śoṇitaṃ bahu
01,026.032e	rajāṃsi mukuṭāny eṣām utthitāni vyadharṣayan
01,026.033a	tatas trāsasamudvignaḥ saha devaiḥ śatakratuḥ
01,026.033c	utpātān dāruṇān paśyann ity uvāca bṛhaspatim
01,026.034a	kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ
01,026.034c	na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet
01,026.035	bṛhaspatir uvāca
01,026.035a	tavāparādhād devendra pramādāc ca śatakrato
01,026.035c	tapasā vālakhilyānāṃ bhūtam utpannam adbhutam
01,026.036a	kaśyapasya muneḥ putro vinatāyāś ca khecaraḥ
01,026.036c	hartuṃ somam anuprāpto balavān kāmarūpavān
01,026.037a	samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ
01,026.037c	sarvaṃ saṃbhāvayāmy asminn asādhyam api sādhayet
01,026.038	sūta uvāca
01,026.038a	śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ
01,026.038c	mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ
01,026.039a	yuṣmān saṃbodhayāmy eṣa yathā sa na hared balāt
01,026.039a*0345_01	. . . . . . . . gṛhītvā varuṇāyudhān
01,026.039a*0345_02	parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha
01,026.039a*0345_03	rakṣadhvaṃ vibudhā vīrā . . . . . . . .
01,026.039c	atulaṃ hi balaṃ tasya bṛhaspatir uvāca me
01,026.040a	tac chrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ
01,026.040c	parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ
01,026.041a	dhārayanto mahārhāṇi kavacāni manasvinaḥ
01,026.041c	kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca
01,026.041d*0346_01	carmāṇy api ca gātreṣu bhānumanti dṛḍhāni ca
01,026.042a	vividhāni ca śastrāṇi ghorarūpāṇy anekaśaḥ
01,026.042c	śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ
01,026.043a	savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ
01,026.043b*0347_01	bhūṣitāni ca anyāni jvalitāny aparāṇi ca
01,026.043b*0347_02	śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ
01,026.043c	cakrāṇi parighāṃś caiva triśūlāni paraśvadhān
01,026.044a	śaktīś ca vividhās tīkṣṇāḥ karavālāṃś ca nirmalān
01,026.044c	svadeharūpāṇy ādāya gadāś cograpradarśanāḥ
01,026.045a	taiḥ śastrair bhānumadbhis te divyābharaṇabhūṣitāḥ
01,026.045c	bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ
01,026.046a	anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe 'mṛtasya
01,026.046c	asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ
01,026.047a	iti samaravaraṃ surāsthitaṃ; parighasahasraśataiḥ samākulam
01,026.047c	vigalitam iva cāmbarāntare; tapanamarīcivibhāsitaṃ babhau
01,027.001	śaunaka uvāca
01,027.001a	ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja
01,027.001c	tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham
01,027.002a	kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ
01,027.002c	adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham
01,027.003a	kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ
01,027.003c	etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate
01,027.004	sūta uvāca
01,027.004a	viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi
01,027.004c	śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija
01,027.005a	yajataḥ putrakāmasya kaśyapasya prajāpateḥ
01,027.005c	sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila
01,027.006a	tatredhmānayane śakro niyuktaḥ kaśyapena ha
01,027.006c	munayo vālakhilyāś ca ye cānye devatāgaṇāḥ
01,027.007a	śakras tu vīryasadṛśam idhmabhāraṃ giriprabham
01,027.007c	samudyamyānayām āsa nātikṛcchrād iva prabhuḥ
01,027.008a	athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ
01,027.008c	palāśavṛntikām ekāṃ sahitān vahataḥ pathi
01,027.009a	pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān
01,027.009c	kliśyamānān mandabalān goṣpade saṃplutodake
01,027.010a	tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ
01,027.010c	avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca
01,027.011a	te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ
01,027.011c	ārebhire mahat karma tadā śakrabhayaṃkaram
01,027.012a	juhuvus te sutapaso vidhivaj jātavedasam
01,027.012c	mantrair uccāvacair viprā yena kāmena tac chṛṇu
01,027.013a	kāmavīryaḥ kāmagamo devarājabhayapradaḥ
01,027.013c	indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ
01,027.014a	indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ
01,027.014c	tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti
01,027.015a	tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ
01,027.015c	jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam
01,027.016a	tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ
01,027.016c	vālakhilyān upāgamya karmasiddhim apṛcchata
01,027.016d*0348=00	kāśyapaḥ
01,027.016d*0348=03	vālakhilyāḥ
01,027.016d*0348_01	kena kāmena cārabdhaṃ bhavadbhir homakarma ca
01,027.016d*0348_02	yāthātathyena me brūta śrotuṃ kautūhalaṃ hi me
01,027.016d*0348_03	avajñātāḥ surendreṇa mūḍhenākṛtabuddhinā
01,027.016d*0348_04	aiśvaryamadamattena sadācārān nirasyatā
01,027.016d*0348_05	tadvighātārtham ārambho vidhivat tasya kāśyapa
01,027.017a	evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ
01,027.017c	tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ
01,027.018a	ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ
01,027.018c	indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ
01,027.019a	na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ
01,027.019c	bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ
01,027.020a	bhavatv eṣa patatrīṇām indro 'tibalasattvavān
01,027.020c	prasādaḥ kriyatāṃ caiva devarājasya yācataḥ
01,027.021a	evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ
01,027.021c	pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim
01,027.022a	indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate
01,027.022c	apatyārthaṃ samārambho bhavataś cāyam īpsitaḥ
01,027.023a	tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām
01,027.023c	tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi
01,027.024a	etasminn eva kāle tu devī dākṣāyaṇī śubhā
01,027.024c	vinatā nāma kalyāṇī putrakāmā yaśasvinī
01,027.025a	tapas taptvā vrataparā snātā puṃsavane śuciḥ
01,027.025c	upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ
01,027.026a	ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ
01,027.026c	janayiṣyasi putrau dvau vīrau tribhuvaneśvarau
01,027.027a	tapasā vālakhilyānāṃ mama saṃkalpajau tathā
01,027.027c	bhaviṣyato mahābhāgau putrau te lokapūjitau
01,027.028a	uvāca caināṃ bhagavān mārīcaḥ punar eva ha
01,027.028c	dhāryatām apramādena garbho 'yaṃ sumahodayaḥ
01,027.029a	ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati
01,027.029c	lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ
01,027.030a	śatakratum athovāca prīyamāṇaḥ prajāpatiḥ
01,027.030c	tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ
01,027.031a	naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara
01,027.031c	vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi
01,027.032a	na cāpy evaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ
01,027.032c	na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ
01,027.033a	evam ukto jagāmendro nirviśaṅkas triviṣṭapam
01,027.033c	vinatā cāpi siddhārthā babhūva muditā tadā
01,027.034a	janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā
01,027.034c	aruṇas tayos tu vikala ādityasya puraḥsaraḥ
01,027.035a	patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata
01,027.035c	tasyaitat karma sumahac chrūyatāṃ bhṛgunandana
01,028.001	sūta uvāca
01,028.001a	tatas tasmin dvijaśreṣṭha samudīrṇe tathāvidhe
01,028.001c	garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati
01,028.002a	taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ
01,028.002c	parasparaṃ ca pratyaghnan sarvapraharaṇāny api
01,028.003a	tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ
01,028.003c	bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā
01,028.004a	sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ
01,028.004c	muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi
01,028.005a	rajaś coddhūya sumahat pakṣavātena khecaraḥ
01,028.005c	kṛtvā lokān nirālokāṃs tena devān avākirat
01,028.006a	tenāvakīrṇā rajasā devā moham upāgaman
01,028.006c	na cainaṃ dadṛśuś channā rajasāmṛtarakṣiṇaḥ
01,028.007a	evaṃ saṃloḍayām āsa garuḍas tridivālayam
01,028.007c	pakṣatuṇḍaprahāraiś ca devān sa vidadāra ha
01,028.008a	tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat
01,028.008c	vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta
01,028.009a	atha vāyur apovāha tad rajas tarasā balī
01,028.009c	tato vitimire jāte devāḥ śakunim ārdayan
01,028.010a	nanāda coccair balavān mahāmegharavaḥ khagaḥ
01,028.010c	vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan
01,028.010e	utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā
01,028.011a	tam utpatyāntarikṣasthaṃ devānām upari sthitam
01,028.011c	varmiṇo vibudhāḥ sarve nānāśastrair avākiran
01,028.012a	paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ
01,028.012c	kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ
01,028.013a	nānāśastravisargaiś ca vadhyamānaḥ samantataḥ
01,028.013c	kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata
01,028.014a	vinardann iva cākāśe vainateyaḥ pratāpavān
01,028.014c	pakṣābhyām urasā caiva samantād vyākṣipat surān
01,028.015a	te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ
01,028.015c	nakhatuṇḍakṣatāś caiva susruvuḥ śoṇitaṃ bahu
01,028.016a	sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam
01,028.016c	prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ
01,028.017a	diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam
01,028.017c	muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam
01,028.018a	aśvakrandena vīreṇa reṇukena ca pakṣiṇā
01,028.018b*0349_01	balākena ca śūreṇa ghasena praghasena ca
01,028.018c	krathanena ca śūreṇa tapanena ca khecaraḥ
01,028.018d*0350_01	suparṇena ca śūreṇa śvasanena ca pakṣirāṭ
01,028.019a	ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā
01,028.019c	prarujena ca saṃyuddhaṃ cakāra pralihena ca
01,028.020a	tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ
01,028.020c	yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ
01,028.021a	mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ
01,028.021c	rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ
01,028.022a	tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān
01,028.022c	atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata
01,028.023a	āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram
01,028.023c	dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam
01,028.023d*0351_01	nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram
01,028.024a	tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā
01,028.024b*0352_01	mukhaṃ sahasraṃ sa cakāra pakṣī
01,028.024b*0352_02	nadīyutaṃ vahnivināśahetoḥ
01,028.024b*0352_03	mahāyutais taiḥ sabalair mahātmā
01,028.024b*0352_04	tam agnim iddhaṃ śamayāṃ cakāra
01,028.024c	nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena
01,028.025a	jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ
01,028.025c	tataḥ pracakre vapur anyad alpaṃ; praveṣṭukāmo 'gnim abhipraśāmya
01,029.001	sūta uvāca
01,029.001a	jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ
01,029.001c	praviveśa balāt pakṣī vārivega ivārṇavam
01,029.002a	sa cakraṃ kṣuraparyantam apaśyad amṛtāntike
01,029.002c	paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam
01,029.003a	jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām
01,029.003c	ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam
01,029.004a	tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ
01,029.004c	arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha
01,029.005a	adhaś cakrasya caivātra dīptānalasamadyutī
01,029.005c	vidyujjihvau mahāghorau dīptāsyau dīptalocanau
01,029.006a	cakṣurviṣau mahāvīryau nityakruddhau tarasvinau
01,029.006c	rakṣārtham evāmṛtasya dadarśa bhujagottamau
01,029.007a	sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau
01,029.007b*0353_01	tau dṛṣṭvā sahasā khedaṃ jagāma vinatātmajaḥ
01,029.007b*0353_02	katham etau mahāvīryau jetavyau haribhojinau
01,029.007b*0353_03	iti saṃcintya garuḍas tayos tūrṇaṃ nirākaraḥ
01,029.007c	tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet
01,029.008a	tayoś cakṣūṃṣi rajasā suparṇas tūrṇam āvṛṇot
01,029.008c	adṛṣṭarūpas tau cāpi sarvataḥ paryakālayat
01,029.009a	tayor aṅge samākramya vainateyo 'ntarikṣagaḥ
01,029.009c	ācchinat tarasā madhye somam abhyadravat tataḥ
01,029.010a	samutpāṭyāmṛtaṃ tat tu vainateyas tato balī
01,029.010c	utpapāta javenaiva yantram unmathya vīryavān
01,029.011a	apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān
01,029.011c	agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ
01,029.012a	viṣṇunā tu tadākāśe vainateyaḥ sameyivān
01,029.012c	tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā
01,029.013a	tam uvācāvyayo devo varado 'smīti khecaram
01,029.013c	sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ
01,029.014a	uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ
01,029.014c	ajaraś cāmaraś ca syām amṛtena vināpy aham
01,029.014d*0354_01	evam astv iti taṃ viṣṇur uvāca vinatāsutam
01,029.015a	pratigṛhya varau tau ca garuḍo viṣṇum abravīt
01,029.015c	bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api
01,029.016a	taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam
01,029.016c	dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam
01,029.016d*0355_01	evam astv iti taṃ devam uktvā nārāyaṇaṃ khagaḥ
01,029.016d*0355_02	vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ
01,029.016d*0356_01	tathety evābravīt pakṣī bhagavantaṃ sanātanam
01,029.016d*0357_01	etasminn eva kāle tu bhagavān harivāhanaḥ
01,029.017a	anupatya khagaṃ tv indro vajreṇāṅge 'bhyatāḍayat
01,029.017c	vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt
01,029.018a	tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ
01,029.018c	prahasañ ślakṣṇayā vācā tathā vajrasamāhataḥ
01,029.019a	ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisaṃbhavam
01,029.019c	vajrasya ca kariṣyāmi tava caiva śatakrato
01,029.020a	eṣa patraṃ tyajāmy ekaṃ yasyāntaṃ nopalapsyase
01,029.020b*0358_01	tasyāgrakhaṇḍād abhavan mayūro
01,029.020b*0358_02	madhye dvivaktrā bhujagendrarājī
01,029.020b*0358_03	mūle ca śatrur nakulaḥ phaṇīnāṃ
01,029.020b*0358_04	te vai trayaḥ sarpaviṣāpahā[ḥ] smṛtāḥ
01,029.020c	na hi vajranipātena rujā me 'sti kadā cana
01,029.020d*0359_01	evam uktvā tataḥ patram utsasarja sa pakṣirāṭ
01,029.020d*0359_02	tad utsṛṣṭam abhiprekṣya tasya parṇam anuttamam
01,029.020d*0360_01	ity evam uktvā garuḍaḥ patraṃ caikaṃ vyasarjayat
01,029.021a	tatra taṃ sarvabhūtāni vismitāny abruvaṃs tadā
01,029.021c	surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatv iti
01,029.021d*0361_01	tridhā kṛtvā tadā vajraṃ gataṃ sthānaṃ svam eva hi
01,029.022a	dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ
01,029.022c	khago mahad idaṃ bhūtam iti matvābhyabhāṣata
01,029.023a	balaṃ vijñātum icchāmi yat te param anuttamam
01,029.023c	sakhyaṃ cānantam icchāmi tvayā saha khagottama
01,030.000*0362_01	ity evam ukto garuḍaḥ pratyuvāca śacīpatim
01,030.001	garuḍa uvāca
01,030.001a	sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara
01,030.001c	balaṃ tu mama jānīhi mahac cāsahyam eva ca
01,030.002a	kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam
01,030.002b*0363_01	animittaṃ suraśreṣṭha sadyaḥ prāpnoti garhaṇām
01,030.002c	guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato
01,030.002c*0364_01	pṛṣṭenānyena gopate | vaktavyaṃ na tu vaktavyaṃ
01,030.003a	sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā
01,030.003c	na hy ātmastavasaṃyuktaṃ vaktavyam animittataḥ
01,030.004a	saparvatavanām urvīṃ sasāgaravanām imām
01,030.004c	pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam
01,030.005a	sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān
01,030.005c	vaheyam apariśrānto viddhīdaṃ me mahad balam
01,030.005d*0365_01	aṣṭau bhūmīr nava divas trīn samudrāñ śacīpate
01,030.005d*0365_02	paraḥ sahasrān parvatān vaheyaṃ kāmayetha cet
01,030.006	sūta uvāca
01,030.006a	ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ
01,030.006c	āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ
01,030.006d*0366=00	śakra uvāca
01,030.006d*0366_01	evam eva yathāttha tvaṃ sarvaṃ saṃbhāvyate tvayi
01,030.007a	pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam
01,030.007c	na kāryaṃ tava somena mama somaḥ pradīyatām
01,030.007e	asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam
01,030.008	garuḍa uvāca
01,030.008a	kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā
01,030.008c	na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham
01,030.009a	yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam
01,030.009c	tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara
01,030.010	śakra uvāca
01,030.010a	vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja
01,030.010c	yad icchasi varaṃ mattas tad gṛhāṇa khagottama
01,030.011	sūta uvāca
01,030.011a	ity uktaḥ pratyuvācedaṃ kadrūputrān anusmaran
01,030.011c	smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ
01,030.012a	īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām
01,030.012c	bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ
01,030.013a	tathety uktvānvagacchat taṃ tato dānavasūdanaḥ
01,030.013b*0367_01	devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim
01,030.013b*0367_02	sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai
01,030.013b*0367_03	idaṃ bhūyo vacaḥ prāha bhagavāṃs tridaśeśvaraḥ
01,030.013c	hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam
01,030.014a	ājagāma tatas tūrṇaṃ suparṇo mātur antikam
01,030.014b*0368=02	garuḍaḥ
01,030.014b*0368=04	vinatā
01,030.014b*0368_01	vinayāvanato bhūtvā vacanaṃ cedam abravīt
01,030.014b*0368_02	idam ānītam amṛtaṃ devānāṃ bhavanān mayā
01,030.014b*0368_03	praśādhi kim ato mātaḥ kariṣyāmi śubhavrate
01,030.014b*0368_04	parituṣṭāham etena karmaṇā tava putraka
01,030.014b*0368_05	ajaraś cāmaraś caiva devānāṃ supriyo bhava
01,030.014c	atha sarpān uvācedaṃ sarvān paramahṛṣṭavat
01,030.015a	idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ
01,030.015c	snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ
01,030.015d*0369_01	bhavadbhir idam āsīnair yad uktaṃ tad vacas tadā
01,030.016a	adāsī caiva māteyam adyaprabhṛti cāstu me
01,030.016c	yathoktaṃ bhavatām etad vaco me pratipāditam
01,030.017a	tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta
01,030.017c	śakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ
01,030.018a	athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā
01,030.018c	snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ
01,030.018d*0370_01	yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare
01,030.018d*0371_01	parasparakṛtadveṣāḥ somaprāśanakarmaṇi
01,030.018d*0371_02	ahaṃ pūrvam ahaṃ pūrvam ity uktvā te samādravan
01,030.019a	tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat
01,030.019c	somasthānam idaṃ ceti darbhāṃs te lilihus tadā
01,030.020a	tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā
01,030.020c	abhavaṃś cāmṛtasparśād darbhās te 'tha pavitriṇaḥ
01,030.020d*0372_01	evaṃ tad amṛtaṃ tena hṛtam āhṛtam eva ca
01,030.020d*0372_02	dvijihvāś ca kṛtāḥ sarpā garuḍena mahātmanā
01,030.020d*0373_01	nāgāś ca vañcitā bhūtvā visṛjya vinatāṃ tadā
01,030.020d*0373_02	viṣādam agamaṃs tīvraṃ garuḍasya balāt prabho
01,030.021a	tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane
01,030.021c	bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīnakīrtir vinatām anandayat
01,030.022a	imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi
01,030.022c	asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ; mahātmanaḥ patagapateḥ prakīrtanāt
01,030.022d@017_0001	na cāgnijaṃ coranṛpāśrayaṃ vā; kṣutsarpavetālapiśācajaṃ vā
01,030.022d@017_0002	bhayaṃ bhaved yatra gṛhe garutmato; tiṣṭhet katheyaṃ likhitāpi pustake
01,030.022d@017_0003	yaḥ saṃsmaren nityam atandrito naro; garutmato mūrtim athārcayed gṛhe
01,030.022d@017_0004	oṃ pakṣirājeti japaṃś ca sarvadā; tasyāśu sarpā vaśagā bhavanti
01,031.001	śaunaka uvāca
01,031.001a	bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca
01,031.001c	vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana
01,031.002a	varapradānaṃ bhartrā ca kadrūvinatayos tathā
01,031.002c	nāmanī caiva te prokte pakṣiṇor vainateyayoḥ
01,031.003a	pannagānāṃ tu nāmāni na kīrtayasi sūtaja
01,031.003c	prādhānyenāpi nāmāni śrotum icchāmahe vayam
01,031.004	sūta uvāca
01,031.004a	bahutvān nāmadheyāni bhujagānāṃ tapodhana
01,031.004c	na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu
01,031.005a	śeṣaḥ prathamato jāto vāsukis tadanantaram
01,031.005c	airāvatas takṣakaś ca karkoṭakadhanaṃjayau
01,031.006a	kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā
01,031.006c	nāgas tathā piñjaraka elāpatro 'tha vāmanaḥ
01,031.007a	nīlānīlau tathā nāgau kalmāṣaśabalau tathā
01,031.007c	āryakaś cādikaś caiva nāgaś ca śalapotakaḥ
01,031.008a	sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ
01,031.008c	āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā
01,031.009a	niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā
01,031.009c	bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ
01,031.010a	kambalāśvatarau cāpi nāgaḥ kālīyakas tathā
01,031.010c	vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau
01,031.011a	nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ
01,031.011c	kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā
01,031.011d*0374_01	viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ
01,031.011d*0374_02	suparṇas tūbhayaprītyā harer apy upari sthitaḥ
01,031.012a	karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ
01,031.012c	mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ
01,031.013a	aparājito jyotikaś ca pannagaḥ śrīvahas tathā
01,031.013c	kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā
01,031.014a	virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān
01,031.014c	hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ
01,031.015a	kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhākaraḥ
01,031.015c	kumudaḥ kumudākṣaś ca tittirir halikas tathā
01,031.015d*0375_01	sumukho vimukhaś caiva vimukho 'simukhas tathā
01,031.015d*0376_01	kardamaś ca mahānāgo nāgaś ca bahumūlakaḥ
01,031.015e	karkarākarkarau cobhau kuṇḍodaramahodarau
01,031.016a	ete prādhānyato nāgāḥ kīrtitā dvijasattama
01,031.016c	bahutvān nāmadheyānām itare na prakīrtitāḥ
01,031.017a	eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ
01,031.017c	asaṃkhyeyeti matvā tān na bravīmi dvijottama
01,031.018a	bahūnīha sahasrāṇi prayutāny arbudāni ca
01,031.018c	aśakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana
01,032.001	śaunaka uvāca
01,032.001a	jātā vai bhujagās tāta vīryavanto durāsadāḥ
01,032.001c	śāpaṃ taṃ tv atha vijñāya kṛtavanto nu kiṃ param
01,032.001d@018_0001	kaś ca teṣāṃ bhaven mantraḥ sarpāṇāṃ sūtanandana
01,032.001d@018_0002	kiṃ vā kāryam akurvanta śāpajaṃ bhujagottamāḥ
01,032.001d@018_0003	vāsukiś cāpi nāgendro mahāprājñaḥ kim ācarat
01,032.002	sūta uvāca
01,032.002a	teṣāṃ tu bhagavāñ śeṣas tyaktvā kadrūṃ mahāyaśāḥ
01,032.002c	tapo vipulam ātasthe vāyubhakṣo yatavrataḥ
01,032.003a	gandhamādanam āsādya badaryāṃ ca taporataḥ
01,032.003c	gokarṇe puṣkarāraṇye tathā himavatas taṭe
01,032.004a	teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca
01,032.004c	ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ
01,032.004d*0377_01	śītavātātapasahaḥ parityaktapriyāpriyaḥ
01,032.004d*0377_02	dharme manaḥ samādhāya snāne triṣavaṇe tathā
01,032.005a	tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ
01,032.005c	pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum
01,032.006a	tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ
01,032.006c	kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru
01,032.007a	tvaṃ hi tīvreṇa tapasā prajās tāpayase 'nagha
01,032.007c	brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam
01,032.008	śeṣa uvāca
01,032.008a	sodaryā mama sarve hi bhrātaro mandacetasaḥ
01,032.008c	saha tair notsahe vastuṃ tad bhavān anumanyatām
01,032.009a	abhyasūyanti satataṃ parasparam amitravat
01,032.009c	tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ity uta
01,032.010a	na marṣayanti satataṃ vinatāṃ sasutāṃ ca te
01,032.010c	asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha
01,032.011a	taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ
01,032.011c	varapradānāt sa pituḥ kaśyapasya mahātmanaḥ
01,032.012a	so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram
01,032.012c	kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ
01,032.012d*0378_01	tam evaṃvādinaṃ śeṣaṃ pitāmaha uvāca ha
01,032.013	brahmovāca
01,032.013a	jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam
01,032.013c	mātuś cāpy aparādhād vai bhrātṝṇāṃ te mahad bhayam
01,032.014a	kṛto 'tra parihāraś ca pūrvam eva bhujaṃgama
01,032.014c	bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi
01,032.014d*0379_01	śāpāt tasmān mahāghorād uktān mātrā mahābala
01,032.015a	vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam
01,032.015c	ditsāmi hi varaṃ te 'dya prītir me paramā tvayi
01,032.016a	diṣṭyā ca buddhir dharme te niviṣṭā pannagottama
01,032.016c	ato bhūyaś ca te buddhir dharme bhavatu susthirā
01,032.017	śeṣa uvāca
01,032.017a	eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha
01,032.017c	dharme me ramatāṃ buddhiḥ śame tapasi ceśvara
01,032.018	brahmovāca
01,032.018a	prīto 'smy anena te śeṣa damena praśamena ca
01,032.018c	tvayā tv idaṃ vacaḥ kāryaṃ manniyogāt prajāhitam
01,032.019a	imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca
01,032.019c	tvaṃ śeṣa samyak calitāṃ yathāvat; saṃgṛhya tiṣṭhasva yathācalā syāt
01,032.019d*0380_01	anyam eva varaṃ dadmi tavāhaṃ bhujagottama
01,032.019d*0380_02	imāṃ tvaṃ sakalāṃ pṛthvīṃ mūrdhnā saṃdhārayiṣyasi
01,032.020	śeṣa uvāca
01,032.020a	yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ
01,032.020c	tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate
01,032.021	brahmovāca
01,032.021a	adho mahīṃ gaccha bhujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati
01,032.021c	imāṃ dharāṃ dhārayatā tvayā hi me; mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati
01,032.022	sūta uvāca
01,032.022a	tatheti kṛtvā vivaraṃ praviśya sa; prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ
01,032.022c	bibharti devīṃ śirasā mahīm imāṃ; samudranemiṃ parigṛhya sarvataḥ
01,032.023	brahmovāca
01,032.023a	śeṣo 'si nāgottama dharmadevo; mahīm imāṃ dhārayase yad ekaḥ
01,032.023c	anantabhogaḥ parigṛhya sarvāṃ; yathāham evaṃ balabhid yathā vā
01,032.024	sūta uvāca
01,032.024a	adho bhūmer vasaty evaṃ nāgo 'nantaḥ pratāpavān
01,032.024c	dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ
01,032.025a	suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ
01,032.025c	prādād anantāya tadā vainateyaṃ pitāmahaḥ
01,032.025d*0381_01	anante 'bhiprayāte tu vāsukiḥ sa mahābalaḥ
01,032.025d*0381_02	abhyaṣicyata nāgais tu daivatair iva vāsavaḥ
01,033.001	sūta uvāca
01,033.001a	mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ
01,033.001c	vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham
01,033.002a	tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ
01,033.002c	airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ
01,033.003	vāsukir uvāca
01,033.003a	ayaṃ śāpo yathoddiṣṭo viditaṃ vas tathānaghāḥ
01,033.003c	tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe
01,033.004a	sarveṣām eva śāpānāṃ pratighāto hi vidyate
01,033.004c	na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ
01,033.004d@019_0001	ārādhya tu jagannāthaṃ brahmāṇaṃ pannagottamāḥ
01,033.004d@019_0002	mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam
01,033.005a	avyayasyāprameyasya satyasya ca tathāgrataḥ
01,033.005c	śaptā ity eva me śrutvā jāyate hṛdi vepathuḥ
01,033.006a	nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ
01,033.006b*0382_01	śāpaḥ sṛṣṭo mahāghoro mātrā khalv avinītayā
01,033.006c	na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat
01,033.007a	tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam
01,033.007c	yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam
01,033.007d*0383_01	sarva eva hi nas tāvad buddhimanto vicakṣaṇāḥ
01,033.008a	api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe
01,033.008c	yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam
01,033.009a	yathā sa yajño na bhaved yathā vāpi parābhavet
01,033.009c	janamejayasya sarpāṇāṃ vināśakaraṇāya hi
01,033.010	sūta uvāca
01,033.010a	tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ
01,033.010c	samayaṃ cakrire tatra mantrabuddhiviśāradāḥ
01,033.010d*0384_01	teṣu tatropaviṣṭeṣu pannageṣu dvijottama
01,033.010d*0384_02	elāpatro 'bravīt teṣāṃ mantravidyottamo balaiḥ
01,033.011a	eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ
01,033.011c	janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti
01,033.012a	apare tv abruvan nāgās tatra paṇḍitamāninaḥ
01,033.012c	mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ
01,033.013a	sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam
01,033.013c	tatra buddhiṃ pravakṣyāmo yathā yajño nivartate
01,033.014a	sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ
01,033.014c	yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam
01,033.015a	darśayanto bahūn doṣān pretya ceha ca dāruṇān
01,033.015c	hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ
01,033.016a	athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati
01,033.016c	sarpasatravidhānajño rājakāryahite rataḥ
01,033.017a	taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati
01,033.017c	tasmin hate yajñakare kratuḥ sa na bhaviṣyati
01,033.018a	ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ
01,033.018c	tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati
01,033.019a	tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ
01,033.019c	abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā
01,033.020a	samyak saddharmamūlā hi vyasane śāntir uttamā
01,033.020c	adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat
01,033.021a	apare tv abruvan nāgāḥ samiddhaṃ jātavedasam
01,033.021c	varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ
01,033.022a	srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ
01,033.022c	pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati
01,033.023a	yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ
01,033.023c	janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati
01,033.024a	athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ
01,033.024c	svena mūtrapurīṣeṇa sarvabhojyavināśinā
01,033.025a	apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe
01,033.025c	yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti
01,033.025e	vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam
01,033.026a	apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam
01,033.026c	gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ
01,033.027a	apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ
01,033.027c	daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati
01,033.027e	chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati
01,033.028a	eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā
01,033.028c	yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām
01,033.029a	ity uktvā samudaikṣanta vāsukiṃ pannageśvaram
01,033.029c	vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān
01,033.030a	naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ
01,033.030c	sarveṣām eva me buddhiḥ pannagānāṃ na rocate
01,033.031a	kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam
01,033.031b*0385_01	śreyaḥ prasādanaṃ manye kaśyapasya mahātmanaḥ
01,033.031b*0385_02	jñātivargasya sauhārdād ātmanaś ca bhujaṃgamāḥ
01,033.031b*0385_03	na ca jānāti me buddhiḥ kiṃ cit kartuṃ vaco hi vaḥ
01,033.031b*0385_04	mayā hīdaṃ vidhātavyaṃ bhavatāṃ yad dhitaṃ bhavet
01,033.031c	anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau
01,034.001	sūta uvāca
01,034.001a	śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca
01,034.001c	vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam
01,034.001d*0386_01	prāg eva darśitā buddhir mayaiṣā bhujagottamāḥ
01,034.001d*0386_02	heyeti yadi vo buddhis tavāpi ca tathā prabho
01,034.001d*0386_03	astu kāmaṃ mamādyāpi buddhiḥ smaraṇam āgatā
01,034.001d*0386_04	tāṃ śṛṇuṣva pravakṣyāmi yathātathyena pannagāḥ
01,034.002a	na sa yajño na bhavitā na sa rājā tathāvidhaḥ
01,034.002c	janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam
01,034.003a	daivenopahato rājan yo bhaved iha pūruṣaḥ
01,034.003c	sa daivam evāśrayate nānyat tatra parāyaṇam
01,034.004a	tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ
01,034.004c	daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama
01,034.005a	ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā
01,034.005c	mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ
01,034.006a	devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho
01,034.006b*0387_01	śāpaduḥkhāgnitaptānāṃ pannagānām anāmayam
01,034.006b*0387_02	kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ
01,034.006c	pitāmaham upāgamya duḥkhārtānāṃ mahādyute
01,034.007	devā ūcuḥ
01,034.007a	kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha
01,034.007c	ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ
01,034.008a	tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha
01,034.008c	etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā
01,034.009	brahmovāca
01,034.009a	bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ
01,034.009c	prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā
01,034.010a	ye dandaśūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ
01,034.010c	teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ
01,034.011a	yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt
01,034.011c	pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate
01,034.012a	yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ
01,034.012c	jaratkārur iti khyātas tejasvī niyatendriyaḥ
01,034.013a	tasya putro jaratkāror utpatsyati mahātapāḥ
01,034.013c	āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā
01,034.013e	tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ
01,034.014	devā ūcuḥ
01,034.014a	sa munipravaro deva jaratkārur mahātapāḥ
01,034.014c	kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān
01,034.015	brahmovāca
01,034.015*0388_01	vāsuker bhaginī kanyā samutpannā suśobhanā
01,034.015*0388_02	tasmai dāsyati tāṃ kanyāṃ vāsukir bhujagottamaḥ
01,034.015*0388_03	tasyāṃ janayitā putraṃ vedavedāṅgapāragam
01,034.015a	sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ
01,034.015c	apatyaṃ vīryavān devā vīryavaj janayiṣyati
01,034.015d*0389_01	vāsukeḥ sarparājasya jaratkāruḥ svasā kila
01,034.015d*0389_02	sa tasyāṃ bhavitā putraḥ śāpān nāgāṃś ca mokṣyati
01,034.016	elāpatra uvāca
01,034.016a	evam astv iti taṃ devāḥ pitāmaham athābruvan
01,034.016c	uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ
01,034.017a	so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava
01,034.017c	jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya
01,034.018a	bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye
01,034.018c	ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā
01,035.001	sūta uvāca
01,035.001a	elāpatrasya tu vacaḥ śrutvā nāgā dvijottama
01,035.001c	sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan
01,035.002a	tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata
01,035.002c	jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca
01,035.003a	tato nātimahān kālaḥ samatīta ivābhavat
01,035.003c	atha devāsurāḥ sarve mamanthur varuṇālayam
01,035.004a	tatra netram abhūn nāgo vāsukir balināṃ varaḥ
01,035.004c	samāpyaiva ca tat karma pitāmaham upāgaman
01,035.005a	devā vāsukinā sārdhaṃ pitāmaham athābruvan
01,035.005c	bhagavañ śāpabhīto 'yaṃ vāsukis tapyate bhṛśam
01,035.006a	tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi
01,035.006c	jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ
01,035.007a	hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ
01,035.007c	kuru prasādaṃ deveśa śamayāsya manojvaram
01,035.008	brahmovāca
01,035.008a	mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ
01,035.008c	elāpatreṇa nāgena yad asyābhihitaṃ purā
01,035.008d@020_0001	mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ
01,035.008d@020_0002	yasmān mātā gurutarī sarveṣām eva dehinām
01,035.009a	tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā
01,035.009c	vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ
01,035.010a	utpannaḥ sa jaratkārus tapasy ugre rato dvijaḥ
01,035.010c	tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu
01,035.011a	yad elāpatreṇa vacas tadoktaṃ bhujagena ha
01,035.011c	pannagānāṃ hitaṃ devās tat tathā na tad anyathā
01,035.012	sūta uvāca
01,035.012a	etac chrutvā sa nāgendraḥ pitāmahavacas tadā
01,035.012b*0390_01	saṃdiśya pannagān sarvān vāsukiḥ śāpamohitaḥ
01,035.012b*0390_02	svasāram udyamya tadā jaratkārum ṛṣiṃ prati
01,035.012c	sarpān bahūñ jaratkārau nityayuktān samādadhat
01,035.013a	jaratkārur yadā bhāryām icched varayituṃ prabhuḥ
01,035.013c	śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati
01,036.001	śaunaka uvāca
01,036.001a	jaratkārur iti proktaṃ yat tvayā sūtanandana
01,036.001c	icchāmy etad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ
01,036.002a	kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi
01,036.002c	jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi
01,036.002d*0391_01	tat tasya vacanaṃ śrutvā provāca sa mahādyutiḥ
01,036.003	sūta uvāca
01,036.003a	jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam
01,036.003c	śarīraṃ kāru tasyāsīt tat sa dhīmāñ śanaiḥ śanaiḥ
01,036.004a	kṣapayām āsa tīvreṇa tapasety ata ucyate
01,036.004c	jaratkārur iti brahman vāsuker bhaginī tathā
01,036.005a	evam uktas tu dharmātmā śaunakaḥ prāhasat tadā
01,036.005c	ugraśravasam āmantrya upapannam iti bruvan
01,036.005d*0392=00	śaunaka uvāca
01,036.005d*0392_01	uktaṃ nāma yathāpūrvaṃ sarvaṃ tac chrutavān aham
01,036.005d*0392_02	yathā tu jāto hy āstīka etad icchāmi veditum
01,036.005d*0392_03	tac chrutvā vacanaṃ tasya sūtaḥ provāca śāstrataḥ
01,036.006	sūta uvāca
01,036.006*0393_01	saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ
01,036.006*0393_02	svasāram udyamya tadā jaratkārum ṛṣiṃ prati
01,036.006a	atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ
01,036.006c	tapasy abhirato dhīmān na dārān abhyakāṅkṣata
01,036.007a	sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san
01,036.007c	cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat
01,036.008a	tato 'parasmin saṃprāpte kāle kasmiṃś cid eva tu
01,036.008c	parikṣid iti vikhyāto rājā kauravavaṃśabhṛt
01,036.009a	yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi
01,036.009c	babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ
01,036.009d*0394_01	tathā vikhyātavāṃl loke parikṣid abhimanyujaḥ
01,036.010a	mṛgān vidhyan varāhāṃś ca tarakṣūn mahiṣāṃs tathā
01,036.010c	anyāṃś ca vividhān vanyāṃś cacāra pṛthivīpatiḥ
01,036.011a	sa kadā cin mṛgaṃ viddhvā bāṇena nataparvaṇā
01,036.011c	pṛṣṭhato dhanur ādāya sasāra gahane vane
01,036.012a	yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi
01,036.012c	anvagacchad dhanuṣpāṇiḥ paryanveṣaṃs tatas tataḥ
01,036.013a	na hi tena mṛgo viddho jīvan gacchati vai vanam
01,036.013c	pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati
01,036.013e	parikṣitas tasya rājño viddho yan naṣṭavān mṛgaḥ
01,036.014a	dūraṃ cāpahṛtas tena mṛgeṇa sa mahīpatiḥ
01,036.014c	pariśrāntaḥ pipāsārta āsasāda muniṃ vane
01,036.015a	gavāṃ pracāreṣv āsīnaṃ vatsānāṃ mukhaniḥsṛtam
01,036.015c	bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ
01,036.016a	tam abhidrutya vegena sa rājā saṃśitavratam
01,036.016c	apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ
01,036.017a	bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ
01,036.017c	mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi
01,036.018a	sa munis tasya novāca kiṃ cin maunavrate sthitaḥ
01,036.018c	tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat
01,036.019a	dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata
01,036.019c	na ca kiṃ cid uvācainaṃ śubhaṃ vā yadi vāśubham
01,036.020a	sa rājā krodham utsṛjya vyathitas taṃ tathāgatam
01,036.020c	dṛṣṭvā jagāma nagaram ṛṣis tv āste tathaiva saḥ
01,036.020d*0395_01	na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ
01,036.020d*0395_02	svadharmanirataṃ bhūpaṃ samākṣipto 'py adharṣayat
01,036.020d*0396_01	na hi taṃ rājaśārdūlas tathā dharmaparāyaṇam
01,036.020d*0396_02	jānāti bharataśreṣṭhas tata enam adharṣayat
01,036.021a	taruṇas tasya putro 'bhūt tigmatejā mahātapāḥ
01,036.021c	śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ
01,036.022a	sa devaṃ param īśānaṃ sarvabhūtahite ratam
01,036.022c	brahmāṇam upatasthe vai kāle kāle susaṃyataḥ
01,036.022e	sa tena samanujñāto brahmaṇā gṛham eyivān
01,036.023a	sakhyoktaḥ krīḍamānena sa tatra hasatā kila
01,036.023c	saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ
01,036.023d*0397_01	uddiśya pitaraṃ tasya yac chrutvā roṣam āharat
01,036.023e	ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama
01,036.024a	tejasvinas tava pitā tathaiva ca tapasvinaḥ
01,036.024c	śavaṃ skandhena vahati mā śṛṅgin garvito bhava
01,036.025a	vyāharatsv ṛṣiputreṣu mā sma kiṃ cid vaco vadīḥ
01,036.025c	asmadvidheṣu siddheṣu brahmavitsu tapasviṣu
01,036.026a	kva te puruṣamānitvaṃ kva te vācas tathāvidhāḥ
01,036.026c	darpajāḥ pitaraṃ yas tvaṃ draṣṭā śavadharaṃ tathā
01,036.026d*0398_01	pitrā ca tava tat karma nānurūpam ivātmanaḥ
01,036.026d*0398_02	kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ
01,037.001	sūta uvāca
01,037.001a	evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ
01,037.001c	mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā
01,037.002a	sa taṃ kṛśam abhipreṣkya sūnṛtāṃ vācam utsṛjan
01,037.002c	apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ
01,037.002d*0399_01	ananyacetāḥ satataṃ viṣṇuṃ devam atoṣayat
01,037.002d*0399_02	vanyānnabhojī satataṃ munir maunavrate sthitaḥ
01,037.002d*0399_03	evaṃbhūtaḥ sa tejasvī sa me 'dya mṛtadhārakaḥ
01,037.003	kṛśa uvāca
01,037.003a	rājñā parikṣitā tāta mṛgayāṃ paridhāvatā
01,037.003c	avasaktaḥ pitus te 'dya mṛtaḥ skandhe bhujaṃgamaḥ
01,037.004	śṛṅgy uvāca
01,037.004a	kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ
01,037.004c	brūhi tvaṃ kṛśa tattvena paśya me tapaso balam
01,037.005	kṛśa uvāca
01,037.005a	sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ
01,037.005c	sasāra mṛgam ekākī viddhvā bāṇena patriṇā
01,037.006a	na cāpaśyan mṛgaṃ rājā caraṃs tasmin mahāvane
01,037.006c	pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam
01,037.007a	taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ
01,037.007c	punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava
01,037.008a	sa ca maunavratopeto naiva taṃ pratyabhāṣata
01,037.008c	tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat
01,037.009a	śṛṅgiṃs tava pitādyāsau tathaivāste yatavrataḥ
01,037.009c	so 'pi rājā svanagaraṃ pratiyāto gajāhvayam
01,037.010	sūta uvāca
01,037.010a	śrutvaivam ṛṣiputras tu divaṃ stabdhveva viṣṭhitaḥ
01,037.010c	kopasaṃraktanayanaḥ prajvalann iva manyunā
01,037.011a	āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā
01,037.011c	vāry upaspṛśya tejasvī krodhavegabalātkṛtaḥ
01,037.012	śṛṅgy uvāca
01,037.012a	yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca
01,037.012c	skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī
01,037.013a	taṃ pāpam atisaṃkruddhas takṣakaḥ pannagottamaḥ
01,037.013c	āśīviṣas tigmatejā madvākyabalacoditaḥ
01,037.014a	saptarātrādito netā yamasya sadanaṃ prati
01,037.014c	dvijānām avamantāraṃ kurūṇām ayaśaskaram
01,037.014d*0400_01	no cet tatas takṣako 'pi yāsyate yamamandiram
01,037.015	sūta uvāca
01,037.015a	iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt
01,037.015c	āsīnaṃ gocare tasmin vahantaṃ śavapannagam
01,037.016a	sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai
01,037.016c	śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ
01,037.017a	duḥkhāc cāśrūṇi mumuce pitaraṃ cedam abravīt
01,037.017c	śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā
01,037.018a	rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam
01,037.018c	yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ
01,037.019a	saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ
01,037.019c	vaivasvatasya bhavanaṃ netā paramadāruṇam
01,037.020a	tam abravīt pitā brahmaṃs tathā kopasamanvitam
01,037.020c	na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām
01,037.020d@021_0001	kāmaṃ krodhaṃ tathā lobhaṃ yas tapasvī na śaknuyāt
01,037.020d@021_0002	vijetum akṛtaprajñaḥ sa yāti narakaṃ dhruvam
01,037.020d@021_0003	trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
01,037.020d@021_0004	kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ tyajet
01,037.020d@021_0005	yaḥ pravrajyāṃ gṛhītvā tu na bhaved vijitendriyaḥ
01,037.020d@021_0006	varṣakoṭisahasrāṇi sa yāti narakaṃ dhruvam
01,037.021a	vayaṃ tasya narendrasya viṣaye nivasāmahe
01,037.021c	nyāyato rakṣitās tena tasya pāpaṃ na rocaye
01,037.022a	sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā
01,037.022c	kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ
01,037.023a	yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet
01,037.023c	na śaknuyāma carituṃ dharmaṃ putra yathāsukham
01,037.024a	rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ
01,037.024c	carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ
01,037.024d*0401_01	sarvathā vartamānasya rājñaḥ kṣantavyam eva hi
01,037.025a	parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ
01,037.025c	rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā
01,037.026a	teneha kṣudhitenādya śrāntena ca tapasvinā
01,037.026c	ajānatā vratam idaṃ kṛtam etad asaṃśayam
01,037.026d*0402_01	arājake janapade doṣā jāyanti vai sadā
01,037.026d*0402_02	udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai
01,037.026d*0402_03	daṇḍāt pratibhayaṃ bhūyaḥ śāntir utpadyate tadā
01,037.026d*0402_04	nodvignaś carate dharmaṃ nodvignaś carate kriyām
01,037.026d*0402_05	rājñā pratiṣṭhito dharmo dharmāt svargaḥ pratiṣṭhitaḥ
01,037.026d*0402_06	rājño yajñakriyāḥ sarvā yajñād devāḥ pratiṣṭhitāḥ
01,037.026d*0402_07	devād vṛṣṭiḥ pravarteta vṛṣṭer oṣadhayaḥ smṛtāḥ
01,037.026d*0402_08	oṣadhibhyo manuṣyāṇāṃ dhārayan satataṃ hitam
01,037.026d*0402_09	manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ
01,037.026d*0402_10	daśaśrotriyasamo rājā ity evaṃ manur abravīt
01,037.027a	tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam
01,037.027c	na hy arhati nṛpaḥ śāpam asmattaḥ putra sarvathā
01,037.027d@022_0001	krodhāt śāpam utsṛjatā tapohānir anuttamā
01,037.027d@022_0002	kṛtātmanas tvayā tāta vipreṇeva pratigrahāt
01,037.027d@022_0003	ato 'haṃ tvāṃ prabravīmi śāpo 'sya na bhaved yathā
01,037.027d@022_0004	parikṣito mahābhāga tathā kuru yatavrata
01,038.001	śṛṅgy uvāca
01,038.001a	yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam
01,038.001c	priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā
01,038.002a	naivānyathedaṃ bhavitā pitar eṣa bravīmi te
01,038.002c	nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan
01,038.003	śamīka uvāca
01,038.003a	jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā
01,038.003c	nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati
01,038.004a	pitrā putro vayaḥstho 'pi satataṃ vācya eva tu
01,038.004c	yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśaḥ
01,038.005a	kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho
01,038.005c	vardhate ca prabhavatāṃ kopo 'tīva mahātmanām
01,038.005d*0403_01	utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā
01,038.006a	so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara
01,038.006c	putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam
01,038.007a	sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan
01,038.007c	cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi
01,038.008a	krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam
01,038.008c	tato dharmavihīnānāṃ gatir iṣṭā na vidyate
01,038.008d@023_0001	te 'tra dhanyāḥ śubhadhiyo ye dharme satataṃ ratāḥ
01,038.008d@023_0002	narāḥ sukṛtakalyāṇā ātmanaḥ priyakāṅkṣiṇaḥ
01,038.009a	śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ
01,038.009c	kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
01,038.010a	tasmāc carethāḥ satataṃ kṣamāśīlo jitendriyaḥ
01,038.010c	kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān
01,038.011a	mayā tu śamam āsthāya yac chakyaṃ kartum adya vai
01,038.011c	tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai
01,038.011d@023_0003	tato gauramukhaṃ śiṣyaṃ śīlavantaṃ guṇānvitam
01,038.011d@023_0004	āhūya yāhi rājānaṃ vṛttāntam idam ucyatām
01,038.012a	mama putreṇa śapto 'si bālenākṛtabuddhinā
01,038.012c	mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā
01,038.013	sūta uvāca
01,038.013a	evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ
01,038.013c	parikṣite nṛpataye dayāpanno mahātapāḥ
01,038.014a	saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca
01,038.014c	śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam
01,038.015a	so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam
01,038.015c	viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ
01,038.016a	pūjitaś ca narendreṇa dvijo gauramukhas tataḥ
01,038.016c	ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ
01,038.016e	śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau
01,038.017a	śamīko nāma rājendra viṣaye vartate tava
01,038.017c	ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ
01,038.018a	tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ
01,038.018c	avasakto dhanuṣkoṭyā skandhe bharatasattama
01,038.018e	kṣāntavāṃs tava tat karma putras tasya na cakṣame
01,038.019a	tena śapto 'si rājendra pitur ajñātam adya vai
01,038.019c	takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati
01,038.020a	tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt
01,038.020c	tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta
01,038.021a	na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam
01,038.021c	tato 'haṃ preṣitas tena tava rājan hitārthinā
01,038.022a	iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ
01,038.022c	paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ
01,038.023a	taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā
01,038.023c	bhūya evābhavad rājā śokasaṃtaptamānasaḥ
01,038.024a	anukrośātmatāṃ tasya śamīkasyāvadhārya tu
01,038.024c	paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ
01,038.025a	na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata
01,038.025c	aśocad amaraprakhyo yathā kṛtveha karma tat
01,038.026a	tatas taṃ preṣayām āsa rājā gauramukhaṃ tadā
01,038.026c	bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai
01,038.026d*0404_01	śrutvā tu vacanaṃ rājño munir gauramukhas tadā
01,038.026d*0404_02	tam anujñāpya vegena prajagāmāśramaṃ guroḥ
01,038.027a	tasmiṃś ca gatamātre vai rājā gauramukhe tadā
01,038.027c	mantribhir mantrayām āsa saha saṃvignamānasaḥ
01,038.028a	niścitya mantribhiś caiva sahito mantratattvavit
01,038.028c	prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam
01,038.029a	rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca
01,038.029c	brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat
01,038.030a	rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ
01,038.030c	mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ
01,038.030d*0405_01	na cainaṃ kaś cid ārūḍhaṃ labhate rājasattamam
01,038.030d*0405_02	vāto 'pi niścaraṃs tatra praveśe vinivāryate
01,038.031a	prāpte tu divase tasmin saptame dvijasattama
01,038.031c	kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum
01,038.032a	śrutaṃ hi tena tad abhūd adya taṃ rājasattamam
01,038.032c	takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam
01,038.033a	taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram
01,038.033c	tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan
01,038.034a	taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi
01,038.034c	gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ
01,038.035a	tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam
01,038.035c	kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
01,038.036	kāśyapa uvāca
01,038.036a	nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam
01,038.036c	takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati
01,038.037a	taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā
01,038.037c	pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam
01,038.037e	gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram
01,038.037f*0406_01	vijñātaviṣavidyo 'haṃ brāhmaṇo lokapūjitaḥ
01,038.037f*0406_02	asmadgurukaṭākṣeṇa kalyo 'haṃ viṣanāśane
01,038.038	takṣaka uvāca
01,038.038a	ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim
01,038.038c	nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum
01,038.039	kāśyapa uvāca
01,038.039a	ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram
01,038.039c	kariṣya iti me buddhir vidyābalam upāśritaḥ
01,039.001	takṣaka uvāca
01,039.001a	daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃ cic cikitsitum
01,039.001c	tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa
01,039.002a	paraṃ mantrabalaṃ yat te tad darśaya yatasva ca
01,039.002c	nyagrodham enaṃ dhakṣyāmi paśyatas te dvijottama
01,039.002d*0407=00	sūtaḥ
01,039.002d*0407_01	evam uktas takṣakeṇa kāśyapaḥ punar abravīt
01,039.003	kāśyapa uvāca
01,039.003a	daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase
01,039.003c	aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama
01,039.003d*0408_01	paśya mantrabalaṃ me 'dya nyagrodhaṃ daśa pannaga
01,039.004	sūta uvāca
01,039.004a	evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā
01,039.004c	adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ
01,039.005a	sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute
01,039.005c	āśīviṣaviṣopetaḥ prajajvāla samantataḥ
01,039.006a	taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt
01,039.006c	kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim
01,039.007a	bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā
01,039.007c	bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt
01,039.008a	vidyābalaṃ pannagendra paśya me 'smin vanaspatau
01,039.008c	ahaṃ saṃjīvayāmy enaṃ paśyatas te bhujaṃgama
01,039.009a	tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ
01,039.009c	bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat
01,039.010a	aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam
01,039.010c	palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ
01,039.011a	taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā
01,039.011c	uvāca takṣako brahmann etad atyadbhutaṃ tvayi
01,039.012a	viprendra yad viṣaṃ hanyā mama vā madvidhasya vā
01,039.012c	kaṃ tvam artham abhiprepsur yāsi tatra tapodhana
01,039.013a	yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt
01,039.013c	aham eva pradāsyāmi tat te yady api durlabham
01,039.014a	vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe
01,039.014c	ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet
01,039.015a	tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam
01,039.015c	viraśmir iva gharmāṃśur antardhānam ito vrajet
01,039.016	kāśyapa uvāca
01,039.016a	dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama
01,039.016c	tato 'haṃ vinivartiṣye gṛhāyoragasattama
01,039.016d*0409_01	yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama
01,039.017	takṣaka uvāca
01,039.017a	yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
01,039.017c	ahaṃ te 'dya pradāsyāmi nivartasva dvijottama
01,039.017d@024_0001	tad dhanaṃ tasya vo rājā na grahīṣyati kiṃ cana
01,039.017d@024_0002	ime nāgā vahiṣyanti dattaṃ hema mayā bahu
01,039.018	sūta uvāca
01,039.018a	takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ
01,039.018c	pradadhyau sumahātejā rājānaṃ prati buddhimān
01,039.019a	divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā
01,039.019c	kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ
01,039.019d@025_0001	daśako prastaṃ me dehi dhanaṃ pannagasattama
01,039.019d@025_0002	na rājānaṃ gamiṣyāmi kiṃ tena nṛpasūnunā
01,039.019d@025_0003	ity uktas takṣakas tena viṃśat koṭīr dhanaṃ dadau
01,039.019d@025_0004	sa jagāma tato vipro dhanaṃ labdhvā yathāsukham
01,039.019e	labdhvā vittaṃ munivaras takṣakād yāvad īpsitam
01,039.020a	nivṛtte kāśyape tasmin samayena mahātmani
01,039.020c	jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam
01,039.021a	atha śuśrāva gacchan sa takṣako jagatīpatim
01,039.021c	mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ
01,039.022a	sa cintayām āsa tadā māyāyogena pārthivaḥ
01,039.022c	mayā vañcayitavyo 'sau ka upāyo bhaved iti
01,039.023a	tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān
01,039.023c	phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ
01,039.024	takṣaka uvāca
01,039.024a	gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā
01,039.024c	phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam
01,039.025	sūta uvāca
01,039.025a	te takṣakasamādiṣṭās tathā cakrur bhujaṃgamāḥ
01,039.025c	upaninyus tathā rājñe darbhān āpaḥ phalāni ca
01,039.026a	tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān
01,039.026c	kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān
01,039.027a	gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu
01,039.027c	amātyān suhṛdaś caiva provāca sa narādhipaḥ
01,039.028a	bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ
01,039.028c	tāpasair upanītāni phalāni sahitā mayā
01,039.029a	tato rājā sasacivaḥ phalāny ādātum aicchata
01,039.029b*0410_01	vidhinā saṃprayukto vai ṛṣivākyena tena tu
01,039.029b*0410_02	yasminn eva phale nāgas tam evābhakṣayat svayam
01,039.029c	yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ
01,039.029e	hrasvakaḥ kṛṣṇanayanas tāmro varṇena śaunaka
01,039.030a	sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt
01,039.030c	astam abhyeti savitā viṣād adya na me bhayam
01,039.031a	satyavāg astu sa muniḥ kṛmiko māṃ daśatv ayam
01,039.031c	takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet
01,039.032a	te cainam anvavartanta mantriṇaḥ kālacoditāḥ
01,039.032c	evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha
01,039.032e	kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ
01,039.033a	hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ
01,039.033c	tasmāt phalād viniṣkramya yat tad rājñe niveditam
01,039.033d*0411_01	veṣṭayitvā ca bhogena vinadya ca mahāsvanam
01,039.033d*0411_02	adaśat pṛthivīpālaṃ takṣakaḥ pannageśvaraḥ
01,040.001	sūta uvāca
01,040.001a	taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam
01,040.001c	vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ
01,040.002a	taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ
01,040.002c	apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam
01,040.003a	sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam
01,040.003c	takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ
01,040.004a	tatas tu te tad gṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ
01,040.004c	bhayāt parityajya diśaḥ prapedire; papāta tac cāśanitāḍitaṃ yathā
01,040.005a	tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ
01,040.005c	śucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ
01,040.006a	nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ
01,040.006c	nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ
01,040.007a	sa bāla evāryamatir nṛpottamaḥ; sahaiva tair mantripurohitais tadā
01,040.007c	śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā
01,040.008a	tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ
01,040.008c	suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ
01,040.009a	tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ
01,040.009c	sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit
01,040.010a	saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān
01,040.010c	tathā sa rājanyavaro vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ
01,040.011a	vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam
01,040.011c	bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodhasundarī
01,041.001	sūta uvāca
01,041.001a	etasminn eva kāle tu jaratkārur mahātapāḥ
01,041.001c	cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ
01,041.002a	caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ
01,041.002c	tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha
01,041.003a	vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ
01,041.003c	sa dadarśa pitṝn garte lambamānān adhomukhān
01,041.004a	ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān
01,041.004c	taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam
01,041.005a	nirāhārān kṛśān dīnān garte ''rtāṃs trāṇam icchataḥ
01,041.005c	upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata
01,041.006a	ke bhavanto 'valambante vīraṇastambam āśritāḥ
01,041.006c	durbalaṃ khāditair mūlair ākhunā bilavāsinā
01,041.007a	vīraṇastambake mūlaṃ yad apy ekam iha sthitam
01,041.007c	tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ
01,041.008a	chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva
01,041.008c	tataḥ stha patitāro 'tra garte asminn adhomukhāḥ
01,041.009a	tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān
01,041.009c	kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ
01,041.010a	tapaso 'sya caturthena tṛtīyenāpi vā punaḥ
01,041.010c	ardhena vāpi nistartum āpadaṃ brūta māciram
01,041.011a	athavāpi samagreṇa tarantu tapasā mama
01,041.011c	bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām
01,041.012	pitara ūcuḥ
01,041.012a	ṛddho bhavān brahmacārī yo nas trātum ihecchati
01,041.012c	na tu viprāgrya tapasā śakyam etad vyapohitum
01,041.013a	asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara
01,041.013c	saṃtānaprakṣayād brahman patāmo niraye 'śucau
01,041.013d*0412_01	saṃtānaṃ hi paro dharma evam āha pitāmahaḥ
01,041.014a	lambatām iha nas tāta na jñānaṃ pratibhāti vai
01,041.014c	yena tvāṃ nābhijānīmo loke vikhyātapauruṣam
01,041.015a	ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān
01,041.015b*0413_01	śocyān suduḥkhitān asmān kasmād vedavidāṃ vara
01,041.015c	śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija
01,041.016a	yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ
01,041.016c	lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho
01,041.017a	pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai
01,041.017c	asti tv eko 'dya nas tantuḥ so 'pi nāsti yathā tathā
01,041.018a	mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule
01,041.018c	jaratkārur iti khyāto vedavedāṅgapāragaḥ
01,041.018e	niyatātmā mahātmā ca suvrataḥ sumahātapāḥ
01,041.019a	tena sma tapaso lobhāt kṛcchram āpāditā vayam
01,041.019c	na tasya bhāryā putro vā bāndhavo vāsti kaś cana
01,041.020a	tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat
01,041.020c	sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā
01,041.021a	pitaras te 'valambante garte dīnā adhomukhāḥ
01,041.021c	sādhu dārān kuruṣveti prajāyasveti cābhibho
01,041.021d@026_0001	na tac ca kutapodānaiḥ prāpyate phalam uttamam
01,041.021d@026_0002	yac ca kudārasaṃtānaprāptau saṃprāpyate 'mitam
01,041.021d@026_0003	kṣālanas tāta jāyaṃte sarva eva hi mānavāḥ
01,041.021d@026_0004	pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ
01,041.021d@026_0005	athānyathā vartamānā vāryāḥ syus tridivaukasām
01,041.021d@026_0006	tvaṃ tāta samyag jānīhi dharmajñaḥ san na vetsi kim
01,041.021e	kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana
01,041.022a	yaṃ tu paśyasi no brahman vīraṇastambam āśritān
01,041.022c	eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ
01,041.023a	yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ
01,041.023c	ete nas tantavas tāta kālena paribhakṣitāḥ
01,041.024a	yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam
01,041.024c	tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ
01,041.025a	yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ
01,041.025c	sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan
01,041.025e	jaratkāruṃ tapolubdhaṃ mandātmānam acetasam
01,041.026a	na hi nas tat tapas tasya tārayiṣyati sattama
01,041.026c	chinnamūlān paribhraṣṭān kālopahatacetasaḥ
01,041.026e	narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā
01,041.027a	asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ
01,041.027c	chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ
01,041.028a	tapo vāpy athavā yajño yac cānyat pāvanaṃ mahat
01,041.028c	tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam
01,041.029a	sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam
01,041.029c	yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ
01,041.030a	yathā dārān prakuryāt sa putrāṃś cotpādayed yathā
01,041.030c	tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā
01,041.030d*0414_01	bāndhavānāṃ hitasyeha yathā cātmakulaṃ tathā
01,041.030d*0414_02	kas tvaṃ bandhum ivāsmākam anuśocasi sattama
01,041.030d*0414_03	śrotum icchāma sarveṣāṃ ko bhavān iha tiṣṭhati
01,042.001	sūta uvāca
01,042.001a	etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ
01,042.001c	uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā
01,042.001d*0415=00	jaratkārur uvāca
01,042.001d*0415_01	mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ
01,042.001d*0415_02	tad brūta yan mayā kāryaṃ bhavatāṃ priyakāmyayā
01,042.002a	aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ
01,042.002c	tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ
01,042.003	pitara ūcuḥ
01,042.003a	putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā
01,042.003c	kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ
01,042.003d@027_0001	dharmārthakāmais tu sukhaprahīṇā; bhikṣāṭanāḥ karpaṭabaddhagātrāḥ
01,042.003d@027_0002	kṣutkṣāmakaṇṭhā vasudhāṃ bhramanti; dārān parityajya gatā narā ye
01,042.003d@027_0003	na te kratuśatair lokāḥ prāpyante divi mānada; tapobhir vividhair vāpi yāṃl lokān putriṇo gatāḥ
01,042.004	jaratkārur uvāca
01,042.004a	mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate
01,042.004c	ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai
01,042.004d*0416_01	na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ
01,042.005a	evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ
01,042.005c	mayā nivartitā buddhir brahmacaryāt pitāmahāḥ
01,042.006a	kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ
01,042.006c	sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana
01,042.007a	bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā
01,042.007c	pratigrahītā tām asmi na bhareyaṃ ca yām aham
01,042.008a	evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi
01,042.008c	anyathā na kariṣye tu satyam etat pitāmahāḥ
01,042.008d*0417_01	tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai
01,042.008d*0417_02	śāśvatāś cāvyayāś caiva tiṣṭhantu pitaro mama
01,042.009	sūta uvāca
01,042.009a	evam uktvā tu sa pitṝṃś cacāra pṛthivīṃ muniḥ
01,042.009c	na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka
01,042.010a	yadā nirvedam āpannaḥ pitṛbhiś coditas tathā
01,042.010c	tadāraṇyaṃ sa gatvoccaiś cukrośa bhṛśaduḥkhitaḥ
01,042.010d*0418_01	sa tv araṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā
01,042.010d*0418_02	uvāca kanyāṃ yācāmi tisro vācaḥ śanair imāḥ
01,042.011a	yāni bhūtāni santīha sthāvarāṇi carāṇi ca
01,042.011c	antarhitāni vā yāni tāni śṛṇvantu me vacaḥ
01,042.012a	ugre tapasi vartantaṃ pitaraś codayanti mām
01,042.012c	niviśasveti duḥkhārtās teṣāṃ priyacikīrṣayā
01,042.013a	niveśārthy akhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ
01,042.013c	daridro duḥkhaśīlaś ca pitṛbhiḥ saṃniyojitaḥ
01,042.014a	yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ
01,042.014c	te me kanyāṃ prayacchantu carataḥ sarvatodiśam
01,042.015a	mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet
01,042.015c	bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata
01,042.016a	tatas te pannagā ye vai jaratkārau samāhitāḥ
01,042.016c	tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan
01,042.017a	teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām
01,042.017c	pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ
01,042.018a	tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane
01,042.018c	nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata
01,042.019a	asanāmeti vai matvā bharaṇe cāvicārite
01,042.019c	mokṣabhāve sthitaś cāpi dvandvībhūtaḥ parigrahe
01,042.020a	tato nāma sa kanyāyāḥ papraccha bhṛgunandana
01,042.020c	vāsuke bharaṇaṃ cāsyā na kuryām ity uvāca ha
01,042.020d@028_0000	rurur uvāca
01,042.020d@028_0001	kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane
01,042.020d@028_0002	avijñātāya vai dattā svasā rājīvalocanā
01,042.020d@028_0002	pramatir uvāca
01,043.001	sūta uvāca
01,043.001a	vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā
01,043.001c	sanāmā tava kanyeyaṃ svasā me tapasānvitā
01,043.002a	bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama
01,043.002c	rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana
01,043.002d*0419=02	ṛṣir uvāca
01,043.002d*0419_01	tvadarthaṃ rakṣyate caiṣā mayā munivarottama
01,043.002d*0419_02	na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ
01,043.002d*0419_03	apriyaṃ ca na kartavyaṃ kṛte caināṃ tyajāmy aham
01,043.003a	pratiśrute tu nāgena bhariṣye bhaginīm iti
01,043.003c	jaratkārus tadā veśma bhujagasya jagāma ha
01,043.004a	tatra mantravidāṃ śreṣṭhas tapovṛddho mahāvrataḥ
01,043.004c	jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam
01,043.005a	tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam
01,043.005c	jagāma bhāryām ādāya stūyamāno maharṣibhiḥ
01,043.006a	śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam
01,043.006c	tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha
01,043.007a	sa tatra samayaṃ cakre bhāryayā saha sattamaḥ
01,043.007c	vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana
01,043.008a	tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe
01,043.008c	etad gṛhāṇa vacanaṃ mayā yat samudīritam
01,043.009a	tataḥ paramasaṃvignā svasā nāgapates tu sā
01,043.009c	atiduḥkhānvitā vācaṃ tam uvācaivam astv iti
01,043.010a	tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat
01,043.010c	upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī
01,043.011a	ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā
01,043.011c	bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim
01,043.012a	tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ
01,043.012c	atīva tapasā yukto vaiśvānarasamadyutiḥ
01,043.012e	śuklapakṣe yathā somo vyavardhata tathaiva saḥ
01,043.013a	tataḥ katipayāhasya jaratkārur mahātapāḥ
01,043.013c	utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat
01,043.014a	tasmiṃś ca supte viprendre savitāstam iyād girim
01,043.014c	ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā
01,043.014e	vāsuker bhaginī bhītā dharmalopān manasvinī
01,043.015a	kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā
01,043.015c	duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām
01,043.016a	kopo vā dharmaśīlasya dharmalopo 'tha vā punaḥ
01,043.016c	dharmalopo garīyān vai syād atrety akaron manaḥ
01,043.017a	utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati
01,043.017c	dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam
01,043.018a	iti niścitya manasā jaratkārur bhujaṃgamā
01,043.018c	tam ṛṣiṃ dīptatapasaṃ śayānam analopamam
01,043.018e	uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī
01,043.019a	uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati
01,043.019c	saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ
01,043.020a	prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ
01,043.020c	saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho
01,043.021a	evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ
01,043.021c	bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt
01,043.022a	avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame
01,043.022c	samīpe te na vatsyāmi gamiṣyāmi yathāgatam
01,043.023a	na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ
01,043.023c	astaṃ gantuṃ yathākālam iti me hṛdi vartate
01,043.024a	na cāpy avamatasyeha vastuṃ roceta kasya cit
01,043.024c	kiṃ punar dharmaśīlasya mama vā madvidhasya vā
01,043.024d*0420_01	nāvamānāt kṛtavatī divaso 'stam upeyivān
01,043.025a	evam uktā jaratkārur bhartrā hṛdayakampanam
01,043.025c	abravīd bhaginī tatra vāsukeḥ saṃniveśane
01,043.026a	nāvamānāt kṛtavatī tavāhaṃ pratibodhanam
01,043.026c	dharmalopo na te vipra syād ity etat kṛtaṃ mayā
01,043.027a	uvāca bhāryām ity ukto jaratkārur mahātapāḥ
01,043.027c	ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām
01,043.028a	na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame
01,043.028c	samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ
01,043.029a	sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ śubhe
01,043.029c	ito mayi gate bhīru gataḥ sa bhagavān iti
01,043.029e	tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi
01,043.030a	ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā
01,043.030c	jaratkāruṃ jaratkāruś cintāśokaparāyaṇā
01,043.031a	bāṣpagadgadayā vācā mukhena pariśuṣyatā
01,043.031c	kṛtāñjalir varārohā paryaśrunayanā tataḥ
01,043.031e	dhairyam ālambya vāmorūr hṛdayena pravepatā
01,043.032a	na mām arhasi dharmajña parityaktum anāgasam
01,043.032c	dharme sthitāṃ sthito dharme sadā priyahite ratām
01,043.033a	pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama
01,043.033b*0421_01	apatyārthaṃ tu me bhrātā jñātīnāṃ hitakāmyayā
01,043.033c	tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ
01,043.034a	mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama
01,043.034c	apatyam īpṣitaṃ tvattas tac ca tāvan na dṛśyate
01,043.035a	tvatto hy apatyalābhena jñātīnāṃ me śivaṃ bhavet
01,043.035c	saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija
01,043.036a	jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye
01,043.036c	imam avyaktarūpaṃ me garbham ādhāya sattama
01,043.036e	kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam
01,043.037a	evam uktas tu sa munir bhāryāṃ vacanam abravīt
01,043.037c	yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ
01,043.038a	asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ
01,043.038c	ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ
01,043.039a	evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ
01,043.039c	ugrāya tapase bhūyo jagāma kṛtaniścayaḥ
01,044.001	sūta uvāca
01,044.001a	gatamātraṃ tu bhartāraṃ jaratkārur avedayat
01,044.001c	bhrātus tvaritam āgamya yathātathyaṃ tapodhana
01,044.002a	tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam
01,044.002c	uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam
01,044.003a	jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat
01,044.003c	pannagānāṃ hitārthāya putras te syāt tato yadi
01,044.004a	sa sarpasatrāt kila no mokṣayiṣyati vīryavān
01,044.004c	evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha
01,044.005a	apy asti garbhaḥ subhage tasmāt te munisattamāt
01,044.005c	na cecchāmy aphalaṃ tasya dārakarma manīṣiṇaḥ
01,044.006a	kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam
01,044.006c	kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam
01,044.007a	durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ
01,044.007c	nainam anvāgamiṣyāmi kadā cid dhi śapet sa mām
01,044.008a	ācakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam
01,044.008c	śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam
01,044.009a	jaratkārus tato vākyam ity uktā pratyabhāṣata
01,044.009c	āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram
01,044.010a	pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ
01,044.010c	astīty udaram uddiśya mamedaṃ gatavāṃś ca saḥ
01,044.010d*0422_01	bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ
01,044.011a	svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit
01,044.011c	uktapūrvaṃ kuto rājan sāṃparāye sa vakṣyati
01,044.012a	na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame
01,044.012c	utpatsyati hi te putro jvalanārkasamadyutiḥ
01,044.013a	ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam
01,044.013c	tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam
01,044.014a	etac chrutvā sa nāgendro vāsukiḥ parayā mudā
01,044.014c	evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata
01,044.015a	sāntvamānārthadānaiś ca pūjayā cānurūpayā
01,044.015c	sodaryāṃ pūjayām āsa svasāraṃ pannagottamaḥ
01,044.016a	tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ
01,044.016c	yathā somo dvijaśreṣṭha śuklapakṣodito divi
01,044.017a	yathākālaṃ tu sā brahman prajajñe bhujagasvasā
01,044.017c	kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham
01,044.018a	vavṛdhe sa ca tatraiva nāgarājaniveśane
01,044.018c	vedāṃś cādhijage sāṅgān bhārgavāc cyavanātmajāt
01,044.019a	caritavrato bāla eva buddhisattvaguṇānvitaḥ
01,044.019c	nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta
01,044.020a	astīty uktvā gato yasmāt pitā garbhastham eva tam
01,044.020c	vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam
01,044.021a	sa bāla eva tatrasthaś carann amitabuddhimān
01,044.021c	gṛhe pannagarājasya prayatnāt paryarakṣyata
01,044.022a	bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ
01,044.022c	vivardhamānaḥ sarvāṃs tān pannagān abhyaharṣayat
01,045.001	śaunaka uvāca
01,045.001*0423_01	sūtasya vacanaṃ śrutvā śaunakaḥ prāha vismitaḥ
01,045.001a	yad apṛcchat tadā rājā mantriṇo janamejayaḥ
01,045.001c	pituḥ svargagatiṃ tan me vistareṇa punar vada
01,045.002	sūta uvāca
01,045.002a	śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpates tadā
01,045.002c	ākhyātavantas te sarve nidhanaṃ tat parikṣitaḥ
01,045.003	janamejaya uvāca
01,045.003a	jānanti tu bhavantas tad yathāvṛttaḥ pitā mama
01,045.003c	āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ
01,045.004a	śrutvā bhavatsakāśād dhi pitur vṛttam aśeṣataḥ
01,045.004c	kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit
01,045.005	sūta uvāca
01,045.005a	mantriṇo 'thābruvan vākyaṃ pṛṣṭās tena mahātmanā
01,045.005c	sarvadharmavidaḥ prājñā rājānaṃ janamejayam
01,045.006*0424_01	śṛṇu pārthiva yad brūṣe pitus tava mahātmanaḥ
01,045.006*0424_02	caritaṃ pārthivendrasya yathā niṣṭhāṃ gataś ca saḥ
01,045.006a	dharmātmā ca mahātmā ca prajāpālaḥ pitā tava
01,045.006c	āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat
01,045.007a	cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata
01,045.007c	dharmato dharmavid rājā dharmo vigrahavān iva
01,045.008a	rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ
01,045.008c	dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṃ cana
01,045.008e	samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat
01,045.009a	brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva svakarmasu
01,045.009c	sthitāḥ sumanaso rājaṃs tena rājñā svanuṣṭhitāḥ
01,045.010a	vidhavānāthakṛpaṇān vikalāṃś ca babhāra saḥ
01,045.010c	sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ
01,045.011a	tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ
01,045.011c	dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ
01,045.012a	govindasya priyaś cāsīt pitā te janamejaya
01,045.012c	lokasya caiva sarvasya priya āsīn mahāyaśāḥ
01,045.013a	parikṣīṇeṣu kuruṣu uttarāyām ajāyata
01,045.013c	parikṣid abhavat tena saubhadrasyātmajo balī
01,045.014a	rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ
01,045.014c	jitendriyaś cātmavāṃś ca medhāvī vṛddhasevitaḥ
01,045.015a	ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ
01,045.015c	prajā imās tava pitā ṣaṣṭiṃ varṣāṇy apālayat
01,045.015d*0425_01	tato gatiṃ samāpannaḥ sarveṣām anivartinīm
01,045.015e	tato diṣṭāntam āpannaḥ sarpeṇānativartitam
01,045.016a	tatas tvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān
01,045.016c	idaṃ varṣasahasrāya rājyaṃ kurukulāgatam
01,045.016e	bāla evābhijāto 'si sarvabhūtānupālakaḥ
01,045.017	janamejaya uvāca
01,045.017a	nāsmin kule jātu babhūva rājā; yo na prajānāṃ hitakṛt priyaś ca
01,045.017c	viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahad vṛttaparāyaṇānām
01,045.018a	kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ
01,045.018c	ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ
01,045.019	sūta uvāca
01,045.019*0426_01	sa rājā pṛthivīpālaḥ sarvaśastrabhṛtāṃ varaḥ
01,045.019a	evaṃ saṃcoditā rājñā mantriṇas te narādhipam
01,045.019c	ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ
01,045.020a	babhūva mṛgayāśīlas tava rājan pitā sadā
01,045.020c	yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi
01,045.020e	asmāsv āsajya sarvāṇi rājakāryāṇy aśeṣataḥ
01,045.021a	sa kadā cid vanacaro mṛgaṃ vivyādha patriṇā
01,045.021c	viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane
01,045.022a	padātir baddhanistriṃśas tatāyudhakalāpavān
01,045.022c	na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava
01,045.023a	pariśrānto vayaḥsthaś ca ṣaṣṭivarṣo jarānvitaḥ
01,045.023c	kṣudhitaḥ sa mahāraṇye dadarśa munim antike
01,045.024a	sa taṃ papraccha rājendro muniṃ maunavratānvitam
01,045.024c	na ca kiṃ cid uvācainaṃ sa muniḥ pṛcchato 'pi san
01,045.025a	tato rājā kṣucchramārtas taṃ muniṃ sthāṇuvat sthitam
01,045.025c	maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau
01,045.026a	na bubodha hi taṃ rājā maunavratadharaṃ munim
01,045.026c	sa taṃ manyusamāviṣṭo dharṣayām āsa te pitā
01,045.027a	mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt
01,045.027c	tasya śuddhātmanaḥ prādāt skandhe bharatasattama
01,045.028a	na covāca sa medhāvī tam atho sādhv asādhu vā
01,045.028c	tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan
01,046.001	mantriṇa ūcuḥ
01,046.001a	tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam
01,046.001c	muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau
01,046.002a	ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaśāḥ
01,046.002c	śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ
01,046.003a	brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha
01,046.003c	anujñāto gatas tatra śṛṅgī śuśrāva taṃ tadā
01,046.003e	sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā
01,046.004a	mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya
01,046.004c	vahantaṃ kuruśārdūla skandhenānapakāriṇam
01,046.005a	tapasvinam atīvātha taṃ munipravaraṃ nṛpa
01,046.005c	jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇy athādbhute
01,046.006a	tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā
01,046.006c	śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam
01,046.007a	akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam
01,046.007c	śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava
01,046.008a	śaśāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ
01,046.008c	ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ
01,046.009a	sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha
01,046.009c	pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva
01,046.010a	anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat
01,046.010c	taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati
01,046.010d*0427_01	āśīviṣas tigmatejā madvākyabalacoditaḥ
01,046.010e	saptarātrād itaḥ pāpaṃ paśya me tapaso balam
01,046.011a	ity uktvā prayayau tatra pitā yatrāsya so 'bhavat
01,046.011c	dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat
01,046.012a	sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ
01,046.012b*0428_01	śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ guṇānvitam
01,046.012b*0428_02	ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ
01,046.012c	śapto 'si mama putreṇa yatto bhava mahīpate
01,046.012e	takṣakas tvāṃ mahārāja tejasā sādayiṣyati
01,046.013a	śrutvā tu tad vaco ghoraṃ pitā te janamejaya
01,046.013c	yatto 'bhavat paritrastas takṣakāt pannagottamāt
01,046.014a	tatas tasmiṃs tu divase saptame samupasthite
01,046.014c	rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata
01,046.015a	taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakas tadā
01,046.015c	tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan
01,046.015e	kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati
01,046.016	kāśyapa uvāca
01,046.016a	yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija
01,046.016c	takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai
01,046.017a	gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram
01,046.017c	mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati
01,046.018	takṣaka uvāca
01,046.018a	kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi
01,046.018b*0429_01	ahaṃ sa takṣako brahman paśya me vīryam adbhutam
01,046.018b*0429_02	na śaktas tvaṃ mayā daṣṭaṃ taṃ saṃjīvayituṃ nṛpam
01,046.018b*0429_03	ity uktvā takṣakas tatra so 'daśad vai vanaspatim
01,046.018b*0429_04	sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ
01,046.018b*0429_05	kāśyapaś ca tato rājann ajīvayata taṃ nagam
01,046.018b*0429_06	tatas taṃ lobhayām āsa kāmaṃ brūhīti takṣakaḥ
01,046.018b*0429_07	sa evam uktas taṃ prāha kāśyapas takṣakaṃ punaḥ
01,046.018c	brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām
01,046.019	mantriṇa ūcuḥ
01,046.019a	dhanalipsur ahaṃ tatra yāmīty uktaś ca tena saḥ
01,046.019c	tam uvāca mahātmānaṃ mānayañ ślakṣṇayā girā
01,046.020a	yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam
01,046.020c	gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha
01,046.021a	sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ
01,046.021c	labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam
01,046.022a	tasmin pratigate vipre chadmanopetya takṣakaḥ
01,046.022c	taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava
01,046.023a	prāsādasthaṃ yattam api dagdhavān viṣavahninā
01,046.023c	tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ
01,046.024a	etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama
01,046.024c	asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam
01,046.025a	śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam
01,046.025c	asya carṣer uttaṅkasya vidhatsva yad anantaram
01,046.025d*0430=00	sautir uvāca
01,046.025d*0430=03	janamejaya uvāca
01,046.025d*0430_01	etasminn eva kāle tu sa rājā janamejayaḥ
01,046.025d*0430_02	uvāca mantriṇaḥ sarvān idaṃ vākyam ariṃdamaḥ
01,046.025d*0430_03	atha tat kathitaṃ kena yad vṛttaṃ tad vanaspatau
01,046.025d*0430_04	āścaryabhūtaṃ lokasya bhasmarāśīkṛtaṃ tadā
01,046.025d*0430_05	yad vṛkṣaṃ jīvayām āsa kāśyapas takṣakeṇa vai
01,046.025d*0430_06	nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt
01,046.025d*0430_07	cintayām āsa pāpātmā manasā pannagādhamaḥ
01,046.025d*0430_08	daṣṭaṃ yadi mayā vipraḥ pārthivaṃ jīvayiṣyati
01,046.025d*0430_09	takṣakaḥ saṃhataviṣo loke yāsyati hāsyatām
01,046.025d*0430_10	vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai
01,046.025d*0430_11	bhaviṣyati hy upāyena yasya dāsyāmi yātanām
01,046.026	janamejaya uvāca
01,046.026a	etat tu śrotum icchāmi aṭavyāṃ nirjane vane
01,046.026c	saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā
01,046.027a	kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam
01,046.027c	śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim
01,046.028	mantriṇa ūcuḥ
01,046.028a	śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā
01,046.028c	samāgamaṃ dvijendrasya pannagendrasya cādhvani
01,046.029a	tasmin vṛkṣe naraḥ kaś cid indhanārthāya pārthiva
01,046.029c	vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim
01,046.029e	abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau
01,046.030a	sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā
01,046.030c	dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ
01,046.031a	tena gatvā nṛpaśreṣṭha nagare 'smin niveditam
01,046.031c	yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca
01,046.032a	etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam
01,046.032c	śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam
01,046.033	sūta uvāca
01,046.033a	mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ
01,046.033c	paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam
01,046.034a	niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ
01,046.034c	mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ
01,046.034e	uvāca ca mahīpālo duḥkhaśokasamanvitaḥ
01,046.034f*0431_01	durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi
01,046.034f*0431_02	muhūrtam iva ca dhyātvā niścitya manasā nṛpaḥ
01,046.034f*0431_03	amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt
01,046.035a	śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati
01,046.035c	niściteyaṃ mama matir yā vai tāṃ me nibodhata
01,046.036a	anantaram ahaṃ manye takṣakāya durātmane
01,046.036c	pratikartavyam ity eva yena me hiṃsitaḥ pitā
01,046.037a	ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam
01,046.037b*0432_01	iyaṃ durātmatā tasya kāśyapaṃ yo nyavartayat
01,046.037c	yadi gacched asau pāpo nanu jīvet pitā mama
01,046.038a	parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ
01,046.038c	kāśyapasya prasādena mantriṇāṃ sunayena ca
01,046.039a	sa tu vāritavān mohāt kāśyapaṃ dvijasattamam
01,046.039c	saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam
01,046.040a	mahān atikramo hy eṣa takṣakasya durātmanaḥ
01,046.040c	dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti
01,046.041a	uttaṅkasya priyaṃ kurvann ātmanaś ca mahat priyam
01,046.041c	bhavatāṃ caiva sarveṣāṃ yāsyāmy apacitiṃ pituḥ
01,046.041d*0433_01	sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam
01,047.001	sūta uvāca
01,047.001a	evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ
01,047.001c	āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ
01,047.001e	brahman bharataśārdūlo rājā pārikṣitas tadā
01,047.002a	purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ
01,047.002c	abravīd vākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ
01,047.003a	yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān
01,047.003c	pratikuryāṃ yathā tasya tad bhavanto bruvantu me
01,047.004a	api tat karma viditaṃ bhavatāṃ yena pannagam
01,047.004c	takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam
01,047.005a	yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā
01,047.005c	tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam
01,047.006	ṛtvija ūcuḥ
01,047.006a	asti rājan mahat satraṃ tvadarthaṃ devanirmitam
01,047.006c	sarpasatram iti khyātaṃ purāṇe kathyate nṛpa
01,047.007a	āhartā tasya satrasya tvan nānyo 'sti narādhipa
01,047.007c	iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ
01,047.008	sūta uvāca
01,047.008a	evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam
01,047.008c	hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama
01,047.009a	tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā
01,047.009c	āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me
01,047.010a	tatas te ṛtvijas tasya śāstrato dvijasattama
01,047.010c	deśaṃ taṃ māpayām āsur yajñāyatanakāraṇāt
01,047.010e	yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ
01,047.011a	ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam
01,047.011c	prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam
01,047.012a	nirmāya cāpi vidhivad yajñāyatanam īpsitam
01,047.012c	rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā
01,047.013a	idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati
01,047.013c	nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā
01,047.014a	yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt
01,047.014c	sthapatir buddhisaṃpanno vāstuvidyāviśāradaḥ
01,047.015a	ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā
01,047.015c	yasmin deśe ca kāle ca māpaneyaṃ pravartitā
01,047.015e	brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ
01,047.016a	etac chrutvā tu rājā sa prāgdīkṣākālam abravīt
01,047.016c	kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti
01,047.017a	tataḥ karma pravavṛte sarpasatre vidhānataḥ
01,047.017c	paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ
01,047.018a	paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ
01,047.018c	juhuvur mantravac caiva samiddhaṃ jātavedasam
01,047.019a	kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te
01,047.019c	sarpān ājuhuvus tatra sarvān agnimukhe tadā
01,047.020a	tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane
01,047.020c	viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam
01,047.021a	visphurantaḥ śvasantaś ca veṣṭayantas tathā pare
01,047.021c	pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire
01,047.022a	śvetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā
01,047.022c	ruvanto bhairavān nādān petur dīpte vibhāvasau
01,047.022d*0434_01	krośayojanamātrā hi gokarṇasya pramāṇataḥ
01,047.022d*0434_02	patanty ajasraṃ vegena cāgnāv agnimatāṃ vara
01,047.023a	evaṃ śatasahasrāṇi prayutāny arbudāni ca
01,047.023c	avaśāni vinaṣṭāni pannagānāṃ dvijottama
01,047.024a	indurā iva tatrānye hastihastā ivāpare
01,047.024c	mattā iva ca mātaṅgā mahākāyā mahābalāḥ
01,047.025a	uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ
01,047.025c	ghorāś ca parighaprakhyā dandaśūkā mahābalāḥ
01,047.025e	prapetur agnāv uragā mātṛvāgdaṇḍapīḍitāḥ
01,048.001	śaunaka uvāca
01,048.001a	sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ
01,048.001c	janamejayasya ke tv āsann ṛtvijaḥ paramarṣayaḥ
01,048.002a	ke sadasyā babhūvuś ca sarpasatre sudāruṇe
01,048.002c	viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye
01,048.003a	sarvaṃ vistaratas tāta bhavāñ śaṃsitum arhati
01,048.003c	sarpasatravidhānajñā vijñeyās te hi sūtaja
01,048.004	sūta uvāca
01,048.004a	hanta te kathayiṣyāmi nāmānīha manīṣiṇām
01,048.004c	ye ṛtvijaḥ sadasyāś ca tasyāsan nṛpates tadā
01,048.005a	tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ
01,048.005c	cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ
01,048.006a	udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ
01,048.006c	brahmābhavac chārṅgaravo adhvaryur bodhapiṅgalaḥ
01,048.006d*0435_01	uttaṅko hy abhavat tatra netā ca brāhmaṇottamaḥ
01,048.006d*0435_02	kuṇḍaladveṣatas tatra sarpān dahati sarvataḥ
01,048.007a	sadasyaś cābhavad vyāsaḥ putraśiṣyasahāyavān
01,048.007c	uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcamaḥ
01,048.008a	asito devalaś caiva nāradaḥ parvatas tathā
01,048.008c	ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭas tathā
01,048.009a	vātsyaḥ śrutaśravā vṛddhas tapaḥsvādhyāyaśīlavān
01,048.009c	kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ
01,048.010a	ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ
01,048.010c	sadasyā abhavaṃs tatra satre pārikṣitasya ha
01,048.011a	juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau
01,048.011c	ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ
01,048.012a	vasāmedovahāḥ kulyā nāgānāṃ saṃpravartitāḥ
01,048.012c	vavau gandhaś ca tumulo dahyatām aniśaṃ tadā
01,048.013a	patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare
01,048.013c	aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam
01,048.014a	takṣakas tu sa nāgendraḥ puraṃdaraniveśanam
01,048.014b*0436_01	jagāma bhayasaṃvignaḥ śaraṇārthī surarṣabham
01,048.014c	gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam
01,048.015a	tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ
01,048.015c	agacchac charaṇaṃ bhīta āgaskṛtvā puraṃdaram
01,048.016a	tam indraḥ prāha suprīto na tavāstīha takṣaka
01,048.016c	bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana
01,048.017a	prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ
01,048.017c	tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ
01,048.018a	evam āśvāsitas tena tataḥ sa bhujagottamaḥ
01,048.018c	uvāsa bhavane tatra śakrasya muditaḥ sukhī
01,048.019a	ajasraṃ nipatatsv agnau nāgeṣu bhṛśaduḥkhitaḥ
01,048.019c	alpaśeṣaparīvāro vāsukiḥ paryatapyata
01,048.020a	kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram
01,048.020c	sa ghūrṇamānahṛdayo bhaginīm idam abravīt
01,048.021a	dahyante 'ṅgāni me bhadre diśo na pratibhānti ca
01,048.021c	sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ
01,048.022a	dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca
01,048.022c	patiṣyāmy avaśo 'dyāhaṃ tasmin dīpte vibhāvasau
01,048.023a	pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā
01,048.023c	vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam
01,048.024a	ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ
01,048.024c	jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān
01,048.025a	āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame
01,048.025c	pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ
01,048.026a	tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam
01,048.026c	mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam
01,049.001	sūta uvāca
01,049.001a	tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā
01,049.001c	vāsuker nāgarājasya vacanād idam abravīt
01,049.002a	ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ
01,049.002c	kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham
01,049.003	āstīka uvāca
01,049.003a	kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me
01,049.003c	tan mamācakṣva tattvena śrutvā kartāsmi tat tathā
01,049.004	sūta uvāca
01,049.004a	tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī
01,049.004c	bhaginī nāgarājasya jaratkārur aviklavā
01,049.005a	bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ
01,049.005c	tayā śaptā ruṣitayā sutā yasmān nibodha tat
01,049.006a	ucchaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama
01,049.006c	vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ
01,049.007a	janamejayasya vo yajñe dhakṣyaty anilasārathiḥ
01,049.007c	tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha
01,049.008a	tāṃ ca śaptavatīm evaṃ sākṣāl lokapitāmahaḥ
01,049.008c	evam astv iti tad vākyaṃ provācānumumoda ca
01,049.009a	vāsukiś cāpi tac chrutvā pitāmahavacas tadā
01,049.009c	amṛte mathite tāta devāñ śaraṇam īyivān
01,049.010a	siddhārthāś ca surāḥ sarve prāpyāmṛtam anuttamam
01,049.010c	bhrātaraṃ me puraskṛtya prajāpatim upāgaman
01,049.011a	te taṃ prasādayām āsur devāḥ sarve pitāmaham
01,049.011c	rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti
01,049.012a	vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt
01,049.012c	abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti
01,049.012d*0437_01	tathā vidhīyatām etad devadeva jagatpate
01,049.013	brahmovāca
01,049.013a	jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati
01,049.013c	tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati
01,049.014	jaratkārur uvāca
01,049.014a	etac chrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ
01,049.014c	prādān mām amaraprakhya tava pitre mahātmane
01,049.014e	prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ
01,049.015a	ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi
01,049.015c	bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt
01,049.016a	amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate
01,049.016c	pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase
01,049.017	sūta uvāca
01,049.017a	evam uktas tathety uktvā so 'stīko mātaraṃ tadā
01,049.017c	abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva
01,049.018a	ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama
01,049.018c	tasmāc chāpān mahāsattva satyam etad bravīmi te
01,049.019a	bhava svasthamanā nāga na hi te vidyate bhayam
01,049.019c	prayatiṣye tathā saumya yathā śreyo bhaviṣyati
01,049.019e	na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā
01,049.020a	taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam
01,049.020c	vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula
01,049.020e	yathā sa yajño nṛpater nirvartiṣyati sattama
01,049.021a	sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate
01,049.021c	na te mayi mano jātu mithyā bhavitum arhati
01,049.022	vāsukir uvāca
01,049.022a	āstīka parighūrṇāmi hṛdayaṃ me vidīryate
01,049.022c	diśaś ca na prajānāmi brahmadaṇḍanipīḍitaḥ
01,049.023	āstīka uvāca
01,049.023a	na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama
01,049.023c	dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam
01,049.024a	brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam
01,049.024c	nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃ cana
01,049.025	sūta uvāca
01,049.025a	tataḥ sa vāsuker ghoram apanīya manojvaram
01,049.025c	ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam
01,049.026a	janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ
01,049.026c	mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ
01,049.027a	sa gatvāpaśyad āstīko yajñāyatanam uttamam
01,049.027c	vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ
01,049.028a	sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ
01,049.028c	abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ
01,049.028d*0438_01	sa prāpya yajñāyatanaṃ variṣṭhaṃ
01,049.028d*0438_02	dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
01,049.028d*0438_03	tuṣṭāva rājānam anantakīrtim
01,049.028d*0438_04	ṛtviksadasyāṃś ca tathaiva cāgnim
01,050.001	āstīka uvāca
01,050.001a	somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge
01,050.001c	tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.001d@029_0001	dilīparājño nahuṣasya rājño; nalasya rājñaḥ śatabindoś ca rājñaḥ
01,050.002a	śakrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai
01,050.002c	tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.003a	yamasya yajño harimedhasaś ca; yathā yajño rantidevasya rājñaḥ
01,050.003c	tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.004a	gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ
01,050.004c	tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.005a	nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ
01,050.005c	tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.006a	yajñaḥ śruto no divi devasūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ
01,050.006c	tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.006d@030_0001	nahuṣasya yajñaḥ sagarasya yajñaḥ; dhundhos tathā rantidevasya caiva
01,050.007a	kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra
01,050.007c	tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ
01,050.008a	ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā
01,050.008c	naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit
01,050.009a	ṛtviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me
01,050.009c	etasya śiṣyā hi kṣitiṃ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ
01,050.010a	vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇavartmā
01,050.010c	pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ
01,050.011a	neha tvad anyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām
01,050.011c	dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā
01,050.012a	śakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām
01,050.012c	matas tvaṃ naḥ puruṣendreha loke; na ca tvad anyo gṛhapatir asti yajñe
01,050.013a	khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātṛsamaprabhāvaḥ
01,050.013c	ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam
01,050.014a	vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ
01,050.014c	prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti
01,050.015a	yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ
01,050.015c	śriyāṃ nivāso 'si yathā vasūnāṃ; nidhānabhūto 'si tathā kratūnām
01,050.016a	dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca
01,050.016c	aurvatritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā
01,050.016d*0439_01	tulyo 'si tenaiva mahātmanā vā
01,050.016d*0439_02	gaṅgā devī mānayām āsa yo vai
01,050.017	sūta uvāca
01,050.017a	evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ
01,050.017c	teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha
01,051.001	janamejaya uvāca
01,051.001a	bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me
01,051.001c	icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ
01,051.002	sadasyā ūcuḥ
01,051.002a	bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yathāvat
01,051.002b*0440_01	prasādayainaṃ tvam ato narendra
01,051.002b*0440_02	dvijātivaryaṃ sakalārthasiddhaye
01,051.002c	sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti śīghram
01,051.003	sūta uvāca
01,051.003a	vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato 'bhyuvāca
01,051.003c	hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇy asmiṃs takṣako naiti tāvat
01,051.004	janamejaya uvāca
01,051.004a	yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti śīghram
01,051.004c	tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ
01,051.005	ṛtvija ūcuḥ
01,051.005a	yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ
01,051.005c	indrasya bhavane rājaṃs takṣako bhayapīḍitaḥ
01,051.005d*0441_01	āste viṣadharo nāgo nihantā janakasya te
01,051.006	sūta uvāca
01,051.006a	yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt
01,051.006c	sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva
01,051.007a	purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan
01,051.007c	vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti
01,051.008a	etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle
01,051.008b*0442_01	indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ
01,051.008b*0442_02	vibhāvasor na tu mucyeta nāgaḥ
01,051.008c	hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma
01,051.008d*0443_01	āyātu cendro 'pi satakṣakaḥ pated
01,051.008d*0443_02	vibhāvasau nāgarājena tūrṇam
01,051.008d*0443_03	jambhasya hanteti juhāva hotā
01,051.008d*0443_04	tadājagāmāhidattābhayaḥ prabhuḥ
01,051.009a	vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ
01,051.009c	balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiś ca
01,051.009d*0444_01	nāgasya nāśo mama caiva nāśo
01,051.009d*0444_02	bhaviṣyatīty eva vicintyamānaḥ
01,051.010a	tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat
01,051.010c	tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan
01,051.011a	indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ
01,051.011c	tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau
01,051.011d*0445_01	na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā
01,051.011d*0446=00	sūta uvāca
01,051.011d*0446_01	janamejayena rājñā tu coditas takṣakaṃ prati
01,051.011d*0446_02	hotā juhāva tatrasthaṃ takṣakaṃ pannagaṃ tathā
01,051.011d*0446_03	hūyamāne tathā caiva takṣakaḥ sapuraṃdaraḥ
01,051.011d*0446_04	ākāśe dadṛśe caiva kṣaṇena vyathitas tadā
01,051.011d*0446_05	puraṃdaras tu taṃ yajñaṃ dṛṣṭvorubhayam āviśat
01,051.011d*0446_06	hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau
01,051.011d*0446_07	indre gate tu nāgendras takṣako bhayamohitaḥ
01,051.011d*0446_08	mantraśaktyā pāvakārciḥsamīpam avaśo gataḥ
01,051.011d*0447_01	taṃ dṛṣṭvā ṛtvijas tatra vacanaṃ cedam abruvan
01,051.012	ṛtvija ūcuḥ
01,051.012a	ayam āyāti vai tūrṇaṃ takṣakas te vaśaṃ nṛpa
01,051.012c	śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt
01,051.013a	nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaś cāṅkān mantravisrastakāyaḥ
01,051.013c	ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ
01,051.014a	vartate tava rājendra karmaitad vidhivat prabho
01,051.014c	asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi
01,051.015	janamejaya uvāca
01,051.015a	bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam
01,051.015c	vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam
01,051.016	sūta uvāca
01,051.016a	patiṣyamāṇe nāgendre takṣake jātavedasi
01,051.016c	idam antaram ity evaṃ tadāstīko 'bhyacodayat
01,051.017a	varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya
01,051.017c	satraṃ te viramatv etan na pateyur ihoragāḥ
01,051.018a	evam uktas tato rājā brahman pārikṣitas tadā
01,051.018c	nātihṛṣṭamanā vākyam āstīkam idam abravīt
01,051.019a	suvarṇaṃ rajataṃ gāś ca yac cānyan manyase vibho
01,051.019c	tat te dadyāṃ varaṃ vipra na nivartet kratur mama
01,051.020	āstīka uvāca
01,051.020a	suvarṇaṃ rajataṃ gāś ca na tvāṃ rājan vṛṇomy aham
01,051.020c	satraṃ te viramatv etat svasti mātṛkulasya naḥ
01,051.021	sūta uvāca
01,051.021a	āstīkenaivam uktas tu rājā pārikṣitas tadā
01,051.021c	punaḥ punar uvācedam āstīkaṃ vadatāṃ varam
01,051.022a	anyaṃ varaya bhadraṃ te varaṃ dvijavarottama
01,051.022c	ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana
01,051.023a	tato vedavidas tatra sadasyāḥ sarva eva tam
01,051.023c	rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam
01,051.023d*0448_01	śrutvā tan nṛpatir vākyaṃ dadau tasmai varaṃ tadā
01,051.023d*0448_02	sarveṣāṃ paśyatāṃ tatra pūrṇakāmo dvijo 'bhavat
01,052.001	śaunaka uvāca
01,052.001a	ye sarpāḥ sarpasatre 'smin patitā havyavāhane
01,052.001c	teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja
01,052.002	sūta uvāca
01,052.002a	sahasrāṇi bahūny asmin prayutāny arbudāni ca
01,052.002c	na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama
01,052.003a	yathāsmṛti tu nāmāni pannagānāṃ nibodha me
01,052.003c	ucyamānāni mukhyānāṃ hutānāṃ jātavedasi
01,052.004a	vāsukeḥ kulajāṃs tāvat prādhānyena nibodha me
01,052.004c	nīlaraktān sitān ghorān mahākāyān viṣolbaṇān
01,052.004d*0449_01	avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān
01,052.005a	koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ
01,052.005c	picchilaḥ koṇapaś cakraḥ koṇavegaḥ prakālanaḥ
01,052.006a	hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ
01,052.006c	ete vāsukijā nāgāḥ praviṣṭā havyavāhanam
01,052.006d*0450_01	anye ca bahavo vipra tathā vai kulasaṃbhavāḥ
01,052.006d*0450_02	pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ
01,052.007a	takṣakasya kule jātān pravakṣyāmi nibodha tān
01,052.007c	pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ
01,052.008a	ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ
01,052.008c	śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ
01,052.009a	mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ
01,052.009c	ete takṣakajā nāgāḥ praviṣṭā havyavāhanam
01,052.010a	pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ
01,052.010b*0451_01	subhojanaḥ parāśaś ca vīryavān ekasāhasaḥ
01,052.010c	vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ
01,052.011a	airāvatakulād ete praiviṣṭā havyavāhanam
01,052.011c	kauravyakulajān nāgāñ śṛṇu me dvijasattama
01,052.012a	aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ
01,052.012c	bāhukaḥ śṛṅgavegaś ca dhūrtakaḥ pātapātarau
01,052.012d*0452_01	kauravyakulajās tv ete praviṣṭā havyavāhanam
01,052.012d*0453_01	ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ
01,052.013a	dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham
01,052.013c	kīrtyamānān mayā brahman vātavegān viṣolbaṇān
01,052.014a	śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau
01,052.014c	pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ
01,052.015a	āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ
01,052.015c	bhairavo muṇḍavedāṅgaḥ piśaṅgaś codrapāragaḥ
01,052.016a	ṛṣabho vegavān nāma piṇḍārakamahāhanū
01,052.016c	raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau
01,052.017a	varāhako vāraṇakaḥ sumitraś citravedikaḥ
01,052.017b*0454_01	varāhako vāruṇakaḥ sucitrā etraveṇikaḥ
01,052.017c	parāśaras taruṇako maṇiskandhas tathāruṇiḥ
01,052.018a	iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ
01,052.018c	prādhānyena bahutvāt tu na sarve parikīrtitāḥ
01,052.019a	eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ
01,052.019c	na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ
01,052.020a	saptaśīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare
01,052.020b*0455_01	śataśīrṣās tathā nāgāḥ kālānalaviṣolbaṇāḥ
01,052.020b*0456_01	daśaśīrṣāḥ śataśīrṣās tathānye bahuśīrṣakāḥ
01,052.020c	kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ
01,052.021a	mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ
01,052.021c	yojanāyāmavistārā dviyojanasamāyatāḥ
01,052.021d*0457_01	pañcayojanavistārā daśadvādaśasaṃkhyayā
01,052.022a	kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ
01,052.022c	dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ
01,053.001	sūta uvāca
01,053.001a	idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ
01,053.001c	tathā varaiś chandyamāne rājñā pārikṣitena ha
01,053.002a	indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata
01,053.002c	tataś cintāparo rājā babhūva janamejayaḥ
01,053.003a	hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā
01,053.003c	na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ
01,053.004	śaunaka uvāca
01,053.004a	kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām
01,053.004c	na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ
01,053.005	sūta uvāca
01,053.005a	tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam
01,053.005c	āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat
01,053.006a	vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā
01,053.006c	yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ
01,053.007a	tato rājābravīd vākyaṃ sadasyaiś codito bhṛśam
01,053.007c	kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam
01,053.008a	samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ
01,053.008c	prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat
01,053.009a	tato halahalāśabdaḥ prītijaḥ samavartata
01,053.009c	āstīkasya vare datte tathaivopararāma ca
01,053.010a	sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha
01,053.010b*0458_01	samāpite tataḥ satre vidhivad vidhidarśibhiḥ
01,053.010c	prītimāṃś cābhavad rājā bhārato janamejayaḥ
01,053.011a	ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ
01,053.011c	tebhyaś ca pradadau vittaṃ śataśo 'tha sahasraśaḥ
01,053.012a	lohitākṣāya sūtāya tathā sthapataye vibhuḥ
01,053.012c	yenoktaṃ tatra satrāgre yajñasya vinivartanam
01,053.013a	nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu
01,053.013b*0459_01	datvā dravyaṃ yathānyāyaṃ bhojanācchādanānvitan
01,053.013b*0459_02	prītas tasmai narapatir aprameyaparākramaḥ
01,053.013b*0460_01	tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram
01,053.013c	tataś cakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā
01,053.014a	āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam
01,053.014c	rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam
01,053.015a	punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt
01,053.015c	bhaviṣyasi sadasyo me vājimedhe mahākratau
01,053.016a	tathety uktvā pradudrāva sa cāstīko mudā yutaḥ
01,053.016c	kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam
01,053.017a	sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam
01,053.017c	abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat
01,053.018a	etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ
01,053.018c	te ''stīke vai prītimanto babhūvur; ūcuś cainaṃ varam iṣṭaṃ vṛṇīṣva
01,053.019a	bhūyo bhūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan
01,053.019c	prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa
01,053.020	āstīka uvāca
01,053.020a	sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāś cetare 'pi
01,053.020c	dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt
01,053.021	sūta uvāca
01,053.021a	taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ
01,053.021c	prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya
01,053.022a	jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ
01,053.022b*0461_01	guṇavān vai mahātejā kāryakartā mahāyaśāḥ
01,053.022c	āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu
01,053.022d*0462_01	āstīkenoragaiḥ sārdhaṃ yaḥ purā samayaḥ kṛtaḥ
01,053.022d*0463=06	sūta uvāca
01,053.022d*0463_01	taṃ smarantaṃ mahābhāgā na māṃ hiṃsitum arhatha
01,053.022d*0463_02	sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa
01,053.022d*0463_03	janamejayasya yajñānte āstīkavacanaṃ smara
01,053.022d*0463_04	āstīkavacanaṃ smṛtvā yaḥ sarpo na nivartate
01,053.022d*0463_05	śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā
01,053.022d*0463_06	sa evam uktas tu tadā dvijendraḥ
01,053.022d*0463_07	samāgatais tair bhujagendramukhyaiḥ
01,053.022d*0463_08	saṃprāpya prītiṃ vipulāṃ mahātmā
01,053.022d*0463_09	tato mano gamanāyātha dadhre
01,053.023a	asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret
01,053.023c	divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet
01,053.023d*0464_01	ity evaṃ nāgarājo 'tha nāgānāṃ madhyamas tathā
01,053.023d*0464_02	uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau
01,053.024	sūta uvāca
01,053.024a	mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ
01,053.024c	jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān
01,053.025a	ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava
01,053.025c	yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit
01,053.025d*0465_01	yan māṃ tvaṃ pṛṣṭavān brahmañ śrutvā ḍuṇḍubhabhāṣitam
01,053.025d*0465_02	vyetu te sumahad brahman kautūhalam ariṃdama
01,053.026a	śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam
01,053.026b*0466_01	sarvapāpair vinirmukto brahmaloke mahīyate
01,053.026b*0467_01	yathā kathitavān brahman pramatiḥ pūrvajas tava
01,053.026b*0467_02	putrāya rurave prītaḥ pṛcchate bhārgavottama
01,053.026b*0467_03	yad vākyaṃ śrutavāṃś cāhaṃ tathā ca kathitaṃ mayā
01,053.026c	āstīkasya kaver vipra śrīmaccaritam āditaḥ
01,053.026d*0468_01	śrutvāstīkaś ca caritaṃ yaḥ smared bhaktitatparaḥ
01,053.026d*0468_02	putrapautradhanāyuś ca kulasaṃtati cākṣayā
01,053.026d*0468_03	mahāpuṇyaṃ yaśaś caiva labhate nātra saṃśayaḥ
01,053.026d*0469_01	sarvapāpavinirmukto dīrgham āyur avāpnuyāt
01,053.026d*0469_02	gārhasthyaṃ dharmam akhilaṃ prayāyāt putrapautravān
01,053.027	śaunaka uvāca
01,053.027a	bhṛguvaṃśāt prabhṛty eva tvayā me kathitaṃ mahat
01,053.027c	ākhyānam akhilaṃ tāta saute prīto 'smi tena te
01,053.028a	prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana
01,053.028c	yāṃ kathāṃ vyāsasaṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me
01,053.029a	tasmin paramaduṣprāpe sarpasatre mahātmanām
01,053.029c	karmāntareṣu vidhivat sadasyānāṃ mahākave
01,053.030a	yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham
01,053.030c	tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ
01,053.031	sūta uvāca
01,053.031a	karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ
01,053.031c	vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat
01,053.032	śaunaka uvāca
01,053.032a	mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram
01,053.032c	janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā
01,053.033a	śrāvayām āsa vidhivat tadā karmāntareṣu saḥ
01,053.033c	tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām
01,053.034a	manaḥsāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ
01,053.034c	kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja
01,053.035	sūta uvāca
01,053.035a	hanta te kathayiṣyāmi mahad ākhyānam uttamam
01,053.035c	kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ
01,053.036a	taj juṣasvottamamate kathyamānaṃ mayā dvija
01,053.036c	śaṃsituṃ tan manoharṣo mamāpīha pravartate
01,054.001	sūta uvāca
01,054.001a	śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam
01,054.001b*0470_01	brāhmaṇānāṃ purastāt sa nṛpeṇaivaṃ praṇoditaḥ
01,054.001c	abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā
01,054.002a	janayām āsa yaṃ kālī śakteḥ putrāt parāśarāt
01,054.002c	kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham
01,054.003a	jātamātraś ca yaḥ sadya iṣṭyā deham avīvṛdhat
01,054.003c	vedāṃś cādhijage sāṅgān setihāsān mahāyaśāḥ
01,054.004a	yaṃ nātitapasā kaś cin na vedādhyayanena ca
01,054.004c	na vratair nopavāsaiś ca na prasūtyā na manyunā
01,054.005a	vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ
01,054.005c	parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ
01,054.006a	yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat
01,054.006c	śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ
01,054.007a	janamejayasya rājarṣeḥ sa tad yajñasadas tadā
01,054.007c	viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ
01,054.008a	tatra rājānam āsīnaṃ dadarśa janamejayam
01,054.008c	vṛtaṃ sadasyair bahubhir devair iva puraṃdaram
01,054.009a	tathā mūrdhāvasiktaiś ca nānājanapadeśvaraiḥ
01,054.009c	ṛtvigbhir devakalpaiś ca kuśalair yajñasaṃstare
01,054.010a	janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam
01,054.010c	sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ
01,054.011a	kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ
01,054.011c	āsanaṃ kalpayām āsa yathā śakro bṛhaspateḥ
01,054.012a	tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam
01,054.012c	pūjayām āsa rājendraḥ śāstradṛṣṭena karmaṇā
01,054.013a	pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ
01,054.013c	pitāmahāya kṛṣṇāya tadarhāya nyavedayat
01,054.014a	pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt
01,054.014c	gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā
01,054.015a	tathā saṃpūjayitvā taṃ yatnena prapitāmaham
01,054.015c	upopaviśya prītātmā paryapṛcchad anāmayam
01,054.016a	bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca
01,054.016c	sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat
01,054.017a	tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ
01,054.017c	idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ
01,054.018a	kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān
01,054.018c	teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija
01,054.019a	kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām
01,054.019c	tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat
01,054.020a	pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām
01,054.020c	kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi
01,054.021a	tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā
01,054.021c	śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
01,054.022a	kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā
01,054.022c	tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi
01,054.023a	guror vacanam ājñāya sa tu viprarṣabhas tadā
01,054.023c	ācacakṣe tataḥ sarvam itihāsaṃ purātanam
01,054.024a	tasmai rājñe sadasyebhyaḥ kṣatriyebhyaś ca sarvaśaḥ
01,054.024c	bhedaṃ rājyavināśaṃ ca kurupāṇḍavayos tadā
01,055.001	vaiśaṃpāyana uvāca
01,055.001*0471_01	pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ
01,055.001*0471_02	yasya vāgmadagandhena vāsitaṃ bhuvanatrayam
01,055.001*0472_01	śṛṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ
01,055.001*0472_02	virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ
01,055.001a	gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ
01,055.001c	saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān
01,055.002a	maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ
01,055.002c	pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
01,055.003a	śrotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām
01,055.003c	guror vaktuṃ parispando mudā protsāhatīva mām
01,055.003d@031=0000	śaunaka uvāca
01,055.003d@031=0005	sūta uvāca
01,055.003d@031_0001	janamejayena rājñā vai kimarthaṃ sūtanandana
01,055.003d@031_0002	sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ
01,055.003d@031_0003	pūrvajānāṃ kathāṃ māṃ vai tan no vada mahāmate
01,055.003d@031_0004	sarvajñaḥ sarvadarśī ca na te hy aviditaṃ kva cit
01,055.003d@031_0005	sarpasatre ca saṃpūrṇe ṛtvijaś cāgataśramāḥ
01,055.003d@031_0006	dhūmasaṃbhrāntanetrās tu daśāṣṭau suṣupus tadā
01,055.003d@031_0007	teṣu supteṣu sarveṣu rājā pārikṣitas tadā
01,055.003d@031_0008	yajñānte ṛṣibhir naiva nidrā kāryā kathaṃ cana
01,055.003d@031_0009	iti smṛtyuktavacanaṃ smṛtvā tān ṛṣisattamān
01,055.003d@031_0010	abhimantritenodakena ṛṣibhiś cābhicārakaiḥ
01,055.003d@031_0011	prokṣayām āsa teṣāṃ vai nidrāntaṃ tu cikīrṣavān
01,055.003d@031_0012	etasminn antare tatra mūrcchām āpuḥ sudīrghikām
01,055.003d@031_0013	acetanāṃś ca munayas tān dṛṣṭvā duḥkhito 'bhavat
01,055.003d@031_0014	tadā sabhāsado viprāḥ procuś ca janamejayam
01,055.003d@031_0015	dhig dhik te ceṣṭitaṃ rājan brāhmaṇān hatavān asi
01,055.003d@031_0016	brahmahatyāṣṭādaśa vai kṛtās tvayā narādhipa
01,055.003d@031_0017	cara tīrthāny anekāni paścāc chuddhim avāpsyasi
01,055.003d@031_0018	etasminn antare tatra vāg uvācāśarīriṇī
01,055.003d@031_0019	duḥkhitaṃ cintayākrāntaṃ rājānaṃ jīvayann iva
01,055.003d@031_0020	brahmahatyāvimokṣārthaṃ kṛtvā cīraṃ niḷīyutam
01,055.003d@031_0021	aṣṭādaśāratnikaṃ ca tad vāsaḥ paridhāya ca
01,055.003d@031_0022	pāṇḍavānāṃ kathā hy atra aṣṭādaśakaparvakam
01,055.003d@031_0023	śṛṇu tvaṃ bhārataṃ ca tataḥ śuddhim avāpsyasi
01,055.003d@031_0024	iti tad vacanaṃ śrutvā ṛṣibhiś cānumoditaḥ
01,055.003d@031_0025	vāsas tad uktaṃ vāsitvā vyāsaṃ satyavatīsutam
01,055.003d@031_0026	praśrayāvanato rājā papraccha pūrvajāṃ kathām
01,055.003d@031_0027	tām ahaṃ varṇayiṣyāmi śṛṇudhvaṃ bho munīśvarāḥ
01,055.004a	śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt
01,055.004c	rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca
01,055.005a	yathā ca yuddham abhavat pṛthivīkṣayakārakam
01,055.005c	tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha
01,055.006a	mṛte pitari te vīrā vanād etya svamandiram
01,055.006c	nacirād iva vidvāṃso vede dhanuṣi cābhavan
01,055.007a	tāṃs tathā rūpavīryaujaḥsaṃpannān paurasaṃmatān
01,055.007c	nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ
01,055.008a	tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ
01,055.008c	teṣāṃ nigrahanirvāsān vividhāṃs te samācaran
01,055.008d*0473_01	tato duryodhanaḥ krūraḥ karṇasya ca mate sthitaḥ
01,055.008d*0473_02	pāṇḍavān vividhopāyai rājyahetor apīḍayat
01,055.009a	dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ
01,055.009c	jarayām āsa tad vīraḥ sahānnena vṛkodaraḥ
01,055.010a	pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram
01,055.010c	toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat
01,055.011a	yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam
01,055.011c	udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ
01,055.012a	āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat
01,055.012c	sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā
01,055.012d*0474_01	upāyair bahubhiḥ kṣudraiḥ saṃvṛtair vivṛtair api
01,055.012d*0474_02	pāṇḍavān pīḍayām āsa na ca kiṃ cid asādhayat
01,055.013a	teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ
01,055.013c	mokṣaṇe pratighāte ca viduro 'vahito 'bhavat
01,055.014a	svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ
01,055.014c	pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ
01,055.015a	yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api
01,055.015c	nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān
01,055.016a	tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ
01,055.016c	dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat
01,055.017a	tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ
01,055.017c	adāhayac ca visrabdhān pāvakena punas tadā
01,055.018a	vidurasyaiva vacanāt khanitrī vihitā tataḥ
01,055.018c	mokṣayām āsa yogena te muktāḥ prādravan bhayāt
01,055.018d*0475_01	prāptā hiḍimbī bhīmena yatra jāto ghaṭotkacaḥ
01,055.019a	tato mahāvane ghore hiḍimbaṃ nāma rākṣasam
01,055.019c	bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ
01,055.020a	atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā
01,055.020c	brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ
01,055.021a	tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam
01,055.021c	brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ
01,055.021d*0476_01	sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ
01,055.021d*0476_02	(17ab) tato vivāsayām āsa rājyabhogabubhukṣayā
01,055.021d*0476_03	te prātiṣṭhanta sahitā nagarān nāgasāhvayāt
01,055.021d*0476_04	prasthāne cābhavan mantrī kṣattā teṣāṃ mahātmanām
01,055.021d*0476_05	yena muktā jatugṛhān niśīthe prādravan vanam
01,055.021d*0476_06	tataḥ saṃprāpya kaunteyā nagaraṃ vāraṇāvatam
01,055.021d*0476_07	nyavasanta mahātmāno mātrā saha paraṃtapāḥ
01,055.021d*0476_08	dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe
01,055.021d*0476_09	purocanād rakṣamāṇāḥ saṃvatsaram atandritāḥ
01,055.021d*0476_10	(18ab) suruṅgāṃ kārayitvā te vidureṇa pracoditāḥ
01,055.021d*0476_11	ādīpya jātuṣaṃ veśma dagdhvā caiva purocanam
01,055.021d*0476_12	(18cd) prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ
01,055.021d*0476_13	(19ab) dadṛśur dāruṇaṃ rakṣo hiḍimbaṃ vananirjhare
01,055.021d*0476_14	hatvā ca taṃ rākṣasendraṃ bhītāḥ samanubodhanāt
01,055.021d*0476_15	niśi saṃprādravan pārthā dhārtarāṣṭrabhayārditāḥ
01,055.021d*0476_16	(20ab) ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ
01,055.021d*0476_17	(20cd) vedādhyayanasaṃpannās te 'bhavan brahmacāriṇaḥ
01,055.021d*0476_18	te tatra prayatāḥ kālaṃ kaṃ cid ūṣur nararṣabhāḥ
01,055.021d*0476_19	mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane
01,055.021d*0476_20	tatrāsasāda kṣudhitaṃ puruṣādaṃ vṛkodaraḥ
01,055.021d*0476_21	(21ab) bhīmaseno mahābāhur bakaṃ nāma mahābalam
01,055.021d*0476_22	taṃ cāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ
01,055.021d*0476_23	nihatya tarasā vīro nāgarān paryasāntvayat
01,055.021d*0476_24	tatas te śuśruvuḥ kṛṣṇāṃ pañcāleṣu svayaṃvarām
01,055.021d*0476_25	śrutvā caivābhyagacchanta gatvā caivālabhanta tām
01,055.022a	te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ
01,055.022c	viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ
01,055.023a	ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
01,055.023c	bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti
01,055.023e	asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ
01,055.024a	tasmāj janapadopetaṃ suvibhaktamahāpatham
01,055.024c	vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ
01,055.025a	tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ
01,055.025c	nagaraṃ khāṇḍavaprasthaṃ ratnāny ādāya sarvaśaḥ
01,055.026a	tatra te nyavasan rājan saṃvatsaragaṇān bahūn
01,055.026c	vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
01,055.027a	evaṃ dharmapradhānās te satyavrataparāyaṇāḥ
01,055.027c	apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā
01,055.028a	ajayad bhīmasenas tu diśaṃ prācīṃ mahābalaḥ
01,055.028c	udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā
01,055.029a	dakṣiṇāṃ sahadevas tu vijigye paravīrahā
01,055.029c	evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām
01,055.030a	pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā
01,055.030c	ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ
01,055.031a	tato nimitte kasmiṃś cid dharmarājo yudhiṣṭhiraḥ
01,055.031b*0477_01	sa vai saṃvatsarān daśa dve caiva tu vane vasan
01,055.031c	vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam
01,055.031c*0478_01	. . . . . . . . tejasvī satyavikramaḥ
01,055.031c*0478_02	prāṇebhyo 'pi priyataraṃ
01,055.031d*0479_01	arjunaṃ puruṣavyāghraṃ sthirātmānaṃ guṇair yutam
01,055.031d*0480_01	dhairyād dharmāc ca satyāc ca vijayāc cādhikaṃ priyam
01,055.031d*0480_02	arjuno bhrātaraṃ jyeṣṭhaṃ nātyavartata jātu cit
01,055.032a	sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat
01,055.032b*0481_01	tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca
01,055.032b*0481_02	atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ
01,055.032c	tato 'gacchad dhṛṣīkeśaṃ dvāravatyāṃ kadā cana
01,055.033a	labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām
01,055.033c	anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm
01,055.034a	sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā
01,055.034c	subhadrā yuyuje prītā pāṇḍavenārjunena ha
01,055.035a	atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam
01,055.035c	bībhatsur vāsudevena sahito nṛpasattama
01,055.036a	nātibhāro hi pārthasya keśavenābhavat saha
01,055.036c	vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva
01,055.037a	pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam
01,055.037c	iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam
01,055.038a	mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram
01,055.038c	sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām
01,055.039a	tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ
01,055.039c	tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram
01,055.040a	vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca
01,055.040c	ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam
01,055.041a	tataś caturdaśe varṣe yācamānāḥ svakaṃ vasu
01,055.041c	nālabhanta mahārāja tato yuddham avartata
01,055.042a	tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam
01,055.042c	rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ
01,055.042d*0482_01	iṣṭvā kratūṃś ca vividhān aśvamedhādikān bahūn
01,055.042d*0482_02	dhṛtarāṣṭre gate svargaṃ vidure pañcatāṃ gate
01,055.042d*0482_03	gamayitvā striyaḥ svargaṃ rājñām amitatejasām
01,055.042d*0482_04	vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca
01,055.042d*0482_05	mahāprasthānikaṃ kṛtvā gatāḥ svargam anuttamam
01,055.043a	evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām
01,055.043c	bhedo rājyavināśaś ca jayaś ca jayatāṃ vara
01,056.001	janamejaya uvāca
01,056.001a	kathitaṃ vai samāsena tvayā sarvaṃ dvijottama
01,056.001c	mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat
01,056.002a	kathāṃ tv anagha citrārthām imāṃ kathayati tvayi
01,056.002c	vistaraśravaṇe jātaṃ kautūhalam atīva me
01,056.003a	sa bhavān vistareṇemāṃ punar ākhyātum arhati
01,056.003c	na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
01,056.004a	na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ
01,056.004c	avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ
01,056.005a	kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ
01,056.005c	prayujyamānān saṃkleśān kṣāntavanto durātmanām
01,056.006a	kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ
01,056.006b*0483_01	bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ
01,056.006c	parikliśyann api krodhaṃ dhṛtavān vai dvijottama
01,056.007a	kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ
01,056.007c	śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā
01,056.007d*0484_01	kathaṃ sā draupadī śaktā dhārtarāṣṭrāṃś ca nādahat
01,056.008a	kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā
01,056.008c	anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ
01,056.009a	kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit
01,056.009c	anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ
01,056.010a	kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ
01,056.010c	asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ
01,056.011a	etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana
01,056.011c	yad yac ca kṛtavantas te tatra tatra mahārathāḥ
01,056.012	vaiśaṃpāyana uvāca
01,056.012*0485_01	kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ
01,056.012*0485_02	puṇyākhyānasya vaktavyaḥ kṛṣṇadvaipāyaneritaḥ
01,056.012a	maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ
01,056.012c	pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ
01,056.013a	idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām
01,056.013c	satyavatyātmajeneha vyākhyātam amitaujasā
01,056.013d*0486_01	upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam
01,056.013d*0486_02	saṃkṣepeṇa tu vakṣyāmi sarvam etan narādhipa
01,056.013d*0486_03	adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca
01,056.013d*0486_04	ślokānāṃ tu sahasrāṇi navatiś ca daśaiva ca
01,056.013d*0486_05	tato 'ṣṭādaśabhiḥ parvaiḥ saṃgṛhītaṃ maharṣiṇā
01,056.014a	ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ
01,056.014c	te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām
01,056.015a	idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
01,056.015c	śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam
01,056.016a	asminn arthaś ca dharmaś ca nikhilenopadiśyate
01,056.016c	itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī
01,056.017a	akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān
01,056.017c	kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
01,056.018a	bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam
01,056.018c	itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ
01,056.018d*0487_01	mucyate sarvapāpebhyo rāhuṇā candramā yathā
01,056.018d*0488_01	tatkṣaṇāj jāyate dāntaḥ śaśvac chāntiṃ niyacchati
01,056.019a	jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā
01,056.019c	mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet
01,056.019d*0489_01	prasūte garbhiṇī putraṃ kanyā satpatim aśnute
01,056.020a	idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat
01,056.020c	mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśas tathā
01,056.020d*0490_01	vīraṃ janayate putraṃ kanyāṃ vā rājyabhāginīm
01,056.021a	arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param
01,056.021c	mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā
01,056.022a	saṃpraty ācakṣate caiva ākhyāsyanti tathāpare
01,056.022c	putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ
01,056.023a	śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca
01,056.023c	sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā
01,056.024a	bhāratānāṃ mahaj janma śṛṇvatām anasūyatām
01,056.024c	nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ
01,056.025a	dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca
01,056.025c	kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā
01,056.026a	kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
01,056.026c	anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām
01,056.026d*0491_01	sarvavidyāvadātānāṃ loke prathitakarmaṇām
01,056.026d*0492_01	ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn
01,056.026d*0492_02	śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ
01,056.026d*0492_03	kurūṇāṃ prathitaṃ vaṃśaṃ kīrtayan satataṃ śuciḥ
01,056.026d*0493_01	vaṃśam āpnoti vipulaṃ loke pūjyatamo bhavet
01,056.026d*0494_01	yo 'dhīte bhārataṃ puṇyaṃ brāhmaṇo niyatavrataḥ
01,056.026d*0494_02	caturo vārṣikān māsān sarvapāpaiḥ pramucyate
01,056.026d*0494_03	vijñeyaḥ sa ca vedānāṃ pārago bhārataṃ paṭhan
01,056.026d*0494_04	devā brahmarṣayo yatra puṇyā rājarṣayas tathā
01,056.026d*0494_05	kīrtyante dhūtapāpmānaḥ kīrtyate keśavas tathā
01,056.026d*0495_01	bhagavāṃś cāpi deveśo yatra devī ca kīrtyate
01,056.026d*0495_02	anekajanano yatra kārttikeyasya saṃbhavaḥ
01,056.026d*0495_03	brāhmaṇānāṃ gavāṃ caiva māhātmyaṃ yatra kīrtyate
01,056.026d*0495_04	sarvaśrutisamūho 'yaṃ śrotavyo dharmabuddhibhiḥ
01,056.027a	yathā samudro bhagavān yathā ca himavān giriḥ
01,056.027c	khyātāv ubhau ratnanidhī tathā bhāratam ucyate
01,056.028a	ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu
01,056.028c	dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati
01,056.029a	yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
01,056.029c	akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api
01,056.030a	ahnā yad enaś cājñānāt prakaroti naraś caran
01,056.030c	tan mahābhāratākhyānaṃ śrutvaiva pravilīyate
01,056.030d*0496_01	ahnā yad enaḥ kriyate indriyair manasāpi vā
01,056.030d*0496_02	jñānād ajñānato vāpi prakaroti naraś ca yat
01,056.031a	bhāratānāṃ mahaj janma mahābhāratam ucyate
01,056.031c	niruktam asya yo veda sarvapāpaiḥ pramucyate
01,056.031d@033_0001	bharatānāṃ yataś cāyam itihāso mahādbhutaḥ
01,056.031d@033_0002	mahato hy enaso martyān mocayed anukīrtitaḥ
01,056.031d@033_0003	tribhir varṣair labdhakāmaḥ kṛṣṇadvaipāyano muniḥ
01,056.031d@033_0004	nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ
01,056.031d@033_0005	tapo niyamam āsthāya kṛtam etan maharṣiṇā
01,056.031d@033_0006	tasmān niyamasaṃyuktaiḥ śrotavyaṃ brāhmaṇair idam
01,056.031d@033_0007	kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām
01,056.031d@033_0008	śrāvayiṣyanti ye viprā ye ca śroṣyanti mānavāḥ
01,056.031d@033_0009	sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ
01,056.031d@033_0010	nareṇa dharmakāmena sarvaḥ śrotavya ity api
01,056.031d@033_0011	nikhilenetihāso 'yaṃ tataḥ siddhim avāpnuyāt
01,056.031d@033_0012	na tāṃ svargagatiṃ prāpya tuṣṭiṃ prāpnoti mānavaḥ
01,056.031d@033_0013	yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute
01,056.031d@033_0014	śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃś cedam adbhutam
01,056.031d@033_0015	naraḥ phalam avāpnoti rājasūyāśvamedhayoḥ
01,056.031d@033_0016	yathā samudro bhagavān yathā merur mahāgiriḥ
01,056.031d@033_0017	ubhau khyātau ratnanidhī tathā bhāratam ucyate
01,056.031d@033_0018	idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
01,056.031d@033_0019	śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam
01,056.031d@033_0020	pārikṣita kathāṃ divyāṃ puṇyāya vijayāya ca
01,056.031d@033_0021	kathyamānāṃ mayā kṛtsnāṃ śṛṇu harṣakarīm imām
01,056.032a	tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ
01,056.032c	mahābhāratam ākhyānaṃ kṛtavān idam uttamam
01,056.032d@032_0001	yas tu rājā śṛṇotīdam akhilām aśnute mahīm
01,056.032d@032_0002	prasūte garbhiṇī putraṃ kanyā cāśu pradīyate
01,056.032d@032_0003	vaṇijaḥ siddhayātrāḥ syur vīrā vijayam āpnuyuḥ
01,056.032d@032_0004	āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān
01,056.032d@032_0005	vedavidyāvratasnātān kṣatriyāñ jayam āsthitān
01,056.032d@032_0006	svadharmanityān vaiśyāṃś ca śrāvayet kṣatrasaṃśritān
01,056.032d@032_0007	eṣa dharmaḥ purā dṛṣṭaḥ sarvavarṇeṣu bhārata
01,056.032d@032_0008	brāhmaṇāc chravaṇaṃ rājan viśeṣeṇa vidhīyate
01,056.032d@032_0009	bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim
01,056.032d@032_0010	ślokaṃ vāpy anugṛhṇīta tathārdhaṃ ślokam eva vā
01,056.032d@032_0011	api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet
01,056.032d@032_0012	iha naikāśrayaṃ janma rājarṣīṇāṃ mahātmanām
01,056.032d@032_0013	iha mantrapadaṃ yuktaṃ dharmaṃ cānekadarśanam
01,056.032d@032_0014	iha yuddhāni citrāṇi rājñāṃ vṛddhir ihaiva ca
01,056.032d@032_0015	ṛṣīṇāṃ ca kathās tāta iha gandharvarakṣasām
01,056.032d@032_0016	iha tat tat samāsādya vihito vākyavistaraḥ
01,056.032d@032_0017	tīrthānāṃ nāma puṇyānāṃ darśanaṃ caiva kīrtitam
01,056.032d@032_0018	vanānāṃ parvatānāṃ ca nadīnāṃ sāgarasya ca
01,056.032d@032_0019	deśānāṃ caiva divyānāṃ purāṇāṃ caiva kīrtanam
01,056.032d@032_0020	upacāras tathaivāgryo vīryam apratimānuṣam
01,056.032d@032_0021	iha satkārayogaś ca bhārate paramarṣiṇā
01,056.032d@032_0022	rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam
01,056.032d@032_0023	vākyajātir anekā ca sarvam asmin samarpitam
01,056.032d@032_0024	yathā samudro 'timahān yathā ca himavān giriḥ
01,056.032d@032_0025	khyātau ratnākarau tadvan mahābhāratam ucyate
01,056.032d@032_0026	nāprītir upapadyeta yathā prāpya triviṣṭapam
01,056.032d@032_0027	puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavaty uta
01,056.032d@032_0028	striyaś ca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān
01,056.032d@032_0029	prāpnuvanti yathoktāni phalāny avikalāni ca
01,056.032d@032_0030	kulasya vṛddhaye rājann āyuṣe vijayāya ca
01,056.032d@032_0031	śṛṇu kīrtayataḥ kṛtsnam itihāsaṃ purātanam
01,056.032d@032_0032	yaś cedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ
01,056.032d@032_0033	akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati
01,056.032d@032_0034	ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ
01,056.032d@032_0035	sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām
01,056.032d@032_0036	prātar yad enaḥ kurute indriyair brāhmaṇaś caran
01,056.032d@032_0037	mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate
01,056.032d@032_0038	rātryāṃ yad enaḥ kurute indriyair brāhmaṇaś caran
01,056.032d@032_0039	mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate
01,056.032d@032_0040	bhāratānāṃ mahaj janma mahābhāratam ucyate
01,056.032d@032_0041	niruktam asya yo veda sarvapāpaiḥ pramucyate
01,056.032d@032_0042	tribhir varṣair mahābhāgaḥ kṛṣṇadvaipāyano 'bravīt
01,056.032d@032_0043	nityotthitaḥ sadā yogī mahābhāratam āditaḥ
01,056.033a	dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
01,056.033c	yad ihāsti tad anyatra yan nehāsti na tat kva cit
01,056.033d*0497_01	idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣv iha
01,056.033d@034_0001	dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha
01,056.033d@034_0002	sa kiṃ jānāti puruṣo bhārataṃ yena na śrutam
01,056.033d@034_0003	ya idaṃ bhārataṃ rājan vācakāya prayacchati
01,056.033d@034_0004	tena sarvā mahī dattā bhavet sāgaramekhalā
01,056.033d@034_0005	parvāṇy aṣṭādaśemāni vyāsena kathitāni vai
01,056.033d@034_0006	yady ekam api yo dadyāt tena sarvaṃ kṛtaṃ bhavet
01,057.001	vaiśaṃpāyana uvāca
01,057.001a	rājoparicaro nāma dharmanityo mahīpatiḥ
01,057.001c	babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ
01,057.002a	sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ
01,057.002c	indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ
01,057.003a	tam āśrame nyastaśastraṃ nivasantaṃ taporatim
01,057.003c	devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim
01,057.004a	indratvam arho rājāyaṃ tapasety anucintya vai
01,057.004b*0498_01	tvaṃ no gatir mahārājann iti vajry avadan muhuḥ
01,057.004c	taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat
01,057.005	indra uvāca
01,057.005*0499_01	devān ahaṃ pālayitā pālaya tvaṃ hi mānuṣān
01,057.005a	na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate
01,057.005c	taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat
01,057.006a	lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ
01,057.006c	dharmayuktas tato lokān puṇyān āpsyasi śāśvatān
01,057.007a	diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ
01,057.007c	ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa
01,057.008a	paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān
01,057.008c	svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair yutaḥ
01,057.009a	aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ
01,057.009c	vasupūrṇā ca vasudhā vasa cediṣu cedipa
01,057.010a	dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ
01,057.010c	na ca mithyāpralāpo 'tra svaireṣv api kuto 'nyathā
01,057.011a	na ca pitrā vibhajyante narā guruhite ratāḥ
01,057.011c	yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca
01,057.012a	sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada
01,057.012c	na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet
01,057.013a	devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat
01,057.013c	ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate
01,057.014a	tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ
01,057.014c	cariṣyasy uparistho vai devo vigrahavān iva
01,057.015a	dadāmi te vaijayantīṃ mālām amlānapaṅkajām
01,057.015c	dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam
01,057.016a	lakṣaṇaṃ caitad eveha bhavitā te narādhipa
01,057.016c	indramāleti vikhyātaṃ dhanyam apratimaṃ mahat
01,057.016d*0500_01	evaṃ saṃsāntvya nṛpatiṃ tapasaḥ saṃnyavartayat
01,057.017	vaiśaṃpāyana uvāca
01,057.017a	yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ
01,057.017c	iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm
01,057.017d*0501_01	prayayau devataiḥ sārdhaṃ kṛtvā kāryaṃ divaukasām
01,057.017d*0501_02	tatas tu rājā cedīnām indrābharaṇabhūṣitaḥ
01,057.017d*0501_03	indradattaṃ vimānaṃ tadāsthāya prayayau purīm
01,057.018a	tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā
01,057.018c	praveśaṃ kārayām āsa gate saṃvatsare tadā
01,057.018c*0502_01	. . . . . . . . sarvotsavavaraṃ tadā
01,057.018c*0502_02	mārgaśīrṣe mahārāja
01,057.018d*0503_01	mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham
01,057.019a	tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ
01,057.019c	praveśaḥ kriyate rājan yathā tena pravartitaḥ
01,057.020a	aparedyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ
01,057.020c	alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ
01,057.020e	mālyadāmaparikṣiptā vidhivat kriyate 'pi ca
01,057.020e*0504_01	. . . . . . . . dvātriṃśatkiṣkusaṃmitām
01,057.020e*0504_02	uddhṛtya pīṭhake cāpi dvādaśāratnikocchrite
01,057.020e*0504_03	mahārājatavāsobhiḥ parikṣipya dhvajottamam
01,057.020e*0504_04	vāsobhir annapānaiś ca pūjitair brāhmaṇarṣabhaiḥ
01,057.020e*0504_05	puṇyāhavācanaṃ kṛtvā dhvaja ucchrīyate tadā
01,057.020e*0504_06	śaṅkhabherīmṛdaṅgaiś ca
01,057.020e*0505_01	caturviṃśaty aṅgulātmā hastaḥ kiṣkur iti smṛtaḥ
01,057.020e*0506_01	. . . . . . . . dvātriṃśatkiṣkur āyatā
01,057.020e*0506_02	pīṭhe ca dvādaśāratnīr ucchrite ratnabhūṣite
01,057.020e*0506_03	vāsobhiḥ pañcavarṇais tu samālyair bhūṣitaṃ dhvajam
01,057.021a	bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ
01,057.021b*0507_01	māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha
01,057.021b*0507_02	nānāvidhāni dānāni datvārthibhyaḥ suhṛjjanaiḥ
01,057.021b*0507_03	alaṃkṛtvā mālyadāmair vastrair nānāvidhais tathā
01,057.021b*0507_04	vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt
01,057.021b*0507_05	sabhājayitvā rājānaṃ kṛtvā narmāśritāḥ kathāḥ
01,057.021b*0507_06	ramante nāgarāḥ sarve tathā jānapadaiḥ saha
01,057.021b*0507_07	sūtāś ca māgadhāś caiva naṭante naṭanartakaiḥ
01,057.021b*0507_08	prītyā ca naraśārdūla sarve cakrur mahotsavam
01,057.021b*0507_09	sāntaḥpuraḥ sahāmātyaḥ sarvābharaṇabhūṣitaḥ
01,057.021b*0507_10	mahārājatavāsāṃsi vasitvā cedirāṭ tathā
01,057.021b*0507_11	jātihiṅgulikenāktaḥ sadāro mumude tadā
01,057.021b*0507_12	evaṃ jānapadāḥ sarve cakrur indramahaṃ tadā
01,057.021b*0507_13	yathā cedipatiḥ prītaś cakārendramakhaṃ vasuḥ
01,057.021b*0508_01	reje cedipatis tatra divi devapatir yathā
01,057.021c	svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ
01,057.022a	etāṃ pūjāṃ mahendras tu dṛṣṭvā deva kṛtāṃ śubhām
01,057.022b*0509_01	haribhir vājibhir yuktam antarikṣagataṃ ratham
01,057.022b*0509_02	āsthāya saha śacyā ca vṛto hy apsarasāṃ gaṇaiḥ
01,057.022c	vasunā rājamukhyena prītimān abravīd vibhuḥ
01,057.023a	ye pūjayiṣyanti narā rājānaś ca mahaṃ mama
01,057.023c	kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ
01,057.024a	teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati
01,057.024c	tathā sphīto janapado muditaś ca bhaviṣyati
01,057.024d*0510_01	nirītikāni sasyāni bhavanti bahudhā nṛpa
01,057.024d*0510_02	rākṣasāś ca piśācāś ca na lumpante kathaṃ cana
01,057.025a	evaṃ mahātmanā tena mahendreṇa narādhipa
01,057.025c	vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ
01,057.025d*0511_01	evaṃ kṛtvā mahendras tu jagāma svaṃ niveśanam
01,057.026a	utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ
01,057.026c	bhūmidānādibhir dānair yathā pūtā bhavanti vai
01,057.026e	varadānamahāyajñais tathā śakrotsavena te
01,057.027a	saṃpūjito maghavatā vasuś cedipatis tadā
01,057.027c	pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām
01,057.027e	indraprītyā bhūmipatiś cakārendramahaṃ vasuḥ
01,057.028a	putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ
01,057.028c	nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat
01,057.029a	mahāratho magadharāḍ viśruto yo bṛhadrathaḥ
01,057.029c	pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam
01,057.029e	macchillaś ca yaduś caiva rājanyaś cāparājitaḥ
01,057.030a	ete tasya sutā rājan rājarṣer bhūritejasaḥ
01,057.030c	nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca
01,057.030e	vāsavāḥ pañca rājānaḥ pṛthagvaṃśāś ca śāśvatāḥ
01,057.031a	vasantam indraprāsāde ākāśe sphāṭike ca tam
01,057.031c	upatasthur mahātmānaṃ gandharvāpsaraso nṛpam
01,057.031e	rājoparicarety evaṃ nāma tasyātha viśrutam
01,057.032a	puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ
01,057.032c	arautsīc cetanāyuktaḥ kāmāt kolāhalaḥ kila
01,057.033a	giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat
01,057.033c	niścakrāma nadī tena prahāravivareṇa sā
01,057.034a	tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam
01,057.034c	tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat
01,057.034d*0512_01	mahiṣī bhavitā kanyā pauṣyaḥ senāpatir bhavet
01,057.034d*0512_02	śuktimatyā vacaḥ śrutvā dṛṣṭvā tau rājasattamaḥ
01,057.035a	yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ
01,057.035c	vasur vasupradaś cakre senāpatim ariṃdamam
01,057.035e	cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ
01,057.036a	vasoḥ patnī tu girikā kāmāt kāle nyavedayat
01,057.036c	ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ
01,057.037a	tadahaḥ pitaraś cainam ūcur jahi mṛgān iti
01,057.037c	taṃ rājasattamaṃ prītās tadā matimatāṃ varam
01,057.038a	sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ
01,057.038c	cacāra mṛgayāṃ kāmī girikām eva saṃsmaran
01,057.038e	atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām
01,057.038f*0513_01	aśokaiś campakaiś cūtais tilakair atimuktakaiḥ
01,057.038f*0513_02	puṃnāgaiḥ karṇikāraiś ca bakuḷair divyapādapaiḥ
01,057.038f*0513_03	panasair nārikelaiś ca candanaiś cārjunais tathā
01,057.038f*0513_04	etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam
01,057.038f*0513_05	kokilākulasaṃnādaṃ mattabhramaranāditam
01,057.038f*0513_06	vasantakāle tat paśyan vanaṃ caitrarathopamam
01,057.038f*0513_07	manmathābhiparītātmā nāpaśyad girikāṃ tadā
01,057.038f*0513_08	apaśyat kāmasaṃtaptaś caramāṇo yadṛcchayā
01,057.038f*0513_09	puṣpasaṃcchannaśākhāgraṃ pallavair upaśobhitam
01,057.038f*0513_10	aśokastabakaiś channaṃ ramaṇīyaṃ tadā nṛpaḥ
01,057.038f*0513_11	taror adhastāc chākhāyāṃ sukhāsīno narādhipaḥ
01,057.038f*0513_12	madhugandhaiś ca saṃpṛktaṃ puṣpagandhaṃ manoramam
01,057.038f*0513_13	vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt
01,057.038f*0514_01	bhāryāṃ cintayamānasya manmathāgnir avardhata
01,057.039a	tasya retaḥ pracaskanda carato rucire vane
01,057.039b*0515_01	tad retaś cāpi tatraiva pratijagrāha bhūmipaḥ
01,057.039c	skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ
01,057.040a	pratijagrāha mithyā me na skanded reta ity uta
01,057.040b*0516_01	idaṃ vṛthā pariskannaṃ reto vai na bhaved iti
01,057.040b*0517_01	aṅgulīyena śuklasya rakṣāṃ pravidadhe nṛpaḥ
01,057.040b*0517_02	aśokastabakais tāmraiḥ pallavaiś cāpy abandhayat
01,057.040b*0517_03	idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ
01,057.040c	ṛtuś ca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ
01,057.041a	saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ
01,057.041c	amoghatvaṃ ca vijñāya retaso rājasattamaḥ
01,057.042a	śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ
01,057.042c	abhimantryātha tac chukram ārāt tiṣṭhantam āśugam
01,057.042e	sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt
01,057.043a	matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya
01,057.043c	girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai
01,057.044a	gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān
01,057.044c	javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ
01,057.045a	tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ
01,057.045c	abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā
01,057.046a	tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ
01,057.046c	yudhyator apatad retas tac cāpi yamunāmbhasi
01,057.047a	tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ
01,057.047c	mīnabhāvam anuprāptā babhūva yamunācarī
01,057.048a	śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam
01,057.048c	jagrāha tarasopetya sādrikā matsyarūpiṇī
01,057.049a	kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ
01,057.049c	māse ca daśame prāpte tadā bharatasattama
01,057.049e	ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam
01,057.050a	āścaryabhūtaṃ matvā tad rājñas te pratyavedayan
01,057.050c	kāye matsyā imau rājan saṃbhūtau mānuṣāv iti
01,057.051a	tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā
01,057.051c	sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ
01,057.052a	sāpsarā muktaśāpā ca kṣaṇena samapadyata
01,057.052c	puroktā yā bhagavatā tiryagyonigatā śubhe
01,057.052e	mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi
01,057.053a	tataḥ sā janayitvā tau viśastā matsyaghātinā
01,057.053c	saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca
01,057.053e	siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ
01,057.054a	yā kanyā duhitā tasyā matsyā matsyasagandhinī
01,057.054c	rājñā dattātha dāśāya iyaṃ tava bhavatv iti
01,057.054e	rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ
01,057.055a	sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt
01,057.055c	āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā
01,057.056a	śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale
01,057.056c	tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ
01,057.057a	atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām
01,057.057b*0518_01	saṃgamaṃ mama kalyāṇi kuruṣvety abhyabhāṣata
01,057.057c	dṛṣṭvaiva ca sa tāṃ dhīmāṃś cakame cārudarśanām
01,057.057e	vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ
01,057.057f@035_0001	saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ
01,057.057f@035_0002	matsyagandhā
01,057.057f@035_0002	kva karṇadhāro naur yena nīyate brūhi bhāmini
01,057.057f@035_0003	anapatyasya dāśasya sutā tatpriyakāmyayā
01,057.057f@035_0004	sahasrajanasaṃpūrṇā naur mayā vāhyate dvija
01,057.057f@035_0004	parāśaraḥ
01,057.057f@035_0005	śobhanaṃ vāsavi śubhe kiṃ cirāyasi vāhyatām
01,057.057f@035_0006	kalaśaṃ bhavitā bhadre sahasrārdhena saṃmitam
01,057.057f@035_0007	ahaṃ śeṣo bhaviṣyāmi nīyatām acireṇa nauḥ
01,057.057f@035_0007	vaiśaṃpāyanaḥ
01,057.057f@035_0008	matsyagandhā tathety uktvā nāvaṃ vāhayatī jale
01,057.057f@035_0009	matsyagandhā
01,057.057f@035_0009	vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacas tadā
01,057.057f@035_0010	matsyagandheti mām āhur dāśarājasutāṃ janāḥ
01,057.057f@035_0011	parāśaraḥ
01,057.057f@035_0011	janma śokābhitaptāyāḥ kathaṃ jñāsyasi kathyatām
01,057.057f@035_0012	divyajñānena dṛṣṭaṃ hi dṛṣṭamātreṇa te vapuḥ
01,057.057f@035_0013	praṇayagrahaṇārthāya vakṣye vāsavi tac chṛṇu
01,057.057f@035_0014	barhiṣada iti khyātāḥ pitaraḥ somapās tu te
01,057.057f@035_0015	teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā
01,057.057f@035_0016	acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam
01,057.057f@035_0017	tvayā na dṛṣṭapūrvās tu pitaras te kadā cana
01,057.057f@035_0018	saṃbhūtā manasā teṣāṃ pitṝn svān nābhijānatī
01,057.057f@035_0019	sā tv anyaṃ pitaraṃ vavre svān atikramya tān pitṝn
01,057.057f@035_0020	nāmnā vasur iti khyātaṃ manuputraṃ mahīśvaram
01,057.057f@035_0021	adrikāpsarasā yuktaṃ vimāne divi viṣṭhitam
01,057.057f@035_0022	sā tena vyabhicāreṇa manasā kāmacāriṇī
01,057.057f@035_0023	pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā
01,057.057f@035_0024	apaśyat patamānā sā vimānatrayam antikāt
01,057.057f@035_0025	trasareṇupramāṇāṃs tāṃs tatrāpaśyat svakān pitṝn
01,057.057f@035_0026	susūkṣmān aparivyaktān aṅgair aṅgeṣv ivāhitān
01,057.057f@035_0027	trāteti tān uvācārtā patantī sā hy adhomukhī
01,057.057f@035_0028	tair uktā sā tu mā bhaiṣīs tena sā saṃsthitā divi
01,057.057f@035_0029	tataḥ prasādayām āsa svān pitṝn dīnayā girā
01,057.057f@035_0030	tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt
01,057.057f@035_0031	bhraṣṭaiśvaryā svadoṣeṇa patasi tvaṃ śucismite
01,057.057f@035_0032	yair ārabhante karmāṇi śarīrair iha devatāḥ
01,057.057f@035_0033	tair eva tatkarmaphalaṃ prāpnuvanti sma devatāḥ
01,057.057f@035_0034	manuṣyās tv anyadehena śubhāśubham iti sthitiḥ
01,057.057f@035_0035	sadyaḥ phalanti karmāṇi devatve pretya mānuṣe
01,057.057f@035_0036	tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam
01,057.057f@035_0037	pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā
01,057.057f@035_0038	matsyayonau samutpannā sutā rājño bhaviṣyasi
01,057.057f@035_0039	adrikā matsyarūpābhūd gaṅgāyamunasaṃgame
01,057.057f@035_0040	parāśarasya dāyādaṃ tvaṃ putraṃ janayiṣyasi
01,057.057f@035_0041	yo vedam ekaṃ brahmarṣiś caturdhā vibhajiṣyati
01,057.057f@035_0042	mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam
01,057.057f@035_0043	jyeṣṭhaṃ citrāṅgadaṃ vīraṃ citravīraṃ ca viśrutam
01,057.057f@035_0044	etān utpādya putrāṃs tvaṃ punar evāgamiṣyasi
01,057.057f@035_0045	vyatikramāt pitṝṇāṃ ca prāpsyase janma kutsitam
01,057.057f@035_0046	asyaiva rājñas tvaṃ kanyā hy adrikāyāṃ bhaviṣyasi
01,057.057f@035_0047	aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā
01,057.057f@035_0048	evam uktā purā tais tvaṃ jātā satyavatī śubhā
01,057.057f@035_0049	adrikety abhivikhyātā brahmaśāpād varāpsarāḥ
01,057.057f@035_0050	mīnabhāvam anuprāptā tvāṃ janitvā gatā divam
01,057.057f@035_0051	tasyāṃ jātāsi sā kanyā rājño vīryeṇa caiva hi
01,057.057f@035_0052	tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam
01,057.057f@035_0052	vaiśaṃpāyanaḥ
01,057.057f@035_0053	vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā
01,057.058a	sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān
01,057.058c	āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ
01,057.059a	evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ
01,057.059c	yena deśaḥ sa sarvas tu tamobhūta ivābhavat
01,057.060a	dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā
01,057.060c	vismitā cābravīt kanyā vrīḍitā ca manasvinī
01,057.061a	viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām
01,057.061c	tvatsaṃyogāc ca duṣyeta kanyābhāvo mamānagha
01,057.062a	kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama
01,057.062c	gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe
01,057.062e	etat saṃcintya bhagavan vidhatsva yad anantaram
01,057.063a	evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ
01,057.063c	uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi
01,057.064a	vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini
01,057.064c	vṛthā hi na prasādo me bhūtapūrvaḥ śucismite
01,057.065a	evam uktā varaṃ vavre gātrasaugandhyam uttamam
01,057.065c	sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ
01,057.066a	tato labdhavarā prītā strībhāvaguṇabhūṣitā
01,057.066b*0519_01	lajjānatamukhī bhūtvā muner abhyāśam āgatā
01,057.066c	jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā
01,057.067a	tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi
01,057.067c	tasyās tu yojanād gandham ājighranti narā bhuvi
01,057.068a	tato yojanagandheti tasyā nāma pariśrutam
01,057.068b@036_0001	tato ramye vanoddeśe divyāstaraṇasaṃvṛtam
01,057.068b@036_0002	vīrāsanam upāsthāya yogī dhyānaparo 'bhavat
01,057.068b@036_0003	śvetapaṭṭagṛhe ramye paryaṅke sottaracchade
01,057.068b@036_0004	tūṣṇīṃbhūtāṃ tadā kanyāṃ jvalantīṃ yogatejasā
01,057.068b@036_0005	dṛṣṭvā tāṃ tu samādhāya vicārya ca punaḥ punaḥ
01,057.068b@036_0006	sa cintayām āsa muniḥ kiṃ kṛtaṃ sukṛtaṃ bhavet
01,057.068b@036_0007	śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ
01,057.068b@036_0008	śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ
01,057.068b@036_0009	dharmajñair vihito dharmaḥ śrautaḥ smārto dvidhā dvijaiḥ
01,057.068b@036_0010	dānāgnihotram ijyā ca śrautasyaitad dhi lakṣaṇam
01,057.068b@036_0011	smārto varṇāśramācāro yamaiś ca niyamair yutaḥ
01,057.068b@036_0012	dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate
01,057.068b@036_0013	tatreṣṭaphalabhāgdharma ācāryair upadiśyate
01,057.068b@036_0014	aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati
01,057.068b@036_0015	tasmād iṣṭaphalārthāya dharmam eva samācaret
01,057.068b@036_0016	brāhmo daivas tathaivārṣaḥ prājāpatyaś ca dhārmikaḥ
01,057.068b@036_0017	vivāhā brāhmaṇānāṃ tu gāndharvo naiva dhārmikaḥ
01,057.068b@036_0018	trivarṇetarajātīnāṃ gāndharvāsurarākṣasāḥ
01,057.068b@036_0019	paiśāco naiva kartavyaḥ piśācaś cāṣṭamo 'dhamaḥ
01,057.068b@036_0020	sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā
01,057.068b@036_0021	vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām
01,057.068b@036_0022	apasmārakule jātāṃ piṅgalāṃ kuṣṭhinīṃ vraṇīm
01,057.068b@036_0023	na cāsnātāṃ striyaṃ gacched iti dharmānuśāsanam
01,057.068b@036_0024	pitā pitāmaho bhrātā mātā mātula eva ca
01,057.068b@036_0025	upādhyāyartvijaiś caiva kanyādāne prabhūttamāḥ
01,057.068b@036_0026	etair dattāṃ niṣeveta nādattām ādadīta ca
01,057.068b@036_0027	ity eva ṛṣayaḥ prāhur vivāhe dharmavittamāḥ
01,057.068b@036_0028	asyā nāsti pitā bhrātā mātā mātula eva ca
01,057.068b@036_0029	gāndharveṇa vivāhena na spṛśāmi yadṛcchayā
01,057.068b@036_0030	kriyāhīnaṃ tu gāndharvaṃ na kartavyam anāpadi
01,057.068b@036_0031	yady asyāṃ jāyate putro vedavyāso bhaved ṛṣiḥ
01,057.068b@036_0032	kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ
01,057.068b@036_0033	evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ
01,057.068b@036_0034	jñātvā caivābhyavartanta pitaro barhiṣas tadā
01,057.068b@036_0035	tasmin kṣaṇe brahmaputro vasiṣṭho 'pi sameyivān
01,057.068b@036_0036	pitṛgaṇāḥ
01,057.068b@036_0036	pūrvaṃ svāgatam ity uktvā vasiṣṭhaḥ pratyabhāṣata
01,057.068b@036_0037	asmākaṃ mānasīṃ kanyām asmacchāpena vāsavīm
01,057.068b@036_0038	yadi cecchasi putrārthaṃ kanyāṃ gṛhṇīṣva māciram
01,057.068b@036_0038	vaiśaṃpāyanaḥ
01,057.068b@036_0039	pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
01,057.068b@036_0040	maharṣīṇāṃ vacaḥ satyaṃ purāṇe 'pi mayā śrutam
01,057.068b@036_0041	parāśaro brahmacārī prajārthī mama vaṃśadhṛt
01,057.068b@036_0042	evaṃ saṃbhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha
01,057.068b@036_0043	ṛṣayo 'bhyāgamaṃs tatra naimiṣāraṇyavāsinaḥ
01,057.068b@036_0044	vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ
01,057.068b@036_0045	arundhatī mahābhāgā adṛśyantyā sahaiva sā
01,057.068b@036_0046	viśvakarmakṛtāṃ divyāṃ parṇaśālāṃ praviśya sā
01,057.068b@036_0047	vaivāhikāṃs tu saṃbhārān saṃkalpya ca yathākramam
01,057.068b@036_0048	arundhatī satyavatīṃ vadhūṃ saṃgṛhya pāṇinā
01,057.068b@036_0049	bhadrāsane pratiṣṭhāpya indrāṇīṃ samakārayat
01,057.068b@036_0050	āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate
01,057.068b@036_0051	śubhagrahe trayodaśyāṃ muhūrte maitra āgate
01,057.068b@036_0052	vivāhakāla ity uktvā vasiṣṭho munibhiḥ saha
01,057.068b@036_0053	yamunādvīpam āsādya śiṣyaiś ca munipatnibhiḥ
01,057.068b@036_0054	sthaṇḍilaṃ caturasraṃ ca gomayenopalipya ca
01,057.068b@036_0055	akṣataiḥ phalapuṣpaiś ca svastikair ārdrapallavaiḥ
01,057.068b@036_0056	jalapūrṇaghaṭaiś caiva sarvataḥ pariśobhitam
01,057.068b@036_0057	tasya madhye pratiṣṭhāpya bṛsyāṃ munivaraṃ tadā
01,057.068b@036_0058	siddhārthayavakalkaiś ca snātaṃ sarvauṣadhair api
01,057.068b@036_0059	kṛtvārjunāni vastrāṇi paridhāpya mahāmunim
01,057.068b@036_0060	vācayitvā tu puṇyāham akṣatais tu samarcitaḥ
01,057.068b@036_0061	gandhānuliptaḥ sragvī ca sapratodo vadhūgṛhe
01,057.068b@036_0062	apadātis tato gatvā vadhūjñātibhir arcitaḥ
01,057.068b@036_0063	snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām
01,057.068b@036_0064	vadhūṃ maṅgalasaṃyuktām iṣuhastāṃ samīkṣya ca
01,057.068b@036_0065	uvāca vacanaṃ kāle kālajñaḥ sarvadharmavit
01,057.068b@036_0066	pratigraho dātṛvaśaḥ śrutam evaṃ mayā purā
01,057.068b@036_0067	vaiśaṃpāyanaḥ
01,057.068b@036_0067	yathā vakṣyanti pitaras tat kariṣyāmahe vayam
01,057.068b@036_0068	tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
01,057.068b@036_0069	śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ
01,057.068b@036_0070	vasuṃ paramadharmiṣṭham āhūyedaṃ vaco 'bruvan
01,057.068b@036_0071	matsyayonau samutpannā tava putrī viśeṣataḥ
01,057.068b@036_0072	vasuḥ
01,057.068b@036_0072	parāśarāya munaye dātum arhasi dharmataḥ
01,057.068b@036_0073	satyaṃ mama sutā sā hi dāśarājena dhīmatā
01,057.068b@036_0074	ahaṃ prabhuḥ pradāne tu prajāpālaḥ prajārthinām
01,057.068b@036_0074	pitaraḥ
01,057.068b@036_0075	nirāśiṣo vayaṃ sarve niḥsaṅgā niṣparigrahāḥ
01,057.068b@036_0076	kanyādānena saṃbandho dakṣiṇābandha ucyate
01,057.068b@036_0077	karmabhūmis tu mānuṣyaṃ bhogabhūmis triviṣṭapam
01,057.068b@036_0078	iha puṇyakṛto yānti svargalokaṃ na saṃśayaḥ
01,057.068b@036_0079	iha loke duṣkṛtino narakaṃ yānti nirghṛṇāḥ
01,057.068b@036_0080	dakṣiṇābandha ity ukte ubhe sukṛtaduṣkṛte
01,057.068b@036_0081	dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te
01,057.068b@036_0082	tasmān no mānasīṃ kanyāṃ yogād bhraṣṭāṃ viśāṃ pate
01,057.068b@036_0083	sutātvaṃ tava saṃprāptāṃ satīṃ bhikṣāṃ dadasva vai
01,057.068b@036_0083	vaiśaṃpāyanaḥ
01,057.068b@036_0084	ity uktvā pitaraḥ sarve kṣaṇād antarhitās tadā
01,057.068b@036_0085	yājñavalkyaṃ samāhūya vivāhācāryam ity uta
01,057.068b@036_0086	vasuṃ cāpi samāhūya vasiṣṭho munibhiḥ saha
01,057.068b@036_0087	vasuḥ
01,057.068b@036_0087	vivāhaṃ kārayām āsa śrutidṛṣṭena karmaṇā
01,057.068b@036_0088	parāśara mahāprājña tava dāsyāmy ahaṃ sutām
01,057.068b@036_0089	pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā
01,057.068b@036_0089	vaiśaṃpāyanaḥ
01,057.068b@036_0090	vasos tu vacanaṃ śrutvā yājñavalkyamate sthitaḥ
01,057.068b@036_0091	kṛtakautukamaṅgalyaḥ pāṇinā pāṇim aspṛśat
01,057.068b@036_0092	prabhūtājyena haviṣā hutvā mantrair hutāśanam
01,057.068b@036_0093	trir agniṃ tu parikramya samabhyarcya hutāśanam
01,057.068b@036_0094	maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca
01,057.068b@036_0095	labdhānujño 'bhivādyāśu pradakṣiṇam athākarot
01,057.068b@036_0096	parāśare kṛtodvāhe devāḥ sarṣigaṇās tadā
01,057.068b@036_0097	hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatv iti
01,057.068c	parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam
01,057.069a	iti satyavatī hṛṣṭā labdhvā varam anuttamam
01,057.069c	parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā
01,057.069e	jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān
01,057.069f@037_0001	jātamātraḥ sa vavṛdhe saptavarṣo 'bhavat tadā
01,057.069f@037_0002	snātvābhivādya pitaraṃ tasthau vyāsaḥ samāhitaḥ
01,057.069f@037_0003	svastīti vacanaṃ coktvā dadau kalaśam uttamam
01,057.069f@037_0004	gṛhītvā kalaśaṃ pārśve tasthau vyāsaḥ samāhitaḥ
01,057.069f@037_0005	tato dāśabhayāt patnī snātvā kanyā babhūva sā
01,057.069f@037_0006	abhivādya muneḥ pādau putraṃ jagrāha pāṇinā
01,057.069f@037_0007	spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt
01,057.069f@037_0008	mama pitrā tu saṃsparśān mātas tvam abhavaḥ śuciḥ
01,057.069f@037_0009	vaiśaṃpāyanaḥ
01,057.069f@037_0009	adya dāśasutā kanyā na spṛśer mām anindite
01,057.069f@037_0010	vyāsasya vacanaṃ śrutvā bāṣpapūrṇamukhī tadā
01,057.069f@037_0011	manuṣyabhāvāt sā yoṣit patitā munipādayoḥ
01,057.069f@037_0012	mahāprasādo bhagavān putraṃ provāca dharmavit
01,057.069f@037_0013	mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ
01,057.069f@037_0014	na dūṣyau mātāpitarau tathā pūrvopakāriṇau
01,057.069f@037_0015	dhāraṇād duḥkhasahanāt tayor mātā garīyasī
01,057.069f@037_0016	bījakṣetrasamāyoge sasyaṃ jāyeta laukikam
01,057.069f@037_0017	jāyate ca sutas tadvat puruṣastrīsamāgame
01,057.069f@037_0018	mṛgīṇāṃ pakṣiṇāṃ caiva apsarāṇāṃ tathaiva ca
01,057.069f@037_0019	śūdrayonyāṃ ca jāyante munayo vedapāragāḥ
01,057.069f@037_0020	ṛṣyaśṛṅgo mṛgīputraḥ kaṇvo barhisutas tathā
01,057.069f@037_0021	agastyaś ca vasiṣṭhaś ca urvaśyāṃ janitāv ubhau
01,057.069f@037_0022	somaśravās tu sarpyāṃ tu aśvināv aśvisaṃbhavau
01,057.069f@037_0023	skandaḥ skannena śuklena jātaḥ śaravaṇe purā
01,057.069f@037_0024	evam eva ca devānām ṛṣīṇāṃ caiva saṃbhavaḥ
01,057.069f@037_0025	lokavādapravṛttir hi na mīmāṃsyā budhaiḥ sadā
01,057.069f@037_0026	vedavyāsa iti proktaḥ purāṇe ca svayaṃbhuvā
01,057.069f@037_0027	dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca
01,057.069f@037_0028	tasmāt putra na dūṣyeta vāsavī yogacāriṇī
01,057.069f@037_0029	matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi
01,057.069f@037_0030	prajāhitārthaṃ saṃbhūto viṣṇor bhāgo mahān ṛṣiḥ
01,057.069f@037_0031	vaiśaṃpāyanaḥ
01,057.069f@037_0031	tasmāt svamātaraṃ snehāt prabravīhi tapodhana
01,057.069f@037_0032	guror vacanam ājñāya vyāsaḥ prīto 'bhavat tadā
01,057.069f@037_0033	cintayitvā lokavṛttaṃ mātur aṅkam athāviśat
01,057.069f@037_0034	putrasparśāt tu lokeṣu nānyat sukham atīva hi
01,057.069f@037_0035	vyāsaṃ kamalapatrākṣaṃ pariṣvajyāśrvavartayat
01,057.069f@037_0036	stanyāsāraiḥ klidyamānā putram āghrāya mūrdhani
01,057.069f@037_0036	vāsavī
01,057.069f@037_0037	putralābhāt paraṃ loke nāstīha prasavārthinām
01,057.069f@037_0038	durlabhaṃ ceti manye 'haṃ mayā prāptaṃ mahat tapaḥ
01,057.069f@037_0039	mahatā tapasā tāta mahāyogabalena ca
01,057.069f@037_0040	mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ
01,057.069f@037_0041	tasmāt tvaṃ mām ṛṣeḥ putra tyaktuṃ nārhasi sāṃpratam
01,057.069f@037_0041	vaiśaṃpāyanaḥ
01,057.069f@037_0042	evam uktas tataḥ snehād vyāso mātaram abravīt
01,057.069f@037_0043	tvayā spṛṣṭaḥ pariṣvakto mūrdhni cāghrāyito muhuḥ
01,057.069f@037_0044	etāvan mātrayā prītā bhaviṣyethā nṛpātmaje
01,057.070a	sa mātaram upasthāya tapasy eva mano dadhe
01,057.070c	smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt
01,057.070d@038_0001	tataḥ kanyām anujñāya punaḥ kanyā bhavatv iti
01,057.070d@038_0002	parāśaro 'pi bhagavān putreṇa sahito yayau
01,057.070d@038_0003	gatvāśramapadaṃ puṇyam adṛśyantyāḥ parāśaraḥ
01,057.070d@038_0004	jātakarmādisaṃskāraṃ kārayām āsa dharmataḥ
01,057.070d@038_0005	kṛtopanayano vyāso yājñavalkyena bhārata
01,057.070d@038_0006	vedān adhijage sāṅgān oṃkāreṇa trimātrayā
01,057.070d@038_0007	gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame
01,057.071a	evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt
01,057.071c	dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat
01,057.072a	pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge
01,057.072c	āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca
01,057.073a	brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā
01,057.073b*0520_01	tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ
01,057.073c	vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ
01,057.074a	vedān adhyāpayām āsa mahābhāratapañcamān
01,057.074c	sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam
01,057.075a	prabhur variṣṭho varado vaiśaṃpāyanam eva ca
01,057.075c	saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ
01,057.075d@039_0001	tataḥ satyavatī hṛṣṭā jagāma svaṃ niveśanam
01,057.075d@039_0002	tasyās tu yojanād gandham ājighranti narā bhuvi
01,057.075d@039_0003	dāśarājaḥ
01,057.075d@039_0003	dāśarājas tu tad gandham ājighran prītim āvahat
01,057.075d@039_0004	tvām āhur matsyagandheti kathaṃ bāle sugandhatā
01,057.075d@039_0005	apāsya matsyagandhatvaṃ kena dattā sugandhatā
01,057.075d@039_0005	satyavatī
01,057.075d@039_0006	śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ
01,057.075d@039_0007	nāvaṃ vāhayamānāyā mama dṛṣṭvā sugarhitam
01,057.075d@039_0008	apāsya matsyagandhatvaṃ yojanād gandhatāṃ dadau
01,057.075d@039_0009	ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman
01,057.075d@039_0010	evaṃ labdho mayā gandho na roṣaṃ kartum arhasi
01,057.075d@039_0010	vaiśaṃpāyanaḥ
01,057.075d@039_0011	dāśarājas tu tad vākyaṃ praśaśaṃsa nananda ca
01,057.075d@039_0012	etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam
01,057.075d@039_0013	itihāsam imaṃ śrutvā prajāvanto bhavanti ca
01,057.076a	tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ
01,057.076c	vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ
01,057.076d*0521_01	vedārthavic ca bhagavān ṛṣir vipro mahāyaśāḥ
01,057.077a	śūle protaḥ purāṇarṣir acoraś coraśaṅkayā
01,057.077c	aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ
01,057.078a	sa dharmam āhūya purā maharṣir idam uktavān
01,057.078c	iṣīkayā mayā bālyād ekā viddhā śakuntikā
01,057.079a	tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare
01,057.079c	tan me sahasrasamitaṃ kasmān nehājayat tapaḥ
01,057.080a	garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ
01,057.080c	tasmāt tvaṃ kilbiṣād asmāc chūdrayonau janiṣyasi
01,057.081a	tena śāpena dharmo 'pi śūdrayonāv ajāyata
01,057.081c	vidvān vidurarūpeṇa dhārmī tanur akilbiṣī
01,057.082a	saṃjayo munikalpas tu jajñe sūto gavalgaṇāt
01,057.082c	sūryāc ca kuntikanyāyāṃ jajñe karṇo mahārathaḥ
01,057.082e	sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
01,057.083a	anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ
01,057.083c	vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ
01,057.084a	anādinidhano devaḥ sa kartā jagataḥ prabhuḥ
01,057.084b*0522_01	āder ādiḥ samastānāṃ sa kartā na kṛtaḥ prabhuḥ
01,057.084c	avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam
01,057.085a	ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param
01,057.085c	puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram
01,057.086a	anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum
01,057.086c	dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam
01,057.086d*0523_01	kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam
01,057.087a	puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ
01,057.087c	dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu
01,057.088a	astrajñau tu mahāvīryau sarvaśastraviśāradau
01,057.088b*0524_01	yad āpnoti yad ādatte yac cāti viṣayāṇi ca
01,057.088b*0524_02	yac cāsya satato bhāvas tasmād ātmeti kīrtyate
01,057.088c	sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau
01,057.088e	satyakād dhṛdikāc caiva jajñāte 'straviśāradau
01,057.088f*0525_01	hṛdikaḥ kṛtavarmā ca yuyudhānas tu sātyakiḥ
01,057.089a	bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata
01,057.089c	maharṣer ugratapasas tasmād droṇo vyajāyata
01,057.090a	gautamān mithunaṃ jajñe śarastambāc charadvataḥ
01,057.090c	aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ
01,057.090e	aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ
01,057.090f*0526_01	dhṛṣṭadyumnavināśāya sṛṣṭo dhātrā mahātmanā
01,057.091a	tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ
01,057.091c	vaitāne karmaṇi tate pāvakāt samajāyata
01,057.091e	vīro droṇavināśāya dhanuṣā saha vīryavān
01,057.092a	tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā
01,057.092c	vibhrājamānā vapuṣā bibhratī rūpam uttamam
01,057.093a	prahrādaśiṣyo nagnajit subalaś cābhavat tataḥ
01,057.093c	tasya prajā dharmahantrī jajñe devaprakopanāt
01,057.094a	gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā
01,057.094c	duryodhanasya mātā ca jajñāte 'rthavidāv ubhau
01,057.095a	kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ
01,057.095c	kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ
01,057.095d*0527_01	dharmārthakuśalo dhīmān medhāvī dhūtakalmaṣaḥ
01,057.095d*0527_02	viduraḥ śūdrayonau tu jajñe dvaipāyanād api
01,057.096a	pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak
01,057.096c	dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ
01,057.097a	dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ
01,057.097c	indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ
01,057.098a	jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau
01,057.098c	nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau
01,057.099a	tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
01,057.099c	duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā
01,057.099d*0528_01	tato duḥśāsanaś caiva duḥsahaś cāpi bhārata
01,057.099d*0528_02	durmarṣaṇo vikarṇaś ca citraseno viviṃśatiḥ
01,057.099d*0528_03	jayaḥ satyavrataś caiva purumitraś ca bhārata
01,057.099d*0528_04	vaiśyāputro yuyutsuś ca ekādaśa mahārathāḥ
01,057.100a	abhimanyuḥ subhadrāyām arjunād abhyajāyata
01,057.100c	svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ
01,057.101a	pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire
01,057.101c	kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ
01,057.102a	prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
01,057.102c	arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ
01,057.103a	tathaiva sahadevāc ca śrutasenaḥ pratāpavān
01,057.103c	hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ
01,057.104a	śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā
01,057.104c	yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā
01,057.105a	kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha
01,057.105c	rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge
01,057.106a	teṣām aparimeyāni nāmadheyāni sarvaśaḥ
01,057.106c	na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api
01,057.106e	ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam
01,058.001	janamejaya uvāca
01,058.001a	ya ete kīrtitā brahman ye cānye nānukīrtitāḥ
01,058.001c	samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasaḥ
01,058.002a	yadartham iha saṃbhūtā devakalpā mahārathāḥ
01,058.002c	bhuvi tan me mahābhāga samyag ākhyātum arhasi
01,058.003	vaiśaṃpāyana uvāca
01,058.003a	rahasyaṃ khalv idaṃ rājan devānām iti naḥ śrutam
01,058.003c	tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve
01,058.004a	triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā
01,058.004c	jāmadagnyas tapas tepe mahendre parvatottame
01,058.005a	tadā niḥkṣatriye loke bhārgaveṇa kṛte sati
01,058.005c	brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ
01,058.006a	tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ
01,058.006c	ṛtāv ṛtau naravyāghra na kāmān nānṛtau tathā
01,058.007a	tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraśaḥ
01,058.007c	tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān
01,058.007e	kumārāṃś ca kumārīś ca punaḥ kṣatrābhivṛddhaye
01,058.008a	evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ
01,058.008b@040_0001	pranaṣṭam uddhṛtaṃ rājan yathā proktaṃ svayaṃbhuvā
01,058.008b@040_0002	sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate
01,058.008b@040_0003	brāhmaṇā eva kurvanti nityam eva yuge yuge
01,058.008c	jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam
01,058.008d*0529_01	kṣatraṃ tadā mahīpāla svadharmaṃ paripāṭhanāt
01,058.008e	catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ
01,058.009a	abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā
01,058.009c	tathaivānyāni bhūtāni tiryagyonigatāny api
01,058.009e	ṛtau dārāṃś ca gacchanti tadā sma bharatarṣabha
01,058.010a	tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ
01,058.010c	tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ
01,058.010e	ādhibhir vyādhibhiś caiva vimuktāḥ sarvaśo narāḥ
01,058.011a	athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām
01,058.011c	adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām
01,058.012a	praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām
01,058.012c	brāhmaṇādyās tadā varṇā lebhire mudam uttamām
01,058.013a	kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ
01,058.013c	daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan
01,058.014a	tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ
01,058.014c	svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ
01,058.015a	na bāla eva mriyate tadā kaś cin narādhipa
01,058.015c	na ca striyaṃ prajānāti kaś cid aprāptayauvanaḥ
01,058.016a	evam āyuṣmatībhis tu prajābhir bharatarṣabha
01,058.016c	iyaṃ sāgaraparyantā samāpūryata medinī
01,058.017a	ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ
01,058.017c	sāṅgopaniṣadān vedān viprāś cādhīyate tadā
01,058.018a	na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa
01,058.018c	na ca śūdrasamābhyāśe vedān uccārayanty uta
01,058.019a	kārayantaḥ kṛṣiṃ gobhis tathā vaiśyāḥ kṣitāv iha
01,058.019c	na gām ayuñjanta dhuri kṛśāṅgāś cāpy ajīvayan
01,058.020a	phenapāṃś ca tathā vatsān na duhanti sma mānavāḥ
01,058.020c	na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā
01,058.021a	karmāṇi ca naravyāghra dharmopetāni mānavāḥ
01,058.021c	dharmam evānupaśyantaś cakrur dharmaparāyaṇāḥ
01,058.022a	svakarmaniratāś cāsan sarve varṇā narādhipa
01,058.022b*0530_01	dharmam evānuvartante na paśyanti sma kilbiṣam
01,058.022b*0530_02	babhūvuḥ karmasu sveṣu samyak sarvāḥ prajāḥ sthitāḥ
01,058.022c	evaṃ tadā naravyāghra dharmo na hrasate kva cit
01,058.023a	kāle gāvaḥ prasūyante nāryaś ca bharatarṣabha
01,058.023c	phalanty ṛtuṣu vṛkṣāś ca puṣpāṇi ca phalāni ca
01,058.024a	evaṃ kṛtayuge samyag vartamāne tadā nṛpa
01,058.024c	āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam
01,058.025a	tataḥ samudite loke mānuṣe bharatarṣabha
01,058.025c	asurā jajñire kṣetre rājñāṃ manujapuṃgava
01,058.026a	ādityair hi tadā daityā bahuśo nirjitā yudhi
01,058.026c	aiśvaryād bhraṃśitāś cāpi saṃbabhūvuḥ kṣitāv iha
01,058.027a	iha devatvam icchanto mānuṣeṣu manasvinaḥ
01,058.027c	jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho
01,058.028a	goṣv aśveṣu ca rājendra kharoṣṭramahiṣeṣu ca
01,058.028c	kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca
01,058.029a	jātair iha mahīpāla jāyamānaiś ca tair mahī
01,058.029c	na śaśākātmanātmānam iyaṃ dhārayituṃ dharā
01,058.030a	atha jātā mahīpālāḥ ke cid balasamanvitāḥ
01,058.030c	diteḥ putrā danoś caiva tasmāl lokād iha cyutāḥ
01,058.031a	vīryavanto 'valiptās te nānārūpadharā mahīm
01,058.031c	imāṃ sāgaraparyantāṃ parīyur arimardanāḥ
01,058.032a	brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caivāpy apīḍayan
01,058.032c	anyāni caiva bhūtāni pīḍayām āsur ojasā
01,058.033a	trāsayanto vinighnantas tāṃs tān bhūtagaṇāṃś ca te
01,058.033c	viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ
01,058.034a	āśramasthān maharṣīṃś ca dharṣayantas tatas tataḥ
01,058.034c	abrahmaṇyā vīryamadā mattā madabalena ca
01,058.035a	evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ
01,058.035c	pīḍyamānā mahīpāla brahmāṇam upacakrame
01,058.036a	na hīmāṃ pavano rājan na nāgā na nagā mahīm
01,058.036c	tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt
01,058.037a	tato mahī mahīpāla bhārārtā bhayapīḍitā
01,058.037c	jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham
01,058.038a	sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ
01,058.038c	dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam
01,058.039a	gandharvair apsarobhiś ca bandikarmasu niṣṭhitaiḥ
01,058.039c	vandyamānaṃ mudopetair vavande cainam etya sā
01,058.040a	atha vijñāpayām āsa bhūmis taṃ śaraṇārthinī
01,058.040c	saṃnidhau lokapālānāṃ sarveṣām eva bhārata
01,058.041a	tat pradhānātmanas tasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ
01,058.041c	pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ
01,058.042a	sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata
01,058.042c	surāsurāṇāṃ lokānām aśeṣeṇa manogatam
01,058.043a	tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ
01,058.043c	prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ
01,058.044a	yadartham asi saṃprāptā matsakāśaṃ vasuṃdhare
01,058.044c	tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ
01,058.044d*0531_01	uttiṣṭha gaccha vasudhe svasthānam iti sāgamat
01,058.045a	ity uktvā sa mahīṃ devo brahmā rājan visṛjya ca
01,058.045c	ādideśa tadā sarvān vibudhān bhūtakṛt svayam
01,058.046a	asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak
01,058.046c	asyām eva prasūyadhvaṃ virodhāyeti cābravīt
01,058.047a	tathaiva ca samānīya gandharvāpsarasāṃ gaṇān
01,058.047c	uvāca bhagavān sarvān idaṃ vacanam uttamam
01,058.047e	svair aṃśaiḥ saṃprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣv iti
01,058.048a	atha śakrādayaḥ sarve śrutvā suraguror vacaḥ
01,058.048c	tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhus tadā
01,058.049a	atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ
01,058.049c	nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ
01,058.050a	yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ
01,058.050c	padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ
01,058.050d*0532_01	prajāpatipatir devaḥ suranātho mahābalaḥ
01,058.050d*0532_02	śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ
01,058.050d*0533_01	so 'pi janma manuṣyeṣu lebhe suravaro hariḥ
01,058.051a	taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam
01,058.051c	aṃśenāvatarasveti tathety āha ca taṃ hariḥ
01,059.001	vaiśaṃpāyana uvāca
01,059.001a	atha nārāyaṇenendraś cakāra saha saṃvidam
01,059.001c	avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ
01,059.002a	ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ
01,059.002c	nirjagāma punas tasmāt kṣayān nārāyaṇasya ha
01,059.003a	te 'marārivināśāya sarvalokahitāya ca
01,059.003c	avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ
01,059.004a	tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca
01,059.004c	jajñire rājaśārdūla yathākāmaṃ divaukasaḥ
01,059.005a	dānavān rākṣasāṃś caiva gandharvān pannagāṃs tathā
01,059.005c	puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ
01,059.006a	dānavā rākṣasāś caiva gandharvāḥ pannagās tathā
01,059.006c	na tān balasthān bālye 'pi jaghnur bharatasattama
01,059.007	janamejaya uvāca
01,059.007*0534_01	dānavānāṃ ca ye mukhyāḥ tathā bhujagarakṣasām
01,059.007a	devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā
01,059.007c	mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām
01,059.008a	śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ
01,059.008c	prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvavid dhyasi
01,059.009	vaiśaṃpāyana uvāca
01,059.009a	hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve
01,059.009c	surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam
01,059.009d*0535_01	prāṇināṃ caiva sarveṣāṃ sarvaśaḥ prabhavāpyayam
01,059.010a	brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
01,059.010c	marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ
01,059.011a	marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ
01,059.011c	prajajñire mahābhāgā dakṣakanyās trayodaśa
01,059.012a	aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ
01,059.012c	krodhā prāvā ariṣṭā ca vinatā kapilā tathā
01,059.013a	kadrūś ca manujavyāghra dakṣakanyaiva bhārata
01,059.013c	etāsāṃ vīryasaṃpannaṃ putrapautram anantakam
01,059.014a	adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ
01,059.014c	ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata
01,059.015a	dhātā mitro 'ryamā śakro varuṇaś cāṃśa eva ca
01,059.015c	bhago vivasvān pūṣā ca savitā daśamas tathā
01,059.016a	ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate
01,059.016c	jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ
01,059.017a	eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ
01,059.017c	nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ
01,059.018a	prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram
01,059.018c	anuhrādas tṛtīyo 'bhūt tasmāc ca śibibāṣkalau
01,059.019a	prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata
01,059.019c	virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ
01,059.020a	virocanasya putro 'bhūd balir ekaḥ pratāpavān
01,059.020c	baleś ca prathitaḥ putro bāṇo nāma mahāsuraḥ
01,059.020d*0536_01	rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ
01,059.021a	catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata
01,059.021c	teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ
01,059.022a	śambaro namuciś caiva pulomā ceti viśrutaḥ
01,059.022c	asilomā ca keśī ca durjayaś caiva dānavaḥ
01,059.023a	ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān
01,059.023c	tathā gaganamūrdhā ca vegavān ketumāṃś ca yaḥ
01,059.024a	svarbhānur aśvo 'śvapatir vṛṣaparvājakas tathā
01,059.024c	aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsuraḥ
01,059.025a	isṛpā ekacakraś ca virūpākṣo harāharau
01,059.025c	nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā
01,059.026a	śarabhaḥ śalabhaś caiva sūryācandramasau tathā
01,059.026c	iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ
01,059.026e	anyau tu khalu devānāṃ sūryācandramasau smṛtau
01,059.026f*0537_01	anyau dānavamukhyānāṃ sūryācandramasau tathā
01,059.027a	ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ
01,059.027c	danuputrā mahārāja daśa dānavapuṅgavāḥ
01,059.028a	ekākṣo mṛtapā vīraḥ pralambanarakāv api
01,059.028c	vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsuraḥ
01,059.029a	gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ
01,059.029c	asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāś ca bhārata
01,059.030a	siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam
01,059.030c	sucandraṃ candrahantāraṃ tathā candravimardanam
01,059.031a	krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam
01,059.031c	gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ
01,059.032a	anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ
01,059.032c	vikṣaro balavīrau ca vṛtraś caiva mahāsuraḥ
01,059.033a	kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ
01,059.033c	bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ
01,059.034a	vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ
01,059.034c	krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ
01,059.035a	asurāṇām upādhyāyaḥ śukras tv ṛṣisuto 'bhavat
01,059.035c	khyātāś cośanasaḥ putrāś catvāro 'surayājakāḥ
01,059.036a	tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau
01,059.036c	tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ
01,059.037a	ity eṣa vaṃśaprabhavaḥ kathitas te tarasvinām
01,059.037c	asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā
01,059.038a	eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ
01,059.038c	prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam
01,059.039a	tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau
01,059.039c	āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ
01,059.040a	śeṣo 'nanto vāsukiś ca takṣakaś ca bhujaṃgamaḥ
01,059.040c	kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ
01,059.041a	bhīmasenograsenau ca suparṇo varuṇas tathā
01,059.041c	gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
01,059.041d*0538_01	anetro varhaparṇaś ca tathā kāśīpatiś ca saḥ
01,059.042a	patravān arkaparṇaś ca prayutaś caiva viśrutaḥ
01,059.042c	bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī
01,059.043a	tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ
01,059.043c	kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ
01,059.043e	ity ete devagandharvā mauneyāḥ parikīrtitāḥ
01,059.044a	atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata
01,059.044c	anavadyām anuvaśām anūnām aruṇāṃ priyām
01,059.044e	anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata
01,059.045a	siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ
01,059.045c	brahmacārī ratiguṇaḥ suparṇaś caiva saptamaḥ
01,059.046a	viśvāvasuś ca bhānuś ca sucandro daśamas tathā
01,059.046c	ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ
01,059.047a	imaṃ tv apsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam
01,059.047c	prāvāsūta mahābhāgā devī devarṣitaḥ purā
01,059.047d*0539_01	menakā sahajanyā ca pārṣṇinā puñjakas tathā
01,059.047d*0539_02	ghṛtasthalā ghṛtācī ca viśvāsī corvaśī tathā
01,059.048a	alambusā miśrakeṣī vidyutparṇā tulānaghā
01,059.048c	aruṇā rakṣitā caiva rambhā tadvan manoramā
01,059.049a	asitā ca subāhuś ca suvratā subhujā tathā
01,059.049c	supriyā cātibāhuś ca vikhyātau ca hahāhuhū
01,059.049e	tumburuś ceti catvāraḥ smṛtā gandharvasattamāḥ
01,059.049f*0540_01	jānībāhuś ca vikhyātā hāhāhūhūḥ punas tathā
01,059.050a	amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā
01,059.050c	apatyaṃ kapilāyās tu purāṇe parikīrtitam
01,059.051a	iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā
01,059.051c	yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā
01,059.052a	bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā
01,059.052c	gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām
01,059.053a	āyuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ
01,059.053c	śrotavyaś caiva satataṃ śrāvyaś caivānasūyatā
01,059.054a	imaṃ tu vaṃśaṃ niyamena yaḥ paṭhen; mahātmanāṃ brāhmaṇadevasaṃnidhau
01,059.054c	apatyalābhaṃ labhate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim
01,060.001	vaiśaṃpāyana uvāca
01,060.001a	brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ
01,060.001c	ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ
01,060.002a	mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
01,060.002c	ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
01,060.003a	dahano 'theśvaraś caiva kapālī ca mahādyutiḥ
01,060.003c	sthāṇur bhavaś ca bhagavān rudrā ekādaśa smṛtāḥ
01,060.004a	marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ
01,060.004c	ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ
01,060.005a	trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ
01,060.005c	bṛhaspatir utathyaś ca saṃvartaś ca dhṛtavratāḥ
01,060.006a	atres tu bahavaḥ putrāḥ śrūyante manujādhipa
01,060.006c	sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ
01,060.007a	rākṣasās tu pulastyasya vānarāḥ kiṃnarās tathā
01,060.007b*0541_01	yakṣāś ca manujavyāghra putrās tasya ca dhīmataḥ
01,060.007c	pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā
01,060.007d*0542_01	pulahasya sutā rājañ śarabhāś ca prakīrtitāḥ
01,060.007d*0542_02	siṃhāḥ kiṃpuruṣā vyāghrā ṛkṣā īhāmṛgās tathā
01,060.008a	kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ
01,060.008c	viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ
01,060.009a	dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ
01,060.009c	brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ
01,060.010a	vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ
01,060.010c	tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ
01,060.011a	tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ
01,060.011c	putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ
01,060.012a	dadau sa daśa dharmāya saptaviṃśatim indave
01,060.012c	divyena vidhinā rājan kaśyapāya trayodaśa
01,060.013a	nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me
01,060.013c	kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā
01,060.014a	buddhir lajjā matiś caiva patnyo dharmasya tā daśa
01,060.014c	dvārāṇy etāni dharmasya vihitāni svayaṃbhuvā
01,060.015a	saptaviṃśati somasya patnyo loke pariśrutāḥ
01,060.015c	kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ
01,060.015e	sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ
01,060.016a	pitāmaho munir devas tasya putraḥ prajāpatiḥ
01,060.016c	tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram
01,060.017a	dharo dhruvaś ca somaś ca ahaś caivānilo 'nalaḥ
01,060.017c	pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭāv iti smṛtāḥ
01,060.018a	dhūmrāyāś ca dharaḥ putro brahmavidyo dhruvas tathā
01,060.018c	candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā
01,060.019a	ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ
01,060.019c	pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau
01,060.020a	dharasya putro draviṇo hutahavyavahas tathā
01,060.020b*0543_01	āpasya putro vaitaṇḍyaḥ śramaśrānto munis tathā
01,060.020c	dhruvasya putro bhagavān kālo lokaprakālanaḥ
01,060.021a	somasya tu suto varcā varcasvī yena jāyate
01,060.021c	manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā
01,060.022a	ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntas tathā muniḥ
01,060.022c	agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ
01,060.023a	tasya śākho viśākhaś ca naigameśaś ca pṛṣṭhajaḥ
01,060.023c	kṛttikābhyupapatteś ca kārttikeya iti smṛtaḥ
01,060.024a	anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ
01,060.024b*0544_01	viśvakarmā mahābhāgo tasya putro manojavaḥ
01,060.024c	avijñātagatiś caiva dvau putrāv anilasya tu
01,060.025a	pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam
01,060.025c	dvau putrau devalasyāpi kṣamāvantau manīṣiṇau
01,060.025d*0545_01	śaṅkhaś ca likhitaś caiva sarvaśāstraviśāradau
01,060.026a	bṛhaspates tu bhaginī varastrī brahmacāriṇī
01,060.026c	yogasiddhā jagat sarvam asaktaṃ vicaraty uta
01,060.026e	prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha
01,060.026f*0546_01	prāsūta viśvakarmāṇaṃ sarvaśilpavatāṃ varam
01,060.027a	viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ
01,060.027c	kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ
01,060.028a	bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ
01,060.028c	yo divyāni vimānāni devatānāṃ cakāra ha
01,060.029a	manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ
01,060.029c	pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam
01,060.030a	stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ
01,060.030c	niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ
01,060.031a	trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ
01,060.031c	śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ
01,060.032a	kāmasya tu ratir bhāryā śamasya prāptir aṅganā
01,060.032c	nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ
01,060.033a	marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ
01,060.033c	jajñire nṛpaśārdūla lokānāṃ prabhavas tu saḥ
01,060.034a	tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī
01,060.034c	asūyata mahābhāgā sāntarikṣe 'śvināv ubhau
01,060.035a	dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa
01,060.035c	teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ
01,060.036a	trayas triṃśata ity ete devās teṣām ahaṃ tava
01,060.036c	anvayaṃ saṃpravakṣyāmi pakṣaiś ca kulato gaṇān
01,060.037a	rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā
01,060.037c	vasūnāṃ bhārgavaṃ vidyād viśvedevāṃs tathaiva ca
01,060.038a	vainateyas tu garuḍo balavān aruṇas tathā
01,060.038c	bṛhaspatiś ca bhagavān ādityeṣv eva gaṇyate
01,060.039a	aśvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paśūn
01,060.039c	eṣa devagaṇo rājan kīrtitas te 'nupūrvaśaḥ
01,060.039e	yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate
01,060.040a	brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ
01,060.040c	bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ
01,060.041a	trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye
01,060.041c	svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati
01,060.042a	yogācāryo mahābuddhir daityānām abhavad guruḥ
01,060.042c	surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ
01,060.042d*0547_01	ṣaṇḍāmārkau prathamataḥ prathitāv ugratejasau
01,060.043a	tasmin niyukte vibhunā yogakṣemāya bhārgave
01,060.043c	anyam utpādayām āsa putraṃ bhṛgur aninditam
01,060.044a	cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam
01,060.044c	yaḥ sa roṣāc cyuto garbhān mātur mokṣāya bhārata
01,060.044d*0548_01	āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ
01,060.045a	āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ
01,060.045c	aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ
01,060.045e	mahātapā mahātejā bāla eva guṇair yutaḥ
01,060.046a	ṛcīkas tasya putras tu jamadagnis tato 'bhavat
01,060.046c	jamadagnes tu catvāra āsan putrā mahātmanaḥ
01,060.047a	rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ
01,060.047c	sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī
01,060.048a	aurvasyāsīt putraśataṃ jamadagnipurogamam
01,060.048c	teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ
01,060.049a	dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam
01,060.049c	loke dhātā vidhātā ca yau sthitau manunā saha
01,060.050a	tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā
01,060.050c	tasyās tu mānasāḥ putrās turagā vyomacāriṇaḥ
01,060.051a	varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata
01,060.051c	tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm
01,060.052a	prajānām annakāmānām anyonyaparibhakṣaṇāt
01,060.052c	adharmas tatra saṃjātaḥ sarvabhūtavināśanaḥ
01,060.053a	tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ
01,060.053c	ghorās tasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā
01,060.053e	bhayo mahābhayaś caiva mṛtyur bhūtāntakas tathā
01,060.053f*0549_01	na tasya bhāryā putro vā kaś cid asty antako hi saḥ
01,060.054a	kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm
01,060.054c	tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ
01,060.054d*0550_01	bhāryā garutmataś caiva bhāsī krauñcī śukī tathā
01,060.054d*0550_02	caturthī dhṛtarāṣṭrī ca tāsv apatyān nibodha me
01,060.055a	ulūkān suṣuve kākī śyenī śyenān vyajāyata
01,060.055c	bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa
01,060.056a	dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
01,060.056c	cakravākāṃś ca bhadraṃ te prajajñe sā tu bhāminī
01,060.057a	śukī vijajñe dharmajña śukān eva manasvinī
01,060.057c	kalyāṇaguṇasaṃpannā sarvalakṣaṇapūjitā
01,060.058a	nava krodhavaśā nārīḥ prajajñe 'py ātmasaṃbhavāḥ
01,060.058c	mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api
01,060.059a	mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca
01,060.059c	sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm
01,060.060a	apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja
01,060.060c	ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarā api
01,060.061a	tatas tv airāvataṃ nāgaṃ jajñe bhadramanā sutam
01,060.061c	airāvataḥ sutas tasyā devanāgo mahāgajaḥ
01,060.062a	haryāś ca harayo 'patyaṃ vānarāś ca tarasvinaḥ
01,060.062c	golāṅgūlāṃś ca bhadraṃ te haryāḥ putrān pracakṣate
01,060.063a	prajajñe tv atha śārdūlī siṃhān vyāghrāṃś ca bhārata
01,060.063c	dvīpinaś ca mahābhāga sarvān eva na saṃśayaḥ
01,060.064a	mātaṅgyās tv atha mātaṅgā apatyāni narādhipa
01,060.064c	diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam
01,060.065a	tathā duhitarau rājan surabhir vai vyajāyata
01,060.065c	rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm
01,060.065d*0551_01	vimalām api bhadraṃ te amalām api bhārata
01,060.065e	rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ
01,060.066a	surasājanayan nāgān rājan kadrūś ca pannagān
01,060.066b*0552_01	irāyāṃ kanyakā jātās tisraḥ kamalalocanāḥ
01,060.066b*0552_02	vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ
01,060.066b*0552_03	latāruhe ca dve prokte vīrudhā eva tāḥ smṛtāḥ
01,060.066b*0552_04	gṛhṇanti ye 'pi tāḥ puṣpaṃ phalāni tarasā pṛthak
01,060.066b*0552_05	tato sutās te vijñeyās tān evāhur vanaspatīn
01,060.066b*0552_06	puṣpaiḥ phalagrahān vṛkṣān ruhāyāḥ prasavaṃ viduḥ
01,060.066b*0552_07	latāgulmāni vallyaś ca tvaksāratṛṇajātayaḥ
01,060.066b*0552_08	vīrudho yāḥ prajās tasyās tatra vaṃśaḥ samāpyate
01,060.066c	sapta piṇḍaphalān vṛkṣān analāpi vyajāyata
01,060.066e	analāyāḥ śukī putrī kadrvās tu surasā sutā
01,060.067a	aruṇasya bhāryā śyenī tu vīryavantau mahābalau
01,060.067c	saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam
01,060.067d*0553_01	kadrūr nāgam anantaṃ ca prajajñe dharaṇīdharam
01,060.067e	dvau putrau vinatāyās tu vikhyātau garuḍāruṇau
01,060.068a	ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa
01,060.068c	prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara
01,060.069a	yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ
01,060.069c	sarvajñatāṃ ca labhate gatim agryāṃ ca vindati
01,061.001	janamejaya uvāca
01,061.001a	devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām
01,061.001b*0554_01	siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām
01,061.001c	anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham
01,061.002a	śrotum icchāmi tattvena mānuṣeṣu mahātmanām
01,061.002c	janma karma ca bhūtānām eteṣām anupūrvaśaḥ
01,061.003	vaiśaṃpāyana uvāca
01,061.003a	mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ
01,061.003c	prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ
01,061.004a	vipracittir iti khyāto ya āsīd dānavarṣabhaḥ
01,061.004c	jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ
01,061.005a	diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ
01,061.005c	sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ
01,061.006a	saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ
01,061.006c	sa śalya iti vikhyāto jajñe bāhlīkapuṃgavaḥ
01,061.007a	anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ
01,061.007c	dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ
01,061.008a	yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ
01,061.008c	druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ
01,061.009a	bāṣkalo nāma yas teṣām āsīd asurasattamaḥ
01,061.009c	bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ
01,061.010a	ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān
01,061.010c	tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ
01,061.011a	pañcaite jajñire rājan vīryavanto mahāsurāḥ
01,061.011c	kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ
01,061.012a	ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān
01,061.012c	amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ
01,061.013a	svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
01,061.013c	ugrasena iti khyāta ugrakarmā narādhipaḥ
01,061.014a	yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ
01,061.014c	aśoko nāma rājāsīn mahāvīryaparākramaḥ
01,061.015a	tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ
01,061.015c	daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ
01,061.016a	vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ
01,061.016c	dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.017a	ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ
01,061.017c	sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ
01,061.018a	aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ
01,061.018c	rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.019a	sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ
01,061.019c	bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
01,061.020a	tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ
01,061.020c	senābindur iti khyātaḥ sa babhūva narādhipaḥ
01,061.021a	isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ
01,061.021c	pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ
01,061.022a	ekacakra iti khyāta āsīd yas tu mahāsuraḥ
01,061.022c	prativindhya iti khyāto babhūva prathitaḥ kṣitau
01,061.023a	virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ
01,061.023c	citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
01,061.024a	haras tv ariharo vīra āsīd yo dānavottamaḥ
01,061.024c	suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ
01,061.025a	aharas tu mahātejāḥ śatrupakṣakṣayaṃkaraḥ
01,061.025c	bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau
01,061.026a	nicandraś candravaktraś ca ya āsīd asurottamaḥ
01,061.026c	muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ
01,061.027a	nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata
01,061.027c	bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ
01,061.028a	śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ
01,061.028c	pauravo nāma rājarṣiḥ sa babhūva nareṣv iha
01,061.028d*0555_01	kāpathas tu mahāvīryaḥ śrīmān rājan mahāsuraḥ
01,061.028d*0555_02	supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ
01,061.028d*0555_03	krathas tu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ
01,061.028d*0555_04	pārvateya iti khyātaḥ kāñcanācalasaṃnibhaḥ
01,061.029a	dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ
01,061.029c	prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ
01,061.030a	candras tu ditijaśreṣṭho loke tārādhipopamaḥ
01,061.030b*0556_01	candravarmeti vikhyātaḥ kāmbojānāṃ narādhipaḥ
01,061.030b*0556_02	arka ity abhivikhyāto yas tu dānavapuṃgavaḥ
01,061.030c	ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ
01,061.031a	mṛtapā iti vikhyāto ya āsīd asurottamaḥ
01,061.031c	paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama
01,061.032a	gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ
01,061.032c	drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.033a	mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
01,061.033c	sa viśva iti vikhyāto babhūva pṛthivīpatiḥ
01,061.034a	suparṇa iti vikhyātas tasmād avarajas tu yaḥ
01,061.034c	kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
01,061.035a	candrahanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ
01,061.035c	śunako nāma rājarṣiḥ sa babhūva narādhipaḥ
01,061.036a	vināśanas tu candrasya ya ākhyāto mahāsuraḥ
01,061.036c	jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ
01,061.037a	dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ
01,061.037c	kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
01,061.038a	grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam
01,061.038c	krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ
01,061.039a	anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ
01,061.039c	vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ
01,061.040a	dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ
01,061.040c	pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ
01,061.041a	balavīra iti khyāto yas tv āsīd asurottamaḥ
01,061.041c	pauṇḍramatsyaka ity eva sa babhūva narādhipaḥ
01,061.042a	vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ
01,061.042c	maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ
01,061.043a	krodhahanteti yas tasya babhūvāvarajo 'suraḥ
01,061.043c	daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau
01,061.044a	krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ
01,061.044c	daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ
01,061.045a	kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ
01,061.045c	jajñire rājaśārdūla śārdūlasamavikramāḥ
01,061.046a	magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ
01,061.046c	aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ
01,061.047a	dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ
01,061.047c	aparājita ity eva sa babhūva narādhipaḥ
01,061.048a	tṛtīyas tu mahārāja mahābāhur mahāsuraḥ
01,061.048c	niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ
01,061.049a	teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ
01,061.049c	śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ
01,061.050a	pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
01,061.050c	mahaujā iti vikhyāto babhūveha paraṃtapaḥ
01,061.051a	ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ
01,061.051c	abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ
01,061.051d*0557_01	saptamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
01,061.052a	samudrasenaś ca nṛpas teṣām evābhavad gaṇāt
01,061.052c	viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit
01,061.053a	bṛhan nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ
01,061.053c	babhūva rājan dharmātmā sarvabhūtahite rataḥ
01,061.053d*0558_01	kupathas tv atha vikhyāto dānavānāṃ mahābalaḥ
01,061.053d*0558_02	pārvatīya iti khyātaḥ kāñcanācalasaṃnibhaḥ
01,061.053d*0558_03	krathanas tu mahāvīryaḥ śrīmān rājan mahāsuraḥ
01,061.053d*0558_04	supārśva iti vikhyātaḥ kṣitau jajñe mahīpatiḥ
01,061.053d*0558_05	asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ
01,061.053d*0558_06	darado nāma bāhlīko varaḥ sarvamahīkṣitām
01,061.054a	gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ
01,061.054c	tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ
01,061.055a	nandikaḥ karṇaveṣṭaś ca siddhārthaḥ kīṭakas tathā
01,061.055c	suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ
01,061.056a	krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ
01,061.056c	vīradhāmā ca kauravya bhūmipālaś ca nāmataḥ
01,061.057a	dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ
01,061.057c	rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ
01,061.058a	āṣāḍho vāyuvegaś ca bhūritejās tathaiva ca
01,061.058c	ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ
01,061.059a	kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca
01,061.059c	śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca
01,061.060a	kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ
01,061.060c	matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ
01,061.061a	gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau
01,061.061c	jātaḥ purā mahārāja mahākīrtir mahābalaḥ
01,061.061d*0559_01	kālanemir iti khyāto dānavānāṃ mahābalaḥ
01,061.061d*0559_02	sa kaṃsa iti vikhyāta ugrasenasuto balī
01,061.062a	yas tv āsīd devako nāma devarājasamadyutiḥ
01,061.062c	sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ
01,061.063a	bṛhaspater bṛhatkīrter devarṣer viddhi bhārata
01,061.063c	aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam
01,061.064a	dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ
01,061.064c	bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣv iha
01,061.065a	dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ
01,061.065c	variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam
01,061.066a	mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata
01,061.066c	ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ
01,061.067a	aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ
01,061.067c	vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa
01,061.068a	jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ
01,061.068c	vasiṣṭhasya ca śāpena niyogād vāsavasya ca
01,061.069a	teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ
01,061.069c	matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ
01,061.070a	jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ
01,061.070c	ayudhyata mahātejā bhārgaveṇa mahātmanā
01,061.071a	yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau
01,061.071c	rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam
01,061.072a	śakunir nāma yas tv āsīd rājā loke mahārathaḥ
01,061.072c	dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam
01,061.073a	sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ
01,061.073c	pakṣāt sa jajñe marutāṃ devānām arimardanaḥ
01,061.074a	drupadaś cāpi rājarṣis tata evābhavad gaṇāt
01,061.074c	mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ
01,061.075a	tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam
01,061.075c	jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam
01,061.076a	marutāṃ tu gaṇād viddhi saṃjātam arimardanam
01,061.076c	virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam
01,061.077a	ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ
01,061.077c	sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ
01,061.078a	dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api
01,061.078c	dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ
01,061.078e	mātur doṣād ṛṣeḥ kopād andha eva vyajāyata
01,061.078f*0560_01	tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ
01,061.078f*0560_02	sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ
01,061.078f*0561_01	marutāṃ tu gaṇād vīraḥ sarvaśastrabhṛtāṃ varaḥ
01,061.078f*0561_02	pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ
01,061.079a	atres tu sumahābhāgaṃ putraṃ putravatāṃ varam
01,061.079c	viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam
01,061.080a	kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ
01,061.080c	durbuddhir durmatiś caiva kurūṇām ayaśaskaraḥ
01,061.081a	jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ
01,061.081c	yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ
01,061.081e	yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat
01,061.082a	paulastyā bhrātaraḥ sarve jajñire manujeṣv iha
01,061.082c	śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām
01,061.083a	durmukho duḥsahaś caiva ye cānye nānuśabditāḥ
01,061.083c	duryodhanasahāyās te paulastyā bharatarṣabha
01,061.083d@041_0001	janamejaya uvāca
01,061.083d@041_0001	vaiśyāputro yuyutsuś ca dhārtarāṣṭraḥ śatādhikaḥ
01,061.083d@041_0002	jyeṣṭhānujyeṣṭhatāṃ caiva nāmadheyāni vā vibho
01,061.083d@041_0003	vaiśaṃpāyana uvāca
01,061.083d@041_0003	dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
01,061.083d@041_0004	duryodhano yuyutsuś ca rājan duḥśāsanas tathā
01,061.083d@041_0005	duḥsaho duḥśalaś caiva durmukhaś ca tathāparaḥ
01,061.083d@041_0006	viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
01,061.083d@041_0007	vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
01,061.083d@041_0008	durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
01,061.083d@041_0009	citropacitrau citrākṣaś cārucitrāṅgadaś ca ha
01,061.083d@041_0010	durmado duṣpraharṣaś ca vivitsur vikaṭaḥ samaḥ
01,061.083d@041_0011	ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau
01,061.083d@041_0012	senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau
01,061.083d@041_0013	citrabāhuś citravarmā suvarmā durvimocanaḥ
01,061.083d@041_0014	ayobāhur mahābāhuś citracāpasukuṇḍalau
01,061.083d@041_0015	bhīmavego bhīmabalo balākī balavardhanaḥ
01,061.083d@041_0016	ugrāyudho bhīmaśaraḥ kanakāyur dṛḍhāyudhaḥ
01,061.083d@041_0017	dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
01,061.083d@041_0018	jarāsaṃdho dṛḍhasaṃdhaḥ satyasaṃdhaḥ sahasravāk
01,061.083d@041_0019	ugraśravā ugrasenaḥ senānīr duṣparājayaḥ
01,061.083d@041_0020	aparājitaḥ paṇḍitako viśālākṣo durādharaḥ
01,061.083d@041_0021	dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
01,061.083d@041_0022	ādityaketur bahvāśī nāgadantograyāyinau
01,061.083d@041_0023	kavacī niṣaṅgī pāśī daṇḍadhāro dhanurgrahaḥ
01,061.083d@041_0024	ugro bhīmaratho vīro vīrabāhur alolupaḥ
01,061.083d@041_0025	abhayo raudrakarmā ca tathā dṛḍharathaś ca yaḥ
01,061.083d@041_0026	anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ
01,061.083d@041_0027	dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ
01,061.083d@041_0028	kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
01,061.083d@041_0029	vaiśyāputro yuyutsuś ca dhārtarāṣṭraḥ śatādhikaḥ
01,061.083d@041_0030	etad ekaśataṃ rājan kanyā caikā prakīrtitā
01,061.083d@041_0031	nāmadheyānupūrvyā ca jyeṣṭhānujyeṣṭhatāṃ viduḥ
01,061.083d@041_0032	sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
01,061.083d@041_0033	sarve vedavidaś caiva rājaśāstre ca pāragāḥ
01,061.083d@041_0034	sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ
01,061.083d@041_0035	sarveṣām anurūpāś ca kṛtā dārā mahīpate
01,061.083d@041_0036	duḥśalāṃ caiva samaye sindhurājāya kauravaḥ
01,061.083d@041_0037	jayadrathāya pradadau saubalānumate tadā
01,061.084a	dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram
01,061.084c	bhīmasenaṃ tu vātasya devarājasya cārjunam
01,061.085a	aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi
01,061.085c	nakulaḥ sahadevaś ca sarvalokamanoharau
01,061.086a	yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān
01,061.086c	abhimanyur bṛhatkīrtir arjunasya suto 'bhavat
01,061.086d@042_0001	yasyāvataraṇe rājan surān somo 'bravīd vacaḥ
01,061.086d@042_0002	nāhaṃ dadyāṃ priyaṃ putraṃ preyāṃsam api jīvitāt
01,061.086d@042_0003	samayaḥ kriyatām eṣa na śakyam ativartitum
01,061.086d@042_0004	surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ
01,061.086d@042_0005	tatra yāsyatyayaṃ varcā na ca sthāsyati me ciram
01,061.086d@042_0006	aindrir naras tu bhavitā yasya nārāyaṇaḥ sakhā
01,061.086d@042_0007	so 'rjunety abhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān
01,061.086d@042_0008	tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ
01,061.086d@042_0009	tatra ṣoḍaśa varṣāṇi sthāsyaty amarasattamāḥ
01,061.086d@042_0010	asya ṣoḍaśavarṣasya sa saṃgrāmo bhaviṣyati
01,061.086d@042_0011	yatrāṃśā vaḥ kariṣyanti karma dānavasūdanam
01,061.086d@042_0012	naranārāyaṇābhyāṃ tu sa saṃgrāmo vinākṛtaḥ
01,061.086d@042_0013	cakravyūhaṃ samāsthāya yodhayiṣyanti cāsurāḥ
01,061.086d@042_0014	vimukhāñ śātravān sarvān kārayiṣyati me sutaḥ
01,061.086d@042_0015	bālaḥ praviśya taṃ vyūham abhedyaṃ vicariṣyati
01,061.086d@042_0016	mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati
01,061.086d@042_0017	sarveṣāṃ caiva śatrūṇāṃ caturthāṃśaṃ nayiṣyati
01,061.086d@042_0018	dinārdhena mahābāhuḥ pretarājapuraṃ prati
01,061.086d@042_0019	tato mahārathair vīraiḥ sametya bahubhī raṇe
01,061.086d@042_0020	dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati
01,061.086d@042_0021	ekaṃ vaṃśakaraṃ vīraṃ putraṃ vai janayiṣyati
01,061.086d@042_0022	pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo dhārayiṣyati
01,061.086d@042_0023	etat somavacaḥ śrutvā tathāstv iti divaukasaḥ
01,061.086d@042_0024	pratyūcuḥ sahitāḥ sarve tārādhipam apūjayan
01,061.086d@042_0025	evaṃ te kathitaṃ rājaṃs tava janma pituḥ pituḥ
01,061.087a	agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham
01,061.087c	śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam
01,061.088a	draupadeyāś ca ye pañca babhūvur bharatarṣabha
01,061.088c	viśvedevagaṇān rājaṃs tān viddhi bharatarṣabha
01,061.088d*0562_01	bhīmasenād rākṣasendro guhyakebhyas tv ajāyata
01,061.088d*0562_02	jayasya parirakṣārthaṃ sa hi sṛṣṭo mahātmanā
01,061.088d*0563_01	sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate
01,061.088d@043_0001	prativindhyaḥ sutasomaḥ śrutakīrtis tathāparaḥ
01,061.088d@043_0002	nākuliś ca śatānīkaḥ śrutasenaś ca vīryavān
01,061.088d@043_0003	śūro nāma yaduśreṣṭho vasudevapitābhavat
01,061.088d@043_0004	tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi
01,061.088d@043_0005	pituḥ svasrīyaputrāya so 'napatyāya vīryavān
01,061.088d@043_0006	agram agre pratijñāya svasyāpatyasya vai tadā
01,061.088d@043_0007	agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā
01,061.088d@043_0008	adadat kuntibhojāya sa tāṃ duhitaraṃ tadā
01,061.088d@043_0009	sā niyuktā pitur gehe brāhmaṇātithipūjane
01,061.088d@043_0010	ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam
01,061.088d@043_0011	nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
01,061.088d@043_0012	tam ugraṃ śaṃsitātmānaṃ sarvayatnair atoṣayat
01,061.088d@043_0013	tuṣṭo 'bhicārasaṃyuktam ācacakṣe yathāvidhi
01,061.088d@043_0014	uvāca caināṃ bhagavān prīto 'smi subhage tava
01,061.088d@043_0015	yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
01,061.088d@043_0016	tasya tasya prasādāt tvaṃ devi putrāñ janiṣyasi
01,061.088d@043_0017	evam uktā ca sā bālā tadā kautūhalānvitā
01,061.088d@043_0018	kanyā satī devam arkam ājuhāva yaśasvinī
01,061.088d@043_0019	prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tadā
01,061.088d@043_0020	ajījanat sutaṃ cāsyāṃ sarvaśastrabhṛtāṃ varam
01,061.088d@043_0021	sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam
01,061.088d@043_0022	divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam
01,061.088d@043_0023	nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā
01,061.088d@043_0024	utsasarja jale kuntī taṃ kumāraṃ yaśasvinam
01,061.088d@043_0025	tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ
01,061.088d@043_0026	rādhāyāḥ kalpayām āsa putraṃ so 'dhirathas tadā
01,061.088d@043_0027	cakratur nāmadheyaṃ ca tasya bālasya tāv ubhau
01,061.088d@043_0028	dampatī vasuṣeṇeti dikṣu sarvāsu viśrutam
01,061.088d@043_0029	sa vardhamāno balavān sarvāstreṣūttamo 'bhavat
01,061.088d@043_0030	ā pṛṣṭhatāpāc ca tadā jajāpa japatāṃ varaḥ
01,061.088d@043_0031	yasmin kāle japann āste dhīmān satyaparākramaḥ
01,061.088d@043_0032	nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
01,061.088d@043_0033	tam indro brāhmaṇo bhūtvā putrārthe bhūtabhāvanaḥ
01,061.088d@043_0034	yayāce kuṇḍale vīraṃ kavacaṃ ca sahāṅgajam
01,061.088d@043_0035	utkṛtya karṇo hy adadat kuṇḍale kavacaṃ ca tat
01,061.088d@043_0036	śaktiṃ śakro 'dadat tasmai vismitaś cedam abravīt
01,061.088d@043_0037	devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
01,061.088d@043_0038	yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati
01,061.088d@043_0039	purā nāma tu tasyāsīd vasuṣeṇeti viśrutam
01,061.088d@043_0040	tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat
01,061.089a	āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ
01,061.089b*0564_01	karṇa ity abhivikhyātaḥ pṛthāyāḥ prathamaḥ sutaḥ
01,061.089b*0564_02	sa tu sūtakule vīro vavṛdhe rājasattama
01,061.089b*0564_03	karṇaṃ naravaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām
01,061.089b*0564_04	duryodhanasya sacivaṃ mantriṇaṃ śakuneḥ samam
01,061.089c	divākarasya taṃ viddhi devasyāṃśam anuttamam
01,061.090a	yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ
01,061.090b*0565_01	vaśitā sarvabhūtānāṃ saṃhartā cāparājitaḥ
01,061.090c	tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān
01,061.091a	śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ
01,061.091c	sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam
01,061.092a	evam anye manuṣyendra bahavo 'ṃśā divaukasām
01,061.092c	jajñire vasudevasya kule kulavivardhanāḥ
01,061.093a	gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ
01,061.093c	tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca
01,061.094a	tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa
01,061.094c	babhūvur mānuṣe loke nārāyaṇaparigrahaḥ
01,061.095a	śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale
01,061.095b*0566_01	bhīṣmakasya kule sādhvī rukmiṇī nāma nāmataḥ
01,061.095b*0566_02	draupadī tv atha saṃjajñe śacībhāgād aninditā
01,061.095c	drupadasya kule kanyā vedimadhyād aninditā
01,061.096a	nātihrasvā na mahatī nīlotpalasugandhinī
01,061.096c	padmāyatākṣī suśroṇī asitāyatamūrdhajā
01,061.097a	sarvalakṣaṇasaṃpannā vaiḍūryamaṇisaṃnibhā
01,061.097c	pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ
01,061.098a	siddhir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te
01,061.098c	kuntī mādrī ca jajñāte matis tu subalātmajā
01,061.099a	iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā
01,061.099c	aṃśāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam
01,061.100a	ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ
01,061.100c	mahātmāno yadūnāṃ ca ye jātā vipule kule
01,061.100d*0567_01	ye ca yasmin kule jātā rājāno bhūritejasaḥ
01,061.100d*0568_01	brāhmaṇāḥ kṣatriyā vaiśyā mayā te parikīrtitāḥ
01,061.100d*0569_01	ete tu mukhyāḥ kathitā mayā te rājasattama
01,061.101a	dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham
01,061.101c	idam aṃśāvataraṇaṃ śrotavyam anasūyatā
01,061.102a	aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām
01,061.102c	prabhavāpyayavit prājño na kṛcchreṣv avasīdati
01,062.001	janamejaya uvāca
01,062.001a	tvattaḥ śrutam idaṃ brahman devadānavarakṣasām
01,062.001c	aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā
01,062.002*0570_01	dharmārthakāmasahitaṃ rājarṣīṇāṃ prakīrtitam
01,062.002*0570_02	pavitraṃ kīrtyamānaṃ me nibodhedaṃ manīṣiṇām
01,062.002*0571=00	janamejayaḥ
01,062.002*0571_01	bhagavan vistareṇeha bharatasya mahātmanaḥ
01,062.002*0571_02	janma karma ca śuśrūṣus tan me śaṃsitum arhasi
01,062.002a	imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ
01,062.002c	kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
01,062.003	vaiśaṃpāyana uvāca
01,062.003a	pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān
01,062.003c	pṛthivyāś caturantāyā goptā bharatasattama
01,062.004a	caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ
01,062.004c	samudrāvaraṇāṃś cāpi deśān sa samitiṃjayaḥ
01,062.005a	āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ
01,062.005c	ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān
01,062.006a	na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ
01,062.006c	na pāpakṛt kaś cid āsīt tasmin rājani śāsati
01,062.007a	dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire
01,062.007c	tadā narā naravyāghra tasmiñ janapadeśvare
01,062.008a	nāsīc corabhayaṃ tāta na kṣudhābhayam aṇv api
01,062.008c	nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare
01,062.009a	svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ
01,062.009c	tam āśritya mahīpālam āsaṃś caivākutobhayāḥ
01,062.010a	kālavarṣī ca parjanyaḥ sasyāni phalavanti ca
01,062.010c	sarvaratnasamṛddhā ca mahī vasumatī tadā
01,062.010d*0572_01	svakarmaniratā viprā nānṛtaṃ teṣu vidyate
01,062.011a	sa cādbhutamahāvīryo vajrasaṃhanano yuvā
01,062.011c	udyamya mandaraṃ dorbhyāṃ haret savanakānanam
01,062.012a	dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca
01,062.012c	nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ
01,062.013a	bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ
01,062.013c	akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ
01,062.014a	saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān
01,062.014c	bhūyo dharmaparair bhāvair viditaṃ janam āvasat
01,063.000*0573=00	janamejaya uvāca
01,063.000*0573_01	saṃbhavaṃ bharatasyāhaṃ caritaṃ ca mahāmateḥ
01,063.000*0573_02	śakuntalāyāś cotpattiṃ śrotum icchāmi tattvataḥ
01,063.000*0573_03	duṣyantena ca vīreṇa yathā prāptā śakuntalā
01,063.000*0573_04	taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tv aham
01,063.000*0573_05	śrotum icchāmi tattvajña sarvaṃ matimatāṃ vara
01,063.001	vaiśaṃpāyana uvāca
01,063.001a	sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ
01,063.001c	vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ
01,063.002a	khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ
01,063.002c	prāsatomarahastaiś ca yayau yodhaśatair vṛtaḥ
01,063.003a	siṃhanādaiś ca yodhānāṃ śaṅkhadundubhinisvanaiḥ
01,063.003c	rathanemisvanaiś cāpi sanāgavarabṛṃhitaiḥ
01,063.003d*0574_01	nānāyudhadharaiś cāpi nānāveṣadharais tathā
01,063.004a	heṣitasvanamiśraiś ca kṣveḍitāsphoṭitasvanaiḥ
01,063.004c	āsīt kilakilāśabdas tasmin gacchati pārthive
01,063.005a	prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā
01,063.005c	dadṛśus taṃ striyas tatra śūram ātmayaśaskaram
01,063.006a	śakropamam amitraghnaṃ paravāraṇavāraṇam
01,063.006b*0575_01	balena caturaṅgeṇa vṛtaḥ paramavalgunā
01,063.006c	paśyantaḥ strīgaṇās tatra śastrapāṇiṃ sma menire
01,063.007a	ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ
01,063.007c	yasya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ
01,063.008a	iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam
01,063.008c	tuṣṭuvuḥ puṣpavṛṣṭīś ca sasṛjus tasya mūrdhani
01,063.009a	tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ
01,063.009c	niryayau parayā prītyā vanaṃ mṛgajighāṃsayā
01,063.009d*0576_01	taṃ devarājapratimaṃ mattavāraṇadhūrgatam
01,063.009d*0576_02	dvijakṣatriyaviṭśūdrā niryāntam anujagmire
01,063.009d*0576_03	dadṛśur vardhamānās te āśīrbhiś ca jayena ca
01,063.010a	sudūram anujagmus taṃ paurajānapadās tadā
01,063.010c	nyavartanta tataḥ paścād anujñātā nṛpeṇa ha
01,063.011a	suparṇapratimenātha rathena vasudhādhipaḥ
01,063.011c	mahīm āpūrayām āsa ghoṣeṇa tridivaṃ tathā
01,063.012a	sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam
01,063.012c	bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam
01,063.013a	viṣamaṃ parvataprasthair aśmabhiś ca samāvṛtam
01,063.013c	nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam
01,063.013e	mṛgasaṃghair vṛtaṃ ghorair anyaiś cāpi vanecaraiḥ
01,063.014a	tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ
01,063.014c	loḍayām āsa duḥṣantaḥ sūdayan vividhān mṛgān
01,063.015a	bāṇagocarasaṃprāptāṃs tatra vyāghragaṇān bahūn
01,063.015c	pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ
01,063.016a	dūrasthān sāyakaiḥ kāṃś cid abhinat sa nararṣabhaḥ
01,063.016c	abhyāśam āgatāṃś cānyān khaḍgena nirakṛntata
01,063.017a	kāṃś cid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ
01,063.017c	gadāmaṇḍalatattvajñaś cacārāmitavikramaḥ
01,063.018a	tomarair asibhiś cāpi gadāmusalakarpaṇaiḥ
01,063.018c	cacāra sa vinighnan vai vanyāṃs tatra mṛgadvijān
01,063.019a	rājñā cādbhutavīryeṇa yodhaiś ca samarapriyaiḥ
01,063.019c	loḍyamānaṃ mahāraṇyaṃ tatyajuś ca mahāmṛgāḥ
01,063.020a	tatra vidrutasaṃghāni hatayūthapatīni ca
01,063.020c	mṛgayūthāny athautsukyāc chabdaṃ cakrus tatas tataḥ
01,063.021a	śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ
01,063.021c	vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ
01,063.022a	kṣutpipāsāparītāś ca śrāntāś ca patitā bhuvi
01,063.022c	ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ
01,063.023a	ke cid agnim athotpādya samidhya ca vanecarāḥ
01,063.023c	bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā
01,063.024a	tatra ke cid gajā mattā balinaḥ śastravikṣatāḥ
01,063.024c	saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ
01,063.025a	śakṛnmūtraṃ sṛjantaś ca kṣarantaḥ śoṇitaṃ bahu
01,063.025c	vanyā gajavarās tatra mamṛdur manujān bahūn
01,063.026a	tad vanaṃ balameghena śaradhāreṇa saṃvṛtam
01,063.026c	vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam
01,064.001	vaiśaṃpāyana uvāca
01,064.001a	tato mṛgasahasrāṇi hatvā vipulavāhanaḥ
01,064.001b*0577_01	tato meghaghanaprakhyaṃ siddhacāraṇasevitam
01,064.001b*0577_02	vanam ālokayām āsa nagarād yojanadvaye
01,064.001b*0577_03	mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ
01,064.001b*0577_04	mṛgān anucaraṃś caiva vegenāśvān acodayat
01,064.001c	rājā mṛgaprasaṅgena vanam anyad viveśa ha
01,064.002a	eka evottamabalaḥ kṣutpipāsāsamanvitaḥ
01,064.002c	sa vanasyāntam āsādya mahad īriṇam āsadat
01,064.003a	tac cāpy atītya nṛpatir uttamāśramasaṃyutam
01,064.003c	manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca
01,064.003e	śītamārutasaṃyuktaṃ jagāmānyan mahad vanam
01,064.004a	puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam
01,064.004c	vipulaṃ madhurārāvair nāditaṃ vihagais tathā
01,064.004d*0578_01	puṃskokilaninādaiś ca jhillīkagaṇanāditam
01,064.005a	pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam
01,064.005c	ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam
01,064.006a	nāpuṣpaḥ pādapaḥ kaś cin nāphalo nāpi kaṇṭakī
01,064.006c	ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat
01,064.007a	vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca
01,064.007c	sarvartukusumair vṛkṣair atīva sukhaśādvalam
01,064.007e	manoramaṃ maheṣvāso viveśa vanam uttamam
01,064.008a	mārutāgalitās tatra drumāḥ kusumaśālinaḥ
01,064.008c	puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃs te punaḥ punaḥ
01,064.009a	divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ
01,064.009c	virejuḥ pādapās tatra vicitrakusumāmbarāḥ
01,064.010a	teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu
01,064.010c	ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu
01,064.011a	tatra pradeśāṃś ca bahūn kusumotkaramaṇḍitān
01,064.011c	latāgṛhaparikṣiptān manasaḥ prītivardhanān
01,064.011e	saṃpaśyan sa mahātejā babhūva muditas tadā
01,064.012a	parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ
01,064.012c	aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ
01,064.012d*0579_01	siddhacāraṇasaṃghaiś ca gandharvāpsarasāṃ gaṇaiḥ
01,064.012d*0579_02	sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ
01,064.013a	sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ
01,064.013c	parikrāman vane vṛkṣān upaitīva riraṃsayā
01,064.014a	evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ
01,064.014c	nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham
01,064.015a	prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam
01,064.015c	āśramapravaraṃ ramyaṃ dadarśa ca manoramam
01,064.016a	nānāvṛkṣasamākīrṇaṃ saṃprajvalitapāvakam
01,064.016b*0580_01	taṃ tadāpratimaṃ śrīmān āśramaṃ pratyapūjayat
01,064.016c	yatibhir vālakhilyaiś ca vṛtaṃ munigaṇānvitam
01,064.017a	agnyāgāraiś ca bahubhiḥ puṣpasaṃstarasaṃstṛtam
01,064.017c	mahākacchair bṛhadbhiś ca vibhrājitam atīva ca
01,064.018a	mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām
01,064.018c	naikapakṣigaṇākīrṇāṃ tapovanamanoramām
01,064.018e	tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ
01,064.019a	taṃ cāpy atirathaḥ śrīmān āśramaṃ pratyapadyata
01,064.019c	devalokapratīkāśaṃ sarvataḥ sumanoharam
01,064.020a	nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ
01,064.020c	sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām
01,064.021a	sacakravākapulināṃ puṣpaphenapravāhinīm
01,064.021c	sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām
01,064.022a	puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām
01,064.022c	mattavāraṇaśārdūlabhujagendraniṣevitām
01,064.022d*0581_01	tasyās tīre bhagavataḥ kāśyapasya mahātmanaḥ
01,064.022d*0581_02	āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam
01,064.023a	nadīm āśramasaṃbaddhāṃ dṛṣṭvāśramapadaṃ tathā
01,064.023c	cakārābhipraveśāya matiṃ sa nṛpatis tadā
01,064.024a	alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā
01,064.024c	naranārāyaṇasthānaṃ gaṅgayevopaśobhitam
01,064.024e	mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam
01,064.025a	tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ
01,064.025c	atīva guṇasaṃpannam anirdeśyaṃ ca varcasā
01,064.025e	maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam
01,064.026a	rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām
01,064.026c	avasthāpya vanadvāri senām idam uvāca saḥ
01,064.027a	muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam
01,064.027c	kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama
01,064.028a	tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ
01,064.028c	kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam
01,064.029a	sāmātyo rājaliṅgāni so 'panīya narādhipaḥ
01,064.029c	purohitasahāyaś ca jagāmāśramam uttamam
01,064.029e	didṛkṣus tatra tam ṛṣiṃ taporāśim athāvyayam
01,064.030a	brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca
01,064.030c	ṣaṭpadodgītasaṃghuṣṭaṃ nānādvija gaṇāyutam
01,064.030d*0582_01	tathaiva sāmagītaiś ca sāmavidbhir udāhṛtaiḥ
01,064.030d*0582_02	tābhir ṛksāmagītābhir atharvaśirasānvitam
01,064.030d*0582_03	amitābhir uktābhi(sic) suśruve sa nṛpas tadā
01,064.030d*0583_01	vismayotphullanayano rājā tatra babhūva ha
01,064.031a	ṛco bahvṛcamukhyaiś ca preryamāṇāḥ padakramaiḥ
01,064.031b*0584_01	kratvarthāṃś ca prakāśadbhir yajurbhir nirmalasvaraiḥ
01,064.031b*0584_02	jaṭāvarṇavibhāgajñair ucyamānāny anekaśaḥ
01,064.031c	śuśrāva manujavyāghro vitateṣv iha karmasu
01,064.032a	yajñavidyāṅgavidbhiś ca kramadbhiś ca kramān api
01,064.032b*0585_01	madhuraiḥ sāmagītaiś ca ṛṣibhir niyatavrataiḥ
01,064.032b*0585_02	bhāruṇḍasāmagītābhir atharvaśirasodgataiḥ
01,064.032c	amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ
01,064.033a	atharvavedapravarāḥ pūgayājñika saṃmatāḥ
01,064.033c	saṃhitām īrayanti sma padakramayutāṃ tu te
01,064.034a	śabdasaṃskārasaṃyuktaṃ bruvadbhiś cāparair dvijaiḥ
01,064.034c	nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ
01,064.035a	yajñasaṃskāravidbhiś ca kramaśikṣā viśāradaiḥ
01,064.035c	nyāyatattvārthavijñānasaṃpannair vedapāragaiḥ
01,064.036a	nānāvākyasamāhārasamavāyaviśāradaiḥ
01,064.036c	viśeṣakāryavidbhiś ca mokṣadharmaparāyaṇaiḥ
01,064.037a	sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ
01,064.037b*0586_01	śabdacchandoniruktajñaiḥ kālajñānaviśāradaiḥ
01,064.037b*0586_02	dravyakarmaguṇajñaiś ca kāryakāraṇavedibhiḥ
01,064.037b*0586_03	jalpavādavitaṇḍajñair vyāsagranthasamāśritaiḥ
01,064.037b*0586_04	nānāśāstreṣu mukhyaiś ca śuśrāva svanam īritam
01,064.037c	lokāyatikamukhyaiś ca samantād anunāditam
01,064.038a	tatra tatra ca viprendrān niyatān saṃśitavratān
01,064.038c	japahomaparān siddhān dadarśa paravīrahā
01,064.039a	āsanāni vicitrāṇi puṣpavanti mahīpatiḥ
01,064.039c	prayatnopahitāni sma dṛṣṭvā vismayam āgamat
01,064.040a	devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ
01,064.040c	brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ
01,064.041a	sa kāśyapatapoguptam āśramapravaraṃ śubham
01,064.041c	nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam
01,064.042a	sa kāśyapasyāyatanaṃ mahāvratair; vṛtaṃ samantād ṛṣibhis tapodhanaiḥ
01,064.042c	viveśa sāmātyapurohito 'rihā; viviktam atyarthamanoharaṃ śivam
01,065.001	vaiśaṃpāyana uvāca
01,065.001a	tato gacchan mahābāhur eko 'mātyān visṛjya tān
01,065.001c	nāpaśyad āśrame tasmiṃs tam ṛṣiṃ saṃśitavratam
01,065.002a	so 'paśyamānas tam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam
01,065.002c	uvāca ka ihety uccair vanaṃ saṃnādayann iva
01,065.003a	śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī
01,065.003c	niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī
01,065.003d*0587_01	suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram
01,065.003d*0587_02	rūpayauvanasaṃpannā śīlācāravatī śubhā
01,065.003d*0587_03	sā tam āyatapadmākṣaṃ vyūḍhoraskaṃ susaṃhitam
01,065.003d*0587_04	siṃhaskandhaṃ dīrghabhujaṃ sarvalakṣaṇapūjitam
01,065.003d*0587_05	spaṣṭaṃ madhurayā vācā sābravīj janamejaya
01,065.004a	sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā
01,065.004c	svāgataṃ ta iti kṣipram uvāca pratipūjya ca
01,065.005a	āsanenārcayitvā ca pādyenārghyeṇa caiva hi
01,065.005c	papracchānāmayaṃ rājan kuśalaṃ ca narādhipam
01,065.006a	yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā
01,065.006c	uvāca smayamāneva kiṃ kāryaṃ kriyatām iti
01,065.006d*0588_01	āśramasyābhigamane kiṃ tvaṃ kāryaṃ cikīrṣasi
01,065.006d*0588_02	kas tvam adyeha saṃprāpto maharṣer āśramaṃ śubham
01,065.007a	tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm
01,065.007c	dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ
01,065.007d*0589=00	duḥṣantaḥ
01,065.007d*0589_01	rājarṣer asmi putro 'ham ililasya mahīpateḥ
01,065.007d*0589_02	duḥṣanta iti me nāma satyaṃ puṣkaralocane
01,065.007d*0590_01	svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ
01,065.007d*0590_02	parigṛhyopabhuṅkṣva tvaṃ kiṃ ca te karavāṇy aham
01,065.008a	āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum
01,065.008c	kva gato bhagavān bhadre tan mamācakṣva śobhane
01,065.008d*0591_01	dvijaśreṣṭha namo bhadre muniḥ kaṇvaḥ pratāpavān
01,065.009	śakuntalovāca
01,065.009a	gataḥ pitā me bhagavān phalāny āhartum āśramāt
01,065.009c	muhūrtaṃ saṃpratīkṣasva drakṣyasy enam ihāgatam
01,065.010	vaiśaṃpāyana uvāca
01,065.010a	apaśyamānas tam ṛṣiṃ tayā coktas tathā nṛpaḥ
01,065.010c	tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm
01,065.011a	vibhrājamānāṃ vapuṣā tapasā ca damena ca
01,065.011c	rūpayauvanasaṃpannām ity uvāca mahīpatiḥ
01,065.012a	kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam
01,065.012c	evaṃrūpaguṇopetā kutas tvam asi śobhane
01,065.013a	darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ
01,065.013c	icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane
01,065.013d*0592_01	sthito 'smy amitasaubhāgye vivakṣuś cāsmi kiṃ cana
01,065.013d*0592_02	śṛṇu me nāganāsoru vacanaṃ mattakāśini
01,065.013d*0592_03	rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ
01,065.013d*0592_04	vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini
01,065.013d*0592_05	na me 'nyatra kṣatriyāyā mano jātu pravartate
01,065.013d*0592_06	ṛṣiputrīṣu cānyāsu nāvarṇāsv aparāsu ca
01,065.013d*0592_07	evaṃ praṇihitātmānaṃ viddhi māṃ kalabhāṣiṇi
01,065.013d*0592_08	tasya me tvayi bhāvo 'sti kṣatriyā hy asi kā vada
01,065.013d*0592_09	na hi me bhīru viprāyāṃ manaḥ prasahate gatim
01,065.013d*0592_10	bhaje tvām āyatāpāṅge bhaktaṃ bhajitum arhasi
01,065.013d*0592_11	bhuṅkṣa rājyaṃ viśālākṣi buddhiṃ mā tv anyathā kṛthāḥ
01,065.014a	evam uktā tadā kanyā tena rājñā tadāśrame
01,065.014c	uvāca hasatī vākyam idaṃ sumadhurākṣaram
01,065.015a	kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā
01,065.015b*0593_01	tām uvāca tato rājā kanyāṃ rājīvalocanām
01,065.015c	tapasvino dhṛtimato dharmajñasya yaśasvinaḥ
01,065.015d*0594_01	asvatantrāsmi rājendra kāśyapo me guruḥ pitā
01,065.015d*0594_02	tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi
01,065.016	duḥṣanta uvāca
01,065.016a	ūrdhvaretā mahābhāgo bhagavāṃl lokapūjitaḥ
01,065.016c	caled dhi vṛttād dharmo 'pi na calet saṃśitavrataḥ
01,065.017a	kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī
01,065.017c	saṃśayo me mahān atra taṃ me chettum ihārhasi
01,065.018	śakuntalovāca
01,065.018a	yathāyam āgamo mahyaṃ yathā cedam abhūt purā
01,065.018b*0595_01	anyathā santam ātmānam anyathā satsu bhāṣate
01,065.018b*0595_02	sa pāpenāvṛto mūrkhas tena ātmāpahārakaḥ
01,065.018c	śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ
01,065.019a	ṛṣiḥ kaś cid ihāgamya mama janmābhyacodayat
01,065.019b*0596_01	ūrdhvaretā yathāsi tvaṃ kutas teyaṃ śakuntalā
01,065.019b*0596_02	putrī tvattaḥ kathaṃ jātā tat tvaṃ me brūhi kāśyapa
01,065.019c	tasmai provāca bhagavān yathā tac chṛṇu pārthiva
01,065.020a	tapyamānaḥ kila purā viśvāmitro mahat tapaḥ
01,065.020c	subhṛśaṃ tāpayām āsa śakraṃ suragaṇeśvaram
01,065.021a	tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti
01,065.021c	bhītaḥ puraṃdaras tasmān menakām idam abravīt
01,065.022a	guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase
01,065.022c	śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tac chṛṇu
01,065.023a	asāv ādityasaṃkāśo viśvāmitro mahātapāḥ
01,065.023c	tapyamānas tapo ghoraṃ mama kampayate manaḥ
01,065.023d*0597_01	tapas tasya mahāghoraṃ brahmacaryaṃ ca saṃśritam
01,065.024a	menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame
01,065.024c	saṃśitātmā sudurdharṣa ugre tapasi vartate
01,065.025a	sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya
01,065.025c	cara tasya tapovighnaṃ kuru me priyam uttamam
01,065.026a	rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ
01,065.026c	lobhayitvā varārohe tapasaḥ saṃnivartaya
01,065.027	menakovāca
01,065.027a	mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ
01,065.027c	kopanaś ca tathā hy enaṃ jānāti bhagavān api
01,065.028a	tejasas tapasaś caiva kopasya ca mahātmanaḥ
01,065.028c	tvam apy udvijase yasya nodvijeyam ahaṃ katham
01,065.029a	mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat
01,065.029c	kṣatre jātaś ca yaḥ pūrvam abhavad brāhmaṇo balāt
01,065.030a	śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ
01,065.030c	yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ
01,065.031a	babhāra yatrāsya purā kāle durge mahātmanaḥ
01,065.031c	dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ
01,065.032a	atītakāle durbhikṣe yatraitya punar āśramam
01,065.032c	muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ
01,065.033a	mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam
01,065.033c	tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara
01,065.034a	ati nakṣatravaṃśāṃś ca kruddho nakṣatrasaṃpadā
01,065.034c	prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ
01,065.034d*0598_01	guruśāpahatasyāpi triśaṅkoḥ śaraṇaṃ dadau
01,065.034d*0599_01	brahmarṣiśāpaṃ rājarṣiḥ kathaṃ mokṣyati kauśikaḥ
01,065.034d*0599_02	avamatya tadā devair yajñāṅgaṃ tadvināśitam
01,065.034d*0599_03	anyāni ca mahātejā yajñāṅgāny asṛjat prabhuḥ
01,065.034d*0599_04	nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ
01,065.035a	etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije
01,065.035c	yathā māṃ na dahet kruddhas tathājñāpaya māṃ vibho
01,065.036a	tejasā nirdahel lokān kampayed dharaṇīṃ padā
01,065.036c	saṃkṣipec ca mahāmeruṃ tūrṇam āvartayet tathā
01,065.036c*0600_01	saṃśoṣec ca mahodadhim | saṃkṣipec ca mahānadriṃ
01,065.037a	tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam
01,065.037c	katham asmadvidhā bālā jitendriyam abhispṛśet
01,065.038a	hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam
01,065.038c	kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet
01,065.039a	yamaś ca somaś ca maharṣayaś ca; sādhyā viśve vālakhilyāś ca sarve
01,065.039c	ete 'pi yasyodvijante prabhāvāt; kasmāt tasmān mādṛśī nodvijeta
01,065.040a	tvayaivam uktā ca kathaṃ samīpam; ṛṣer na gaccheyam ahaṃ surendra
01,065.040c	rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam
01,065.041a	kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva
01,065.041c	bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt
01,065.042a	vanāc ca vāyuḥ surabhiḥ pravāyet; tasmin kāle tam ṛṣiṃ lobhayantyāḥ
01,065.042c	tathety uktvā vihite caiva tasmiṃs; tato yayau sāśramaṃ kauśikasya
01,066.001	śakuntalovāca
01,066.001a	evam uktas tayā śakraḥ saṃdideśa sadāgatim
01,066.001c	prātiṣṭhata tadā kāle menakā vāyunā saha
01,066.002a	athāpaśyad varārohā tapasā dagdhakilbiṣam
01,066.002c	viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame
01,066.003a	abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau
01,066.003c	apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham
01,066.004a	sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī
01,066.004c	utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī
01,066.004d*0601_01	paśyatas tatra tasyarṣer apy agnisamatejasaḥ
01,066.004d*0601_02	viśvāmitras tatas tāṃ tu viṣamasthām aninditām
01,066.005a	gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ
01,066.005c	anirdeśyavayorūpām apaśyad vivṛtāṃ tadā
01,066.006a	tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā
01,066.006c	cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ
01,066.007a	nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā
01,066.007c	tau tatra suciraṃ kālaṃ vane vyaharatām ubhau
01,066.007e	ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā
01,066.007f*0602_01	evaṃ varṣasahasrāṇām atītaṃ nābhyacintayat
01,066.007f*0602_02	kāmakrodhāv ajitavān munir nityaṃ kṣamānvitaḥ
01,066.007f*0602_03	cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ
01,066.007f*0602_04	tapasaḥ saṃkṣayād eva munir mohaṃ viveśa saḥ
01,066.007f*0602_05	mohābhibhūtaḥ krodhātmā grasan mūlaphalaṃ muniḥ
01,066.007f*0602_06	pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ
01,066.007f*0602_07	menakā gantukāmā vai śuśrāva jalanisvanam
01,066.007f*0602_08	tapasā dīptavīryo 'sāv ākāśād eti yāti ca
01,066.007f*0602_09	adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam
01,066.007f*0602_10	hanta niryāmi cety uktvā ṛtusnātā tu menakā
01,066.007f*0602_11	kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā
01,066.008a	janayām āsa sa munir menakāyāṃ śakuntalām
01,066.008c	prasthe himavato ramye mālinīm abhito nadīm
01,066.008d*0603_01	devagarbhopamāṃ balāṃ sarvābharaṇabhūṣitām
01,066.008d*0603_02	śayānāṃ śayane ramye menakā vākyam abravīt
01,066.008d*0603_03	maharṣer ugratapasas tejas tvam avināśinī
01,066.008d*0603_04	tasmāt svargaṃ gamiṣyāmi devakāryārtham āgatā
01,066.009a	jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu
01,066.009c	kṛtakāryā tatas tūrṇam agacchac chakrasaṃsadam
01,066.010a	taṃ vane vijane garbhaṃ siṃhavyāghrasamākule
01,066.010c	dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan
01,066.011a	nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ
01,066.011c	paryarakṣanta tāṃ tatra śakuntā menakātmajām
01,066.012a	upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām
01,066.012b*0604_01	māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ
01,066.012b*0604_02	abruvañ śakunāḥ sarve kalaṃ madhurabhāṣiṇaḥ
01,066.012b*0604_03	viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai
01,066.012b*0604_04	kāmakrodhāv ajitavān sakhā te kauśikīṃ gataḥ
01,066.012b*0604_05	tasmāt poṣaya putrīṃ te dayāvann iti te 'bruvan
01,066.012b*0604_06	sarvabhūtarutajño 'haṃ dayāvān sarvajantuṣu
01,066.012c	nirjane vipine 'raṇye śakuntaiḥ parivāritām
01,066.012e	ānayitvā tataś caināṃ duhitṛtve nyayojayam
01,066.013a	śarīrakṛt prāṇadātā yasya cānnāni bhuñjate
01,066.013c	krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye
01,066.014a	nirjane ca vane yasmāc chakuntaiḥ parirakṣitā
01,066.014c	śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā
01,066.015a	evaṃ duhitaraṃ viddhi mama saumya śakuntalām
01,066.015c	śakuntalā ca pitaraṃ manyate mām aninditā
01,066.016a	etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye
01,066.016c	sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa
01,066.017a	kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī
01,066.017c	iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā
01,067.001	duḥṣanta uvāca
01,067.001a	suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase
01,067.001c	bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te
01,067.002a	suvarṇamālā vāsāṃsi kuṇḍale parihāṭake
01,067.002c	nānāpattanaje śubhre maṇiratne ca śobhane
01,067.003a	āharāmi tavādyāhaṃ niṣkādīny ajināni ca
01,067.003c	sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane
01,067.004a	gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
01,067.004c	vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
01,067.005	śakuntalovāca
01,067.005a	phalāhāro gato rājan pitā me ita āśramāt
01,067.005c	taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati
01,067.005d*0605=07	duḥṣantaḥ
01,067.005d*0605_01	pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama
01,067.005d*0605_02	yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati
01,067.005d*0605_03	pitā rakṣati kaumāre bhartā rakṣati yauvane
01,067.005d*0605_04	putras tu sthavire bhāve na strī svātantryam arhati
01,067.005d*0605_05	amanyamānā rājendra pitaraṃ me tapasvinam
01,067.005d*0605_06	adharmeṇa hi dharmiṣṭha kathaṃ varam upāsmahe
01,067.005d*0605_07	mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam
01,067.005d*0605_08	manyupraharaṇā viprā na viprāḥ śastrapāṇayaḥ
01,067.005d*0605_09	agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ
01,067.005d*0605_10	rājā dahati daṇḍena brāhmaṇo manyunā dahet
01,067.005d*0605_11	krodhito manyunā hanti vajrapāṇir ivāsurān
01,067.005d*0605_12	jānāmi bhadre tam ṛṣiṃ tasya manyur na vidyate
01,067.005d*0606_01	manyunā ghnanti te śatrūn vajreṇendra ivāsurān
01,067.006	duḥṣanta uvāca
01,067.006a	icchāmi tvāṃ varārohe bhajamānām anindite
01,067.006c	tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama
01,067.007a	ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ
01,067.007b*0607_01	ātmano mitram ātmaiva tathā cātmātmanaḥ pitā
01,067.007c	ātmanaivātmano dānaṃ kartum arhasi dharmataḥ
01,067.008a	aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ
01,067.008c	brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
01,067.009a	gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smṛtaḥ
01,067.009c	teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt
01,067.010a	praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya
01,067.010c	ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite
01,067.011a	rājñāṃ tu rākṣaso 'py ukto viṭśūdreṣv āsuraḥ smṛtaḥ
01,067.011c	pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha
01,067.012a	paiśācaś cāsuraś caiva na kartavyau kathaṃ cana
01,067.012c	anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā
01,067.013a	gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ
01,067.013c	pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ
01,067.014a	sā tvaṃ mama sakāmasya sakāmā varavarṇini
01,067.014b@044_0001	tvayaivaṃ kā samā nārī na gandharvī tathāpsarāḥ
01,067.014b@044_0002	na miśrakeśī rambhā vā na ghṛtācī na menakā
01,067.014b@044_0003	cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini
01,067.014b@044_0004	kambugrīvā ca suśroṇī mṛgākṣī sustanīti ca
01,067.014b@044_0005	nigūḍhagulphā raktauṣṭhī suraktanakhapaddhatiḥ
01,067.014b@044_0006	īṣac ca gadgadāṃ vācaṃ rambhoru tvaṃ śucismite
01,067.014b@044_0007	yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau
01,067.014b@044_0008	anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam
01,067.014b@044_0009	idaṃ śailakuśākīrṇaṃ pallavair upasevitam
01,067.014b@044_0010	siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam
01,067.014b@044_0011	vanaṃ kaṇṭakitaṃ ghoraṃ nirmanuṣyam abhūtavat
01,067.014b@044_0012	arhase harmyaprāsādān sauvarṇān maṇikuṭṭimān
01,067.014b@044_0013	svāstīrṇatalpamuditān kārtasvaravibhūṣitān
01,067.014b@044_0014	idaṃ nārhasi kalyāṇi kṛpaṇatvaṃ varānane
01,067.014b@044_0015	mumūrṣuṃ madanāśliṣṭaṃ trāhi māṃ śubhacāriṇam
01,067.014b@044_0016	na smṛtiṃ vābhijānāmi na diśaṃ gatacāpalaḥ
01,067.014b@044_0017	ardhanālīkanārācaśaktitomaramudgarāḥ
01,067.014b@044_0018	patanti sma śarīraṃ me pādam ūruśirāṃsi ca
01,067.014b@044_0019	punaḥ prarohate devi vanaṃ paraśunā hatam
01,067.014b@044_0020	kāmāgninā susaṃdīptaṃ tapaty eva mamāṅgakam
01,067.014b@044_0021	hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam
01,067.014b@044_0022	premṇā saṃbhāṣaṇaṃ sparśaṃ smṛtir dṛṣṭiḥ kathām api
01,067.014b@044_0023	vinānyauṣadhakāminyaḥ prajāpatir athābravīt
01,067.014b@044_0024	evam etan mahābhāge supriye smitabhāṣiṇi
01,067.014c	gāndharveṇa vivāhena bhāryā bhavitum arhasi
01,067.015	śakuntalovāca
01,067.015a	yadi dharmapathas tv eṣa yadi cātmā prabhur mama
01,067.015c	pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho
01,067.016a	satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ
01,067.016b*0608_01	brāhmīṃ me pratijānīhi pratijñāṃ rājasattama
01,067.016c	mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram
01,067.017a	yuvarājo mahārāja satyam etad bravīhi me
01,067.017c	yady etad evaṃ duḥṣanta astu me saṃgamas tvayā
01,067.017d*0609=00	vaiśaṃpāyanaḥ
01,067.017d*0609=03	śakuntalā
01,067.017d*0609_01	tasyās tu sarvaṃ saṃśrutya yathoktaṃ sa viśāṃ patiḥ
01,067.017d*0609_02	duḥṣantaḥ punar evāha yad yad icchasi tad vada
01,067.017d*0609_03	khyāto lokapravādo 'yaṃ vivāha iti śāstrataḥ
01,067.017d*0609_04	vaivāhikīṃ kriyāṃ santaḥ praśaṃsanti prajāhitām
01,067.017d*0609_05	lokapravādaśāntyarthaṃ vivāhaṃ vidhinā kuru
01,067.017d*0609_06	santy atra yajñapātrāṇi darbhāḥ sumanaso 'kṣatāḥ
01,067.017d*0609_07	yathā yukto vivāhaḥ syāt tathā yuktā prajā bhavet
01,067.017d*0609_08	tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇās tava
01,067.017d*0609_09	vaivāhikāni cānyāni samastānīha pārthiva
01,067.017d*0609_10	duruktam api rājendra kṣantavyaṃ dharmakāraṇāt
01,067.018	vaiśaṃpāyana uvāca
01,067.018a	evam astv iti tāṃ rājā pratyuvācāvicārayan
01,067.018b*0610_01	purohitaṃ samāhūya vacanaṃ cedam abravīt
01,067.018b*0610_02	rājaputryā yad uktaṃ vai na vṛthā kartum utsahe
01,067.018b*0610_03	kriyāhīno hi na bhaven mama putro mahādyutiḥ
01,067.018b*0610_04	tathā kuruṣva śāstroktaṃ vivāhaṃ mā ciraṃ kuru
01,067.018b*0610_05	evam ukto nṛpatinā dvijaḥ paramayantritaḥ
01,067.018b*0610_06	śobhanaṃ rājarājeti vidhinā kṛtavān dvijaḥ
01,067.018b*0610_07	śāsanād vipramukhyasya kṛtakautukamaṅgalaḥ
01,067.018c	api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite
01,067.018e	yathā tvam arhā suśroṇi satyam etad bravīmi te
01,067.019a	evam uktvā sa rājarṣis tām aninditagāminīm
01,067.019c	jagrāha vidhivat pāṇāv uvāsa ca tayā saha
01,067.020a	viśvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ
01,067.020c	preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm
01,067.020d*0611_01	traividyavṛddhaiḥ sahitāṃ nānārājajanaiḥ saha
01,067.020d*0611_02	śibikāsahasraiḥ sahitā vanam āyānti bāndhavāḥ
01,067.020d*0611_03	mūkāś caiva kirātāś ca kubjā vāmanakaiḥ saha
01,067.020d*0611_04	sahitā kañcukivarair vāhinī sūtamāgadhaiḥ
01,067.020d*0611_05	śaṅkhadundubhinirghoṣair vanaṃ ca samupaiṣyati
01,067.020e	tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite
01,067.020f*0612=03	vaiśaṃpāyanaḥ
01,067.020f*0612_01	anyathā tvāṃ na neṣyāmi svaniveśam asatkṛtām
01,067.020f*0612_02	sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te
01,067.020f*0612_03	evam uktvā sa rājarṣis tām aninditagāminīm
01,067.020f*0612_04	pariṣvajya ca bāhubhyāṃ smitapūrvam udaikṣata
01,067.020f*0612_05	pradakṣiṇīkṛtāṃ devīṃ punas tāṃ pariṣasvaje
01,067.020f*0612_06	śakuntalā sāśrumukhī papāta nṛpapādayoḥ
01,067.020f*0612_07	tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ
01,067.020f*0612_08	śapeyaṃ sukṛtenaiva prāpayiṣye nṛpātmaje
01,067.021a	iti tasyāḥ pratiśrutya sa nṛpo janamejaya
01,067.021c	manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ
01,067.022a	bhagavāṃs tapasā yuktaḥ śrutvā kiṃ nu kariṣyati
01,067.022b*0613_01	taṃ na prasādyāgato 'haṃ prasīdeti dvijottamam
01,067.022c	evaṃ saṃcintayann eva praviveśa svakaṃ puram
01,067.023a	muhūrtayāte tasmiṃs tu kaṇvo 'py āśramam āgamat
01,067.023c	śakuntalā ca pitaraṃ hriyā nopajagāma tam
01,067.023d@045_0001	śaṅkiteva ca viprarṣim upacakrāma sā śanaiḥ
01,067.023d@045_0002	tato 'sya bhāraṃ jagrāha āsanaṃ cāpy akalpayat
01,067.023d@045_0003	prākṣālayac ca sā pādau kāśyapasya mahātmanaḥ
01,067.023d@045_0004	na cainaṃ lajjayāśaknod akṣibhyām abhivīkṣitum
01,067.023d@045_0005	śakuntalā ca savrīḍā tam ṛṣiṃ nābhyabhāṣata
01,067.023d@045_0006	tasmāt svadharmāt skhalitā bhītā sā bharatarṣabha
01,067.023d@045_0007	abhavad doṣadarśitvād brahmacāriṇy ayantritā
01,067.023d@045_0008	sa tadā vrīḍitāṃ dṛṣṭvā ṛṣis tāṃ pratyabhāṣata
01,067.023d@045_0008	kaṇvaḥ
01,067.023d@045_0009	savrīḍaiva ca dīrghāyuḥ pureva bhavitā na ca
01,067.023d@045_0010	vaiśaṃpāyanaḥ
01,067.023d@045_0010	vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya
01,067.023d@045_0011	tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt
01,067.023d@045_0012	nidhāya kāmaṃ tasyarṣeḥ kandāni ca phalāni ca
01,067.023d@045_0013	tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā
01,067.023d@045_0014	śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim
01,067.023d@045_0015	tataḥ kṛcchrād atiśubhā savrīḍā śrīmatī tadā
01,067.023d@045_0016	sagadgadam uvācedaṃ kāśyapaṃ sā śucismitā
01,067.023d@045_0016	śakuntalā
01,067.023d@045_0017	rājā tātājagāmeha duḥṣanta ililātmajaḥ
01,067.023d@045_0018	mayā patir vṛto yo 'sau daivayogād ihāgataḥ
01,067.023d@045_0019	tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ
01,067.023d@045_0020	ataḥ sarvaṃ tu yad vṛttaṃ divyajñānena paśyasi
01,067.023d@045_0021	abhayaṃ kṣatriyakule prasādaṃ kartum arhasi
01,067.024a	vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ
01,067.024b*0614_01	tato dharmiṣṭhatāṃ matvā dharme cāskhalitaṃ manaḥ
01,067.024c	uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā
01,067.024c*0615_01	. . . . . . . . sadvṛttaḥ sa mahāyaśāḥ
01,067.024c*0615_02	evam etan mayā jñātaṃ
01,067.025a	tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ
01,067.025c	puṃsā saha samāyogo na sa dharmopaghātakaḥ
01,067.025d*0616_01	na bhayaṃ vidyate bhadre mā śucaḥ sukṛtaṃ kṛtam
01,067.026a	kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate
01,067.026c	sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
01,067.026d*0617_01	kiṃ punar vidhivat kṛtvā suprajās tvaṃ bhaviṣyasi
01,067.027a	dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ
01,067.027c	abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale
01,067.028a	mahātmā janitā loke putras tava mahābalaḥ
01,067.028c	ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm
01,067.029a	paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ
01,067.029c	bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ
01,067.030a	tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt
01,067.030c	vinidhāya tato bhāraṃ saṃnidhāya phalāni ca
01,067.031a	mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ
01,067.031b*0618_01	mama caiva patir dṛṣṭo devatānāṃ samakṣataḥ
01,067.031c	tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi
01,067.032	kaṇva uvāca
01,067.032a	prasanna eva tasyāhaṃ tvatkṛte varavarṇini
01,067.032b*0619_01	ṛtavo bahavas te vai gatā vyarthāḥ śucismite
01,067.032b*0619_02	sārthakaṃ sāṃprataṃ hy etan na ca pāpo 'sti te 'naghe
01,067.032c	gṛhāṇa ca varaṃ mattas tatkṛte yad abhīpsitam
01,067.033	vaiśaṃpāyana uvāca
01,067.033*0620_01	ity evam uktvā sahasā praṇidhāya manasvinī
01,067.033a	tato dharmiṣṭhatāṃ vavre rājyāc cāskhalanaṃ tathā
01,067.033c	śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā
01,067.033d*0621=03	kaṇvaḥ
01,067.033d*0621=05	vaiśaṃpāyanaḥ
01,067.033d*0621_01	evam astv iti tāṃ prāha kaṇvo dharmabhṛtāṃ varaḥ
01,067.033d*0621_02	pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm
01,067.033d*0621_03	adya prabhṛti devi tvaṃ duḥṣantasya mahātmanaḥ
01,067.033d*0621_04	pativratānāṃ yad vṛttis tāṃ vṛttim anupālaya
01,067.033d*0621_05	ity evam uktvā dharmātmā tāṃ viśudhyartham aspṛśat
01,067.033d*0621_06	spṛṣṭamātre śarīre tu paraṃ harṣam avāpa sā
01,068.001	vaiśaṃpāyana uvāca
01,068.001a	pratijñāya tu duḥṣante pratiyāte śakuntalā
01,068.001b*0622_01	āśrame nyavasat tatra kāśyapasya mahātmanaḥ
01,068.001b*0623_01	garbhaś ca vavṛdhe tasyāṃ rājaputryāṃ mahātmanaḥ
01,068.001b*0623_02	śakuntalā cintayantī rājānaṃ kāryagauravāt
01,068.001b*0623_03	divārātram anidraiva snānabhojanavarjitā
01,068.001b*0623_04	rājapreṣaṇikā viprāś caturaṅgabalānvitāḥ
01,068.001b*0623_05	adya śvo vā paraśvo vā samāyāntīti niścitā
01,068.001b*0623_06	dinān pakṣān ṛtūn māsān ayanāni ca sarvaśaḥ
01,068.001b*0623_07	gaṇyamānāni varṣāṇi vyatīyus trīṇi bhārata
01,068.001b*0623_08	triṣu varṣeṣu pūrṇeṣu ṛṣer vacanagauravāt
01,068.001b*0623_09	ṛṣipatnyaḥ subahuśo hetumad vākyam abruvan
01,068.001b*0623_10	śṛṇu bhadre lokavṛttaṃ śrutvā yad rocate tava
01,068.001b*0623_11	tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ
01,068.001b*0623_12	devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca
01,068.001b*0623_13	nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ
01,068.001b*0623_14	sūtikāle prasūyeti bhagavāṃs te pitābravīt
01,068.001b*0623_15	kariṣyāmīti kartavyaṃ tadā te sukṛtaṃ bhavet
01,068.001b*0623_16	patnīnāṃ vacanaṃ śrutvā sādhu sādhv ity acintayat
01,068.001c	garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam
01,068.002a	triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim
01,068.002c	rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya
01,068.002d*0624_01	jāte tasminn antarikṣāt puṣpavṛṣṭiḥ papāta ha
01,068.002d*0624_02	devadundubhayo nedur nanṛtuś cāpsarogaṇāḥ
01,068.002d*0624_03	gāyadbhir madhuraṃ tatra devaiḥ śakro 'bhyuvāca ha
01,068.002d*0624_04	śakuntale tava sutaś cakravartī bhaviṣyati
01,068.002d*0624_05	balaṃ tejaś ca rūpaṃ ca na samaṃ bhuvi kena cit
01,068.002d*0624_06	āhartā vājimedhasya śatasaṃkhyasya pauravaḥ
01,068.002d*0624_07	anekair api sāhasrai rājasūyādibhir makhaiḥ
01,068.002d*0624_08	svārthaṃ brāhmaṇasāt kṛtvā dakṣiṇām amitāṃ dadat
01,068.002d*0624_09	devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ
01,068.002d*0624_10	sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ
01,068.002d*0624_11	śakuntalā ca tac chrutvā paraṃ harṣam avāpa sā
01,068.002d*0624_12	dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ
01,068.003a	jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ
01,068.003c	tasyātha kārayām āsa vardhamānasya dhīmataḥ
01,068.003d*0625_01	yathāvidhi yathānyāyaṃ kriyāḥ sarvās tv akārayat
01,068.004a	dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā
01,068.004c	cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ
01,068.004c*0626_01	. . . . . . . . svayaṃ viṣṇur ivāparaḥ
01,068.004c*0626_02	catuṣkiṣkur mahātejāḥ
01,068.004e	kumāro devagarbhābhaḥ sa tatrāśu vyavardhata
01,068.004f*0627_01	ṛṣer bhayāt tu duḥṣantaḥ smaran naivāhvayat tadā
01,068.004f*0627_02	gate kāle tu mahati na sasmāra tapovanam
01,068.005a	ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati
01,068.005c	vyāghrān siṃhān varāhāṃś ca gajāṃś ca mahiṣāṃs tathā
01,068.005d*0628_01	ṛkṣāṃś cāpi dvipān anyān vyālān āśramapīḍakān
01,068.005d*0628_02	balād bhujābhyāṃ saṃgṛhya balavān saṃniyamya ca
01,068.006a	baddhvā vṛkṣeṣu balavān āśramasya samantataḥ
01,068.006c	ārohan damayaṃś caiva krīḍaṃś ca paridhāvati
01,068.006d*0629_01	vanaṃ ca loḍayām āsa siṃhavyāghragaṇair vṛtam
01,068.006d*0629_02	tataś ca rākṣasān sarvān piśācāṃś ca ripūn raṇe
01,068.006d*0629_03	muṣṭiyuddhena tān hatvā ṛṣīn ārādhayat tadā
01,068.006d*0629_04	kaś cid ditisutas taṃ tu hantukāmo mahābalaḥ
01,068.006d*0629_05	vadhyamānāṃs tu daiteyān amarṣī taṃ samabhyayāt
01,068.006d*0629_06	tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca
01,068.006d*0629_07	dṛḍhaṃ cābadhya bāhubhyāṃ pīḍayām āsa taṃ tadā
01,068.006d*0629_08	mardito na śaśākāsmān mocituṃ balavattayā
01,068.006d*0629_09	prākrośad bhairavaṃ tatra dvārebhyo niḥsṛtaṃ tv asṛk
01,068.006d*0629_10	tena śabdena vitrastā mṛgāḥ siṃhādayo gaṇāḥ
01,068.006d*0629_11	susruvuś ca śakṛnmūtram āśramasthāś ca susruvuḥ
01,068.006d*0629_12	nirasuṃ jānubhiḥ kṛtvā visasarja ca so 'patat
01,068.006d*0629_13	tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam
01,068.006d*0629_14	nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha
01,068.006d*0629_15	kumārasya bhayād eva naiva jagmus tadāśramam
01,068.007a	tato 'sya nāma cakrus te kaṇvāśramanivāsinaḥ
01,068.007b*0630_01	kaṇvena sahitā dṛṣṭvā karma sarve 'timānuṣam
01,068.007c	astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam
01,068.008a	sa sarvadamano nāma kumāraḥ samapadyata
01,068.008c	vikrameṇaujasā caiva balena ca samanvitaḥ
01,068.008d*0631_01	apreṣayati duḥṣante mahiṣyās tanayasya ca
01,068.008d*0631_02	pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām
01,068.008d*0631_03	lambālakāṃ kṛśāṃ dīnāṃ tathā malinavāsasam
01,068.008d*0631_04	śakuntalāṃ ca saṃprekṣya pradadhyau sa munis tadā
01,068.008d*0631_05	śāstrāṇi sarvavedāś ca dvādaśābdasya cābhavan
01,068.009a	taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam
01,068.009c	samayo yauvarājyāyety abravīc ca śakuntalām
01,068.009d@046=0002	kaṇvaḥ
01,068.009d@046=0016	vaiśaṃpāyanaḥ
01,068.009d@046=0025	vaiśaṃpāyanaḥ
01,068.009d@046=0033	vaiśaṃpāyanaḥ
01,068.009d@046=0039	śakuntalā
01,068.009d@046=0048	vaiśaṃpāyanaḥ
01,068.009d@046=0051	kaṇvaḥ
01,068.009d@046=0057	vaiśaṃpāyanaḥ
01,068.009d@046_0001	śakuntalāṃ samāhūya kaṇvo vacanam abravīt
01,068.009d@046_0002	śṛṇu bhadre mama sute mama vākyaṃ śucismite
01,068.009d@046_0003	pativratānāṃ nārīṇāṃ viśiṣṭam iti cocyate
01,068.009d@046_0004	patiśuśrūṣaṇaṃ pūrvaṃ manovākkāyaceṣṭitaiḥ
01,068.009d@046_0005	anujñātā mayā pūrvaṃ pūjayaitad vrataṃ tava
01,068.009d@046_0006	etenaiva ca vṛttena puṇyāṃl lokān avāpya ca
01,068.009d@046_0007	tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam
01,068.009d@046_0008	tasmād bhadre 'dya yātavyaṃ samīpaṃ pauravasya ha
01,068.009d@046_0009	svayaṃ nāyāti matvā te gataṃ kālaṃ śucismite
01,068.009d@046_0010	gatvārādhaya rājānaṃ duḥṣantaṃ hitakāmyayā
01,068.009d@046_0011	dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi
01,068.009d@046_0012	devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini
01,068.009d@046_0013	bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām
01,068.009d@046_0014	tasmāt putri kumāreṇa gantavyaṃ matpriyepsayā
01,068.009d@046_0015	prativākyaṃ na dadyās tvaṃ śāpitā mama pādayoḥ
01,068.009d@046_0016	evam uktvā sutāṃ tatra pautraṃ kaṇvo 'bhyabhāṣata
01,068.009d@046_0017	pariṣvajya ca bāhubhyāṃ mūrdhny upāghrāya pauravam
01,068.009d@046_0018	somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ
01,068.009d@046_0019	tasyāgramahiṣī caiṣā tava mātā śucivratā
01,068.009d@046_0020	gantukāmā bhartṛpārśvaṃ tvayā saha sumadhyamā
01,068.009d@046_0021	gatvābhivādya rājānaṃ yauvarājyam avāpsyasi
01,068.009d@046_0022	sa pitā tava rājendras tasya tvaṃ vaśago bhava
01,068.009d@046_0023	pitṛpaitāmahaṃ rājyam ātiṣṭhasva svabhāvataḥ
01,068.009d@046_0024	tasmin kāle svarājyastho mām anusmara paurava
01,068.009d@046_0025	abhivādya muneḥ pādau pauravo vākyam abravīt
01,068.009d@046_0026	tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiś ca me
01,068.009d@046_0027	na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ
01,068.009d@046_0028	tava śuśrūṣaṇaṃ puṇyam iha loke paratra ca
01,068.009d@046_0029	śakuntalā bhartṛkāmā svayaṃ yātu yatheṣṭataḥ
01,068.009d@046_0030	ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ
01,068.009d@046_0031	krīḍāṃ vyālamṛgaiḥ sārdhaṃ kariṣye na purā yathā
01,068.009d@046_0032	tvac chāsanaparo nityaṃ svādhyāyaṃ ca karomy aham
01,068.009d@046_0033	evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati
01,068.009d@046_0034	tasya tad vacanaṃ śrutvā praruroda śakuntalā
01,068.009d@046_0035	snehāt pituś ca putrasya harṣaśokasamanvitā
01,068.009d@046_0036	niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt
01,068.009d@046_0037	śrutvā bhagavato vākyaṃ kiṃ rodiṣi śakuntale
01,068.009d@046_0038	gantavyaṃ kālya utthāya bhartṛprītis tavāsti cet
01,068.009d@046_0039	ekas tu kurute pāpaṃ phalaṃ bhuṅkte mahājanaḥ
01,068.009d@046_0040	bhoktāras tatra mucyante kartā doṣeṇa lipyate
01,068.009d@046_0041	mayā nivārito nityaṃ na karoṣi vaco mama
01,068.009d@046_0042	niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ saṃpramathya vai
01,068.009d@046_0043	vanaṃ ca loḍayan nityaṃ siṃhavyāghragaṇair yutam
01,068.009d@046_0044	evaṃvidhāni cānyāni kṛtvā vai purunandana
01,068.009d@046_0045	ruṣito bhagavāṃs tāta tasmād āvāṃ vivāsitau
01,068.009d@046_0046	ahaṃ na gacche duḥṣantaṃ nāsmi putrahitaiṣiṇī
01,068.009d@046_0047	pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ
01,068.009d@046_0048	evam uktvā tu rudatī papāta munipādayoḥ
01,068.009d@046_0049	evaṃ vilapatīṃ kaṇvaś cānunīya ca hetubhiḥ
01,068.009d@046_0050	punaḥ provāca bhagavān ānṛśaṃsyād dhitaṃ vacaḥ
01,068.009d@046_0051	śakuntale śṛṇuṣvedaṃ hitaṃ pathyaṃ ca bhāmini
01,068.009d@046_0052	pativratābhāvaguṇān hitvā sādhyaṃ na kiṃcana
01,068.009d@046_0053	pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ
01,068.009d@046_0054	prasādaṃ ca kariṣyanti āpadarthe ca bhāmini
01,068.009d@046_0055	patiprasādāt puṇyagatiṃ prāpnuvanti na cāśubham
01,068.009d@046_0056	tasmād gatvā tu rājānam ārādhaya śucismite
01,068.009d@046_0057	śakuntalāṃ tathoktvā vai śākuntalam athābravīt
01,068.009d@046_0058	dauhitro mama pautras tvam ililasya mahātmanaḥ
01,068.009d@046_0059	śṛṇuṣva vacanaṃ satyaṃ prabravīmi tavānagha
01,068.009d@046_0060	manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham
01,068.009d@046_0061	gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai
01,068.009d@046_0062	śaktas tvaṃ pratigantuṃ ca munibhiḥ saha paurava
01,068.010a	tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha
01,068.010c	śakuntalām imāṃ śīghraṃ sahaputrām ito ''śramāt
01,068.010e	bhartre prāpayatādyaiva sarvalakṣaṇapūjitām
01,068.011a	nārīṇāṃ ciravāso hi bāndhaveṣu na rocate
01,068.011c	kīrticāritradharmaghnas tasmān nayata māciram
01,068.011d@047=0000	vaiśaṃpāyanaḥ
01,068.011d@047_0001	dharmābhipūjitaṃ putraṃ kāśyapena niśāmya tu
01,068.011d@047_0002	kāśyapāt prāpya cānujñāṃ mumude ca śakuntalā
01,068.011d@047_0003	kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt
01,068.011d@047_0004	tathety uktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt
01,068.011d@047_0005	kiṃ cirāyasi mātas tvaṃ gamiṣyāmo nṛpālayam
01,068.011d@047_0006	evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ
01,068.011d@047_0007	abhivādya muneḥ pādau gantum aicchat sa pauravaḥ
01,068.011d@047_0008	śakuntalā ca pitaram abhivādya kṛtāñjaliḥ
01,068.011d@047_0009	pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt
01,068.011d@047_0010	ajñānān me pitā ceti duruktaṃ vāpi cānṛtam
01,068.011d@047_0011	akāryaṃ vāpy aniṣṭaṃ vā kṣantum arhati tad bhavān
01,068.011d@047_0012	evam ukto nataśirā munir novāca kiṃ cana
01,068.011d@047_0013	manuṣyabhāvāt kaṇvo 'pi munir aśrūṇy avartayat
01,068.011d@047_0014	abbhakṣān vāyubhakṣāṃś ca śīrṇaparṇāśanān munīn
01,068.011d@047_0015	phalamūlāśino dāntān kṛśān dhamanisaṃtatān
01,068.011d@047_0016	vratino jaṭilān muṇḍān valkalājinasaṃvṛtān
01,068.011d@047_0017	samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt
01,068.011d@047_0018	mayā tu lālitā nityaṃ mama putrī yaśasvinī
01,068.011d@047_0019	vane jātā vivṛddhā ca na ca jānāti kiṃ cana
01,068.011d@047_0020	āśrameṇa pathā sarvair nīyatāṃ kṣatriyālayam
01,068.011d@047_0021	dvitīyayojane viprāḥ pratiṣṭhānaṃ pratiṣṭhitam
01,068.011d@047_0022	pratiṣṭhāne pure rājā śākuntalapitāmahaḥ
01,068.011d@047_0023	adhyuvāsa ciraṃ kālam urvaśyā sahitaḥ purā
01,068.011d@047_0024	anūpajāṅgalayutaṃ dhanadhānyasamākulam
01,068.011d@047_0025	pratiṣṭhitaṃ puravaraṃ gaṅgāyāmunasaṅgame
01,068.011d@047_0026	tatra saṃgamam āsādya snātvā hutahutāśanāḥ
01,068.011d@047_0027	śākamūlaphalāhārā nivartadhvaṃ mahātapāḥ
01,068.011d@047_0028	anyathā tu bhaved viprā adhvano gamane śramaḥ
01,068.012a	tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ
01,068.012c	śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam
01,068.013a	gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam
01,068.013c	ājagāma tataḥ śubhrā duḥṣantaviditād vanāt
01,068.013d@048=0031	ṛṣayaḥ
01,068.013d@048=0034	vaiśaṃpāyanaḥ
01,068.013d@048=0041	nāgarāḥ
01,068.013d@048=0043	vaiśaṃpāyanaḥ
01,068.013d@048=0065	vaiśaṃpāyanaḥ
01,068.013d@048_0001	śakuntalāṃ samādāya munayo dharmavatsalāḥ
01,068.013d@048_0002	te vanāni nadīḥ śailān giriprasravaṇāni ca
01,068.013d@048_0003	kandarāṇi nitambāṃś ca rāṣṭrāṇi nagarāṇi ca
01,068.013d@048_0004	āśramāṇi ca puṇyāni gatvā caiva gataśramāḥ
01,068.013d@048_0005	śanair madhyāhnavelāyāṃ pratiṣṭhānaṃ samāyayuḥ
01,068.013d@048_0006	tāṃ purīṃ puruhūtena ailasyārthe vinirmitām
01,068.013d@048_0007	parighāṭṭālakair mukhyair upatalpaśatair api
01,068.013d@048_0008	śataghnīśatayantraiś ca guptām anyair durāsadām
01,068.013d@048_0009	harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām
01,068.013d@048_0010	maṇṭapaiḥ sasabhai ramyaiḥ prapābhiś ca samāvṛtām
01,068.013d@048_0011	rājamārgeṇa mahatā suvibhaktena śobhitām
01,068.013d@048_0012	kailāsaśikharākārair gopuraiḥ samalaṅkṛtām
01,068.013d@048_0013	dvāratoraṇaniryūhair maṅgalair upaśobhitām
01,068.013d@048_0014	udyānāmravaṇopetāṃ mahatīṃ sālamekhalām
01,068.013d@048_0015	sarvapuṣkariṇībhiś ca udyānaiś ca samāvṛtām
01,068.013d@048_0016	varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ
01,068.013d@048_0017	dhanadhānyasamṛddhaiś ca saṃtuṣṭai ratnapūjitaiḥ
01,068.013d@048_0018	kratuyuktaiś ca vidvadbhir agnihotraparaiḥ sadā
01,068.013d@048_0019	varjitākāryakaraṇair dānaśīlair dayāparaiḥ
01,068.013d@048_0020	adharmabhīrubhiḥ sarvaiḥ svargalokajigīṣubhiḥ
01,068.013d@048_0021	evaṃvidhajanopetam indralokam ivāparam
01,068.013d@048_0022	tasmin nagaramadhye tu rājaveśmapratiṣṭhitam
01,068.013d@048_0023	indrasadmapratīkāśaṃ saṃpūrṇaṃ vittasaṃcayaiḥ
01,068.013d@048_0024	tasya madhye sabhā divyā nānāratnavicitritā
01,068.013d@048_0025	tasyāṃ sabhāyāṃ rājarṣiḥ sarvālaṃkārabhūṣitaḥ
01,068.013d@048_0026	brāhmaṇaiḥ kṣatriyaiś cāpi mantribhiś cāpi saṃvṛtaḥ
01,068.013d@048_0027	saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ
01,068.013d@048_0028	kāryārthibhiḥ samabhyetya kṛtvā kāryaṃ gateṣu saḥ
01,068.013d@048_0029	sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ
01,068.013d@048_0030	śakuntānāṃ svanaṃ śrutvā nimittajñās tv alakṣayan
01,068.013d@048_0031	śakuntale nimittāni śobhanāni bhavanti naḥ
01,068.013d@048_0032	kāryasiddhiṃ vadanty ete dhruvaṃ rājñī bhaviṣyasi
01,068.013d@048_0033	asmiṃs tu divase putro yuvarājo bhaviṣyati
01,068.013d@048_0034	vardhamānapuradvāraṃ tūryaghoṣanināditam
01,068.013d@048_0035	śakuntalāṃ puraskṛtya viviśus te maharṣayaḥ
01,068.013d@048_0036	praviśantaṃ nṛpasutaṃ praśaśaṃsuś ca prekṣakāḥ
01,068.013d@048_0037	vardhamānapuradvāraṃ praviśann eva pauravaḥ
01,068.013d@048_0038	indralokastham ātmānaṃ mene harṣasamanvitaḥ
01,068.013d@048_0039	tato vai nāgarāḥ sarve samāhūya parasparam
01,068.013d@048_0040	draṣṭukāmā nṛpasutaṃ samapadyanta bhārata
01,068.013d@048_0041	devateva janasyāgre bhrājate śrīr ivāgatā
01,068.013d@048_0042	jayanteneva paulomī indralokād ihāgatā
01,068.013d@048_0043	iti bruvantas te sarve maharṣīn idam abruvan
01,068.013d@048_0044	abhivādayantaḥ sahitā maharṣīn devavarcasaḥ
01,068.013d@048_0045	adya naḥ saphalaṃ janma kṛtārthāś ca tato vayam
01,068.013d@048_0046	evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ
01,068.013d@048_0047	ity uktvā sahitāḥ ke cid anvagacchanta pauravam
01,068.013d@048_0048	haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam
01,068.013d@048_0049	ye ke cid abruvan mūḍhāḥ śākuntaladidṛkṣavaḥ
01,068.013d@048_0050	kṛṣṇājinena saṃchannān draṣṭuṃ necchanti tāpasān
01,068.013d@048_0051	piśācā iva dṛśyante nāgarāṇāṃ virūpiṇaḥ
01,068.013d@048_0052	vinā saṃdhyāṃ piśācās te praviśanti purottamam
01,068.013d@048_0053	kṣutpipāsārditān dīnān valkalājinavāsasaḥ
01,068.013d@048_0054	tvagasthibhūtān nirmāṃsān dhamanīsaṃtatān api
01,068.013d@048_0055	piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān
01,068.013d@048_0056	viśīrṣakān ūrdhvahastān dṛṣṭvā hāsyanti nāgarāḥ
01,068.013d@048_0057	evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ
01,068.013d@048_0058	anyonyaṃ te samāhūya idaṃ vacanam abruvan
01,068.013d@048_0059	uktaṃ bhagavatā vākyaṃ na kṛtaṃ satyavādinā
01,068.013d@048_0060	purapraveśanaṃ nātra kartavyam iti śāsanam
01,068.013d@048_0061	kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam
01,068.013d@048_0062	tyaktasaṃgasya ca muner nagare kiṃ prayojanam
01,068.013d@048_0063	tasmād gamiṣyāma vayaṃ gaṅgāyāmunasaṃgamam
01,068.013d@048_0064	evam uktvā munigaṇāḥ pratijagmur yathāgatam
01,068.013d@048_0065	gatān munigaṇān dṛṣṭvā putraṃ saṃgṛhya pāṇinā
01,068.013d@048_0066	mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ
01,068.013d@048_0067	tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā
01,068.013d@048_0068	gateṣu teṣu vipreṣu rājamārgeṇa bhāminī
01,068.013d@048_0069	putreṇaiva sahāyena sā jagāma śanaiḥ śanaiḥ
01,068.013d@048_0070	adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ
01,068.013d@048_0071	harmyaprāsādacaityāṃś ca sabhā divyā vicitritāḥ
01,068.013d@048_0072	kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ
01,068.013d@048_0073	sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam
01,068.013d@048_0074	gatena haṃsīsadṛśīṃ kokilena svare samām
01,068.013d@048_0075	mukhena candrasadṛśīṃ śriyā padmālayāsamām
01,068.013d@048_0076	smitena kundasadṛśīṃ padmagarbhasamatvacam
01,068.013d@048_0077	padmapatraviśālākṣīṃ taptajāmbūnadaprabhām
01,068.013d@048_0078	karāntamitamadhyāṃ tāṃ sukeśīṃ saṃhatastanīm
01,068.013d@048_0079	jaghanaṃ suviśālaṃ vai ūrū karikaropamau
01,068.013d@048_0080	raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau
01,068.013d@048_0081	evaṃrūpasamāyuktā svargalokād ihāgatā
01,068.013d@048_0082	iti sma sarve 'manyanta duḥṣantanagare janāḥ
01,068.013d@048_0083	punaḥ punar avocaṃs te śākuntalaguṇān api
01,068.013d@048_0084	siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ
01,068.013d@048_0085	siṃhoraskaḥ siṃhabalaḥ siṃhavikrāntagāmy ayam
01,068.013d@048_0086	pṛthvaṃsaḥ pṛthuvakṣāś ca chatrākāraśirā mahān
01,068.013d@048_0087	pāṇipādatale rakto raktāsyo dundubhisvanaḥ
01,068.013d@048_0088	rājalakṣaṇayuktaś ca rājaśrīś cāsya dṛśyate
01,068.013d@048_0089	ākāreṇa ca rūpeṇa śarīreṇāpi tejasā
01,068.013d@048_0090	duḥṣantena samo hy eṣa kasya putro bhaviṣyati
01,068.013d@048_0091	evaṃ bruvantas te sarve praśaśaṃsuḥ sahasraśaḥ
01,068.013d@048_0092	yuktivādān avocanta sarvāḥ prāṇabhṛtaḥ striyaḥ
01,068.013d@048_0093	bāndhavā iva sasnehā anujagmuḥ śakuntalām
01,068.013d@048_0094	paurāṇāṃ tad vacaḥ śrutvā tūṣṇīṃbhūtā śakuntalā
01,068.013d@048_0095	veśmadvāraṃ samāsādya vihvalantī nṛpātmajā
01,068.013d@048_0096	cintayām āsa sahasā kāryagauravakāraṇāt
01,068.013d@048_0097	lajjayā ca parītāṅgī rājan rājasamakṣataḥ
01,068.013d@048_0098	aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt
01,068.013d@048_0099	evam uktvā tu kṛpaṇā cintayantī śakuntalā
01,068.014a	abhisṛtya ca rājānaṃ viditā sā praveśitā
01,068.014c	saha tenaiva putreṇa taruṇādityavarcasā
01,068.014d*0632_01	nivedayitvā te sarve āśramaṃ punar āgatāḥ
01,068.014d*0633_01	siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim
01,068.014d*0633_02	śakuntalā nataśirāḥ paraṃ harṣam avāpya ca
01,068.015a	pūjayitvā yathānyāyam abravīt taṃ śakuntalā
01,068.015b*0634=09	śakuntalā
01,068.015b*0634_01	abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam
01,068.015b*0634_02	evam uktvā sutaṃ tatra lajjānatamukhī sthitā
01,068.015b*0634_03	stambham āliṅgya rājānaṃ prasīdasvety uvāca sā
01,068.015b*0634_04	śākuntalo 'pi rājānam abhivādya kṛtāñjaliḥ
01,068.015b*0634_05	harṣeṇotphullanayano rājānaṃ cānvavaikṣata
01,068.015b*0634_06	duḥṣanto dharmabuddhyā tu cintayann eva so 'bravīt
01,068.015b*0634_07	kim āgamanakāryaṃ te brūhi tvaṃ varavarṇini
01,068.015b*0634_08	kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ
01,068.015b*0634_09	prasīdasva mahārāja vakṣyāmi puruṣottama
01,068.015c	ayaṃ putras tvayā rājan yauvarājye 'bhiṣicyatām
01,068.016a	tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ
01,068.016c	yathāsamayam etasmin vartasva puruṣottama
01,068.017a	yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā
01,068.017c	taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati
01,068.017d*0635=00	vaiśaṃpāyanaḥ
01,068.017d*0635_01	tasyopabhogasaktasya strīṣu cānyāsu bhārata
01,068.017d*0635_02	śakuntalā saputrā ca manasy antaradhīyata
01,068.017d*0636_01	sa dhārayan manasy enāṃ saputrāṃ sasmitāṃ tadā
01,068.017d*0636_02	tadopagṛhya manasā ciraṃ sukham avāpa saḥ
01,068.018a	so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api
01,068.018c	abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi
01,068.018d*0637_01	maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ
01,068.018d*0637_02	nābhijānāmi kalyāṇi tvayā saha samāgamam
01,068.019a	dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha
01,068.019c	gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru
01,068.020a	saivam uktā varārohā vrīḍiteva manasvinī
01,068.020c	visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā
01,068.021a	saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā
01,068.021c	kaṭākṣair nirdahantīva tiryag rājānam aikṣata
01,068.022a	ākāraṃ gūhamānā ca manyunābhisamīritā
01,068.022c	tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā
01,068.023a	sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā
01,068.023c	bhartāram abhisaṃprekṣya kruddhā vacanam abravīt
01,068.024a	jānann api mahārāja kasmād evaṃ prabhāṣase
01,068.024c	na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā
01,068.025a	atra te hṛdayaṃ veda satyasyaivānṛtasya ca
01,068.025c	kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ
01,068.026a	yo 'nyathā santam ātmānam anyathā pratipadyate
01,068.026c	kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
01,068.027a	eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam
01,068.027c	yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi
01,068.027d*0638_01	dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam
01,068.027d*0638_02	nityaṃ mithyāvihīnānāṃ na ca duḥkhāvaho bhavet
01,068.028a	manyate pāpakaṃ kṛtvā na kaś cid vetti mām iti
01,068.028c	vidanti cainaṃ devāś ca svaś caivāntarapūruṣaḥ
01,068.029a	ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaś ca
01,068.029c	ahaś ca rātriś ca ubhe ca saṃdhye; dharmaś ca jānāti narasya vṛttam
01,068.030a	yamo vaivasvatas tasya niryātayati duṣkṛtam
01,068.030c	hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati
01,068.031a	na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ
01,068.031c	taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam
01,068.032a	avamanyātmanātmānam anyathā pratipadyate
01,068.032c	devā na tasya śreyāṃso yasyātmāpi na kāraṇam
01,068.033a	svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām
01,068.033c	arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām
01,068.034a	kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi
01,068.034c	na khalv aham idaṃ śūnye raumi kiṃ na śṛṇoṣi me
01,068.035a	yadi me yācamānāyā vacanaṃ na kariṣyasi
01,068.035c	duḥṣanta śatadhā mūrdhā tatas te 'dya phaliṣyati
01,068.036a	bhāryāṃ patiḥ saṃpraviśya sa yasmāj jāyate punaḥ
01,068.036c	jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ
01,068.037a	yad āgamavataḥ puṃsas tad apatyaṃ prajāyate
01,068.037c	tat tārayati saṃtatyā pūrvapretān pitāmahān
01,068.038a	pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ
01,068.038c	tasmāt putra iti proktaḥ svayam eva svayambhuvā
01,068.038d*0639_01	putreṇa lokāñ jayati putreṇānantyam aśnute
01,068.038d*0639_02	atha putrasya putreṇa modante prapitāmahāḥ
01,068.039a	sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī
01,068.039c	sā bhāryā yā patiprāṇā sā bhāryā yā pativratā
01,068.040a	ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā
01,068.040a*0640_01	. . . . . . . . . śarīraṃ procyate budhaiḥ
01,068.040a*0640_02	bhāryā śreṣṭhatamā loke . . . . . . . .
01,068.040c	bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ
01,068.041a	bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ
01,068.041c	bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ
01,068.041d@049_0001	brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot
01,068.041d@049_0002	prakṛtiṃ svāṃ praviśyāśu brahmāṇḍam abhavat tataḥ
01,068.041d@049_0003	bhartavyā rakṣaṇīyā ca bhāryā hi patinā sadā
01,068.041d@049_0004	dharmārthakāmasaṃsiddhau bhāryā bhartuḥ sahāyinī
01,068.041d@049_0005	yadā bhartā ca bhāryā ca parasparavaśānugau
01,068.041d@049_0006	tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ
01,068.041d@049_0007	kathaṃ bhāryām ṛte dharmaḥ kathaṃ vā puruṣaḥ prabho
01,068.041d@049_0008	prāpnoti kāmam arthaṃ vāpy asyāṃ tritayam āhitam
01,068.041d@049_0009	tathaiva bhartāram ṛte bhāryā dharmādisādhane
01,068.041d@049_0010	na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ
01,068.041d@049_0011	devatātithibhṛtyānām atithīnāṃ ca pūjanam
01,068.041d@049_0012	na pumbhiḥ śakyate kartum ṛte bhāryāṃ kathaṃ cana
01,068.041d@049_0013	prāpto 'pi cārtho manujair ānīto 'pi nijaṃ gṛham
01,068.041d@049_0014	nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā
01,068.041d@049_0015	kāmas tu naiva tasyāsti pratyakṣeṇopadṛśyate
01,068.042a	sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ
01,068.042c	pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ
01,068.043a	kāntāreṣv api viśrāmo narasyādhvanikasya vai
01,068.043c	yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ
01,068.044a	saṃsarantam api pretaṃ viṣameṣv ekapātinam
01,068.044c	bhāryaivānveti bhartāraṃ satataṃ yā pativratā
01,068.045a	prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate
01,068.045c	pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvy anugacchati
01,068.046a	etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate
01,068.046c	yad āpnoti patir bhāryām iha loke paratra ca
01,068.046d*0641_01	poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai
01,068.047a	ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ
01,068.047c	tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram
01,068.047d*0642_01	antarātmaiva sarvasya putro nāmocyate sadā
01,068.047d*0642_02	gatī rūpaṃ ca ceṣṭā ca āvartā lakṣaṇāni ca
01,068.047d*0642_03	pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca
01,068.047d*0642_04	teṣāṃ śīlaguṇācārāḥ saṃparkāc ca śubhāśubhāt
01,068.048a	bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam
01,068.048c	hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt
01,068.048d*0643_01	pativratārūpadharāḥ parabījasya saṃgrahāt
01,068.048d*0643_02	kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam
01,068.048d*0643_03	pareṇa janitāḥ putrāḥ svabhāryāyāṃ yatheṣṭataḥ
01,068.048d*0643_04	mama putrā iti matās te putrā api śatravaḥ
01,068.048d*0643_05	dviṣanti pratikurvanti na te vacanakāriṇaḥ
01,068.048d*0643_06	dveṣṭi tāṃś ca pitā cāpi svabīje na tathā nṛpa
01,068.048d*0643_07	na dveṣṭi pitaraṃ putro janitāram athāpi vā
01,068.048d*0643_08	na dveṣṭi janitā putraṃ tasmād ātmā suto bhavet
01,068.049a	dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ
01,068.049c	hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva
01,068.049d*0644_01	vipravāsakṛśā dīnā narā malinavāsasaḥ
01,068.049d*0644_02	te 'pi svadārāṃs tuṣyanti daridrā dhanalābhavat
01,068.050a	susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ
01,068.050c	ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca
01,068.050d*0645_01	ātmano 'rdham iti śrautaṃ sā rakṣati dhanaṃ prajā
01,068.050d*0645_02	śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn
01,068.051a	ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam
01,068.051c	ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ
01,068.051d*0646_01	devānām api kā śaktiḥ kartuṃ saṃbhavam ātmanaḥ
01,068.051d*0646_02	paṇḍitasyāpi lokeṣu strīṣu sṛṣṭiḥ pratiṣṭhitā
01,068.051d*0646_03	ṛṣibhyo ṛṣayaḥ ke cic caṇḍālīṣv api jajñire
01,068.052a	paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ
01,068.052c	pitur āśliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ
01,068.053a	sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam
01,068.053c	prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase
01,068.054a	aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ
01,068.054c	na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam
01,068.054d*0647_01	mamāṇḍānīti vardhante kokilāṇḍāni vāyasāḥ
01,068.054d*0647_02	kiṃ punas tvaṃ na manyethāḥ sarvajñaḥ putram īdṛśam
01,068.054d*0647_03	malayāc candanaṃ jātam atiśītaṃ vadanti vai
01,068.054d*0647_04	śiśor āliṅganaṃ tasmāc candanād adhikaṃ bhavet
01,068.055a	na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśas tathā sukhaḥ
01,068.055c	śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ
01,068.056a	brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām
01,068.056c	gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ
01,068.057a	spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ
01,068.057b@050_0001	aputrasya jagac chūnyam aputrasya gṛheṇa kim
01,068.057b@050_0002	putreṇa lokāñ jayati śrutir eṣā sanātanī
01,068.057b@050_0003	nāsti putrasamaḥ sneho nāsti putrasamaṃ sukham
01,068.057b@050_0004	nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ
01,068.057b@050_0005	anṛtaṃ vakti loko 'yaṃ candanaṃ kila śītalam
01,068.057b@050_0006	putragātrapariṣvaṅgaś candanād api śītalaḥ
01,068.057c	putrasparśāt sukhataraḥ sparśo loke na vidyate
01,068.058a	triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama
01,068.058b*0648_01	adyāyaṃ manniyogāt tu tavāhvānaṃ pratīkṣate
01,068.058c	imaṃ kumāraṃ rājendra tava śokapraṇāśanam
01,068.059a	āhartā vājimedhasya śatasaṃkhyasya paurava
01,068.059b*0649_01	rājasūyādikān anyān kratūn amitadakṣiṇān
01,068.059c	iti vāg antarikṣe māṃ sūtake 'bhyavadat purā
01,068.060a	nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ
01,068.060a*0650_01	. . . . . . . . mūrdhny upāghrāya putrakam
01,068.060a*0650_02	evaṃ hi putreṇānye 'pi . . . . . . . .
01,068.060c	mūrdhni putrān upāghrāya pratinandanti mānavāḥ
01,068.061a	vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ
01,068.061c	jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā
01,068.062a	aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase
01,068.062c	ātmā vai putranāmāsi sa jīva śaradaḥ śatam
01,068.062d*0651_01	upajighranti pitaro mantreṇānena mūrdhani
01,068.063a	poṣo hi tvadadhīno me saṃtānam api cākṣayam
01,068.063c	tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam
01,068.063d*0652_01	eko bhūtvā dvidhā bhūta iti vādaḥ pradṛśyate
01,068.064a	tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ
01,068.064c	sarasīvāmale ''tmānaṃ dvitīyaṃ paśya me sutam
01,068.064d*0653_01	sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani
01,068.065a	yathā hy āhavanīyo 'gnir gārhapatyāt praṇīyate
01,068.065c	tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ
01,068.066a	mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā
01,068.066c	aham āsāditā rājan kumārī pitur āśrame
01,068.067a	urvaśī pūrvacittiś ca sahajanyā ca menakā
01,068.067c	viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ
01,068.068a	tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ
01,068.068c	divaḥ saṃprāpya jagatīṃ viśvāmitrād ajījanat
01,068.068d*0654_01	śrīmān ṛṣir dharmaparo vaiśvānara ivāparaḥ
01,068.068d*0654_02	brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ
01,068.068d*0654_03	kuśasya putro balavān kuśanābhaś ca dhārmikaḥ
01,068.068d*0654_04	gādhis tasya suto rājā viśvāmitras tu gādhijaḥ
01,068.068d*0654_05	evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ
01,068.069a	sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ
01,068.069c	avakīrya ca māṃ yātā parātmajam ivāsatī
01,068.069d@051_0001	pakṣiṇaḥ puṇyavantas te sahitā dharmatas tadā
01,068.069d@051_0002	pakṣais tair abhiguptā ca tasmād asmi śakuntalā
01,068.069d@051_0003	tato 'ham ṛṣiṇā dṛṣṭā kāśyapena mahātmanā
01,068.069d@051_0004	jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ
01,068.069d@051_0005	nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ
01,068.069d@051_0006	kaṇvas tv ālokya māṃ prīto hasantīti havirbhujaḥ
01,068.069d@051_0007	sa māraṇim ivādāya svam āśramam upāgamat
01,068.069d@051_0008	sā vai saṃbhāvitā rājann anukrośān maharṣiṇā
01,068.069d@051_0009	tenaiva svasutevāhaṃ rājan vai varavarṇinī
01,068.069d@051_0010	viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa
01,068.069d@051_0011	yauvane vartamānāṃ ca dṛṣṭavān asi māṃ nṛpa
01,068.069d@051_0012	āśrame parṇaśālāyāṃ kumārīṃ vijane vane
01,068.069d@051_0013	dhātrā pracoditāṃ śūnye pitrā virahitāṃ mithaḥ
01,068.069d@051_0014	vāgbhis tvaṃ sūnṛtābhir mām apatyārtham acūcudaḥ
01,068.069d@051_0015	akārṣīs tv āśrame vāsaṃ dharmakāmārthaniścitam
01,068.069d@051_0016	gāndharveṇa vivāhena vidhinā pāṇim agrahīḥ
01,068.069d@051_0017	sāhaṃ kulaṃ ca śīlaṃ ca satyavāditvam ātmanaḥ
01,068.069d@051_0018	svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā
01,068.069d@051_0019	tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ
01,068.069d@051_0020	svadharmaṃ pṛṣṭhataḥ kṛtvā parityaktum upasthitām
01,068.069d@051_0021	tvannāthāṃ lokanāthas tvaṃ nārhasi tvam anāgasam
01,068.070a	kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavaty asmi janmani
01,068.070c	yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā
01,068.070d*0655_01	saṃgatā rājaśārdūla pūrvakarmāvasādinī
01,068.071a	kāmaṃ tvayā parityaktā gamiṣyāmy aham āśramam
01,068.071c	imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā
01,068.072	duḥṣanta uvāca
01,068.072a	na putram abhijānāmi tvayi jātaṃ śakuntale
01,068.072c	asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ
01,068.073a	menakā niranukrośā bandhakī jananī tava
01,068.073c	yayā himavataḥ pṛṣṭhe nirmālyeva praveritā
01,068.074a	sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava
01,068.074c	viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ
01,068.074d*0656_01	suṣāva suranārī māṃ viśvāmitrād yatheṣṭataḥ
01,068.074d*0656_02	aho jānāmi te janma kutsitaṃ kulaṭe janaiḥ
01,068.075a	menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā
01,068.075c	tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi
01,068.075d*0657_01	jātiś cāpi nikṛṣṭā te kulīneti vijalpase
01,068.075d*0657_02	janayitvā tvam utsṛṣṭā kokileva parair bhṛtā
01,068.075d*0657_03	ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā
01,068.075d*0657_04	aśraddheyam idaṃ vākyaṃ yat tvaṃ jalpasi tāpasi
01,068.075d*0657_05	bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi
01,068.075d*0657_06	suvarṇamaṇimuktāni vastrāṇy ābharaṇāni ca
01,068.075d*0657_07	yad ihecchasi bhogārthaṃ tāpasi pratigṛhyatām
01,068.076a	aśraddheyam idaṃ vākyaṃ kathayantī na lajjase
01,068.076c	viśeṣato matsakāśe duṣṭatāpasi gamyatām
01,068.077a	kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā
01,068.077c	kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī
01,068.078a	atikāyaś ca putras te bālo 'pi balavān ayam
01,068.078c	katham alpena kālena śālaskandha ivodgataḥ
01,068.079a	sunikṛṣṭā ca yonis te puṃścalī pratibhāsi me
01,068.079c	yadṛcchayā kāmarāgāj jātā menakayā hy asi
01,068.080a	sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi
01,068.080b*0658_01	sarvā vāmāḥ striyo loke sarvāḥ kāmaparāyaṇāḥ
01,068.080b*0658_02	sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ
01,068.080b*0658_03	asatyoktāḥ striyaḥ sarvā na kaṇvaṃ vaktum arhasi
01,068.080c	nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā
01,069.001	śakuntalovāca
01,069.001a	rājan sarṣapamātrāṇi paracchidrāṇi paśyasi
01,069.001c	ātmano bilvamātrāṇi paśyann api na paśyasi
01,069.002a	menakā tridaśeṣv eva tridaśāś cānu menakām
01,069.002c	mamaivodricyate janma duḥṣanta tava janmataḥ
01,069.003a	kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham
01,069.003c	āvayor antaraṃ paśya merusarṣapayor iva
01,069.004a	mahendrasya kuberasya yamasya varuṇasya ca
01,069.004c	bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa
01,069.004d*0659_01	purā naravaraḥ putra urvaśyāṃ janitas tadā
01,069.004d*0659_02	āyur nāma mahārāja tava pūrvapitāmahaḥ
01,069.004d*0659_03	maharṣayaś ca bahavaḥ kṣatriyāś ca paraṃtapa
01,069.004d*0659_04	apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate
01,069.005a	satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha
01,069.005c	nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi
01,069.005d*0660_01	pāṃsupātena hṛṣyanti kuñjarā madaśālinaḥ
01,069.006a	virūpo yāvad ādarśe nātmanaḥ paśyate mukham
01,069.006c	manyate tāvad ātmānam anyebhyo rūpavattaram
01,069.007a	yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate
01,069.007c	tadetaraṃ vijānāti ātmānaṃ netaraṃ janam
01,069.008a	atīva rūpasaṃpanno na kiṃ cid avamanyate
01,069.008c	atīva jalpan durvāco bhavatīha viheṭhakaḥ
01,069.009a	mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
01,069.009c	aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ
01,069.010a	prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
01,069.010c	guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ
01,069.010d*0661_01	ātmano duṣṭabhāvatvāj jānan nīco 'prasannadhīḥ
01,069.010d*0661_02	pareṣām api jānāti svakarmasadṛśān guṇān
01,069.010d*0661_03	dahyamānās tu tīvreṇa nīcāḥ parayaśo 'gninā
01,069.010d*0661_04	aśaktās tāṃ gatiṃ gantuṃ tato nindāṃ prakurvate
01,069.011a	anyān parivadan sādhur yathā hi paritapyate
01,069.011c	tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ
01,069.011d*0662_01	apavādaratā mūrkhā bhavantīha viśeṣataḥ
01,069.011d*0662_02	nāpavādaratāḥ santo bhavanti sma viśeṣataḥ
01,069.012a	abhivādya yathā vṛddhān santo gacchanti nirvṛtim
01,069.012c	evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ
01,069.013a	sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ
01,069.013c	yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān
01,069.014a	ato hāsyataraṃ loke kiṃ cid anyan na vidyate
01,069.014c	yatra durjana ity āha durjanaḥ sajjanaṃ svayam
01,069.014d*0663_01	dāruṇāl lokasaṃkleśād duḥkham āpnoty asaṃśayam
01,069.015a	satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva
01,069.015c	anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ
01,069.016a	svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate
01,069.016c	tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute
01,069.016d*0664_01	abhavye 'py anṛte 'śuddhe nāstike pāpakarmaṇi
01,069.016d*0664_02	durācāre kalir bhūyān na kalir dharmacāriṣu
01,069.017a	kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan
01,069.017c	uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet
01,069.018a	svapatnīprabhavān pañca labdhān krītān vivardhitān
01,069.018c	kṛtān anyāsu cotpannān putrān vai manur abravīt
01,069.018d*0665_01	tatra ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ
01,069.019a	dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ
01,069.019c	trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn
01,069.020a	sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi
01,069.020b*0666_01	tasmāt putraṃ ca satyaṃ ca pālayasva mahīpate
01,069.020b*0666_02	ubhayaṃ pālayan hy etan nānṛtaṃ vaktum arhasi
01,069.020c	ātmānaṃ satyadharmau ca pālayāno mahīpate
01,069.020e	narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi
01,069.021a	varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ
01,069.021b*0667_01	varaṃ saraśatād yajñaḥ varaṃ yajñāt suputrakaḥ
01,069.021c	varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam
01,069.022a	aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam
01,069.022c	aśvamedhasahasrād dhi satyam eva viśiṣyate
01,069.023a	sarvavedādhigamanaṃ sarvatīrthāvagāhanam
01,069.023c	satyaṃ ca vadato rājan samaṃ vā syān na vā samam
01,069.024a	nāsti satyāt paro dharmo na satyād vidyate param
01,069.024c	na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate
01,069.025a	rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ
01,069.025c	mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te
01,069.025d*0668_01	yaḥ pāpaṃ na vijānāti karma kṛtvā narādhipa
01,069.025d*0668_02	na hi tādṛk paraṃ pāpam anṛtād iha vidyate
01,069.025d*0668_03	yasya te hṛdayaṃ veda satyasyaivānṛtasya ca
01,069.025d*0668_04	kalyāṇaṃ sākṣiṇaṃ tasmāt kartum arhasi dharmataḥ
01,069.025d*0668_05	yo na kāmān na ca krodhān na mohād abhivartate
01,069.025d*0668_06	amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ
01,069.026a	anṛte cet prasaṅgas te śraddadhāsi na cet svayam
01,069.026c	ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam
01,069.026d*0669_01	putratve śaṅkamānasya buddhir jñāpakadīpinī
01,069.026d*0669_02	gatiḥ svaraḥ smṛtiḥ sattvaṃ śīlaṃ vidyā ca vikramaḥ
01,069.026d*0669_03	dhṛṣṇuprakṛtibhāvau ca āvartā romarājayaḥ
01,069.026d*0669_04	samā yasya yadi syus te tasya putro na saṃśayaḥ
01,069.026d*0669_05	sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate
01,069.026d*0669_06	tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ
01,069.026d*0669_07	ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ
01,069.027a	ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām
01,069.027c	caturantām imām urvīṃ putro me pālayiṣyati
01,069.027d*0670_01	evam ukto mahendreṇa bhaviṣyati ca nānyathā
01,069.027d*0670_02	sākṣitve bahavo 'py uktā devadūtādayo matāḥ
01,069.027d*0670_03	na bruvanti tathā satyam utāho vānṛtaṃ kila
01,069.027d*0670_04	asākṣiṇī mandabhāgyā gamiṣyāmi yathāgatam
01,069.028	vaiśaṃpāyana uvāca
01,069.028a	etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā
01,069.028b*0671_01	tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhny adṛśyata
01,069.028b*0671_02	saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam
01,069.028b*0671_03	prasthitaivānavadyāṅgī saha putreṇa vai vanam
01,069.028c	athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī
01,069.028e	ṛtvikpurohitācāryair mantribhiś cāvṛtaṃ tadā
01,069.029a	bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ
01,069.029c	bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
01,069.029c*0672_01	. . . . . . . . satyam āha śakuntalā
01,069.029c*0672_02	sarvebhyo hy aṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ
01,069.029c*0672_03	ātmā caiva suto nāma tenaiva tava paurava
01,069.029c*0672_04	āhitaṃ hy ātmanātmānaṃ parirakṣa imaṃ sutam
01,069.029c*0672_05	ananyāṃ tvaṃ pratīkṣasva
01,069.029d*0673_01	striyaḥ pavitram atulam etad duḥṣanta dharmataḥ
01,069.029d*0673_02	māsi māsi rajo hy āsāṃ duritāny apakarṣati
01,069.029d*0673_03	tataḥ sarvāṇi bhūtāni vyājahrus taṃ samantataḥ
01,069.029d*0673_04	āhitas tvattanor eṣa
01,069.030a	retodhāḥ putra unnayati naradeva yamakṣayāt
01,069.030c	tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
01,069.030d*0674_01	patir jāyāṃ praviśati sa tasyāṃ jāyate punaḥ
01,069.030d*0674_02	anyonyaprakṛtir hy eṣā
01,069.031a	jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam
01,069.031c	tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa
01,069.032a	abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam
01,069.032c	śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava
01,069.033a	bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api
01,069.033c	tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ
01,069.033d*0675=00	vaiśaṃpāyanaḥ
01,069.033d*0675_01	evam uktvā tato devā ṛṣayaś ca tapodhanāḥ
01,069.033d*0675_02	pativrateti saṃhṛṣṭāḥ puṣpavṛṣṭiṃ vavarṣire
01,069.034a	tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām
01,069.034b*0676_01	siṃhāsanāt samutthāya praṇamya ca divaukasaḥ
01,069.034c	purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam
01,069.035a	śṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam
01,069.035b*0677_01	śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam
01,069.035c	aham apy evam evainaṃ jānāmi svayam ātmajam
01,069.036a	yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam
01,069.036c	bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam
01,069.037a	taṃ viśodhya tadā rājā devadūtena bhārata
01,069.037c	hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam
01,069.037d*0678_01	tatas tasya tadā rājā pitṛkāryāṇi sarvaśaḥ
01,069.037d*0678_02	kārayām āsa muditaḥ prītimān ātmajasya ha
01,069.038a	mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje
01,069.038c	sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ
01,069.038e	sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ
01,069.039a	tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ
01,069.039c	abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ
01,069.040a	kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha
01,069.040b*0679_01	lokasyāyaṃ parokṣas tu saṃbandho nau purābhavat
01,069.040b*0679_02	kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ
01,069.040b*0680_01	tasmād etan mayā tv adya tannimittaṃ prabhāṣitam
01,069.040c	tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam
01,069.040d*0681_01	brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva pṛthagvidhāḥ
01,069.040d*0681_02	tvāṃ devi pūjayiṣyanti nirviśaṅkaṃ pativratām
01,069.041a	manyate caiva lokas te strībhāvān mayi saṃgatam
01,069.041c	putraś cāyaṃ vṛto rājye mayā tasmād vicāritam
01,069.042a	yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye
01,069.042c	praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe
01,069.042d*0682_01	anṛtaṃ vāpy aniṣṭaṃ vā duruktaṃ vāpi duṣkṛtam
01,069.042d*0682_02	tvayāpy evaṃ viśālākṣi kṣantavyaṃ mama durvacaḥ
01,069.042d*0682_03	kṣamyāḥ patikṛtaṃ nāryaḥ pātivratyaṃ vrajanti yāḥ
01,069.043a	tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām
01,069.043a*0683_01	. . . . . . . . tām aninditagāminīm
01,069.043a*0683_02	antaḥpuraṃ praveśyaiva . . . . . . . .
01,069.043c	vāsobhir annapānaiś ca pūjayām āsa bhārata
01,069.043d*0684_01	sa mātaram upasthāya rathantaryām abhāṣata
01,069.043d*0684_02	mama putro vane jātas tava śokapraṇāśanaḥ
01,069.043d*0684_03	ṛṇād adya vimukto 'haṃ tava pautreṇa śobhane
01,069.043d*0684_04	viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā
01,069.043d*0684_05	snuṣā tava mahābhāge prasīdasva śakuntalām
01,069.043d*0684_06	putrasya vacanaṃ śrutvā pautraṃ sā pariṣasvaje
01,069.043d*0684_07	pādayoḥ patitāṃ tatra rathantaryā śakuntalām
01,069.043d*0684_08	pariṣvajya ca bāhubhyāṃ harṣād aśrūṇy avartayat
01,069.043d*0684_09	uvāca vacanaṃ satyaṃ lakṣaye lakṣaṇāni ca
01,069.043d*0684_10	tava putro viśālākṣi cakravartī bhaviṣyati
01,069.043d*0684_11	tava bhartā viśālākṣi trailokyavijayī bhavet
01,069.043d*0684_12	divyān bhogān anuprāptā bhava tvaṃ varavarṇini
01,069.043d*0684_13	evam uktā rathantaryā paraṃ harṣam avāpa sā
01,069.043d*0684_14	śakuntalāṃ tato rājā śāstroktenaiva karmaṇā
01,069.043d*0684_15	tato 'gramahiṣīṃ kṛtvā sarvābharaṇabhūṣitām
01,069.043d*0684_16	brāhmaṇebhyo dhanaṃ dattvā sainikānāṃ ca bhūpatiḥ
01,069.044a	duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā
01,069.044c	bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat
01,069.044d*0685_01	tataś cirāya rājyaṃ tat kṛtvā rājany upeyuṣi
01,069.044d*0685_02	kāladharmaṃ sa bharatas tato rājyam avāptavān
01,069.044d*0686_01	bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ
01,069.044d*0686_02	tato varṣaśataṃ pūrṇaṃ rājyaṃ kṛtvā tv asau nṛpaḥ
01,069.044d*0686_03	kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān
01,069.044d*0686_04	dauḥṣantir bharato rājyaṃ yathānyāyam avāpa saḥ
01,069.045a	tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ
01,069.045c	bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat
01,069.046a	sa vijitya mahīpālāṃś cakāra vaśavartinaḥ
01,069.046c	cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ
01,069.047a	sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān
01,069.047c	īje ca bahubhir yajñair yathā śakro marutpatiḥ
01,069.048a	yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam
01,069.048c	śrīmān govitataṃ nāma vājimedham avāpa saḥ
01,069.048e	yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau
01,069.049a	bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam
01,069.049c	apare ye ca pūrve ca bhāratā iti viśrutāḥ
01,069.050a	bharatasyānvavāye hi devakalpā mahaujasaḥ
01,069.050c	babhūvur brahmakalpāś ca bahavo rājasattamāḥ
01,069.051a	yeṣām aparimeyāni nāmadheyāni sarvaśaḥ
01,069.051c	teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata
01,069.051e	mahābhāgān devakalpān satyārjavaparāyaṇān
01,069.051f*0687_01	ya idaṃ śṛṇuyān nityaṃ śākuntalam anuttamam
01,069.051f*0687_02	sa putravān bhaved rājan duḥṣantavad iti dhruvam
01,069.051f*0687_03	tasmāc chrotavyam etad vai śrāvayec ca prayatnataḥ
01,069.051f*0687_04	śrī[ḥ] kīrtir viśadā nṝṇāṃ dvaipāyanavaco yathā
01,070.001	vaiśaṃpāyana uvāca
01,070.001a	prajāpates tu dakṣasya manor vaivasvatasya ca
01,070.001c	bharatasya kuroḥ pūror ajamīḍhasya cānvaye
01,070.002a	yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ
01,070.002c	tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat
01,070.002e	dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha
01,070.003a	tejobhir uditāḥ sarve maharṣisamatejasaḥ
01,070.003c	daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ
01,070.003e	meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ
01,070.004a	tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ
01,070.004c	saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ
01,070.005a	vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ
01,070.005c	ātmatulyān ajanayat sahasraṃ saṃśitavratān
01,070.006a	sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ
01,070.006c	mokṣam adhyāpayām āsa sāṃkhyajñānam anuttamam
01,070.006d*0688_01	nāśārthaṃ yojayām āsa digantajñānakarmasu
01,070.007a	tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe
01,070.007c	prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya
01,070.008a	dadau sa daśa dharmāya kaśyapāya trayodaśa
01,070.008c	kālasya nayane yuktāḥ saptaviṃśatim indave
01,070.009a	trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā
01,070.009c	mārīcaḥ kaśyapas tasyām ādityān samajījanat
01,070.009e	indrādīn vīryasaṃpannān vivasvantam athāpi ca
01,070.010a	vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ
01,070.010c	mārtaṇḍaś ca yamasyāpi putro rājann ajāyata
01,070.011a	mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ
01,070.011b*0689_01	yamaś cāpi suto jajñe khyātas tasyānujaḥ prabhuḥ
01,070.011b*0689_02	dharmātmā sa manur dhīmān yatra vaṃśaḥ pratiṣṭhitaḥ
01,070.011c	manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat
01,070.011e	brahmakṣatrādayas tasmān manor jātās tu mānavāḥ
01,070.012a	tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam
01,070.012c	brāhmaṇā mānavās teṣāṃ sāṅgaṃ vedam adīdharan
01,070.013a	venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca
01,070.013c	karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām
01,070.014a	pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān
01,070.014c	nābhāgāriṣṭadaśamān manoḥ putrān mahābalān
01,070.015a	pañcāśataṃ manoḥ putrās tathaivānye 'bhavan kṣitau
01,070.015c	anyonyabhedāt te sarve vineśur iti naḥ śrutam
01,070.016a	purūravās tato vidvān ilāyāṃ samapadyata
01,070.016c	sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam
01,070.017a	trayodaśa samudrasya dvīpān aśnan purūravāḥ
01,070.017c	amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ
01,070.017d*0690_01	tutoṣa naiva ratnānāṃ lobhād iti ca naḥ śrutam
01,070.018a	vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ
01,070.018c	jahāra ca sa viprāṇāṃ ratnāny utkrośatām api
01,070.019a	sanatkumāras taṃ rājan brahmalokād upetya ha
01,070.019c	anudarśayāṃ tataś cakre pratyagṛhṇān na cāpy asau
01,070.020a	tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata
01,070.020c	lobhānvito madabalān naṣṭasaṃjño narādhipaḥ
01,070.021a	sa hi gandharvalokastha urvaśyā sahito virāṭ
01,070.021c	ānināya kriyārthe 'gnīn yathāvad vihitāṃs tridhā
01,070.022a	ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ
01,070.022c	dṛḍhāyuś ca vanāyuś ca śrutāyuś corvaśīsutāḥ
01,070.023a	nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam
01,070.023c	svarbhānavīsutān etān āyoḥ putrān pracakṣate
01,070.024a	āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ
01,070.024c	rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ
01,070.025a	pitṝn devān ṛṣīn viprān gandharvoragarākṣasān
01,070.025c	nahuṣaḥ pālayām āsa brahmakṣatram atho viśaḥ
01,070.026a	sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat
01,070.026c	paśuvac caiva tān pṛṣṭhe vāhayām āsa vīryavān
01,070.027a	kārayām āsa cendratvam abhibhūya divaukasaḥ
01,070.027c	tejasā tapasā caiva vikrameṇaujasā tathā
01,070.027d*0691_01	viśiṣṭo nahuṣaḥ śaptaḥ sadyo hy ajagaro 'bhavat
01,070.028a	yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam
01,070.028c	nahuṣo janayām āsa ṣaṭ putrān priyavāsasi
01,070.028d*0692_01	yatis tu yogam āsthāya brahmabhūto 'bhavan muniḥ
01,070.029a	yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ
01,070.029c	sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ
01,070.030a	atiśaktyā pitṝn arcan devāṃś ca prayataḥ sadā
01,070.030c	anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ
01,070.031a	tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ
01,070.031c	devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire
01,070.032a	devayānyām ajāyetāṃ yadus turvasur eva ca
01,070.032c	druhyuś cānuś ca pūruś ca śarmiṣṭhāyāṃ prajajñire
01,070.033a	sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan
01,070.033c	jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm
01,070.034a	jarābhibhūtaḥ putrān sa rājā vacanam abravīt
01,070.034c	yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata
01,070.035a	yauvanena caran kāmān yuvā yuvatibhiḥ saha
01,070.035c	vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ
01,070.036a	taṃ putro devayāneyaḥ pūrvajo yadur abravīt
01,070.036c	kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca
01,070.037a	yayātir abravīt taṃ vai jarā me pratigṛhyatām
01,070.037c	yauvanena tvadīyena careyaṃ viṣayān aham
01,070.038a	yajato dīrghasatrair me śāpāc cośanaso muneḥ
01,070.038c	kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ
01,070.039a	māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ
01,070.039c	ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām
01,070.040a	na te tasya pratyagṛhṇan yaduprabhṛtayo jarām
01,070.040c	tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ
01,070.041a	rājaṃś carābhinavayā tanvā yauvanagocaraḥ
01,070.041c	ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ''jñayā
01,070.042a	evam uktaḥ sa rājarṣis tapovīryasamāśrayāt
01,070.042c	saṃcārayām āsa jarāṃ tadā putre mahātmani
01,070.043a	pauraveṇātha vayasā rājā yauvanam āsthitaḥ
01,070.043c	yāyātenāpi vayasā rājyaṃ pūrur akārayat
01,070.044a	tato varṣasahasrānte yayātir aparājitaḥ
01,070.044b*0693_01	sthitaḥ sa nṛpaśārdūlaḥ śārdūlasamavikramaḥ
01,070.044b*0693_02	yayātir api patnībhyāṃ dīrghakālaṃ vihṛtya ca
01,070.044b*0693_03	viśvācyā sahito reme punaś caitrarathe vane
01,070.044b*0693_04	nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ
01,070.044b*0693_05	avetya manasā rājann imāṃ gāthāṃ tadā jagau
01,070.044b*0693_06	na jātu kāmaḥ kāmānām upabhogena śāmyati
01,070.044b*0693_07	haviṣā kṛṣṇavartmeva bhūya evābhivardhate
01,070.044b*0693_08	pṛthivī ratnasaṃpūrṇā hiraṇyaṃ paśavaḥ striyaḥ
01,070.044b*0693_09	nālam ekasya tat sarvam iti matvā śamaṃ vrajet
01,070.044b*0693_10	yadā na kurute pāpaṃ sarvabhūteṣu karhi cit
01,070.044b*0693_11	karmaṇā manasā vācā brahma saṃpadyate tadā
01,070.044b*0693_12	yadā cāyaṃ na bibheti yadā cāsmān na bibhyati
01,070.044b*0693_13	yadā necchati na dveṣṭi brahma saṃpadyate tadā
01,070.044b*0693_14	ity avekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa
01,070.044b*0693_15	samādhāya mano buddhyā pratyagṛhṇāj jarāṃ sutāt
01,070.044b*0693_16	dattvā ca yauvanaṃ rājā pūruṃ rājye 'bhiṣicya ca
01,070.044c	atṛpta eva kāmānāṃ pūruṃ putram uvāca ha
01,070.045a	tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ
01,070.045c	pauravo vaṃśa iti te khyātiṃ loke gamiṣyati
01,070.046a	tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca
01,070.046b*0694_01	tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ
01,070.046c	kālena mahatā paścāt kāladharmam upeyivān
01,070.046d*0695_01	pārayitvā tv anaśanaṃ sadāraḥ svargam āptavān
01,071.001	janamejaya uvāca
01,071.001a	yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ
01,071.001c	kathaṃ sa śukratanayāṃ lebhe paramadurlabhām
01,071.002a	etad icchāmy ahaṃ śrotuṃ vistareṇa dvijottama
01,071.002b*0696_01	varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā
01,071.002b*0696_02	jarāsaṃcāraṇaṃ cāpi anyadeheṣu naḥ śrutam
01,071.002c	ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak
01,071.003	vaiśaṃpāyana uvāca
01,071.003a	yayātir āsīd rājarṣir devarājasamadyutiḥ
01,071.003c	taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā
01,071.004a	tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya
01,071.004c	devayānyāś ca saṃyogaṃ yayāter nāhuṣasya ca
01,071.005a	surāṇām asurāṇāṃ ca samajāyata vai mithaḥ
01,071.005c	aiśvaryaṃ prati saṃgharṣas trailokye sacarācare
01,071.006a	jigīṣayā tato devā vavrire ''ṅgirasaṃ munim
01,071.006c	paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare
01,071.006e	brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛśam
01,071.007a	tatra devā nijaghnur yān dānavān yudhi saṃgatān
01,071.007c	tān punar jīvayām āsa kāvyo vidyābalāśrayāt
01,071.007e	tatas te punar utthāya yodhayāṃ cakrire surān
01,071.008a	asurās tu nijaghnur yān surān samaramūrdhani
01,071.008c	na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ
01,071.009a	na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān
01,071.009c	saṃjīvanīṃ tato devā viṣādam agaman param
01,071.010a	te tu devā bhayodvignāḥ kāvyād uśanasas tadā
01,071.010c	ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ
01,071.011a	bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam
01,071.011c	yāsau vidyā nivasati brāhmaṇe 'mitatejasi
01,071.011e	śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi
01,071.012a	vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ
01,071.012c	rakṣate dānavāṃs tatra na sa rakṣaty adānavān
01,071.013a	tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim
01,071.013c	devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ
01,071.014a	tvam ārādhayituṃ śakto nānyaḥ kaś cana vidyate
01,071.014c	śīladākṣiṇyamādhuryair ācāreṇa damena ca
01,071.014e	devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam
01,071.015a	tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ
01,071.015c	tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ
01,071.016a	sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ
01,071.016c	asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha
01,071.017a	ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ
01,071.017c	nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān
01,071.018a	brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau
01,071.018c	anumanyasva māṃ brahman sahasraṃ parivatsarān
01,071.019	śukra uvāca
01,071.019a	kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ
01,071.019c	arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ
01,071.020	vaiśaṃpāyana uvāca
01,071.020a	kacas tu taṃ tathety uktvā pratijagrāha tad vratam
01,071.020c	ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam
01,071.021a	vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata
01,071.021c	ārādhayann upādhyāyaṃ devayānīṃ ca bhārata
01,071.022a	nityam ārādhayiṣyaṃs tāṃ yuvā yauvanago ''mukhe
01,071.022c	gāyan nṛtyan vādayaṃś ca devayānīm atoṣayat
01,071.023a	saṃśīlayan devayānīṃ kanyāṃ saṃprāptayauvanām
01,071.023c	puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata
01,071.023d*0697_01	tataḥ sahasraṃ gurugāḥ saṃrakṣan vanyam āharat
01,071.024a	devayāny api taṃ vipraṃ niyamavratacāriṇam
01,071.024c	anugāyamānā lalanā rahaḥ paryacarat tadā
01,071.024d*0698_01	gāyantaṃ caiva śuklaṃ ca dātāraṃ priyavādinam
01,071.024d*0698_02	nāryo naraṃ kāmayante rūpiṇaṃ sragviṇaṃ tathā
01,071.025a	pañca varṣaśatāny evaṃ kacasya carato vratam
01,071.025c	tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam
01,071.026a	gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ
01,071.026c	jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca
01,071.026e	hatvā śālāvṛkebhyaś ca prāyacchaṃs tilaśaḥ kṛtam
01,071.027a	tato gāvo nivṛttās tā agopāḥ svaṃ niveśanam
01,071.027c	tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt
01,071.027e	uvāca vacanaṃ kāle devayāny atha bhārata
01,071.028a	ahutaṃ cāgnihotraṃ te sūryaś cāstaṃ gataḥ prabho
01,071.028c	agopāś cāgatā gāvaḥ kacas tāta na dṛśyate
01,071.029a	vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati
01,071.029c	taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te
01,071.030	śukra uvāca
01,071.030a	ayam ehīti śabdena mṛtaṃ saṃjīvayāmy aham
01,071.031	vaiśaṃpāyana uvāca
01,071.031a	tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat
01,071.031c	āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā
01,071.031d*0699a_01	kasmāc cirāyito 'sīti pṛṣṭas tām āha bhārgavīm
01,071.031d*0700_00	kacaḥ
01,071.031d*0700_01	samidhaś ca kuśādīni kāṣṭhabhāraṃ ca bhāmini
01,071.031d*0700_02	gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ
01,071.031d*0700_03	gāvaś ca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ
01,071.031d*0700_04	asurās tatra māṃ dṛṣṭvā kas tvam ity abhyacodayan
01,071.031d*0700_05	bṛhaspatisutaś cāhaṃ kaca ity abhiviśrutaḥ
01,071.031d*0700_06	ity uktamātre māṃ hatvā peśīkṛtvā tu dānavāḥ
01,071.031d*0700_07	dattvā śālāvṛkebhyas tu sukhaṃ jagmuḥ svam ālayam
01,071.031d*0700_08	āhūto vidyayā bhadre bhārgaveṇa mahātmanā
01,071.031d*0700_09	tvatsamīpam ihāyātaḥ kathaṃ cit samajīvitaḥ
01,071.031e	hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā
01,071.031f*0699_01	bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat
01,071.032a	sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā
01,071.032c	vanaṃ yayau tato vipro dadṛśur dānavāś ca tam
01,071.032d*0701_01	punas taṃ peṣayitvā tu samudrāmbhasy amiśrayan
01,071.032d*0701_02	ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat
01,071.032d*0701_03	vipreṇa punar āhūto vidyayā gurudehajaḥ
01,071.032d*0701_04	punar āvṛtya tad vṛttaṃ nyavedayata tat tathā
01,071.032d*0702_01	bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ
01,071.032d*0703_01	devayānyā punas tatra kadā cid vanyam āhara
01,071.032d*0703_02	ukto 'gacchad vanaṃ taṃ tu dadṛśur dānavāḥ punaḥ
01,071.033a	tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ
01,071.033b*0704_01	saṃgṛhya pūrayitvā ca surayā samaloḍya ca
01,071.033c	prāyacchan brāhmaṇāyaiva surāyām asurās tadā
01,071.033d*0705_01	apibat surayā sārdhaṃ kacabhasma bhṛgūdvahaḥ
01,071.033d*0705_02	sā sāyaṃtanavelāyām agopā gāḥ samāgatāḥ
01,071.034a	devayāny atha bhūyo 'pi vākyaṃ pitaram abravīt
01,071.034b*0706=00	vaiśaṃpāyanaḥ
01,071.034b*0706_01	śrutvā putrīvacaḥ kāvyo mantreṇāhūtavān kacam
01,071.034b*0706_02	jñātvā bahiṣṭham ajñātvā svakukṣisthaṃ kacaṃ nṛpa
01,071.034c	puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛśyate
01,071.035	śukra uvāca
01,071.035*0707_01	vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim
01,071.035a	bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ
01,071.035c	vidyayā jīvito 'py evaṃ hanyate karavāṇi kim
01,071.036a	maivaṃ śuco mā ruda devayāni; na tvādṛśī martyam anupraśocet
01,071.036b*0708_01	yasyās tava brahma ca brāhmaṇāś ca
01,071.036b*0708_02	sendrā devā vasavo 'thāśvinau ca
01,071.036c	surāś ca viśve ca jagac ca sarvam; upasthitāṃ vaikṛtim ānamanti
01,071.036d*0709_01	aśakyo 'sau jīvayituṃ dvijātiḥ
01,071.036d*0709_02	saṃjīvito vadhyate caiva bhūyaḥ
01,071.037	devayāny uvāca
01,071.037a	yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiś cāpi pitā tapodhanaḥ
01,071.037c	ṛṣeḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na śoceyam ahaṃ na rudyām
01,071.038a	sa brahmacārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ
01,071.038c	kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpaḥ
01,071.039	śukra uvāca
01,071.039a	asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti
01,071.039c	abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi
01,071.039e	apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram
01,071.040	vaiśaṃpāyana uvāca
01,071.040a	saṃcodito devayānyā maharṣiḥ punar āhvayat
01,071.040c	saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam
01,071.040d*0710_01	sa pīḍito devayānyā maharṣiḥ
01,071.040d*0710_02	samārabhat saṃrambhāc caiva kāvyaḥ
01,071.040d*0711_01	kaco 'pi rājan sumahānubhāvo
01,071.040d*0711_02	vidyābalāl labdhamatir mahātmā
01,071.040d*0712=00	vaiśaṃpāyana uvāca
01,071.040d*0712_01	akārayām āsa tadā devayānyāḥ kṛte vibhuḥ
01,071.041a	guror bhīto vidyayā copahūtaḥ; śanair vācaṃ jaṭhare vyājahāra
01,071.041b*0713=00	kacaḥ
01,071.041b*0713_01	prasīda bhagavan mahyaṃ kaco 'ham abhivādaye
01,071.041b*0713_02	yathā bahumataḥ putras tathā manyatu māṃ bhavān
01,071.041c	tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra
01,071.041d*0714_01	asmin muhūrte hy asurān vināśya
01,071.041d*0714_02	gacchāmi devān aham adya vipra
01,071.042	kaca uvāca
01,071.042a	bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam
01,071.042c	na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ ghoram imaṃ sahāmi
01,071.043a	asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya
01,071.043c	brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet
01,071.044	śukra uvāca
01,071.044a	kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya
01,071.044c	nānyatra kukṣer mama bhedanena; dṛśyet kaco madgato devayāni
01,071.045	devayāny uvāca
01,071.045a	dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopaghātaḥ
01,071.045c	kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā
01,071.046	śukra uvāca
01,071.046a	saṃsiddharūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate devayānī
01,071.046c	vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kacarūpī tvam adya
01,071.047a	na nivartet punar jīvan kaś cid anyo mamodarāt
01,071.047c	brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi
01,071.048a	putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta
01,071.048c	samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidyaḥ
01,071.049	vaiśaṃpāyana uvāca
01,071.049a	guroḥ sakāśāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ
01,071.049c	kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ
01,071.050a	dṛṣṭvā ca taṃ patitaṃ brahmarāśim; utthāpayām āsa mṛtaṃ kaco 'pi
01,071.050c	vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca
01,071.050d*0715_01	yaḥ śrotrayor amṛtaṃ saṃniṣiñced
01,071.050d*0715_02	vidyām avidyasya yathā mamāyam
01,071.050d*0715_03	taṃ manye 'haṃ pitaraṃ mātaraṃ ca
01,071.050d*0715_04	tasmai na druhyet kṛtam asya jānan
01,071.051a	ṛtasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām
01,071.051c	ye nādriyante gurum arcanīyaṃ; pāpāṃl lokāṃs te vrajanty apratiṣṭhān
01,071.052	vaiśaṃpāyana uvāca
01,071.052*0716_01	śṛṇvatsu bhūteṣv idam āha kāvyaḥ
01,071.052*0716_02	samutthito brahmarāśiḥ purāṇaḥ
01,071.052a	surāpānād vañcanāṃ prāpayitvā; saṃjñānāśaṃ caiva tathātighoram
01,071.052c	dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena
01,071.053a	samanyur utthāya mahānubhāvas; tadośanā viprahitaṃ cikīrṣuḥ
01,071.053c	kāvyaḥ svayaṃ vākyam idaṃ jagāda; surāpānaṃ prati vai jātaśaṅkaḥ
01,071.054a	yo brāhmaṇo 'dya prabhṛtīha kaś cin; mohāt surāṃ pāsyati mandabuddhiḥ
01,071.054c	apetadharmo brahmahā caiva sa syād; asmiṃl loke garhitaḥ syāt pare ca
01,071.055a	mayā cemāṃ vipradharmoktisīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke
01,071.055c	santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśṛṇvantu sarve
01,071.055d*0717_01	brahmahatyāsamaṃ tasya pāpaṃ syād brāhmaṇasya tu
01,071.055d*0717_02	yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati
01,071.056a	itīdam uktvā sa mahānubhāvas; taponidhīnāṃ nidhir aprameyaḥ
01,071.056c	tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca
01,071.057a	ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe
01,071.057c	saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ
01,071.057d*0718_01	yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ
01,071.057d*0718_02	na tatkīrtir jarāṃ gacched yājñīyaś ca bhaviṣyati
01,071.057d*0719_01	etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ
01,071.057d*0719_02	dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam
01,071.058a	guror uṣya sakāśe tu daśa varṣaśatāni saḥ
01,071.058c	anujñātaḥ kaco gantum iyeṣa tridaśālayam
01,072.001	vaiśaṃpāyana uvāca
01,072.001a	samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā
01,072.001c	prasthitaṃ tridaśāvāsaṃ devayāny abravīd idam
01,072.002a	ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca
01,072.002c	bhrājase vidyayā caiva tapasā ca damena ca
01,072.003a	ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ
01,072.003c	tathā mānyaś ca pūjyaś ca bhūyo mama bṛhaspatiḥ
01,072.004a	evaṃ jñātvā vijānīhi yad bravīmi tapodhana
01,072.004c	vratasthe niyamopete yathā vartāmy ahaṃ tvayi
01,072.005a	sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi
01,072.005c	gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam
01,072.006	kaca uvāca
01,072.006a	pūjyo mānyaś ca bhagavān yathā tava pitā mama
01,072.006c	tathā tvam anavadyāṅgi pūjanīyatarā mama
01,072.007a	ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ
01,072.007c	tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama
01,072.007d*0720_01	guror garīyasī vṛttyā tasmād gurutarā mama
01,072.007d*0720_02	na mām arhasi kalyāṇi vaktum evaṃ śucismite
01,072.008a	yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava
01,072.008c	devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi
01,072.009	devayāny uvāca
01,072.009a	guruputrasya putro vai na tu tvam asi me pituḥ
01,072.009c	tasmān mānyaś ca pūjyaś ca mamāpi tvaṃ dvijottama
01,072.010a	asurair hanyamāne ca kaca tvayi punaḥ punaḥ
01,072.010c	tadā prabhṛti yā prītis tāṃ tvam eva smarasva me
01,072.011a	sauhārde cānurāge ca vettha me bhaktim uttamām
01,072.011c	na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam
01,072.012	kaca uvāca
01,072.012a	aniyojye niyoge māṃ niyunakṣi śubhavrate
01,072.012c	prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe
01,072.013a	yatroṣitaṃ viśālākṣi tvayā candranibhānane
01,072.013c	tatrāham uṣito bhadre kukṣau kāvyasya bhāmini
01,072.014a	bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane
01,072.014c	sukham asmy uṣito bhadre na manyur vidyate mama
01,072.015a	āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi
01,072.015c	avirodhena dharmasya smartavyo 'smi kathāntare
01,072.015e	apramattotthitā nityam ārādhaya guruṃ mama
01,072.016	devayāny uvāca
01,072.016*0721_01	dharmakārye niyuñjānā kanyā saṃprāptayauvanā
01,072.016a	yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ
01,072.016c	tataḥ kaca na te vidyā siddhim eṣā gamiṣyati
01,072.017	kaca uvāca
01,072.017a	guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ
01,072.017c	guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām
01,072.018a	ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā
01,072.018c	śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ
01,072.019a	tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati
01,072.019c	ṛṣiputro na te kaś cij jātu pāṇiṃ grahīṣyati
01,072.020a	phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā
01,072.020c	adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati
01,072.021	vaiśaṃpāyana uvāca
01,072.021a	evam uktvā dvijaśreṣṭho devayānīṃ kacas tadā
01,072.021c	tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ
01,072.022a	tam āgatam abhiprekṣya devā indrapurogamāḥ
01,072.022c	bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ
01,072.023a	yat tvam asmaddhitaṃ karma cakartha paramādbhutam
01,072.023c	na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi
01,073.001	vaiśaṃpāyana uvāca
01,073.001a	kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ
01,073.001c	kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha
01,073.002a	sarva eva samāgamya śatakratum athābruvan
01,073.002c	kālas te vikramasyādya jahi śatrūn puraṃdara
01,073.003a	evam uktas tu sahitais tridaśair maghavāṃs tadā
01,073.003c	tathety uktvopacakrāma so 'paśyata vane striyaḥ
01,073.004a	krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame
01,073.004c	vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat
01,073.005a	tato jalāt samuttīrya kanyās tāḥ sahitās tadā
01,073.005c	vastrāṇi jagṛhus tāni yathāsannāny anekaśaḥ
01,073.006a	tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā
01,073.006c	vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ
01,073.007a	tatas tayor mithas tatra virodhaḥ samajāyata
01,073.007c	devayānyāś ca rājendra śarmiṣṭhāyāś ca tatkṛte
01,073.008	devayāny uvāca
01,073.008a	kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri
01,073.008c	samudācārahīnāyā na te śreyo bhaviṣyati
01,073.009	śarmiṣṭhovāca
01,073.009a	āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama
01,073.009c	stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat
01,073.010a	yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ
01,073.010c	sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
01,073.010d*0722_01	ādhūnvasva vidhūnvasva druhya kupya ca yācaki
01,073.011a	anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki
01,073.011b*0723_01	ādhūnvanyā vidhūnvanyā havyaṃ kavyaṃ ca yācake
01,073.011c	lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham
01,073.011d*0724_01	pratikūlaṃ vadasi ced itaḥ prabhṛti yācaki
01,073.011d*0724_02	ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ
01,073.012	vaiśaṃpāyana uvāca
01,073.012a	samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi
01,073.012b*0725_01	hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā
01,073.012c	śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat
01,073.012d*0726_01	tṛṇavīrutsamācchanne svapuraṃ prayayau tadā
01,073.013a	hateyam iti vijñāya śarmiṣṭhā pāpaniścayā
01,073.013c	anavekṣya yayau veśma krodhavegaparāyaṇā
01,073.013d*0727_01	praviśya svagṛhaṃ svasthā dharmam āsuram āsthitā
01,073.014a	atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ
01,073.014c	śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ
01,073.015a	sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam
01,073.015c	dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva
01,073.015d*0728_01	tāṃ dṛṣṭvā rūpasaṃpannāṃ sarvābharaṇabhūṣitām
01,073.015d*0728_02	sarvalakṣaṇasaṃpannām apṛcchat sa narādhipaḥ
01,073.016a	tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm
01,073.016c	sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā
01,073.017a	kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā
01,073.017c	dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā
01,073.018a	kathaṃ ca patitāsy asmin kūpe vīruttṛṇāvṛte
01,073.018c	duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame
01,073.019	devayāny uvāca
01,073.019a	yo 'sau devair hatān daityān utthāpayati vidyayā
01,073.019c	tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate
01,073.019d*0729=03	yayātiḥ
01,073.019d*0729=05	devayānī
01,073.019d*0729_01	pṛcchase māṃ kas tvam asi rūpavīryabalānvitaḥ
01,073.019d*0729_02	brūhy atrāgamanaṃ kiṃ vā śrotum icchāmi tattvataḥ
01,073.019d*0729_03	yayātir nāhuṣo 'haṃ tu śrānto 'dya mṛgakāṅkṣayā
01,073.019d*0729_04	kva cid atrāgato bhadre dṛṣṭavān asmi tvām iha
01,073.020a	eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ
01,073.020c	samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ
01,073.021a	jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam
01,073.021c	tasmān māṃ patitām asmāt kūpād uddhartum arhasi
01,073.022	vaiśaṃpāyana uvāca
01,073.022a	tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ
01,073.022c	gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt
01,073.023a	uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ
01,073.023b*0730=00	yayātiḥ
01,073.023b*0730=09	devayānī
01,073.023b*0730_01	gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava
01,073.023b*0730_02	ity ucyamānā nṛpatiṃ devayānīdam uttaram
01,073.023b*0730_03	uvāca mām upādāya gaccha śīghraṃ priyo 'si me
01,073.023b*0730_04	gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi
01,073.023b*0730_05	ity evam ukto nṛpatir āha kṣatrakulodbhavaḥ
01,073.023b*0730_06	tvaṃ bhadre brāhmaṇī tasmān mayā nārhasi saṃgamam
01,073.023b*0730_07	sarvalokaguruḥ kāvyas tvaṃ tasya duhitāsi vai
01,073.023b*0730_08	tasmād api bhayaṃ me 'dya tasmāt kalyāṇi nārhasi
01,073.023b*0730_09	yadi madvacanān nādya māṃ necchasi narādhipa
01,073.023b*0730_10	tvām eva varaye pitrā paścāj jñāsyasi gaccha hi
01,073.023c	āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau
01,073.023d*0731_01	gate tu nāhuṣe tasmin devayāny apy aninditā
01,073.023d*0732=07	dhātrī
01,073.023d*0732_01	kva cid ārtā ca rudatī vṛkṣam āśritya tiṣṭhatī
01,073.023d*0732_02	tataś cirāyamāṇāyāṃ duhitary āha bhārgavaḥ
01,073.023d*0732_03	dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām
01,073.023d*0732_04	ity uktamātre sā dhātrī tvaritānayituṃ gatā
01,073.023d*0732_05	yatra yatra sakhībhiḥ sā gatā padam amārgata
01,073.023d*0732_06	sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām
01,073.023d*0732_07	vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat
01,073.023d*0732_08	evam uktāha dhātrīṃ tāṃ śarmiṣṭhāvṛjinaṃ kṛtam
01,073.023d*0733_01	saṃsmṛtyovāca dhātrīṃ tāṃ duhituḥ snehaviklavaḥ
01,073.023d*0734_01	aśrubhiḥ snāpayantīṃ tāṃ pīnonnatakucāv ubhau
01,073.023d*0734_02	vṛkṣamūlam upāśritya devatām iva tadvane
01,073.023d*0735_01	uvāca śokasaṃtaptā ghūrṇikām āgatāṃ puraḥ
01,073.024	devayāny uvāca
01,073.024a	tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ
01,073.024c	nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ
01,073.025	vaiśaṃpāyana uvāca
01,073.025a	sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram
01,073.025c	dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā
01,073.025d*0736_01	tvaritaṃ ghūrṇikā gatvā praviveśa purottamam
01,073.025d*0736_02	dvijapravaram āsādya vacanaṃ cedam abravīt
01,073.026a	ācakṣe te mahāprājña devayānī vane hatā
01,073.026c	śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ
01,073.027a	śrutvā duhitaraṃ kāvyas tatra śarmiṣṭhayā hatām
01,073.027b*0737_01	tvaramāṇo 'numārgaṃ sa niścakrāma purottamāt
01,073.027c	tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane
01,073.028a	dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane
01,073.028c	bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt
01,073.029a	ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ
01,073.029c	manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā
01,073.030	devayāny uvāca
01,073.030a	niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama
01,073.030c	śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ
01,073.030e	satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ
01,073.031a	evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī
01,073.031b*0738_01	evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune
01,073.031c	vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam
01,073.032a	stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ
01,073.032c	sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ
01,073.033a	iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
01,073.033c	krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ
01,073.034a	yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ
01,073.034c	prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā
01,073.034d*0739_01	uktāpy evaṃ bhṛśaṃ kruddhā māṃ gṛhya vijane vane
01,073.034d*0739_02	kūpe prakṣepayām āsa prakṣipyaiva gṛhaṃ yayau
01,073.034d*0740_01	amṛtāṃ māṃ mṛtāṃ matvā kūpe 'tīva nirūdake
01,073.034d*0740_02	anāvṛttāṃ nirīkṣyaiva hṛṣṭā svabhavanaṃ yayau
01,073.035	śukra uvāca
01,073.035a	stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ
01,073.035c	astotuḥ stūyamānasya duhitā devayāny asi
01,073.036a	vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ
01,073.036c	acintyaṃ brahma nirdvandvam aiśvaraṃ hi balaṃ mama
01,073.036c*0741_01	. . . . . . . . ahaṃ na vedmi na cāpare
01,073.036c*0741_02	gāyan nāhaṃ tad eveha
01,073.036c*0742_01	. . . . . . . . na stotā na ca vanditā
01,073.036c*0742_02	mama vidyā hi nirdvandvā
01,073.036d*0743_01	dainyaṃ śāṭhyaṃ ca jaihmyaṃ ca nāsti me tattvataḥ śubhe
01,073.036d*0744=05	vaiśaṃpāyana uvāca
01,073.036d*0744_01	yac ca kiṃ cit sarvagataṃ bhūmau vā yadi vā divi
01,073.036d*0744_02	tasyāham īśvaro nityaṃ tuṣṭenoktaḥ svayaṃbhuvā
01,073.036d*0744_03	ahaṃ jalaṃ vimuñcāmi prajānāṃ hitakāmyayā
01,073.036d*0744_04	puṣṇāmy auṣadhayaḥ sarvā iti satyaṃ bravīmi te
01,073.036d*0744_05	evaṃ viṣādam āpannāṃ manyunā saṃprapīḍitām
01,073.036d*0744_06	vacanair madhuraiḥ ślakṣṇaiḥ sāntvayām āsa tāṃ pitā
01,074.001	śukra uvāca
01,074.001a	yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati
01,074.001c	devayāni vijānīhi tena sarvam idaṃ jitam
01,074.002a	yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā
01,074.002c	sa yantety ucyate sadbhir na yo raśmiṣu lambate
01,074.003a	yaḥ samutpatitaṃ krodham akrodhena nirasyati
01,074.003c	devayāni vijānīhi tena sarvam idaṃ jitam
01,074.004a	yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati
01,074.004c	yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate
01,074.005a	yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati
01,074.005c	yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam
01,074.006a	yo yajed apariśrānto māsi māsi śataṃ samāḥ
01,074.006c	na krudhyed yaś ca sarvasya tayor akrodhano 'dhikaḥ
01,074.006d*0745_01	tasmād akrodhanaḥ śreṣṭhaḥ kāmakrodhau na pūjitau
01,074.006d*0745_02	kruddhasya niṣphalāny eva dānayajñatapāṃsi ca
01,074.006d*0745_03	tasmād akrodhane yajñas tapo dānaṃ mahat phalam
01,074.006d*0745_04	na pūto na tapasvī ca na yajvā na ca dharmakṛt
01,074.006d*0745_05	krodhasya yo vaśaṃ gacchet tasya lokadvayaṃ na ca
01,074.006d*0745_06	putrabhṛtyasuhṛnmitrabhāryā dharmaś ca satyataḥ
01,074.006d*0745_07	tasyaitāny apayāsyanti krodhaśīlasya niścitam
01,074.007a	yat kumārāḥ kumāryaś ca vairaṃ kuryur acetasaḥ
01,074.007c	na tat prājño 'nukurvīta vidus te na balābalam
01,074.008	devayāny uvāca
01,074.008a	vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram
01,074.008c	akrodhe cātivāde ca veda cāpi balābalam
01,074.008d*0746_01	svavṛttim ananuṣṭhāya dharmam utsṛjya tattvataḥ
01,074.009a	śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā
01,074.009b*0747_01	śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate
01,074.009c	tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate
01,074.009d*0748_01	dahyamānās tu tīvreṇa nīcāḥ parayaśo 'gninā
01,074.009d*0748_02	aśaktās tāṃ gatiṃ gantuṃ tato nindāṃ prakurvate
01,074.010a	pumāṃso ye hi nindanti vṛttenābhijanena ca
01,074.010c	na teṣu nivaset prājñaḥ śreyorthī pāpabuddhiṣu
01,074.011a	ye tv enam abhijānanti vṛttenābhijanena ca
01,074.011c	teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate
01,074.011d*0749_01	suyantritā narā nityaṃ vihīnā vā dhanair narāḥ
01,074.011d*0749_02	durvṛttāḥ pāpakarmāṇaś caṇḍālā dhanino 'pi vā
01,074.011d*0749_03	na hi jātyā ca caṇḍālāḥ svakarmavihitair vinā
01,074.011d*0749_04	dhanābhijanavidyāsu saktāś caṇḍāladharmiṇaḥ
01,074.011d*0749_05	akāraṇād vidviṣanti parivādaṃ vadanti ca
01,074.011d*0749_06	na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet
01,074.011d*0749_07	sukṛte duṣkṛte vāpi yatra sajjati yo naraḥ
01,074.011d*0749_08	dhruvaṃ ratir bhavet tatra tasmāt teṣāṃ na rocaye
01,074.012a	vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ
01,074.012c	na hy ato duṣkarataraṃ manye lokeṣv api triṣu
01,074.012d*0751_01	niḥsaṃśayo viśeṣeṇa puruṣaṃ marmakṛntanam
01,074.012d*0751_02	suhṛnmitrajanās teṣu sauhṛdaṃ na ca kurvate
01,074.012e	yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate
01,074.012f*0750_10	mama mathnāti hṛdayam agnikāma ivāraṇim
01,074.012f*0752_01	maraṇaṃ śobhanaṃ tasya iti vidvajjanā viduḥ
01,074.012f*0753_01	avamānam avāpnoti śanair nīceṣu saṃgataḥ
01,074.012f*0753_02	ativādā vaktrato niḥsaranti
01,074.012f*0753_03	yair āhataḥ śocati rātryahāni
01,074.012f*0753_04	parasya vai marmasu ye patanti
01,074.012f*0753_05	tān paṇḍito nāvasṛjet pareṣu
01,074.012f*0753_06	śanair duḥkhaṃ śastraviṣāgnijātaṃ
01,074.012f*0753_07	rohen na saṃrohati vāgvraṇaṃ tu
01,074.012f*0753_08	saṃrohati śanair viddhaṃ vanaṃ paraśunā hatam
01,074.012f*0753_09	vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam
01,075.001	vaiśaṃpāyana uvāca
01,075.001a	tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha
01,075.001b*0754_01	praviśyāntaḥpuraṃ śukro vandito vṛṣaparvaṇā
01,075.001b*0755_01	sa praviśyāsane śukraḥ saṃdaṣṭoṣṭhapuṭo ruṣā
01,075.001c	vṛṣaparvāṇam āsīnam ity uvācāvicārayan
01,075.002a	nādharmaś carito rājan sadyaḥ phalati gaur iva
01,075.002b*0756_01	śanair āvartyamāno hi kartur mūlāni kṛntati
01,075.002c	putreṣu vā naptṛṣu vā na ced ātmani paśyati
01,075.002e	phalaty eva dhruvaṃ pāpaṃ gurubhuktam ivodare
01,075.002f*0757_01	adhīyānaṃ hi taṃ rājan kṣamāvantaṃ jitendriyam
01,075.003a	yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā
01,075.003c	apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam
01,075.003d*0758_01	śarmiṣṭhayā devayānī krūram uktā bahu prabho
01,075.003d*0758_02	viprakṛtya ca saṃrambhāt kūpe kṣiptā manasvinī
01,075.003d*0758_03	sā na kalpeta vāsāya tayā hi rahitaḥ katham
01,075.003d*0758_04	vaseyam iha tasmāt te tyajāmi viṣayaṃ nṛpa
01,075.004a	vadhād anarhatas tasya vadhāc ca duhitur mama
01,075.004c	vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam
01,075.004d*0759_01	mā śocīr vṛṣaparvas tvaṃ mā krudhyasva viśāṃ pate
01,075.004e	sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha
01,075.004f*0760=02	vṛṣaparvā
01,075.004f*0760_01	asyā gatir gatir mahyaṃ priyam asyāḥ priyaṃ mama
01,075.004f*0760_02	yadi brahman ghātayāmi yadi copadiśāmy aham
01,075.004f*0760_03	śarmiṣṭhayā devayānīṃ tena gacchāmy asadgatim
01,075.005a	aho mām abhijānāsi daitya mithyāpralāpinam
01,075.005c	yathemam ātmano doṣaṃ na niyacchasy upekṣase
01,075.006	vṛṣaparvovāca
01,075.006a	nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava
01,075.006c	tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān
01,075.007a	yady asmān apahāya tvam ito gacchasi bhārgava
01,075.007c	samudraṃ saṃpravekṣyāmo nānyad asti parāyaṇam
01,075.007c*0761_01	. . . . . . . . pūrvaṃ madbāndhavaiḥ saha
01,075.007c*0761_02	pātālam atha vā cāgniṃ
01,075.007d*0762_01	yady eva devān gacches tvaṃ māṃ ca tyaktvā gṛhādhipa
01,075.007d*0762_02	sarvatyāgaṃ tataḥ kṛtvā praviśāmi hutāśanam
01,075.008	śukra uvāca
01,075.008a	samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ
01,075.008c	duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me
01,075.009a	prasādyatāṃ devayānī jīvitaṃ hy atra me sthitam
01,075.009b*0763_01	prasannā devayānī cet priyaṃ nānyataraṃ mama
01,075.009c	yogakṣemakaras te 'ham indrasyeva bṛhaspatiḥ
01,075.010	vṛṣaparvovāca
01,075.010a	yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava
01,075.010c	bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ
01,075.011	śukra uvāca
01,075.011a	yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura
01,075.011c	tasyeśvaro 'smi yadi te devayānī prasādyatām
01,075.011d*0764=00	vaiśaṃpāyana uvāca
01,075.011d*0764_01	tatas tu tvaritaṃ śukras tena rājñā samaṃ yayau
01,075.011d*0764_02	uvāca caināṃ subhage pratipannaṃ vacas tava
01,075.011d*0765=00	vaiśaṃpāyana uvāca
01,075.011d*0765_01	evam uktas tathety āha vṛṣaparvā mahākaviḥ
01,075.011d*0765_02	devayānyantikaṃ gatvā tam arthaṃ prāha bhārgavaḥ
01,075.011d*0766=00	vaiśaṃpāyanaḥ
01,075.011d*0766_01	śukrasya vacanaṃ śrutvā vṛṣaparvā sabāndhavaḥ
01,075.011d*0766_02	devayānīṃ prasīdeti papāta bhuvi pādayoḥ
01,075.012	devayāny uvāca
01,075.012a	yadi tvam īśvaras tāta rājño vittasya bhārgava
01,075.012c	nābhijānāmi tat te 'haṃ rājā tu vadatu svayam
01,075.013	vṛṣaparvovāca
01,075.013*0767_01	stutyo vandyaś ca satataṃ mayā tātaś ca te śubhe
01,075.013a	yaṃ kāmam abhikāmāsi devayāni śucismite
01,075.013c	tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham
01,075.014	devayāny uvāca
01,075.014a	dāsīṃ kanyāsahasreṇa śarmiṣṭhām abhikāmaye
01,075.014c	anu māṃ tatra gacchet sā yatra dāsyati me pitā
01,075.015	vṛṣaparvovāca
01,075.015a	uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya
01,075.015c	yaṃ ca kāmayate kāmaṃ devayānī karotu tam
01,075.015d*0768_01	tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
01,075.015d*0768_02	grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
01,075.016	vaiśaṃpāyana uvāca
01,075.016a	tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt
01,075.016c	uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha
01,075.017a	tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ
01,075.017c	sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe
01,075.018	śarmiṣṭhovāca
01,075.018a	sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam
01,075.018b*0769_01	yady evam āhvayec chukro devayānīkṛte hi mām
01,075.018c	mā tv evāpagamac chukro devayānī ca matkṛte
01,075.019	vaiśaṃpāyana uvāca
01,075.019a	tataḥ kanyāsahasreṇa vṛtā śibikayā tadā
01,075.019c	pitur niyogāt tvaritā niścakrāma purottamāt
01,075.020	śarmiṣṭhovāca
01,075.020a	ahaṃ kanyāsahasreṇa dāsī te paricārikā
01,075.020b*0770_01	caṇḍāle 'pi niyuṅkṣvādya śirasā dhārayāmi tam
01,075.020b*0770_02	guruṃ vā sparśayāmy adya dāsīnāṃ dharmam uttamam
01,075.020c	anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā
01,075.021	devayāny uvāca
01,075.021a	stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ
01,075.021c	stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi
01,075.022	śarmiṣṭhovāca
01,075.022a	yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet
01,075.022b*0771_01	sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ
01,075.022b*0771_02	evaṃ kṛtvā kariṣyāmi yan māṃ vakṣyasi śobhane
01,075.022c	atas tvām anuyāsyāmi yatra dāsyati te pitā
01,075.023	vaiśaṃpāyana uvāca
01,075.023a	pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ
01,075.023c	devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt
01,075.024a	praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama
01,075.024c	amoghaṃ tava vijñānam asti vidyābalaṃ ca te
01,075.025a	evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ
01,075.025c	praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ
01,076.001	vaiśaṃpāyana uvāca
01,076.001a	atha dīrghasya kālasya devayānī nṛpottama
01,076.001c	vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī
01,076.002a	tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā
01,076.002c	tam eva deśaṃ saṃprāptā yathākāmaṃ cacāra sā
01,076.002e	tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam
01,076.003a	krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm
01,076.003c	khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca
01,076.004a	punaś ca nāhuṣo rājā mṛgalipsur yadṛcchayā
01,076.004c	tam eva deśaṃ saṃprāpto jalārthī śramakarśitaḥ
01,076.005a	dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāś ca yoṣitaḥ
01,076.005c	pibantīr lalamānāś ca divyābharaṇabhūṣitāḥ
01,076.005d*0772_01	āsanapravare divye sarvaratnavibhūṣite
01,076.006a	upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām
01,076.006c	rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām
01,076.006d*0773_01	āsanāc ca tataḥ kiṃ cid vihīnāṃ hemabhūṣitām
01,076.006d*0773_02	asurendrasutāṃ cāpi śarmiṣṭhāṃ cāruhāsinīm
01,076.006e	śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ
01,076.006f*0774_01	gāyantyaś caiva nṛtyantyo vādayantyaś ca bhārata
01,076.006f*0774_02	dṛṣṭvā yayātiṃ lalanā lajjayāvanatāḥ sthitāḥ
01,076.007	yayātir uvāca
01,076.007a	dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite
01,076.007c	gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham
01,076.008	devayāny uvāca
01,076.008a	ākhyāsyāmy aham ādatsva vacanaṃ me narādhipa
01,076.008c	śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām
01,076.009a	iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī
01,076.009c	duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ
01,076.010	yayātir uvāca
01,076.010a	kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī
01,076.010c	asurendrasutā subhru paraṃ kautūhalaṃ hi me
01,076.010d*0775_01	naiva devī na gandharvī na yakṣī na ca kiṃnarī
01,076.010d*0775_02	evaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
01,076.010d*0775_03	śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā
01,076.010d*0776_01	daivenopahatā subhrūr utāho tapasāpi vā
01,076.010d*0776_02	anyathaiṣānavadyāṅgī dāsī neha bhaviṣyati
01,076.010d*0777_01	asyā rūpeṇa te rūpaṃ na kiṃ cit sadṛśaṃ bhavet
01,076.010d*0777_02	purā duścariteneyaṃ tava dāsī bhavaty aho
01,076.011	devayāny uvāca
01,076.011a	sarva eva naravyāghra vidhānam anuvartate
01,076.011c	vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ
01,076.012a	rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca
01,076.012c	kiṃnāmā tvaṃ kutaś cāsi kasya putraś ca śaṃsa me
01,076.013	yayātir uvāca
01,076.013a	brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ
01,076.013c	rājāhaṃ rājaputraś ca yayātir iti viśrutaḥ
01,076.014	devayāny uvāca
01,076.014a	kenāsy arthena nṛpate imaṃ deśam upāgataḥ
01,076.014c	jighṛkṣur vārijaṃ kiṃ cid atha vā mṛgalipsayā
01,076.015	yayātir uvāca
01,076.015a	mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ
01,076.015c	bahu cāpy anuyukto 'smi tan mānujñātum arhasi
01,076.016	devayāny uvāca
01,076.016a	dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha
01,076.016c	tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava
01,076.016d*0778=00	vaiśaṃpāyanaḥ
01,076.016d*0778_01	asurendrasutām īkṣya tasyāṃ saktena cetasā
01,076.016d*0778_02	śarmiṣṭhā mahiṣī mahyam iti matvā vaco 'bravīt
01,076.017	yayātir uvāca
01,076.017a	viddhy auśanasi bhadraṃ te na tvām arho 'smi bhāmini
01,076.017c	avivāhyā hi rājāno devayāni pitus tava
01,076.017d*0779_01	caturṇām api varṇānāṃ vivāhaṃ brāhmaṇo 'rhati
01,076.017d*0779_02	kṣatriyādyāḥ kramādhastān nottarottarakāriṇaḥ
01,076.017d*0779_03	kāmāt krodhād atho lobhād yat kiṃ cit kurute naraḥ
01,076.017d*0779_04	devayāni vijānīhi sa gacchen narakaṃ dhruvam
01,076.017d*0780_01	parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā
01,076.017d*0780_02	aparā bhikṣukāsvasthā agamyāḥ kīrtitā budhaiḥ
01,076.018	devayāny uvāca
01,076.018a	saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam
01,076.018b*0781_01	tayor apy anyatā nāsti ekāntaratamau hi tau
01,076.018c	ṛṣiś ca ṛṣiputraś ca nāhuṣāṅga vahasva mām
01,076.019	yayātir uvāca
01,076.019a	ekadehodbhavā varṇāś catvāro 'pi varāṅgane
01,076.019c	pṛthagdharmāḥ pṛthakśaucās teṣāṃ tu brāhmaṇo varaḥ
01,076.020	devayāny uvāca
01,076.020a	pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā
01,076.020c	taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ
01,076.021a	kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet
01,076.021c	gṛhītam ṛṣiputreṇa svayaṃ vāpy ṛṣiṇā tvayā
01,076.022	yayātir uvāca
01,076.022a	kruddhād āśīviṣāt sarpāj jvalanāt sarvatomukhāt
01,076.022c	durādharṣataro vipraḥ puruṣeṇa vijānatā
01,076.023	devayāny uvāca
01,076.023a	katham āśīviṣāt sarpāj jvalanāt sarvatomukhāt
01,076.023c	durādharṣataro vipra ity āttha puruṣarṣabha
01,076.024	yayātir uvāca
01,076.024a	ekam āśīviṣo hanti śastreṇaikaś ca vadhyate
01,076.024c	hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ
01,076.024d*0782_01	kva cid āśīviṣo hanyāc chastram anyaṃ nikṛntati
01,076.024d*0782_02	yadṛcchayāgnir dahati manasā hanti vai dvijaḥ
01,076.025a	durādharṣataro vipras tasmād bhīru mato mama
01,076.025c	ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmy aham
01,076.026	devayāny uvāca
01,076.026a	dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā
01,076.026c	ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ
01,076.026d*0783_01	tiṣṭha rājan muhūrtaṃ tvaṃ preṣayiṣyāmy ahaṃ pituḥ
01,076.026d*0783_02	gaccha tvaṃ dhātrike śīghraṃ brahmakalpam ihānaya
01,076.026d*0783_03	svayaṃvare vṛtaṃ śīghraṃ nivedaya ca nāhuṣam
01,076.027	vaiśaṃpāyana uvāca
01,076.027a	tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ
01,076.027b*0784_01	sarvaṃ nivedayām āsa dhātrī tasmai yathātatham
01,076.027c	śrutvaiva ca sa rājānaṃ darśayām āsa bhārgavaḥ
01,076.027d*0785=05	śukraḥ
01,076.027d*0785=07	vaiśaṃpāyanaḥ
01,076.027d*0785_01	tato dhātreyikā gatvā śīghraṃ tūśanasaṃ prati
01,076.027d*0785_02	dṛṣṭvā cainaṃ yathānyāyam abhivādyedam abravīt
01,076.027d*0785_03	devayānyā vṛto bhartā nāhuṣaḥ pṛthivīpatiḥ
01,076.027d*0785_04	tatrānujñāṃ kuruṣvādya brahman satyaparāyaṇa
01,076.027d*0785_05	gaccha gacchāgrato bhadre gacchāmi sahitas tvayā
01,076.027d*0785_06	kariṣyāmi vacas tasyāḥ pṛṣṭvā rājānam acyutam
01,076.027d*0785_07	prādurāsīt tadā śukraḥ prajvalann iva tejasā
01,076.027d*0785_08	brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan
01,076.028a	dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ
01,076.028c	vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ
01,076.029	devayāny uvāca
01,076.029a	rājāyaṃ nāhuṣas tāta durge me pāṇim agrahīt
01,076.029b*0786_01	nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā
01,076.029c	namas te dehi mām asmai nānyaṃ loke patiṃ vṛṇe
01,076.030	śukra uvāca
01,076.030*0787_01	anyo dharmaḥ priyas tv anyo vṛtas te nāhuṣaḥ patiḥ
01,076.030*0787_02	kacaśāpāt tvayā pūrvaṃ nānyad bhavitum arhati
01,076.030a	vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā
01,076.030b*0788_01	svayaṃgrahe mahān doṣo brāhmaṇyāṃ varṇasaṃkarāt
01,076.030c	gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja
01,076.031	yayātir uvāca
01,076.031a	adharmo na spṛśed evaṃ mahān mām iha bhārgava
01,076.031c	varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomy aham
01,076.032	śukra uvāca
01,076.032a	adharmāt tvāṃ vimuñcāmi varayasva yathepṣitam
01,076.032c	asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te
01,076.033a	vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām
01,076.033c	anayā saha saṃprītim atulāṃ samavāpsyasi
01,076.034a	iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī
01,076.034c	saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ
01,076.034d*0789_01	iyaṃ kumārī śarmiṣṭhā duhitā vṛṣaparvaṇaḥ
01,076.034d*0789_02	tāṃ pūjayethā mā caināṃ śayane vai samāhvaya
01,076.034d*0789_03	rahasy enāṃ samāhūya na vader na ca saṃspṛśeḥ
01,076.034d*0789_04	vahasva bhāryāṃ bhadraṃ te yathākāmam avāpsyasi
01,076.035	vaiśaṃpāyana uvāca
01,076.035*0790_01	gāndharveṇa vivāhena devayānī vṛtā tadā
01,076.035a	evam ukto yayātis tu śukraṃ kṛtvā pradakṣiṇam
01,076.035b*0791_01	śāstroktavidhinā rājan vivāham akaroc chubham
01,076.035b*0791_02	labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām
01,076.035b*0791_03	dvisahasreṇa kanyānāṃ tathā śarmiṣṭhayā saha
01,076.035b*0791_04	saṃpūjitaś ca śukreṇa daityaiś ca nṛpasattamaḥ
01,076.035b*0792_01	vivāhaṃ vidhivat kṛtvā pradakṣiṇam athākarot
01,076.035c	jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā
01,077.001	vaiśaṃpāyana uvāca
01,077.001a	yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham
01,077.001c	praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat
01,077.002a	devayānyāś cānumate tāṃ sutāṃ vṛṣaparvaṇaḥ
01,077.002c	aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat
01,077.003a	vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm
01,077.003c	vāsobhir annapānaiś ca saṃvibhajya susatkṛtām
01,077.004a	devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ
01,077.004b*0793_01	prītyā paramayā yukto mumude śāśvatīḥ samāḥ
01,077.004b*0793_02	aśokavanikābhyāśe devayānī samāgatā
01,077.004b*0793_03	śarmiṣṭhayā sā krīḍitvā ramaṇīye manorame
01,077.004b*0793_04	tatraiva tāṃ tu nirdiśya saha rājñā yayau gṛham
01,077.004b*0793_05	evam eva bahuprītyā mumude bahukālataḥ
01,077.004c	vijahāra bahūn abdān devavan mudito bhṛśam
01,077.005a	ṛtukāle tu saṃprāpte devayānī varāṅganā
01,077.005c	lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata
01,077.006a	gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī
01,077.006c	dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat
01,077.006d*0794_01	śuddhā snātā tu śarmiṣṭhā sarvālaṃkārabhūṣitā
01,077.006d*0794_02	aśokaśākhām ālambya suphullaiḥ stabakair vṛtām
01,077.006d*0794_03	ādarśe mukham udvīkṣya bhartṛdarśanalālasā
01,077.006d*0794_04	śokamohasamāviṣṭā vacanaṃ cedam abravīt
01,077.006d*0794_05	aśoka śokāpanuda śokopahatacetasam
01,077.006d*0794_06	tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanād dhi mām
01,077.006d*0794_07	evam uktavatī sā tu śarmiṣṭhā punar abravīt
01,077.007a	ṛtukālaś ca saṃprāpto na ca me 'sti patir vṛtaḥ
01,077.007c	kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet
01,077.008a	devayānī prajātāsau vṛthāhaṃ prāptayauvanā
01,077.008b*0795_01	devayānī puṇyakṛtā tasyā bhartā hi nāhuṣaḥ
01,077.008c	yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam
01,077.009a	rājñā putraphalaṃ deyam iti me niścitā matiḥ
01,077.009c	apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ
01,077.009d*0796=02	vaiśaṃpāyanaḥ
01,077.009d*0796_01	keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim
01,077.009d*0796_02	gṛhe mudā devayānīputram īkṣya punaḥ punaḥ
01,077.009d*0796_03	krīḍann antaḥpure tasyāḥ kva cit kṣaṇam avāpa saḥ
01,077.010a	atha niṣkramya rājāsau tasmin kāle yadṛcchayā
01,077.010c	aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ
01,077.011a	tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī
01,077.011c	pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt
01,077.012a	somasyendrasya viṣṇor vā yamasya varuṇasya vā
01,077.012c	tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati
01,077.013a	rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā
01,077.013c	sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa
01,077.014	yayātir uvāca
01,077.014a	vedmi tvāṃ śīlasaṃpannāṃ daityakanyām aninditām
01,077.014c	rūpe ca te na paśyāmi sūcyagram api ninditam
01,077.014d*0797_01	tadā prabhṛti tvāṃ dṛṣṭvā smarāmy aniśam uttame
01,077.015a	abravīd uśanā kāvyo devayānīṃ yadāvaham
01,077.015c	neyam āhvayitavyā te śayane vārṣaparvaṇī
01,077.015d*0798_01	devayānyāḥ priyaṃ kṛtvā śarmiṣṭhām api poṣaya
01,077.016	śarmiṣṭhovāca
01,077.016a	na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle
01,077.016c	prāṇātyaye sarvadhanāpahāre; pañcānṛtāny āhur apātakāni
01,077.017a	pṛṣṭaṃ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṃ narendra
01,077.017c	ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantam anṛtaṃ hinasti
01,077.017d*0799_01	anṛtaṃ nānṛtaṃ strīṣu parihāsavivāhayoḥ
01,077.017d*0799_02	ātmaprāṇārthaghāteṣu tad evottamatāṃ vrajet
01,077.017d*0800_01	dharmasūkṣmārthatattvajñā evam āhur manīṣiṇaḥ
01,077.018	yayātir uvāca
01,077.018*0801_01	yathā vadasi kalyāṇi mamāpy etad dhi kāṅkṣitam
01,077.018*0801_02	brāhmaṇasya tu tad vākyaṃ hṛdi me parivartate
01,077.018a	rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan
01,077.018c	arthakṛcchram api prāpya na mithyā kartum utsahe
01,077.019	śarmiṣṭhovāca
01,077.019a	samāv etau matau rājan patiḥ sakhyāś ca yaḥ patiḥ
01,077.019c	samaṃ vivāham ity āhuḥ sakhyā me 'si patir vṛtaḥ
01,077.020	yayātir uvāca
01,077.020a	dātavyaṃ yācamānebhya iti me vratam āhitam
01,077.020c	tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te
01,077.020d*0802_01	dhanaṃ vā yadi vā kāmaṃ rājyaṃ vāpi śucismite
01,077.021	śarmiṣṭhovāca
01,077.021a	adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya
01,077.021b*0803_01	nānyaṃ vṛṇe putrakāmā putrāt parataraṃ na ca
01,077.021c	tvatto 'patyavatī loke careyaṃ dharmam uttamam
01,077.021d*0804_01	putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā
01,077.021d*0804_02	apatiś cāpi yā kanyā anapatyā ca yā bhavet
01,077.021d*0804_03	tasyā janma vṛthā loke gatis tasyā na vidyate
01,077.022a	traya evādhanā rājan bhāryā dāsas tathā sutaḥ
01,077.022c	yat te samadhigacchanti yasya te tasya tad dhanam
01,077.022d*0805_01	saha dattāsmi kāvyena devayānyā maharṣiṇā
01,077.022d*0805_02	pūjyā poṣayitavyeti na mṛṣā kartum arhasi
01,077.022d*0805_03	suvarṇamaṇimuktāni vastrāṇy ābharaṇāni ca
01,077.022d*0805_04	yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca
01,077.022d*0805_05	bāhiraṃ dānam ity uktaṃ na śarīrāśrayaṃ nṛpa
01,077.022d*0805_06	duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram
01,077.022d*0805_07	śarīradānāt tat sarvaṃ dattaṃ bhavati māriṣa
01,077.022d*0805_08	yasya yasya yathākāmaṃ tasya tasya dadāmy aham
01,077.022d*0805_09	ity uktvā nagare rājaṃs trikālaṃ ghoṣitaṃ tvayā
01,077.022d*0805_10	anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca
01,077.022d*0805_11	tat satyaṃ kuru rājendra yathā vaiśravaṇas tathā
01,077.023a	devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī
01,077.023c	sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām
01,077.024	vaiśaṃpāyana uvāca
01,077.024a	evam uktas tu rājā sa tathyam ity eva jajñivān
01,077.024b*0806_01	kāvyasya devayānyāś ca bhīto dharmabhayād api
01,077.024c	pūjayām āsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat
01,077.024d*0807_01	ṛtvikpurohitācāryair mantribhiś caiva saṃvṛtaḥ
01,077.024d*0807_02	kṛtvā vivāhaṃ vidhivad datvā brāhmaṇadakṣiṇām
01,077.024d*0807_03	puṇye nakṣatrasaṃyoge muhūrte dvijapūjite
01,077.025a	samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca
01,077.025c	anyonyam abhisaṃpūjya jagmatus tau yathāgatam
01,077.026a	tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī
01,077.026c	lebhe garbhaṃ prathamatas tasmān nṛpatisattamāt
01,077.027a	prajajñe ca tataḥ kāle rājan rājīvalocanā
01,077.027c	kumāraṃ devagarbhābhaṃ rājīvanibhalocanam
01,078.001	vaiśaṃpāyana uvāca
01,078.001*0808=03	yayātiḥ
01,078.001*0808=07	vaiśaṃpāyanaḥ
01,078.001*0808_01	tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā
01,078.001*0808_02	sa rājā mumude samrāṭ tayā śarmiṣṭhayā saha
01,078.001*0808_03	prajānāṃ śrīr ivāgryā me śarmiṣṭhā hy abhavad vadhūḥ
01,078.001*0808_04	pannagīvograrūpā vai devayānī mamāpy abhūt
01,078.001*0808_05	parjanya iva sasyānāṃ devānām amṛtaṃ yathā
01,078.001*0808_06	tadvan mamāpi saṃbhūtā śarmiṣṭhā vārṣaparvaṇī
01,078.001*0808_07	ity evaṃ manasā dhyātvā devayānīm avarjayat
01,078.001a	śrutvā kumāraṃ jātaṃ tu devayānī śucismitā
01,078.001c	cintayām āsa duḥkhārtā śarmiṣṭhāṃ prati bhārata
01,078.002a	abhigamya ca śarmiṣṭhāṃ devayāny abravīd idam
01,078.002c	kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā
01,078.003	śarmiṣṭhovāca
01,078.003a	ṛṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ
01,078.003c	sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam
01,078.003d*0809_01	apatyārthe sa tu mayā vṛto vai cāruhāsini
01,078.004a	nāham anyāyataḥ kāmam ācarāmi śucismite
01,078.004c	tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te
01,078.005	devayāny uvāca
01,078.005a	śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ
01,078.005c	gotranāmābhijanato vettum icchāmi taṃ dvijam
01,078.006	śarmiṣṭhovāca
01,078.006a	ojasā tejasā caiva dīpyamānaṃ raviṃ yathā
01,078.006c	taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīc chucismite
01,078.007	devayāny uvāca
01,078.007a	yady etad evaṃ śarmiṣṭhe na manyur vidyate mama
01,078.007c	apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt
01,078.008	vaiśaṃpāyana uvāca
01,078.008a	anyonyam evam uktvā ca saṃprahasya ca te mithaḥ
01,078.008c	jagāma bhārgavī veśma tathyam ity eva jajñuṣī
01,078.009a	yayātir devayānyāṃ tu putrāv ajanayan nṛpaḥ
01,078.009c	yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau
01,078.009d*0810_01	tasmin kāle tu rājarṣir yayātiḥ pṛthivīpatiḥ
01,078.009d*0810_02	mādhvīkarasaṃyuktāṃ madirāṃ madavardhinīm
01,078.009d*0810_03	pāyayām āsa śukrasya tanayāṃ raktapiñjarām
01,078.009d*0810_04	pītvā pītvā ca madirāṃ devayānī mumoha sā
01,078.009d*0810_05	rudatī gāyamānā sā nṛtyantī ca muhur muhuḥ
01,078.009d*0810_06	bahu pralapatī devī rājānam idam abravīt
01,078.009d*0810_07	rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ
01,078.009d*0810_08	kena kāryeṇa saṃprāpto nirjanaṃ gahanaṃ vanam
01,078.009d*0810_09	dvijaśreṣṭha nṛpaśreṣṭho yayātiś cogradarśanaḥ
01,078.009d*0810_10	tasmād itaḥ palāyasva hitam icchasi ced dvija
01,078.009d*0810_11	ity evaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ
01,078.009d*0810_12	bhartsayām āsa vacanair apāpāṃ pāpavardhinīm
01,078.009d*0810_13	tato varṣavarān mūkān paṅgūn vṛddhān sapaṇḍakān
01,078.009d*0810_14	rakṣaṇe devayānyāḥ sa poṣaṇe ca śaśāsa tān
01,078.009d*0810_15	tatas tu nāhuṣo rājā śarmiṣṭhāṃ prāpya buddhimān
01,078.009d*0810_16	reme ca suciraṃ kālaṃ tayā śarmiṣṭhayā saha
01,078.010a	tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī
01,078.010c	druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat
01,078.010d*0811_01	śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ
01,078.010d*0811_02	madirāvivaśāṃ kṛtvā reme śarmiṣṭhayānvaham
01,078.011a	tataḥ kāle tu kasmiṃś cid devayānī śucismitā
01,078.011c	yayātisahitā rājan nirjagāma mahāvanam
01,078.012a	dadarśa ca tadā tatra kumārān devarūpiṇaḥ
01,078.012c	krīḍamānān suviśrabdhān vismitā cedam abravīt
01,078.013a	kasyaite dārakā rājan devaputropamāḥ śubhāḥ
01,078.013c	varcasā rūpataś caiva sadṛśā me matās tava
01,078.014a	evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata
01,078.014a*0812_01	. . . . . . . . paśyantam avanītalam
01,078.014a*0812_02	jñātvā tu tatkṛtaṃ śāpaṃ . . . . . . . .
01,078.014b*0813_01	tasmin kāle tu tac chrutvā dhātrī teṣāṃ vaco 'bravīt
01,078.014b*0813_02	kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham
01,078.014c	kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā
01,078.014d*0814_01	prabrūta tattvataḥ kṣipraṃ kaś cāsau kva ca vartate
01,078.014e	vibrūta me yathātathyaṃ śrotum icchāmi taṃ hy aham
01,078.014f*0815_01	evam uktāḥ kumārās te devayānyā sumadhyayā
01,078.015a	te 'darśayan pradeśinyā tam eva nṛpasattamam
01,078.015c	śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuś ca dārakāḥ
01,078.015d*0816_01	ṛṣiś ca brāhmaṇaś caiva dvijātiś caiva naḥ pitā
01,078.015d*0816_02	śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai
01,078.015d*0816_03	tayā rahaḥ pṛcchyamānās tathyam ūcuś ca dārakāḥ
01,078.016a	ity uktvā sahitās te tu rājānam upacakramuḥ
01,078.016c	nābhyanandata tān rājā devayānyās tadāntike
01,078.016e	rudantas te 'tha śarmiṣṭhām abhyayur bālakās tataḥ
01,078.016f*0817_01	nātidūrāc ca rājānam avātiṣṭhad avāṅmukhī
01,078.017a	dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati
01,078.017c	buddhvā ca tattvato devī śarmiṣṭhām idam abravīt
01,078.017d*0818_01	śrutvā tu teṣāṃ bālānāṃ savrīḍa iva pārthivaḥ
01,078.017d*0818_02	prativaktum aśakto 'bhūt tūṣṇīṃbhūto 'bhavan nṛpaḥ
01,078.017d*0818_03	gṛhītvā tu kare roṣāc charmiṣṭhāṃ punar abravīt
01,078.017d*0819=00	devayāny uvāca
01,078.017d*0819_01	abhyāgacchati māṃ kaś cid ṛṣir ity evam abravīt
01,078.017d*0819_02	yayātim eva nūnaṃ tvaṃ protsāhayasi bhāmini
01,078.017d*0819_03	pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam
01,078.018a	madadhīnā satī kasmād akārṣīr vipriyaṃ mama
01,078.018c	tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim
01,078.019	śarmiṣṭhovāca
01,078.019a	yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini
01,078.019c	nyāyato dharmataś caiva carantī na bibhemi te
01,078.020a	yadā tvayā vṛto rājā vṛta eva tadā mayā
01,078.020c	sakhībhartā hi dharmeṇa bhartā bhavati śobhane
01,078.021a	pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī
01,078.021c	tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat
01,078.021d*0820_01	tava pitrā me guruṇā sahadatte ubhe śubhe
01,078.021d*0820_02	tato bhartā ca pūjyaś ca poṣyāṃ poṣayatīha mām
01,078.022	vaiśaṃpāyana uvāca
01,078.022a	śrutvā tasyās tato vākyaṃ devayāny abravīd idam
01,078.022c	rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā
01,078.022d*0821_01	ramasveha yathākāmaṃ devyā śarmiṣṭhayā saha
01,078.022d*0821_02	pratijajvāla kopena devayānī tadā bhṛśam
01,078.022d*0821_03	nirdahantīva savrīḍāṃ śarmiṣṭhāṃ samudīkṣya ca
01,078.022d*0821_04	apavidhya ca sarvāṇi bhūṣaṇāny asitekṣaṇā
01,078.023a	sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām
01,078.023c	tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitas tadā
01,078.024a	anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ
01,078.024c	nyavartata na caiva sma krodhasaṃraktalocanā
01,078.025a	avibruvantī kiṃ cit tu rājānaṃ cārulocanā
01,078.025c	acirād iva saṃprāptā kāvyasyośanaso 'ntikam
01,078.026a	sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā
01,078.026c	anantaraṃ yayātis tu pūjayām āsa bhārgavam
01,078.027	devayāny uvāca
01,078.027a	adharmeṇa jito dharmaḥ pravṛttam adharottaram
01,078.027c	śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ
01,078.028a	trayo 'syāṃ janitāḥ putrā rājñānena yayātinā
01,078.028c	durbhagāyā mama dvau tu putrau tāta bravīmi te
01,078.029a	dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha
01,078.029c	atikrāntaś ca maryādāṃ kāvyaitat kathayāmi te
01,078.030	śukra uvāca
01,078.030a	dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam
01,078.030c	tasmāj jarā tvām acirād dharṣayiṣyati durjayā
01,078.031	yayātir uvāca
01,078.031a	ṛtuṃ vai yācamānāyā bhagavan nānyacetasā
01,078.031c	duhitur dānavendrasya dharmyam etat kṛtaṃ mayā
01,078.032a	ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ
01,078.032c	bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ
01,078.033a	abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ
01,078.033c	nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ
01,078.033d*0822_01	yad yad yācati māṃ kaś cit tat tad deyam iti vratam
01,078.033d*0822_02	tvayāpi sā ca dattā me nānyaṃ nātham ihecchati
01,078.033d*0822_03	matvaitan mama dharmaṃ tu kṛtaṃ brahman kṣamasva mām
01,078.034a	ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha
01,078.034c	adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān
01,078.035	śukra uvāca
01,078.035a	nanv ahaṃ pratyavekṣyas te madadhīno 'si pārthiva
01,078.035c	mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa
01,078.036	vaiśaṃpāyana uvāca
01,078.036a	kruddhenośanasā śapto yayātir nāhuṣas tadā
01,078.036c	pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata
01,078.037	yayātir uvāca
01,078.037a	atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha
01,078.037c	prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām
01,078.038	śukra uvāca
01,078.038a	nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa
01,078.038c	jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi
01,078.039	yayātir uvāca
01,078.039a	rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā
01,078.039c	yo me dadyād vayaḥ putras tad bhavān anumanyatām
01,078.040	śukra uvāca
01,078.040*0823_01	putro jyeṣṭhaḥ kaniṣṭho vā yo dadāti vayas tava
01,078.040a	saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja
01,078.040c	mām anudhyāya bhāvena na ca pāpam avāpsyasi
01,078.041a	vayo dāsyati te putro yaḥ sa rājā bhaviṣyati
01,078.041c	āyuṣmān kīrtimāṃś caiva bahvapatyas tathaiva ca
01,079.001	vaiśaṃpāyana uvāca
01,079.001a	jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha
01,079.001c	putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vacaḥ
01,079.002a	jarā valī ca māṃ tāta palitāni ca paryaguḥ
01,079.002c	kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
01,079.003a	tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha
01,079.003c	yauvanena tvadīyena careyaṃ viṣayān aham
01,079.004a	pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham
01,079.004c	dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha
01,079.005	yadur uvāca
01,079.005*0824_01	jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ
01,079.005*0824_02	tasmān na grahīṣye rājann iti me rocate manaḥ
01,079.005a	sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ
01,079.005c	valīsaṃtatagātraś ca durdarśo durbalaḥ kṛśaḥ
01,079.006a	aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ
01,079.006c	sahopajīvibhiś caiva tāṃ jarāṃ nābhikāmaye
01,079.006c*0825_01	. . . . . . . . bhāryāputrasuhṛjjanaiḥ
01,079.006c*0825_02	surūpanāśinīṃ ghorāṃ
01,079.006d*0826_01	santi te bahavaḥ putrā mattaḥ priyatarā nṛpa
01,079.006d*0826_02	jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai
01,079.007	yayātir uvāca
01,079.007a	yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.007c	tasmād arājyabhāk tāta prajā te vai bhaviṣyati
01,079.007d*0827_01	pratyākhyātas tu rājā sa turvaśuṃ pratyabhāṣata
01,079.008a	turvaso pratipadyasva pāpmānaṃ jarayā saha
01,079.008c	yauvanena careyaṃ vai viṣayāṃs tava putraka
01,079.009a	pūrṇe varṣasahasre tu punar dāsyāmi yauvanam
01,079.009c	svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
01,079.010	turvasur uvāca
01,079.010a	na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm
01,079.010c	balarūpāntakaraṇīṃ buddhiprāṇavināśinīm
01,079.011	yayātir uvāca
01,079.011a	yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.011b*0828_01	turvaśo tvaṃ priyaṃ kāmaṃ naitat saṃpatsyate kva cit
01,079.011c	tasmāt prajā samucchedaṃ turvaso tava yāsyati
01,079.012a	saṃkīrṇācāradharmeṣu pratilomacareṣu ca
01,079.012c	piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi
01,079.013a	gurudāraprasakteṣu tiryagyonigateṣu ca
01,079.013c	paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi
01,079.014	vaiśaṃpāyana uvāca
01,079.014a	evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ
01,079.014c	śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt
01,079.015a	druhyo tvaṃ pratipadyasva varṇarūpavināśinīm
01,079.015c	jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca
01,079.016a	pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
01,079.016c	svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha
01,079.017	druhyur uvāca
01,079.017a	na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam
01,079.017c	vāgbhaṅgaś cāsya bhavati taj jarāṃ nābhikāmaye
01,079.018	yayātir uvāca
01,079.018a	yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.018c	tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit
01,079.018d*0829_01	yatrāśvarathamukhyānām aśvānāṃ syād gataṃ na ca
01,079.018d*0829_02	hastināṃ pīṭhakānāṃ ca gardabhānāṃ tathaiva ca
01,079.018d*0829_03	bastānāṃ ca gavāṃ caiva śibikāyās tathaiva ca
01,079.019a	uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati
01,079.019c	arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ
01,079.020a	ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
01,079.020c	ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te
01,079.021	anur uvāca
01,079.021a	jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā
01,079.021c	na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye
01,079.022	yayātir uvāca
01,079.022a	yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.022c	jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase
01,079.023a	prajāś ca yauvanaprāptā vinaśiṣyanty ano tava
01,079.023c	agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi
01,079.023d*0830=00	druhyuḥ
01,079.023d*0830=04	yayātiḥ
01,079.023d*0830=12	anuḥ
01,079.023d*0830=14	yayātiḥ
01,079.023d*0830=20	vaiśaṃpāyanaḥ
01,079.023d*0830_01(cf.	21ab) jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā
01,079.023d*0830_02(21c)	na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ
01,079.023d*0830_03(21d)	na ca kṛtyaṃ karoty eṣa tāṃ jarāṃ nābhikāmaye
01,079.023d*0830_04(22ab)	yo me tvaṃ hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.023d*0830_05(22cd)	jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ nābhipadyase
01,079.023d*0830_06(23ab)	prajāś ca yauvanaṃ prāptā vinaśiṣyanty atas tava
01,079.023d*0830_07(23cd)	agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi
01,079.023d*0830_08(20ab)	ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha
01,079.023d*0830_09(20cd)	ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk
01,079.023d*0830_10	pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham
01,079.023d*0830_11	dattvā ca pratipatsye vai pātmānaṃ jarayā saha
01,079.023d*0830_12(17ab)	na hastinaṃ naro nāśvaṃ jīrṇo bhuṅkte na pīṭhakam
01,079.023d*0830_13(17cd)	vāg durbhagāsya bhavati tāṃ jarāṃ naiva kāmaye
01,079.023d*0830_14(18ab)	yo me tvaṃ hṛdayāj jāto vayaḥ svaṃ na prayacchasi
01,079.023d*0830_15	{hastyaśvarathayugyānām adhvā na syāt kadā cana
01,079.023d*0830_16(*829)	{ hastināṃ pīṭhakānāṃ vā gardabhānāṃ tathaiva ca
01,079.023d*0830_17	{uṣṭrāṇāṃ ca gavāṃ caiva śibikāyās tathaiva ca
01,079.023d*0830_18	yad vānyad vāhanaṃ kiṃ cid devo hanyāt kva cit kva cit
01,079.023d*0830_19	arājā tava jātaś ca bhaviṣyati ca durmate
01,079.023d*0830_20	pratyākhyātaś caturbhiś ca śaptvā tān yadyadicchayā
01,079.023d*0830_21	pūroḥ sakāśam agamaj jñātvā pūrum alaṅghinam
01,079.023d*0831_01	evaṃ bruvantaṃ śaptvātha yayātiḥ sutam ātmanaḥ
01,079.023d*0831_02	śarmiṣṭhāyāḥ sutaṃ cānum idaṃ vacanam abravīt
01,079.023d*0832_01	anuṃ putram athāhūya rājā vacanam abravīt
01,079.024a	pūro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi
01,079.024c	jarā valī ca me tāta palitāni ca paryaguḥ
01,079.024e	kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane
01,079.025a	pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha
01,079.025c	kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava
01,079.026a	pūrṇe varṣasahasre tu pratidāsyāmi yauvanam
01,079.026c	svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha
01,079.027	vaiśaṃpāyana uvāca
01,079.027a	evam uktaḥ pratyuvāca pūruḥ pitaram añjasā
01,079.027c	yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ
01,079.027d*0833_01	guror vai vacanaṃ puṇyaṃ svargyam āyuṣkaraṃ nṛṇām
01,079.027d*0833_02	guruprasādāt trailokyam anvaśāsac chatakratuḥ
01,079.027d*0833_03	guror anumataṃ prāpya sarvān kāmān avāpnuyāt
01,079.028a	pratipatsyāmi te rājan pāpmānaṃ jarayā saha
01,079.028b*0834_01	yāvad icchasi vā jīvaṃ tāvat tāṃ dhārayāmy aham
01,079.028c	gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān
01,079.029a	jarayāhaṃ praticchanno vayorūpadharas tava
01,079.029c	yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām
01,079.030	yayātir uvāca
01,079.030a	pūro prīto 'smi te vatsa prītaś cedaṃ dadāmi te
01,079.030c	sarvakāmasamṛddhā te prajā rājye bhaviṣyati
01,079.030d*0835_01	dharme cārthe ca kāme ca khyātiṃ loke gamiṣyati
01,079.030d*0836_01	evam uktvā yayātis tu kāvyaṃ smṛtvā mahātapāḥ
01,079.030d*0836_02	saṃkrāmayām āsa jarāṃ tadā pūrau mahātmani
01,080.001	vaiśaṃpāyana uvāca
01,080.001a	pauraveṇātha vayasā yayātir nahuṣātmajaḥ
01,080.001b*0837_01	rūpayauvanasaṃpannaḥ kumāra iva so 'bhavat
01,080.001c	prītiyukto nṛpaśreṣṭhaś cacāra viṣayān priyān
01,080.002a	yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham
01,080.002c	dharmāviruddhān rājendro yathārhati sa eva hi
01,080.003a	devān atarpayad yajñaiḥ śrāddhais tadvat pitṝn api
01,080.003c	dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān
01,080.004a	atithīn annapānaiś ca viśaś ca paripālanaiḥ
01,080.004c	ānṛśaṃsyena śūdrāṃś ca dasyūn saṃnigraheṇa ca
01,080.005a	dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan
01,080.005c	yayātiḥ pālayām āsa sākṣād indra ivāparaḥ
01,080.006a	sa rājā siṃhavikrānto yuvā viṣayagocaraḥ
01,080.006c	avirodhena dharmasya cacāra sukham uttamam
01,080.007a	sa saṃprāpya śubhān kāmāṃs tṛptaḥ khinnaś ca pārthivaḥ
01,080.007c	kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ
01,080.008a	parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān
01,080.008b*0838_01	yauvanaṃ prāpya rājarṣiḥ sahasraparivatsarān
01,080.008b*0838_02	viśvācyā sahito reme vyabhrājan nandane vane
01,080.008b*0838_03	alakāyāṃ sa kālaṃ tu meruśṛṅge tathottare
01,080.008b*0838_04	yadā sa paśyate kālaṃ dharmātmā taṃ mahīpatiḥ
01,080.008c	pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha
01,080.009a	yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama
01,080.009c	sevitā viṣayāḥ putra yauvanena mayā tava
01,080.009d*0839_01	tejasā tava satputra pūrṇaṃ yauvanam uttamam
01,080.009d*0840_01	na jātu kāmaḥ kāmānām upabhogena śāmyati
01,080.009d*0840_02	haviṣā kṛṣṇavartmeva bhūya evābhivardhate
01,080.009d*0840_03	yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
01,080.009d*0840_04	ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet
01,080.009d*0840_05	yā dustyajā durmatibhir yā na jīryati jīryataḥ
01,080.009d*0840_06	yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
01,080.009d*0840_07	pūrṇaṃ varṣasahasraṃ me viṣayāsaktacetasaḥ
01,080.009d*0840_08	tathāpy anudinaṃ tṛṣṇā mamaiteṣv abhijāyate
01,080.009d*0840_09	tasmād enām ahaṃ tyaktvā brahmaṇy ādhāya mānasam
01,080.009d*0840_10	nirdvandvo nirmamo bhūtvā cariṣyāmi mṛgaiḥ saha
01,080.010a	pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam
01,080.010c	rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ
01,080.010c*0841_01	. . . . . . . . yāvad icchasi yauvanam
01,080.010c*0841_02	tāvad dīrghāyuṣaṃ bhuṅkṣva
01,080.010c*0842_01	. . . . . . . . mayā dattaṃ tu sānvayam
01,080.010c*0842_02	yāvad icchasi tāvac ca yauvanena samanvitam
01,080.010c*0842_03	bhuṅkṣva rājyaṃ sudīrghāyuḥ
01,080.011a	pratipede jarāṃ rājā yayātir nāhuṣas tadā
01,080.011c	yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ
01,080.012a	abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam
01,080.012c	brāhmaṇapramukhā varṇā idaṃ vacanam abruvan
01,080.013a	kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho
01,080.013c	jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi
01,080.014a	yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ
01,080.014c	śarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca
01,080.015a	kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati
01,080.015c	etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya
01,080.015d*0843_01	dharmaṃ collaṅghayan rājā prajānāṃ duḥkham āvahet
01,080.016	yayātir uvāca
01,080.016a	brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ
01,080.016c	jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana
01,080.017a	mama jyeṣṭhena yadunā niyogo nānupālitaḥ
01,080.017c	pratikūlaḥ pitur yaś ca na sa putraḥ satāṃ mataḥ
01,080.018a	mātāpitror vacanakṛd dhitaḥ pathyaś ca yaḥ sutaḥ
01,080.018c	sa putraḥ putravad yaś ca vartate pitṛmātṛṣu
01,080.018d*0844_01	aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet
01,080.018d*0845_01	pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ
01,080.018d*0845_02	putas trāṇāt tataḥ putram ihecchanti paratra ca
01,080.018d*0845_03	ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane
01,080.018d*0845_04	yo bahūnāṃ guṇataraḥ sa putro jyeṣṭha ucyate
01,080.018d*0845_05	jyeṣṭhāṃśahāro guṇakṛd iha loke paratra ca
01,080.018d*0845_06	śreyān putraguṇopetaḥ sa putro netaro vṛthā
01,080.018d*0845_07	vadanti dharmaṃ dharmajñāḥ pitṝṇāṃ putrakāraṇāt
01,080.018d*0846_01	mūko 'ndhabadhiraḥ śvitrī svadharmaṃ nānutiṣṭhati
01,080.018d*0846_02	coraḥ kilbiṣakaḥ putro jyeṣṭho na jyeṣṭha ucyate
01,080.019a	yadunāham avajñātas tathā turvasunāpi ca
01,080.019c	druhyunā cānunā caiva mayy avajñā kṛtā bhṛśam
01,080.020a	pūruṇā me kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ
01,080.020c	kanīyān mama dāyādo jarā yena dhṛtā mama
01,080.020d*0847_01	vedoktaṃ saṃbhavaṃ mahyam anena hṛdayodbhavam
01,080.020d*0847_02	tasya jātam idaṃ kṛtsnam ātmā putra iti śrutiḥ
01,080.020e	mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā
01,080.021a	śukreṇa ca varo dattaḥ kāvyenośanasā svayam
01,080.021c	putro yas tvānuvarteta sa rājā pṛthivīpatiḥ
01,080.021d*0848_01	yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet
01,080.021e	bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām
01,080.022	prakṛtaya ūcuḥ
01,080.022a	yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā
01,080.022c	sarvam arhati kalyāṇaṃ kanīyān api sa prabho
01,080.022d*0849_01	vedadharmārthaśāstreṣu munibhiḥ kathitaṃ purā
01,080.023a	arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava
01,080.023c	varadānena śukrasya na śakyaṃ vaktum uttaram
01,080.024	vaiśaṃpāyana uvāca
01,080.024a	paurajānapadais tuṣṭair ity ukto nāhuṣas tadā
01,080.024c	abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam
01,080.024d*0850_01	yaduṃ ca turvasuṃ cobhau druhyuṃ caiva sahānujam
01,080.024d*0850_02	anteṣu sa vinikṣipya nāhuṣaḥ svātmajān sutān
01,080.025a	dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ
01,080.025c	purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha
01,080.025d*0851_01	devayānyā ca sahitaḥ śarmiṣṭhayā ca bhārata
01,080.025d*0851_02	akarot sa vane rājā sabhāryas tapa uttamam
01,080.026a	yados tu yādavā jātās turvasor yavanāḥ sutāḥ
01,080.026c	druhyor api sutā bhojā anos tu mlecchajātayaḥ
01,080.027a	pūros tu pauravo vaṃśo yatra jāto 'si pārthiva
01,080.027c	idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī
01,081.001	vaiśaṃpāyana uvāca
01,081.001a	evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam
01,081.001c	rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ
01,081.002a	uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ
01,081.002c	phalamūlāśano dānto yathā svargam ito gataḥ
01,081.003a	sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham
01,081.003c	kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ
01,081.003d*0852=02	janamejayaḥ
01,081.003d*0852_01	sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān
01,081.003d*0852_02	svargataś ca punar brahman nivasan devaveśmani
01,081.003d*0852_03	kālena nātimahatā śakreṇa cyāvitaḥ katham
01,081.004a	nipatan pracyutaḥ svargād aprāpto medinītalam
01,081.004c	sthita āsīd antarikṣe sa tadeti śrutaṃ mayā
01,081.005a	tata eva punaś cāpi gataḥ svargam iti śrutiḥ
01,081.005c	rājñā vasumatā sārdham aṣṭakena ca vīryavān
01,081.005e	pratardanena śibinā sametya kila saṃsadi
01,081.006	janamejaya uvāca
01,081.006a	karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ
01,081.006c	sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ
01,081.006e	kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
01,081.007a	devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ
01,081.007c	vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ
01,081.008a	tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ
01,081.008c	caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ
01,081.009	vaiśaṃpāyana uvāca
01,081.009a	hanta te kathayiṣyāmi yayāter uttarāṃ kathām
01,081.009c	divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm
01,081.010a	yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam
01,081.010c	rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā
01,081.011a	anteṣu sa vinikṣipya putrān yadupurogamān
01,081.011c	phalamūlāśano rājā vane saṃnyavasac ciram
01,081.012a	saṃśitātmā jitakrodhas tarpayan pitṛdevatāḥ
01,081.012c	agnīṃś ca vidhivaj juhvan vānaprasthavidhānataḥ
01,081.013a	atithīn pūjayām āsa vanyena haviṣā vibhuḥ
01,081.013c	śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ
01,081.014a	pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ
01,081.014c	abbhakṣaḥ śaradas triṃśad āsīn niyatavāṅmanāḥ
01,081.015a	tataś ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ
01,081.015c	pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ
01,081.016a	ekapādasthitaś cāsīt ṣaṇ māsān anilāśanaḥ
01,081.016b*0853_01	evam eva tathābdānāṃ paryāyeṇa gataṃ tadā
01,081.016c	puṇyakīrtis tataḥ svargaṃ jagāmāvṛtya rodasī
01,082.001	vaiśaṃpāyana uvāca
01,082.001a	svargataḥ sa tu rājendro nivasan devasadmani
01,082.001c	pūjitas tridaśaiḥ sādhyair marudbhir vasubhis tathā
01,082.002a	devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī
01,082.002b*0854_01	pūjitas tridaśaiḥ sādhyair yayātir atidhārmikaḥ
01,082.002c	avasat pṛthivīpālo dīrghakālam iti śrutiḥ
01,082.003a	sa kadā cin nṛpaśreṣṭho yayātiḥ śakram āgamat
01,082.003b*0855_01	kathayitvā kathās tāta śakreṇa saha pauravaḥ
01,082.003c	kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ
01,082.004	śakra uvāca
01,082.004a	yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gṛhītvā pracacāra bhūmau
01,082.004c	tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam
01,082.005	yayātir uvāca
01,082.005a	gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayas tava
01,082.005c	madhye pṛthivyās tvaṃ rājā bhrātaro 'ntyādhipās tava
01,082.005d*0856=16	indraḥ
01,082.005d*0856_01	na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca
01,082.005d*0856_02	jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet
01,082.005d*0856_03	mātaraṃ pitaraṃ caiva vidvāṃsaṃ ca tapodhanam
01,082.005d*0856_04	kṣamāvantaṃ ca devendra nāvamanyeta buddhimān
01,082.005d*0856_05	śaktas tu kṣamate nityam aśaktaḥ krośate naraḥ
01,082.005d*0856_06	durjanaḥ sajjanaṃ dveṣṭi durbalo balavattaram
01,082.005d*0856_07	rūpavantam arūpī ca dhanavantaṃ ca nirdhanaḥ
01,082.005d*0856_08	akarmī karmiṇaṃ dveṣṭi dhārmikaṃ cāpy adhārmikaḥ
01,082.005d*0856_09	nirguṇo guṇavantaṃ ca śakraitat kalilakṣaṇam
01,082.005d*0856_10	viparītaṃ ca devendra eteṣu kṛtalakṣaṇam
01,082.005d*0856_11	brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā
01,082.005d*0856_12	praśasteṣu praśastāraḥ praśasyante yaśasvinaḥ
01,082.005d*0856_13	tasmāt praśaste devendra naraḥ saktamanā bhavet
01,082.005d*0856_14	alokajñā hy apraśastā bhrātaras te hy abuddhayaḥ
01,082.005d*0856_15	antādhipatayaḥ sarve hy abhavan mama śāsanāt
01,082.005d*0856_16	tvaṃ hi vai dharmado rājan kathyase dharmam uttamam
01,082.005d*0856_17	kathayasva punar me 'dya lokavṛttāntam uttamam
01,082.006a	akrodhanaḥ krodhanebhyo viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ
01,082.006c	amānuṣebhyo mānuṣāś ca pradhānā; vidvāṃs tathaivāviduṣaḥ pradhānaḥ
01,082.007a	ākruśyamāno nākrośen manyur eva titikṣataḥ
01,082.007c	ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
01,082.008a	nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
01,082.008c	yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
01,082.009a	aruṃtudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān
01,082.009c	vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
01,082.010a	sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pṛṣṭhato rakṣitaḥ syāt
01,082.010c	sadāsatām ativādāṃs titikṣet; satāṃ vṛttaṃ cādadītāryavṛttaḥ
01,082.011a	vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
01,082.011c	parasya vā marmasu ye patanti; tān paṇḍito nāvasṛjet pareṣu
01,082.012a	na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate
01,082.012c	yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk
01,082.013a	tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kva cit
01,082.013c	pūjyān saṃpūjayed dadyān na ca yācet kadā cana
01,083.001	indra uvāca
01,083.001a	sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si
01,083.001c	tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte
01,083.002	yayātir uvāca
01,083.002a	nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu
01,083.002c	ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava
01,083.003	indra uvāca
01,083.003a	yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāviditaprabhāvaḥ
01,083.003c	tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan
01,083.004	yayātir uvāca
01,083.004a	surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ
01,083.004c	iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja
01,083.005	indra uvāca
01,083.005a	satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ
01,083.005c	evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca
01,083.006	vaiśaṃpāyana uvāca
01,083.006a	tataḥ prahāyāmararājajuṣṭān; puṇyāṃl lokān patamānaṃ yayātim
01,083.006c	saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca saddharmavidhānagoptā
01,083.007a	kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ
01,083.007c	patasy udīrṇāmbudharāndhakārāt; khāt khecarāṇāṃ pravaro yathārkaḥ
01,083.008a	dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārkadyutim aprameyam
01,083.008c	kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ
01,083.009a	dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārkaviṣṇupratimaprabhāvam
01,083.009c	abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ
01,083.010a	na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ
01,083.010c	tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ
01,083.011a	bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendrasamānarūpa
01,083.011c	tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ
01,083.012a	santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmararājakalpa
01,083.012c	te saṃgatāḥ sthāvarajaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu
01,083.013a	prabhur agniḥ pratapane bhūmir āvapane prabhuḥ
01,083.013c	prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ
01,084.001	yayātir uvāca
01,084.001a	ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt
01,084.001c	prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ
01,084.002a	ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje
01,084.002c	yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām
01,084.003	aṣṭaka uvāca
01,084.003a	avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit
01,084.003c	yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām
01,084.004	yayātir uvāca
01,084.004a	pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam
01,084.004c	santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūlavādī
01,084.005a	abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi
01,084.005c	evaṃ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan
01,084.005d*0857_01	mahādhano yo yajate suyajñair
01,084.005d*0857_02	yaḥ sarvavidyāsu vinītabuddhiḥ
01,084.005d*0857_03	vedān adhītya tapasā yojya dehaṃ
01,084.005d*0857_04	divaṃ samāyāt puruṣo vītamohaḥ
01,084.005d*0857_05	na jātu hṛṣyen mahatā dhanena
01,084.005d*0857_06	vedān adhīyīta nāhaṃkṛtaḥ syāt
01,084.006a	nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ
01,084.006c	tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātmabuddhyā
01,084.007a	sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātmaśaktyā
01,084.007c	tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
01,084.008a	duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ
01,084.008c	diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
01,084.008d*0858_01	dṛṣṭo hi me parataś cāpi lokaḥ
01,084.008d*0858_02	prāptā bhogāḥ sarvato nāsti niṣṭhā
01,084.009a	bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit
01,084.009c	dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā
01,084.010a	saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ
01,084.010c	tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭakṣaye svāṃ prakṛtiṃ bhajante
01,084.011a	anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam
01,084.011c	kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ
01,084.011d*0859=00	vaiśaṃpāyana uvāca
01,084.011d*0859_01	evaṃ bruvāṇaṃ nṛpatiṃ yayātim
01,084.011d*0859_02	athāṣṭakaḥ punar evānvapṛcchat
01,084.011d*0860_01	mātāmahaṃ sarvaguṇopapannaṃ
01,084.011d*0860_02	tatra sthitaṃ svargaloke yathāvat
01,084.012	aṣṭaka uvāca
01,084.012a	ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca
01,084.012c	tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān
01,084.013	yayātir uvāca
01,084.013a	rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai
01,084.013c	tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
01,084.014a	tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām
01,084.014c	adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
01,084.015a	tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam
01,084.015c	tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
01,084.016a	devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam
01,084.016c	saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāvadyutir īśvarāṇām
01,084.017a	tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
01,084.017c	sahāpsarobhir viharan puṇyagandhān; paśyan nagān puṣpitāṃś cārurūpān
01,084.018a	tatrasthaṃ māṃ devasukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram
01,084.018c	dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa
01,084.019a	etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ
01,084.019c	vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra
01,084.020a	aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ
01,084.020c	tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu
01,084.021a	tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi
01,084.021c	havirgandhaṃ deśikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ
01,085.001	aṣṭaka uvāca
01,085.001a	yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
01,085.001c	kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ
01,085.002	yayātir uvāca
01,085.002a	jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi
01,085.002c	tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ
01,085.003	aṣṭaka uvāca
01,085.003a	kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram
01,085.003c	kiṃviśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me
01,085.004	yayātir uvāca
01,085.004a	imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve
01,085.004c	te kaṅkagomāyubalāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti
01,085.005a	tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma
01,085.005c	ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi
01,085.006	aṣṭaka uvāca
01,085.006a	yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ
01,085.006c	kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛṇomi
01,085.007	yayātir uvāca
01,085.007a	ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti
01,085.007c	imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān
01,085.008a	ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi
01,085.008c	tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
01,085.009	aṣṭaka uvāca
01,085.009a	yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ
01,085.009c	kathaṃ bhavanti katham ābhavanti; kathaṃbhūtā garbhabhūtā bhavanti
01,085.010	yayātir uvāca
01,085.010a	asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam
01,085.010c	sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra
01,085.011a	vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam
01,085.011c	catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃbhūtā garbhabhūtā bhavanti
01,085.012	aṣṭaka uvāca
01,085.012a	anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti
01,085.012c	āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi
01,085.013a	śarīradehādisamucchrayaṃ ca; cakṣuḥśrotre labhate kena saṃjñām
01,085.013c	etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve
01,085.014	yayātir uvāca
01,085.014a	vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam
01,085.014c	sa tatra tanmātrakṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham
01,085.015a	sa jāyamāno vigṛhītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ
01,085.015c	sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca
01,085.016a	ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam
01,085.016c	ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre
01,085.017	aṣṭaka uvāca
01,085.017a	yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā
01,085.017c	abhāvabhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt
01,085.018	yayātir uvāca
01,085.018a	hitvā so 'sūn suptavan niṣṭanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca
01,085.018c	anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha
01,085.019a	puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti
01,085.019c	kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva
01,085.020a	catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathābhūtā garbhabhūtā bhavanti
01,085.020c	ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha
01,085.021	aṣṭaka uvāca
01,085.021a	kiṃ svit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā
01,085.021c	tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṃl lokān yena gacchet krameṇa
01,085.022	yayātir uvāca
01,085.022a	tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā
01,085.022b*0861_01	svargasya lokasya vadanti santo
01,085.022b*0861_02	dvārāṇi saptaiva mahānti puṃsām
01,085.022c	naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ
01,085.023a	adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām
01,085.023c	tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti
01,085.024a	catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni
01,085.024c	mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ
01,085.025a	na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt
01,085.025c	santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante
01,085.026a	iti dadyād iti yajed ity adhīyīta me vratam
01,085.026c	ity asminn abhayāny āhus tāni varjyāni nityaśaḥ
01,085.027a	yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam
01,085.027c	tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha
01,086.001	aṣṭaka uvāca
01,086.001a	caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācāryakarmā
01,086.001c	vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti
01,086.002	yayātir uvāca
01,086.002a	āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaśāyī
01,086.002c	mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī
01,086.003a	dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca
01,086.003c	anādadānaś ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī
01,086.004a	svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī
01,086.004c	tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāraceṣṭaḥ
01,086.005a	aśilpajīvī nagṛhaś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ
01,086.005c	anokasārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ
01,086.006a	rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca
01,086.006c	tām eva rātriṃ prayateta vidvān; araṇyasaṃstho bhavituṃ yatātmā
01,086.007a	daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam athaikaviṃśam
01,086.007c	araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn
01,086.008	aṣṭaka uvāca
01,086.008a	kati svid eva munayo maunāni kati cāpy uta
01,086.008c	bhavantīti tad ācakṣva śrotum icchāmahe vayam
01,086.009	yayātir uvāca
01,086.009a	araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ
01,086.009c	grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa
01,086.010	aṣṭaka uvāca
01,086.010a	kathaṃ svid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
01,086.010c	grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ
01,086.011	yayātir uvāca
01,086.011a	na grāmyam upayuñjīta ya āraṇyo munir bhavet
01,086.011c	tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
01,086.012a	anagnir aniketaś ca agotracaraṇo muniḥ
01,086.012c	kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram
01,086.013a	yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam
01,086.013c	tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ
01,086.014a	yas tu kāmān parityajya tyaktakarmā jitendriyaḥ
01,086.014c	ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt
01,086.015a	dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam
01,086.015c	asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati
01,086.016a	tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ
01,086.016c	yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ
01,086.016e	atha lokam imaṃ jitvā lokaṃ vijayate param
01,086.017a	āsyena tu yadāhāraṃ govan mṛgayate muniḥ
01,086.017c	athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate
01,086.017d*0862=04	aṣṭakaḥ
01,086.017d*0862=06	yayātiḥ
01,086.017d*0862_01	sāmānyadharmaḥ sarveṣāṃ krodhalobhau druhākṣame
01,086.017d*0862_02	vihāya matsaraṃ stainyaṃ darpaṃ dambhaṃ ca paiśunam
01,086.017d*0862_03	krodhaṃ lobhaṃ mamatvaṃ ca yasya nāsti sa dharmavit
01,086.017d*0862_04	nityasnāyī brahmacārī gṛhastho vanago muniḥ
01,086.017d*0862_05	nādharmam aśanāt prāpyet kathaṃ brūhīha pṛcchataḥ
01,086.017d*0862_06	aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ
01,086.017d*0862_07	dvātriṃśataṃ gṛhasthasya amitaṃ brahmacāriṇaḥ
01,086.017d*0862_08	ity evaṃ kāraṇaṃ jñeyam aṣṭakaitac chubhāśubham
01,087.001	aṣṭaka uvāca
01,087.001a	kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām
01,087.001c	ubhayor dhāvato rājan sūryācandramasor iva
01,087.002	yayātir uvāca
01,087.002a	aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ
01,087.002c	grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ
01,087.003a	aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret
01,087.003c	tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ
01,087.003d*0863_01	pāpānāṃ karmaṇāṃ nityaṃ bibhiyād yas tu mānavaḥ
01,087.003d*0863_02	sukham apy ācaran nityaṃ so 'tyantaṃ sukham edhate
01,087.004a	yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ
01,087.004c	asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam
01,087.005	aṣṭaka uvāca
01,087.005a	kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ
01,087.005c	kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti
01,087.006	yayātir uvāca
01,087.006a	imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ
01,087.006b*0864_01	vidvāṃś caivaṃ matimān āryabuddhir
01,087.006b*0864_02	mamābhavat karmalokyaṃ ca sarvam
01,087.006c	uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ
01,087.007a	satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve
01,087.007c	śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra
01,087.008	aṣṭaka uvāca
01,087.008a	pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra
01,087.008c	yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,087.009	yayātir uvāca
01,087.009a	yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca
01,087.009c	tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendrasiṃha
01,087.010	aṣṭaka uvāca
01,087.010a	tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi
01,087.010c	yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha
01,087.011	yayātir uvāca
01,087.011a	nāsmadvidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya
01,087.011c	yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra
01,087.012a	nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīrapatnī
01,087.012c	so 'haṃ yadaivākṛtapūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu
01,087.013	pratardana uvāca
01,087.013a	pṛcchāmi tvāṃ spṛhaṇīyarūpa; pratardano 'haṃ yadi me santi lokāḥ
01,087.013c	yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,087.014	yayātir uvāca
01,087.014a	santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni
01,087.014c	madhucyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti
01,087.015	pratardana uvāca
01,087.015a	tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu
01,087.015c	yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ
01,087.016	yayātir uvāca
01,087.016a	na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san
01,087.016c	daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā
01,087.017a	dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ
01,087.017c	na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha
01,087.017d*0865_01	dharmādharmau suviniścitya samyak
01,087.017d*0865_02	kāryākāryeṣv apramattaś cared yaḥ
01,087.017d*0865_03	sa vai dhīmān satyasaṃdhaḥ kṛtātmā
01,087.017d*0865_04	rājā bhavel lokapālo mahimnā
01,087.017d*0865_05	yadā bhavet saṃśayo dharmakārye
01,087.017d*0865_06	kāmārthe vā yatra vindanti samyak
01,087.017d*0865_07	kāryaṃ tatra prathamaṃ dharmakāryaṃ
01,087.017d*0865_08	yan no viruddhyād arthakāmau sa dharmaḥ
01,087.018a	kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu
01,087.018c	bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasumanābravīt tam
01,088.001	vasumanā uvāca
01,088.001a	pṛcchāmi tvāṃ vasumanā rauśadaśvir; yady asti loko divi mahyaṃ narendra
01,088.001c	yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,088.002	yayātir uvāca
01,088.002a	yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca
01,088.002c	lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti
01,088.003	vasumanā uvāca
01,088.003a	tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu
01,088.003c	krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ
01,088.004	yayātir uvāca
01,088.004a	na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ
01,088.004c	kuryāṃ na caivākṛtapūrvam anyair; vivitsamānaḥ kim u tatra sādhu
01,088.005	vasumanā uvāca
01,088.005a	tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
01,088.005c	ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu
01,088.006	śibir uvāca
01,088.006a	pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta
01,088.006c	yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
01,088.007	yayātir uvāca
01,088.007a	na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra
01,088.007c	tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ
01,088.008	śibir uvāca
01,088.008a	tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
01,088.008c	na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān
01,088.009	yayātir uvāca
01,088.009a	yathā tvam indrapratimaprabhāvas; te cāpy anantā naradeva lokāḥ
01,088.009c	tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam
01,088.010	aṣṭaka uvāca
01,088.010a	na ced ekaikaśo rājaṃl lokān naḥ pratinandasi
01,088.010c	sarve pradāya bhavate gantāro narakaṃ vayam
01,088.011	yayātir uvāca
01,088.011a	yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ
01,088.011c	ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā
01,088.011d*0866_01	alipsamānasya tu me yad uktaṃ
01,088.011d*0866_02	na tat tathāstīha narendrasiṃha
01,088.011d*0866_03	asya pradānasya yad etad uktaṃ
01,088.011d*0866_04	tasyaiva dānasya phalaṃ bhaviṣyati
01,088.012	aṣṭaka uvāca
01,088.012a	kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ
01,088.012c	uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
01,088.012d@052=0000	vaiśaṃpāyanaḥ
01,088.012d@052=0017	vasumanāḥ
01,088.012d@052=0019	mādhavī
01,088.012d@052=0023	vaiśaṃpāyanaḥ
01,088.012d@052=0026	mādhavī
01,088.012d@052=0030	yayātiḥ
01,088.012d@052=0042	vaiśaṃpāyanaḥ
01,088.012d@052_0001	aśvamedhe mahāyajñe svayaṃbhuvihite purā
01,088.012d@052_0002	hayasya yāni cāṅgāni saṃnikṛtya yathākramam
01,088.012d@052_0003	hotādhvaryur athodgātā brahmaṇā saha bhārata
01,088.012d@052_0004	agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ
01,088.012d@052_0005	dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi
01,088.012d@052_0006	vimuktapāpāḥ pūtās te tatkṣaṇenābhavan narāḥ
01,088.012d@052_0007	etasminn antare caiva mādhavī sā tapodhanā
01,088.012d@052_0008	mṛgacarmaparītāṅgī paridhāya mṛgatvacam
01,088.012d@052_0009	mṛgaiḥ paricarantī sā mṛgāhāraviceṣṭitā
01,088.012d@052_0010	yajñavāṭaṃ mṛgagaṇaiḥ praviśya bhṛśavismitā
01,088.012d@052_0011	āghrāyantī dhūmagandhaṃ mṛgair eva cacāra sā
01,088.012d@052_0012	yajñavāṭam aṭantī sā putrāṃs tān aparājitān
01,088.012d@052_0013	paśyantī yajñamāhātmyaṃ mudaṃ lebhe ca mādhavī
01,088.012d@052_0014	asaṃspṛśantaṃ vasudhāṃ yayātiṃ nāhuṣaṃ tadā
01,088.012d@052_0015	diviṣṭhaṃ prāptam ājñāya vavande pitaraṃ tadā
01,088.012d@052_0016	tadā vasumanāpṛcchan mātaraṃ vai tapasvinīm
01,088.012d@052_0017	bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha
01,088.012d@052_0018	ko 'yaṃ devopamo rājā yābhivandasi me vada
01,088.012d@052_0019	śṛṇudhvaṃ sahitāḥ putrā nāhuṣo 'yaṃ pitā mama
01,088.012d@052_0020	yayātir mama putrāṇāṃ mātāmaha iti smṛtaḥ
01,088.012d@052_0021	pūruṃ me bhrātaraṃ rājye samāveśya divaṃ gataḥ
01,088.012d@052_0022	kena vā kāraṇenaivam iha prāpto mahāyaśāḥ
01,088.012d@052_0023	tasyās tad vacanaṃ śrutvā svargād bhraṣṭeti cābravīt
01,088.012d@052_0024	sā putrasya vacaḥ śrutvā saṃbhramāviṣṭacetanā
01,088.012d@052_0025	mādhavī pitaraṃ prāha dauhitraparivāritam
01,088.012d@052_0026	tapasā nirjitāṃl lokān pratigṛhṇīṣva māmakān
01,088.012d@052_0027	putrāṇām iva pautrāṇāṃ dharmād adhigataṃ dhanam
01,088.012d@052_0028	svārtham eva vadantīha ṛṣayo dharmapāṭhakāḥ
01,088.012d@052_0029	tasmād dānena tapasā cāsmākaṃ divam āvraja
01,088.012d@052_0030	yadi dharmaphalaṃ hy etac chobhanaṃ bhavitā tava
01,088.012d@052_0031	duhitrā caiva dauhitrais tārito 'haṃ mahātmabhiḥ
01,088.012d@052_0032	tasmāt pavitraṃ dauhitram adya prabhṛti paitṛke
01,088.012d@052_0033	trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ
01,088.012d@052_0034	trīṇi cātra praśaṃsanti śaucam akrodham atvarām
01,088.012d@052_0035	bhoktāraḥ pariveṣṭāraḥ śrāvitāraḥ pavitrakāḥ
01,088.012d@052_0036	divasasyāṣṭame bhāge mandībhavati bhāskare
01,088.012d@052_0037	sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam
01,088.012d@052_0038	tilāḥ piśācād rakṣanti darbhā rakṣanti rākṣasāt
01,088.012d@052_0039	rakṣanti śrotriyāḥ paṅktiṃ yatibhir bhuktam akṣayam
01,088.012d@052_0040	labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim
01,088.012d@052_0041	sa kālaḥ kālato dattaṃ nānyathā kāla iṣyate
01,088.012d@052_0042	evam uktvā yayātis tu punaḥ provāca buddhimān
01,088.012d@052_0043	sarve hy avabhṛthasnātās tvaradhvaṃ kāryagauravāt
01,088.013	yayātir uvāca
01,088.013a	yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ
01,088.013c	uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
01,088.014	aṣṭaka uvāca
01,088.014a	ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā
01,088.014c	vayam apy anuyāsyāmo yadā kālo bhaviṣyati
01,088.015	yayātir uvāca
01,088.015a	sarvair idānīṃ gantavyaṃ sahasvargajito vayam
01,088.015c	eṣa no virajāḥ panthā dṛśyate devasadmanaḥ
01,088.016	vaiśaṃpāyana uvāca
01,088.016a	te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ
01,088.016c	ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī
01,088.016d*0867_01	aṣṭakaś ca śibiś caiva kāśeyaś ca pratardanaḥ
01,088.016d*0867_02	aikṣvākavo vasumanāś catvāro bhūmipās tadā
01,088.016d*0867_03	sarve tv avabhṛthasnātāḥ svargatāḥ sādhavaḥ saha
01,088.017	aṣṭaka uvāca
01,088.017a	ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā
01,088.017c	kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān
01,088.018	yayātir uvāca
01,088.018a	adadād devayānāya yāvad vittam avindata
01,088.018c	uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibiḥ
01,088.019a	dānaṃ tapaḥ satyam athāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā
01,088.019c	rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā
01,088.019e	evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena
01,088.020	vaiśaṃpāyana uvāca
01,088.020a	athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam
01,088.020c	pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya
01,088.020e	kṛtaṃ tvayā yad dhi na tasya kartā; loke tvad anyaḥ kṣatriyo brāhmaṇo vā
01,088.021	yayātir uvāca
01,088.021a	yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam
01,088.021c	guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśaḥ
01,088.022a	sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ
01,088.022c	medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti
01,088.023a	adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya
01,088.023c	gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni
01,088.024a	satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu
01,088.024c	na me vṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti
01,088.024d*0868_01	sādhv aṣṭaka prabravīmīha satyaṃ
01,088.024d*0868_02	pratardanaṃ caupadaśviṃ tathaiva
01,088.024e	sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam
01,088.025a	yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet
01,088.025c	anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām
01,088.026	vaiśaṃpāyana uvāca
01,088.026a	evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ
01,088.026c	tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm
01,088.026d*0869_01	yataḥ sarvaṃ vistarato yathāvad
01,088.026d*0869_02	ākhyātaṃ te caritaṃ nāhuṣasya
01,088.026d*0869_03	vaṃśo yasya prathitaḥ kauraveyo
01,088.026d*0869_04	yasmiñ jātas tvaṃ manujendrakarmā
01,088.026d*0869_05	etat puṇyatamaṃ rājan yayāteś caritaṃ mahat
01,088.026d*0869_06	yac chrutvā śrāvayitvā ca svargaṃ yātīha mānavaḥ
01,089.001	janamejaya uvāca
01,089.001a	bhagavañ śrotum icchāmi pūror vaṃśakarān nṛpān
01,089.001c	yadvīryā yādṛśāś caiva yāvanto yatparākramāḥ
01,089.001d*0870_01	putraṃ yayāteḥ prabrūhi pūruṃ dharmabhṛtāṃ varam
01,089.001d*0870_02	ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ
01,089.001d*0870_03	vistareṇa punar brūhi dauḥṣanter janamejayāt
01,089.001d*0870_04	saṃbabhūva yathā rājā bharato dvijasattama
01,089.002a	na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ
01,089.002c	prajāvirahito vāpi bhūtapūrvaḥ kadā cana
01,089.003a	teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām
01,089.003c	caritaṃ śrotum icchāmi vistareṇa tapodhana
01,089.004	vaiśaṃpāyana uvāca
01,089.004a	hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi
01,089.004c	pūror vaṃśadharān vīrāñ śakrapratimatejasaḥ
01,089.004d*0871_01	pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ
01,089.004d*0871_02	dharmanityaḥ sthito rājye śakravīryaparākramaḥ
01,089.004d*0872_01	bhūridraviṇavikrāntān sarvalakṣaṇapūjitān
01,089.005a	pravīreśvararaudrāśvās trayaḥ putrā mahārathāḥ
01,089.005c	pūroḥ pauṣṭyām ajāyanta pravīras tatra vaṃśakṛt
01,089.006a	manasyur abhavat tasmāc chūraḥ śyenīsutaḥ prabhuḥ
01,089.006c	pṛthivyāś caturantāyā goptā rājīvalocanaḥ
01,089.007a	subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ
01,089.007c	manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ
01,089.007d*0873_01	anvagbhānuprabhṛtayo miśrakeśyāṃ manasvinaḥ
01,089.007d*0874_01	sunvantaṃ vasunābhaṃ ca garbharamyau yaśasvinau
01,089.007d*0874_02	śūrān abhayadān rājā janayām āsa vīryavān
01,089.007d*0874_03	yavīyān sunvataḥ putro rathaṃtaryām ajāyata
01,089.007d*0874_04	śūraś ca dṛḍhadhanvā ca vapuṣmān sa nṛpottamaḥ
01,089.007d*0874_05	rudrāśvaṃ pṛṣadaśvaṃ ca rathāśvaṃ ca gayaṃ manum
01,089.007d*0874_06	yavīyāñ janayām āsa gandharvyāṃ bhīmavikramān
01,089.008a	raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ
01,089.008c	yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ
01,089.008e	sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
01,089.009a	ṛcepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān
01,089.009c	sthaṇḍilepur vanepuś ca sthalepuś ca mahārathaḥ
01,089.010a	tejepur balavān dhīmān satyepuś cendravikramaḥ
01,089.010c	dharmepuḥ saṃnatepuś ca daśamo devavikramaḥ
01,089.010d*0875_01	anādhṛṣṭir abhūt teṣāṃ vidvān arcepur ekarāṭ
01,089.010d*0875_02	ṛcepur atha vikrānto devānām iva vāsavaḥ
01,089.010e	anādhṛṣṭisutās tāta rājasūyāśvamedhinaḥ
01,089.011a	matināras tato rājā vidvāṃś carceputo 'bhavat
01,089.011c	matinārasutā rājaṃś catvāro 'mitavikramāḥ
01,089.011e	taṃsur mahān atiratho druhyuś cāpratimadyutiḥ
01,089.011f*0876_01	etān vai suṣuve sādhvī antinārād yaśasvinī
01,089.012a	teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan
01,089.012c	ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām
01,089.013a	ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān
01,089.013c	so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ
01,089.014a	rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃs tataḥ
01,089.014c	ilino janayām āsa duḥṣantaprabhṛtīn nṛpa
01,089.015a	duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca
01,089.015c	teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya
01,089.016a	duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ
01,089.016b*0877_01	duḥṣantāl lakṣmaṇāyāṃ tu jajñe vai janamejayaḥ
01,089.016b*0877_02	śakuntalāyāṃ bharato dauḥṣantir abhavat sutaḥ
01,089.016c	tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ
01,089.016d*0878_01	so 'śvamedhaśatair īje yamunām anu tīragaḥ
01,089.016d*0878_02	triṃśatā ca sarasvatyāṃ gaṅgām anu catuḥśataiḥ
01,089.016d*0878_03	dauḥṣantir bharato yajñair īje śākuntalo nṛpaḥ
01,089.017a	bharatas tisṛṣu strīṣu nava putrān ajījanat
01,089.017c	nābhyanandanta tān rājā nānurūpā mamety uta
01,089.017d*0879_01	tatas tān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam
01,089.018a	tato mahadbhiḥ kratubhir ījāno bharatas tadā
01,089.018c	lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata
01,089.018d*0880_01	dharme praṇihitātmānaṃ matvā taṃ puruṣottamam
01,089.019a	tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ
01,089.019c	bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat
01,089.020a	tatas tasya mahīndrasya vitathaḥ putrako 'bhavat
01,089.020c	tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ
01,089.021a	suhotraś ca suhotā ca suhaviḥ suyajus tathā
01,089.021c	puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ
01,089.021d*0881_01	catvāro bhārate vaṃśe suhotras tatra vaṃśabhāk
01,089.022a	teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām
01,089.022c	rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ
01,089.023a	suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām
01,089.023c	pūrṇāṃ hastigavāśvasya bahuratnasamākulām
01,089.024a	mamajjeva mahī tasya bhūribhārāvapīḍitā
01,089.024c	hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam
01,089.025a	suhotre rājani tadā dharmataḥ śāsati prajāḥ
01,089.025c	caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ
01,089.025e	pravṛddhajanasasyā ca sahadevā vyarocata
01,089.026a	aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ
01,089.026c	ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata
01,089.026d*0882_01	ajamīḍhas tu rājendra dharmanityo yaśassu ca
01,089.027a	ajamīḍho varas teṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ
01,089.027b*0883_01	aikṣvākyāṃ janayad rājñām ajamīḍho yaśasvinaḥ
01,089.027c	ṣaṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata
01,089.028a	ṛkṣaṃ dhūminy atho nīlī duḥṣantaparameṣṭhinau
01,089.028c	keśiny ajanayaj jahnum ubhau ca janarūpiṇau
01,089.028d*0884_01	viduḥ saṃvaraṇaṃ śūram ṛkṣād rāthaṃtarīsutam
01,089.029a	tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ
01,089.029c	anvayāḥ kuśikā rājañ jahnor amitatejasaḥ
01,089.030a	janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam
01,089.030c	ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakaras tava
01,089.031a	ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām
01,089.031c	saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ
01,089.032a	vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā
01,089.032c	kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiś ca samāhatam
01,089.032d*0885_01	anvakīryanta bharatāḥ sapatnaiś ca mahābalaiḥ
01,089.032e	abhyaghnan bhāratāṃś caiva sapatnānāṃ balāni ca
01,089.033a	cālayan vasudhāṃ caiva balena caturaṅgiṇā
01,089.033c	abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm
01,089.033e	akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat
01,089.034a	tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ
01,089.034c	rājā saṃvaraṇas tasmāt palāyata mahābhayāt
01,089.034d*0886_01	te pratīcīṃ parābhūtāḥ prapannā bhāratā diśam
01,089.035a	sindhor nadasya mahato nikuñje nyavasat tadā
01,089.035c	nadīviṣayaparyante parvatasya samīpataḥ
01,089.035e	tatrāvasan bahūn kālān bhāratā durgamāśritāḥ
01,089.036a	teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān
01,089.036c	athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ
01,089.037a	tam āgataṃ prayatnena pratyudgamyābhivādya ca
01,089.037c	arghyam abhyāharaṃs tasmai te sarve bhāratās tadā
01,089.037e	nivedya sarvam ṛṣaye satkāreṇa suvarcase
01,089.038a	taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā
01,089.038c	purohito bhavān no 'stu rājyāya prayatāmahe
01,089.038e	om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata
01,089.039a	athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam
01,089.039c	viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam
01,089.040a	bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam
01,089.040c	punar balibhṛtaś caiva cakre sarvamahīkṣitaḥ
01,089.041a	tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ
01,089.041c	ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ
01,089.042a	tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum
01,089.042c	rājatve taṃ prajāḥ sarvā dharmajña iti vavrire
01,089.042d*0887_01	mahimnā tasya kuravo lebhire pratyayaṃ bhṛśam
01,089.043a	tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam
01,089.043c	kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ
01,089.044a	aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim
01,089.044c	janamejayaṃ ca vikhyātaṃ putrāṃś cāsyānuśuśrumaḥ
01,089.044e	pañcaitān vāhinī putrān vyajāyata manasvinī
01,089.045a	abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān
01,089.045c	abhirājo virājaś ca śalmalaś ca mahābalaḥ
01,089.046a	uccaiḥśravā bhadrakāro jitāriś cāṣṭamaḥ smṛtaḥ
01,089.046b*0888_01	śabalāśvādayaḥ sapta tathaivānye mahābalāḥ
01,089.046c	eteṣām anvavāye tu khyātās te karmajair guṇaiḥ
01,089.047a	janamejayādayaḥ sapta tathaivānye mahābalāḥ
01,089.047c	parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ
01,089.048a	kakṣasenograsenau ca citrasenaś ca vīryavān
01,089.048c	indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmataḥ
01,089.048d*0889_01	aśvasenaś ca balavān kīrtitāḥ sapta nāmataḥ
01,089.049a	janamejayasya tanayā bhuvi khyātā mahābalāḥ
01,089.049c	dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca
01,089.050a	niṣadhaś ca mahātejās tathā jāmbūnado balī
01,089.050c	kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smṛtaḥ
01,089.050e	sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ
01,089.051a	dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ
01,089.051c	hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ
01,089.051d*0890_01	bhīmasenān maheṣvāsaḥ pratīpaḥ samapadyata
01,089.051d*0891_01	atirājaś ca nahuṣas tathā śakrapuraṃjayau
01,089.051d*0891_02	tato dharmabhṛtāṃ śreṣṭhaḥ paryaśravasa ucyate
01,089.051d*0891_03	ṛṣiṃ puṇyakṛtāṃ śreṣṭhaṃ tam eva paramaṃ viduḥ
01,089.051d*0892_01	dhārtarāṣṭrasutān āhus trīn etān prathitān bhuvi
01,089.051d*0892_02	pratīpaṃ dharmanetraṃ ca sunetraṃ caiva bhārata
01,089.051d*0892_03	pratīpaḥ prathitas teṣāṃ babhūvāpratimo bhuvi
01,089.051e	haviḥśravās tathendrābhaḥ sumanyuś cāparājitaḥ
01,089.052a	pratīpasya trayaḥ putrā jajñire bharatarṣabha
01,089.052c	devāpiḥ śaṃtanuś caiva bāhlīkaś ca mahārathaḥ
01,089.053a	devāpis tu pravavrāja teṣāṃ dharmaparīpsayā
01,089.053c	śaṃtanuś ca mahīṃ lebhe bāhlīkaś ca mahārathaḥ
01,089.054a	bharatasyānvaye jātāḥ sattvavanto mahārathāḥ
01,089.054c	devarṣikalpā nṛpate bahavo rājasattamāḥ
01,089.055a	evaṃvidhāś cāpy apare devakalpā mahārathāḥ
01,089.055c	jātā manor anvavāye ailavaṃśavivardhanāḥ
01,089.055d*0893_01	bharatasya mahat karma prathitaṃ sarvarājasu
01,089.055d*0893_02	aśvamedhasahasreṇa rājasūyaśatena ca
01,089.055d*0893_03	iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā
01,089.055d*0893_04	cakravartir adīnātmā jetā yuddhe 'jitaḥ paraiḥ
01,089.055d*0894_01	gaṅgātīraṃ samāgamya dīkṣito janamejaya
01,089.055d*0894_02	aśvamedhasahasrāṇi vājapeyaśatāni ca
01,089.055d*0894_03	punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ
01,089.055d*0894_04	agniṣṭomātirātrāṇām ukthānāṃ somavat punaḥ
01,089.055d*0894_05	vājapeyeṣṭisatrāṇāṃ sahasraiś ca susaṃbhṛtaiḥ
01,089.055d*0894_06	iṣṭvā śākuntalo rājā tarpayitvā dvijān dhanaiḥ
01,089.055d*0894_07	punaḥ sahasraṃ padmānāṃ kaṇvāya bharato dadau
01,089.055d*0894_08	jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ
01,089.055d*0894_09	yasya yūpāḥ śatavyāmāḥ pariṇāhe 'tha kāñcanāḥ
01,089.055d*0894_10	sahasravyāmam udvṛddhāḥ sendrair devaiḥ samucchritāḥ
01,089.055d*0894_11	svalaṃkṛtā bhrājamānāḥ sarvaratnair manoramaiḥ
01,089.055d*0894_12	hiraṇyaṃ dviradān aśvān mahiṣoṣṭrān ajāvikān
01,089.055d*0894_13	dāsīdāsaṃ dhanaṃ dhānyaṃ savatsā gāḥ payasvinīḥ
01,089.055d*0894_14	bhūmiṃ yūpasahasrāṅkāṃ kaṇvāya bahudakṣiṇām
01,089.055d*0894_15	bahūnāṃ brahmakalpānāṃ dhanaṃ dattvā kratūn bahūn
01,089.055d*0894_16	grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśas tathā
01,089.055d*0895_01	kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ
01,090.001	janamejaya uvāca
01,090.001a	śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān
01,090.001c	udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ
01,090.002a	kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati
01,090.002c	prīṇāty ato bhavān bhūyo vistareṇa bravītu me
01,090.003a	etām eva kathāṃ divyām ā prajāpatito manoḥ
01,090.003c	teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet
01,090.004a	saddharmaguṇamāhātmyair abhivardhitam uttamam
01,090.004c	viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam
01,090.005a	guṇaprabhāvavīryaujaḥsattvotsāhavatām aham
01,090.005c	na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām
01,090.006	vaiśaṃpāyana uvāca
01,090.006a	śṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam
01,090.006c	procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham
01,090.006d*0896_01	pūror vaṃśam ahaṃ dhanyaṃ rājñām amitatejasām
01,090.006d*0896_02	pravakṣyāmi pitṝṇāṃ te teṣāṃ nāmāni me śṛṇu
01,090.007*0897_01	avyaktaprabhavo brahmā śāśvato nitya (!) avyayaḥ
01,090.007*0897_02	tasmān marīciḥ saṃjajñe dakṣaś caiva prajāpatiḥ
01,090.007*0897_03	marīceḥ kaśyapaḥ putro dakṣasya duhitāditiḥ
01,090.007A	dakṣasyāditiḥ
01,090.007B	aditer vivasvān
01,090.007C	vivasvato manuḥ
01,090.007D	manor ilā
01,090.007E	ilāyāḥ purūravāḥ
01,090.007F	purūravasa āyuḥ
01,090.007G	āyuṣo nahuṣaḥ
01,090.007H	nahuṣasya yayātiḥ
01,090.007H*0898_01	aṅguṣṭhād dakṣam asṛjac cakṣurbhyāṃ ca marīcinam
01,090.008A	yayāter dve bhārye babhūvatuḥ
01,090.008B	uśanaso duhitā devayānī vṛṣaparvaṇaś ca duhitā śarmiṣṭhā nāma
01,090.008C	atrānuvaṃśo bhavati
01,090.009a	yaduṃ ca turvasuṃ caiva devayānī vyajāyata
01,090.009c	druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī
01,090.010A	tatra yador yādavāḥ
01,090.010B	pūroḥ pauravāḥ
01,090.011A	pūror bhāryā kausalyā nāma
01,090.011B	tasyām asya jajñe janamejayo nāma
01,090.011C	yas trīn aśvamedhān ājahāra
01,090.011D	viśvajitā ceṣṭvā vanaṃ praviveśa
01,090.012A	janamejayaḥ khalv anantāṃ nāmopayeme mādhavīm
01,090.012B	tasyām asya jajñe prācinvān
01,090.012C	yaḥ prācīṃ diśaṃ jigāya yāvat sūryodayāt
01,090.012D	tatas tasya prācinvatvam
01,090.013A	prācinvān khalv aśmakīm upayeme
01,090.013B	tasyām asya jajñe saṃyātiḥ
01,090.014A	saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme
01,090.014B	tasyām asya jajñe ahaṃpātiḥ
01,090.015A	ahaṃpātis tu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma
01,090.015B	tasyām asya jajñe sārvabhaumaḥ
01,090.016A	sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma
01,090.016B	tasyām asya jajñe jayatsenaḥ
01,090.017A	jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma
01,090.017B	tasyām asya jajñe arācīnaḥ
01,090.018A	arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma
01,090.018B	tasyām asya jajñe mahābhaumaḥ
01,090.018B*0899_01	tasyām asya jajñe arihaḥ | arihaḥ khalvāṅgīm upayeme |
01,090.019A	mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma
01,090.019B	tasyām asya jajñe ayutanāyī
01,090.019C	yaḥ puruṣamedhānām ayutam ānayat
01,090.019D	tad asyāyutanāyitvam
01,090.020A	ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma
01,090.020B	tasyām asya jajñe akrodhanaḥ
01,090.021A	akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme
01,090.021B	tasyām asya jajñe devātithiḥ
01,090.022A	devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma
01,090.022B	tasyām asya jajñe ṛcaḥ
01,090.023A	ṛcaḥ khalv āṅgeyīm upayeme sudevāṃ nāma
01,090.023B	tasyāṃ putram ajanayad ṛkṣam
01,090.024A	ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma
01,090.024B	tasyāṃ putraṃ matināraṃ nāmotpādayām āsa
01,090.025A	matināraḥ khalu sarasvatyāṃ dvādaśavārṣikaṃ satram ājahāra
01,090.026A	nivṛtte ca satre sarasvaty abhigamya taṃ bhartāraṃ varayām āsa
01,090.026B	tasyāṃ putram ajanayat taṃsuṃ nāma
01,090.027A	atrānuvaṃśo bhavati
01,090.028a	taṃsuṃ sarasvatī putraṃ matinārād ajījanat
01,090.028c	ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam
01,090.029A	ilinas tu rathaṃtaryāṃ duḥṣantādyān pañca putrān ajanayat
01,090.029A*0900_01	janamejayam utpādayām āsa | janamejayas tu khalu lakṣmaṇāṃ
01,090.029A*0900_02	nāma bhāgīrathīm upayeme | tasyāṃ
01,090.029A*0901_01	duḥṣantas tu khalu lakṣaṇāṃ nāma bhāgīrathīm upayeme |
01,090.029A*0901_02	tasyām asya jajñe janamejayaḥ |
01,090.030A	duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme
01,090.030B	tasyām asya jajñe bharataḥ
01,090.030C	tatra ślokau bhavataḥ
01,090.031a	mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
01,090.031c	bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
01,090.032a	retodhāḥ putra unnayati naradeva yamakṣayāt
01,090.032c	tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
01,090.033A	tato 'sya bharatatvam
01,090.034A	bharataḥ khalu kāśeyīm upayeme sārvasenīṃ sunandāṃ nāma
01,090.034B	tasyām asya jajñe bhumanyuḥ
01,090.035A	bhumanyuḥ khalu dāśārhīm upayeme jayāṃ nāma
01,090.035B	tasyām asya jajñe suhotraḥ
01,090.036A	suhotraḥ khalv ikṣvākukanyām upayeme suvarṇāṃ nāma
01,090.036B	tasyām asya jajñe hastī
01,090.036C	ya idaṃ hāstinapuraṃ māpayām āsa
01,090.036D	etad asya hāstinapuratvam
01,090.037A	hastī khalu traigartīm upayeme yaśodharāṃ nāma
01,090.037B	tasyām asya jajñe vikuṇṭhanaḥ
01,090.038A	vikuṇṭhanaḥ khalu dāśārhīm upayeme sudevāṃ nāma
01,090.038B	tasyām asya jajñe 'jamīḍhaḥ
01,090.039A	ajamīḍhasya caturviṃśaṃ putraśataṃ babhūva kaikeyyāṃ nāgāyāṃ gāndhāryāṃ vimalāyām ṛkṣāyāṃ ceti
01,090.039B	pṛthak pṛthag vaṃśakarā nṛpatayaḥ
01,090.039C	tatra vaṃśakaraḥ saṃvaraṇaḥ
01,090.040A	saṃvaraṇaḥ khalu vaivasvatīṃ tapatīṃ nāmopayeme
01,090.040B	tasyām asya jajñe kuruḥ
01,090.041A	kuruḥ khalu dāśārhīm upayeme śubhāṅgīṃ nāma
01,090.041B	tasyām asya jajñe viḍūrathaḥ
01,090.042A	viḍūrathas tu māgadhīm upayeme saṃpriyāṃ nāma
01,090.042B	tasyām asya jajñe 'rugvān nāma
01,090.043A	arugvān khalu māgadhīm upayeme 'mṛtāṃ nāma
01,090.043B	tasyām asya jajñe parikṣit
01,090.044A	parikṣit khalu bāhudām upayeme suyaśāṃ nāma
01,090.044B	tasyām asya jajñe bhīmasenaḥ
01,090.045A	bhīmasenaḥ khalu kaikeyīm upayeme sukumārīṃ nāma
01,090.045B	tasyām asya jajñe paryaśravāḥ
01,090.045C	yam āhuḥ pratīpaṃ nāma
01,090.046A	pratīpaḥ khalu śaibyām upayeme sunandāṃ nāma
01,090.046B	tasyāṃ putrān utpādayām āsa devāpiṃ śaṃtanuṃ bāhlīkaṃ ceti
01,090.047A	devāpiḥ khalu bāla evāraṇyaṃ praviveśa
01,090.047B	śaṃtanus tu mahīpālo 'bhavat
01,090.047C	atrānuvaṃśo bhavati
01,090.048a	yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute
01,090.048c	punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ
01,090.049A	tad asya śaṃtanutvam
01,090.050A	śaṃtanuḥ khalu gaṅgāṃ bhāgīrathīm upayeme
01,090.050B	tasyām asya jajñe devavrataḥ
01,090.050C	yam āhur bhīṣma iti
01,090.051A	bhīṣmaḥ khalu pituḥ priyacikīrṣayā satyavatīm udavahan mātaram
01,090.051B	yām āhur gandhakālīti
01,090.052A	tasyāṃ kānīno garbhaḥ parāśarād dvaipāyanaḥ
01,090.052B	tasyām eva śaṃtanor dvau putrau babhūvatuḥ
01,090.052C	citrāṅgado vicitravīryaś ca
01,090.053A	tayor aprāptayauvana eva citrāṅgado gandharveṇa hataḥ
01,090.053B	vicitravīryas tu rājā samabhavat
01,090.054A	vicitravīryaḥ khalu kausalyātmaje 'mbikāmbālike kāśirājaduhitarāv upayeme
01,090.055A	vicitravīryas tv anapatya eva videhatvaṃ prāptaḥ
01,090.056A	tataḥ satyavatī cintayām āsa
01,090.056B	dauḥṣanto vaṃśa ucchidyate iti
01,090.057A	sā dvaipāyanam ṛṣiṃ cintayām āsa
01,090.058A	sa tasyāḥ purataḥ sthitaḥ kiṃ karavāṇīti
01,090.059A	sā tam uvāca
01,090.059B	bhrātā tavānapatya eva svaryāto vicitravīryaḥ
01,090.059C	sādhv apatyaṃ tasyotpādayeti
01,090.060A	sa param ity uktvā trīn putrān utpādayām āsa dhṛtarāṣṭraṃ pāṇḍuṃ viduraṃ ceti
01,090.061A	tatra dhṛtarāṣṭrasya rājñaḥ putraśataṃ babhūva gāndhāryāṃ varadānād dvaipāyanasya
01,090.062A	teṣāṃ dhṛtarāṣṭrasya putrāṇāṃ catvāraḥ pradhānā babhūvur duryodhano duḥśāsano vikarṇaś citrasena iti
01,090.063A	pāṇḍos tu dve bhārye babhūvatuḥ kuntī mādrī cety ubhe strīratne
01,090.064A	atha pāṇḍur mṛgayāṃ caran maithunagatam ṛṣim apaśyan mṛgyāṃ vartamānam
01,090.064B	tathaivāplutam anāsāditakāmarasam atṛptaṃ bāṇenābhijaghāna
01,090.065A	sa bāṇaviddha uvāca pāṇḍum
01,090.065B	caratā dharmam imaṃ yena tvayābhijñena kāmarasasyāham anavāptakāmaraso 'bhihatas tasmāt tvam apy etām avasthām āsādyānavāptakāmarasaḥ pañcatvam āpsyasi kṣipram eveti
01,090.065B*0902_01	yo 'kṛtārthaṃ hi māṃ krūra bāṇenāhan mṛgavratam
01,090.065B*0902_02	tvām apy etādṛśo bhāvaḥ kṣipram evāgamiṣyati
01,090.066A	sa vivarṇarūpaḥ pāṇḍuḥ śāpaṃ pariharamāṇo nopāsarpata bhārye
01,090.067A	vākyaṃ covāca
01,090.067B	svacāpalyād idaṃ prāptavān aham
01,090.067C	śṛṇomi ca nānapatyasya lokā santīti
01,090.068A	sā tvaṃ madarthe putrān utpādayeti kuntīm uvāca
01,090.069A	sā tatra putrān utpādayām āsa dharmād yudhiṣṭhiraṃ mārutād bhīmasenaṃ śakrād arjunam iti
01,090.070A	sa tāṃ hṛṣṭarūpaḥ pāṇḍur uvāca
01,090.070B	iyaṃ te sapatnyanapatyā
01,090.070C	sādhv asyām apatyam utpādyatām iti
01,090.071A	sa evam astv ity uktaḥ kuntyā
01,090.072A	tato mādryām aśvibhyāṃ nakulasahadevāv utpāditau
01,090.073A	mādrīṃ khalv alaṃkṛtāṃ dṛṣṭvā pāṇḍur bhāvaṃ cakre
01,090.074A	sa tāṃ spṛṣṭvaiva videhatvaṃ prāptaḥ
01,090.075A	tatrainaṃ citāsthaṃ mādrī samanvāruroha
01,090.076A	uvāca kuntīm
01,090.076B	yamayor āryayāpramattayā bhavitavyam iti
01,090.077A	tatas te pañca pāṇḍavāḥ kuntyā sahitā hāstinapuram ānīya tāpasair bhīṣmasya vidurasya ca niveditāḥ
01,090.077A*0903_01	sarvavarṇānāṃ ca nivedyāntarhitās tāpasā babhūvuḥ prekṣamāṇānām
01,090.077A*0903_02	eva teṣām | tac ca vākyam upaśrutya bhagavatām antarikṣāt puṣpavṛṣṭiḥ
01,090.077A*0903_03	papāta devadundubhayaś ca praṇeduḥ | pratigṛhītāś ca pāṇḍavāḥ
01,090.077A*0903_04	pitur nidhanam āvedayan | tasyaurdhvadehikaṃ nyāyataḥ kṛtavantaḥ | tāṃs tatra
01,090.077A*0903_05	nivasataḥ pāṇḍavān bālyāt prabhṛti duryodhano nāmarṣayat | pāpācāro
01,090.077A*0903_06	rākṣasīṃ buddhim āśrito 'nekair upāyair uddhartuṃ ca vyavasito bhāvitvāc
01,090.077A*0903_07	cārthasya na śakitāḥ samuddhartum | tataś ca dhṛtarāṣṭreṇa vyājena
01,090.077A*0903_08	vāraṇāvatam anu prahitā gamanam arocayan |
01,090.078A	tatrāpi jatugṛhe dagdhuṃ samārabdhā na śakitā viduramantritena
01,090.079A	tataś ca hiḍimbam antarā hatvā ekacakrāṃ gatāḥ
01,090.080A	tasyām apy ekacakrāyāṃ bakaṃ nāma rākṣasaṃ hatvā pāñcālanagaram abhigatāḥ
01,090.081A	tasmād draupadīṃ bhāryām avindan svaviṣayaṃ cājagmuḥ kuśalinaḥ
01,090.082A	putrāṃś cotpādayām āsuḥ
01,090.082B	prativindhyaṃ yudhiṣṭhiraḥ
01,090.082C	sutasomaṃ vṛkodaraḥ
01,090.082D	śrutakīrtim arjunaḥ
01,090.082E	śatānīkaṃ nakulaḥ
01,090.082F	śrutakarmāṇaṃ sahadeva iti
01,090.083A	yudhiṣṭhiras tu govāsanasya śaibyasya devikāṃ nāma kanyāṃ svayaṃvare lebhe
01,090.083B	tasyāṃ putraṃ janayām āsa yaudheyaṃ nāma
01,090.084A	bhīmaseno 'pi kāśyāṃ baladharāṃ nāmopayeme vīryaśulkām
01,090.084B	tasyāṃ putraṃ sarvagaṃ nāmotpādayām āsa
01,090.085A	arjunaḥ khalu dvāravatīṃ gatvā bhaginīṃ vāsudevasya subhadrāṃ nāma bhāryām udavahat
01,090.085B	tasyāṃ putram abhimanyuṃ nāma janayām āsa
01,090.085B*0904_01	so 'rjunas tu nāgakanyāyām ulūpyām irāvantaṃ nāma putraṃ
01,090.085B*0904_02	janayām āsa | maṇalūrapatikanyāyāṃ citrāṅgadāyām arjunaḥ putram
01,090.085B*0904_03	utpādayām āsa babhruvāhanaṃ nāma |
01,090.086A	nakulas tu caidyāṃ kareṇuvatīṃ nāma bhāryām udavahat
01,090.086B	tasyāṃ putraṃ niramitraṃ nāmājanayat
01,090.087A	sahadevo 'pi mādrīm eva svayaṃvare vijayāṃ nāmopayeme
01,090.087B	tasyāṃ putram ajanayat suhotraṃ nāma
01,090.088A	bhīmasenas tu pūrvam eva hiḍimbāyāṃ rākṣasyāṃ ghaṭotkacaṃ nāma putraṃ janayām āsa
01,090.089A	ity ete ekādaśa pāṇḍavānāṃ putrāḥ
01,090.089A*0905_01	ity eta ekādaśa pāṇḍavānāṃ
01,090.089A*0905_02	putrā mayā te kathitā narendra
01,090.089A*0905_03	teṣām abhūd vaṃśakaro mahātmā
01,090.089A*0905_04	vīraḥ subhadrātanayo 'bhimanyuḥ
01,090.090A	virāṭasya duhitaram uttarāṃ nāmābhimanyur upayeme
01,090.090B	tasyām asya parāsur garbho 'jāyata
01,090.091A	tam utsaṅgena pratijagrāha pṛthā niyogāt puruṣottamasya vāsudevasya
01,090.091B	ṣāṇmāsikaṃ garbham aham enaṃ jīvayiṣyāmīti
01,090.091B*0906_01	sa bhagavatā vāsudevenāsaṃjātabalavīryaparākramo 'kālajāto 'strāgninā
01,090.091B*0906_02	dagdhas tejasā svena saṃjīvitaḥ |
01,090.091B*0907_01	vāsudeva uvāca | ahaṃ jīvayāmi kumāram anantavīryam |
01,090.091B*0907_02	jāta evāyam abhimanyoḥ | satyena ceyaṃ pṛthivī dhārayatv iti |
01,090.091B*0907_03	vāsudevasya pādasparśāt sajīvo 'jāyata |
01,090.092A	saṃjīvayitvā cainam uvāca
01,090.092B	parikṣīṇe kule jāto bhavatv ayaṃ parikṣin nāmeti
01,090.092B*0908_01	parikṣīṇe kule jāta uttarāyāṃ paraṃtapaḥ
01,090.092B*0908_02	parikṣid abhavat tasmāt saubhadrāt tu yaśasvinaḥ
01,090.093A	parikṣit tu khalu mādravatīṃ nāmopayeme
01,090.093B	tasyām asya janamejayaḥ
01,090.094A	janamejayāt tu vapuṣṭamāyāṃ dvau putrau śatānīkaḥ śaṅkuś ca
01,090.095A	śatānīkas tu khalu vaidehīm upayeme
01,090.095B	tasyām asya jajñe putro 'śvamedhadattaḥ
01,090.096a	ity eṣa pūror vaṃśas tu pāṇḍavānāṃ ca kīrtitaḥ
01,090.096c	pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate
01,090.096d*0909_01	itihāsam imaṃ puṇyam aśeṣataḥ śrāvayiṣyanti ye brāhmaṇāḥ
01,090.096d*0909_02	śroṣyanti vā niyatātmāno vimatsarā maitrā devaparās te 'pi
01,090.096d*0909_03	svargajitaḥ puṇyalokā bhavanti satataṃ devabrāhmaṇamanuṣyāṇāṃ
01,090.096d*0909_04	mānyāḥ saṃpūjyāś ca | paraṃ hīdaṃ bhārataṃ bhagavatā vyāsena proktaṃ
01,090.096d*0909_05	pāvanaṃ ye brāhmaṇādayo varṇāḥ śraddadhānā vimatsarā maitrā vedavratasaṃpannāḥ
01,090.096d*0909_06	śroṣyanti te 'pi svargajitaḥ sukṛtino 'śocyāḥ kṛtākṛte
01,090.096d*0909_07	bhavanti | bhavati cātra ślokaḥ
01,090.096d*0909_08	idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
01,090.096d*0909_09	dhanyaṃ yaśasyam āyuṣyaṃ śrotavyaṃ niyatātmabhiḥ
01,091.001	vaiśaṃpāyana uvāca
01,091.001a	ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ
01,091.001c	mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ
01,091.002a	so 'śvamedhasahasreṇa vājapeyaśatena ca
01,091.002c	toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ
01,091.002d*0910_01	yauvanaṃ cānusaṃprāptaṃ kumāraṃ vadatāṃ varam
01,091.002d*0910_02	saṃsmaraṃś cākṣayāṃl lokān viditāṃś ca svakarmaṇā
01,091.003a	tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ
01,091.003c	tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ
01,091.004a	atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham
01,091.004c	tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham
01,091.005a	tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā
01,091.005c	mahābhiṣas tu rājarṣir aśaṅko dṛṣṭavān nadīm
01,091.006a	apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ
01,091.006c	uktaś ca jāto martyeṣu punar lokān avāpsyasi
01,091.006d*0911_01	manuṣyeṣu ciraṃ sthitvā lokān prāpsyasi śobhanān
01,091.006d*0911_02	yayā hṛtamanāś cāsi gaṅgayā tvaṃ sudurmate
01,091.006d*0911_03	sā te vai mānuṣe loke vipriyāṇy ācariṣyati
01,091.006d*0911_04	yadā te bhavitā manyus tadā śāpād vimokṣyase
01,091.007a	sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān
01,091.007c	pratīpaṃ rocayām āsa pitaraṃ bhūrivarcasam
01,091.008a	mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam
01,091.008c	tam eva manasādhyāyam upāvartat saridvarā
01,091.008d*0912_01	bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim
01,091.009a	sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ
01,091.009c	dadarśa pathi gacchantī vasūn devān divaukasaḥ
01,091.010a	tathārūpāṃś ca tān dṛṣṭvā papraccha saritāṃ varā
01,091.010c	kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām
01,091.010d*0913_01	sukhāni na prasannāni vivarṇāni kṛtāni kim
01,091.010d*0914_01	kimarthaṃ manujā bhūmau nipatiṣyanti duḥkhitāḥ
01,091.011a	tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi
01,091.011c	alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā
01,091.012a	vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam
01,091.012c	saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā
01,091.013a	tena kopād vayaṃ śaptā yonau saṃbhavateti ha
01,091.013c	na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā
01,091.014a	tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi
01,091.014c	na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam
01,091.015a	ity uktā tān vasūn gaṅgā tathety uktvābravīd idam
01,091.015c	martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati
01,091.015d*0915_01	ity uktā gaṅgayā te ca tām ūcur vasavas tadā
01,091.016	vasava ūcuḥ
01,091.016a	pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ
01,091.016c	bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati
01,091.017	gaṅgovāca
01,091.017a	mamāpy evaṃ mataṃ devā yathāvadata mānaghāḥ
01,091.017c	priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpśitam
01,091.018	vasava ūcuḥ
01,091.018a	jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi
01,091.018c	yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage
01,091.019	gaṅgovāca
01,091.019a	evam etat kariṣyāmi putras tasya vidhīyatām
01,091.019c	nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha
01,091.020	vasava ūcuḥ
01,091.020a	turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam
01,091.020c	tena vīryeṇa putras te bhavitā tasya cepsitaḥ
01,091.021a	na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ
01,091.021c	tasmād aputraḥ putras te bhaviṣyati sa vīryavān
01,091.022	vaiśaṃpāyana uvāca
01,091.022a	evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha
01,091.022c	jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā
01,091.022d*0916_01	sā tu vidhvastavapuṣaṃ kaśmalābhihataṃ nṛpa
01,092.001	vaiśaṃpāyana uvāca
01,092.001a	tataḥ pratīpo rājā sa sarvabhūtahite rataḥ
01,092.001c	niṣasāda samā bahvīr gaṅgātīragato japan
01,092.002a	tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī
01,092.002c	uttīrya salilāt tasmāl lobhanīyatamākṛtiḥ
01,092.003a	adhīyānasya rājarṣer divyarūpā manasvinī
01,092.003c	dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā
01,092.004a	pratīpas tu mahīpālas tām uvāca manasvinīm
01,092.004b*0917_01	vākyaṃ vākyavidāṃ śreṣṭho dharmaniścayatattvavit
01,092.004c	karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam
01,092.005	stry uvāca
01,092.005a	tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām
01,092.005c	tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ
01,092.006	pratīpa uvāca
01,092.006a	nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini
01,092.006c	na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam
01,092.006d*0918_01	yaḥ svadārān parityajya pārakyāṃ sevate svayam
01,092.006d*0918_02	sa saṃsārān na mucyeta yāvad ābhūtasaṃplavam
01,092.007	stry uvāca
01,092.007a	nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit
01,092.007c	bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam
01,092.008	pratīpa uvāca
01,092.008a	mayātivṛttam etat te yan māṃ codayasi priyam
01,092.008c	anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ
01,092.009a	prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane
01,092.009c	apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam
01,092.010a	savyataḥ kāminībhāgas tvayā sa ca vivarjitaḥ
01,092.010c	tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane
01,092.011a	snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham
01,092.011c	snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā
01,092.012	stry uvāca
01,092.012a	evam apy astu dharmajña saṃyujyeyaṃ sutena te
01,092.012c	tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam
01,092.013a	pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam
01,092.013c	guṇā na hi mayā śakyā vaktuṃ varṣaśatair api
01,092.013e	kulasya ye vaḥ prasthitās tatsādhutvam anuttamam
01,092.014a	sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho
01,092.014c	tat sarvam eva putras te na mīmāṃseta karhi cit
01,092.015a	evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam
01,092.015c	putraiḥ puṇyaiḥ priyaiś cāpi svargaṃ prāpsyati te sutaḥ
01,092.016	vaiśaṃpāyana uvāca
01,092.016a	tathety uktvā tu sā rājaṃs tatraivāntaradhīyata
01,092.016b*0919_01	adṛśyā rājasiṃhasya paśyataḥ sābhavat tadā
01,092.016c	putrajanma pratīkṣaṃs tu sa rājā tad adhārayat
01,092.017a	etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ
01,092.017c	tapas tepe sutasyārthe sabhāryaḥ kurunandana
01,092.017d*0920_01	pratīpasya tu bhāryāyāṃ garbhaḥ śrīmān avardhata
01,092.017d*0920_02	śriyā paramayā yuktaḥ śaracchukle yathā śaśī
01,092.017d*0920_03	tatas tu daśame māsi prājāyata raviprabham
01,092.017d*0920_04	kumāraṃ devagarbhābhaṃ pratīpamahiṣī tadā
01,092.018a	tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ
01,092.018c	śāntasya jajñe saṃtānas tasmād āsīt sa śaṃtanuḥ
01,092.018d*0921_01	tasya jātasya kṛtyāni pratīpo 'kārayat prabhuḥ
01,092.018d*0921_02	jātakarmādi vipreṇa vedoktaiḥ karmabhis tadā
01,092.018d*0921_03	nāmakarma ca viprās tu cakruḥ paramasatkṛtam
01,092.018d*0921_04	śaṃtanor avanīpāla vedoktaiḥ karmabhis tadā
01,092.018d*0921_05	tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ
01,092.018d*0921_06	sa tu lebhe parāṃ niṣṭhāṃ prāpya dharmabhṛtāṃ varaḥ
01,092.018d*0921_07	dhanurvede ca vede ca gatiṃ sa paramāṃ gataḥ
01,092.018d*0921_08	yauvanaṃ cāpi saṃprāptaḥ kumāro vadatāṃ varaḥ
01,092.018d*0922_01	dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama
01,092.018d*0923_01	yauvarājye 'bhiṣicyainaṃ śaṃtanuṃ rājasattamaḥ
01,092.018d*0924_01	babhūva karmakṛd rājā śaṃtanur bharatarṣabha
01,092.019a	saṃsmaraṃś cākṣayāṃl lokān vijitān svena karmaṇā
01,092.019b*0925_01	mahābhiṣaḥ sa saṃjajñe kṣetre tasya mahātmanaḥ
01,092.019c	puṇyakarmakṛd evāsīc chaṃtanuḥ kurusattama
01,092.020a	pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt
01,092.020c	purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava
01,092.021a	tvām āvrajed yadi rahaḥ sā putra varavarṇinī
01,092.021c	kāmayānābhirūpāḍhyā divyā strī putrakāmyayā
01,092.021e	sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane
01,092.022a	yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha
01,092.022c	manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam
01,092.023a	evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā
01,092.023c	sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha
01,092.024a	sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ
01,092.024b@053_0001	babhūva sarvalokasya satyavāg iti saṃmataḥ
01,092.024b@053_0002	pīnaskandho mahābāhur mattavāraṇavikramaḥ
01,092.024b@053_0003	anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ
01,092.024b@053_0004	amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit
01,092.024b@053_0005	vaśe cakre mahīm eko vijitya vasudhādhipān
01,092.024b@053_0006	vedān āgamayat kṛtsnān rājadharmāṃś ca sarvaśaḥ
01,092.024b@053_0007	īje ca bahubhiḥ satraiḥ kratubhir bhūridakṣiṇaiḥ
01,092.024b@053_0008	tarpayām āsa viprāṃś ca vedādhyayanakovidān
01,092.024b@053_0009	ratnair uccāvacair gobhir grāmair aśvair dhanair api
01,092.024b@053_0010	vayorūpeṇa saṃpannaḥ pauruṣeṇa balena ca
01,092.024b@053_0011	aiśvaryeṇa pratāpena vikrameṇa dhanena ca
01,092.024b@053_0012	vartamānaṃ ca satyena sarvadharmaviśāradam
01,092.024b@053_0013	taṃ mahīpaṃ mahīpālā rājarājam akurvata
01,092.024b@053_0014	vītaśokabhayābādhāḥ sukhasvapnaprabodhanāḥ
01,092.024b@053_0015	śriyā bharataśārdūla samapadyanta bhūmipāḥ
01,092.024b@053_0016	śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat
01,092.024b@053_0017	niyamaiḥ sarvavarṇānāṃ brahmottaram avartata
01,092.024b@053_0018	brāhmaṇābhimukhaṃ kṣatraṃ kṣatriyābhimukhā viśaḥ
01,092.024b@053_0019	brahmakṣatrānulomāś ca śūdrāḥ paryacaran viśaḥ
01,092.024b@053_0020	evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
01,092.024b@053_0021	śaṃtanāv atha rājyasthe nāvartata vṛthā vadhaḥ
01,092.024b@053_0022	asukhānām anāthānāṃ tiryagyoniṣu vartatām
01,092.024b@053_0023	sa eva rājā sarveṣāṃ bhūtānām abhavat pitā
01,092.024b@053_0024	sa hastināmni dharmātmā viharan kurunandanaḥ
01,092.024b@053_0025	tejasā sūryakalpo 'bhūd vāyunā ca samo bale
01,092.024b@053_0026	antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
01,092.024b@053_0027	babhūva rājā sumatiḥ prajānāṃ satyavikramaḥ
01,092.024b@053_0028	sa vaneṣu ca ramyeṣu śailaprasravaṇeṣu ca
01,092.024c	babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ
01,092.024d*0926_01	sa vaneṣu vāraṇyeṣu śailapraśravaṇeṣu ca
01,092.025a	sa mṛgān mahiṣāṃś caiva vinighnan rājasattamaḥ
01,092.025b*0927_01	nadīm anvacarad rājā śaṃtanuḥ parayā mudā
01,092.025c	gaṅgām anucacāraikaḥ siddhacāraṇasevitām
01,092.026a	sa kadā cin mahārāja dadarśa paramastriyam
01,092.026b*0928_01	sā ca śaṃtanum abhyāgād alakṣmīm apakarṣatī
01,092.026c	jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam
01,092.027a	sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām
01,092.027c	sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām
01,092.027d*0929_01	snātamātrām adhovastrāṃ gaṅgātīraruhe vane
01,092.027d*0929_02	prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān
01,092.027d*0930_01	rūpeṇa vayasā kāntyā śarīrāvayavais tathā
01,092.027d*0930_02	hāvabhāvavilāsaiś ca locanāñcalavikriyaiḥ
01,092.027d*0930_03	śroṇībhareṇa madhyena stanābhyām urasā dṛśā
01,092.027d*0930_04	kabarībhareṇa pādābhyām iṅgitena smitena ca
01,092.027d*0930_05	kokilālāpasaṃlāpair nyakkurvantīṃ trilokagām
01,092.027d*0930_06	vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ
01,092.027d*0931_01	snehāt kāṅkṣeṇa rājānaṃ vīkṣamāṇāṃ vilāsinīm
01,092.028a	tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā
01,092.028b*0932_01	rūpeṇāti ca sā rājan sarvarājanyayoṣitaḥ
01,092.028b*0932_02	adhaś cakāra rūpeṇa sarvarājanyayoṣitaḥ
01,092.028b*0932_03	tām uvāca tato rājā kāminīṃ tu manoramām
01,092.028c	pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ
01,092.029a	sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim
01,092.029c	snehād āgatasauhārdā nātṛpyata vilāsinī
01,092.029d*0933_01	gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī
01,092.029d*0934_01	cañcūryatāgratas tasya kiṃnarīvāpsaropamā
01,092.029d*0934_02	dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ
01,092.029d*0934_03	rūpeṇātītya tiṣṭhantīṃ sarvā rājanyayoṣitaḥ
01,092.030a	tām uvāca tato rājā sāntvayañ ślakṣṇayā girā
01,092.030c	devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ
01,092.031a	yakṣī vā pannagī vāpi mānuṣī vā sumadhyame
01,092.031c	yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane
01,092.031d*0935_01	tvadgatā hi mama prāṇā vasu yan me 'sti kiṃ cana
01,092.032a	etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca
01,092.032b*0936_01	yaśasvinī ca sāgacchac chaṃtanor bhūtaye tadā
01,092.032b*0936_02	sā ca dṛṣṭvā nṛpaśreṣṭhaṃ carantī tīram āśritam
01,092.032b*0937_01	prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim
01,092.032b*0937_02	pratīpavacanaṃ cāpi saṃsmṛtyaiva svayaṃ nṛpam
01,092.032b*0937_03	kālo 'yam iti matvā sā vasūnāṃ śāpacoditā
01,092.032b*0938_01	abravīc chaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa
01,092.032c	vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā
01,092.033a	uvāca caiva rājñaḥ sā hlādayantī mano girā
01,092.033c	bhaviṣyāmi mahīpāla mahiṣī te vaśānugā
01,092.033d*0939_01	jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho
01,092.033d*0940_01	nanu tvaṃ vā dvitīyo vā jñātum iccheḥ kathaṃ cana
01,092.034a	yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham
01,092.034c	na tad vārayitavyāsmi na vaktavyā tathāpriyam
01,092.035a	evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva
01,092.035c	vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam
01,092.035d*0941_01	eṣa me samayo rājan bhaja māṃ tvaṃ yathepsitam
01,092.035d*0941_02	anunītāsmi te pitrā bhartā me tvaṃ bhava prabho
01,092.036a	tatheti rājñā sā tūktā tadā bharatasattama
01,092.036c	praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam
01,092.036d*0942_01	pratijñāya tu tat tasyās tatheti manujādhipaḥ
01,092.036d*0942_02	ratham āropya tāṃ devīṃ jagāma sa tayā saha
01,092.036d*0942_03	sā ca śaṃtanum abhyāgāt sākṣāl lakṣmīr ivāparā
01,092.037a	āsādya śaṃtanus tāṃ ca bubhuje kāmato vaśī
01,092.037a*0943_01	. . . . . . . . gāndharveṇa vidhānataḥ
01,092.037a*0943_02	vivāhitāṃ ca rājñena . . . . . . . .
01,092.037c	na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān
01,092.038a	sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca
01,092.038c	upacāreṇa ca rahas tutoṣa jagatīpatiḥ
01,092.038d*0944_01	sa rājā paramaprītaḥ paramastrīpralālitaḥ
01,092.039a	divyarūpā hi sā devī gaṅgā tripathagā nadī
01,092.039c	mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī
01,092.040a	bhāgyopanatakāmasya bhāryevopasthitābhavat
01,092.040c	śaṃtano rājasiṃhasya devarājasamadyuteḥ
01,092.041a	saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ
01,092.041c	rājānaṃ ramayām āsa yathā reme tathaiva saḥ
01,092.042a	sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ
01,092.042c	saṃvatsarān ṛtūn māsān na bubodha bahūn gatān
01,092.043a	ramamāṇas tayā sārdhaṃ yathākāmaṃ janeśvaraḥ
01,092.043b*0945_01	diviṣṭhān mānuṣāṃś caiva bhogān bhuṅkte sma vai nṛpaḥ
01,092.043b*0945_02	āsādya śaṃtanuḥ śrīmān mumude ca paraṃtapaḥ
01,092.043b*0945_03	ṛtukāle ca sā devī divyaṃ garbham adhārayat
01,092.043c	aṣṭāv ajanayat putrāṃs tasyām amaravarṇinaḥ
01,092.044a	jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata
01,092.044b*0946_01	sūtake kaṇṭham ākramya tān nināya yamakṣayam
01,092.044c	prīṇāmi tvāham ity uktvā gaṅgāsrotasy amajjayat
01,092.045a	tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā
01,092.045c	na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpatiḥ
01,092.045d*0947_01	amīmāṃsyā karmayonir āgamaś ceti śaṃtanuḥ
01,092.045d*0947_02	smaran pitṛvacaś caiva nāpṛcchat putrakilbiṣam
01,092.045d*0947_03	jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān
01,092.045d*0947_04	śaṃtanur dharmabhaṅgāc ca nāpṛcchat tāṃ kathaṃ cana
01,092.045d*0947_05	aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ
01,092.046a	atha tām aṣṭame putre jāte prahasitām iva
01,092.046c	uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ
01,092.046d*0948_01	ārabhantīṃ tadā dṛṣṭvā tāṃ sa kauravanandanaḥ
01,092.046d*0948_02	abravīd bharataśreṣṭho vākyaṃ paramaduḥkhitaḥ
01,092.047a	mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti
01,092.047c	putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite
01,092.048	stry uvāca
01,092.048a	putrakāma na te hanmi putraṃ putravatāṃ vara
01,092.048c	jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ
01,092.049a	ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā
01,092.049c	devakāryārthasiddhyartham uṣiṭāhaṃ tvayā saha
01,092.050a	aṣṭeme vasavo devā mahābhāgā mahaujasaḥ
01,092.050c	vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ
01,092.051a	teṣāṃ janayitā nānyas tvad ṛte bhuvi vidyate
01,092.051c	madvidhā mānuṣī dhātrī na caivāstīha kā cana
01,092.052a	tasmāt tajjananīhetor mānuṣatvam upāgatā
01,092.052b*0949_01	vasavas te sutā jātā rājaṃl lokasya kīrtaye
01,092.052c	janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ
01,092.053a	devānāṃ samayas tv eṣa vasūnāṃ saṃśruto mayā
01,092.053c	jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti
01,092.054a	tat te śāpād vinirmuktā āpavasya mahātmanaḥ
01,092.054c	svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam
01,092.054d*0950_01	ayaṃ tava sutas teṣāṃ vīryeṇa kulanandanaḥ
01,092.054d*0950_02	saṃbhūto 'ti janān anyān bhaviṣyati na saṃśayaḥ
01,092.055a	eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ
01,092.055c	matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam
01,092.055d*0951_01	tasmād devavrataś caiva gaṅgādattaś ca vīryavān
01,092.055d*0951_02	dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ
01,092.055d*0951_03	teṣāṃ lokān avāpnoti vasūnāṃ vasudhādhipa
01,093.001	śaṃtanur uvāca
01,093.001a	āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam
01,093.001b*0952_01	śaśāpa yasmāt kalyāṇi sa vasūṃś cārudarśane
01,093.001c	yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ
01,093.002a	anena ca kumāreṇa gaṅgādattena kiṃ kṛtam
01,093.002c	yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati
01,093.003a	īśānāḥ sarvalokasya vasavas te ca vai katham
01,093.003c	mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi
01,093.004	vaiśaṃpāyana uvāca
01,093.004a	saivam uktā tato gaṅgā rājānam idam abravīt
01,093.004c	bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham
01,093.005a	yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama
01,093.005c	vasiṣṭho nāma sa muniḥ khyāta āpava ity uta
01,093.006a	tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam
01,093.006c	meroḥ pārśve nagendrasya sarvartukusumāvṛtam
01,093.007a	sa vāruṇis tapas tepe tasmin bharatasattama
01,093.007c	vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake
01,093.008a	dakṣasya duhitā yā tu surabhīty atigarvitā
01,093.008c	gāṃ prajātā tu sā devī kaśyapād bharatarṣabha
01,093.009a	anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām
01,093.009c	tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ
01,093.010a	sā tasmiṃs tāpasāraṇye vasantī munisevite
01,093.010c	cacāra ramye dharmye ca gaur apetabhayā tadā
01,093.011a	atha tad vanam ājagmuḥ kadā cid bharatarṣabha
01,093.011c	pṛthvādyā vasavaḥ sarve devadevarṣisevitam
01,093.012a	te sadārā vanaṃ tac ca vyacaranta samantataḥ
01,093.012c	remire ramaṇīyeṣu parvateṣu vaneṣu ca
01,093.013a	tatraikasya tu bhāryā vai vasor vāsavavikrama
01,093.013c	sā carantī vane tasmin gāṃ dadarśa sumadhyamā
01,093.013e	yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā
01,093.014a	sā vismayasamāviṣṭā śīladraviṇasaṃpadā
01,093.014c	dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa
01,093.014d*0953_01	ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām
01,093.014d*0953_02	aṣṭāyataśirogrīvāṃ pṛthus tāṃ samapadyata
01,093.015a	svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām
01,093.015c	upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca
01,093.016a	evaṃguṇasamāyuktāṃ vasave vasunandinī
01,093.016c	darśayām āsa rājendra purā pauravanandana
01,093.017a	dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama
01,093.017b*0954_01	uvāca rājaṃs tāṃ devīṃ nṛpottama sumadhyamāṃ
01,093.017c	uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan
01,093.018a	eṣā gaur uttamā devi vāruṇer asitekṣaṇe
01,093.018c	ṛṣes tasya varārohe yasyedaṃ vanam uttamam
01,093.019a	asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame
01,093.019c	daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ
01,093.020a	etac chrutvā tu sā devī nṛpottama sumadhyamā
01,093.020c	tam uvācānavadyāṅgī bhartāraṃ dīptatejasam
01,093.021a	asti me mānuṣe loke naradevātmajā sakhī
01,093.021c	nāmnā jinavatī nāma rūpayauvanaśālinī
01,093.022a	uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ
01,093.022c	duhitā prathitā loke mānuṣe rūpasaṃpadā
01,093.023a	tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām
01,093.023c	ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana
01,093.024a	yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada
01,093.024c	mānuṣeṣu bhavatv ekā jarārogavivarjitā
01,093.025a	etan mama mahābhāga kartum arhasy anindita
01,093.025c	priyaṃ priyataraṃ hy asmān nāsti me 'nyat kathaṃ cana
01,093.026a	etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā
01,093.026c	pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām
01,093.027a	tayā kamalapatrākṣyā niyukto dyaus tadā nṛpa
01,093.027c	ṛṣes tasya tapas tīvraṃ na śaśāka nirīkṣitum
01,093.027e	hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ
01,093.028a	athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ
01,093.028c	na cāpaśyata gāṃ tatra savatsāṃ kānanottame
01,093.029a	tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ
01,093.029c	nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ
01,093.030a	jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ
01,093.030c	yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā
01,093.031a	yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim
01,093.031c	tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ
01,093.032a	evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ
01,093.032c	vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha
01,093.033a	śaptvā ca tān mahābhāgas tapasy eva mano dadhe
01,093.033c	evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ
01,093.033e	mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ
01,093.033f*0955_01	evaṃ śaptās tatas tena muninā yāmunena vai
01,093.033f*0955_02	aṣṭau samastā vasavo mune roṣeṇa sattama
01,093.034a	athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ
01,093.034c	śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ
01,093.035a	prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha
01,093.035c	na lebhire ca tasmāt te prasādam ṛṣisattamāt
01,093.035d*0956_01	cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ
01,093.035e	āpavāt puruṣavyāghra sarvadharmaviśāradāt
01,093.036a	uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ
01,093.036c	anu saṃvatsarāc chāpamokṣaṃ vai samavāpsyatha
01,093.037a	ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati
01,093.037c	dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā
01,093.038a	nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam
01,093.038b*0957_01	prajā hy anṛtavākyena hiṃsyām apy ātmanas tathā
01,093.038c	na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ
01,093.039a	bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ
01,093.039c	pituḥ priyahite yuktaḥ strībhogān varjayiṣyati
01,093.039e	evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ
01,093.040a	tato mām upajagmus te samastā vasavas tadā
01,093.040c	ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ
01,093.040e	jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi
01,093.041a	evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama
01,093.041c	mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham
01,093.042a	ayaṃ śāpād ṛṣes tasya eka eva nṛpottama
01,093.042c	dyau rājan mānuṣe loke ciraṃ vatsyati bhārata
01,093.042d*0958_01	ayaṃ kumāraḥ putras te vivṛddhaḥ punar eṣyati
01,093.042d*0958_02	ahaṃ ca te bhaviṣyāmi āhvānopagatā nṛpa
01,093.043a	etad ākhyāya sā devī tatraivāntaradhīyata
01,093.043c	ādāya ca kumāraṃ taṃ jagāmātha yathepsitam
01,093.043d*0959_01	tasmād devavrataś caiva gaṅgādattaś ca so 'bhavat
01,093.044a	sa tu devavrato nāma gāṅgeya iti cābhavat
01,093.044c	dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ
01,093.045a	śaṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ
01,093.045b*0960_01	tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān
01,093.045c	tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān
01,093.046a	mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ
01,093.046c	yasyetihāso dyutimān mahābhāratam ucyate
01,094.001	vaiśaṃpāyana uvāca
01,094.001a	sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ
01,094.001c	dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ
01,094.001d*0961_01	śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham
01,094.002a	damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam
01,094.002c	nityāny āsan mahāsattve śaṃtanau puruṣarṣabhe
01,094.003a	evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ
01,094.003c	āsīd bharatavaṃśasya goptā sādhujanasya ca
01,094.004a	kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
01,094.004b*0962_01	anvitaḥ paripūrṇārthaiḥ sarvair nṛpatilakṣaṇaiḥ
01,094.004b*0962_02	tasya kīrtimato vṛttam avekṣya satataṃ narāḥ
01,094.004c	dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ
01,094.005a	etāny āsan mahāsattve śaṃtanau bharatarṣabha
01,094.005c	na cāsya sadṛśaḥ kaś cit kṣatriyo dharmato 'bhavat
01,094.006a	vartamānaṃ hi dharme sve sarvadharmavidāṃ varam
01,094.006c	taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan
01,094.007a	vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ
01,094.007c	prati bhāratagoptāraṃ samapadyanta bhūmipāḥ
01,094.007d*0963_01	tena kīrtimatā śiṣṭāḥ śakrapratimatejasā
01,094.007d*0963_02	yajñadānatapaḥśīlāḥ samapadyanta pārthivāḥ
01,094.008a	śaṃtanupramukhair gupte loke nṛpatibhis tadā
01,094.008c	niyamāt sarvavarṇānāṃ brahmottaram avartata
01,094.009a	brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ
01,094.009c	brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ
01,094.010a	sa hāstinapure ramye kurūṇāṃ puṭabhedane
01,094.010c	vasan sāgaraparyantām anvaśād vai vasuṃdharām
01,094.011a	sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ
01,094.011c	dānadharmatapoyogāc chriyā paramayā yutaḥ
01,094.012a	arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ
01,094.012c	tejasā sūryasaṃkāśo vāyuvegasamo jave
01,094.012e	antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
01,094.013a	vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
01,094.013c	śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa
01,094.014a	dharmabrahmottare rājye śaṃtanur vinayātmavān
01,094.014c	samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ
01,094.014d*0964_01	cakoranetras tāmrāsyaḥ siṃharṣabhagatir yuvā
01,094.014d*0964_02	guṇair anupamair yuktaḥ samastair abhikāmikaiḥ
01,094.014d*0964_03	gambhīraḥ sattvasaṃpannaḥ pūrṇacandranibhānanaḥ
01,094.015a	devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ
01,094.015c	na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ
01,094.016a	asukhānām anāthānāṃ tiryagyoniṣu vartatām
01,094.016c	sa eva rājā bhūtānāṃ sarveṣām abhavat pitā
01,094.017a	tasmin kurupatiśreṣṭhe rājarājeśvare sati
01,094.017c	śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ
01,094.017d*0965_01	yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam
01,094.018a	sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ
01,094.018c	ratim aprāpnuvan strīṣu babhūva vanagocaraḥ
01,094.018d*0966_01	tapasā karṣitogreṇa japadhyānarataḥ sadā
01,094.019a	tathārūpas tathācāras tathāvṛttas tathāśrutaḥ
01,094.019c	gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ
01,094.020a	sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca
01,094.020c	mahābalo mahāsattvo mahāvīryo mahārathaḥ
01,094.021a	sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm
01,094.021c	bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ
01,094.022a	tāṃ dṛṣṭvā cintayām āsa śaṃtanuḥ puruṣarṣabhaḥ
01,094.022c	syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā
01,094.023a	tato nimittam anvicchan dadarśa sa mahāmanāḥ
01,094.023c	kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam
01,094.024a	divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram
01,094.024c	kṛtsnāṃ gaṅgāṃ samāvṛtya śarais tīkṣṇair avasthitam
01,094.025a	tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike
01,094.025c	abhavad vismito rājā karma dṛṣṭvātimānuṣam
01,094.026a	jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanus tadā
01,094.026c	nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam
01,094.026d*0967_01	na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam
01,094.027a	sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā
01,094.027c	saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata
01,094.028a	tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ
01,094.028c	śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha
01,094.028d*0968_01	śaṅkamānaḥ sutaṃ prāpya gaṅgā vacanam abravīt
01,094.029a	darśayām āsa taṃ gaṅgā bibhratī rūpam uttamam
01,094.029c	gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam
01,094.030a	alaṃkṛtām ābharaṇair arajombaradhāriṇīm
01,094.030c	dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ
01,094.031	gaṅgovāca
01,094.031a	yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ
01,094.031c	sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam
01,094.031c*0969_01	. . . . . . . . sarvāstravid anuttamaḥ
01,094.031c*0969_02	gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam
01,094.031c*0969_03	ādāya puruṣavyāghra
01,094.032a	vedān adhijage sāṅgān vasiṣṭhād eva vīryavān
01,094.032b*0970_01	sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi
01,094.032c	kṛtāstraḥ parameṣvāso devarājasamo yudhi
01,094.033a	surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata
01,094.033c	uśanā veda yac chāstram ayaṃ tad veda sarvaśaḥ
01,094.034a	tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ
01,094.034c	yad veda śāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam
01,094.034e	tava putre mahābāhau sāṅgopāṅgaṃ mahātmani
01,094.035a	ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān
01,094.035b*0971_01	sarvaśāstrārthatattvajñaḥ smṛtimān pratibhānavān
01,094.035c	yad astraṃ veda rāmaś ca tad apy asmin pratiṣṭhitam
01,094.036a	maheṣvāsam imaṃ rājan rājadharmārthakovidam
01,094.036c	mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya
01,094.037	vaiśaṃpāyana uvāca
01,094.037a	tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ
01,094.037c	bhrājamānaṃ yathādityam āyayau svapuraṃ prati
01,094.037d*0972_01	ity uktvā sā mahābhāgā tatraivāntaradhīyata
01,094.038a	pauravaḥ svapuraṃ gatvā puraṃdarapuropamam
01,094.038c	sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā
01,094.038e	pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat
01,094.038e*0973_01	. . . . . . . . rājyārtham abhayapradam
01,094.038e*0973_02	guṇavantaṃ mahātmānaṃ
01,094.039a	pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ
01,094.039c	rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha
01,094.039d*0974_01	tathāvṛttasamācāras tathādharmas tathāśrutaḥ
01,094.039d*0974_02	putro devavrato nāma śaṃtanor adhiko guṇaiḥ
01,094.039d*0974_03	sarvāstreṣv abhyanujñātaḥ pārthiveṣv itareṣu ca
01,094.039d*0974_04	guṇair viśiṣṭo bahubhiḥ putro devavrato 'bhavat
01,094.040a	sa tathā saha putreṇa ramamāṇo mahīpatiḥ
01,094.040c	vartayām āsa varṣāṇi catvāry amitavikramaḥ
01,094.041a	sa kadā cid vanaṃ yāto yamunām abhito nadīm
01,094.041c	mahīpatir anirdeśyam ājighrad gandham uttamam
01,094.042a	tasya prabhavam anvicchan vicacāra samantataḥ
01,094.042c	sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm
01,094.043a	tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām
01,094.043c	kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi
01,094.044a	sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm
01,094.044c	pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ
01,094.045a	rūpamādhuryagandhais tāṃ saṃyuktāṃ devarūpiṇīm
01,094.045c	samīkṣya rājā dāśeyīṃ kāmayām āsa śaṃtanuḥ
01,094.046a	sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā
01,094.046c	paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt
01,094.046d*0975_01	icchāmi dāśadattāṃ me sutāṃ bhāryām aninditām
01,094.047a	sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim
01,094.047c	jātamātraiva me deyā varāya varavarṇinī
01,094.047e	hṛdi kāmas tu me kaś cit taṃ nibodha janeśvara
01,094.048a	yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha
01,094.048c	satyavāg asi satyena samayaṃ kuru me tataḥ
01,094.049a	samayena pradadyāṃ te kanyām aham imāṃ nṛpa
01,094.049c	na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati
01,094.050	śaṃtanur uvāca
01,094.050a	śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā
01,094.050c	dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana
01,094.051	dāśa uvāca
01,094.051a	asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ
01,094.051c	tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva
01,094.052	vaiśaṃpāyana uvāca
01,094.052a	nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ
01,094.052c	śarīrajena tīvreṇa dahyamāno 'pi bhārata
01,094.053a	sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ
01,094.053c	pratyayād dhāstinapuraṃ śokopahatacetanaḥ
01,094.054a	tataḥ kadā cic chocantaṃ śaṃtanuṃ dhyānam āsthitam
01,094.054c	putro devavrato 'bhyetya pitaraṃ vākyam abravīt
01,094.055a	sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ
01,094.055b*0976_01	sa kasmād rājaśārdūla śocaṃs tu paridahyase
01,094.055c	tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ
01,094.055e	dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana
01,094.055f*0977_01	na cāśvena viniryāsi vivarṇo hariṇaḥ kṛśaḥ
01,094.055f*0977_02	vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai
01,094.055f*0978=00	vaiśaṃpāyanaḥ
01,094.055f*0978_01	sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam
01,094.055f*0978_02	vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum
01,094.056a	evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata
01,094.056c	asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmy uta
01,094.057a	apatyaṃ nas tvam evaikaḥ kule mahati bhārata
01,094.057b*0979_01	śastranityaś ca satataṃ pauruṣe dhury avasthitaḥ
01,094.057c	anityatā ca martyānām ataḥ śocāmi putraka
01,094.058a	kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam
01,094.058c	asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ
01,094.059a	na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe
01,094.059c	saṃtānasyāvināśāya kāmaye bhadram astu te
01,094.059e	anapatyataikaputratvam ity āhur dharmavādinaḥ
01,094.059f*0980_01	cakṣur ekaṃ ca putraṃ ca asti nāsti ca bhārata
01,094.059f*0980_02	cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ
01,094.060a	agnihotraṃ trayo vedā yajñāś ca sahadakṣiṇāḥ
01,094.060c	sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaśīm
01,094.061a	evam eva manuṣyeṣu syāc ca sarvaprajāsv api
01,094.061c	yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ
01,094.061d*0981_01	apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ
01,094.061e	eṣā trayī purāṇānām uttamānāṃ ca śāśvatī
01,094.061f*0982_01	apatyaṃ karma vidyā ca trīṇi jyotīṃṣi bhārata
01,094.061f*0982_02	yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā
01,094.062a	tvaṃ ca śūraḥ sadāmarṣī śastranityaś ca bhārata
01,094.062c	nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha
01,094.063a	so 'smi saṃśayam āpannas tvayi śānte kathaṃ bhavet
01,094.063c	iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ
01,094.064a	tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ
01,094.064c	devavrato mahābuddhiḥ prayayāv anucintayan
01,094.064d@054=0008	sūtaḥ
01,094.064d@054=0014	vaiśaṃpāyanaḥ
01,094.064d@054_0001	apatyaphalasaṃyuktam etac chrutvā pitur vacaḥ
01,094.064d@054_0002	sūtaṃ bhūyo 'pi saṃtapta āhvayām āsa vai pituḥ
01,094.064d@054_0003	sūtas tu kurumukhyasya upayātas tadājñayā
01,094.064d@054_0004	tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ
01,094.064d@054_0005	tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ
01,094.064d@054_0006	abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu
01,094.064d@054_0007	etad ācakṣva me pṛṣṭaḥ kariṣye na tadanyathā
01,094.064d@054_0008	dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ
01,094.064d@054_0009	vṛtaḥ sa naradevena tadā vacanam abravīt
01,094.064d@054_0010	yo 'syāṃ pumān bhaved garbhaḥ sa rājā tvadanantaram
01,094.064d@054_0011	nākāmayata taṃ dātuṃ pitā tava varaṃ tadā
01,094.064d@054_0012	sa cāpi niścayas tasya na ca dadyām ato 'nyathā
01,094.064d@054_0013	evaṃ te kathitaṃ vīra kuruṣva yad anantaram
01,094.064d@054_0014	tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca
01,094.064d@054_0015	jñātvā vimanasaṃ putraḥ prayayau yamunāṃ prati
01,094.065a	abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam
01,094.065c	tam apṛcchat tadābhyetya pitus tac chokakāraṇam
01,094.066a	tasmai sa kurumukhyāya yathāvat paripṛcchate
01,094.066c	varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha
01,094.067a	tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā
01,094.067c	abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam
01,094.068a	taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca
01,094.068c	abravīc cainam āsīnaṃ rājasaṃsadi bhārata
01,094.068d*0983=00	uccaiḥśravāḥ
01,094.068d*0983_01	rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara
01,094.068d*0983_02	apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param
01,094.069a	tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha
01,094.069c	putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ
01,094.069d*0984_01	kumārikāyāḥ śulkena kiṃ cid vakṣyāmi bhārata
01,094.070a	ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam
01,094.070c	atikrāman na tapyeta sākṣād api śatakratuḥ
01,094.071a	apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ
01,094.071c	yasya śukrāt satyavatī prādurbhūtā yaśasvinī
01,094.072a	tena me bahuśas tāta pitā te parikīrtitaḥ
01,094.072c	arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata
01,094.073a	asito hy api devarṣiḥ pratyākhyātaḥ purā mayā
01,094.073c	satyavatyā bhṛśaṃ hy arthī sa āsīd ṛṣisattamaḥ
01,094.074a	kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha
01,094.074c	balavat sapatnatām atra doṣaṃ paśyāmi kevalam
01,094.074d*0985_01	bhūyāṃsaṃ tvayi paśyāmi taṃ doṣam aparājita
01,094.075a	yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā
01,094.075c	na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa
01,094.076a	etāvān atra doṣo hi nānyaḥ kaś cana pārthiva
01,094.076c	etaj jānīhi bhadraṃ te dānādāne paraṃtapa
01,094.077a	evam uktas tu gāṅgeyas tadyuktaṃ pratyabhāṣata
01,094.077c	śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata
01,094.078a	idaṃ me matam ādatsva satyaṃ satyavatāṃ vara
01,094.078c	naiva jāto na vājāta īdṛśaṃ vaktum utsahet
01,094.079a	evam etat kariṣyāmi yathā tvam anubhāṣase
01,094.079c	yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati
01,094.080a	ity uktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata
01,094.080c	cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha
01,094.081a	tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ
01,094.081c	kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ
01,094.082a	idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me
01,094.082c	kaumārikāṇāṃ śīlena vakṣyāmy aham ariṃdama
01,094.083a	yat tvayā satyavatyarthe satyadharmaparāyaṇa
01,094.083c	rājamadhye pratijñātam anurūpaṃ tavaiva tat
01,094.084a	nānyathā tan mahābāho saṃśayo 'tra na kaś cana
01,094.084b*0986_01	nāsti tasyānyathā bhāvas tvatto ripunibarhaṇaḥ
01,094.084b*0986_02	vidyate puruṣavyāghra tvayi satyaṃ mahāvrata
01,094.084c	tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān
01,094.085a	tasya tan matam ājñāya satyadharmaparāyaṇaḥ
01,094.085c	pratyajānāt tadā rājan pituḥ priyacikīrṣayā
01,094.086	devavrata uvāca
01,094.086a	dāśarāja nibodhedaṃ vacanaṃ me nṛpottama
01,094.086b*0987_01	ṛṣayo vātha vā devā bhūtāny antarhitāni ca
01,094.086b*0987_02	yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ
01,094.086b*0987_03	idaṃ vacanam ādhatsva satyena mama jalpataḥ
01,094.086c	śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte
01,094.087a	rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa
01,094.087c	apatyahetor api ca karomy eṣa viniścayam
01,094.088a	adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati
01,094.088c	aputrasyāpi me lokā bhaviṣyanty akṣayā divi
01,094.088d*0988_01	na hi janmaprabhṛty uktaṃ mayā kiṃ cid ihānṛtam
01,094.088d*0988_02	yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ
01,094.088d*0988_03	tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me
01,094.088d*0988_04	parityajāmy ahaṃ rājyaṃ maithunaṃ cāpi sarvaśaḥ
01,094.088d*0988_05	ūrdhvaretā bhaviṣyāmi dāśa satyaṃ bravīmi te
01,094.089	vaiśaṃpāyana uvāca
01,094.089a	tasya tad vacanaṃ śrutvā saṃprahṛṣṭatanūruhaḥ
01,094.089c	dadānīty eva taṃ dāśo dharmātmā pratyabhāṣata
01,094.090a	tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā
01,094.090b*0989_01	taṃ dṛṣṭvā duṣkaraṃ karma praśaśaṃsuś ca pārthivāḥ
01,094.090c	abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan
01,094.091a	tataḥ sa pitur arthāya tām uvāca yaśasvinīm
01,094.091c	adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti
01,094.092a	evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm
01,094.092c	āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat
01,094.093a	tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ
01,094.093c	sametāś ca pṛthak caiva bhīṣmo 'yam iti cābruvan
01,094.094a	tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ
01,094.094b*0990_01	babhūva duḥkhito rājā cirarātrāya bhārata
01,094.094b*0990_02	sa tena karmaṇā sūnoḥ prītas tasmai varaṃ dadau
01,094.094c	svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam
01,094.094d*0991_01	na te prabhavitā mṛtyur yāvad icchasi jīvitum
01,094.094d*0992_01	tvatto hy anujñāṃ saṃprāpya mṛtyuḥ prabhavitānagha
01,094.094d*0993_01	svena kāmena kartāsi nākāmas tvaṃ kathaṃ cana
01,095.001	vaiśaṃpāyana uvāca
01,095.001*0994_01	cedirājasutāṃ jñātvā dāśarājena poṣitām
01,095.001*0994_02	vivāhaṃ kārayām āsa śāstradṛṣṭena karmaṇā
01,095.001a	tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ
01,095.001c	tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveśayat
01,095.002a	tataḥ śāṃtanavo dhīmān satyavatyām ajāyata
01,095.002c	vīraś citrāṅgado nāma vīryeṇa manujān ati
01,095.003a	athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ
01,095.003c	vicitravīryaṃ rājānaṃ janayām āsa vīryavān
01,095.004a	aprāptavati tasmiṃś ca yauvanaṃ bharatarṣabha
01,095.004c	sa rājā śaṃtanur dhīmān kāladharmam upeyivān
01,095.005a	svargate śaṃtanau bhīṣmaś citrāṅgadam ariṃdamam
01,095.005c	sthāpayām āsa vai rājye satyavatyā mate sthitaḥ
01,095.006a	sa tu citrāṅgadaḥ śauryāt sarvāṃś cikṣepa pārthivān
01,095.006c	manuṣyaṃ na hi mene sa kaṃ cit sadṛśam ātmanaḥ
01,095.007a	taṃ kṣipantaṃ surāṃś caiva manuṣyān asurāṃs tathā
01,095.007c	gandharvarājo balavāṃs tulyanāmābhyayāt tadā
01,095.007d*0995_01	tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja
01,095.007d*0995_02	nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi
01,095.007d*0995_03	tvayāhaṃ yuddham icchāmi tvatsakāśāt tu nāmataḥ
01,095.007d*0995_04	āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā
01,095.007d*0995_05	ity uktvā garjamānau tau hiraṇyātīram āśritau
01,095.007e	tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha
01,095.008a	tayor balavatos tatra gandharvakurumukhyayoḥ
01,095.008c	nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ
01,095.009a	tasmin vimarde tumule śastravṛṣṭisamākule
01,095.009c	māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam
01,095.010a	citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam
01,095.010c	antāya kṛtvā gandharvo divam ācakrame tataḥ
01,095.011a	tasmin nṛpatiśārdūle nihate bhūrivarcasi
01,095.011c	bhīṣmaḥ śāṃtanavo rājan pretakāryāṇy akārayat
01,095.012a	vicitravīryaṃ ca tadā bālam aprāptayauvanam
01,095.012c	kururājye mahābāhur abhyaṣiñcad anantaram
01,095.013a	vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ
01,095.013c	anvaśāsan mahārāja pitṛpaitāmahaṃ padam
01,095.014a	sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ
01,095.014c	pūjayām āsa dharmeṇa sa cainaṃ pratyapālayat
01,096.001	vaiśaṃpāyana uvāca
01,096.001a	hate citrāṅgade bhīṣmo bāle bhrātari cānagha
01,096.001c	pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ
01,096.001d*0996_01	tathā vicitravīryaṃ tu vartamānaṃ sukhe 'tule
01,096.002a	saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam
01,096.002c	bhīṣmo vicitravīryasya vivāhāyākaron matim
01,096.003a	atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥsamāḥ
01,096.003c	śuśrāva sahitā rājan vṛṇvatīr vai svayaṃ varam
01,096.004a	tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt
01,096.004c	jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati
01,096.005a	tatra rājñaḥ samuditān sarvataḥ samupāgatān
01,096.005c	dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandanaḥ
01,096.005d*0997_01	tāsāṃ kāmena saṃmattāḥ sahitāḥ kāśikosalāḥ
01,096.005d*0997_02	vaṅgāḥ puṇḍrāḥ kaliṅgāś ca te jagmus tāṃ purīṃ prati
01,096.006a	kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ
01,096.006b*0998=09	vaiśaṃpāyanaḥ
01,096.006b*0998_01	ekākinaṃ tadā bhīṣmaṃ vṛddhaṃ śāṃtanunandanam
01,096.006b*0998_02	sodvegā iva taṃ dṛṣṭvā kanyāḥ paramaśobhanāḥ
01,096.006b*0998_03	apākrāmanta tāḥ sarvā vṛddha ity eva cintayā
01,096.006b*0998_04	vṛddhaḥ paramadharmātmā valīpalitadhāraṇaḥ
01,096.006b*0998_05	kiṃkāraṇam ihāyāto nirlajjo bharatarṣabhaḥ
01,096.006b*0998_06	mithyāpratijño lokeṣu kiṃ vadiṣyati bhārata
01,096.006b*0998_07	brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi
01,096.006b*0998_08	ity evaṃ prabruvantas te hasanti sma nṛpādhamāḥ
01,096.006b*0998_09	kṣatriyāṇāṃ vacaḥ śrutvā bhīṣmaś cukrodha bhārata
01,096.006c	bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ
01,096.007a	uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ
01,096.007c	ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
01,096.008a	āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ
01,096.008c	alaṃkṛtya yathāśakti pradāya ca dhanāny api
01,096.009a	prayacchanty apare kanyāṃ mithunena gavām api
01,096.009c	vittena kathitenānye balenānye 'numānya ca
01,096.010a	pramattām upayānty anye svayam anye ca vindate
01,096.010b*0999_01	ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare
01,096.010c	aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam
01,096.011a	svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca
01,096.011c	pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ
01,096.012a	tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ
01,096.012c	te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā
01,096.012e	sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ
01,096.013a	evam uktvā mahīpālān kāśirājaṃ ca vīryavān
01,096.013c	sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam
01,096.013e	āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ
01,096.014a	tatas te pārthivāḥ sarve samutpetur amarṣitāḥ
01,096.014c	saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān
01,096.015a	teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām
01,096.015c	āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt
01,096.016a	tārāṇām iva saṃpāto babhūva janamejaya
01,096.016c	bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ
01,096.017a	savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ
01,096.017c	sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā
01,096.018a	sūtopakḷptān rucirān sadaśvodyatadhūrgatān
01,096.018c	rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ
01,096.018e	prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ
01,096.019a	tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata
01,096.019c	ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam
01,096.020a	te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan
01,096.020c	aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat
01,096.020d*1000_01	ācchinac charavarṣeṇa mahatā lomavāhinā
01,096.021a	tatas te pārthivāḥ sarve sarvataḥ parivārayan
01,096.021c	vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ
01,096.022a	sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ
01,096.022c	tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ
01,096.022d*1001_01	ekaikas tu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ
01,096.022d*1001_02	sa ca tān prativivyādha dvābhyāṃ dvābhyāṃ parākramī
01,096.022d*1001_03	tad yuddham āsīt tumulaṃ ghoraṃ devāsuropamam
01,096.022d*1001_04	asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam
01,096.022d*1001_05	sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
01,096.022d*1001_06	ciccheda samare bhīṣmaḥ śataśo 'tha sahasraśaḥ
01,096.023a	tasyāti puruṣān anyāṃl lāghavaṃ rathacāriṇaḥ
01,096.023c	rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan
01,096.023d*1002_01	akṣataḥ kṣapayitvānyān asaṃkhyeyaparākramaḥ
01,096.023d*1002_02	ānināya sa kāśyasya sutāḥ sāgaragāsutaḥ
01,096.024a	tān vinirjitya tu raṇe sarvaśastraviśāradaḥ
01,096.024c	kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati
01,096.025a	tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ
01,096.025c	abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe
01,096.026a	vāraṇaṃ jaghane nighnan dantābhyām aparo yathā
01,096.026c	vāśitām anusaṃprāpto yūthapo balināṃ varaḥ
01,096.027a	strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ
01,096.027c	śālvarājo mahābāhur amarṣeṇābhicoditaḥ
01,096.028a	tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ
01,096.028b*1003_01	sālvarājaṃ susaṃkraddho nyavartata paraṃtapaḥ
01,096.028c	tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan
01,096.028d*1004_01	vitateṣu dhanuṣpāṇir vikuñcitalalāṭabhṛt
01,096.028d*1005_01	dahan yathā kṛṣṇagatiḥ kakṣaṃ vāteritaḥ prabhuḥ
01,096.029a	kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ
01,096.029c	nivartayām āsa rathaṃ śālvaṃ prati mahārathaḥ
01,096.030a	nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te
01,096.030c	prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame
01,096.031a	tau vṛṣāv iva nardantau balinau vāśitāntare
01,096.031c	anyonyam abhivartetāṃ balavikramaśālinau
01,096.031d*1006_01	tataḥ kruddhaḥ śāṃtanavo dṛṣṭvā taṃ nṛpam āgatam
01,096.031d*1006_02	sālveśvaraṃ sa rājānaṃ hayān kruddho 'bhyacodayat
01,096.031d*1006_03	saṃspṛśaṃś ca dhanuḥśreṣṭhaṃ sajyaṃ kṛtvā nararṣabhaḥ
01,096.031d*1006_04	samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ
01,096.031d*1006_05	abhyadravat sālvapatiṃ yuddhāya kurupuṃgavaḥ
01,096.031d*1006_06	kavacī baddhanistriṃśas talabaddhaḥ pratāpavān
01,096.031d*1006_07	tiṣṭha tiṣṭheti rājānaṃ sālvaṃ śāṃtanavo 'bravīt
01,096.031d*1006_08	kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ
01,096.031d*1006_09	tatas tu yuddham abhavat tadā rājan svayaṃvare
01,096.031d*1006_10	bhīṣmasya caiva rājarṣeḥ sālvasyāpi tathaiva ca
01,096.031d*1007_01	āyodha naṃ mahāghoram indralekhāriṇor iva
01,096.031d*1007_02	bhīrūṇāṃ bhītijanakaṃ śūrāṇāṃ harṣavardhanam
01,096.031d*1007_03	surāṇāṃ vismayakaraṃ duṣṭānāṃ prītivardhanam
01,096.031d*1007_04	adṛṣṭam aśrutaṃ kaiś cit sarvalokabhayaṃkaram
01,096.032a	tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ
01,096.032c	śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ
01,096.032d*1008_01	vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare
01,096.032d*1008_02	tvaramāṇas tvarākāle kṣatriyarṣabhasattamaḥ
01,096.033a	pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ
01,096.033c	vismitāḥ samapadyanta sādhu sādhv iti cābruvan
01,096.034a	lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ
01,096.034c	apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ
01,096.035a	kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ
01,096.035c	kruddhaḥ śāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata
01,096.036a	sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ
01,096.036c	yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ
01,096.036d*1009_01	tadvacaḥ sārathiḥ śrutvā yatra śālvas tato yayau
01,096.036d*1010_01	na bhetavyaṃ tvayā sūta tasmāt sālvanṛpātmajāt
01,096.036d*1010_02	paśyatas te vadhiṣyāmi sālveśaṃ paśya me balam
01,096.036d*1010_03	patet tvayi śaraḥ kaś cin nāhaṃ sālvasya śaṃtanuḥ
01,096.037a	tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ
01,096.037c	tenāśvāṃś caturo 'mṛdnāc chālvarājño narādhipa
01,096.038a	astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ
01,096.038c	bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim
01,096.038d*1011_01	ardhacandreṇa bāṇena dhanuś ciccheda jahnujaḥ
01,096.038e	astreṇa cāpy athaikena nyavadhīt turagottamān
01,096.038f*1012_01	sālvas tu viratho rājan hatāśvo hatasārathiḥ
01,096.038f*1012_02	nikṣipya ca dhanuḥ śrīmān bhūmau tiṣṭhad avāṅmukhaḥ
01,096.039a	kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavas tadā
01,096.039c	jitvā visarjayām āsa jīvantaṃ nṛpasattamam
01,096.039e	tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha
01,096.039f*1013_01	svarājyam anvaśāc caiva dharmeṇa nṛpatis tadā
01,096.040a	rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ
01,096.040c	svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya
01,096.040d*1014_01	te vanāni ca ramyāṇi śailāṃś ca saritas tathā
01,096.040d*1014_02	atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ
01,096.040d*1014_03	bhīṣmaḥ svayaṃvare kanyā vijitya kurusattamaḥ
01,096.041a	evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ
01,096.041b*1015_01	nihatyājau nṛpān kāṃś cit kaś cid vidrāvya sainikān
01,096.041b*1015_02	yaśaḥ kīrtiṃ balaṃ dhairyaṃ nṛpāṇām apahṛtya ca
01,096.041c	prayayau hāstinapuraṃ yatra rājā sa kauravaḥ
01,096.041c*1016_01	. . . . . . . . bhīṣmaḥ śāṃtanavas tadā
01,096.041c*1016_02	atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ
01,096.041c*1016_03	kurukṣetraṃ puṇyatamaṃ
01,096.041d*1017_01	vicitravīryo dharmātmā praśāsti vasudhām imām
01,096.041d*1017_02	yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ
01,096.042a	so 'cireṇaiva kālena atyakrāman narādhipa
01,096.042c	vanāni saritaś caiva śailāṃś ca vividhadrumān
01,096.043a	akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ
01,096.043c	ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ
01,096.044a	snuṣā iva sa dharmātmā bhaginya iva cānujāḥ
01,096.044c	yathā duhitaraś caiva pratigṛhya yayau kurūn
01,096.044d*1018_01	āninye sa mahābāhur bhrātuḥ priyacikīrṣayā
01,096.045a	tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase
01,096.045c	bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ
01,096.046a	satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam
01,096.046c	bhrātur vicitravīryasya vivāhāyopacakrame
01,096.046e	satyavatyā saha mithaḥ kṛtvā niścayam ātmavān
01,096.047a	vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā
01,096.047c	jyeṣṭhā tāsām idaṃ vākyam abravīd dha satī tadā
01,096.048a	mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ
01,096.048c	tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pituḥ
01,096.049a	mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare
01,096.049c	etad vijñāya dharmajña tatas tvaṃ dharmam ācara
01,096.050a	evam uktas tayā bhīṣmaḥ kanyayā viprasaṃsadi
01,096.050c	cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ
01,096.050d*1019_01	anyāsaktā tv iyaṃ kanyā jyeṣṭhā kṣātre mayā jitā
01,096.050d*1019_02	vācā dattā manodattā kṛtamaṅgalavācanā
01,096.050d*1019_03	nirdiṣṭā tu parasyaiva sā tyājyā paracintanī
01,096.050d*1019_04	ity uktvā cānumānyaiva bhrātaraṃ svavaśānugam
01,096.051a	sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ
01,096.051c	anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām
01,096.052a	ambikāmbālike bhārye prādād bhrātre yavīyase
01,096.052c	bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā
01,096.053a	tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ
01,096.053c	vicitravīryo dharmātmā kāmātmā samapadyata
01,096.053e@055=0003	vicitravīryaḥ
01,096.053e@055=0005	bhīṣmaḥ
01,096.053e@055=0014	vaiśaṃpāyanaḥ
01,096.053e@055=0061	ambā
01,096.053e@055=0066	vaiśaṃpāyanaḥ
01,096.053e@055=0072	ambā
01,096.053e@055=0082	yajñasenaḥ
01,096.053e@055=0090	vaiśaṃpāyanaḥ
01,096.053e@055=0094	ambā
01,096.053e@055=0098	vaiśaṃpāyanaḥ
01,096.053e@055=0123	vaiśaṃpāyanaḥ
01,096.053e@055_0001	nainām aicchat kathaṃ cana
01,096.053e@055_0002	ambām anyasya kīrtyantīm abravīc cārudarśanām
01,096.053e@055_0003	pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ
01,096.053e@055_0004	paratantropabhoge mām ārya nāyoktum arhasi
01,096.053e@055_0005	pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ
01,096.053e@055_0006	akāmavṛtto dharmātman sādhu manye mataṃ tava
01,096.053e@055_0007	ity uktvāmbāṃ samālokya vidhivad vākyam abravīt
01,096.053e@055_0008	visṛṣṭā hy asi gaccha tvaṃ yathākāmam anindite
01,096.053e@055_0009	nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam
01,096.053e@055_0010	anyabhāvagatāṃ cāpi ko nārīṃ vāsayed gṛhe
01,096.053e@055_0011	atas tvāṃ na niyokṣyāmi anyakāmāsi gamyatām
01,096.053e@055_0012	aham apy ūrdhvaretā vai nivṛtto dārakarmaṇi
01,096.053e@055_0013	na saṃbandhas tad āvābhyāṃ bhavitā vai kathaṃ cana
01,096.053e@055_0014	ity uktā sā gatā tatra sakhībhiḥ parivāritā
01,096.053e@055_0015	nirdiṣṭā hi śanai rājan sālvarājapuraṃ prati
01,096.053e@055_0016	athāmbā sālvam āgamya sābravīn manasā vṛtā
01,096.053e@055_0017	purā nirdiṣṭabhāvā tvām āgatāsmi varānana
01,096.053e@055_0018	devavrataṃ samutsṛjya sānujaṃ bharatarṣabham
01,096.053e@055_0019	pratigṛhṇīṣva bhadraṃ te vidhivan māṃ samudyatām
01,096.053e@055_0020	tayaivam uktaḥ sālvo 'pi prahasann idam abravīt
01,096.053e@055_0021	nirjitāsīha bhīṣmeṇa māṃ vinirjitya rājasu
01,096.053e@055_0022	anyena nirjitāṃ bhadre visṛṣṭāṃ tena cālayāt
01,096.053e@055_0023	na gṛhṇāmi varārohe tatra caiva tu gamyatām
01,096.053e@055_0024	ity uktā sā samāgamya bhīṣmaṃ punar athābravīt
01,096.053e@055_0025	ambābravīt tato bhīṣmaṃ tvayāhaṃ sahasā hṛtā
01,096.053e@055_0026	kṣatradharmam avekṣasva tvaṃ bhartā mama dharmataḥ
01,096.053e@055_0027	yāṃ yaḥ svayaṃvare kanyāṃ nirjayec chauryasaṃpadā
01,096.053e@055_0028	rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam
01,096.053e@055_0029	atas tvam eva bhartā me tvayāhaṃ nirjitā yataḥ
01,096.053e@055_0030	tasmād vahasva māṃ bhīṣma nirjitāṃ saṃsadi tvayā
01,096.053e@055_0031	ūrdhvaretā hy aham iti pratyuvāca punaḥ punaḥ
01,096.053e@055_0032	bhīṣmaṃ sā cābravīd ambā yathājaiṣīs tathā kuru
01,096.053e@055_0033	evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā
01,096.053e@055_0034	ūrdhvaretās tv ahaṃ bhadre vivāhavimukho 'bhavam
01,096.053e@055_0035	tam eva sālvaṃ gaccha tvaṃ yaḥ purā manasā vṛtaḥ
01,096.053e@055_0036	anyasaktaṃ kimarthaṃ tvam ātmānam avadaḥ purā
01,096.053e@055_0037	anyasaktāṃ vadhūṃ kanyāṃ vāsayet svagṛhe na hi
01,096.053e@055_0038	nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase
01,096.053e@055_0039	vicitravīryāya śubhe yatheṣṭaṃ gamyatām iti
01,096.053e@055_0040	bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti
01,096.053e@055_0041	nāhaṃ gṛhṇāmy anyajitām iti sālvanirākṛtā
01,096.053e@055_0042	ūrdhvaretās tv aham iti bhīṣmeṇa ca nirākṛtā
01,096.053e@055_0043	ambā bhīṣmaṃ punaḥ sālvaṃ bhīṣmaṃ sālvaṃ punaḥ punaḥ
01,096.053e@055_0044	gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa
01,096.053e@055_0045	aśrubhir bhūmim ukṣantī śocantī sā manasvinī
01,096.053e@055_0046	pīnonnatakucadvandvā viśālajaghanekṣaṇā
01,096.053e@055_0047	śroṇībharālasagamā rākācandranibhānanā
01,096.053e@055_0048	varṣatkādambinīmūrdhni sphurantī cañcaleva sā
01,096.053e@055_0049	sā tato dvādaśa samā bāhudāmabhito nadīm
01,096.053e@055_0050	pārśve himavato ramye tapo ghoraṃ samādade
01,096.053e@055_0051	saṃkṣiptakaraṇā tatra tapa āsthāya suvratā
01,096.053e@055_0052	pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ
01,096.053e@055_0053	tasyās tat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam
01,096.053e@055_0054	vismitaś caiva hṛṣṭaś ca tasyānugrahabuddhimān
01,096.053e@055_0055	anantaseno bhagavān kumāro varadaḥ prabhuḥ
01,096.053e@055_0056	mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam
01,096.053e@055_0057	eṣā puṣkariṇī divyā yathāvat samupasthitā
01,096.053e@055_0058	ambe tvacchokaśamanī mālā bhuvi bhaviṣyati
01,096.053e@055_0059	etāṃ caiva mayā dattāṃ mālāṃ yo dhārayiṣyati
01,096.053e@055_0060	so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati
01,096.053e@055_0061	anyapūrveti māṃ sālvo nābhinandati bāliśaḥ
01,096.053e@055_0062	sāhaṃ dharmāc ca kāmāc ca vihīnā śokadhāriṇī
01,096.053e@055_0063	apatiḥ kṣatriyān sarvān ākrandāmi samantataḥ
01,096.053e@055_0064	iyaṃ vaḥ kṣatriyā mālā yā bhīṣmaṃ nihaniṣyati
01,096.053e@055_0065	ahaṃ ca bhāryā tasya syāṃ yo bhīṣmaṃ ghātayiṣyati
01,096.053e@055_0066	tasyāś caṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ
01,096.053e@055_0067	nābhavac charaṇaṃ kaś cit kṣatriyo bhīṣmajād bhayāt
01,096.053e@055_0068	agacchat somakaṃ sāmbā pāñcāleṣu yaśasvinam
01,096.053e@055_0069	satyasaṃdhaṃ maheṣvāsaṃ satyadharmaparāyaṇam
01,096.053e@055_0070	sā sabhādvāram āgamya pāñcālair abhirakṣitam
01,096.053e@055_0071	pāñcālarājam ākrandat pragṛhya subhujā bhujau
01,096.053e@055_0072	bhīṣmeṇa hanyamānāṃ māṃ majjantīm iva ca hrade
01,096.053e@055_0073	yajñasenābhidhāveha pāṇim ālambya ceśvara
01,096.053e@055_0074	tena me sarvadharmāś ca ratibhogāś ca kevalāḥ
01,096.053e@055_0075	ubhau ca lokau kīrtiś ca samūlau saphalau hṛtau
01,096.053e@055_0076	krośanty evaṃ na vindāmi rājanyaṃ śaraṇaṃ kva cit
01,096.053e@055_0077	kiṃ nu niḥkṣatriyo loko yatrānātho 'vasīdati
01,096.053e@055_0078	samāgamya tu rājāno mayoktā rājasattamāḥ
01,096.053e@055_0079	ikṣvākūṇāṃ tu ye vṛddhāḥ pāñcālānāṃ ca ye varāḥ
01,096.053e@055_0080	tvatprasādād vivāhe 'smin mā dharmo mā parājayet
01,096.053e@055_0081	prasīda yajñaseneha gatir me bhava somaka
01,096.053e@055_0082	jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ
01,096.053e@055_0083	yathāśakti yathādharmaṃ balaṃ saṃdhārayāmy aham
01,096.053e@055_0084	anyasmāt pārthivād yat te bhayaṃ syāt pārthivātmaje
01,096.053e@055_0085	tasyāpanayane hetuṃ saṃvidhātum ahaṃ prabhuḥ
01,096.053e@055_0086	na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ
01,096.053e@055_0087	īśvaraḥ kṣatriyāṇāṃ hi balaṃ dharmo 'nuvartate
01,096.053e@055_0088	sā sādhu vraja kalyāṇi na māṃ bhīṣmo dahed balāt
01,096.053e@055_0089	na hi bhīṣmād ahaṃ dharmaṃ śakto dātuṃ kathaṃ cana
01,096.053e@055_0090	ity uktā srajam āsajya dvāri rājño vyapādravat
01,096.053e@055_0091	vyudastāṃ sarvalokeṣu tapasā saṃśitavratām
01,096.053e@055_0092	tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ
01,096.053e@055_0093	srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya
01,096.053e@055_0094	evam eva tvayā kāryam iti sma pratikāṅkṣate
01,096.053e@055_0095	na tu tasyānyathā bhāvo daivam etad amānuṣam
01,096.053e@055_0096	yaś caināṃ srajam ādāya svayaṃ vai pratimokṣate
01,096.053e@055_0097	sa bhīṣmaṃ samare hantā mama dharmapraṇāśanam
01,096.053e@055_0098	tāṃ srajaṃ drupado rājā kaṃ cit kālaṃ rarakṣa saḥ
01,096.053e@055_0099	tato visrambham āsthāya tūṣṇīm etām upaikṣata
01,096.053e@055_0100	tāṃ śikhaṇḍiny abadhnāt tu bālā pitur avajñayā
01,096.053e@055_0101	tāṃ pitā tv atyajac chīghraṃ trasto bhīṣmasya kilbiṣāt
01,096.053e@055_0102	iṣīkaṃ brāhmaṇaṃ bhītā sābhyagacchat tapasvinam
01,096.053e@055_0103	gaṅgādvāri tapasyantaṃ tuṣṭihetos tapasvinī
01,096.053e@055_0104	upacārābhituṣṭas tām abravīd ṛṣisattamaḥ
01,096.053e@055_0105	gaṅgādvāre vibhajanaṃ bhavitā nacirād iva
01,096.053e@055_0106	tatra gandharvarājānaṃ tumburuṃ priyadarśanam
01,096.053e@055_0107	ārādhayitum īhasva samyak paricarasva tam
01,096.053e@055_0108	aham apy atra sācivyaṃ kartāsmi tava śobhane
01,096.053e@055_0109	taṃ tadācara bhadraṃ te sa te śreyo vidhāsyati
01,096.053e@055_0110	tato vibhajanaṃ tatra gandharvāṇām avartata
01,096.053e@055_0111	tatra dvāv avaśiṣyetāṃ gandharvāv amitaujasau
01,096.053e@055_0112	tayor ekaḥ samīkṣyaināṃ strībubhūṣur uvāca ha
01,096.053e@055_0113	idaṃ gṛhṇīṣva puṃliṅgaṃ vṛṇe strīliṅgam eva te
01,096.053e@055_0114	niyamaṃ cakratus tatra strī pumāṃś caiva tāv ubhau
01,096.053e@055_0115	tataḥ pumān samabhavac chikhaṇḍī paravīrahā
01,096.053e@055_0116	strī bhūtvā hy apacakrāma sa gandharvo mudānvitaḥ
01,096.053e@055_0117	labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ
01,096.053e@055_0118	tato budbudakaṃ gatvā punar astrāṇi so 'karot
01,096.053e@055_0119	tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ
01,096.053e@055_0120	svadeśam abhisaṃpede pāñcālaṃ kurunandana
01,096.053e@055_0121	so 'bhivādya pituḥ pādau maheṣvāsaḥ kṛtāñjaliḥ
01,096.053e@055_0122	uvāca bhavatā bhīṣmān na bhetavyaṃ kathaṃ cana
01,096.053e@055_0123	ambāyāṃ nirgatāyāṃ tu bhīṣmaḥ śāṃtanavas tadā
01,096.053e@055_0124	nyāyena kārayām āsa rājño vaivāhikīṃ kriyām
01,096.053e@055_0125	ambikāmbālike caiva pariṇīyāgnisaṃnidhau
01,096.054a	te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje
01,096.054c	raktatuṅganakhopete pīnaśroṇipayodhare
01,096.055a	ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite
01,096.055c	vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te
01,096.055d*1020_01	anyonyaṃ prītisakte ca ekabhāvāv iva sthite
01,096.056a	sa cāśvirūpasadṛśo devasattvaparākramaḥ
01,096.056c	sarvāsām eva nārīṇāṃ cittapramathano 'bhavat
01,096.057a	tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ
01,096.057c	vicitravīryas taruṇo yakṣmāṇaṃ samapadyata
01,096.058a	suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ
01,096.058c	jagāmāstam ivādityaḥ kauravyo yamasādanam
01,096.058d*1021_01	dharmātmā sa tu gāṅgeyaś cintāśokaparāyaṇaḥ
01,096.059a	pretakāryāṇi sarvāṇi tasya samyag akārayat
01,096.059c	rājño vicitravīryasya satyavatyā mate sthitaḥ
01,096.059e	ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṃgavaiḥ
01,097.001	vaiśaṃpāyana uvāca
01,097.001a	tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī
01,097.001c	putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata
01,097.001d*1022_01	samāśvāsya snuṣe te ca bhīṣmaṃ dharmabhṛtāṃ varam
01,097.001d*1023_01	mātā satyavatī bhīṣmam uvāca vadatāṃ varam
01,097.002a	dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī
01,097.002c	prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt
01,097.002d*1024_01	duḥkhārditā tu śokena majjantīva ca sāgare
01,097.003a	śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ
01,097.003c	tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ ca pratiṣṭhitam
01,097.003d*1025_01	bhrātā vicitravīryas te bhūtānām antam eyivān
01,097.004a	yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam
01,097.004c	yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ
01,097.005a	vettha dharmāṃś ca dharmajña samāsenetareṇa ca
01,097.005c	vividhās tvaṃ śrutīr vettha vettha vedāṃś ca sarvaśaḥ
01,097.006a	vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye
01,097.006c	pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva
01,097.007a	tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara
01,097.007c	kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi
01,097.008a	mama putras tava bhrātā vīryavān supriyaś ca te
01,097.008c	bāla eva gataḥ svargam aputraḥ puruṣarṣabha
01,097.009a	ime mahiṣyau bhrātus te kāśirājasute śubhe
01,097.009c	rūpayauvanasaṃpanne putrakāme ca bhārata
01,097.009d*1026_01	dharmyam etat paraṃ jñātvā
01,097.010a	tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ
01,097.010a*1027_01	. . . . . . . . saṃtānakulavardhanam
01,097.010c	manniyogān mahābhāga dharmaṃ kartum ihārhasi
01,097.011a	rājye caivābhiṣicyasva bhāratān anuśādhi ca
01,097.011c	dārāṃś ca kuru dharmeṇa mā nimajjīḥ pitāmahān
01,097.011d*1028_01	agnihotraṃ trayo vedāḥ saṃtānam api cākṣayam
01,097.011d*1028_02	eṣā trayī tu saṃproktā svargamokṣaphalapradā
01,097.012a	tathocyamāno mātrā ca suhṛdbhiś ca paraṃtapaḥ
01,097.012c	pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ
01,097.013a	asaṃśayaṃ paro dharmas tvayā mātar udāhṛtaḥ
01,097.013c	tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām
01,097.013d*1029_01	rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam
01,097.013d*1029_02	bhavatyā matam ājñāya kṛtam etad vrataṃ mayā
01,097.014a	jānāsi ca yathāvṛttaṃ śulkahetos tvadantare
01,097.014c	sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ
01,097.015a	parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
01,097.015c	yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana
01,097.016a	tyajec ca pṛthivī gandham āpaś ca rasam ātmanaḥ
01,097.016c	jyotis tathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet
01,097.017a	prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām
01,097.017c	tyajec chabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet
01,097.018a	vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ
01,097.018c	na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana
01,097.018d*1030_01	tan na jātv anyathā kāryaṃ lokānām api saṃkṣaye
01,097.018d*1030_02	amaratvasya vā hetos trailokyasadanasya vā
01,097.019a	evam uktā tu putreṇa bhūridraviṇatejasā
01,097.019c	mātā satyavatī bhīṣmam uvāca tadanantaram
01,097.020a	jānāmi te sthitiṃ satye parāṃ satyaparākrama
01,097.020c	icchan sṛjethās trīṃl lokān anyāṃs tvaṃ svena tejasā
01,097.021a	jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ
01,097.021c	āpaddharmam avekṣasva vaha paitāmahīṃ dhuram
01,097.022a	yathā te kulatantuś ca dharmaś ca na parābhavet
01,097.022c	suhṛdaś ca prahṛṣyeraṃs tathā kuru paraṃtapa
01,097.022d*1031_01	ātmanaś ca hitaṃ tāta priyaṃ ca mama bhārata
01,097.023a	lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm
01,097.023c	dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam
01,097.024a	rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ
01,097.024c	satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate
01,097.025a	śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi
01,097.025c	tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam
01,097.026a	śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ
01,097.026c	āpaddharmārthakuśalair lokatantram avekṣya ca
01,098.001	bhīṣma uvāca
01,098.001a	jāmadagnyena rāmeṇa pitur vadham amṛṣyatā
01,098.001b*1032_01	rājā paraśuhastena
01,098.001c	kruddhena ca mahābhāge haihayādhipatir hataḥ
01,098.001c*1033_01	. . . . . . . . hehayasya mahātmanaḥ
01,098.001e	śatāni daśa bāhūnāṃ nikṛttāny arjunasya vai
01,098.002a	punaś ca dhanur ādāya mahāstrāṇi pramuñcatā
01,098.002c	nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm
01,098.003a	evam uccāvacair astrair bhārgaveṇa mahātmanā
01,098.003c	triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
01,098.003d*1034_01	evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā
01,098.004a	tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ
01,098.004c	utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ
01,098.005a	pāṇigrāhasya tanaya iti vedeṣu niścitam
01,098.005c	dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ
01,098.005e	loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ
01,098.005f*1035_01	tataḥ punaḥ samuditaṃ kṣatraṃ samabhavat tadā
01,098.005f*1035_02	imaṃ caivātra vakṣye 'ham itihāsaṃ purātanam
01,098.006a	athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā
01,098.006c	mamatā nāma tasyāsīd bhāryā paramasaṃmatā
01,098.007a	utathyasya yavīyāṃs tu purodhās tridivaukasām
01,098.007c	bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata
01,098.008a	uvāca mamatā taṃ tu devaraṃ vadatāṃ varam
01,098.008c	antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti
01,098.009a	ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate
01,098.009c	autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata
01,098.010a	amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi
01,098.010c	tasmād evaṃgate 'dya tvam upāramitum arhasi
01,098.011a	evam uktas tayā samyag bṛhattejā bṛhaspatiḥ
01,098.011c	kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum
01,098.012a	saṃbabhūva tataḥ kāmī tayā sārdham akāmayā
01,098.012c	utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata
01,098.013a	bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ
01,098.013c	amoghaśukraś ca bhavān pūrvaṃ cāham ihāgataḥ
01,098.013d*1036_01	amogharetāś ca bhavān na pīḍāṃ kartum arhati
01,098.013d*1036_02	aśrutvaiva tu tad vākyaṃ garbhasthasya bṛhaspatiḥ
01,098.013d*1036_03	jagāma maithunāyaiva mamatāṃ cārulocanām
01,098.013d*1036_04	śukrotsargaṃ tato buddhvā tasyā garbhagato muniḥ
01,098.013d*1036_05	padbhyām ārodhayan mārgaṃ śukrasya ca bṛhaspateḥ
01,098.013d*1036_06	sthānam aprāptam atha tac chukraṃ pratihataṃ tadā
01,098.013d*1036_07	papāta sahasā bhūmau tataḥ kruddho bṛhaspatiḥ
01,098.014a	śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ
01,098.014c	utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ
01,098.015a	yasmāt tvam īdṛśe kāle sarvabhūtepsite sati
01,098.015c	evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi
01,098.016a	sa vai dīrghatamā nāma śāpād ṛṣir ajāyata
01,098.016c	bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā
01,098.016d*1037_01	jātyandho vedavit prājñaḥ patnīṃ lebhe svavidyayā
01,098.016d*1037_02	taruṇīṃ rūpasaṃpannāṃ pradveṣīṃ nāma brāhmaṇīm
01,098.017a	sa putrāñ janayām āsa gautamādīn mahāyaśāḥ
01,098.017c	ṛṣer utathyasya tadā saṃtānakulavṛddhaye
01,098.017d*1038_01	dharmātmā ca mahātmā ca vedavedāṅgapāragaḥ
01,098.017d*1038_02	godharmaṃ saurabheyāc ca so 'dhītya nikhilaṃ muniḥ
01,098.017d*1038_03	prāvartata tathā kartuṃ śraddhāvāṃs tam aśaṅkayā
01,098.017d*1038_04	tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ
01,098.017d*1038_05	kruddhā mohābhibhūtās te sarve tatrāśramaukasaḥ
01,098.017d*1038_06	aho 'yaṃ bhinnamaryādo nāśrame vastum arhati
01,098.017d*1038_07	tasmād enaṃ vayaṃ sarve pāpātmānaṃ tyajāmahe
01,098.017d*1038_08	ity anyonyaṃ samābhāṣya te dīrghatamasaṃ munim
01,098.017d@056=0003	patnī
01,098.017d@056=0006	bhīṣmaḥ
01,098.017d@056=0009	patnī
01,098.017d@056=0011	dīrghatamāḥ
01,098.017d@056=0018	bhīṣmaḥ
01,098.017d@056_0001	putralābhāc ca sā patnī na tutoṣa patiṃ tadā
01,098.017d@056_0002	pradviṣantīṃ patir bhāryāṃ kiṃ māṃ dveṣṭīti cābravīt
01,098.017d@056_0003	patir bhāryānubharaṇād bhartā ceti prakīrtyate
01,098.017d@056_0004	ahaṃ tvāṃ bharaṇaṃ kṛtvā jātyandhaṃ sasutā sadā
01,098.017d@056_0005	nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ
01,098.017d@056_0006	tasyās tad vacanaṃ śrutvā ṛṣiḥ kopasamanvitaḥ
01,098.017d@056_0007	pratyuvāca tataḥ patnīṃ pradveṣīṃ sasutāṃ tadā
01,098.017d@056_0008	nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi
01,098.017d@056_0009	tvayā dattaṃ dhanaṃ vipra neccheyaṃ duḥkhakārakam
01,098.017d@056_0010	yatheṣṭaṃ kuru viprendra na bhareyaṃ yathā purā
01,098.017d@056_0011	adya prabhṛti maryādā mayā loke pratiṣṭhitā
01,098.017d@056_0012	eka eva patir nāryā yāvajjīvaṃ parāyaṇam
01,098.017d@056_0013	mṛte jīvati vā tasmin nāparaṃ prāpnuyān naram
01,098.017d@056_0014	abhigamya paraṃ nārī patiṣyati na saṃśayaḥ
01,098.017d@056_0015	apatīnāṃ tu nārīṇām adya prabhṛti pātakam
01,098.017d@056_0016	yady asti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ
01,098.017d@056_0017	akīrtiḥ parivādaś ca nityakālaṃ bhavantu vai
01,098.017d@056_0018	tasya tad vacanaṃ śrutvā brāhmaṇī bhṛśakopitā
01,098.017d@056_0019	gaṅgām ānīyatām eṣa putrā ity evam abravīt
01,098.018a	lobhamohābhibhūtās te putrās taṃ gautamādayaḥ
01,098.018c	kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan
01,098.019a	na syād andhaś ca vṛddhaś ca bhartavyo 'yam iti sma te
01,098.019b*1039_01	karmaṇy atha tataḥ krūre teṣāṃ buddhir ajāyata
01,098.019c	cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān
01,098.020a	so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ
01,098.020c	jagāma subahūn deśān andhas tenoḍupena ha
01,098.021a	taṃ tu rājā balir nāma sarvadharmaviśāradaḥ
01,098.021c	apaśyan majjanagataḥ srotasābhyāśam āgatam
01,098.022a	jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ
01,098.022c	jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha
01,098.022d*1040_01	taṃ pūjayitvā rājarṣir viśrāntaṃ munim abravīt
01,098.023a	saṃtānārthaṃ mahābhāga bhāryāsu mama mānada
01,098.023c	putrān dharmārthakuśalān utpādayitum arhasi
01,098.024a	evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ
01,098.024c	tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā
01,098.025a	andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha
01,098.025c	svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā
01,098.026a	tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī
01,098.026c	janayām āsa dharmātmā putrān ekādaśaiva tu
01,098.027a	kākṣīvadādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ
01,098.027b*1041_01	mudā ca tān balī rājā dṛṣṭvā kakṣīvadādikān
01,098.027c	uvāca tam ṛṣiṃ rājā mamaita iti vīryavān
01,098.028a	nety uvāca maharṣis taṃ mamaivaita iti bruvan
01,098.028c	śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ
01,098.029a	andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava
01,098.029c	avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me
01,098.030a	tataḥ prasādayām āsa punas tam ṛṣisattamam
01,098.030c	baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ
01,098.031a	tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt
01,098.031c	bhaviṣyati kumāras te tejasvī satyavāg iti
01,098.032a	tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata
01,098.032b*1042_01	aṅgo vaṅgaḥ kaliṅgaś ca puṇḍraḥ suhmaś ca te sutāḥ
01,098.032b*1042_02	teṣāṃ deśāḥ samākhyātāḥ svanāmakathitā bhuvi
01,098.032b*1042_03	aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ
01,098.032b*1042_04	kaliṅgaviṣayaś caiva kaliṅgasya ca sa smṛtaḥ
01,098.032b*1042_05	puṇḍrasya puṇḍrāḥ prakhyātāḥ suhmāḥ suhmasya ca smṛtāḥ
01,098.032b*1042_06	evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ
01,098.032c	evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi
01,098.033a	jātāḥ paramadharmajñā vīryavanto mahābalāḥ
01,098.033c	etac chrutvā tvam apy atra mātaḥ kuru yathepsitam
01,099.001	bhīṣma uvāca
01,099.001a	punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye
01,099.001c	vakṣyāmi niyataṃ mātas tan me nigadataḥ śṛṇu
01,099.002a	brāhmaṇo guṇavān kaś cid dhanenopanimantryatām
01,099.002c	vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ
01,099.003	vaiśaṃpāyana uvāca
01,099.003a	tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā
01,099.003c	vihasantīva savrīḍam idaṃ vacanam abravīt
01,099.003d@057=0003	satyavatī
01,099.003d@057=0013	bhīṣmaḥ
01,099.003d@057=0027	satyavatī
01,099.003d@057=0031	bhīṣmaḥ
01,099.003d@057=0037	vaiśaṃpāyanaḥ
01,099.003d@057_0001	bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam
01,099.003d@057_0002	mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata
01,099.003d@057_0003	aucathyam adhikṛtyedam aṅgaṃ ca yad udāhṛtam
01,099.003d@057_0004	paurāṇī śrutir ity eṣā prāptakālam idaṃ kuru
01,099.003d@057_0005	tvaṃ hi putra kulasyāsya jyeṣṭhaḥ śreṣṭhaś ca bhārata
01,099.003d@057_0006	yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha
01,099.003d@057_0007	mama putras tava bhrātā yavīyān supriyaś ca te
01,099.003d@057_0008	bāla eva gataḥ svargaṃ bhārato bharatarṣabha
01,099.003d@057_0009	ime mahiṣyau tasyeha kāśirājasute ubhe
01,099.003d@057_0010	rūpayauvanasaṃpanne putrakāme ca bhārata
01,099.003d@057_0011	dharmam etat paraṃ jñātvā saṃtānāya kulasya ca
01,099.003d@057_0012	ābhyāṃ mama niyogāt tu dharmaṃ caritum arhasi
01,099.003d@057_0013	asaṃśayaṃ paro dharmas tvayā mātaḥ prakīrtitaḥ
01,099.003d@057_0014	tvam apy etāṃ pratijñāṃ tu vettha yā paramā mayi
01,099.003d@057_0015	jānīṣe yat tadā vṛttaṃ śulkahetos tvadantare
01,099.003d@057_0016	tat satyavati satyaṃ vai punar eva bravīmi te
01,099.003d@057_0017	tan na jātv anyathā kāryaṃ lokānām api saṃkṣaye
01,099.003d@057_0018	parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ
01,099.003d@057_0019	yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje
01,099.003d@057_0020	tyajec ca pṛthivī gandham āpaś ca rasam uttamam
01,099.003d@057_0021	jyotiś ca paramaṃ rūpaṃ vāyuḥ sparśaguṇaṃ tyajet
01,099.003d@057_0022	tyajec ca ghoṣam ākāśaḥ somaḥ śītatvam utsṛjet
01,099.003d@057_0023	prabhāṃ samutsṛjed arko dhūmaketur athoṣṇatām
01,099.003d@057_0024	vṛtrahā vikramaṃ jahyād dharmaṃ jahyāc ca dharmarāṭ
01,099.003d@057_0025	amaratvasya vā hetos trailokyasadanasya vā
01,099.003d@057_0026	utsṛjeyam ahaṃ prāṇān na tu satyaṃ kathaṃ cana
01,099.003d@057_0027	jānāmi tvayi dharmajña satyaṃ satyavatāṃ vara
01,099.003d@057_0028	icchaṃs tvam iha lokāṃs trīn sṛjer anyān ariṃdama
01,099.003d@057_0029	yathā tu vaḥ kulaṃ caiva dharmaś ca na parābhavet
01,099.003d@057_0030	suhṛdaś ca suhṛṣṭāḥ syus tathā tvaṃ kartum arhasi
01,099.003d@057_0031	tvam eva kulavṛddhāsi gauravaṃ tu paraṃ tvayi
01,099.003d@057_0032	sopāyaṃ kulasaṃtāne vaktum arhasi naḥ param
01,099.003d@057_0033	striyo hi paramaṃ guhyaṃ dhārayanti kule kule
01,099.003d@057_0034	puruṣāṃś cāpi māyābhir bahvībhir upagṛhṇate
01,099.003d@057_0035	sā satyavati saṃpaśya dharmaṃ satyaparāyaṇe
01,099.003d@057_0036	yathā na jahyāṃ satyaṃ ca na sīdec ca kulaṃ hi naḥ
01,099.004a	satyam etan mahābāho yathā vadasi bhārata
01,099.004c	viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca
01,099.004d*1043=00	vaiśaṃpāyanaḥ
01,099.004d*1043_01	evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata
01,099.004d*1043_02	rocate me vacas tubhyaṃ mamāpi vacanaṃ śṛṇu
01,099.004e	na te śakyam anākhyātum āpad dhīyaṃ tathāvidhā
01,099.005a	tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ
01,099.005b*1044_01	yat tvaṃ vakṣyasi tat kāryam asmābhir iti me matiḥ
01,099.005b*1045_01	yan me bālye purā vṛttaṃ kumāryās tac chṛṇuṣva me
01,099.005c	tasmān niśamya vākyaṃ me kuruṣva yad anantaram
01,099.005d*1046_01	śṛṇu bhīṣma vaco mahyaṃ dharmārthasahitaṃ hitam
01,099.005d*1046_02	na ca visrambhakathitaṃ bhavān sūcitum arhati
01,099.005d*1046_03	yas tu rājā vasur nāma śrutas te bharatarṣabha
01,099.005d*1046_04	tasya śuklād ahaṃ matsyā dhṛtā kukṣau purā kila
01,099.005d*1046_05	mātaraṃ me jalād dhṛtvā dāśaḥ paramadharmavit
01,099.005d*1046_06	māṃ tu svagṛham ānīya duhitṛtve hy akalpayat
01,099.006a	dharmayuktasya dharmātman pitur āsīt tarī mama
01,099.006c	sā kadā cid ahaṃ tatra gatā prathamayauvane
01,099.006d*1047_01	atārayaṃ janaṃ tatra pāragāminam añjasā
01,099.007a	atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ
01,099.007c	ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm
01,099.008a	sa tāryamāṇo yamunāṃ mām upetyābravīt tadā
01,099.008c	sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu
01,099.008d*1048_01	uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca
01,099.009a	tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata
01,099.009c	varair asulabhair uktā na pratyākhyātum utsahe
01,099.009d*1049_01	prekṣya tāṃs tu mahābhāgān pare pāre ṛṣīn sthitān
01,099.009d*1049_02	yamunātīravinyastān pradīptān iva pāvakān
01,099.009d*1049_03	purastād aruṇaś caiva taruṇaḥ saṃprakāśate
01,099.009d*1049_04	yenaiṣā tāmravastreva dyauḥ kṛtā pravijṛmbhitā
01,099.009d*1049_05	uktamātro mayā tatra nīhāram asṛjat prabhuḥ
01,099.009d*1049_06	parāśaraḥ satyadhṛtir dvīpe ca yamunāmbhasi
01,099.010a	abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat
01,099.010c	tamasā lokam āvṛtya naugatām eva bhārata
01,099.011a	matsyagandho mahān āsīt purā mama jugupsitaḥ
01,099.011c	tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ
01,099.011d*1050_01	kanyātvaṃ ca dadau prītaḥ punar vidvāṃs tapodhanaḥ
01,099.011d*1050_02	tasya vīryam ahaṃ dṛṣṭvā tathā yuktaṃ mahātmanaḥ
01,099.011d*1050_03	vismitā vyathitā caiva prādām ātmānam eva ca
01,099.011d*1050_04	vasiṣṭhena samānītā yājñavalkyādayo dvijāḥ
01,099.011d*1050_05	kṛtvā vivāhaṃ me sarve pratijagmur yathāgatam
01,099.011d*1050_06	tatas tadā mahātmā sa kanyāyāṃ mayi bhārata
01,099.011d*1050_07	prahṛṣṭo 'janayat putraṃ dvīpa eva parāśaraḥ
01,099.011d*1051_01	himaṃ caivāsṛjad dhīmān dvīpaṃ ca yamunāmbhasi
01,099.011d*1052_01	tataḥ pitā vasuś caiva pitaraś ca tapodhanāḥ
01,099.012a	tato mām āha sa munir garbham utsṛjya māmakam
01,099.012c	dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi
01,099.012d*1053_01	evam uktvā gataḥ so 'tha ṛṣiḥ paramadharmavit
01,099.012d*1053_02	mamāpi prasavo jātas tatkṣaṇād eva bhārata
01,099.013a	pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ
01,099.013c	kanyāputro mama purā dvaipāyana iti smṛtaḥ
01,099.014a	yo vyasya vedāṃś caturas tapasā bhagavān ṛṣiḥ
01,099.014c	loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca
01,099.015a	satyavādī śamaparas tapasvī dagdhakilbiṣaḥ
01,099.015b*1054_01	sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ
01,099.015c	sa niyukto mayā vyaktaṃ tvayā ca amitadyute
01,099.015e	bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati
01,099.016a	sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti
01,099.016c	taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi
01,099.016d*1055_01	tava cānumate kāmam ābhyām utpādayet prajāḥ
01,099.017a	tava hy anumate bhīṣma niyataṃ sa mahātapāḥ
01,099.017c	vicitravīryakṣetreṣu putrān utpādayiṣyati
01,099.018*1056_01	ity uktamātre bhīṣmas tu mūrdhny añjalikṛto 'hṛṣat
01,099.018*1057_01	sarvavit sarvakartā ca yady etat tat karoti ca
01,099.018a	maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt
01,099.018b*1058_01	deśakālau tu jānāmi kriyatām arthasiddhaye
01,099.018c	dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati
01,099.019a	artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam
01,099.019c	kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak
01,099.019d*1059_01	śubhaṃ śubhānubaṃdhaṃ ca tāṃś caiva trividhān punaḥ
01,099.019e	yo vicintya dhiyā samyag vyavasyati sa buddhimān
01,099.019f*1060_01	punaḥ punar yo vicintya dhiyā samyag vyavasyati
01,099.019f*1060_02	sa buddhimān manuṣyeṣu sa naraḥ kṛtsnakarmakṛt
01,099.020a	tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ
01,099.020c	uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama
01,099.021a	tatas tasmin pratijñāte bhīṣmeṇa kurunandana
01,099.021c	kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim
01,099.021d*1061_01	tasyāḥ sa cintitaṃ jñātvā satyavatyā mahātapāḥ
01,099.022a	sa vedān vibruvan dhīmān mātur vijñāya cintitam
01,099.022c	prādurbabhūvāviditaḥ kṣaṇena kurunandana
01,099.023a	tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam
01,099.023c	pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca
01,099.023e	mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam
01,099.024a	tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca
01,099.024c	mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt
01,099.025a	bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ
01,099.025c	śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava
01,099.026a	tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye
01,099.026c	sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam
01,099.026d*1062_01	pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ
01,099.027a	tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam
01,099.027b*1063_01	ācacakṣe krameṇāsmai tadartham abhicintitam
01,099.027c	satyavaty abhivīkṣyainam uvācedam anantaram
01,099.028a	mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave
01,099.028c	teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ
01,099.029a	vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ
01,099.029c	vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ
01,099.030a	yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ
01,099.030c	bhrātā vicitravīryasya yathā vā putra manyase
01,099.031a	ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ
01,099.031c	buddhiṃ na kurute 'patye tathā rājyānuśāsane
01,099.032a	sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca
01,099.032c	bhīṣmasya cāsya vacanān niyogāc ca mamānagha
01,099.033a	anukrośāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca
01,099.033c	ānṛśaṃsyena yad brūyāṃ tac chrutvā kartum arhasi
01,099.034a	yavīyasas tava bhrātur bhārye surasutopame
01,099.034c	rūpayauvanasaṃpanne putrakāme ca dharmataḥ
01,099.035a	tayor utpādayāpatyaṃ samartho hy asi putraka
01,099.035c	anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca
01,099.036	vyāsa uvāca
01,099.036a	vettha dharmaṃ satyavati paraṃ cāparam eva ca
01,099.036c	yathā ca tava dharmajñe dharme praṇihitā matiḥ
01,099.037a	tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam
01,099.037c	īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam
01,099.038a	bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān
01,099.038c	vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā
01,099.039a	saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ
01,099.039c	na hi mām avratopetā upeyāt kā cid aṅganā
01,099.039d*1064_01	na hi mām arhataḥ prāptum aśuddhe kosalātmaje
01,099.039f*1065_01	evaṃ satyavatī dharmaṃ paramaṃ jñātum arhasi
01,099.040	satyavaty uvāca
01,099.040a	yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru
01,099.040c	arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ
01,099.040c*1066_01	. . . . . . . . prajānāthā vinaśyati
01,099.040c*1066_02	naśyanti ca kriyāḥ sarvāḥ
01,099.041a	katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho
01,099.041c	tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati
01,099.042	vyāsa uvāca
01,099.042a	yadi putraḥ pradātavyo mayā kṣipram akālikam
01,099.042c	virūpatāṃ me sahatām etad asyāḥ paraṃ vratam
01,099.043a	yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ
01,099.043c	adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām
01,099.043d*1067_01	tasya cāpi śataṃ putrā bhavitāro na saṃśayaḥ
01,099.043d*1067_02	goptāraḥ kuruvaṃśasya bhavatyāḥ śokanāśanāḥ
01,099.044	vaiśaṃpāyana uvāca
01,099.044*1068_01	evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā
01,099.044*1069_01	śayane tv atha kausalyā śucivastrā svalaṃkṛtā
01,099.044a	samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ
01,099.044c	tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām
01,099.044e	dharmyam arthasamāyuktam uvāca vacanaṃ hitam
01,099.045a	kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me
01,099.045c	bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt
01,099.046a	vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam
01,099.046c	bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye
01,099.046d*1070_01	ahaṃ tvām adya vakṣyāmi buddhyā niścitya bhāmini
01,099.046d*1070_02	śrutvā tu tadvacaḥ subhru kartum arhasi nānyathā
01,099.047a	sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha
01,099.047c	naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara
01,099.047d*1071_01	garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ
01,099.048a	putraṃ janaya suśroṇi devarājasamaprabham
01,099.048c	sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ
01,099.048d*1072_01	evam uktvā tu sā devī snuṣāṃ satyavatī tadā
01,099.049a	sā dharmato 'nunīyaināṃ kathaṃ cid dharmacāriṇīm
01,099.049c	bhojayām āsa viprāṃś ca devarṣīn atithīṃs tathā
01,100.001	vaiśaṃpāyana uvāca
01,100.001a	tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā
01,100.001c	saṃveśayantī śayane śanakair vākyam abravīt
01,100.002a	kausalye devaras te 'sti so 'dya tvānupravekṣyati
01,100.002c	apramattā pratīkṣainaṃ niśīthe āgamiṣyati
01,100.003a	śvaśrvās tad vacanaṃ śrutvā śayānā śayane śubhe
01,100.003c	sācintayat tadā bhīṣmam anyāṃś ca kurupuṃgavān
01,100.003d*1073_01	tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ
01,100.004a	tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ
01,100.004c	dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha
01,100.004d*1074_01	satyavatyā niyuktas tu satyavāg ṛṣisattamaḥ
01,100.004d*1074_02	jagāma tasyāḥ śayanaṃ vipule tapasi sthitaḥ
01,100.005a	tasya kṛṣṇasya kapilā jaṭā dīpte ca locane
01,100.005c	babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat
01,100.005d*1075_01	taṃ samīkṣya tu kausalyā duṣprekṣyam atathocitā
01,100.005d*1075_02	virūpam iti vitrastā saṃkucyāsīn nimīlitā
01,100.005d*1075_03	virūpo hi jaṭī cāpi durvarṇaḥ puruṣaḥ kṛśaḥ
01,100.005d*1075_04	sugandhetaragandhaś ca sarvathā duṣpradharṣaṇaḥ
01,100.006a	saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā
01,100.006c	bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum
01,100.007a	tato niṣkrāntam āsādya mātā putram athābravīt
01,100.007c	apy asyāṃ guṇavān putra rājaputro bhaviṣyati
01,100.007d*1076_01	ity uktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ
01,100.007d*1076_02	andho nāgāyutaprāṇo bhaviṣyaty ambikodarāt
01,100.008a	niśamya tad vaco mātur vyāsaḥ paramabuddhimān
01,100.008c	provācātīndriyajñāno vidhinā saṃpracoditaḥ
01,100.009a	nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ
01,100.009c	mahābhāgo mahāvīryo mahābuddhir bhaviṣyati
01,100.010a	tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ
01,100.010c	kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati
01,100.011a	tasya tad vacanaṃ śrutvā mātā putram athābravīt
01,100.011b*1077_01	alabdhalābhaḥ putro 'yaṃ yady andho vai bhaviṣyati
01,100.011b*1077_02	asya vaṃśasya goptāraṃ satāṃ śokavināśanam
01,100.011b*1077_03	tasmād avarajaṃ putraṃ janayānyaṃ narādhipam
01,100.011b*1077_04	bhrātur bhāryāparā ceyaṃ rūpayauvanaśālinī
01,100.011b*1077_05	asyām utpādayāpatyaṃ manniyogād guṇādhikam
01,100.011c	nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana
01,100.012a	jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam
01,100.012c	dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi
01,100.013a	sa tatheti pratijñāya niścakrāma mahātapāḥ
01,100.013c	sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam
01,100.013d*1078_01	ambālikāṃ samādhāya tasyāṃ satyavatī sutam
01,100.013d*1078_02	bhūyo niyojayām āsa saṃtānāya kulasya vai
01,100.013d*1078_03	viṣaṇṇāmbālikā sādhvī niṣaṇṇā śayanottame
01,100.013d*1078_04	ko nv eṣyatīti dhyāyantī niyatā saṃpratīkṣate
01,100.013d*1079_01	dhṛtarāṣṭra yatas tena dhṛtarāṣṭras tato 'bhavat
01,100.014a	punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ
01,100.014c	ṛṣim āvāhayat satyā yathāpūrvam aninditā
01,100.015a	tatas tenaiva vidhinā maharṣis tām apadyata
01,100.015c	ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam
01,100.015e	viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata
01,100.016a	tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva
01,100.016c	vyāsaḥ satyavatīputra idaṃ vacanam abravīt
01,100.017a	yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api
01,100.017c	tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati
01,100.018a	nāma cāsya tad eveha bhaviṣyati śubhānane
01,100.018c	ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ
01,100.019a	tato niṣkrāntam ālokya satyā putram abhāṣata
01,100.019b*1080_01	apy asya guṇavān putra rājaputro bhaviṣyati
01,100.019b*1081_01	kumāro brūhi me putra asty atra bhavitā śubhaḥ
01,100.019c	śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām
01,100.019d*1082_01	tam uvāca tato mātā apy atra bhavitā śubhaḥ
01,100.019d*1082_02	kumāro brūhi me tattvam ṛṣis tāṃ pratyuvāca ha
01,100.019d*1083_01	bhaviṣyati suvikrāntaḥ kumāro dikṣu viśrutaḥ
01,100.019d*1083_02	pāṇḍutvaṃ varṇatas tasya mātṛdoṣād bhaviṣyati
01,100.020a	taṃ mātā punar evānyam ekaṃ putram ayācata
01,100.020c	tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata
01,100.021a	tataḥ kumāraṃ sā devī prāptakālam ajījanat
01,100.021c	pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva śriyā
01,100.021e	tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ
01,100.021f*1084_01(21ef)	tasya putrā maheṣvāsā janiṣyantīha pañca vai
01,100.021f*1084_02	ity uktvā mātaraṃ tatra so 'bhivādya jagāma ha
01,100.021f*1084_03	munau yāte 'mbikā putraṃ mahābhāgam asūyata
01,100.021f*1084_04	dhṛtarāṣṭraṃ mahāprājñaṃ prajñācakṣuṣam īśvaram
01,100.021f*1084_05(21ab)	anujāmbālikā tatra putraṃ kāle vyajāyata
01,100.021f*1084_06(21cd)	pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānaṃ śriyāvṛtam
01,100.021f*1084_07	tayor janmakriyāḥ sarvā yathāvad anupūrvaśaḥ
01,100.021f*1084_08	kārayām āsa vai bhīṣmo brāhmaṇair vedapāragaiḥ
01,100.021f*1084_09	andhaṃ dṛṣṭvāmbikāputraṃ jātaṃ satyavatī sutam
01,100.021f*1084_10(20ab)	kausalyārthe samāhūya putram anyam ayācata
01,100.021f*1084_11	andho 'yam anyam icchāmi kausalyātanayaṃ śubham
01,100.021f*1084_12(20cd)	evam ukto maharṣis tāṃ mātaraṃ pratyabhāṣata
01,100.021f*1084_13	niyatā yadi kausalyā bhaviṣyati punaḥ śubhā
01,100.021f*1084_14	bhaviṣyati kumāro 'syāṃ dharmaśāstrārthatattvavit
01,100.021f*1084_15	tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā
01,100.022a	ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat
01,100.022c	sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam
01,100.022e	nākarod vacanaṃ devyā bhayāt surasutopamā
01,100.023a	tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām
01,100.023c	preṣayām āsa kṛṣṇāya tataḥ kāśipateḥ sutā
01,100.024a	dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca
01,100.024c	saṃviveśābhyanujñātā satkṛtyopacacāra ha
01,100.024d*1085_01	upacāreṇa śīlena rūpayauvanasaṃpadā
01,100.024d*1086_01	vāgbhāvopapradānena gātrasaṃsparśanena ca
01,100.025a	kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ
01,100.025c	tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā
01,100.026a	uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi
01,100.026c	ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ
01,100.026e	dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ
01,100.027a	sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ
01,100.027c	dhṛtarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān
01,100.028a	dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ
01,100.028c	māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ
01,100.028d*1087_01	kṛṣṇadvaipāyano 'py etat satyavatyai nyavedayat
01,100.028d*1087_02	pralambham ātmanaś caiva śūdrāyāḥ putrajanma ca
01,100.029a	sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca
01,100.029c	tasyai garbhaṃ samāvedya tatraivāntaradhīyata
01,100.030a	evaṃ vicitravīryasya kṣetre dvaipāyanād api
01,100.030c	jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ
01,100.030d*1088_01	teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
01,100.030d*1088_02	kuravo 'tha kurukṣetraṃ sarvaṃ trayam avardhata
01,100.030d*1088_03	gandhavatyā tathaivokto dharmarūpaṃ sutaṃ prati
01,100.030d*1088_04	nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati
01,101.001	janamejaya uvāca
01,101.001a	kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān
01,101.001c	kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata
01,101.002	vaiśaṃpāyana uvāca
01,101.002a	babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ
01,101.002c	dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ
01,101.002d*1089_01	sa tīrthayātrāṃ vicarañ jagāma ca yadṛcchayā
01,101.002d*1089_02	saṃnikṛṣṭāni tīrthāni grāmāṇāṃ yāni kāni cit
01,101.002d*1089_03	tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ
01,101.003a	sa āśramapadadvāri vṛkṣamūle mahātapāḥ
01,101.003c	ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ
01,101.004a	tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ
01,101.004c	tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ
01,101.004e	anusāryamāṇā bahubhī rakṣibhir bharatarṣabha
01,101.004f*1090_01	tām eva vasatiṃ jagmus tadgrāmāl loptrahāriṇaḥ
01,101.005a	te tasyāvasathe loptraṃ nidadhuḥ kurusattama
01,101.005c	nidhāya ca bhayāl līnās tatraivānvāgate bale
01,101.006a	teṣu līneṣv atho śīghraṃ tatas tad rakṣiṇāṃ balam
01,101.006b*1091_01	tataḥ śīghrataraṃ rājaṃs tadā rājabalaṃ mahat
01,101.006b*1091_02	yasminn āvasathe śete sa muniḥ saṃśitavrataḥ
01,101.006c	ājagāma tato 'paśyaṃs tam ṛṣiṃ taskarānugāḥ
01,101.007a	tam apṛcchaṃs tato rājaṃs tathāvṛttaṃ tapodhanam
01,101.007c	katareṇa pathā yātā dasyavo dvijasattama
01,101.007e	tena gacchāmahe brahman pathā śīghrataraṃ vayam
01,101.008a	tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ
01,101.008c	na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā
01,101.009a	tatas te rājapuruṣā vicinvānās tadāśramam
01,101.009c	dadṛśus tatra saṃlīnāṃs tāṃś corān dravyam eva ca
01,101.010a	tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati
01,101.010c	saṃyamyainaṃ tato rājñe dasyūṃś caiva nyavedayan
01,101.011a	taṃ rājā saha taiś corair anvaśād vadhyatām iti
01,101.011c	sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ
01,101.012a	tatas te śūlam āropya taṃ muniṃ rakṣiṇas tadā
01,101.012c	pratijagmur mahīpālaṃ dhanāny ādāya tāny atha
01,101.013a	śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ
01,101.013c	nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat
01,101.013e	dhārayām āsa ca prāṇān ṛṣīṃś ca samupānayat
01,101.014a	śūlāgre tapyamānena tapas tena mahātmanā
01,101.014c	saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa
01,101.014d*1092_01	duḥkhitā ṛṣayas tatra āśramasthāś ca taṃ tadā
01,101.015a	te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ
01,101.015c	darśayanto yathāśakti tam apṛcchan dvijottamam
01,101.015d*1093_01	bhagavan kena doṣeṇa gantāsi dvijasattama
01,101.015e	śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi
01,101.015f*1094_01	yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat
01,101.015f*1095_01	tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha
01,101.015f*1095_02	īdṛśasya dvijaśreṣṭha ugre tapasi vartataḥ
01,101.016a	tataḥ sa muniśārdūlas tān uvāca tapodhanān
01,101.016c	doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati
01,101.016d*1096_01	taṃ dṛṣṭvā rakṣiṇas tatra tathā bahutithe 'hani
01,101.016d*1096_02	nyavedayaṃs tathā rājñe yathā vṛttaṃ narādhipa
01,101.016d*1097_01	śrutvā ca vacanaṃ teṣāṃ śūlastham ṛṣisattamam
01,101.017a	rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ
01,101.017c	prasādayām āsa tadā śūlastham ṛṣisattamam
01,101.018a	yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama
01,101.018c	prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi
01,101.019a	evam uktas tato rājñā prasādam akaron muniḥ
01,101.019c	kṛtaprasādo rājā taṃ tataḥ samavatārayat
01,101.020a	avatārya ca śūlāgrāt tac chūlaṃ niścakarṣa ha
01,101.020c	aśaknuvaṃś ca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide
01,101.021a	sa tathāntargatenaiva śūlena vyacaran muniḥ
01,101.021b*1098_01	kaṇṭhapārśvāntarasthena śaṅkunā munir ācarat
01,101.021b*1098_02	puṣpabhājanadhārī syād iti cintāparo 'bhavat
01,101.021c	sa tena tapasā lokān vijigye durlabhān paraiḥ
01,101.021e	aṇīmāṇḍavya iti ca tato lokeṣu kathyate
01,101.022a	sa gatvā sadanaṃ vipro dharmasya paramārthavit
01,101.022c	āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ
01,101.023a	kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā
01,101.023c	yasyeyaṃ phalanirvṛttir īdṛśy āsāditā mayā
01,101.023e	śīghram ācakṣva me tattvaṃ paśya me tapaso balam
01,101.024	dharma uvāca
01,101.024a	pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā
01,101.024c	karmaṇas tasya te prāptaṃ phalam etat tapodhana
01,101.024d*1099_01	svalpam eva yathā dattaṃ dānaṃ bahuguṇaṃ bhavet
01,101.024d*1099_02	adharma evaṃ viprarṣe bahuduḥkhaphalapradaḥ
01,101.024d*1100=00	āṇimāṇḍavyaḥ
01,101.024d*1100_01	kasmin kāle mayā tat tu kṛtaṃ brūhi yathātatham
01,101.024d*1100_02	tenokto dharmarājo 'tha bālabhāve tvayā kṛtam
01,101.025	aṇīmāṇḍavya uvāca
01,101.025a	alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ
01,101.025c	śūdrayonāv ato dharma mānuṣaḥ saṃbhaviṣyasi
01,101.025d*1101_01	bālo hi dvādaśād varṣāj janmano yat kariṣyati
01,101.025d*1101_02	na bhaviṣyaty adharmo 'tra na prajñāsyati vai diśaḥ
01,101.026a	maryādāṃ sthāpayāmy adya loke dharmaphalodayām
01,101.026c	ā caturdaśamād varṣān na bhaviṣyati pātakam
01,101.026e	pareṇa kurvatām evaṃ doṣa eva bhaviṣyati
01,101.027	vaiśaṃpāyana uvāca
01,101.027a	etena tv aparādhena śāpāt tasya mahātmanaḥ
01,101.027c	dharmo vidurarūpeṇa śūdrayonāv ajāyata
01,101.028a	dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ
01,101.028c	dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ
01,101.028d*1102=00	vaiśaṃpāyana uvāca
01,101.028d*1102_01	sarvato balavān dharmas tato 'pi brāhmaṇo mahān
01,101.028d*1102_02	itīha kathayām āsa bhagavān bādarāyaṇaḥ
01,102.001	vaiśaṃpāyana uvāca
01,102.001*1103_01	dhṛtarāṣṭre ca pāṇḍau ca vidure ca mahātmani
01,102.001a	teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam
01,102.001c	kuravo 'tha kurukṣetraṃ trayam etad avardhata
01,102.002a	ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca
01,102.002c	yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ
01,102.003a	vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ
01,102.003c	gandhavanti ca mālyāni rasavanti phalāni ca
01,102.004a	vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ
01,102.004c	śūrāś ca kṛtavidyāś ca santaś ca sukhino 'bhavan
01,102.005a	nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ
01,102.005c	pradeśeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata
01,102.006a	dānakriyādharmaśīlā yajñavrataparāyaṇāḥ
01,102.006c	anyonyaprītisaṃyuktā vyavardhanta prajās tadā
01,102.007a	mānakrodhavihīnāś ca janā lobhavivarjitāḥ
01,102.007c	anyonyam abhyavardhanta dharmottaram avartata
01,102.008a	tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata
01,102.008c	dvāratoraṇaniryūhair yuktam abhracayopamaiḥ
01,102.008e	prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham
01,102.009a	nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu
01,102.009c	kānaneṣu ca ramyeṣu vijahrur muditā janāḥ
01,102.010a	uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravas tadā
01,102.010c	vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ
01,102.010e	nābhavat kṛpaṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ
01,102.011a	tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ
01,102.011c	kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā
01,102.011d*1104_01	babhūvuḥ sarvarddhiyutās tasmin rāṣṭre sadotsavāḥ
01,102.011d*1105_01	svāhākāraiḥ svadhābhiś ca saṃnivāsaḥ kurūṣitaḥ
01,102.011e	bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite
01,102.012a	babhūva ramaṇīyaś ca caityayūpaśatāṅkitaḥ
01,102.012c	sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ
01,102.012e	bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata
01,102.013a	kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām
01,102.013c	paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ
01,102.014a	gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa
01,102.014c	dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ
01,102.015a	dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ
01,102.015c	janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ
01,102.015d*1106_01	vaidikādhyayane yukto nītiśāstreṣu pāragaḥ
01,102.015d*1106_02	bhīṣmeṇa rājā kauravyo dhṛtarāṣṭro 'bhiṣecitaḥ
01,102.015d*1106_03(cf.17)	dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi
01,102.015d*1106_04(cf.17)	tathaiva gajaśikṣāyām astreṣu vividheṣu ca
01,102.015d*1106_05	arthadharmapradhānāsu vidyāsu vividhāsu ca
01,102.015d*1106_06	gataḥ pāraṃ yadā pāṇḍus tadā senāpatiḥ kṛtaḥ
01,102.015d*1106_07(23)	dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata
01,102.015d*1106_08(23)	avaratvāc ca viduraḥ pāṇḍuś cāsīn mahīpatiḥ
01,102.015d*1106_09	amātyo manujendrasya bāla eva yaśasvinaḥ
01,102.015d*1106_10	praṇetā sarvadharmāṇāṃ bhīṣmeṇa viduraḥ kṛtaḥ
01,102.015d*1106_11	sarvaśāstrārthatattvajño buddhimedhāpaṭur yuvā
01,102.015d*1106_12	bhāvenāgamayuktena sarvaṃ vedayate jagat
01,102.015d*1106_13(21)	pranaṣṭaḥ śaṃtanor vaṃśaḥ bhīṣmeṇa punar uddhṛtaḥ
01,102.015d*1106_14(21)	tato nirvacanaṃ satsu tad idaṃ paripaṭhyate
01,102.015d*1106_15(22)	kausalyā vīrasūḥ strīṇāṃ deśānāṃ kurujāṅgalam
01,102.015d*1106_16(22)	bhīṣmo dharmabhṛtāṃ śreṣṭhaḥ purāṇāṃ gajasāhvayam
01,102.015d*1106_17	te trayaḥ kālayogena kumārā janamejaya
01,102.015d*1106_18	avardhanta mahātmāno nandayantaḥ suhṛjjanam
01,102.016a	saṃskāraiḥ saṃskṛtās te tu vratādhyayanasaṃyutāḥ
01,102.016c	śramavyāyāmakuśalāḥ samapadyanta yauvanam
01,102.017a	dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi
01,102.017c	tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ
01,102.018a	itihāsapurāṇeṣu nānāśikṣāsu cābhibho
01,102.018c	vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ
01,102.019a	pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat
01,102.019c	aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ
01,102.020a	triṣu lokeṣu na tv āsīt kaś cid vidurasaṃmitaḥ
01,102.020c	dharmanityas tato rājan dharme ca paramaṃ gataḥ
01,102.020d*1107_01	atha śuśrāva viprebhyo yādavasya mahīpateḥ
01,102.020d*1107_02	rūpayauvanasaṃpannāṃ sutāṃ sāgaragāsutaḥ
01,102.020d*1107_03	subalasya ca kalyāṇīṃ gāndhārādhipateḥ sutām
01,102.020d*1107_04	sutāṃ ca madrarājasya rūpeṇāpratimāṃ bhuvi
01,102.021a	pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam
01,102.021c	tato nirvacanaṃ loke sarvarāṣṭreṣv avartata
01,102.022a	vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam
01,102.022c	sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam
01,102.023a	dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata
01,102.023c	karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ
01,102.023d*1108_01	kadā cid atha gāṅgeyaḥ sarvanītiviśāradaḥ
01,102.023d*1108_02	viduraṃ dharmatattvajñaṃ vākyam āha yathocitam
01,102.023d*1109_01	tataḥ kāle bahutithe bhīṣmo viduram abravīt
01,103.001	bhīṣma uvāca
01,103.001a	guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam
01,103.001c	aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk
01,103.002a	rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ
01,103.002c	notsādam agamac cedaṃ kadā cid iha naḥ kulam
01,103.003a	mayā ca satyavatyā ca kṛṣṇena ca mahātmanā
01,103.003c	samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu
01,103.004a	vardhate tad idaṃ putra kulaṃ sāgaravad yathā
01,103.004c	tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ
01,103.005a	śrūyate yādavī kanyā anurūpā kulasya naḥ
01,103.005c	subalasyātmajā caiva tathā madreśvarasya ca
01,103.006a	kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ
01,103.006c	ucitāś caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ
01,103.007a	manye varayitavyās tā ity ahaṃ dhīmatāṃ vara
01,103.007c	saṃtānārthaṃ kulasyāsya yad vā vidura manyase
01,103.008	vidura uvāca
01,103.008a	bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ
01,103.008c	tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam
01,103.009	vaiśaṃpāyana uvāca
01,103.009a	atha śuśrāva viprebhyo gāndhārīṃ subalātmajām
01,103.009c	ārādhya varadaṃ devaṃ bhaganetraharaṃ haram
01,103.009e	gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā
01,103.010a	iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ
01,103.010c	tato gāndhārarājasya preṣayām āsa bhārata
01,103.011a	acakṣur iti tatrāsīt subalasya vicāraṇā
01,103.011c	kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ
01,103.011e	dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm
01,103.012a	gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam
01,103.012c	ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata
01,103.013a	tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā
01,103.013c	babandha netre sve rājan pativrataparāyaṇā
01,103.013e	nātyaśnīyāṃ patim aham ity evaṃ kṛtaniścayā
01,103.014a	tato gāndhārarājasya putraḥ śakunir abhyayāt
01,103.014c	svasāraṃ parayā lakṣmyā yuktām ādāya kauravān
01,103.014d*1110_01	tāṃ tadā dhṛtarāṣṭrāya dadau paramasatkṛtām
01,103.014d*1110_02	bhīṣmasyānumate caiva vivāhaṃ samakārayat
01,103.014d*1111_01	tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate
01,103.014d*1111_02	saubalas tu mahārājā śakuniḥ priyadarśanaḥ
01,103.015a	dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam
01,103.015c	punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ
01,103.016a	gāndhāry api varārohā śīlācāraviceṣṭitaiḥ
01,103.016c	tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata
01,103.016d*1112_01	gāndhārī sā patiṃ dṛṣṭvā prajñācakṣuṣam īśvaram
01,103.016d*1112_02	aticārād bhṛśaṃ bhītā bhartuḥ sā samacintayat
01,103.016d*1112_03	sā dṛṣṭivinivṛttāpi bhartuś ca samatāṃ yayau
01,103.016d*1112_04	na hi sūkṣme 'py atīcāre bhartuḥ sā vavṛte tadā
01,103.017a	vṛttenārādhya tān sarvān pativrataparāyaṇā
01,103.017c	vācāpi puruṣān anyān suvratā nānvakīrtayat
01,103.017d*1113_01	tasyāḥ sahodarāḥ kanyāḥ punar eva dadau daśa
01,103.017d*1113_02	gāndhārarājaḥ subalo bhīṣmeṇa varitas tadā
01,103.017d*1113_03	satyavratāṃ satyasenāṃ sudeṣṇāṃ ca susaṃhitām
01,103.017d*1113_04	tejaḥśravāṃ suśravāṃ ca tathaiva nikṛtiṃ śubhām
01,103.017d*1113_05	śaṃbhuvāṃ ca daśārṇāṃ ca gāndhārīr daśa viśrutāḥ
01,103.017d*1113_06	ekāhnā pratijagrāha dhṛtarāṣṭro janeśvaraḥ
01,103.017d*1113_07	tataḥ śāṃtanavo bhīṣmo dhanuṣkrītās tatas tataḥ
01,103.017d*1113_08	adadād dhṛtarāṣṭrāya rājaputrīḥ paraḥ śatam
01,104.001	vaiśaṃpāyana uvāca
01,104.001a	śūro nāma yaduśreṣṭho vasudevapitābhavat
01,104.001c	tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi
01,104.002a	paitṛṣvaseyāya sa tām anapatyāya vīryavān
01,104.002c	agryam agre pratijñāya svasyāpatyasya vīryavān
01,104.003a	agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe
01,104.003c	pradadau kuntibhojāya sakhā sakhye mahātmane
01,104.004a	sā niyuktā pitur gehe devatātithipūjane
01,104.004c	ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam
01,104.005a	nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
01,104.005c	tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat
01,104.005d*1114_01	dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā
01,104.005d*1114_02	sahasrasaṃkhyair yogīndraṃ samupācarad uttamā
01,104.005d*1114_03	durvāsā vatsarasyānte dadau mantram anuttamam
01,104.006a	tasyai sa pradadau mantram āpaddharmānvavekṣayā
01,104.006c	abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ
01,104.006d*1115_01	abhicārāyutaṃ tasyā ācaṣṭa bhagavān ṛṣiḥ
01,104.007a	yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
01,104.007c	tasya tasya prasādena putras tava bhaviṣyati
01,104.008a	tathoktā sā tu vipreṇa tena kautūhalāt tadā
01,104.008b*1116_01	raves tasya parīkṣārthaṃ kuntī kanyāpi bhāskaram
01,104.008c	kanyā satī devam arkam ājuhāva yaśasvinī
01,104.008d*1117_01	tato ghanāntaraṃ kṛtvā svamārgaṃ tapanas tadā
01,104.008d*1117_02	upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām
01,104.008d*1118_01	avatīrya svamārgāc ca divyamūrtidharaḥ svayam
01,104.009a	sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam
01,104.009c	vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam
01,104.009d@058=0003	kunty uvāca
01,104.009d@058=0007	sūrya uvāca
01,104.009d@058=0011	vaiśaṃpāyana uvāca
01,104.009d@058_0001	tāṃ samāsādya devas tu vivasvān idam abravīt
01,104.009d@058_0002	ayam asmy asitāpāṅge brūhi kiṃ karavāṇi te
01,104.009d@058_0003	kaś cin me brahmavit prādād varaṃ vidyāṃ ca śatruhan
01,104.009d@058_0004	yad vijijñāsayāhvānaṃ kṛtavaty asmi te vibho
01,104.009d@058_0005	tad asminn aparādhe tvāṃ śirasābhiprasādaye
01,104.009d@058_0006	yoṣito hi sadā rakṣyāḥ svaparāddhāpi nityadā
01,104.009d@058_0007	vedāhaṃ sarvam evaitad yad durvāsā dadau tava
01,104.009d@058_0008	saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā
01,104.009d@058_0009	amoghaṃ darśanaṃ mahyam āhūtaś cāsmi te śubhe
01,104.009d@058_0010	vṛthāhvānād dhi te bhīru doṣo hi syād asaṃśayam
01,104.009d@058_0011	saivam uktā bahuvidhaṃ sāntvaṃ krūraṃ vivasvatā
01,104.009d@058_0012	sā tu naicchad varārohā kanyāham iti pārthiva
01,104.009d@058_0013	bandhupakṣabhayād bhītā lajjayā ca tapasvinī
01,104.009d@058_0014	tām arkaḥ punar evedam abravīd bharatarṣabha
01,104.009d@058_0015	matprasādān na te rājñi bhavitā doṣa ity uta
01,104.009d@058_0016	evam uktvā tu bhagavān kuntibhojasutāṃ tadā
01,104.009d@059=0002	sūryaḥ
01,104.009d@059=0010	vaiśaṃpāyanaḥ
01,104.009d@059=0012	sūryaḥ
01,104.009d@059=0016	kuntī
01,104.009d@059=0018	sūryaḥ
01,104.009d@059=0020	vaiśaṃpāyanaḥ
01,104.009d@059_0001	sābravīd bhagavan kas tvaṃ prādurbhūto mamāgrataḥ
01,104.009d@059_0002	āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam
01,104.009d@059_0003	viddhi māṃ putralābhāya devam arkaṃ śucismite
01,104.009d@059_0004	putras te nirmitaḥ subhru śṛṇu yādṛk śubhānane
01,104.009d@059_0005	āditye kuṇḍale bibhrat kavacaṃ caiva māmakam
01,104.009d@059_0006	śastrāstrāṇām abhedyaṃ ca bhaviṣyati śucismite
01,104.009d@059_0007	nāsya kiṃ cid adeyaṃ ca brāhmaṇebhyo bhaviṣyati
01,104.009d@059_0008	codyamāno mayā cāpi na kṣamaṃ cintayiṣyati
01,104.009d@059_0009	dāsyate sa hi viprebhyo mānī caiva bhaviṣyati
01,104.009d@059_0010	evam uktā tataḥ kuntī gopatiṃ pratyuvāca ha
01,104.009d@059_0011	kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me
01,104.009d@059_0012	yady evaṃ manyase bhīru kim āhvayasi bhāskaram
01,104.009d@059_0013	yadi mām avajānāsi ṛṣiḥ sa na bhaviṣyati
01,104.009d@059_0014	mantradānena yasya tvam avalepena darpitā
01,104.009d@059_0015	kulaṃ ca te 'dya dhakṣyāmi krodhadīptena cakṣuṣā
01,104.009d@059_0016	prasīda bhagavan mahyam avalepo hi nāsti me
01,104.009d@059_0017	mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam
01,104.009d@059_0018	vyapayātu bhayaṃ te 'dya kumāraṃ prasamīkṣyase
01,104.009d@059_0019	mayā tvaṃ cāpy anujñātā punaḥ kanyā bhaviṣyasi
01,104.009d@059_0020	evam uktā tataḥ kuntī saṃprahṛṣṭatanūruhā
01,104.009d@059_0021	saṃgatā ca tataḥ subhrūr ādityena mahātmanā
01,104.010a	prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ
01,104.010c	ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam
01,104.010e	āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ
01,104.011a	sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
01,104.011c	ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ
01,104.011d*1119_01	mañjūṣāṃ ratnasaṃpūrṇāṃ karṇanāmābhisaṃjñitām
01,104.012a	prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ
01,104.012c	dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ
01,104.012d*1120_01	dṛṣṭvā kumāraṃ jātaṃ sā vārṣṇeyī dīnamānasā
01,104.012d*1120_02	ekāgrā cintayām āsa kiṃ kṛtvā sukṛtaṃ bhavet
01,104.013a	gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā
01,104.013c	utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam
01,104.014a	tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ
01,104.014c	putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ
01,104.015a	nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau
01,104.015c	vasunā saha jāto 'yaṃ vasuṣeṇo bhavatv iti
01,104.016a	sa vardhamāno balavān sarvāstreṣūdyato 'bhavat
01,104.016b*1121_01	loke caiva hi vikhyātaḥ sarvaśastrabhṛtāṃ varaḥ
01,104.016c	ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān
01,104.017a	yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ
01,104.017c	nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
01,104.017d@060=0007	karṇaḥ
01,104.017d@060=0011	sūryaḥ
01,104.017d@060=0013	vaiśaṃpāyanaḥ
01,104.017d@060_0001	tataḥ kāle tu kasmiṃś cit svapnānte karṇam abravīt
01,104.017d@060_0002	ādityo brāhmaṇo bhūtvā śṛṇu vīra vaco mama
01,104.017d@060_0003	prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ
01,104.017d@060_0004	na tasya bhikṣā dātavyā viprarūpī bhaviṣyati
01,104.017d@060_0005	niścayo 'syāpahartuṃ te kavacaṃ kuṇḍale tathā
01,104.017d@060_0006	atas tvāṃ bodhayāmy eṣa smartāsi vacanaṃ mama
01,104.017d@060_0007	śakro māṃ viprarūpeṇa yadi vai yācate dvija
01,104.017d@060_0008	kathaṃ tasmai na dāsyāmi yathā cāsmy avabodhitaḥ
01,104.017d@060_0009	viprāḥ pūjyās tu devānāṃ satataṃ priyam icchatām
01,104.017d@060_0010	taṃ devadevaṃ jānan vai na śaknomy avamantraṇe
01,104.017d@060_0011	yady evaṃ śṛṇu me vīra varaṃ te so 'pi dāsyati
01,104.017d@060_0012	śaktiṃ tvam api yācethāḥ sarvaśatruvighātinīm
01,104.017d@060_0013	evam uktvā dvijaḥ svapne tatraivāntaradhīyata
01,104.017d@060_0014	karṇaḥ prabuddhas taṃ svapnaṃ cintayāno 'bhavat tadā
01,104.018a	tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ
01,104.018c	kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ
01,104.018d*1122_01	evam uktas tadā karṇo brāhmaṇena mahātmanaḥ
01,104.018d*1123_01	karṇaḥ[tu] kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ
01,104.019a	utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam
01,104.019c	karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ
01,104.019d*1124_01	pratigṛhya tu deveśas tuṣṭas tenāsya karmaṇā
01,104.019d*1125=05	karṇaḥ
01,104.019d*1125_01	aho sāhasam ity āha manasā vāsavo hasan
01,104.019d*1125_02	devadānavayakṣāṇāṃ gandharvoragarakṣasām
01,104.019d*1125_03	na taṃ paśyāmi yo hy etat karma kartā bhaviṣyati
01,104.019d*1125_04	prīto 'smi karmaṇā tena varaṃ vṛṇu yad icchasi
01,104.019d*1125_05	icchāmi bhagavaddattāṃ śaktiṃ śatrunibarhaṇīm
01,104.019d*1126_01	amoghām apratihatāṃ tvattaḥ suragaṇeśvara
01,104.020a	śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt
01,104.020c	devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
01,104.020e	yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati
01,104.020f*1127_01	hatvaikaṃ samare śatruṃ tato mām āgamiṣyati
01,104.020f*1128_01	ity uktvāntardadhe śakro varaṃ dattvā tu tasya vai
01,104.021a	purā nāma tu tasyāsīd vasuṣeṇa iti śrutam
01,104.021c	tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat
01,105.001	vaiśaṃpāyana uvāca
01,105.001a	rūpasattvaguṇopetā dharmārāmā mahāvratā
01,105.001c	duhitā kuntibhojasya kṛte pitrā svayaṃvare
01,105.001d*1129_01	tāṃ tu tejasvinīṃ kanyāṃ rūpayauvanaśālinīm
01,105.001d*1129_02	nāvṛṇvan pārthivāḥ ke cid atīva strīguṇair yutām
01,105.001d*1129_03	tataḥ sā kuntibhojena rājñāhūya narādhipān
01,105.001d*1129_04	pitrā svayaṃvare dattā duhitā rājasattama
01,105.001d*1129_05	tataḥ sā raṅgamadhyasthaṃ teṣāṃ rājñāṃ manasvinī
01,105.001d*1129_06	dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam
01,105.002a	siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam
01,105.002b*1130_01	patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī
01,105.002b*1131_01	ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ
01,105.002b*1131_02	tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam
01,105.002b*1131_03	taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā
01,105.002b*1131_04	pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat
01,105.002b*1131_05	tataḥ kāmaparītāṅgī sakṛt pracalamānasā
01,105.002b*1131_06	vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat
01,105.002b*1131_07	taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ
01,105.002b*1131_08	yathāgataṃ samājagmur gajair aśvai rathais tathā
01,105.002b*1131_09	tatas tasyāḥ pitā rājann udvāham akarot prabhuḥ
01,105.002c	bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata
01,105.003a	sa tayā kuntibhojasya duhitrā kurunandanaḥ
01,105.003c	yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva
01,105.004a	yātvā devavratenāpi madrāṇāṃ puṭabhedanam
01,105.004c	viśrutā triṣu lokeṣu mādrī madrapateḥ sutā
01,105.005a	sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi
01,105.005c	pāṇḍor arthe parikrītā dhanena mahatā tadā
01,105.005e	vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ
01,105.006a	siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam
01,105.006c	pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi
01,105.007a	kṛtodvāhas tataḥ pāṇḍur balotsāhasamanvitaḥ
01,105.007b*1132_01	goptā bharatavaṃśasya śrīmān sarvāstrakovidaḥ
01,105.007c	jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ
01,105.007d@061=0008	vaiśaṃpāyana uvāca
01,105.007d@061_0001	kuntyāḥ pāṇḍoś ca rājendra kuntibhojo mahīpatiḥ
01,105.007d@061_0002	kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam
01,105.007d@061_0003	svapuraṃ preṣayām āsa sa rājā kurusattamam
01,105.007d@061_0004	tato balena mahatā nānādhvajapatākinā
01,105.007d@061_0005	stūyamānaḥ sa cāśībhir brāhmaṇaiś ca maharṣibhiḥ
01,105.007d@061_0006	saṃprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ
01,105.007d@061_0007	nyaveśayata tāṃ bhāryāṃ kuntīṃ svabhavane prabhuḥ
01,105.007d@061_0008	tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ
01,105.007d@061_0009	vivāhasyāparasyārthe cakāra matimān matim
01,105.007d@061_0010	so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiś ca maharṣibhiḥ
01,105.007d@061_0011	balena caturaṅgena yayau madrapateḥ puram
01,105.007d@061_0012	tam āgatam abhiśrutya bhīṣmaṃ bāhlīkapuṅgavaḥ
01,105.007d@061_0013	pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ
01,105.007d@061_0014	dattvā tasyāsanaṃ śubhraṃ pādyam arghyaṃ tathaiva ca
01,105.007d@061_0015	madhuparkaṃ ca madreśaḥ papracchāgamane 'rthitām
01,105.007d@061_0016	taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ
01,105.007d@061_0017	āgataṃ māṃ vijānīhi varārthinam ariṃdama
01,105.007d@061_0018	śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī
01,105.007d@061_0019	tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm
01,105.007d@061_0020	yuktarūpo hi saṃbandhe tvaṃ no rājan vayaṃ tava
01,105.007d@061_0021	etat saṃcintya madreśa gṛhāṇāsmān yathāvidhi
01,105.007d@061_0022	tam evaṃvādinaṃ bhīṣmaṃ pratyabhāṣata madrapaḥ
01,105.007d@061_0023	na hi me 'nyo varas tvattaḥ śreyān iti matir mama
01,105.007d@061_0024	pūrvaiḥ pravartitaṃ kiṃ cit kule 'smin nṛpasattamaiḥ
01,105.007d@061_0025	sādhu vā yadi vāsādhu tan nātikrāntum utsahe
01,105.007d@061_0026	vyaktaṃ tad bhavataś cāpi viditaṃ nātra saṃśayaḥ
01,105.007d@061_0027	na ca yuktaṃ tathā vaktuṃ bhavān dehīti sattama
01,105.007d@061_0028	kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat
01,105.007d@061_0029	tena tvāṃ na bravīmy etad asaṃdigdhaṃ vaco 'rihan
01,105.007d@061_0030	taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ mahāmatiḥ
01,105.007d@061_0031	dharma eṣa paro rājan svayam uktaḥ svayaṃbhuvā
01,105.007d@061_0032	nātra kaś cana doṣo 'sti pūrvair vidhir ayaṃ kṛtaḥ
01,105.007d@061_0033	viditeyaṃ ca te śalya maryādā sādhusaṃmatā
01,105.007d@061_0034	ity uktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam
01,105.007d@061_0035	ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ
01,105.007d@061_0036	gajān aśvān rathāṃś caiva vāsāṃsy ābharaṇāni ca
01,105.007d@061_0037	maṇimuktāpravālaṃ ca gāṅgeyo vyasṛjac chubham
01,105.007d@061_0038	tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ
01,105.007d@061_0039	dadau tāṃ samalaṃkṛtya svasāraṃ kauravarṣabhe
01,105.007d@061_0040	sa tāṃ mādrīm upādāya bhīṣmaḥ sāgaragāsutaḥ
01,105.007d@061_0041	ājagāma puraṃ dhīmān praviṣṭo gajasāhvayam
01,105.007d@061_0042	tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate
01,105.007d@061_0043	jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ
01,105.007d@061_0044	tato vivāhe nirvṛtte sa rājā kurunandanaḥ
01,105.007d@061_0045	sthāpayām āsa tāṃ bhāryāṃ śubhe veśmani bhāvinīm
01,105.007d@061_0046	sa tābhyāṃ vyacarat sārdhaṃ bhāryābhyāṃ rājasattamaḥ
01,105.007d@061_0047	kuntyā mādryā ca rājendro yathākāmaṃ yathāsukham
01,105.007d@061_0048	tataḥ sa kauravo rājā vihṛtya tridaśā niśāḥ
01,105.007d@061_0049	jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho
01,105.007d@061_0050	sa bhīṣmapramukhān vṛddhān abhivādya praṇamya ca
01,105.007d@061_0051	dhṛtarāṣṭraṃ ca kauravyaṃ tathānyān kurusattamān
01,105.007d@061_0052	āmantrya prayayau rājā taiś caivābhyanumoditaḥ
01,105.007d@061_0053	maṅgalācārayuktābhir āśīrbhiś cābhinanditaḥ
01,105.007d@061_0054	gajavājirathaughena balena mahatāgamat
01,105.007d@061_0055	sa rājā devarājābho vijigīṣur vasuṃdharām
01,105.007d@061_0056	hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ
01,105.008a	pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ
01,105.008c	pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā
01,105.009a	tataḥ senām upādāya pāṇḍur nānāvidhadhvajām
01,105.009c	prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām
01,105.010a	āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām
01,105.010c	goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ
01,105.011a	tataḥ kośaṃ samādāya vāhanāni balāni ca
01,105.011c	pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ
01,105.012a	tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha
01,105.012c	svabāhubalavīryeṇa kurūṇām akarod yaśaḥ
01,105.013a	taṃ śaraughamahājvālam astrārciṣam ariṃdamam
01,105.013c	pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ
01,105.014a	te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ
01,105.014c	pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ
01,105.015a	tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ
01,105.015c	tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram
01,105.016a	taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ
01,105.016c	upājagmur dhanaṃ gṛhya ratnāni vividhāni ca
01,105.017a	maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā
01,105.017c	goratnāny aśvaratnāni ratharatnāni kuñjarān
01,105.018a	kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam
01,105.018c	tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ
01,105.019a	tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ
01,105.019c	harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam
01,105.020a	śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ
01,105.020c	pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ
01,105.021a	ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca
01,105.021c	te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ
01,105.022a	ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ
01,105.022b*1133_01	abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ
01,105.022c	pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha
01,105.023a	pratyudyayus taṃ saṃprāptaṃ sarve bhīṣmapurogamāḥ
01,105.023c	te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ
01,105.023e	āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ
01,105.024a	nānāyānasamānītai ratnair uccāvacais tathā
01,105.024c	hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ
01,105.024e	nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ
01,105.025a	so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ
01,105.025c	yathārhaṃ mānayām āsa paurajānapadān api
01,105.026a	pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam
01,105.026c	putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat
01,105.027a	sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ
01,105.027c	harṣayan sarvaśaḥ paurān viveśa gajasāhvayam
01,106.001	vaiśaṃpāyana uvāca
01,106.001a	dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam
01,106.001c	bhīṣmāya satyavatyai ca mātre copajahāra saḥ
01,106.002a	vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam
01,106.002c	suhṛdaś cāpi dharmātmā dhanena samatarpayat
01,106.003a	tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm
01,106.003c	śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata
01,106.004a	nananda mātā kausalyā tam apratimatejasam
01,106.004c	jayantam iva paulomī pariṣvajya nararṣabham
01,106.005a	tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ
01,106.005a*1134_01	. . . . . . . . pāṇḍor bāhuvinirjitaiḥ
01,106.005a*1134_02	asaṃkhyeyair dhanai rājā . . . . . . . .
01,106.005c	aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ
01,106.006a	saṃprayuktaś ca kuntyā ca mādryā ca bharatarṣabha
01,106.006c	jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ
01,106.007a	hitvā prāsādanilayaṃ śubhāni śayanāni ca
01,106.007c	araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ
01,106.008a	sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ
01,106.008c	uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca
01,106.009a	rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan
01,106.009c	kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ
01,106.010a	bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam
01,106.010c	vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam
01,106.010e	devo 'yam ity amanyanta carantaṃ vanavāsinaḥ
01,106.011a	tasya kāmāṃś ca bhogāṃś ca narā nityam atandritāḥ
01,106.011c	upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ
01,106.012a	atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ
01,106.012c	rūpayauvanasaṃpannāṃ sa śuśrāvāpagāsutaḥ
01,106.013a	tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ
01,106.013c	vivāhaṃ kārayām āsa vidurasya mahāmateḥ
01,106.014a	tasyāṃ cotpādayām āsa viduraḥ kurunandanaḥ
01,106.014c	putrān vinayasaṃpannān ātmanaḥ sadṛśān guṇaiḥ
01,107.001	vaiśaṃpāyana uvāca
01,107.001a	tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya
01,107.001c	dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ
01,107.002a	pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ
01,107.002c	devebhyaḥ samapadyanta saṃtānāya kulasya vai
01,107.003	janamejaya uvāca
01,107.003a	kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama
01,107.003c	kiyatā caiva kālena teṣām āyuś ca kiṃ param
01,107.004a	kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat
01,107.004c	kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm
01,107.004e	ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata
01,107.005a	kathaṃ ca śaptasya sataḥ pāṇḍos tena mahātmanā
01,107.005c	samutpannā daivatebhyaḥ pañca putrā mahārathāḥ
01,107.006a	etad vidvan yathāvṛttaṃ vistareṇa tapodhana
01,107.006c	kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu
01,107.007	vaiśaṃpāyana uvāca
01,107.007a	kṣucchramābhipariglānaṃ dvaipāyanam upasthitam
01,107.007c	toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau
01,107.008a	sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ
01,107.008c	tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt
01,107.008d*1135_01	gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ
01,107.008d*1135_02	agacchat paramaṃ duḥkham apatyārtham ariṃdama
01,107.008d*1135_03	garbhiṇyām atha gāndhāryāṃ pāṇḍuḥ paramaduḥkhitaḥ
01,107.008d*1135_04	mṛgābhiśāpād ātmānaṃ śocann uparatakriyaḥ
01,107.008d*1135_05	sa gatvā tapasā siddhiṃ viśvāmitro yathā bhuvi
01,107.008d*1135_06	dehanyāse kṛtamanā idaṃ vacanam abravīt
01,107.009a	saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam
01,107.009c	aprajā dhārayām āsa tatas tāṃ duḥkham āviśat
01,107.010a	śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam
01,107.010c	udarasyātmanaḥ sthairyam upalabhyānvacintayat
01,107.011a	ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ
01,107.011c	sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā
01,107.012a	tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā
01,107.012c	dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame
01,107.013a	atha dvaipāyano jñātvā tvaritaḥ samupāgamat
01,107.013c	tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ
01,107.014a	tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam
01,107.014c	sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye
01,107.015a	jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham
01,107.015c	duḥkhena parameṇedam udaraṃ pātitaṃ mayā
01,107.016a	śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā
01,107.016c	iyaṃ ca me māṃsapeśī jātā putraśatāya vai
01,107.017	vyāsa uvāca
01,107.017a	evam etat saubaleyi naitaj jātv anyathā bhavet
01,107.017c	vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
01,107.018a	ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām
01,107.018b*1136_01	svanugupteṣu deśeṣu rakṣā caiva vidhīyatām
01,107.018c	śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata
01,107.019	vaiśaṃpāyana uvāca
01,107.019a	sā sicyamānā aṣṭhīlā abhavac chatadhā tadā
01,107.019c	aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu
01,107.020a	ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate
01,107.020b*1137_01	tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ
01,107.020c	māṃsapeśyās tadā rājan kramaśaḥ kālaparyayāt
01,107.021a	tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā
01,107.021c	svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ
01,107.021d*1138_01	śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā
01,107.022a	śaśāsa caiva bhagavān kālenaitāvatā punaḥ
01,107.022c	vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm
01,107.022d*1139_01	ahnottarā kumārās te kuṇḍebhyas tu samutthitāḥ
01,107.023a	ity uktvā bhagavān vyāsas tathā pratividhāya ca
01,107.023c	jagāma tapase dhīmān himavantaṃ śiloccayam
01,107.023d*1140_01	evaṃ saṃdiśya kauravya kṛṣṇadvaipāyanas tadā
01,107.023d*1140_02	jagāma parvatāyaiva tapase saṃśitavrataḥ
01,107.024a	jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ
01,107.024c	janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ
01,107.024d*1141_01	tadākhyātaṃ tu bhīṣmāya vidurāya ca dhīmate
01,107.024d*1142_01	yasminn ahani durdharṣo jajñe duryodhanas tadā
01,107.024d*1142_02	tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān
01,107.024d*1142_03	sa jātamātra evātha dhṛtarāṣṭrasuto nṛpa
01,107.024d*1142_04	rāsabhārāvasadṛśaṃ rurāva ca nanāda ca
01,107.024d*1142_05	taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ
01,107.024d*1142_06	vātāś ca pravavuś cāpi digdāhaś cābhavat tadā
01,107.025a	jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam
01,107.025b*1143_01	duryodhane jātamātre dikṣu sarvāsu bhārata
01,107.025b*1143_02	kravyādāḥ prāṇadan ghorāḥ śivāś cāśivanisvanāḥ
01,107.025b*1143_03	vavarṣa rudhiraṃ devo bhayam āvedayan mahat
01,107.025b*1143_04	etasminn antare rājā dhṛtarāṣṭro 'mbikāsutaḥ
01,107.025c	samānīya bahūn viprān bhīṣmaṃ viduram eva ca
01,107.025d*1144_01	anyāṃś ca suhṛdo rājan kurūn sarvāṃs tathaiva ca
01,107.026a	yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ
01,107.026c	prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ
01,107.027a	ayaṃ tv anantaras tasmād api rājā bhaviṣyati
01,107.027c	etad dhi brūta me satyaṃ yad atra bhavitā dhruvam
01,107.027d*1145_01	asmiñ jāte nimittāni śaṃsanti hy aśivaṃ mahat
01,107.027d*1145_02	ato bravīmi vidura drutaṃ māṃ bhayam āviśat
01,107.028a	vākyasyaitasya nidhane dikṣu sarvāsu bhārata
01,107.028c	kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṃsinaḥ
01,107.029a	lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ
01,107.029c	te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ
01,107.029d*1146_01	yathemāni nimittāni ghorāṇi manujādhipa
01,107.029d*1146_02	utthitāni sute jāte jyeṣṭhe te puruṣarṣabha
01,107.029d*1147_01	eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ
01,107.029d*1147_02	na kevalaṃ kulasyāntaṃ kṣatriyāntaṃ kariṣyati
01,107.030a	vyaktaṃ kulāntakaraṇo bhavitaiṣa sutas tava
01,107.030c	tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān
01,107.031a	śatam ekonam apy astu putrāṇāṃ te mahīpate
01,107.031b*1148_01	tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata
01,107.031c	ekena kuru vai kṣemaṃ lokasya ca kulasya ca
01,107.032a	tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
01,107.032c	grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
01,107.033a	sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ
01,107.033c	na cakāra tathā rājā putrasnehasamanvitaḥ
01,107.034a	tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva
01,107.034c	māsamātreṇa saṃjajñe kanyā caikā śatādhikā
01,107.035a	gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā
01,107.035c	dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila
01,107.036a	tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ
01,107.036c	jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa
01,107.037a	evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
01,107.037c	mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā
01,107.037d*1149_01	yuyutsuś ca mahātejā vaiśyāputraḥ pratāpavān
01,107.037d*1150_01	dhṛtarāṣṭrasya rājendra yathā te kathitaṃ mayā
01,107.037d@063=0000	janamejaya uvāca
01,107.037d@063=0011	vaiśaṃpāyana uvāca
01,107.037d@063=0031	vyāsa uvāca
01,107.037d@063=0034	vaiśaṃpāyana uvāca
01,107.037d@063_0001	dhṛtarāṣṭrasya putrāṇām āditaḥ kathitaṃ tvayā
01,107.037d@063_0002	ṛṣeḥ prasādāt tu śataṃ na ca kanyā prakīrtitā
01,107.037d@063_0003	vaiśyāputro yuyutsuś ca kanyā caikā śatādhikā
01,107.037d@063_0004	gāndhārarājaduhitā śataputreti cānagha
01,107.037d@063_0005	uktā maharṣiṇā tena vyāsenāmitatejasā
01,107.037d@063_0006	kathaṃ tv idānīṃ bhagavan kanyāṃ jātāṃ bravīṣi me
01,107.037d@063_0007	yadi bhāgaśataṃ peśī kṛtā tena maharṣiṇā
01,107.037d@063_0008	na prajāsyati ced bhūyaḥ saubaleyī kathaṃ cana
01,107.037d@063_0009	kathaṃ tu saṃbhavas tasyā duḥśalāyā vadasva me
01,107.037d@063_0010	yathārham iha viprarṣe paraṃ me 'tra kutūhalam
01,107.037d@063_0011	sādhv ayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te
01,107.037d@063_0012	tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ
01,107.037d@063_0013	śītābhir adbhir āsicya bhāgaṃ bhāgam akalpayat
01,107.037d@063_0014	yo yathā kalpito bhāgas taṃ taṃ dhātryā tadā nṛpa
01,107.037d@063_0015	ghṛtapūrṇeṣu kuṇḍeṣu ekaikaṃ prākṣipat tadā
01,107.037d@063_0016	etasmin nantare sādhvī gāndhārī sudṛḍhavratā
01,107.037d@063_0017	duhitṛsnehasaṃyogam anudhyāya varāṅganā
01,107.037d@063_0018	manasācintayad devī etat putraśataṃ mama
01,107.037d@063_0019	bhaviṣyati na saṃdeho na bravīty anyathā muniḥ
01,107.037d@063_0020	mameyaṃ paramā tuṣṭir duhitā me bhaved yadi
01,107.037d@063_0021	ekā śatādhikā bālā bhaviṣyati kanīyasī
01,107.037d@063_0022	tato dauhitrajāl lokād abāhyo 'sau patir mama
01,107.037d@063_0023	adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet
01,107.037d@063_0024	yadi nāma mamāpi syād duhitaikā śatādhikā
01,107.037d@063_0025	kṛtakṛtyā bhaveyaṃ vai putradauhitrasaṃvṛtā
01,107.037d@063_0026	yadi satyaṃ tapas taptaṃ dattaṃ vāpy athavā hutam
01,107.037d@063_0027	guravas toṣitā vāpi tathāstu duhitā mama
01,107.037d@063_0028	etasminn eva kāle tu kṛṣṇadvaipāyanaḥ svayam
01,107.037d@063_0029	vibhajya tāṃ tadā peśīṃ bhagavān ṛṣisattamaḥ
01,107.037d@063_0030	gaṇayitvā śataṃ pūrṇam aṃśānām āha saubalīm
01,107.037d@063_0031	pūrṇaṃ putraśataṃ tv etan na mithyā vāg udāhṛtā
01,107.037d@063_0032	daivayogād ayaṃ bhāga ekaḥ śiṣṭaḥ śatāt paraḥ
01,107.037d@063_0033	eṣā te subhage kanyā bhaviṣyati yathepsitā
01,107.037d@063_0034	tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ
01,107.037d@063_0035	taṃ cāpi prākṣipat tatra kanyābhāgaṃ tapodhanaḥ
01,107.037d@063_0036	etat te kathitaṃ rājan duḥśalājanma bhārata
01,107.037d@063_0037	brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha
01,108.001	janamejaya uvāca
01,108.001a	jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho
01,108.001c	dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya
01,108.002	vaiśaṃpāyana uvāca
01,108.002a	duryodhano yuyutsuś ca rājan duḥśāsanas tathā
01,108.002c	duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ
01,108.003a	vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ
01,108.003c	durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca
01,108.004a	viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
01,108.004c	citropacitrau citrākṣaś cārucitraḥ śarāsanaḥ
01,108.005a	durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ
01,108.005c	ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau
01,108.006a	senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau
01,108.006b*1151_01	citradhvajaś citrarathaś citrabāhur amitrajit
01,108.006c	citrabāṇaś citravarmā suvarmā durvimocanaḥ
01,108.007a	ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ
01,108.007c	bhīmavego bhīmabalo balākī balavardhanaḥ
01,108.008a	ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ
01,108.008b*1152_01	citrāyudho niṣaṅgī ca pāśī vṛndārakas tathā
01,108.008c	dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ
01,108.009a	dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk
01,108.009c	ugraśravā aśvasenaḥ senānīr duṣparājayaḥ
01,108.010a	aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ
01,108.010b*1153_01	ajitaś ca jayantaś ca jayatseno 'tha durjayaḥ
01,108.010c	dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau
01,108.011a	ādityaketur bahvāśī nāgadantograyāyinau
01,108.011c	kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ
01,108.012a	ugro bhīmaratho vīro vīrabāhur alolupaḥ
01,108.012b*1154_01	bhīmakarmā subāhuś ca bhīmavikrānta eva ca
01,108.012c	abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ
01,108.013a	anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ
01,108.013b*1155_01	pramathaś ca pramāthī ca dīrghālātaś ca vīryavān
01,108.013b*1156_01	dīrghadhvajo dīrghabhuja adīrgho dīrgha eva ca
01,108.013c	dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ
01,108.013d*1157_01	mahākuṇḍaś ca kuṇḍaś ca kuṇḍajaś citrajas tathā
01,108.014a	kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā
01,108.014c	etad ekaśataṃ rājan kanyā caikā prakīrtitā
01,108.015a	nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa
01,108.015c	sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ
01,108.016a	sarve vedavidaś caiva rājaśāstreṣu kovidāḥ
01,108.016c	sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ
01,108.017a	sarveṣām anurūpāś ca kṛtā dārā mahīpate
01,108.017c	dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā
01,108.018a	duḥśalāṃ samaye rājā sindhurājāya bhārata
01,108.018c	jayadrathāya pradadau saubalānumate tadā
01,108.018d*1158_01	iti putraśataṃ rājan yuyutsuś ca śatādhikaḥ
01,108.018d*1158_02	kanyakā duḥśalā caiva yathāvat kīrtitaṃ mayā
01,109.001	janamejaya uvāca
01,109.001a	kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ
01,109.001c	amānuṣo mānuṣāṇāṃ bhavatā brahmavittama
01,109.002a	nāmadheyāni cāpy eṣāṃ kathyamānāni bhāgaśaḥ
01,109.002c	tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya
01,109.003a	te hi sarve mahātmāno devarājaparākramāḥ
01,109.003c	tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ
01,109.004a	tasmād icchāmy ahaṃ śrotum atimānuṣakarmaṇām
01,109.004c	teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya
01,109.005	vaiśaṃpāyana uvāca
01,109.005a	rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite
01,109.005c	vane maithunakālasthaṃ dadarśa mṛgayūthapam
01,109.006a	tatas tāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ
01,109.006c	nirbibheda śarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ
01,109.007a	sa ca rājan mahātejā ṛṣiputras tapodhanaḥ
01,109.007c	bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ
01,109.007d*1159_01	mṛgo ṛṣir mṛgī bhāryā ubhau tau tapasānvitau
01,109.007d*1159_02	remāte vipine bhūtvā niraṅkuśaratekṣaṇau
01,109.008a	saṃsaktas tu tayā mṛgyā mānuṣīm īrayan giram
01,109.008c	kṣaṇena patito bhūmau vilalāpākulendriyaḥ
01,109.009	mṛga uvāca
01,109.009a	kāmamanyuparītāpi buddhyaṅgarahitāpi ca
01,109.009c	varjayanti nṛśaṃsāni pāpeṣv abhiratā narāḥ
01,109.010a	na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ
01,109.010c	vidhiparyāgatān arthān prajñā na pratipadyate
01,109.011a	śaśvaddharmātmanāṃ mukhye kule jātasya bhārata
01,109.011c	kāmalobhābhibhūtasya kathaṃ te calitā matiḥ
01,109.012	pāṇḍur uvāca
01,109.012a	śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā
01,109.012c	rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi
01,109.013a	acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate
01,109.013c	sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase
01,109.014a	agastyaḥ satram āsīnaś cacāra mṛgayām ṛṣiḥ
01,109.014c	āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane
01,109.015a	pramāṇadṛṣṭadharmeṇa katham asmān vigarhase
01,109.015c	agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā
01,109.016	mṛga uvāca
01,109.016a	na ripūn vai samuddiśya vimuñcanti purā śarān
01,109.016b*1160_01	na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ
01,109.016c	randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate
01,109.017	pāṇḍur uvāca
01,109.017a	pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā
01,109.017c	upāyair iṣubhis tīkṣṇaiḥ kasmān mṛga vigarhase
01,109.017d*1161_01	maithunasthaṃ mahārāja yat tvaṃ hanyā(t) hy akāraṇe
01,109.018	mṛga uvāca
01,109.018a	nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt
01,109.018c	maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ
01,109.019a	sarvabhūtahite kāle sarvabhūtepsite tathā
01,109.019c	ko hi vidvān mṛgaṃ hanyāc carantaṃ maithunaṃ vane
01,109.019d*1162_01	asyāṃ mṛgyāṃ ca rājendra harṣān maithunam ācaram
01,109.019e	puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam
01,109.020a	pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām
01,109.020c	vaṃśe jātasya kauravya nānurūpam idaṃ tava
01,109.021a	nṛśaṃsaṃ karma sumahat sarvalokavigarhitam
01,109.021c	asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata
01,109.022a	strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit
01,109.022c	nārhas tvaṃ surasaṃkāśa kartum asvargyam īdṛśam
01,109.023a	tvayā nṛśaṃsakartāraḥ pāpācārāś ca mānavāḥ
01,109.023c	nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ
01,109.024a	kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam
01,109.024c	muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa
01,109.024e	vasamānam araṇyeṣu nityaṃ śamaparāyaṇam
01,109.025a	tvayāhaṃ hiṃsito yasmāt tasmāt tvām apy asaṃśayam
01,109.025c	dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam
01,109.025e	jīvitāntakaro bhāva evam evāgamiṣyati
01,109.026a	ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ
01,109.026c	vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram
01,109.027a	mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane
01,109.027b*1163_01	gajāśvamahiṣādīnāṃ lajjā nāsti catuṣpadām
01,109.027b*1163_02	lajjāśaṅkābhītihīnaṃ maithunaṃ paramaṃ sukham
01,109.027b*1163_03	tat sukhaṃ dvipadāṃ nāsti vidyate tac catuṣpadām
01,109.027b*1163_04	nṛpāṇāṃ mṛgayā dharmas tatrāpi na vadhaḥ smṛtaḥ
01,109.027b*1163_05	maithunāsaktacittasya mṛgadvandvasya bhūmipa
01,109.027c	na tu te brahmahatyeyaṃ bhaviṣyaty avijānataḥ
01,109.027e	mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam
01,109.028a	asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi
01,109.028c	priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ
01,109.028e	tvam apy asyām avasthāyāṃ pretalokaṃ gamiṣyasi
01,109.029a	antakāle ca saṃvāsaṃ yayā gantāsi kāntayā
01,109.029c	pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam
01,109.029e	bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati
01,109.030a	vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitas tvayā
01,109.030c	tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkham abhyāgamiṣyati
01,109.031	vaiśaṃpāyana uvāca
01,109.031a	evam uktvā suduḥkhārto jīvitāt sa vyayujyata
01,109.031c	mṛgaḥ pāṇḍuś ca śokārtaḥ kṣaṇena samapadyata
01,110.001	vaiśaṃpāyana uvāca
01,110.001a	taṃ vyatītam atikramya rājā svam iva bāndhavam
01,110.001c	sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ
01,110.002	pāṇḍur uvāca
01,110.002a	satām api kule jātāḥ karmaṇā bata durgatim
01,110.002c	prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ
01,110.003a	śaśvad dharmātmanā jāto bāla eva pitā mama
01,110.003c	jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam
01,110.004a	tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ
01,110.004c	kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat
01,110.005a	tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā
01,110.005c	tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ
01,110.006a	mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat
01,110.006c	suvṛttim anuvartiṣye tām ahaṃ pitur avyayām
01,110.006e	atīva tapasātmānaṃ yojayiṣyāmy asaṃśayam
01,110.007a	tasmād eko 'ham ekāham ekaikasmin vanaspatau
01,110.007c	caran bhaikṣaṃ munir muṇḍaś cariṣyāmi mahīm imām
01,110.008a	pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ
01,110.008c	vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ
01,110.009a	na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ
01,110.009c	nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ
01,110.010a	na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit
01,110.010c	prasannavadano nityaṃ sarvabhūtahite rataḥ
01,110.011a	jaṅgamājaṅgamaṃ sarvam avihiṃsaṃś caturvidham
01,110.011c	svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati
01,110.012a	ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca
01,110.012c	asaṃbhave vā bhaikṣasya carann anaśanāny api
01,110.013a	alpam alpaṃ yathābhojyaṃ pūrvalābhena jātu cit
01,110.013c	nityaṃ nāticaraṃl lābhe alābhe sapta pūrayan
01,110.013d*1164_01	alābhe yadi vā lābhe samadarśī mahātapāḥ
01,110.014a	vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
01,110.014c	nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayoḥ
01,110.015a	na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran
01,110.015c	maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan
01,110.016a	yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ
01,110.016c	tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ
01,110.017a	tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ
01,110.017c	saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ
01,110.018a	nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ
01,110.018c	na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ
01,110.019a	etayā satataṃ vṛttyā carann evaṃprakārayā
01,110.019c	dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
01,110.020a	nāhaṃ śvācarite mārge avīryakṛpaṇocite
01,110.020c	svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
01,110.021a	satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā
01,110.021c	upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi
01,110.022	vaiśaṃpāyana uvāca
01,110.022a	evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ
01,110.022c	avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata
01,110.023a	kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ
01,110.023c	āryā satyavatī bhīṣmas te ca rājapurohitāḥ
01,110.024a	brāhmaṇāś ca mahātmānaḥ somapāḥ saṃśitavratāḥ
01,110.024c	pauravṛddhāś ca ye tatra nivasanty asmadāśrayāḥ
01,110.024e	prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam
01,110.025a	niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ
01,110.025c	tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām
01,110.026a	anye 'pi hy āśramāḥ santi ye śakyā bharatarṣabha
01,110.026b*1165_01	āvābhyāṃ saha saṃvastuṃ dharmam āśritya cintitaḥ
01,110.026c	āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat
01,110.026d*1166_01	śarīrasya vimokṣāya dharmaṃ prāpya mahāphalam
01,110.026e	tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ
01,110.027a	praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe
01,110.027c	tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapaḥ
01,110.028a	yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate
01,110.028c	adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ
01,110.029	pāṇḍur uvāca
01,110.029a	yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam
01,110.029c	svavṛttim anuvartiṣye tām ahaṃ pitur avyayām
01,110.030a	tyaktagrāmyasukhācāras tapyamāno mahat tapaḥ
01,110.030c	valkalī phalamūlāśī cariṣyāmi mahāvane
01,110.031a	agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛśan
01,110.031c	kṛśaḥ parimitāhāraś cīracarmajaṭādharaḥ
01,110.032a	śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ
01,110.032c	tapasā duścareṇedaṃ śarīram upaśoṣayan
01,110.033a	ekāntaśīlī vimṛśan pakvāpakvena vartayan
01,110.033c	pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan
01,110.034a	vānaprasthajanasyāpi darśanaṃ kulavāsinām
01,110.034c	nāpriyāṇy ācarañ jātu kiṃ punar grāmavāsinām
01,110.035a	evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim
01,110.035c	kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt
01,110.036	vaiśaṃpāyana uvāca
01,110.036a	ity evam uktvā bhārye te rājā kauravavaṃśajaḥ
01,110.036c	tataś cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca
01,110.036d*1167_01	mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca
01,110.036e	vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca
01,110.036f*1168_01	vāhanāni ca mukhyāni śastrāṇi kavacāni ca
01,110.036f*1168_02	hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca
01,110.036f*1168_03	maṇimuktāpravālāni vasūni vividhāni ca
01,110.036f*1168_04	āsanāni ca mukhyāni bahūni vividhāni ca
01,110.037a	pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata
01,110.037c	gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam
01,110.038a	arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām
01,110.038c	pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ
01,110.039a	tatas tasyānuyātrāṇi te caiva paricārakāḥ
01,110.039c	śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ
01,110.039e	bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ
01,110.040a	uṣṇam aśru vimuñcantas taṃ vihāya mahīpatim
01,110.040c	yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ
01,110.040d*1169_01	te gatvā nagaraṃ rājñe yathāvṛttaṃ mahātmane
01,110.040d*1169_02	kathayāṃ cakrire sarvaṃ dhanaṃ ca vividhaṃ daduḥ
01,110.041a	śrutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane
01,110.041c	dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata
01,110.041d*1170_01	na śayyāsanabhogeṣu ratiṃ vindati karhi cit
01,110.041d*1170_02	bhrātṛśokasamāviṣṭas tam evārthaṃ vicintayan
01,110.042a	rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ
01,110.042c	jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim
01,110.043a	sa caitraratham āsādya vāriṣeṇam atītya ca
01,110.043c	himavantam atikramya prayayau gandhamādanam
01,110.044a	rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ
01,110.044c	uvāsa sa tadā rājā sameṣu viṣameṣu ca
01,110.045a	indradyumnasaraḥ prāpya haṃsakūṭam atītya ca
01,110.045c	śataśṛṅge mahārāja tāpasaḥ samapadyata
01,111.001	vaiśaṃpāyana uvāca
01,111.001a	tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān
01,111.001c	siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ
01,111.002a	śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ
01,111.002c	svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata
01,111.003a	keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā
01,111.003c	ṛṣayas tv apare cainaṃ putravat paryapālayan
01,111.004a	sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ
01,111.004c	brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha
01,111.004d*1171=00	vaiśaṃpāyanaḥ
01,111.004d*1171=05	ṛṣayaḥ
01,111.004d*1171=08	vaiśaṃpāyanaḥ
01,111.004d*1171_01	amāvāsyāṃ tu sahitā ṛṣayaḥ saśitavratāḥ
01,111.004d*1171_02	brahmāṇaṃ draṣṭukāmās te saṃpratasthur maharṣayaḥ
01,111.004d*1171_03	saṃprasthitān ṛṣīn dṛṣṭvā pāṇḍur vacanam abravīt
01,111.004d*1171_04	bhavantaḥ kva gamiṣyanti brūta me vadatāṃ varāḥ
01,111.004d*1171_05	samavāyo mahān adya brahmaloke mahātmanām
01,111.004d*1171_06	devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām
01,111.004d*1171_07	vayaṃ tatra gamiṣyāmo draṣṭukāmāḥ svayaṃbhuvam
01,111.004d*1171_08	pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ
01,111.004d*1172_01	tac chrutvā vacanaṃ teṣāṃ pāṇḍur vacanam abravīt
01,111.004d*1172_02	aham apy āgamiṣyāmi yatra yūyaṃ gamiṣyatha
01,111.005a	svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ
01,111.005c	pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ
01,111.005e	upary upari gacchantaḥ śailarājam udaṅmukhāḥ
01,111.006a	dṛṣṭavanto girer asya durgān deśān bahūn vayam
01,111.006b*1173_01	vimānaśatasaṃbādhāṃ gītasvananināditām
01,111.006b*1174_01	yakṣarākṣasaguptāni gandharvacaritāni ca
01,111.006c	ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā
01,111.007a	udyānāni kuberasya samāni viṣamāṇi ca
01,111.007c	mahānadīnitambāṃś ca durgāṃś ca girigahvarān
01,111.008a	santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ
01,111.008c	santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ
01,111.009a	atikrāmen na pakṣī yān kuta evetare mṛgāḥ
01,111.009c	vāyur eko 'tigād yatra siddhāś ca paramarṣayaḥ
01,111.010a	gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime
01,111.010c	na sīdetām aduḥkhārhe mā gamo bharatarṣabha
01,111.010d*1175_01	aprajasya mahābhāga na svargaṃ gantum arhasi
01,111.010d*1176_01	aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa
01,111.011	pāṇḍur uvāca
01,111.011a	aprajasya mahābhāgā na dvāraṃ paricakṣate
01,111.011c	svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ
01,111.011d*1177_01	so 'ham ugreṇa tapasā sabhāryas tyaktajīvitaḥ
01,111.011d*1177_02	anapatyo 'pi vindeyaṃ svargam ugreṇa karmaṇā
01,111.012a	ṛṇaiś caturbhiḥ saṃyuktā jāyante manujā bhuvi
01,111.012c	pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ
01,111.013a	etāni tu yathākālaṃ yo na budhyati mānavaḥ
01,111.013c	na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam
01,111.014a	yajñaiś ca devān prīṇāti svādhyāyatapasā munīn
01,111.014c	putraiḥ śrāddhaiḥ pitṝṃś cāpi ānṛśaṃsyena mānavān
01,111.015a	ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ
01,111.015b*1178_01	trayāṇām itareṣāṃ tu nāśa ātmani naśyati
01,111.015b*1179_01	pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ
01,111.015c	pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ
01,111.016a	dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ
01,111.016b*1180_01	pitṝṇām ṛṇanāśād dhi na prajā nāśam ṛcchati
01,111.016c	iha tasmāt prajāhetoḥ prajāyante narottamāḥ
01,111.017a	yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā
01,111.017c	tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā
01,111.018	tāpasā ūcuḥ
01,111.018a	asti vai tava dharmātman vidma devopamaṃ śubham
01,111.018c	apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā
01,111.019a	daivadiṣṭaṃ naravyāghra karmaṇehopapādaya
01,111.019c	akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ
01,111.020a	tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi
01,111.020c	apatyaṃ guṇasaṃpannaṃ labdhvā prītim avāpsyasi
01,111.021	vaiśaṃpāyana uvāca
01,111.021a	tac chrutvā tāpasavacaḥ pāṇḍuś cintāparo 'bhavat
01,111.021c	ātmano mṛgaśāpena jānann upahatāṃ kriyām
01,111.021d*1181=00	vaiśaṃpāyanaḥ
01,111.021d*1181_01	sa samānīya kuntīṃ ca mādrīṃ ca bharatarṣabha
01,111.021d*1181_02	ācaṣṭa putralābhasya vyuṣṭiṃ sarvakriyādhikām
01,111.021d*1181_03	uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
01,111.021d*1181_04	apatyaṃ dharmaphaladaṃ śreṣṭhād icchanti sādhavaḥ
01,111.021d*1181_05	anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi
01,111.021d*1181_06	brāhmaṇaṃ guṇavantaṃ vai cintayām āsa dharmavit
01,111.022a	so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm
01,111.022c	apatyotpādane yogam āpadi prasamarthayan
01,111.023a	apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā
01,111.023c	iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ
01,111.024a	iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ
01,111.024c	sarvam evānapatyasya na pāvanam ihocyate
01,111.025a	so 'ham evaṃ viditvaitat prapaśyāmi śucismite
01,111.025c	anapatyaḥ śubhāṃl lokān nāvāpsyāmīti cintayan
01,111.026a	mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ
01,111.026c	nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā
01,111.027a	ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane
01,111.027c	ṣaḍ evābandhudāyādāḥ putrās tāñ śṛṇu me pṛthe
01,111.028a	svayaṃjātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ
01,111.028a*1182_01	. . . . . . . . tatsamaṃ putrikāsutaḥ
01,111.028a*1182_02	svayaṃjātaḥ kṣatriyaś ca . . . . . . . .
01,111.028c	paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate
01,111.029a	dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ
01,111.029c	sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ
01,111.030a	pūrvapūrvatamābhāve matvā lipseta vai sutam
01,111.030c	uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi
01,111.031a	apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ
01,111.031c	ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt
01,111.032a	tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam
01,111.032c	sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini
01,111.032d*1183_01	yā hi te bhaginī sādhvī śrutasenā yaśasvinī
01,111.032d*1183_02	uvāha yāṃ tu kaikeyaḥ śāradaṇḍāyanir mahān
01,111.033a	śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati
01,111.033c	yā vīrapatnī gurubhir niyuktāpatyajanmani
01,111.034a	puṣpeṇa prayatā snātā niśi kunti catuṣpathe
01,111.034b*1184_01	apatyārthe prajālābhe anvagacchac chubhavratā
01,111.034c	varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam
01,111.035a	karmaṇy avasite tasmin sā tenaiva sahāvasat
01,111.035c	tatra trīñ janayām āsa durjayādīn mahārathān
01,111.036a	tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt
01,111.036c	manniyogād yata kṣipram apatyotpādanaṃ prati
01,112.001	vaiśaṃpāyana uvāca
01,112.001a	evam uktā mahārāja kuntī pāṇḍum abhāṣata
01,112.001c	kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim
01,112.002a	na mām arhasi dharmajña vaktum evaṃ kathaṃ cana
01,112.002c	dharmapatnīm abhiratāṃ tvayi rājīvalocana
01,112.003a	tvam eva tu mahābāho mayy apatyāni bhārata
01,112.003c	vīra vīryopapannāni dharmato janayiṣyasi
01,112.004a	svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā
01,112.004c	apatyāya ca māṃ gaccha tvam eva kurunandana
01,112.005a	na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvad ṛte naram
01,112.005c	tvattaḥ prativiśiṣṭaś ca ko 'nyo 'sti bhuvi mānavaḥ
01,112.006a	imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām
01,112.006c	pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham
01,112.007a	vyuṣitāśva iti khyāto babhūva kila pārthivaḥ
01,112.007c	purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ
01,112.008a	tasmiṃś ca yajamāne vai dharmātmani mahātmani
01,112.008c	upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ
01,112.009a	amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
01,112.009c	vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ
01,112.009d*1185_01	devā brahmarṣayaś caiva cakruḥ karma svayaṃ tadā
01,112.010a	vyuṣitāśvas tato rājann ati martyān vyarocata
01,112.010c	sarvabhūtāny ati yathā tapanaḥ śiśirātyaye
01,112.011a	sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ
01,112.011c	prācyān udīcyān madhyāṃś ca dakṣiṇātyān akālayat
01,112.012a	aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān
01,112.012c	babhūva sa hi rājendro daśanāgabalānvitaḥ
01,112.013a	apy atra gāthāṃ gāyanti ye purāṇavido janāḥ
01,112.013b*1186_01	vyuṣitāśve yaśovṛddhe manuṣyendre kurūttama
01,112.013b*1187_01	aprameyam aparyantaṃ vyuṣitāśvo dhanaṃ dadau
01,112.013c	vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām
01,112.013e	apālayat sarvavarṇān pitā putrān ivaurasān
01,112.014a	yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam
01,112.014c	anantaratnāny ādāya ājahāra mahākratūn
01,112.014e	suṣāva ca bahūn somān somasaṃsthās tatāna ca
01,112.015a	āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā
01,112.015c	bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi
01,112.016a	kāmayām āsatus tau tu parasparam iti śrutiḥ
01,112.016c	sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata
01,112.017a	tenācireṇa kālena jagāmāstam ivāṃśumān
01,112.017c	tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā
01,112.018a	aputrā puruṣavyāghra vilalāpeti naḥ śrutam
01,112.018c	bhadrā paramaduḥkhārtā tan nibodha narādhipa
01,112.019a	nārī paramadharmajña sarvā putravinākṛtā
01,112.019c	patiṃ vinā jīvati yā na sā jīvati duḥkhitā
01,112.020a	patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava
01,112.020c	tvadgatiṃ gantum icchāmi prasīdasva nayasva mām
01,112.021a	tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe
01,112.021c	prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām
01,112.022a	pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca
01,112.022c	tvām ahaṃ naraśārdūla gacchantam anivartinam
01,112.023a	chāyevānapagā rājan satataṃ vaśavartinī
01,112.023c	bhaviṣyāmi naravyāghra nityaṃ priyahite ratā
01,112.024a	adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ
01,112.024c	ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa
01,112.025a	abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ
01,112.025c	saṃyogā viprayuktā vā pūrvadeheṣu pārthiva
01,112.025d*1188_01	tena me viprayogo 'yam upapannas tvayā saha
01,112.025d*1188_02	viprayuktā tu yā patyā muhūrtam api jīvati
01,112.025d*1188_03	duḥkhaṃ jīvati sā pāpā narakastheva pārthiva
01,112.026a	tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam
01,112.026c	duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvadviprayogajam
01,112.027a	adya prabhṛty ahaṃ rājan kuśaprastaraśāyinī
01,112.027c	bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā
01,112.028a	darśayasva naravyāghra sādhu mām asukhānvitām
01,112.028c	dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara
01,112.029a	evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ
01,112.029c	taṃ śavaṃ saṃpariṣvajya vāk kilāntarhitābravīt
01,112.030a	uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava
01,112.030c	janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini
01,112.031a	ātmīye ca varārohe śayanīye caturdaśīm
01,112.031c	aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha
01,112.032a	evam uktā tu sā devī tathā cakre pativratā
01,112.032c	yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā
01,112.033a	sā tena suṣuve devī śavena manujādhipa
01,112.033c	trīñ śālvāṃś caturo madrān sutān bharatasattama
01,112.034a	tathā tvam api mayy eva manasā bharatarṣabha
01,112.034c	śakto janayituṃ putrāṃs tapoyogabalānvayāt
01,113.001	vaiśaṃpāyana uvāca
01,113.001a	evam uktas tayā rājā tāṃ devīṃ punar abravīt
01,113.001c	dharmavid dharmasaṃyuktam idaṃ vacanam uttamam
01,113.002a	evam etat purā kunti vyuṣitāśvaś cakāra ha
01,113.002c	yathā tvayoktaṃ kalyāṇi sa hy āsīd amaropamaḥ
01,113.003a	atha tv imaṃ pravakṣyāmi dharmaṃ tv etaṃ nibodha me
01,113.003c	purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ
01,113.004a	anāvṛtāḥ kila purā striya āsan varānane
01,113.004c	kāmacāravihāriṇyaḥ svatantrāś cārulocane
01,113.005a	tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn
01,113.005c	nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat
01,113.006a	taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ
01,113.006c	adyāpy anuvidhīyante kāmadveṣavivarjitāḥ
01,113.006e	purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ
01,113.007a	uttareṣu ca rambhoru kuruṣv adyāpi vartate
01,113.007c	strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ
01,113.007d*1189_01	nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ
01,113.007d*1189_02	nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ
01,113.007d*1189_03	evaṃ tṛṣṇā tu nārīṇāṃ puruṣaṃ puruṣaṃ prati
01,113.007d*1189_04	agamyāgamanaṃ strīṇāṃ nāsti nityaṃ śucismite
01,113.007d*1189_05	putraṃ vā kila pautraṃ vā kāsāṃ cid bhrātaraṃ tathā
01,113.007d*1189_06	rahasīha naraṃ dṛṣṭvā yonir utklidyate tataḥ
01,113.007d*1189_07	etat svābhāvikaṃ strīṇāṃ na nimittakṛtaṃ śubhe
01,113.008a	asmiṃs tu loke nacirān maryādeyaṃ śucismite
01,113.008c	sthāpitā yena yasmāc ca tan me vistarataḥ śṛṇu
01,113.009a	babhūvoddālako nāma maharṣir iti naḥ śrutam
01,113.009c	śvetaketur iti khyātaḥ putras tasyābhavan muniḥ
01,113.010a	maryādeyaṃ kṛtā tena mānuṣeṣv iti naḥ śrutam
01,113.010c	kopāt kamalapatrākṣi yadarthaṃ tan nibodha me
01,113.010d@064=0015	uddālakaḥ
01,113.010d@064=0021	brāhmaṇaḥ
01,113.010d@064=0025	pāṇḍuḥ
01,113.010d@064_0001	śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ
01,113.010d@064_0002	grīṣme pañcatapā bhūtvā varṣāsv ākāśago 'bhavat
01,113.010d@064_0003	śiśire salilasthāyī saha patnyā mahātapāḥ
01,113.010d@064_0004	uddālakaṃ tapasyantaṃ niyamena samāhitam
01,113.010d@064_0005	tasya putraḥ śvetaketuḥ paricaryāṃ cakāra ha
01,113.010d@064_0006	abhyāgacchad dvijaḥ kaś cid valīpalitasaṃtataḥ
01,113.010d@064_0007	taṃ dṛṣṭvaiva muniḥ prītaḥ pūjayām āsa śāstrataḥ
01,113.010d@064_0008	svāgatena ca pādyena mṛduvākyaiś ca bhārata
01,113.010d@064_0009	śākamūlaphalādyaiś ca vanyair anyair apūjayat
01,113.010d@064_0010	kṣutpipāsāśramair ārtaḥ pūjitas tu maharṣiṇā
01,113.010d@064_0011	viśrānto munim āsādya paryapṛcchad dvijas tadā
01,113.010d@064_0012	uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam
01,113.010d@064_0013	ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ
01,113.010d@064_0014	tava putram imaṃ manye kṛtakṛtyo 'si tad vada
01,113.010d@064_0015	mama patnī mahāprājña kuśikasya sutā matā
01,113.010d@064_0016	mām evānugatā patnī mama nityam anuvratā
01,113.010d@064_0017	arundhatīva patnīnāṃ tapasā karśitastanī
01,113.010d@064_0018	tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ
01,113.010d@064_0019	vedavedāṅgavid vipra macchāsanaparāyaṇaḥ
01,113.010d@064_0020	lokajñaḥ sarvalokeṣu viśrutaḥ satyavāg ghṛṇī
01,113.010d@064_0021	apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ
01,113.010d@064_0022	pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ
01,113.010d@064_0023	prajāraṇī tu patnī te kulaśīlasamādhinī
01,113.010d@064_0024	sadṛśī mama gotreṇa vahāmy enāṃ kṣamasva vai
01,113.010d@064_0025	ity uktvā mṛgaśāvākṣīṃ cīrakṛṣṇājināmbarām
01,113.010d@064_0026	yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān
01,113.010d@064_0027	svavyāpārām akṣamāṃ tām acittām ātmani dvijaḥ
01,113.011a	śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ
01,113.011c	jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt
01,113.012a	ṛṣiputras tataḥ kopaṃ cakārāmarṣitas tadā
01,113.012c	mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva
01,113.012d@065_0001	tapasā dīptavīryo hi śvetaketur na cakṣame
01,113.012d@065_0002	saṃgṛhya mātaraṃ haste śvetaketur abhāṣata
01,113.012d@065_0003	durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām
01,113.012d@065_0004	ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ
01,113.012d@065_0005	śāpānugrahayoḥ śaktas tūṣṇīṃbhūto mahāvrataḥ
01,113.012d@065_0006	tasya patnī damopetā mama mātā viśeṣataḥ
01,113.012d@065_0007	pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām
01,113.012d@065_0008	apradānena te brahman mātṛbhūtāṃ vimuñca me
01,113.012d@065_0009	evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ
01,113.012d@065_0010	pratyavocad dvijo rājann apragalbham idaṃ vacaḥ
01,113.012d@065_0011	apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ
01,113.012d@065_0012	pitā te ṛṇanirmuktas tvayā putreṇa kāśyapa
01,113.012d@065_0013	ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ
01,113.012d@065_0014	mama ko dāsyati sutāṃ kanyāṃ saṃprāptayauvanām
01,113.012d@065_0015	prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ
01,113.012d@065_0016	ekayā prajayā pitror mātaraṃ te dadāmy aham
01,113.012d@065_0017	evam uktaḥ śvetaketur lajjayā krodham eyivān
01,113.013a	kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha
01,113.013b*1190_01	saṃgṛhya mātaraṃ haste
01,113.013c	mā tāta kopaṃ kārṣīs tvam eṣa dharmaḥ sanātanaḥ
01,113.014a	anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi
01,113.014c	yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ
01,113.014d*1191_01	tathaiva ca kuṭumbeṣu na pramādyanti karhi cit
01,113.014d*1191_02	ṛtukāle tu saṃprāpte bhartāraṃ na jahus tadā
01,113.015a	ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame
01,113.015c	cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi
01,113.016a	mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu
01,113.016c	tadā prabhṛti maryādā sthiteyam iti naḥ śrutam
01,113.017a	vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam
01,113.017c	bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyaty asukhāvaham
01,113.017d*1192_01	adyāpy anuvidhīyante kāmadveṣavivarjitāḥ
01,113.017d*1192_02	uttareṣu mahābhāge kuruṣv evaṃ yaśasvinī
01,113.018a	bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm
01,113.018c	pativratām etad eva bhavitā pātakaṃ bhuvi
01,113.019a	patyā niyuktā yā caiva patny apatyārtham eva ca
01,113.019c	na kariṣyati tasyāś ca bhaviṣyaty etad eva hi
01,113.020a	iti tena purā bhīru maryādā sthāpitā balāt
01,113.020c	uddālakasya putreṇa dharmyā vai śvetaketunā
01,113.020d*1193_01	tena bhūyas tato dṛṣṭaṃ yasminn arthe nibodha tat
01,113.020d*1193_02	niyuktā patinā bhāryā yady apatyasya kāraṇāt
01,113.020d*1193_03	na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt
01,113.021a	saudāsena ca rambhoru niyuktāpatyajanmani
01,113.021c	madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam
01,113.022a	tasmāl lebhe ca sā putram aśmakaṃ nāma bhāminī
01,113.022c	bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā
01,113.023a	asmākam api te janma viditaṃ kamalekṣaṇe
01,113.023c	kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye
01,113.024a	ata etāni sarvāṇi kāraṇāni samīkṣya vai
01,113.024c	mamaitad vacanaṃ dharmyaṃ kartum arhasy anindite
01,113.025a	ṛtāv ṛtau rājaputri striyā bhartā yatavrate
01,113.025c	nātivartavya ity evaṃ dharmaṃ dharmavido viduḥ
01,113.026a	śeṣeṣv anyeṣu kāleṣu svātantryaṃ strī kilārhati
01,113.026c	dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate
01,113.027a	bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā
01,113.027c	yad brūyāt tat tathā kāryam iti dharmavido viduḥ
01,113.028a	viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam
01,113.028c	yathāham anavadyāṅgi putradarśanalālasaḥ
01,113.029a	tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe
01,113.029c	prasādārthaṃ mayā te 'yaṃ śirasy abhyudyato 'ñjaliḥ
01,113.030a	manniyogāt sukeśānte dvijātes tapasādhikāt
01,113.030c	putrān guṇasamāyuktān utpādayitum arhasi
01,113.030e	tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim
01,113.030f*1194_01	tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam
01,113.031a	evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam
01,113.031c	pratyuvāca varārohā bhartuḥ priyahite ratā
01,113.031d*1195_01	adharmaḥ sumahān eṣa strīṇāṃ bharatasattama
01,113.031d*1195_02	yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha
01,113.031d*1195_03	śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ
01,113.032a	pitṛveśmany ahaṃ bālā niyuktātithipūjane
01,113.032c	ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam
01,113.033a	nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
01,113.033c	tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam
01,113.034a	sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam
01,113.034c	mantragrāmaṃ ca me prādād abravīc caiva mām idam
01,113.035a	yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
01,113.035c	akāmo vā sakāmo vā sa te vaśam upaiṣyati
01,113.035d*1196_01	tasya tasya prasādāt te rājñi putro bhaviṣyati
01,113.036a	ity uktāhaṃ tadā tena pitṛveśmani bhārata
01,113.036c	brāhmaṇena vacas tathyaṃ tasya kālo 'yam āgataḥ
01,113.037a	anujñātā tvayā devam āhvayeyam ahaṃ nṛpa
01,113.037c	tena mantreṇa rājarṣe yathā syān nau prajā vibho
01,113.037d*1197=03	kuntī
01,113.037d*1197_01	yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ
01,113.037d*1197_02	tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam
01,113.037d*1197_03	anapatyakṛtaṃ yas te śokaṃ vīra vineṣyati
01,113.037d*1197_04	apatyakāma evaṃ syān mamāpatyaṃ bhaved iti
01,113.037d*1197_05	vipraṃ vā guṇasaṃpannaṃ sarvabhūtahite ratam
01,113.037d*1197_06	anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ
01,113.037d*1197_07	yaṃ tvaṃ vakṣyasi dharmajña devaṃ brāhmaṇam eva ca
01,113.037d*1197_08	yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja
01,113.037d*1197_09	devāt putraphalaṃ sadyo viprāt kālāntare bhavet
01,113.038a	āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara
01,113.038c	tvatto 'nujñāpratīkṣāṃ māṃ viddhy asmin karmaṇi sthitām
01,113.038d*1198=00	pāṇḍuḥ
01,113.038d*1198=06	vaiśaṃpāyanaḥ
01,113.038d*1198_01	dhanyo 'smy anugṛhīto 'smi tvaṃ no dhātrī kulasya hi
01,113.038d*1198_02	namo maharṣaye tasmai yena datto varas tava
01,113.038d*1198_03	na cādharmeṇa dharmajñe śakyāḥ pālayituṃ prajāḥ
01,113.038d*1198_04	tasmāt tvaṃ putralābhāya saṃtānāya mamaiva ca
01,113.038d*1198_05	pravaraṃ sarvadevānāṃ dharmam āvāhayābale
01,113.038d*1198_06	pāṇḍunā samanujñātā bhāratena yaśasvinā
01,113.038d*1198_07	matiṃ cakre mahārāja dharmasyāvāhane tadā
01,113.039	pāṇḍur uvāca
01,113.039a	adyaiva tvaṃ varārohe prayatasva yathāvidhi
01,113.039c	dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk
01,113.040a	adharmeṇa na no dharmaḥ saṃyujyeta kathaṃ cana
01,113.040b@066=0039	bhīṣma uvāca
01,113.040b@066_0001	yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu
01,113.040b@066_0002	daṇḍasya nayanāt sā hi daṇḍanītir ihocyate
01,113.040b@066_0003	bhūyaṃ sa bhagavān dhyātvā ciraṃ śūladharaḥ prabhuḥ
01,113.040b@066_0004	asṛjat sarvaśāstrāṇi mahādevo maheśvaraḥ
01,113.040b@066_0005	daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ
01,113.040b@066_0006	vidyāś catasraḥ kūṭasthās tāsāṃ bhedavikalpanā
01,113.040b@066_0007	aṅgāni vedāś catvāro mīmāṃsā nyāyavistaraḥ
01,113.040b@066_0008	purāṇaṃ dharmaśāstraṃ ca vidyā hy etāś caturdaśa
01,113.040b@066_0009	āyurvedo dhanurvedo gāndharvaś ceti niścayaḥ
01,113.040b@066_0010	arthaśāstraṃ caturthaṃ tu vidyā hy aṣṭādaśaiva tu
01,113.040b@066_0011	daśa cāṣṭau ca vikhyātā etā dharmasya saṃhitāḥ
01,113.040b@066_0012	etāsām eva vidyānāṃ vyāsam āha maheśvaraḥ
01,113.040b@066_0013	śatāni trīṇi śāstrāṇām āha tantrāṇi saptatiḥ
01,113.040b@066_0014	vyāsa eva tu vidyānāṃ mahādevena kīrtitaḥ
01,113.040b@066_0015	tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam
01,113.040b@066_0016	yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā
01,113.040b@066_0017	tantraṃ brahmalulā nāma tarkavidyā divaukasām
01,113.040b@066_0018	sukhaduḥkhārthajijñāsākārakaś ceti viśrutam
01,113.040b@066_0019	tarkavidyās tathā cāṣṭau saśloko nava vistaraḥ
01,113.040b@066_0020	daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ
01,113.040b@066_0021	purāṇasya praṇītāś ca tāvad eveha saṃhitā
01,113.040b@066_0022	dharmaśāstrāṇi tadvācaḥ ekārthā nīti nānyathā
01,113.040b@066_0023	ekārthāni purāṇāni vedāś caikārthasaṃhitāḥ
01,113.040b@066_0024	nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ
01,113.040b@066_0025	provāca bhagavān devaḥ kālajñānāni yāni ca
01,113.040b@066_0026	catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram
01,113.040b@066_0027	aṣṭādaśavikalpāntāṃ daṇḍanītiṃ ca śāśvatīm
01,113.040b@066_0028	gāndharvam itihāsaṃ ca nānāvistaram uktavān
01,113.040b@066_0029	ity etāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ
01,113.040b@066_0030	punar bhedasahasraṃ ca tāsām eva tu vistaraḥ
01,113.040b@066_0031	ṛṣibhir devagandharvaiḥ savikalpaḥ savistaraḥ
01,113.040b@066_0032	śaśvad abhyasyate loke veda eva ca sarvaśaḥ
01,113.040b@066_0033	vidyāś catasraḥ saṃkṣiptāḥ vedavādāś ca te smṛtāḥ
01,113.040b@066_0034	etāsāṃ pārago yaś ca sa cokto vedapāragaḥ
01,113.040b@066_0035	vidānāṃ pārago rudro viṣṇur indro bṛhaspatiḥ
01,113.040b@066_0036	śakraḥ svāyaṃbhuvaś caiva manuḥ paramadharmavit
01,113.040b@066_0037	brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ
01,113.040b@066_0038	sarvasyānugrahaś caiva vyāso vai vedapāragaḥ
01,113.040b@066_0039	ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca
01,113.040b@066_0040	śaṃkarasya prasādāc ca brahmaṇaś ca kurūdvaha
01,113.040b@066_0041	vedapāraga ity ukto yājñavalkyaś ca sarvaśaḥ
01,113.040b@066_0042	kalpe kalpe mahābhāgair ṛṣibhis tattvadarśibhiḥ
01,113.040b@066_0043	ṛṣiputrair ṛṣigaṇair bhidyate ''śramikair api
01,113.040b@066_0044	śivena brahmaṇā caiva viṣṇunā ca vikalpitāḥ
01,113.040b@066_0045	ādikalpe punaś caiva bhidyante sādhubhiḥ punaḥ
01,113.040b@066_0046	idānīm api vidvadbhiḥ bhidyante ca vikalpakaiḥ
01,113.040b@066_0047	pūrvajanmānusāreṇa bahudheyaṃ sarasvatī
01,113.040c	lokaś cāyaṃ varārohe dharmo 'yam iti maṃsyate
01,113.041a	dhārmikaś ca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ
01,113.041c	dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ
01,113.041d*1199_01	dharmādikaṃ hi dharmajñe dharmāntaṃ dharmamadhyamam
01,113.041d*1199_02	apatyam iṣṭaṃ lokeṣu yaśaḥkīrtivivardhanam
01,113.042a	tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite
01,113.042c	upacārābhicārābhyāṃ dharmam ārādhayasva vai
01,113.043	vaiśaṃpāyana uvāca
01,113.043a	sā tathoktā tathety uktvā tena bhartrā varāṅganā
01,113.043c	abhivādyābhyanujñātā pradakṣiṇam avartata
01,114.001	vaiśaṃpāyana uvāca
01,114.001a	saṃvatsarāhite garbhe gāndhāryā janamejaya
01,114.001c	āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam
01,114.002a	sā baliṃ tvaritā devī dharmāyopajahāra ha
01,114.002b*1200_01	jānatī dharmam agryaṃ vai mantrair vaśam upānayat
01,114.002b*1200_02	āhūto niyamāt kuntyā sarvabhūtanamaskṛtaḥ
01,114.002b*1200_03	dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave
01,114.002b*1200_04	tasmin bahumṛge 'raṇye śataśṛṅge nagottame
01,114.002b*1200_05	pāṇḍor arthe mahābhāgā kuntī dharmam upāgamat
01,114.002b*1200_06	ṛtukāle śucisnātā śuklavastrā yaśasvinī
01,114.002b*1200_07	śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā
01,114.002c	jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā
01,114.002d*1201_01	ājagāma tato devo dharmo mantrabalāt tataḥ
01,114.002d*1201_02	vimāne sūryasaṃkāśe kuntī yatra japasthitā
01,114.002d*1201_03	vihasya tāṃ tato brūyāḥ kunti kiṃ te dadāmy aham
01,114.002d*1201_04	sā taṃ vihasyamānāpi putraṃ dehy abravīd idam
01,114.003a	saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai
01,114.003c	lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam
01,114.004a	aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame
01,114.004c	divā madhyagate sūrye tithau puṇye 'bhipūjite
01,114.005a	samṛddhayaśasaṃ kuntī suṣāva samaye sutam
01,114.005c	jātamātre sute tasmin vāg uvācāśarīriṇī
01,114.006a	eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ
01,114.006b*1202_01	vikrāntaḥ satyavāk caiva rājā pṛthvyāṃ bhaviṣyati
01,114.006c	yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ
01,114.007a	bhavitā prathito rājā triṣu lokeṣu viśrutaḥ
01,114.007c	yaśasā tejasā caiva vṛttena ca samanvitaḥ
01,114.008a	dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt
01,114.008c	prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu
01,114.008d*1203_01	prāhuḥ putrā bahutarāḥ kartavyāḥ karmaviddvijāḥ
01,114.008d*1204_01	tataḥ kuntīm abhikramya śaśāsātīva bhārata
01,114.008d*1204_02	vāyum āvāhayasveti sa devo balavattaraḥ
01,114.008d*1204_03	aśvamedhaḥ kratuśreṣṭho jyotiḥśreṣṭho divākaraḥ
01,114.008d*1204_04	brāhmaṇo dvipadāṃ śreṣṭho devaśreṣṭhaś ca mārutaḥ
01,114.008d*1204_05	mārutaṃ marutāṃ śreṣṭhaṃ sarvaprāṇibhir īḍitam
01,114.008d*1204_06	āvāhaya tvaṃ niyamāt putrārthaṃ varavarṇini
01,114.008d*1204_07	sa no yaṃ dāsyati sutaṃ sa prāṇabalavān nṛṣu
01,114.008d*1204_08	bhaviṣyati varārohe balajyeṣṭhā hi bhūmipāḥ
01,114.009a	tatas tathoktā patyā tu vāyum evājuhāva sā
01,114.009b*1205_01	tatas tām āgato vāyur mṛgārūḍho mahābalaḥ
01,114.009b*1205_02	kiṃ te kunti dadāmy adya brūhi yat te hṛdi sthitam
01,114.009b*1205_03	sā salajjā vihasyāha putraṃ dehi surottama
01,114.009b*1205_04	balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam
01,114.009b*1206_01	dvitīyenopahāreṇa tenoktavidhinā punaḥ
01,114.009b*1206_02	tair eva niyamaiḥ sthitvā mantragrāmam udairayat
01,114.009b*1206_03	ājagāma tato vāyuḥ kiṃ karomīti cābravīt
01,114.009b*1206_04	lajjānvitā tataḥ kuntī putram aicchan mahābalam
01,114.009b*1206_05	tathāstv iti ca tāṃ vāyuḥ samālabhya divaṃ gataḥ
01,114.009c	tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ
01,114.010a	tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam
01,114.010c	sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata
01,114.010d*1207_01	jātamātre kumāre tu sarvalokasya pārthivāḥ
01,114.010d*1207_02	mūtraṃ prasusruvuḥ sarve vyathitāś ca prapedire
01,114.010d*1207_03	vāhanāni vyaśīryanta vimuñcanty aśrubindavaḥ
01,114.010d*1207_04	yathānilaḥ samuddhūtaḥ samarthaḥ kampane bhuvaḥ
01,114.010d*1207_05	tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ
01,114.011a	idam atyadbhutaṃ cāsīj jātamātre vṛkodare
01,114.011c	yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat
01,114.011d*1208=00	janamejaya uvāca
01,114.011d*1208=05	vaiśaṃpāyana uvāca
01,114.011d*1208_01	kathaṃ sa vajrasaṃghātaḥ kumāro nyapatad girau
01,114.011d*1208_02	kathaṃ tu tena patatā śilā gātrair vicūrṇitā
01,114.011d*1208_03	etad icchāmi bhagavaṃs tvattaḥ śrotuṃ dvijottama
01,114.011d*1208_04	yathāvad iha viprarṣe paraṃ me 'tra kutūhalam
01,114.011d*1208_05	sādhv ayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te
01,114.011d*1209_01	kuntī tu saha putreṇa yātvā suruciraṃ saraḥ
01,114.011d*1209_02	snātvā tu sutam ādāya daśame 'hani yādavī
01,114.011d*1209_03	daivatāny arcayiṣyantī nirjagāmāśramāt pṛthā
01,114.011d*1209_04	śailābhyāśena gacchantyās tadā bharatasattama
01,114.011d*1209_05	niścakrāma mahāvyāghro jighāṃsur girigahvarāt
01,114.011d*1209_06	tam āpatantaṃ śārdūlaṃ vikṛṣya dhanur uttamam
01,114.011d*1209_07	nirbibheda śaraiḥ pāṇḍus tribhis tridaśavikramaḥ
01,114.011d*1209_08	nādena mahatā tāṃ tu pūrayantaṃ girer guhām
01,114.011d*1209_09	dṛṣṭvā śailam upāroḍhum aicchat kuntī bhayāt tadā
01,114.011d*1209_10	trāsāt tasyāḥ sutas tv aṅkāt papāta bharatarṣabha
01,114.011d*1209_11	parvatasyoparisthāyām adhastād apatac chiśuḥ
01,114.011d*1209_12	sa śilāṃ cūrṇayām āsa vajravad vajricoditaḥ
01,114.011d*1209_13	putrasnehāt tataḥ pāṇḍur abhyadhāvad gires taṭam
01,114.012a	kuntī vyāghrabhayodvignā sahasotpatitā kila
01,114.012c	nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram
01,114.013a	tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau
01,114.013c	patatā tena śatadhā śilā gātrair vicūrṇitā
01,114.013e	tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat
01,114.013f*1210_01	sa tu janmani bhīmasya vinadantaṃ mahāsvanam
01,114.013f*1210_02	dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ
01,114.013f*1210_03	dārasaṃrakṣaṇārthāya putrasaṃrakṣaṇāya ca
01,114.013f*1210_04	sadā bāṇadhanuṣpāṇir abhavat kurunandanaḥ
01,114.013f*1210_05	maghe candramasā yukte siṃhe cābhyudite gurau
01,114.013f*1210_06	divā madhyagate sūrye tithau puṇye trayodaśīm
01,114.013f*1210_07	maitre muhūrte sā kuntī suṣuve bhīmam acyutam
01,114.014a	yasminn ahani bhīmas tu jajñe bharatasattama
01,114.014c	duryodhano 'pi tatraiva prajajñe vasudhādhipa
01,114.015a	jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat
01,114.015c	kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti
01,114.016a	daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ
01,114.016c	tatra daivaṃ tu vidhinā kālayuktena labhyate
01,114.017a	indro hi rājā devānāṃ pradhāna iti naḥ śrutam
01,114.017c	aprameyabalotsāho vīryavān amitadyutiḥ
01,114.018a	taṃ toṣayitvā tapasā putraṃ lapsye mahābalam
01,114.018c	yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati
01,114.018d*1211_01	amānuṣān mānuṣāṃś ca sa saṃgrāme haniṣyati
01,114.018e	karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ
01,114.019a	tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ
01,114.019c	dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham
01,114.020a	ātmanā ca mahābāhur ekapādasthito 'bhavat
01,114.020c	ugraṃ sa tapa ātasthe parameṇa samādhinā
01,114.021a	ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram
01,114.021c	sūryeṇa saha dharmātmā paryavartata bhārata
01,114.022a	taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata
01,114.022c	putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam
01,114.023a	devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam
01,114.023b*1212_01	durhṛdāṃ śokajananaṃ sarvabāndhavanandanam
01,114.023c	sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam
01,114.024a	ity uktaḥ kauravo rājā vāsavena mahātmanā
01,114.024b*1213_01	kuntīṃ rājasutāṃ pāṇḍur apatyārthe 'bhyacodayat
01,114.024b*1213_02	dharmaṃ balaṃ ca niścitya yathā syād iti bhārata
01,114.024c	uvāca kuntīṃ dharmātmā devarājavacaḥ smaran
01,114.024d*1214_01	udarkas tava kalyāṇi tuṣṭo devagaṇeśvaraḥ
01,114.024d*1214_02	dātum icchati te putraṃ yathā saṃkalpitaṃ hṛdā
01,114.024d*1214_03	atimānuṣakarmāṇaṃ yaśasvinam ariṃdamam
01,114.025a	nītimantaṃ mahātmānam ādityasamatejasam
01,114.025c	durādharṣaṃ kriyāvantam atīvādbhutadarśanam
01,114.026a	putraṃ janaya suśroṇi dhāma kṣatriyatejasām
01,114.026c	labdhaḥ prasādo devendrāt tam āhvaya śucismite
01,114.026d*1215=00	vaiśaṃpāyanaḥ
01,114.026d*1215_01	jāteṣu dhṛtarāṣṭrasya kumāreṣu mahātmasu
01,114.027a	evam uktā tataḥ śakram ājuhāva yaśasvinī
01,114.027b*1216_01	tataḥ paryacarat tena balinā bhagavān api
01,114.027c	athājagāma devendro janayām āsa cārjunam
01,114.027d*1217_01	uttarābhyāṃ tu pūrvābhyāṃ phalgunībhyāṃ tato divā
01,114.027d*1217_02	jātas tu phālgune māsi tenāsau phalgunaḥ smṛtaḥ
01,114.028a	jātamātre kumāre tu vāg uvācāśarīriṇī
01,114.028a*1218_01	. . . . . . . . sarvabhūtapraharṣiṇī
01,114.028a*1218_02	sūtake vartamānāṃ tāṃ . . . . . . . .
01,114.028c	mahāgambhīranirghoṣā nabho nādayatī tadā
01,114.028d*1219_01	śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām
01,114.028d*1219_02	kuntīm ābhāṣya vispaṣṭam uvācedaṃ śucismitām
01,114.029a	kārtavīryasamaḥ kunti śibitulyaparākramaḥ
01,114.029b*1220_01	eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ
01,114.029b*1220_02	tathā divyāni cāstrāṇi nikhilāny āhariṣyati
01,114.029c	eṣa śakra ivājeyo yaśas te prathayiṣyati
01,114.030a	adityā viṣṇunā prītir yathābhūd abhivardhitā
01,114.030c	tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ
01,114.031a	eṣa madrān vaśe kṛtvā kurūṃś ca saha kekayaiḥ
01,114.031c	cedikāśikarūṣāṃś ca kurulakṣma sudhāsyati
01,114.031d*1221_01	etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ
01,114.031d*1221_02	nivātakavacāḥ sarve prahāsyanti ca jīvitam
01,114.031d*1221_03	hiraṇyapuram ārujya nihaniṣyati saṃyuge
01,114.031d*1221_04	pulomāyās tu tanayān kālakeyāṃś ca sarvaśaḥ
01,114.031d*1221_05	gatvottarāṃ diśaṃ vīro vijitya yudhi pārthivān
01,114.031d*1221_06	dhanaratnaugham amitam ānayiṣyati pāṇḍavaḥ
01,114.032a	etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ
01,114.032c	medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām
01,114.033a	grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ
01,114.033c	bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati
01,114.034a	jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ
01,114.034c	eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ
01,114.034d*1222_01	eṣa yuddhe mahādevaṃ toṣayiṣyati śaṃkaram
01,114.034d*1222_02	astraṃ pāśupataṃ nāma tasmāt tuṣṭād avāpsyati
01,114.034d*1222_03	nivātakavacā nāma daityā vibudhavidviṣaḥ
01,114.034d*1222_04	śakrājñayā mahābāhus tān vadhiṣyati te sutaḥ
01,114.035a	tathā divyāni cāstrāṇi nikhilāny āhariṣyati
01,114.035c	vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ
01,114.036a	etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake
01,114.036c	uktavān vāyur ākāśe kuntī śuśrāva cāsya tām
01,114.037a	vācam uccāritām uccais tāṃ niśamya tapasvinām
01,114.037c	babhūva paramo harṣaḥ śataśṛṅganivāsinām
01,114.038a	tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām
01,114.038c	ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ
01,114.039a	udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ
01,114.039c	samavetya ca devānāṃ gaṇāḥ pārtham apūjayan
01,114.040a	kādraveyā vainateyā gandharvāpsarasas tathā
01,114.040c	prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ
01,114.041a	bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ
01,114.041c	yaś codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma
01,114.042a	marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ
01,114.042c	dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā
01,114.043a	divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ
01,114.043b*1223_01	te ca prakāśā martyeṣu sarvopaskārasaṃbhṛtāḥ
01,114.043c	upagāyanti bībhatsum upanṛtyanti cāpsarāḥ
01,114.043d*1224_01	tathā maharṣayaś cāpi jepus tatra samantataḥ
01,114.043d*1225_01	tato gandharvatūryeṣu praṇadatsu vihāyasi
01,114.043e	gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ
01,114.044a	bhīmasenograsenau ca ūrṇāyur anaghas tathā
01,114.044c	gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
01,114.045a	yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā
01,114.045c	trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ
01,114.046a	kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ
01,114.046c	sad vā bṛhad vā bṛhakaḥ karālaś ca mahāyaśāḥ
01,114.047a	brahmacārī bahuguṇaḥ suparṇaś ceti viśrutaḥ
01,114.047c	viśvāvasur bhumanyuś ca sucandro daśamas tathā
01,114.048a	gītamādhuryasaṃpannau vikhyātau ca hahāhuhū
01,114.048c	ity ete devagandharvā jagus tatra nararṣabham
01,114.049a	tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ
01,114.049c	nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ
01,114.050a	anūnā cānavadyā ca priyamukhyā guṇāvarā
01,114.050c	adrikā ca tathā sācī miśrakeśī alambusā
01,114.051a	marīciḥ śicukā caiva vidyutparṇā tilottamā
01,114.051c	agnikā lakṣaṇā kṣemā devī rambhā manoramā
01,114.051d*1226_01	urvaśī caiva rājendra nanṛtur gītanisvanaiḥ
01,114.052a	asitā ca subāhuś ca supriyā suvapus tathā
01,114.052c	puṇḍarīkā sugandhā ca surathā ca pramāthinī
01,114.053a	kāmyā śāradvatī caiva nanṛtus tatra saṃghaśaḥ
01,114.053c	menakā sahajanyā ca parṇikā puñjikasthalā
01,114.054a	kratusthalā ghṛtācī ca viśvācī pūrvacitty api
01,114.054c	umlocety abhivikhyātā pramloceti ca tā daśa
01,114.054e	urvaśy ekādaśīty etā jagur āyatalocanāḥ
01,114.055a	dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā
01,114.055c	indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā
01,114.056a	parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ
01,114.056b*1227_01	ity ete dvādaśādityā jvalantaḥ sūryavarcasaḥ
01,114.056c	mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ
01,114.057a	mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
01,114.057c	ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
01,114.058a	dahano 'theśvaraś caiva kapālī ca viśāṃ pate
01,114.058c	sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire
01,114.059a	aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ
01,114.059b*1228_01	nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti
01,114.059b*1228_02	tau cāśvinau tathā sādhyās tasyāsañ janmani sthitāḥ
01,114.059b*1228_03	kratur dakṣas tapaḥ satyaḥ kālaḥ kāmo dhuris tathā
01,114.059b*1228_04	kurumān madhumāṃś caiva rocamānaś ca tejasā
01,114.059c	viśvedevās tathā sādhyās tatrāsan parisaṃsthitāḥ
01,114.060a	karkoṭako 'tha śeṣaś ca vāsukiś ca bhujaṃgamaḥ
01,114.060c	kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ
01,114.061a	āyayus tejasā yuktā mahākrodhā mahābalāḥ
01,114.061c	ete cānye ca bahavas tatra nāgā vyavasthitāḥ
01,114.061d*1229_01	mahān pitāmahas tv enaṃ vastreṇārajasā tadā
01,114.061d*1229_02	pratijagrāha naptāraṃ rājarṣiparivāritaḥ
01,114.061d*1229_03	sagareṇāmbarīṣeṇa nahuṣeṇa yayātinā
01,114.061d*1229_04	dhīmatā dhundhumāreṇa rājñoparicareṇa ha
01,114.061d*1229_05	mucukundena māndhātrā śibināriṣṭaneminā
01,114.061d*1229_06	bharatena dilīpena sarvaiś ca janamejaya
01,114.061d*1229_07	pūruḥ sārdhaṃ nṛpatibhir jagrāha kurupuṃgavam
01,114.061d*1229_08	anye ca bahavas tatra samāsan rājasattamāḥ
01,114.061d*1229_09	ete cānye ca bahavo naralokādhipās tathā
01,114.061d*1229_10	devalokād ihāgamya praikṣanta bharatarṣabham
01,114.061d*1229_11	vidyotamānaṃ vapuṣā bhāsayantaṃ diśo daśa
01,114.061d*1229_12	lakṣaṇair vyañjitair yuktaṃ sarvair māhātmyasūcakaiḥ
01,114.061d*1230_01	tāṃś ca devagaṇān sarvāṃs tapaḥsiddhā maharṣayaḥ
01,114.061d*1230_02	vimānagiryagragatān dadṛśur netare janāḥ
01,114.062a	tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsitadhvajaḥ
01,114.062c	aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ
01,114.063a	tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ
01,114.063c	adhikāṃ sma tato vṛttim avartan pāṇḍavān prati
01,114.063d*1231_01	pāṇḍuḥ prītena manasā devatādīn apūjayat
01,114.063d*1231_02	pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam
01,114.063d*1231_03	prādurbhūto hy ayaṃ dharmo devatānāṃ prasādajaḥ
01,114.063d*1231_04	mātariśvā hy ayaṃ bhīmo balavān arimardanaḥ
01,114.063d*1231_05	sākṣād indraḥ svayaṃ jātaḥ prasādāc ca śatakratoḥ
01,114.063d*1231_06	pitṛtvād devatānāṃ hi nāsti puṇyataras tvayā
01,114.063d*1231_07	pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk
01,114.063d*1231_08	ity uktvā devatāḥ sarvā viprajagmur yathāgatam
01,114.064a	pāṇḍus tu punar evaināṃ putralobhān mahāyaśāḥ
01,114.064c	prāhiṇod darśanīyāṅgīṃ kuntī tv enam athābravīt
01,114.065a	nātaś caturthaṃ prasavam āpatsv api vadanty uta
01,114.065c	ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet
01,114.066a	sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām
01,114.066c	apatyārthaṃ samutkramya pramādād iva bhāṣase
01,114.066d*1232=00	pāṇḍuḥ
01,114.066d*1232_01	evam etad dharmaśāstraṃ yathā vadasi tat tathā
01,115.001	vaiśaṃpāyana uvāca
01,115.001a	kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca
01,115.001c	madrarājasutā pāṇḍuṃ raho vacanam abravīt
01,115.002a	na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa
01,115.002b*1233_01	na tāpo yauvanasthāyī parābhavaṃ kathaṃ ca naḥ
01,115.002c	nāvaratve varārhāyāḥ sthitvā cānagha nityadā
01,115.003a	gāndhāryāś caiva nṛpate jātaṃ putraśataṃ tathā
01,115.003c	śrutvā na me tathā duḥkham abhavat kurunandana
01,115.004a	idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā
01,115.004c	diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtatiḥ
01,115.005a	yadi tv apatyasaṃtānaṃ kuntirājasutā mayi
01,115.005c	kuryād anugraho me syāt tava cāpi hitaṃ bhavet
01,115.006a	stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati
01,115.006c	yadi tu tvaṃ prasanno me svayam enāṃ pracodaya
01,115.007	pāṇḍur uvāca
01,115.007a	mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate
01,115.007c	na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā
01,115.008a	tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param
01,115.008c	manye dhruvaṃ mayoktā sā vaco me pratipatsyate
01,115.009	vaiśaṃpāyana uvāca
01,115.009a	tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt
01,115.009b*1234_01	anugṛhṇīṣva kalyāṇi madrarājasutām api
01,115.009c	kulasya mama saṃtānaṃ lokasya ca kuru priyam
01,115.010a	mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ
01,115.010c	matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam
01,115.010d*1235_01	kulasya piṇḍavṛddhiś ca kulasya kulasaṃtatiḥ
01,115.010d*1235_02	mama ceṣṭasya nirvṛttis tava cāpi paraṃ yaśaḥ
01,115.011a	yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram
01,115.011c	prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśorthinā
01,115.012a	tathā mantravido viprās tapas taptvā suduṣkaram
01,115.012c	gurūn abhyupagacchanti yaśaso 'rthāya bhāmini
01,115.013a	tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ
01,115.013c	cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram
01,115.013d*1236_01	tathā rājarṣayo dhīrā manuvainyādayaḥ pṛthak
01,115.013d*1236_02	yaśo 'rthaṃ dharmayuktāni cakruḥ karmāṇi śobhane
01,115.014a	sā tvaṃ mādrīṃ plaveneva tārayemām anindite
01,115.014c	apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi
01,115.014d*1237_01	dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā
01,115.014d*1237_02	tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini
01,115.015a	evam uktābravīn mādrīṃ sakṛc cintaya daivatam
01,115.015c	tasmāt te bhavitāpatyam anurūpam asaṃśayam
01,115.015d*1238_01	kuntyā mantre kṛte tasmin vidhidṛṣṭena karmaṇā
01,115.015d*1238_02	tato rājasutā snātā śayane saṃviveśa ha
01,115.016a	tato mādrī vicāryaiva jagāma manasāśvinau
01,115.016c	tāv āgamya sutau tasyāṃ janayām āsatur yamau
01,115.017a	nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi
01,115.017c	tathaiva tāv api yamau vāg uvācāśarīriṇī
01,115.017d*1239_01	karmato bhaktitaś caiva balato 'pi nayais tathā
01,115.018a	rūpasattvaguṇopetāv etāv anyāñ janān ati
01,115.018c	bhāsatas tejasātyarthaṃ rūpadraviṇasaṃpadā
01,115.019a	nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ
01,115.019c	bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate
01,115.020a	jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam
01,115.020c	arjuneti tṛtīyaṃ ca kuntīputrān akalpayan
01,115.021a	pūrvajaṃ nakulety evaṃ sahadeveti cāparam
01,115.021c	mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ
01,115.021e	anusaṃvatsaraṃ jātā api te kurusattamāḥ
01,115.021f*1240_01	pāṇḍuputrā vyarājanta pañca saṃvatsarā iva
01,115.021f*1241_01	anvavartanta pārthāś ca mādrīputrau tathaiva ca
01,115.021f*1242_01	mahāsattvā mahāvīryā mahābalaparākramāḥ
01,115.021f*1242_02	pāṇḍur dṛṣṭvā sutāṃs tāṃs tu devarūpān mahaujasaḥ
01,115.021f*1242_03	mudaṃ paramikāṃ lebhe nananda ca narādhipaḥ
01,115.021f*1242_04	ṛṣīṇām api sarveṣāṃ śataśṛṅganivāsinām
01,115.021f*1242_05	priyā babhūvus tāsāṃ ca tathaiva muniyoṣitām
01,115.022a	kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat
01,115.022c	tam uvāca pṛthā rājan rahasy uktā satī sadā
01,115.023a	uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā
01,115.023c	bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛśī
01,115.024a	nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam
01,115.024c	tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama
01,115.025a	evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ
01,115.025c	saṃbhūtāḥ kīrtimantas te kuruvaṃśavivardhanāḥ
01,115.025d*1243_01	devaujasaḥ sattvavantaḥ sarvaśāstraviśāradāḥ
01,115.025d*1243_02	divyasaṃhananāḥ sarve sarve bhāsvaramūrtayaḥ
01,115.026a	śubhalakṣaṇasaṃpannāḥ somavat priyadarśanāḥ
01,115.026c	siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ
01,115.026d*1244_01	siṃhoraskāḥ siṃhasattvāḥ siṃhākṣāḥ siṃhavikramāḥ
01,115.026e	siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ
01,115.027a	vivardhamānās te tatra puṇye haimavate girau
01,115.027c	vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām
01,115.028a	te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ
01,115.028c	sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ
01,115.028d@067=0047	vaiśaṃpāyanaḥ
01,115.028d@067_0001	jātamātrān upādāya śataśṛṅganivāsinaḥ
01,115.028d@067_0002	pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān
01,115.028d@067_0003	tatas tu vṛṣṇayaḥ sarve vasudevapurogamāḥ
01,115.028d@067_0004	pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān
01,115.028d@067_0005	tatraiva munibhiḥ sārdhaṃ tāpaso 'bhūt tapaś caran
01,115.028d@067_0006	śākamūlaphalāhāras tapasvī niyatendriyaḥ
01,115.028d@067_0007	yogadhyānaparo rājā babhūveti ca vādakāḥ
01,115.028d@067_0008	prabruvanti sma bahavas tac chrutvā śokakarśitāḥ
01,115.028d@067_0009	pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ
01,115.028d@067_0010	ity evaṃ kathayantas te vṛṣṇayaḥ saha bāndhavaiḥ
01,115.028d@067_0011	pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ
01,115.028d@067_0012	sabhājayantas te 'nyonyaṃ vasudevaṃ vaco 'bruvan
01,115.028d@067_0013	na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ
01,115.028d@067_0014	pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam
01,115.028d@067_0015	vasudevas tathety uktvā visasarja purohitam
01,115.028d@067_0016	yuktāni ca kumārāṇāṃ pāribarhāṇy anekaśaḥ
01,115.028d@067_0017	kuntīṃ mādrīṃ ca saṃdiśya dāsadāsīparicchadam
01,115.028d@067_0018	gāvo hiraṇyaṃ rūpyaṃ ca preṣayām āsa bhārata
01,115.028d@067_0019	tāni sarvāṇi saṃgṛhya prayayau sa purohitaḥ
01,115.028d@067_0020	tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam
01,115.028d@067_0021	pūjayām āsa vidhivat pāṇḍuḥ parapuraṃjayaḥ
01,115.028d@067_0022	pṛthā mādrī ca saṃhṛṣṭe vasudevaṃ praśaṃsatām
01,115.028d@067_0023	tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat
01,115.028d@067_0024	garbhādhānādikṛtyāni caulopanayanāni ca
01,115.028d@067_0025	kāśyapaḥ kṛtavān sarvam upākarma ca bhārata
01,115.028d@067_0026	caulopanayanād ūrdhvaṃ vṛṣabhākṣā yaśasvinaḥ
01,115.028d@067_0027	vaidikādhyayane sarve samapadyanta pāragāḥ
01,115.028d@067_0028	śaryāteḥ pṛṣataḥ putraḥ śuko nāma paraṃtapaḥ
01,115.028d@067_0029	yena sāgaraparyantā dhanuṣā nirjitā mahī
01,115.028d@067_0030	aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ
01,115.028d@067_0031	ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ
01,115.028d@067_0032	śataśṛṅge tapas tepe śākamūlaphalāśanaḥ
01,115.028d@067_0033	tenopakaraṇaśreṣṭhaiḥ śikṣayā copabṛṃhitāḥ
01,115.028d@067_0034	tatprasādād dhanurvede samapadyanta pāragāḥ
01,115.028d@067_0035	gadāyāṃ pārago bhīmas tomareṣu yudhiṣṭhiraḥ
01,115.028d@067_0036	asicarmaṇi niṣṇātau yamau sattvavatāṃ varau
01,115.028d@067_0037	dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ
01,115.028d@067_0038	śukena samanujñāto matsamo 'yam iti prabho
01,115.028d@067_0039	anujñāya tato rājā śaktiṃ khaḍgaṃ tathā śarān
01,115.028d@067_0040	dhanuś ca dadatāṃ śreṣṭhas tālamātraṃ mahāprabham
01,115.028d@067_0041	vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān
01,115.028d@067_0042	dadau pārthāya saṃhṛṣṭo mahoragasamaprabhān
01,115.028d@067_0043	avāpya sarvaśastrāṇi mudito vāsavātmajaḥ
01,115.028d@067_0044	mene sarvān mahīpālān aparyāptān svatejasā
01,115.028d@067_0045	ekavarṣāntarās tv evaṃ parasparam ariṃdamāḥ
01,115.028d@067_0046	anvavardhanta pārthāś ca mādrīputrau tathaiva ca
01,115.028d@067_0047	pāṇḍavānāṃ tathāyus tvaṃ śṛṇu kauravanandana
01,115.028d@067_0048	jagāma hāstinapuraṃ ṣoḍaśābdo yudhiṣṭhiraḥ
01,115.028d@067_0049	bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe
01,115.028d@067_0050	trayodaśābdau ca yamau jagmatur nāgasāhvayam
01,115.028d@067_0051	tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ
01,115.028d@067_0052	ṣaṭ ca māsāñ jatugṛhān muktā jāto ghaṭotkacaḥ
01,115.028d@067_0053	ṣaṇmāsān ekacakrāyāṃ varṣaṃ pāñcālake gṛhe
01,115.028d@067_0054	dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata
01,115.028d@067_0055	indraprasthe 'vasaṃs tatra trīṇi varṣāṇi viṃśatim
01,115.028d@067_0056	dvādaśābdān athaikaṃ ca vibhramadyūtanirjitāḥ
01,115.028d@067_0057	bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām
01,115.028d@067_0058	māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ
01,115.028d@067_0059	rājye parikṣitaṃ sthāpya iṣṭāṃ gatim avāpnuvan
01,115.028d@067_0060	evaṃ yudhiṣṭhirasyāpi āyur aṣṭottaraṃ śatam
01,115.028d@067_0061	arjunāt keśavo jyeṣṭhas tribhir māsair mahābhujaḥ
01,115.028d@067_0062	kṛṣṇāt saṃkarṣaṇo jyeṣṭhas tribhir māsair mahābalaḥ
01,116.001	vaiśaṃpāyana uvāca
01,116.001a	darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane
01,116.001c	tān paśyan parvate reme svabāhubalapālitān
01,116.002a	supuṣpitavane kāle kadā cin madhumādhave
01,116.002b*1245_01	pūrṇe caturdaśe varṣe phalgunasya ca dhīmataḥ
01,116.002b*1245_02	tadā uttaraphalgunyāṃ pravṛtte svastivācane
01,116.002b*1245_03	rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane
01,116.002b*1245_04	purohitena saha sā brāhmaṇān paryaveṣayat
01,116.002b*1245_05	tasmin kāle samāhūya mādrīṃ madanamohitaḥ
01,116.002c	bhūtasaṃmohane rājā sabhāryo vyacarad vanam
01,116.003a	palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ
01,116.003c	anyaiś ca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ
01,116.003d*1246_01	karṇikārair aśokaiś ca keśarair atimuktakaiḥ
01,116.003d*1247_01	tadā kurabakaiś caiva mattabhramarakūjitaiḥ
01,116.003d*1247_02	cūtair mañjiribhiś caiva pārijātavanair api
01,116.003d*1248_01	parapuṣṭopasaṃghuṣṭasaṃgītaiḥ ṣaṭpadair api
01,116.003d*1249_01	jambūdumbarasaihuṇḍair vaṭair āmrātakair dhavaiḥ
01,116.003d*1249_02	nīpārjunakadambaiś ca badarair nāgakesaraiḥ
01,116.003d*1249_03	tamālair bilvakais tālaiḥ panasair vanakiṃśukaiḥ
01,116.003d*1249_04	mattabhramarasaṃgītakokilasvanamiśritam
01,116.003d*1250_01	hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ
01,116.003d*1251_01	bakulais tilakais tālaiḥ panasair vanakiṃśukaiḥ
01,116.004a	jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam
01,116.004b*1252_01	nānāvihaṃgasaṃghuṣṭaṃ parapuṣṭanināditam
01,116.004b*1253_01	samīkṣya ca tatas tatra ramyaṃ kusumitaṃ drumam
01,116.004c	pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ
01,116.004d*1254_01	mattabhramarasaṃgītaṃ kokilasvanamiśritam
01,116.004d*1254_02	gāyamānais tu gandharvaiḥ purā nāgapure yathā
01,116.005a	prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram
01,116.005c	taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham
01,116.006a	samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam
01,116.006c	tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ
01,116.007a	rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām
01,116.007c	na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ
01,116.007d*1255_01	atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām
01,116.007d*1255_02	ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm
01,116.008a	tata enāṃ balād rājā nijagrāha rahogatām
01,116.008c	vāryamāṇas tayā devyā visphurantyā yathābalam
01,116.009a	sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata
01,116.009c	mādrīṃ maithunadharmeṇa gacchamāno balād iva
01,116.010a	jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ
01,116.010c	śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām
01,116.011a	tasya kāmātmano buddhiḥ sākṣāt kālena mohitā
01,116.011c	saṃpramathyendriyagrāmaṃ pranaṣṭā saha cetasā
01,116.012a	sa tayā saha saṃgamya bhāryayā kurunandana
01,116.012c	pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā
01,116.012d*1256_01	kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai
01,116.013a	tato mādrī samāliṅgya rājānaṃ gatacetasam
01,116.013c	mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha
01,116.013d*1257_01	taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā
01,116.014a	saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau
01,116.014c	ājagmuḥ sahitās tatra yatra rājā tathāgataḥ
01,116.015a	tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ
01,116.015c	ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ
01,116.016a	tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān
01,116.016c	hatāham iti vikruśya sahasopajagāma ha
01,116.017a	dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale
01,116.017c	kuntī śokaparītāṅgī vilalāpa suduḥkhitā
01,116.018a	rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān
01,116.018c	kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ
01,116.019a	nanu nāma tvayā mādri rakṣitavyo janādhipaḥ
01,116.019c	sā kathaṃ lobhitavatī vijane tvaṃ narādhipam
01,116.019d*1258=00	mādrī
01,116.019d*1258_01	vidhinā coditasyāsya māṃ dṛṣṭvā vijane vane
01,116.019d*1258_02	acintayitvā tac chāpaṃ praharṣaḥ samajāyata
01,116.020a	kathaṃ dīnasya satataṃ tvām āsādya rahogatām
01,116.020c	taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata
01,116.021a	dhanyā tvam asi bāhlīki matto bhāgyatarā tathā
01,116.021c	dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ
01,116.022	mādry uvāca
01,116.022a	vilobhyamānena mayā vāryamāṇena cāsakṛt
01,116.022c	ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā
01,116.022d@068=0000	vaiśaṃpāyanaḥ
01,116.022d@068=0019	kuntī
01,116.022d@068=0032	vaiśaṃpāyanaḥ
01,116.022d@068=0037	yudhiṣṭhiraḥ
01,116.022d@068=0045	bhīmaḥ
01,116.022d@068=0052	vaiśaṃpāyanaḥ
01,116.022d@068=0053	arjunaḥ
01,116.022d@068=0057	vaiśaṃpāyanaḥ
01,116.022d@068=0058	yamau
01,116.022d@068=0061	vaiśaṃpāyanaḥ
01,116.022d@068_0001	tasyās tad vacanaṃ śrutvā kuntī śokāgnidīpitā
01,116.022d@068_0002	papāta sahasā bhūmau chinnamūla iva drumaḥ
01,116.022d@068_0003	niśceṣṭā patitā bhūmau mohe na tu cacāla sā
01,116.022d@068_0004	tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam
01,116.022d@068_0005	alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe
01,116.022d@068_0006	kuntīm utthāpya mādrī tu mohenāviṣṭacetanām
01,116.022d@068_0007	ehy ehīti ca tāṃ kuntīṃ darśayām āsa kauravam
01,116.022d@068_0008	pādayoḥ patitā kuntī punar utthāya bhūmipam
01,116.022d@068_0009	raktacandanadigdhāṅgaṃ mahārajatavāsasam
01,116.022d@068_0010	sasmitena tu vaktreṇa gadantam iva bhāratīm
01,116.022d@068_0011	parirabhya tadā mohād vilalāpākulendriyā
01,116.022d@068_0012	mādrī cāpi samāliṅgya rājānaṃ vilalāpa sā
01,116.022d@068_0013	taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ
01,116.022d@068_0014	abhyetya sahitāḥ sarve śokād aśrūṇy avartayan
01,116.022d@068_0015	astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram
01,116.022d@068_0016	dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ
01,116.022d@068_0017	samānaśokā ṛṣayaḥ pāṇḍavāś ca bubhūvire
01,116.022d@068_0018	te samāśvāsite viprair vilepatur anindite
01,116.022d@068_0019	hā rājan kasya nau hitvā gacchasi tridaśālayam
01,116.022d@068_0020	hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai
01,116.022d@068_0021	nidhanaṃ prāptavān rājan madbhāgyaparisaṃkṣayāt
01,116.022d@068_0022	yudhiṣṭhiraṃ bhīmasenam arjunaṃ ca yamāv ubhau
01,116.022d@068_0023	kasmāt putrān priyān hitvā prayāto 'si viśāṃ pate
01,116.022d@068_0024	nūnaṃ tvāṃ tridaśā devāḥ pratinandanti bhārata
01,116.022d@068_0025	yathā hi tapa ugraṃ te caritaṃ viprasaṃsadi
01,116.022d@068_0026	āvābhyāṃ sahito rājan gamiṣyasi divaṃ śubham
01,116.022d@068_0027	ājamīḍhājamīḍhānāṃ karmaṇā caritāṃ gatim
01,116.022d@068_0028	nanu nāma sahāvābhyāṃ gamiṣyāmīti nas tvayā
01,116.022d@068_0029	pratijñātaṃ kuruśreṣṭha yadāsi vanam āgataḥ
01,116.022d@068_0030	āvābhyāṃ tv eva sahito gamiṣyasi viśāṃ pate
01,116.022d@068_0031	muhūrtaṃ kṣamyatāṃ rājann ārokṣyāvaś citāṃ tava
01,116.022d@068_0032	vilapitvā bhṛśaṃ tv evaṃ niḥsaṃjñe patite bhuvi
01,116.022d@068_0033	yathā viddhe hate mṛgyau lubdhair vanagate tathā
01,116.022d@068_0034	yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ
01,116.022d@068_0035	te 'py āgatya pitur mūle niḥsaṃjñāḥ patitā bhuvi
01,116.022d@068_0036	pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ
01,116.022d@068_0037	hā vinaṣṭāḥ sma tāteti hā vināthā bhavāmahe
01,116.022d@068_0038	tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ
01,116.022d@068_0039	lokanāthasya putrāḥ smo na sanāthā bhavāmahe
01,116.022d@068_0040	kṣaṇenaiva mahārāja aho lokasya citratā
01,116.022d@068_0041	nāsmadvidhā rājaputrā adhanyāḥ santi bhārata
01,116.022d@068_0042	tvadvināśāc ca rājendra rājyapraskhalanāt tathā
01,116.022d@068_0043	bāndhavānām athājñānāt prāptāḥ sma vyasanaṃ vayam
01,116.022d@068_0044	kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām
01,116.022d@068_0045	hitvā rājyaṃ ca bhogāṃś ca śataśṛṅganivāsinā
01,116.022d@068_0046	tvayā labdhāḥ sma rājendra mahatā tapasā vayam
01,116.022d@068_0047	hitvā mānaṃ vanaṃ gatvā svayam āhṛtya bhakṣaṇam
01,116.022d@068_0048	śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam
01,116.022d@068_0049	putrān utpādya pitaro yam icchanti mahātmanaḥ
01,116.022d@068_0050	trivargaphalam icchantas tasya kālo 'yam āgataḥ
01,116.022d@068_0051	abhuktvaiva phalaṃ rājan gantuṃ nārhasi bhārata
01,116.022d@068_0052	ity evam uktvā pitaraṃ bhīmo 'pi vilalāpa ha
01,116.022d@068_0053	praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam
01,116.022d@068_0054	tasmiṃs tapovanagate naṣṭaṃ rājyaṃ sarāṣṭrakam
01,116.022d@068_0055	punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ
01,116.022d@068_0056	etac chrutvā tu moditvā gantum arhasi kaurava
01,116.022d@068_0057	ity evam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ
01,116.022d@068_0058	duḥsaṃcayaṃ tapaḥ kṛtvā labdhvā nau bharatarṣabha
01,116.022d@068_0059	putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā
01,116.022d@068_0060	na cāvāptaṃ kiṃ cid eva rājyaṃ pitrā yathā purā
01,116.022d@068_0061	evam uktvā yamau cāpi vilepatur athāturau
01,116.023	kunty uvāca
01,116.023a	ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama
01,116.023c	avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya
01,116.024a	anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam
01,116.024c	uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān
01,116.024d*1259=02	vaiśaṃpāyanaḥ
01,116.024d*1259_01	avāpya putrāṃl labdhātmā vīrapatnītvam arthaye
01,116.024d*1259_02	madrarājasutā kuntīm idaṃ vacanam abravīt
01,116.025	mādry uvāca
01,116.025a	aham evānuyāsyāmi bhartāram apalāyinam
01,116.025c	na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām
01,116.026a	māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ
01,116.026c	tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane
01,116.026d*1260_01	mama hetor gato rājā divaṃ rājarṣisattamaḥ
01,116.026d*1260_02	na caiva tādṛśī buddhir bāndhavāś ca na tādṛśāḥ
01,116.026d*1260_03	na cotsahe dhārayituṃ prāṇān bhartṛvinākṛtā
01,116.026d*1260_04	tasmāt tam anuyāsyāmi yāntaṃ vaivasvatakṣayam
01,116.027a	na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te
01,116.027c	vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām
01,116.027d*1261_01	tvaṃ tu matsutayor nityaṃ tvatsuteṣu samā sadā
01,116.028a	tasmān me sutayoḥ kunti vartitavyaṃ svaputravat
01,116.028c	māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ
01,116.028d*1262_01	anveṣyāmi ca bhartāraṃ vrajantaṃ yamasādanam
01,116.029a	rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram
01,116.029c	dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru
01,116.030a	dārakeṣv apramattā ca bhavethāś ca hitā mama
01,116.030c	ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana
01,116.030d*1263_01	tasyās tad vacanaṃ śrutvā kuntī śokāgnidīpitā
01,116.030d*1263_02	papāta sahasā bhūmau chinnamūla iva drumaḥ
01,116.030d*1263_03	niśceṣṭā patitā bhūmau mohenaiva cacāla sā
01,116.030d*1263_04	tasmin kṣaṇe kṛtasnānaṃ mahad ambarasaṃvṛtam
01,116.030d*1263_05	alaṃkārakṛtaṃ pāṇḍuṃ śayānaṃ śayane śubhe
01,116.030d*1263_06	kuntīm utthāpya mādrī tu mohenāviṣṭacetanām
01,116.030d*1263_07	ehy ehi kunti mā rodīḥ darśayāmi svakautukam
01,116.030d*1263_08	pādayoḥ patitā kuntī punar utthāya bhūmipam
01,116.030d*1263_09	raktacandanadigdhāṅgaṃ mahārajatavāsasam
01,116.030d@069=0000	vaiśaṃpāyanaḥ
01,116.030d@069=0016	kuntī
01,116.030d@069=0020	mādrī
01,116.030d@069=0028	vaiśaṃpāyanaḥ
01,116.030d@069_0001	ṛṣayas tān samāśvāsya pāṇḍavān satyavikramān
01,116.030d@069_0002	ūcuḥ kuntīṃ ca mādrīṃ ca samāśvāsya tapasvinaḥ
01,116.030d@069_0003	subhage bālaputre tu na martavyaṃ kathaṃ cana
01,116.030d@069_0004	pāṇḍavāṃś cāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān
01,116.030d@069_0005	adharmeṣv arthajāteṣu dhṛtarāṣṭraś ca lobhavān
01,116.030d@069_0006	sa kadācin na varteta pāṇḍaveṣu yathāvidhi
01,116.030d@069_0007	kuntyāḥś ca vṛṣṇayo nāthāḥ kuntibhojas tathaiva ca
01,116.030d@069_0008	mādryāś ca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ
01,116.030d@069_0009	bhartrā tu maraṇaṃ sārdhaṃ phalavan nātra saṃśayaḥ
01,116.030d@069_0010	yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ
01,116.030d@069_0011	mṛte bhartari sādhvī strī brahmacarye vyavasthitā
01,116.030d@069_0012	yamaiś ca niyamaiḥ śrāntā manovākkāyajaiḥ śubhaiḥ
01,116.030d@069_0013	bhartāraṃ cintayantī sā bhartāraṃ nistarec chubhā
01,116.030d@069_0014	tāritaś cāpi bhartā syād ātmā putrais tathaiva ca
01,116.030d@069_0015	tasmāj jīvitam evaitad yuvayor vidma śobhanam
01,116.030d@069_0016	yathā pāṇḍos tu nirdeśas tathā vipragaṇasya ca
01,116.030d@069_0017	ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā
01,116.030d@069_0018	yad āhur bhagavanto hi tan manye śobhanaṃ param
01,116.030d@069_0019	bhartuś ca mama putrāṇāṃ mama caiva na saṃśayaḥ
01,116.030d@069_0020	kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe
01,116.030d@069_0021	assyā hi na samā buddhyā yady api syād arundhatī
01,116.030d@069_0022	kuntyāś ca vṛṣṇayo nāthā kuntibhojas tathaiva ca
01,116.030d@069_0023	nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā
01,116.030d@069_0024	sāhaṃ bhartāram anviṣye saṃtṛptā na tv ahaṃ tathā
01,116.030d@069_0025	bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām
01,116.030d@069_0026	dharmajñasya kṛtajñasya satyasaṃdhasya dhīmataḥ
01,116.030d@069_0027	pādau paricariṣyāmi tathāryādyanumanyatām
01,116.030d@069_0028	evam uktvā mahārāja madrarājasutā śubhā
01,116.030d@069_0029	dadau kuntyai yamau mādrī śirasābhipraṇamya ca
01,116.030d@069_0030	abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān
01,116.030d@069_0031	mūrdhny upāghrāya bahuśaḥ pārthān ātmasutau tathā
01,116.030d@069_0032	haste yudhiṣṭhiraṃ gṛhya mādrī vākyam abhāṣata
01,116.030d@069_0033	kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ
01,116.030d@069_0034	yudhiṣṭhiraḥ pitā jyeṣṭhaś caturṇāṃ dharmataḥ sadā
01,116.030d@069_0035	vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ
01,116.030d@069_0036	tādṛśā na vinaśyanti naiva yānti parābhavam
01,116.030d@069_0037	tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ
01,116.030d@069_0038	ṛṣīṇāṃ ca pṛthāyāś ca namaskṛtya punaḥ punaḥ
01,116.030d@069_0039	āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ
01,116.030d@069_0040	dhanyā tvam asi vārṣṇeyi nāsti strī sadṛśī tvayā
01,116.030d@069_0041	vīryaṃ tejaś ca yogaṃ ca māhātmyaṃ ca yaśasvinām
01,116.030d@069_0042	kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām
01,116.030d@069_0043	ṛṣīṇāṃ saṃnidhau yaiṣā mayā vāg abhyudīritā
01,116.030d@069_0044	didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet
01,116.030d@069_0045	āryā cāpy abhivādyā ca mama pūjyā ca sarvataḥ
01,116.030d@069_0046	jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ
01,116.030d@069_0047	abhyanujñātum icchāmi tvayā yādavanandini
01,116.030d@069_0048	dharmaṃ svargaṃ ca kīrtiṃ ca tvatkṛte 'ham avāpnuyām
01,116.030d@069_0049	yathā tathā vidhatsveha mā ca kārṣīr vicāraṇām
01,116.030d@069_0050	bāṣpasaṃdigdhayā vācā kunty uvāca yaśasvinī
01,116.030d@069_0051	anujñātāsi kalyāṇi tridive saṃgamo 'stu te
01,116.030d@069_0052	bhartrā saha viśālākṣi kṣipram adyaiva bhāmini
01,116.030d@069_0053	saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ
01,116.030d@069_0054	tataḥ purohitaḥ snātvā pretakarmaṇi pāragaḥ
01,116.030d@069_0055	hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān
01,116.030d@069_0056	udakumbhaṃ saparaśuṃ samanīya tapasvibhiḥ
01,116.030d@069_0057	aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ
01,116.030d@069_0058	kāśyapaḥ kārayām āsa pāṇḍoḥ pretasya tāṃ kriyām
01,116.030d@069_0059	purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ
01,116.030d@069_0060	tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyās tadā
01,116.030d@069_0061	rudan śokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ
01,116.030d@069_0062	ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān
01,116.031	vaiśaṃpāyana uvāca
01,116.031a	ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham
01,116.031c	madrarājātmajā tūrṇam anvārohad yaśasvinī
01,116.031d*1264_01	āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ
01,116.031d*1264_02	udakaṃ kṛtavāṃs tatra purohitamate sthitaḥ
01,116.031d*1264_03	arhatas tasya kṛtyāni śataśṛṅganivāsinaḥ
01,116.031d*1264_04	tāpasā vidhivac cakruś cāraṇā ṛṣibhiḥ saha
01,116.031d*1265_01	tāpasā vidhivat karma kārayām āsur ātmajaiḥ
01,117.001	vaiśaṃpāyana uvāca
01,117.001a	pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ
01,117.001c	tato mantram akurvanta te sametya tapasvinaḥ
01,117.002a	hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ
01,117.002c	asmin sthāne tapas taptuṃ tāpasāñ śaraṇaṃ gataḥ
01,117.003a	sa jātamātrān putrāṃś ca dārāṃś ca bhavatām iha
01,117.003c	pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ
01,117.003d*1266_01	tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ
01,117.003d*1266_02	svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ
01,117.003d*1267_01	tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit
01,117.003d*1267_02	śukaḥ paramakalyāṇo girā samabhibhāṣata
01,117.004a	te parasparam āmantrya sarvabhūtahite ratāḥ
01,117.004b*1268_01	dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata
01,117.004b*1268_02	kurukṣetram itaḥ kuntīṃ tāṃ saputrāṃ nayāmahe
01,117.004c	pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam
01,117.005a	udāramanasaḥ siddhā gamane cakrire manaḥ
01,117.005c	bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi
01,117.006a	tasminn eva kṣaṇe sarve tān ādāya pratasthire
01,117.006c	pāṇḍor dārāṃś ca putrāṃś ca śarīraṃ caiva tāpasāḥ
01,117.006d*1269_01	ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt
01,117.007a	sukhinī sā purā bhūtvā satataṃ putravatsalā
01,117.007c	prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata
01,117.008a	sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam
01,117.008c	vardhamānapuradvāram āsasāda yaśasvinī
01,117.008d*1270_01	dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya
01,117.008d*1270_02	te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ
01,117.009a	taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā
01,117.009c	śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata
01,117.010a	muhūrtodita āditye sarve dharmapuraskṛtāḥ
01,117.010c	sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ
01,117.011a	strīsaṃghāḥ kṣatrasaṃghāś ca yānasaṃghān samāsthitāḥ
01,117.011c	brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ
01,117.012a	tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat
01,117.012c	na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ
01,117.013a	tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ
01,117.013c	prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam
01,117.014a	sā ca satyavatī devī kausalyā ca yaśasvinī
01,117.014c	rājadāraiḥ parivṛtā gāndhārī ca viniryayau
01,117.015a	dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ
01,117.015c	bhūṣitā bhūṣaṇaiś citraiḥ śatasaṃkhyā viniryayuḥ
01,117.016a	tān maharṣigaṇān sarvāñ śirobhir abhivādya ca
01,117.016b*1271_01	svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan
01,117.016c	upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ
01,117.017a	tathaiva śirasā bhūmāv abhivādya praṇamya ca
01,117.017c	upopaviviśuḥ sarve paurajānapadā api
01,117.018a	tam akūjam ivājñāya janaughaṃ sarvaśas tadā
01,117.018b*1272_01	pūjayitvā yathānyāyaṃ pādyenārghyeṇa ca prabho
01,117.018c	bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat
01,117.019a	teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī
01,117.019c	maharṣimatam ājñāya maharṣir idam abravīt
01,117.020a	yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ
01,117.020c	kāmabhogān parityajya śataśṛṅgam ito gataḥ
01,117.020d*1273_01	kāmabhogān parityajya tapasvī saṃbabhūva ha
01,117.020d*1273_02	sa yathoktaṃ tapas tepe tatra mūlaphalāśanaḥ
01,117.020d*1273_03	patnībhyāṃ saha dharmātmā kaṃ cit kālam atandritaḥ
01,117.020d*1273_04	tena vṛttasamācārais tapasā ca tapasvinaḥ
01,117.020d*1273_05	toṣitās tāpasās tatra śataśṛṅganivāsinaḥ
01,117.020d*1273_06	svargalokaṃ gantukāmaṃ tāpasā vinivārya tam
01,117.020d*1273_07	udyataṃ saha patnībhyāṃ viprā vacanam abruvan
01,117.020d*1273_08	anapatyasya rājendra puṇyalokā na santi te
01,117.020d*1273_09	tasmād dharmaṃ ca vāyuṃ ca mahendraṃ ca tathāśvinau
01,117.020d*1273_10	ārādhayasva rājendra patnībhyāṃ saha devatāḥ
01,117.020d*1273_11	tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi
01,117.020d*1273_12	tapasā divyacakṣuṣṭvāt paśyāmas te tathā sutān
01,117.020d*1273_13	asmākaṃ vacanaṃ śrutvā devān ārādhayat tadā
01,117.020d*1274_01	kuntī saṃpreṣayām āsa devaranyāyadharmataḥ
01,117.020d*1274_02	svānām anyatamair nāryaḥ puṇyair ākhyāyikair api
01,117.020d*1274_03	muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ
01,117.020d*1274_04	āhūya dharmaṃ vāyuṃ ca mahendraṃ ca tathāśvinau
01,117.020d*1274_05	asūta putrān kuntī ca mādrī ca dvau sutāv api
01,117.021a	brahmacaryavratasthasya tasya divyena hetunā
01,117.021c	sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ
01,117.022a	tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ
01,117.022c	mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam
01,117.023a	puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ
01,117.023c	yasya kīritr maheṣvāsān sarvān abhibhaviṣyati
01,117.023d*1275_01	asmiñ jāte maheṣvāse devāḥ sendrās tathābruvan
01,117.023d*1275_02	matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ
01,117.023d*1275_03	ajeyo yudhi jetārīn devatādīn na saṃśayaḥ
01,117.023d*1276_01	sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ
01,117.023d*1276_02	naro mām āviśat kunti viṣṇor ardhaṃ naraṃ viduḥ
01,117.023d*1276_03	so 'haṃ tvām āviśaṃ bhadre jāto 'haṃ phalgunāhvayaḥ
01,117.023d*1276_04	tasmād ajayyo bhuvane caturdaśabhir apy asau
01,117.023d*1277_01	yudhiṣṭhiro rājasūyaṃ bhrātṛvīryād avāpsyati
01,117.023d*1277_02	indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ
01,117.023d*1277_03	eṣa jetā manuṣyāṃś ca sarvān gandharvarākṣasān
01,117.023d*1277_04	eṣa duryodhanaṃ kīrtyā bhāratāṃś ca vijeṣyati
01,117.023d*1277_05	vīrasyaikasya vikrāntair dharmaputro yudhiṣṭhiraḥ
01,117.023d*1277_06	yakṣyate rājasūyādyair dharma evāparaḥ sadā
01,117.023d*1278_01	vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ
01,117.023d*1278_02	svayaṃ bhokṣyati dharmātmā pṛthivīṃ sāgarāmbarām
01,117.023d*1279_01	surāsuroragāṃś caiva vīryād ekaratho jayet
01,117.023d*1280_01	ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ
01,117.024a	yau tu mādrī maheṣvāsāv asūta kurusattamau
01,117.024c	aśvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ
01,117.024d*1281_01	nakulaḥ sahadevaś ca tāv apy amitatejasau
01,117.024d*1281_02	pāṇḍavau naraśārdūlāv imāv apy aparājitau
01,117.025a	caratā dharmanityena vanavāsaṃ yaśasvinā
01,117.025c	eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ
01,117.026a	putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca
01,117.026c	paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata
01,117.027a	vartamānaḥ satāṃ vṛtte putralābham avāpya ca
01,117.027c	pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani
01,117.028a	taṃ citāgatam ājñāya vaiśvānaramukhe hutam
01,117.028c	praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ
01,117.029a	sā gatā saha tenaiva patilokam anuvratā
01,117.029c	tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram
01,117.029d*1282_01	bhīṣmaṃ ca dhṛtarāṣṭraṃ ca viduraṃ ca mahāmatim
01,117.029d*1283_01	pṛthāṃ ca śaraṇaṃ prāptāṃ pāṇḍavāṃś ca yaśasvinaḥ
01,117.029d*1283_02	yathāvad anugṛhṇantāṃ dharmo hy eṣa sanātanaḥ
01,117.029d*1284_01	eteṣāṃ bharaṇaṃ bhīṣma mahān dharmas tathaiva ca
01,117.029d*1284_02	kṣattuś ca dhṛtarāṣṭrasya gāndhāryāś ca viśeṣataḥ
01,117.029d*1285_01	ime śarīre ca tayoḥ pṛthāṃ ca śaraṇāgatām
01,117.029d*1285_02	tasya putrāṃś ca dharmajñān sarvān satkartum arhatha
01,117.030a	ime tayoḥ śarīre dve sutāś ceme tayor varāḥ
01,117.030c	kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ
01,117.031a	pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ
01,117.031c	labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ
01,117.032a	evam uktvā kurūn sarvān kurūṇām eva paśyatām
01,117.032c	kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha
01,117.033a	gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ
01,117.033c	ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ
01,117.033d*1286_01	kauravāḥ sahasotpatya sādhu sādhv iti vismitāḥ
01,118.000*1287=00	vaiśaṃpāyanaḥ
01,118.000*1287_01	kuravaś ca tadā sarve pāṇḍoḥ śrutvā tathā vidhim
01,118.000*1287_02	bhīṣmaprabhṛtayo mātrā jagṛhus tān sutān saha
01,118.001	dhṛtarāṣṭra uvāca
01,118.001a	pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya
01,118.001c	rājavad rājasiṃhasya mādryāś caiva viśeṣataḥ
01,118.002a	paśūn vāsāṃsi ratnāni dhanāni vividhāni ca
01,118.002c	pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam
01,118.003a	yathā ca kuntī satkāraṃ kuryān mādryās tathā kuru
01,118.003c	yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām
01,118.004a	na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ
01,118.004c	yasya pañca sutā vīrā jātāḥ surasutopamāḥ
01,118.004d*1288_01	sa pāṇḍuś ca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām
01,118.005	vaiśaṃpāyana uvāca
01,118.005a	viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata
01,118.005c	pāṇḍuṃ saṃskārayām āsa deśe paramasaṃvṛte
01,118.006a	tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ
01,118.006c	nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ
01,118.006d*1289_01	palāśavṛntakāṣṭhaiś ca kuśamuñjakabalvajaiḥ
01,118.006d*1289_02	sūtroktena vidhānena śarīre cakrur añjasā
01,118.006d*1289_03	atha darbhe tayor bhūpa kṛtvā pratikṛtī tayoḥ
01,118.006d*1289_04	śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ
01,118.007a	athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ
01,118.007c	śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ
01,118.007d*1290_01	muktāpravālamāṇikyahemasragbhir alaṃkṛtām
01,118.008a	tāṃ tathā śobhitāṃ mālyair vāsobhiś ca mahādhanaiḥ
01,118.008b*1291_01	darpaṇāśokapunnāgamallikājāticampakaiḥ
01,118.008b*1291_02	nālikeraphalaiḥ puṣpaiḥ pūgīphalasunārcitaiḥ
01,118.008c	amātyā jñātayaś caiva suhṛdaś copatasthire
01,118.009a	nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam
01,118.009c	avahan yānamukhyena saha mādryā susaṃvṛtam
01,118.010a	pāṇḍureṇātapatreṇa cāmaravyajanena ca
01,118.010c	sarvavāditranādaiś ca samalaṃcakrire tataḥ
01,118.011a	ratnāni cāpy upādāya bahūni śataśo narāḥ
01,118.011c	pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadehikam
01,118.012a	atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca
01,118.012c	ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca
01,118.013a	yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ
01,118.013c	agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ
01,118.014a	brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ
01,118.014c	rudantaḥ śokasaṃtaptā anujagmur narādhipam
01,118.014c*1292_01	rudantaś ca tathā striyaḥ
01,118.014c*1292_02	vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ
01,118.014c*1292_03	urastāḍaṃ rudantyaś ca striyaḥ sarvā anuvratāḥ
01,118.014c*1292_04	ekavastradharāḥ sarve nirābharaṇabhūṣitāḥ
01,118.014c*1292_05	noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ
01,118.014c*1292_06	puruṣāś ca striyaḥ sarvā
01,118.015a	ayam asmān apāhāya duḥkhe cādhāya śāśvate
01,118.015c	kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ
01,118.015d*1293_01	anidhāya sutān rājye vane jātān yaśasvinaḥ
01,118.015d*1293_02	a . . putrasaṃpattiṃ kva yāsyasi mahīpate
01,118.016a	krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca
01,118.016b*1294_01	bāhlīkaḥ somadattaś ca tathā bhūriśravā nṛpaḥ
01,118.016b*1294_02	anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ
01,118.016c	ramaṇīye vanoddeśe gaṅgātīre same śubhe
01,118.017a	nyāsayām āsur atha tāṃ śibikāṃ satyavādinaḥ
01,118.017c	sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ
01,118.017d*1295_01	āchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire
01,118.018a	tatas tasya śarīraṃ tat sarvagandhaniṣevitam
01,118.018c	śucikālīyakādigdhaṃ mukhyasnānādhivāsitam
01,118.018e	paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ
01,118.019a	candanena ca mukhyena śuklena samalepayan
01,118.019c	kālāguruvimiśreṇa tathā tuṅgarasena ca
01,118.020a	athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan
01,118.020c	ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ
01,118.020e	śuśubhe puruṣavyāghro mahārhaśayanocitaḥ
01,118.020f*1296_01	hayamedhāgninā sarve yājakāḥ sapurohitāḥ
01,118.020f*1296_02	vedoktena vidhānena kriyāś cakruḥ samantrakam
01,118.021a	yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ
01,118.021c	ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam
01,118.022a	tuṅgapadmakamiśreṇa candanena sugandhinā
01,118.022b*1297_01	saralaṃ devadāruṃ ca gugguluṃ lākṣayā saha
01,118.022b*1297_02	raktacandanakāṣṭhaiś ca hariberair uśīrajaiḥ
01,118.022c	anyaiś ca vividhair gandhair analpaiḥ samadāhayan
01,118.022d*1298_01	ghṛtāplutais tathā vastraiḥ prāvāraiś ca mahādhanaiḥ
01,118.022d*1298_02	ghṛtapūrṇais tathā kumbhai rājānaṃ samadāhayan
01,118.023a	tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā
01,118.023c	hāhā putreti kausalyā papāta sahasā bhuvi
01,118.024a	tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ
01,118.024c	ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ
01,118.025a	klāntānīvārtanādena sarvāṇi ca vicukruśuḥ
01,118.025c	mānuṣaiḥ saha bhūtāni tiryagyonigatāny api
01,118.025d*1299_01	sarvāṇi sahaduḥkhāni ruruduḥ saha tair janaiḥ
01,118.026a	tathā bhīṣmaḥ śāṃtanavo viduraś ca mahāmatiḥ
01,118.026c	sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ
01,118.026d*1300_01	cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraś ca bhārata
01,118.027a	tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ
01,118.027c	udakaṃ cakrire tasya sarvāś ca kuruyoṣitaḥ
01,118.027d*1301_01	cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavas tathā
01,118.027d*1301_02	viduro jñātayaś caiva cakruś cāpy udakakriyām
01,118.027d*1302_01	ekakuṇḍe pṛthak caiva piṇḍāṃś caiva pṛthak pṛthak
01,118.027d*1302_02	dadur dharmodakaṃ sarve sarvāś ca kuruyoṣitaḥ
01,118.028a	kṛtodakāṃs tān ādāya pāṇḍavāñ śokakarśitān
01,118.028c	sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan
01,118.029a	yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ
01,118.029c	tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ
01,118.030a	tad anānandam asvastham ākumāram ahṛṣṭavat
01,118.030c	babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ
01,119.001	vaiśaṃpāyana uvāca
01,119.001a	tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ
01,119.001c	daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā
01,119.001d*1303_01	purohitasahāyās te yathānyāyam akurvata
01,119.001d*1304_01	ekapāke pṛthak caiva svaśākhoktavidhānataḥ
01,119.002a	kurūṃś ca vipramukhyāṃś ca bhojayitvā sahasraśaḥ
01,119.002c	ratnaughān dvijamukhyebhyo dattvā grāmavarān api
01,119.003a	kṛtaśaucāṃs tatas tāṃs tu pāṇḍavān bharatarṣabhān
01,119.003c	ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam
01,119.004a	satataṃ smānvatapyanta tam eva bharatarṣabham
01,119.004c	paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam
01,119.005a	śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam
01,119.005c	saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt
01,119.006a	atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ
01,119.006c	śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā
01,119.007a	bahumāyāsamākīrṇo nānādoṣasamākulaḥ
01,119.007c	luptadharmakriyācāro ghoraḥ kālo bhaviṣyati
01,119.007d*1305_01	kurūṇām anayāc cāpi pṛthivī na bhaviṣyati
01,119.007d@070_0001	tataḥ putrāś ca pautrāś ca rājānaḥ sarva eva hi
01,119.007d@070_0002	pāṇḍavāḥ kauravāś caiva rājyaiśvaryamadānvitāḥ
01,119.007d@070_0003	pṛthvīnimittam anyonyaṃ ghātayiṣyanti nirghṛṇāḥ
01,119.007d@070_0004	kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ
01,119.007d@070_0005	anyonyaṃ ghoram āsādya kariṣyanti mahīm imām
01,119.007d@070_0006	rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām
01,119.007d@070_0007	ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham
01,119.007d@070_0008	dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha
01,119.008a	gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane
01,119.008c	mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ
01,119.009a	tatheti samanujñāya sā praviśyābravīt snuṣām
01,119.009c	ambike tava putrasya durnayāt kila bhāratāḥ
01,119.009e	sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam
01,119.010a	tat kausalyām imām ārtāṃ putraśokābhipīḍitām
01,119.010c	vanam ādāya bhadraṃ te gacchāvo yadi manyase
01,119.011a	tathety ukte ambikayā bhīṣmam āmantrya suvratā
01,119.011c	vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata
01,119.012a	tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama
01,119.012c	dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayus tadā
01,119.013a	avāpnuvanta vedoktān saṃskārān pāṇḍavās tadā
01,119.013c	avardhanta ca bhogāṃs te bhuñjānāḥ pitṛveśmani
01,119.014a	dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani
01,119.014c	bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan
01,119.015a	jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe
01,119.015c	dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati
01,119.016a	harṣād etān krīḍamānān gṛhya kākanilīyane
01,119.016c	śiraḥsu ca nigṛhyainān yodhayām āsa pāṇḍavaḥ
01,119.017a	śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām
01,119.017c	eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ
01,119.018a	pādeṣu ca nigṛhyainān vinihatya balād balī
01,119.018c	cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān
01,119.019a	daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ
01,119.019c	āste sma salile magnaḥ pramṛtāṃś ca vimuñcati
01,119.020a	phalāni vṛkṣam āruhya pracinvanti ca te yadā
01,119.020c	tadā pādaprahāreṇa bhīmaḥ kampayate drumam
01,119.020d*1306_01	pragṛhya vṛkṣamūlaṃ ca pāṇibhyāṃ kampayan drumam
01,119.020d*1306_02	agraśākhāgrasaṃlīnān pātayām āsa bhūtale
01,119.020d*1306_03	bhagnapādorupṛṣṭhāś ca bhinnamastakapārśvakāḥ
01,119.021a	prahāravegābhihatād drumād vyāghūrṇitās tataḥ
01,119.021c	saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ
01,119.021d*1307_01	ke cid bhagnaśiroraskāḥ ke cid bhagnakaṭītaṭāḥ
01,119.021d*1307_02	nipetur bhrātaraḥ sarve bhīmasenabhujārditāḥ
01,119.022a	na te niyuddhe na jave na yogyāsu kadā cana
01,119.022c	kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram
01,119.023a	evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ
01,119.023c	apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā
01,119.024a	tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān
01,119.024c	bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat
01,119.025a	tasya dharmād apetasya pāpāni paripaśyataḥ
01,119.025c	mohād aiśvaryalobhāc ca pāpā matir ajāyata
01,119.026a	ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ
01,119.026c	madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām
01,119.026d*1308_01	prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ
01,119.026d*1308_02	spardhate cāpi sahitān asmān eko vṛkodaraḥ
01,119.026d*1308_03	taṃ tu suptaṃ purodyāne gaṅgāyāṃ prakṣipāmahe
01,119.027a	atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram
01,119.027c	prasahya bandhane baddhvā praśāsiṣye vasuṃdharām
01,119.028a	evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanas tadā
01,119.028c	nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ
01,119.029a	tato jalavihārārthaṃ kārayām āsa bhārata
01,119.029c	celakambalaveśmāni vicitrāṇi mahānti ca
01,119.029d*1309_01	sarvakāmaiḥ supūrṇāni patākocchrayavanti ca
01,119.029d*1310_01	tatra saṃjanayām āsa nānāgārāṇy anekaśaḥ
01,119.029d*1310_02	udakakrīḍanaṃ nāma kārayām āsa bhārata
01,119.030a	pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃ cid upetya ca
01,119.030b@071_0001	bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyam athāpi ca
01,119.030b@071_0002	upāhṛtaṃ narais tatra kuśalaiḥ sūdakarmaṇi
01,119.030b@071_0003	nyavedayaṃs tat puruṣā dhārtarāṣṭrāya vai tadā
01,119.030b@071_0004	tato duryodhanas tatra pāṇḍavān āha durmatiḥ
01,119.030b@071_0005	gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām
01,119.030b@071_0006	sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ
01,119.030b@071_0007	evam astv iti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ
01,119.030b@071_0008	te rathair nagarākārair deśajaiś ca gajottamaiḥ
01,119.030b@071_0009	niryayur nagarāc chūrāḥ kauravāḥ pāṇḍavaiḥ saha
01,119.030b@071_0010	udyānavanam āsādya visṛjya ca mahājanam
01,119.030b@071_0011	viśanti sma tadā vīrāḥ siṃhā iva girer guhām
01,119.030b@071_0012	udyānam abhipaśyanto bhrātaraḥ sarva eva te
01,119.030b@071_0013	upasthānagṛhaiḥ śubhrair valabhībhiś ca śobhitam
01,119.030b@071_0014	gavākṣakais tathā jālair jalaiḥ sāṃcārikair api
01,119.030b@071_0015	saṃmārjitaṃ saudhakāraiś citrakāraiś ca citritam
01,119.030b@071_0016	dīrghikābhiś ca pūrṇābhis tathā puṣkariṇībhir hi (!)
01,119.030b@071_0017	jalaṃ tac chuśubhe channaṃ phullair jalaruhais tathā
01,119.030b@071_0018	upacchannā vasumatī tathā puṣpair yathartukaiḥ
01,119.030b@071_0019	tatropaviṣṭās te sarve pāṇḍavāḥ kauravāś ca ha
01,119.030b@071_0020	upacchannān bahūn kāmāṃs te bhuñjanti tatas tataḥ
01,119.030b@071_0021	athodyānavare tasmiṃs tathā krīḍāgatāś ca te
01,119.030b@071_0022	parasparasya vaktrebhyo dadur bhakṣyāṃs tatas tataḥ
01,119.030b@071_0023	tato duryodhanaḥ pāpas tadbhakṣye kālakūṭakam
01,119.030b@071_0024	viṣaṃ prakṣepayām āsa bhīmasenajighāṃsayā
01,119.030b@071_0025	svayam utthāya caivātha hṛdayena kṣuropamaḥ
01,119.030b@071_0026	sa vācāmṛtakalpaś ca bhrātṛvac ca suhṛd yathā
01,119.030b@071_0027	svayaṃ prakṣipate bhakṣyaṃ vaktre bhīmasya pāpakṛt
01,119.030b@071_0028	pratīcchitaṃ ca bhīmena taṃ vai doṣam ajānatā
01,119.030b@071_0029	tato duryodhanas tatra hṛdayena hasann iva
01,119.030b@071_0030	kṛtakṛtyam ivātmānaṃ manyate puruṣādhamaḥ
01,119.030b@071_0031	tatas te sahitāḥ sarve jalakrīḍām akurvata
01,119.030b@071_0032	pāṇḍavā dhārtarāṣṭrāś ca tadā muditamānasāḥ
01,119.030c	krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ
01,119.030e	sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ
01,119.031a	divasānte pariśrāntā vihṛtya ca kurūdvahāḥ
01,119.031c	vihārāvasatheṣv eva vīrā vāsam arocayan
01,119.032a	khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā
01,119.032c	vāhayitvā kumārāṃs tāñ jalakrīḍāgatān vibhuḥ
01,119.032e	pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam
01,119.033a	śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ
01,119.033c	niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat
01,119.034a	tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ
01,119.034b*1311_01	pramāṇakoṭyāṃ saṃsuptaṃ gaṅgāyāṃ balināṃ varam
01,119.034c	gambhīraṃ bhīmavegaṃ ca sthalāj jalam apātayat
01,119.034d*1312_01	sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat
01,119.034d*1312_02	ākrāman nāgabhavane tadā nāgakumārakān
01,119.034d*1312_03	tataḥ sametya bahubhis tadā nāgair mahāviṣaiḥ
01,119.034d*1312_04	adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ
01,119.034d*1312_05	tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam
01,119.034d*1312_06	hataṃ sarpaviṣeṇaiva sthāvaraṃ jaṅgamena tu
01,119.035a	tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam
01,119.035c	udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṃ varaḥ
01,119.035d*1313_01	sa vimukto mahātejā nājñāsīt tena tat kṛtam
01,119.035d*1313_02	punar nidrāvaśaṃ prāptas tatraiva prāsvapad balī
01,119.035d*1313_03	atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ
01,119.035d*1313_04	duryodhanas tu kaunteyaṃ dṛṣṭvā nirvedam abhyagāt
01,119.035d*1314_01	samāsādya tataḥ kāṃś cin mamarda ca śirāṃsi ca
01,119.035d*1314_02	śirobhiḥ śirasā vīraḥ kṛtavān yuddham adbhutam
01,119.035d*1315_01	tathānyadivase suptaṃ sarpair ghorānanaiḥ punaḥ
01,119.035d*1315_02	kupitaiś ca mahākāyais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
01,119.036a	suptaṃ cāpi punaḥ sarpais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
01,119.036c	kupitair daṃśayām āsa sarveṣv evāṅgamarmasu
01,119.037a	daṃṣṭrāś ca daṃṣṭriṇāṃ teṣāṃ marmasv api nipātitāḥ
01,119.037c	tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ
01,119.038a	pratibuddhas tu bhīmas tān sarvān sarpān apothayat
01,119.038b@072=0027	vaiśaṃpāyana uvāca
01,119.038b@072=0059	vidura uvāca
01,119.038b@072=0063	vaiśaṃpāyana uvāca
01,119.038b@072_0001	hatāvaśeṣā bhīmena sarpā vāsukim abhyayuḥ
01,119.038b@072_0002	ūcuś ca sarparājānaṃ vāsukiṃ vāsavopamam
01,119.038b@072_0003	ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ
01,119.038b@072_0004	yathā ca no matir vīra viṣapīto bhaviṣyati
01,119.038b@072_0005	niśceṣṭo 'smān anuprāptaḥ sa ca daṣṭo 'nvabudhyata
01,119.038b@072_0006	sasaṃjñaś cāpi saṃvṛttaś chittvā bandhanam āśu naḥ
01,119.038b@072_0007	pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi
01,119.038b@072_0008	tato vāsukir abhyetya nāgair anugatas tadā
01,119.038b@072_0009	paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam
01,119.038b@072_0010	āryakeṇa ca dṛṣṭaḥ sa pṛthāyā āryakeṇa ca
01,119.038b@072_0011	tadā dauhitradauhitraḥ pariṣvaktaḥ supīḍitam
01,119.038b@072_0012	suprītaś cābhavat tasya vāsukiḥ sumahāyaśāḥ
01,119.038b@072_0013	abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam
01,119.038b@072_0014	dhanaugho ratnanicayo vasu cāsya pradīyatām
01,119.038b@072_0015	evam uktas tadā nāgo vāsukiṃ pratyabhāṣata
01,119.038b@072_0016	yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ
01,119.038b@072_0017	rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ
01,119.038b@072_0018	balaṃ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam
01,119.038b@072_0019	yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām
01,119.038b@072_0020	evam astv iti taṃ nāgaṃ vāsukiḥ pratyabhāṣata
01,119.038b@072_0021	tato bhīmas tadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ
01,119.038b@072_0022	prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ
01,119.038b@072_0023	ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ
01,119.038b@072_0024	evam aṣṭau sa kuṇḍāni hy apibat pāṇḍunandanaḥ
01,119.038b@072_0025	tatas tu śayane divye nāgadatte mahābhujaḥ
01,119.038b@072_0026	aśeta bhīmasenas tu yathāsukham ariṃdamaḥ
01,119.038b@072_0027	tatas te kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ
01,119.038b@072_0028	vṛttakrīḍāvihārās tu pratasthur gajasāhvayam
01,119.038b@072_0029	rathair gajais tathā cāśvair yānaiś cānyair anekaśaḥ
01,119.038b@072_0030	bruvanto bhīmasenas tu yāto hy agrata eva naḥ
01,119.038b@072_0031	tato duryodhanaḥ pāpas tatrāpaśyan vṛkodaram
01,119.038b@072_0032	bhrātṛbhiḥ sahito hṛṣṭo nagaraṃ praviveśa ha
01,119.038b@072_0033	yudhiṣṭhiras tu dharmātmā avindan pāpam ātmani
01,119.038b@072_0034	svenānumānena paraṃ sādhuṃ samanupaśyati
01,119.038b@072_0035	so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ
01,119.038b@072_0036	abhivādyābravīt kuntīm amba bhīma ihāgataḥ
01,119.038b@072_0037	kva gato bhavitā mātar neha paśyāmi taṃ śubhe
01,119.038b@072_0038	udyānāni vanaṃ caiva vicitāni samantataḥ
01,119.038b@072_0039	tadarthaṃ na ca taṃ vīraṃ dṛṣṭavanto vṛkodaram
01,119.038b@072_0040	manyamānās tataḥ sarve yāto naḥ pūrvam eva saḥ
01,119.038b@072_0041	āgatāḥ sma mahābhāge vyākulenāntarātmanā
01,119.038b@072_0042	ihāgamya kva nu gatas tvayā vā preṣitaḥ kva nu
01,119.038b@072_0043	kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini
01,119.038b@072_0044	na hi me śudhyate bhāvas taṃ vīraṃ prati śobhane
01,119.038b@072_0045	yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatas tu saḥ
01,119.038b@072_0046	ity uktā ca tataḥ kuntī dharmarājena dhīmatā
01,119.038b@072_0047	hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram
01,119.038b@072_0048	na putra bhīmaṃ paśyāmi na mām abhyeti sa prabho
01,119.038b@072_0049	śīghram anveṣaṇe yatnaṃ kuru tasyānujaiḥ saha
01,119.038b@072_0050	ity uktvā tanayaṃ jyeṣṭhaṃ hṛdayena vidūyatā
01,119.038b@072_0051	kṣattāram ānāyya tadā kuntī vacanam abravīt
01,119.038b@072_0052	kva gato bhagavan kṣattar bhīmaseno na dṛśyate
01,119.038b@072_0053	udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha
01,119.038b@072_0054	tatraikas tu mahābāhur bhīmo nābhyeti mām iha
01,119.038b@072_0055	na ca prīṇayate cakṣuḥ sadā duryodhanasya saḥ
01,119.038b@072_0056	krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ
01,119.038b@072_0057	nihanyād api taṃ vīraṃ jātamanyuḥ suyodhanaḥ
01,119.038b@072_0058	tena me vyākulaṃ cittaṃ hṛdayaṃ dahyatīva ca
01,119.038b@072_0059	maivaṃ vadasva kalyāṇi śeṣasaṃrakṣaṇaṃ kuru
01,119.038b@072_0060	pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava
01,119.038b@072_0061	dīrghāyuṣas tava sutā yathovāca mahāmuniḥ
01,119.038b@072_0062	āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati
01,119.038b@072_0063	evam uktvā yayau vidvān viduraḥ svaṃ niveśanam
01,119.038b@072_0064	kuntī cintāparā bhūtvā sahāsīnā sutair gṛhe
01,119.038b@072_0065	tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ
01,119.038b@072_0066	tasmiṃs tadā rase jīrṇe so 'prameyabalo balī
01,119.038b@072_0067	taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ
01,119.038b@072_0068	sāntvayām āsur avyagrā vacanaṃ cedam abruvan
01,119.038b@072_0069	yas te pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ
01,119.038b@072_0070	tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi
01,119.038b@072_0071	gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ
01,119.038b@072_0072	bhrātaras te nu tapyanti tvāṃ vinā kurupuṃgava
01,119.038b@072_0073	tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ
01,119.038b@072_0074	tato nāgasya bhavane kṛtakautukamaṅgalaḥ
01,119.038b@072_0075	oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ
01,119.038b@072_0076	bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ
01,119.038b@072_0077	pūjito bhujagair vīra āśīrbhiś cābhinanditaḥ
01,119.038b@072_0078	divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ
01,119.038b@072_0079	udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ
01,119.038b@072_0080	utkṣiptaḥ sa tu nāgena jalāj jalaruhekṣaṇaḥ
01,119.038b@072_0081	tasminn eva vanoddeśe sthāpitaḥ kurunandanaḥ
01,119.038b@072_0082	te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ
01,119.038b@072_0083	tata utthāya kaunteyo bhīmaseno mahābalaḥ
01,119.038b@072_0084	ājagāma mahābāhur mātur antikam añjasā
01,119.038b@072_0085	tato 'bhivādya jananīṃ jyeṣṭhaṃ bhrātaram eva ca
01,119.038b@072_0086	kanīyasaḥ samāghrāya śiraḥsv arivimardanaḥ
01,119.038b@072_0087	taiś cāpi saṃpariṣvaktaḥ saha mātrā nararṣabhaiḥ
01,119.038b@072_0088	anyonyagatasauhārdād diṣṭyā diṣṭyeti cābruvan
01,119.038b@072_0089	tatas tat sarvam ācaṣṭa duryodhanaviceṣṭitam
01,119.038b@072_0090	bhrātṝṇāṃ bhīmasenaś ca mahābalaparākramaḥ
01,119.038b@072_0091	nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ
01,119.038b@072_0092	tac ca sarvam aśeṣeṇa kathayām āsa pāṇḍavaḥ
01,119.038b@072_0093	tato yudhiṣṭhiro rājā bhīmam āha vaco 'rthavat
01,119.038b@072_0094	tūṣṇīṃ bhava na te jalpyam idaṃ kāryaṃ kathaṃ cana
01,119.038b@072_0095	evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ
01,119.038b@072_0096	bhrātṛbhiḥ sahitaḥ sarvair apramatto 'bhavat tadā
01,119.038c	sārathiṃ cāsya dayitam apahastena jaghnivān
01,119.038d*1316_01	dharmātmā viduras teṣāṃ pārthānāṃ pradadau matim
01,119.038d*1317_01	tāḍitas tena sūto 'pi yayau sa yamasādanam
01,119.038d*1318_01	tathānyadivase rājan hantukāmo 'tyamarṣaṇaḥ
01,119.038d*1318_02	valalena sahāmantrya saubalasya mate sthitaḥ
01,119.039a	bhojane bhīmasenasya punaḥ prākṣepayad viṣam
01,119.039c	kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
01,119.040a	vaiśyāputras tadācaṣṭa pārthānāṃ hitakāmyayā
01,119.040c	tac cāpi bhuktvājarayad avikāro vṛkodaraḥ
01,119.041a	vikāraṃ na hy ajanayat sutīkṣṇam api tad viṣam
01,119.041c	bhīmasaṃhanano bhīmas tad apy ajarayat tataḥ
01,119.041d*1319_01	tato 'nyadivase rājan hantukāmo vṛkodaram
01,119.041d*1319_02	saubalena sahāyena dhārtarāṣṭro 'bhyacintayat
01,119.041d*1319_03	cintayan nālabhan nidrāṃ divārātrim atandritaḥ
01,119.042a	evaṃ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
01,119.042c	anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
01,119.042d*1320_01	na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ
01,119.043a	pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
01,119.043c	udbhāvanam akurvanto vidurasya mate sthitāḥ
01,119.043d*1321_01	kumārān krīḍamānāṃs tān dṛṣṭvā rājātidurmadān
01,119.043d*1321_02	guruśikṣārtham anvicchan gautamaṃ tān nyavedayat
01,119.043d*1321_03	śarastambasamudbhūtaṃ vedaśāstrārthapāragam
01,119.043d*1322_01	rājñā niveditās tasmai te ca sarve hy adhiṣṭhitāḥ
01,119.043d*1323_01	adhijagmuś ca kuravo dhanurvedaṃ kṛpāt tu te
01,119.043d@073=0000	vaiśaṃpāyanaḥ
01,119.043d@073=0107	viduraḥ
01,119.043d@073=0111	vaiśaṃpāyanaḥ
01,119.043d@073_0001	tatas te mantrayām āsur duryodhanapurogamāḥ
01,119.043d@073_0002	prāṇahā vikramī cāpi śaurye ca mahati sthitaḥ
01,119.043d@073_0003	spardhate cāpi satatam asmān eko vṛkodaraḥ
01,119.043d@073_0004	taṃ tu suptaṃ purodyāne jalaśūle kṣipāmahe
01,119.043d@073_0005	tato jalavihārārthaṃ kārayām āsa bhārata
01,119.043d@073_0006	celakambalaveśmāni citrāṇi ca śubhāni ca
01,119.043d@073_0007	tatra saṃskārayām āsur nānāgārāṇy anekaśaḥ
01,119.043d@073_0008	udakakrīḍanārthāni kārayām āsa bhārata
01,119.043d@073_0009	pramāṇakoṭyām uddeśe sthale kṛtvā paricchadam
01,119.043d@073_0010	bhakṣyaṃ bhojyaṃ ca peyaṃ ca coṣyaṃ lehyaṃ tathaiva ca
01,119.043d@073_0011	upārjitaṃ narais tatra tathā sūdakṛtaṃ ca tat
01,119.043d@073_0012	nyavedayanta puruṣā dhārtarāṣṭrasya tat tathā
01,119.043d@073_0013	tato duryodhanas tv āha pāṇḍavāṃs tu sudurmatiḥ
01,119.043d@073_0014	gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām
01,119.043d@073_0015	sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ
01,119.043d@073_0016	evam astv iti taṃ cāpi pratyuvāca yudhiṣṭhiraḥ
01,119.043d@073_0017	te rathair nagarākārair deśajaiś ca hayottamaiḥ
01,119.043d@073_0018	niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha
01,119.043d@073_0019	udyānavanam āsādya saṃprasṛjya ca vāhanam
01,119.043d@073_0020	prāviśaṃs tu mahāvīryāḥ siṃhā iva girer guhām
01,119.043d@073_0021	udyānaṃ smātha paśyanti bhrātaraḥ sarva eva te
01,119.043d@073_0022	upasthānagṛhaiḥ śuddhair valabhībhiś ca śobhitam
01,119.043d@073_0023	gavākṣakais tathā jālair jalasaṃsārakair api
01,119.043d@073_0024	sūpasthitaṃ sudhākāraiś citrakāraiś ca śilpibhiḥ
01,119.043d@073_0025	dīrghikābhiś ca puṇyābhis tathā kāraṇḍakair api
01,119.043d@073_0026	jalaṃ tu śuśubhe channaṃ phullair jalaruhais tathā
01,119.043d@073_0027	upakīrṇā vasumatī tathā puṣpair yathartukaiḥ
01,119.043d@073_0028	upaviṣṭās tadā sarve pāṇḍavāḥ kuravas tathā
01,119.043d@073_0029	upapannān bahūn kāmāṃs te 'tha bhuktvā tatas tataḥ
01,119.043d@073_0030	athodyānavane tasmiṃs tathā krīḍāgatāś ca te
01,119.043d@073_0031	parasparasya vaktreṣu dadur bhakṣyāṃs tatas tataḥ
01,119.043d@073_0032	tato duryodhanaḥ pāpas tadbhakṣye kālakūṭakam
01,119.043d@073_0033	viṣaṃ prakṣepayām āsa bhīmasenajighāṃsayā
01,119.043d@073_0034	svayam utthāya caivātha hṛdayena kṣuropamaḥ
01,119.043d@073_0035	satkṛtya bhrātṛvat tatra vācā cāmṛtakalpayā
01,119.043d@073_0036	prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt
01,119.043d@073_0037	prabhakṣitaṃ ca bhīmena hy asya doṣam ajānatā
01,119.043d@073_0038	tato duryodhanas tatra hṛdayena hasann iva
01,119.043d@073_0039	kṛtakṛtyam ivātmānaṃ mene sa puruṣādhamaḥ
01,119.043d@073_0040	tatas te sahitāḥ sarve jalakrīḍām akurvata
01,119.043d@073_0041	divasānte pariśrāntā vihṛtya kurunandanāḥ
01,119.043d@073_0042	vihārāyataneṣv eva vīrā vāsam arocayan
01,119.043d@073_0043	bhīmas tu balavān bhuktvā vyāyāmābhyadhikaṃ jale
01,119.043d@073_0044	vāhayitvā kumārāṃs tāñ jale krīḍāṃ mahābalaḥ
01,119.043d@073_0045	pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam
01,119.043d@073_0046	sa hi tat sthalam āsādya śrāntaś cāpsu viśeṣataḥ
01,119.043d@073_0047	śrameṇa ca parītāṅgaḥ suṣvāpa mṛtakalpavat
01,119.043d@073_0048	tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ svayam
01,119.043d@073_0049	śūlāny apsu nikhānyāśu sthalāj jalam apātayat
01,119.043d@073_0050	saśeṣatvān na saṃprāpto jale śūlāni pāṇḍavaḥ
01,119.043d@073_0051	papāta yatra tatrāsya śūlaṃ nāsīd yadṛcchayā
01,119.043d@073_0052	sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat
01,119.043d@073_0053	ākramya nāgabhavane tathā nāgakumārakān
01,119.043d@073_0054	tataḥ sametya bahubhis tadā nāgair mahāviṣaiḥ
01,119.043d@073_0055	daśyate pāṇḍavas tatra viṣadigdho mahāviṣaiḥ
01,119.043d@073_0056	tato 'sya daśyamānasya tad viṣaṃ kālakūṭakam
01,119.043d@073_0057	hataṃ sarpaviṣeṇāśu sthāvaraṃ jaṅgamena tu
01,119.043d@073_0058	tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam
01,119.043d@073_0059	pothayām āsa tān sarvān kāṃś cit prāṇair vyayojayat
01,119.043d@073_0060	te hanyamānāḥ pārthena sarpā vāsukim abhyayuḥ
01,119.043d@073_0061	ūcuś ca sarparājānaṃ vāsukiṃ vāsavopamam
01,119.043d@073_0062	ayaṃ naro vai nāgendra hy apsu baddhvā praveśitaḥ
01,119.043d@073_0063	yathā ca no matir vīra viṣapīto bhaviṣyati
01,119.043d@073_0064	viniviṣṭo 'ntaraṃ prāptaḥ sa ca daṣṭo hy anekaśaḥ
01,119.043d@073_0065	sasaṃjñaś cāpi saṃvṛttaś chittvā bandhanam āśu naḥ
01,119.043d@073_0066	pothayāno mahābāhus taṃ vai tvaṃ jñātum arhasi
01,119.043d@073_0067	tato vāsukir abhyetya nāgair anugatas tadā
01,119.043d@073_0068	paśyati sma mahānāgo bhīmaṃ bhīmaparākramam
01,119.043d@073_0069	āryakeṇa ca dṛṣṭaḥ san pṛthāyāś cāryakeṇa tu
01,119.043d@073_0070	tato dṛṣṭaś ca tenāpi pariṣvaktaś ca pāṇḍavaḥ
01,119.043d@073_0071	suprītaś cābhavat tasya vāsukiḥ sumahāyaśāḥ
01,119.043d@073_0072	abravīt taṃ ca nāgendraḥ kim asya kriyatām iti
01,119.043d@073_0073	priyaṃ dhanaughaṃ ratnāni yāvad asya pradīyatām
01,119.043d@073_0074	evam uktas tadā nāgo vāsukiṃ pratyabhāṣata
01,119.043d@073_0075	yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ
01,119.043d@073_0076	rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ
01,119.043d@073_0077	balaṃ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam
01,119.043d@073_0078	yāvat pibati bālo 'yaṃ tāvad asmai pradīyatām
01,119.043d@073_0079	evam astv iti taṃ nāgaṃ vāsukiḥ pratyabhāṣata
01,119.043d@073_0080	tato bhīmas tadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ
01,119.043d@073_0081	prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ
01,119.043d@073_0082	ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ
01,119.043d@073_0083	evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ
01,119.043d@073_0084	tatas tu śayane divye nāgadatte mahābhujaḥ
01,119.043d@073_0085	śete sma ca tadā bhīmo divasāny aṣṭa caiva tu
01,119.043d@073_0086	duryodhano 'pi pāpātmā bhīmam āśīviṣahrade
01,119.043d@073_0087	prakṣipya kṛtakṛtyaṃ sma ātmānaṃ manyate tadā
01,119.043d@073_0088	prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram
01,119.043d@073_0089	vadanto bhīmasenas tu yāto hy agrata eva saḥ
01,119.043d@073_0090	yudhiṣṭhiras tu dharmātmā cintayan pāpam ātmani
01,119.043d@073_0091	svenānumānena paraṃ tadā taṃ smānupaśyati
01,119.043d@073_0092	upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ
01,119.043d@073_0093	abhivādyābruvaṃs te vai amba bhīma ihāgataḥ
01,119.043d@073_0094	neti smāha tadā kuntī tatas te vyathitābhavan
01,119.043d@073_0095	drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ
01,119.043d@073_0096	bhīma bhīmeti te vācaṃ nityam uccair udīrayan
01,119.043d@073_0097	vicinvanto 'tha te sarve na sma paśyanti bhrātaram
01,119.043d@073_0098	āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā
01,119.043d@073_0099	na dṛśyate mahābāhur amba bhīmo vane citaḥ
01,119.043d@073_0100	vicitāni ca sarvāṇi udyānāni nadīs tathā
01,119.043d@073_0101	tato viduram ānāyya kuntī sā svaniveśanam
01,119.043d@073_0102	uvāca kṣattar balavān bhīmaseno na dṛśyate
01,119.043d@073_0103	udyānān nirgatāḥ sarve bhrātaro bhrātṛbhiḥ saha
01,119.043d@073_0104	tatra hy eko mahābāhur bhīmo nābhyeti mām iha
01,119.043d@073_0105	na ca prīṇayate cakṣuḥ sadā duryodhanasya tu
01,119.043d@073_0106	tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam
01,119.043d@073_0107	mā maivaṃ vada kalyāṇi śeṣasaṃrakṣaṇaṃ kuru
01,119.043d@073_0108	pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha
01,119.043d@073_0109	dīrghāyuṣaḥ sutās tubhyaṃ tathā hy ṛṣir abhāṣata
01,119.043d@073_0110	āgamiṣyati te putraḥ prītiṃ te vardhayiṣyati
01,119.043d@073_0111	evam uktā tadā kuntī niḥśvasantī muhur muhuḥ
01,119.043d@073_0112	śayyāparā mahābhāgā putraiḥ parivṛtā tadā
01,119.043d@073_0113	tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ
01,119.043d@073_0114	tasmiṃs tadā rase jīrṇe hy aprameyabalo balī
01,119.043d@073_0115	oṣadhībhir viṣaghnībhiḥ surabhībhir vibhūṣitaḥ
01,119.043d@073_0116	bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ
01,119.043d@073_0117	utkṣipya ca tadā nāgair jalāj jalaruhekṣaṇaḥ
01,119.043d@073_0118	tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ
01,119.043d@073_0119	antardadhuś ca te nāgāḥ pāṇḍavasyaiva paśyataḥ
01,119.043d@073_0120	tata utthāya bhīmas tu ājagāma svakaṃ gṛham
01,119.043d@073_0121	abhivādya pariṣvaktaḥ samāghrātaś ca mūrdhani
01,119.043d@073_0122	praṇamya dharmaputrāya sasvaje phalgunaṃ tataḥ
01,119.043d@073_0123	abhivāditaś ca tair vīraiḥ sasvaje ca yamāv api
01,119.043d@073_0124	tac ca sarvaṃ yathāvṛttam ākhyāti sma vṛkodaraḥ
01,119.043d@073_0125	yadā tv avagamaṃs te vai pāṇḍavās tasya karma tat
01,119.043d@073_0126	na tv eva bahulaṃ cakruḥ prayatā mantrarakṣaṇe
01,119.043d@073_0127	dharmātmā viduras teṣāṃ pradadau matimān matim
01,119.043d@073_0128	duryodhano 'pi taṃ dṛṣṭvā pāṇḍavaṃ punar āgatam
01,119.043d@073_0129	niḥśvasaṃś cintayaṃś caiva ahany ahani tapyate
01,119.043d@073_0130	evaṃ duryodhanaḥ pāpaḥ śakuniś cāpi saubalaḥ
01,119.043d@073_0131	anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
01,119.043d@073_0132	pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
01,119.043d@073_0133	udbhāvanam akurvanto vidurasya mate sthitāḥ
01,119.043d@073_0134	adhijagmuś ca kuravo dhanurvedaṃ kṛpāt tu te
01,120.001	janamejaya uvāca
01,120.001a	kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi
01,120.001c	śarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān
01,120.002	vaiśaṃpāyana uvāca
01,120.002a	maharṣer gautamasyāsīc charadvān nāma nāmataḥ
01,120.002c	putraḥ kila mahārāja jātaḥ saha śarair vibho
01,120.003a	na tasya vedādhyayane tathā buddhir ajāyata
01,120.003c	yathāsya buddhir abhavad dhanurvede paraṃtapa
01,120.004a	adhijagmur yathā vedāṃs tapasā brahmavādinaḥ
01,120.004c	tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha
01,120.005a	dhanurvedaparatvāc ca tapasā vipulena ca
01,120.005c	bhṛśaṃ saṃtāpayām āsa devarājaṃ sa gautamaḥ
01,120.006a	tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ
01,120.006c	prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava
01,120.007a	sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ
01,120.007c	dhanurbāṇadharaṃ bālā lobhayām āsa gautamam
01,120.008a	tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane
01,120.008c	loke 'pratimasaṃsthānām utphullanayano 'bhavat
01,120.009a	dhanuś ca hi śarāś cāsya karābhyāṃ prāpatan bhuvi
01,120.009c	vepathuś cāsya tāṃ dṛṣṭvā śarīre samajāyata
01,120.010a	sa tu jñānagarīyastvāt tapasaś ca samanvayāt
01,120.010c	avatasthe mahāprājño dhairyeṇa parameṇa ha
01,120.011a	yas tv asya sahasā rājan vikāraḥ samapadyata
01,120.011c	tena susrāva reto 'sya sa ca tan nāvabudhyata
01,120.012a	sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ
01,120.012c	jagāma retas tat tasya śarastambe papāta ha
01,120.013a	śarastambe ca patitaṃ dvidhā tad abhavan nṛpa
01,120.013c	tasyātha mithunaṃ jajñe gautamasya śaradvataḥ
01,120.013d*1324_01	maharṣer gautamasyāsya āśramasya samīpataḥ
01,120.014a	mṛgayāṃ carato rājñaḥ śaṃtanos tu yadṛcchayā
01,120.014c	kaś cit senācaro 'raṇye mithunaṃ tad apaśyata
01,120.015a	dhanuś ca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca
01,120.015c	vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat
01,120.015e	sa rājñe darśayām āsa mithunaṃ saśaraṃ tadā
01,120.016a	sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ
01,120.016c	ājagāma gṛhān eva mama putrāv iti bruvan
01,120.017a	tataḥ saṃvardhayām āsa saṃskāraiś cāpy ayojayat
01,120.017b*1325_01	prātipeyo naraśreṣṭho mithunaṃ gautamasya tam
01,120.017c	gautamo 'pi tadāpetya dhanurvedaparo 'bhavat
01,120.018a	kṛpayā yan mayā bālāv imau saṃvardhitāv iti
01,120.018c	tasmāt tayor nāma cakre tad eva sa mahīpatiḥ
01,120.018d*1326_01	tasmāt kṛpa iti khyātaḥ kṛpī kanyā ca sābhavat
01,120.019a	nihitau gautamas tatra tapasā tāv avindata
01,120.019c	āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā
01,120.020a	caturvidhaṃ dhanurvedam astrāṇi vividhāni ca
01,120.020c	nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā
01,120.020d*1327_01	kṛpaś ca saptarātreṇa dhanurvedaparo 'bhavat
01,120.020e	so 'cireṇaiva kālena paramācāryatāṃ gataḥ
01,120.020f*1328_01	kṛpam āhūya gāṅgeyas tava śiṣyā iti bruvan
01,120.020f*1328_02	pautrān parisamādāya kṛpayārādhayat tadā
01,120.021a	tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ
01,120.021c	dhṛtarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ
01,120.021e	vṛṣṇayaś ca nṛpāś cānye nānādeśasamāgatāḥ
01,120.021f*1329_01	kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ
01,121.001	vaiśaṃpāyana uvāca
01,121.001a	viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā
01,121.001c	iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān
01,121.002a	nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ
01,121.002c	nādevasattvo vinayet kurūn astre mahābalān
01,121.002d*1330_01	iti saṃcintya gāṅgeyas tadā bharatasattamaḥ
01,121.002d*1330_02	droṇāya vedaviduṣe bhāradvājāya dhīmate
01,121.002d*1330_03	pāṇḍavān kauravāṃś caiva dadau śiṣyān nararṣabha
01,121.002d*1330_04	śāstrataḥ pūjitaś caiva samyak tena mahātmanā
01,121.002d*1330_05	sa bhīṣmeṇa mahābhāgas tuṣṭo 'straviduṣāṃ varaḥ
01,121.002d*1330_06	pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ
01,121.002d*1330_07	śikṣayām āsa ca droṇo dhanurvedam aśeṣataḥ
01,121.002d*1330_08	te 'cireṇaiva kālena sarvaśastraviśāradāḥ
01,121.002d*1330_09	babhūvuḥ kauravā rājan pāṇḍavāś cāmitaujasaḥ
01,121.002d*1331=00	janamejaya uvāca
01,121.002d*1331=05	vaiśaṃpāyana uvāca
01,121.002d*1331_01	kathaṃ samabhavad droṇaḥ kathaṃ cāstrāṇy avāptavān
01,121.002d*1331_02	kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān
01,121.002d*1331_03	kathaṃ cāsya suto jātaḥ so 'śvatthāmāstravittamaḥ
01,121.002d*1331_04	etad icchāmy ahaṃ śrotuṃ vistareṇa prakīrtaya
01,121.002d*1331_05	gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ
01,121.002d*1331_06	bharadvāja iti khyātaḥ satataṃ saṃśitavrataḥ
01,121.002d*1331_07	so 'bhiṣektuṃ tato gaṅgāṃ pūrvam evāgaman nadīm
01,121.003a	maharṣis tu bharadvājo havirdhāne caran purā
01,121.003c	dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ
01,121.003d*1332_01	rūpayauvanasaṃpannāṃ madadṛptāṃ madālasām
01,121.004a	tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata
01,121.004b*1333_01	tad guhyadarśanād asyā rāgo 'jāyata cetasi
01,121.004c	tato 'sya retaś caskanda tad ṛṣir droṇa ādadhe
01,121.004d*1334_01	vyapakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ
01,121.004d*1334_02	tatra saṃsaktamanaso bharadvājasya dhīmataḥ
01,121.004d*1335_01	ramyaguhyasthalāṃ nṛpa
01,121.004d*1335_02	pīnottuṅgakucāṃ dṛṣṭvā
01,121.005a	tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ
01,121.005c	adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
01,121.005d*1336_01	agner astram upādāya yad ṛṣir veda kāśyapaḥ
01,121.005d*1336_02	adhyagacchad bharadvājas tad astraṃ devakāritam
01,121.006a	agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān
01,121.006c	pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ
01,121.007a	agniṣṭuj jātaḥ sa munis tato bharatasattama
01,121.007a*1337_01	. . . . . . . . bhrātā bhrātaram antike
01,121.007a*1337_02	agniveśyas tadā droṇaṃ . . . . . . . .
01,121.007c	bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat
01,121.007d*1338_01	sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham
01,121.007d*1338_02	bhīṣmo 'py alapad evaṃ sa bhāradvājaparīpsayā
01,121.008a	bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ
01,121.008c	tasyāpi drupado nāma tadā samabhavat sutaḥ
01,121.009a	sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
01,121.009c	cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
01,121.010a	tato vyatīte pṛṣate sa rājā drupado 'bhavat
01,121.010c	pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ
01,121.011a	bharadvājo 'pi bhagavān āruroha divaṃ tadā
01,121.011b*1339_01	tatraiva ca vasan droṇas tapas tepe mahātapāḥ
01,121.011b*1339_02	vedavedāṅgavidvān sa tapasā dagdhakilbiṣaḥ
01,121.011c	tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ
01,121.011e	śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata
01,121.012a	agnihotre ca dharme ca dame ca satataṃ ratā
01,121.012c	alabhad gautamī putram aśvatthāmānam eva ca
01,121.013a	sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ
01,121.013c	tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt
01,121.014a	aśvasyevāsya yat sthāma nadataḥ pradiśo gatam
01,121.014c	aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati
01,121.015a	sutena tena suprīto bhāradvājas tato 'bhavat
01,121.015c	tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat
01,121.016a	sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam
01,121.016b*1340_01	sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam
01,121.016c	brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaśaḥ
01,121.016d*1341_01	sa rāmasya dhanurvedaṃ divyāny astrāṇi caiva ha
01,121.016d*1341_02	śrutvā teṣu manaś cakre nītiśāstre tathaiva ca
01,121.016d*1341_03	tataḥ sa vratibhiḥ śiṣyais tapoyuktair mahātapāḥ
01,121.016d*1341_04	vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam
01,121.016d*1341_05	tato mahendram āsādya bhāradvājo mahātapāḥ
01,121.016d*1341_06	kṣāntaṃ dāntam amitraghnam apaśyad bhṛgunandanam
01,121.016d*1341_07	tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham
01,121.016d*1341_08	ācakhyāv ātmano nāma janma cāṅgirasaḥ kule
01,121.016d*1341_09	nivedya śirasā bhūmau pādau caivābhyavādayat
01,121.016d*1341_10	tatas taṃ sarvam utsṛjya vanaṃ jigamiṣuṃ tadā
01,121.016d*1342_01	śastrāstreṣu ca niṣṇātaṃ śrutvā tatra samāgatam
01,121.016d*1343_01	tam abravīn mahātmā sa sarvakṣatriyamardanaḥ
01,121.016d*1343_02	svāgataṃ te dvijaśreṣṭha yad icchasi vadasva me
01,121.016d*1343_03	evam uktas tu rāmeṇa bhāradvājo 'bravīd vacaḥ
01,121.017a	vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt
01,121.017b*1344_01	bharadvājāt samutpannaṃ tathā tvaṃ mām ayonijam
01,121.017c	āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham
01,121.017d*1345_01	rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu
01,121.017d*1345_02	ahaṃ dhanam anantaṃ hi prārthaye vipulavrata
01,121.018	rāma uvāca
01,121.018a	hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate
01,121.018c	brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana
01,121.019a	tathaiveyaṃ dharā devī sāgarāntā sapattanā
01,121.019c	kaśyapāya mayā dattā kṛtsnā nagaramālinī
01,121.020a	śarīramātram evādya mayedam avaśeṣitam
01,121.020c	astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca
01,121.020d*1346_01	astrāṇi vā śarīraṃ vā varayaitan mayodyatam
01,121.020e	vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat
01,121.021	droṇa uvāca
01,121.021a	astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava
01,121.021c	saprayogarahasyāni dātum arhasy aśeṣataḥ
01,121.021d*1347_01	etad vasu vasūnāṃ hi sarveṣāṃ viprasattama
01,121.021d@074=0003	rāma uvāca
01,121.021d@074_0001	prayaccha bhagavan mahyaṃ varam etan mayā vṛtam
01,121.021d@074_0002	kṛtārthaṃ ca bhaviṣyāmi varaṃ labdhvā dvijottama
01,121.021d@074_0003	pratigṛhṇīṣva viprendra droṇa matto yadīcchasi
01,121.021d@074_0004	varaṃ tava dadāmy adya yad uktaṃ te dvijottama
01,121.021d@074_0005	gṛhāṇāstrāṇi divyāni dhanurvedaṃ ca māmakam
01,121.021d@074_0006	saputrasya dadāmy etat tava droṇa mahad varam
01,121.021d@074_0007	kṛtārtho gaccha viprendra gaccha caiva yathāgatam
01,121.021d@074_0008	kṛtāstraś caiva śūraś ca sarvaśāstraviśāradaḥ
01,121.021d@074_0009	aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ
01,121.022	vaiśaṃpāyana uvāca
01,121.022a	tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ
01,121.022c	sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ
01,121.023a	pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ
01,121.023c	priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati
01,122.001	vaiśaṃpāyana uvāca
01,122.001a	tato drupadam āsādya bhāradvājaḥ pratāpavān
01,122.001c	abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti
01,122.001d*1348_01	ity evam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ
01,122.001d*1348_02	bhāradvājena pāñcālyo nāmṛṣyata vaco 'sya tat
01,122.001d*1348_03	sa krodhāmarṣajihmabhrūḥ kaṣāyīkṛtalocanaḥ
01,122.001d*1348_04	aiśvaryamadasaṃpanno droṇaṃ rājābravīd idam
01,122.002	drupada uvāca
01,122.002a	akṛteyaṃ tava prajñā brahman nātisamañjasī
01,122.002c	yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija
01,122.003a	na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
01,122.003c	sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
01,122.004a	sauhṛdāny api jīryante kālena parijīryatām
01,122.004c	sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam
01,122.005a	na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit
01,122.005c	kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati
01,122.005d*1349_01	kālena saṃviharati kālenaiva praṇaśyati
01,122.006a	maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru
01,122.006c	āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam
01,122.007a	na daridro vasumato nāvidvān viduṣaḥ sakhā
01,122.007c	śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate
01,122.008a	yayor eva samaṃ vittaṃ yayor eva samaṃ kulam
01,122.008c	tayoḥ sakhyaṃ vivāhaś ca na tu puṣṭavipuṣṭayoḥ
01,122.009a	nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,122.009c	nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate
01,122.009d*1350_01	tvadvidhair madvidhānāṃ hi vihīnārthair na jātu cit
01,122.009d*1351_01	sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate
01,122.009d*1352_01	evam eva kṛtaprajña na rājñā vipra te kva cit
01,122.009d*1352_02	naiva tīrṇam upātiṣṭha sakhyaṃ navam upākṛdhi
01,122.009d*1352_03	sakhā rājñaḥ kathaṃ vipra tvadvidhaś ca bhaviṣyati
01,122.010	vaiśaṃpāyana uvāca
01,122.010a	drupadenaivam uktas tu bhāradvājaḥ pratāpavān
01,122.010c	muhūrtaṃ cintayām āsa manyunābhipariplutaḥ
01,122.011a	sa viniścitya manasā pāñcālaṃ prati buddhimān
01,122.011b*1353_01	tāṃ pratijñāṃ pratijñāya yāṃ kartā na cirād api
01,122.011b*1354_01	śiṣyaiḥ parivṛtaḥ śrīmān putreṇānugatas tadā
01,122.011c	jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
01,122.011d*1355_01	droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā
01,122.011d*1355_02	ājagāma mahātejā vipro nāgapuraṃ prati
01,122.011d*1355_03	sa tathoktas tadā tena sadāraḥ prādravat kurūn
01,122.011d*1356_01	syālasyaiva gṛhaṃ droṇaḥ sadāraḥ pratyupasthitaḥ
01,122.011d*1356_02	aśvatthāmnā ca putreṇa mahābalavatā saha
01,122.011d*1357_01	sa nāgapuram āgamya gautamasya niveśane
01,122.011d*1357_02	bhāradvājo 'vasat tatra pracchannaṃ dvijasattamaḥ
01,122.011d*1357_03	tato 'sya tanujaḥ pārthān kṛpasyānantaraṃ prabhuḥ
01,122.011d*1357_04	astrāṇi śikṣayām āsa nābudhyanta ca taṃ janāḥ
01,122.011d*1357_05	evaṃ sa tatra gūḍhātmā kaṃ cit kālam uvāsa ha
01,122.012a	kumārās tv atha niṣkramya sametā gajasāhvayāt
01,122.012c	krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā
01,122.012d*1358_01	teṣāṃ saṃkrīḍamānānām udapāne 'ṅgulīyakam
01,122.013a	papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā
01,122.013b*1359_01	tatas te yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ
01,122.013b*1360_01	tat tv ambunā praticchannaṃ tārārūpam ivāmbare
01,122.013b*1360_02	dṛṣṭvā te vai kumārāś ca taṃ yatnāt paryavārayan
01,122.013c	na ca te pratyapadyanta karma vīṭopalabdhaye
01,122.013d*1361_01	tato 'nyonyam avaikṣanta vrīḍayāvanatānanāḥ
01,122.013d*1361_02	tasyā yogam avindanto bhṛśaṃ cotkaṇṭhitābhavan
01,122.013d*1362_01	te 'paśyan brāhmaṇaṃ śyāmam āpannaṃ palitaṃ kṛśam
01,122.013d*1362_02	kṛtyavantam adūrastham agnihotrapuraskṛtam
01,122.013d*1363_01	te taṃ dṛṣṭvā mahātmānam upagamya kumārakāḥ
01,122.013d*1363_02	bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan
01,122.014a	atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā
01,122.014c	prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān
01,122.014d*1364_01	sa tān kṛtyavato dṛṣṭvā kumārāṃs tu vicetasaḥ
01,122.014d*1364_02	brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata
01,122.015a	aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām
01,122.015c	bharatasyānvaye jātā ye vīṭāṃ nādhigacchata
01,122.015d*1365_01	vīṭāṃ ca mudrikāṃ caiva hy aham etad api dvayam
01,122.015d*1365_02	uddhareyam iṣīkābhir bhojanaṃ me pradīyatām
01,122.015d*1365_03	evam uktvā kumārāṃs tān droṇaḥ svāṅguliveṣṭanam
01,122.015d*1365_04	kūpe nirudake tasminn apātayad ariṃdamaḥ
01,122.015d*1365_05	tato 'bravīt tadā droṇaṃ kuntīputro yudhiṣṭhiraḥ
01,122.015d*1365_06	kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm
01,122.015d*1365_07	evam uktaḥ pratyuvāca prahasya bharatān idam
01,122.016a	eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ
01,122.016c	asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate
01,122.017a	vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā
01,122.017b*1366_01	tām apīṣīkayā caiva anyām apy anyayā punaḥ
01,122.017c	tām anyayā samāyogo vīṭāyā grahaṇe mama
01,122.017d*1367_01	tato yathoktaṃ droṇena tat sarvaṃ kṛtam añjasā
01,122.018a	tad apaśyan kumārās te vismayotphullalocanāḥ
01,122.018c	aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan
01,122.018d*1368_01	mudrikām api viprarṣe śīghram etāṃ samuddhara
01,122.018d*1368_02	tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ
01,122.018d*1368_03	śareṇa viddhvā mudrāṃ tām ūrdhvam āvāhayat prabhuḥ
01,122.018d*1368_04	sa śaraṃ samupādāya kūpād aṅguliveṣṭanam
01,122.018d*1368_05	dadau tataḥ kumārāṇāṃ vismitānām avismitaḥ
01,122.018d*1368_06	mudrikām uddhṛtāṃ dṛṣṭvā tam āhus te kumārakāḥ
01,122.019a	abhivādayāmahe brahman naitad anyeṣu vidyate
01,122.019c	ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe
01,122.019d*1369_01	evam uktas tato droṇaḥ pratyuvāca kumārakān
01,122.020	droṇa uvāca
01,122.020a	ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām
01,122.020c	sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate
01,122.021	vaiśaṃpāyana uvāca
01,122.021a	tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham
01,122.021c	brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat
01,122.022a	bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata
01,122.022c	yuktarūpaḥ sa hi gurur ity evam anucintya ca
01,122.023a	athainam ānīya tadā svayam eva susatkṛtam
01,122.023b*1370_01	arhaṇīyena kāmaiś ca yathānyāyam apūjayat
01,122.023c	paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ
01,122.023e	hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat
01,122.024a	maharṣer agniveśyasya sakāśam aham acyuta
01,122.024c	astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā
01,122.025a	brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ
01,122.025c	avasaṃ tatra suciraṃ dhanurvedacikīrṣayā
01,122.026a	pāñcālarājaputras tu yajñaseno mahābalaḥ
01,122.026c	mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ
01,122.027a	sa me tatra sakhā cāsīd upakārī priyaś ca me
01,122.027c	tenāhaṃ saha saṃgamya ratavān suciraṃ bata
01,122.027e	bālyāt prabhṛti kauravya sahādhyayanam eva ca
01,122.028a	sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ
01,122.028c	abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam
01,122.029a	ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ
01,122.029c	abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā
01,122.029d*1371_01	bhaviṣyati ca te bhojyaṃ sakhyuḥ sakhi dhanaṃ yathā
01,122.030a	tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape
01,122.030c	mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca
01,122.030d*1372_01	mama rājyaṃ mahābhāga tvayā bhoktavyam icchatā
01,122.031a	evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā
01,122.031b@075_0001	tac ca vākyam ahaṃ nityaṃ manasādhārayaṃ tadā
01,122.031b@075_0002	so 'haṃ pitṛniyogena putralobhād yaśasvinīm
01,122.031b@075_0003	nātikeśīṃ mahāprajñām upayeme mahāvratām
01,122.031b@075_0004	agnihotre ca satye ca dame ca satataṃ ratām
01,122.031b@075_0005	alabhad gautamī putram aśvatthāmānam aurasam
01,122.031b@075_0006	bhīmavikramakarmāṇam ādityasamatejasam
01,122.031b@075_0007	putreṇa tena prīto 'haṃ bharadvājo yathā mayā
01,122.031b@075_0008	gokṣīraṃ pibato dṛṣṭvā dhaninas tatra putrakān
01,122.031b@075_0009	aśvatthāmārudad bālas tan me saṃdehayad diśaḥ
01,122.031b@075_0010	na snātako 'vasīdeta vartamānaḥ svakarmasu
01,122.031b@075_0011	iti saṃcintya manasā taṃ deśaṃ bahuśo bhraman
01,122.031b@075_0012	viśuddham icchan gāṅgeya dharmopetaṃ pratigraham
01,122.031b@075_0013	antād antaṃ parikramya nādhyagacchaṃ payasvinīm
01,122.031b@075_0014	atha piṣṭodakenainaṃ lobhayanti kumārakāḥ
01,122.031b@075_0015	pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca
01,122.031b@075_0016	nanartotthāya kauravya hṛṣṭo bālyād vimohitaḥ
01,122.031b@075_0017	taṃ dṛṣṭvā nṛtyamānaṃ tu bālaiḥ parivṛtaṃ sutam
01,122.031b@075_0018	hāsyatām upasaṃprāptaṃ kaśmalaṃ tatra me 'bhavat
01,122.031b@075_0019	droṇaṃ dhig astv adhaninaṃ yo dhanaṃ nādhigacchati
01,122.031b@075_0020	piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā
01,122.031b@075_0021	nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpy uta
01,122.031b@075_0022	iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat
01,122.031b@075_0023	ātmānaṃ cātmanā garhan manasedaṃ vyacintayam
01,122.031b@075_0024	api cāhaṃ purā viprair varjito garhito bhṛśam
01,122.031b@075_0025	paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā
01,122.031b@075_0026	iti matvā priyaṃ putraṃ bhīṣmādāya tato hy aham
01,122.031b@075_0027	pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ
01,122.031c	abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan
01,122.032a	priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam
01,122.032c	saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat
01,122.033a	tato drupadam āgamya sakhipūrvam ahaṃ prabho
01,122.033c	abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti
01,122.034a	upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam
01,122.034c	sa māṃ nirākāram iva prahasann idam abravīt
01,122.035a	akṛteyaṃ tava prajñā brahman nātisamañjasī
01,122.035c	yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija
01,122.035d*1373_01(Cf.	4) saṃgatānīha jīryanti kālena parijīryataḥ
01,122.035d*1373_02(Cf.	4) sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam
01,122.035d*1373_03(=9ab)	nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,122.035d*1373_04	sāmyād dhi sakhyaṃ bhavati vaiṣamyān nopapadyate
01,122.035d*1373_05(Cf.	5) na sakhyam ajaraṃ loke vidyate jātu kasya cit
01,122.035d*1373_06(Cf.	5) kālo vainaṃ viharati krodho vainaṃ haraty uta
01,122.035d*1373_07(6)	maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi
01,122.035d*1373_08(6)	āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam
01,122.035d*1373_09(7)	na hy anāḍhyaḥ sakhāḍhyasya nāvidvān viduṣaḥ sakhā
01,122.035d*1373_10(7)	na śūrasya sakhā klībaḥ sakhipūrvaṃ kim iṣyate
01,122.035d*1374_01	nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
01,122.036a	na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kva cit
01,122.036c	sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
01,122.036d*1375_01	ahaṃ tvayā na jānāmi rājyārthe saṃvidaṃ kṛtām
01,122.036d*1375_02	ekarātraṃ tu te brahman kāmaṃ dāsyāmi bhojanam
01,122.036d*1375_03	evam uktas tv ahaṃ tena sadāraḥ prasthitas tadā
01,122.036d*1375_04	tāṃ pratijñāṃ pratijñāya yāṃ kartāsmy acirād iva
01,122.036d*1376_01	ādatsvainaṃ dvijaśreṣṭha sauhārdaṃ hy arthabandhanam
01,122.037a	nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,122.037c	nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
01,122.038a	drupadenaivam ukto 'haṃ manyunābhipariplutaḥ
01,122.038c	abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ
01,122.038d*1377=03	vaiśaṃpāyana uvāca
01,122.038d*1377=04	bhīṣma uvāca
01,122.038d*1377_01	tato 'haṃ bhavataḥ kāmaṃ saṃvardhayitum āgataḥ
01,122.038d*1377_02	idaṃ nāgapuraṃ ramyaṃ brūhi kiṃ karavāṇi te
01,122.038d*1377_03	evam uktas tadā bhīṣmo bhāradvājam abhāṣata
01,122.038d*1377_04	apajyaṃ kriyatāṃ cāpaṃ sādhv astraṃ pratipādaya
01,122.038d*1377_05	bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye
01,122.038d*1377_06	kurūṇām asti yad vittaṃ rājyaṃ cedaṃ sarāṣṭrakam
01,122.038d*1377_07	tvam eva paramo rājā sarve ca kuravas tava
01,122.038d*1377_08	yac ca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām
01,122.038d*1377_09	diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ
01,122.038d*1378_01	droṇas tathokto bhīṣmeṇa pūjito vasatiṃ nayan
01,122.038d*1378_02	kurūṇāṃ saphalaṃ karma droṇaprāptau tadābhavat
01,122.038d*1378_03	astraṃ caturvidhaṃ kṛtsnaṃ kumārān pratyapādayat
01,122.038d*1378_04	tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ
01,122.038d*1379=00	vaiśaṃpāyana uvāca
01,122.038d*1379_01	tataḥ saṃpūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ
01,122.038d*1379_02	viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani
01,122.038d*1379_03	viśrānte 'tha gurau tasmin pautrān ādāya kauravān
01,122.038d*1379_04	śiṣyatvena dadau bhīṣmo vasūni vividhāni ca
01,122.038d*1379_05	gṛhaṃ ca suparicchannaṃ dhanadhānyasamākulam
01,122.038d*1379_06	bhāradvājāya suprītaḥ pratyapādayata prabhuḥ
01,122.039a	pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha
01,122.039c	pautrān ādāya tān sarvān vasūni vividhāni ca
01,122.040a	śiṣyā iti dadau rājan droṇāya vidhipūrvakam
01,122.040c	sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān
01,122.040d*1380_01	pāṇḍavān dhārtarāṣṭrāṃś ca droṇo muditamānasaḥ
01,122.041a	pratigṛhya ca tān sarvān droṇo vacanam abravīt
01,122.041c	rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā
01,122.042a	kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate
01,122.042c	kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ
01,122.043a	tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate
01,122.043c	arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ
01,122.044a	tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ
01,122.044c	prītipūrvaṃ pariṣvajya praruroda mudā tadā
01,122.044d*1381_01	aśvatthāmānam āhūya droṇo vacanam abravīt
01,122.044d*1381_02	sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām
01,122.044d*1381_03	sādhu sādhv iti taṃ pārthaḥ pariṣvajyedam abravīt
01,122.044d*1381_04	adya prabhṛti viprendra paravān asmi dharmataḥ
01,122.044d*1381_05	śiṣyo 'haṃ tvatprasādena jīvāmi dvijasattama
01,122.044d*1381_06	ity uktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ
01,122.045a	tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca
01,122.045c	grāhayām āsa divyāni mānuṣāṇi ca vīryavān
01,122.046a	rājaputrās tathaivānye sametya bharatarṣabha
01,122.046c	abhijagmus tato droṇam astrārthe dvijasattamam
01,122.046e	vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ
01,122.047a	sūtaputraś ca rādheyo guruṃ droṇam iyāt tadā
01,122.047c	spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ
01,122.047e	duryodhanam upāśritya pāṇḍavān atyamanyata
01,122.047f@076_0001	abhyayāt sa tato droṇaṃ dhanurvedacikīrṣayā
01,122.047f@076_0002	śikṣābhujabalodyogais teṣu sarveṣu pāṇḍavaḥ
01,122.047f@076_0003	astravidyānurāgāc ca viśiṣṭo 'bhavad arjunaḥ
01,122.047f@076_0004	tulyeṣv astraprayogeṣu lāghave sauṣṭhaveṣu ca
01,122.047f@076_0005	sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ
01,122.047f@076_0006	aindrim apratimaṃ droṇa upadeśeṣv amanyata
01,122.047f@076_0007	evaṃ sarvakumārāṇām iṣvastraṃ pratyapādayat
01,122.047f@076_0008	kamaṇḍaluṃ ca sarveṣāṃ prāyacchac cirakāraṇāt
01,122.047f@076_0009	putrāya ca dadau kumbham avilambanakāraṇāt
01,122.047f@076_0010	yāvat te nopagacchanti tāvad asmai parāṃ kriyām
01,122.047f@076_0011	droṇa ācaṣṭa putrāya tat karma jiṣṇur auhata
01,122.047f@076_0012	tataḥ sa vāruṇāstreṇa pūrayitvā kamaṇḍalum
01,122.047f@076_0013	samam ācāryaputreṇa gurum abhyeti phālgunaḥ
01,122.047f@076_0014	ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak
01,122.047f@076_0015	na vyahīyata medhāvī pārtho 'straviduṣāṃ varaḥ
01,123.001	vaiśaṃpāyana uvāca
01,123.001a	arjunas tu paraṃ yatnam ātasthe gurupūjane
01,123.001c	astre ca paramaṃ yogaṃ priyo droṇasya cābhavat
01,123.001d*1382_01	taṃ dṛṣṭvā nityam udyuktam iṣvastraṃ prati phālgunam
01,123.001d*1383_01	tato droṇo 'bravīd enaṃ rājña eva niveśane
01,123.002a	droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ
01,123.002c	andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana
01,123.002d*1384_01	na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā
01,123.003a	tataḥ kadā cid bhuñjāne pravavau vāyur arjune
01,123.003c	tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ
01,123.004a	bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata
01,123.004c	hastas tejasvino nityam annagrahaṇakāraṇāt
01,123.004e	tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ
01,123.004f*1385_01	yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ
01,123.005a	tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata
01,123.005c	upetya cainam utthāya pariṣvajyedam abravīt
01,123.006a	prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ
01,123.006b@077_0001	astravān nānviyeṣāstraṃ yathā tvaṃ nādya kaś cana
01,123.006b@077_0002	dhanurgrahe 'pi me śiṣyo bhaviṣyasi viśeṣavān
01,123.006b@077_0003	etad hṛdi tadā jiṣṇor vavṛdhe droṇaśāsanam
01,123.006b@077_0004	paramaṃ cākarod yatnaṃ dhanurvede paraṃtapaḥ
01,123.006b@077_0005	arjuno naraśārdūlaḥ sarvaśastrabhṛtāṃ varaḥ
01,123.006b@077_0006	sarvakriyābhyanujñānāt tathā śiṣyān samānayat
01,123.006b@077_0007	duryodhanaṃ citrasenaṃ duḥśāsanaviviṃśatī
01,123.006b@077_0008	arjunaṃ ca samānīya aśvatthāmānam eva ca
01,123.006b@077_0009	śiśukaṃ mṛṇmayaṃ kṛtvā droṇo gaṅgājale tataḥ
01,123.006b@077_0010	śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ
01,123.006b@077_0011	cakṣuṣī vāsasā caiva baddhvā prādāc charāsanam
01,123.006b@077_0012	śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ
01,123.006b@077_0013	tatkṣaṇenaiva bībhatsur āvāpair daśabhir vaśī
01,123.006b@077_0014	pañcakair anuvivyādha magnaṃ śiśukam ambhasi
01,123.006b@077_0015	tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam
01,123.006b@077_0016	viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā
01,123.006b@077_0017	athābravīn mahātmānaṃ bhāradvājo mahāratham
01,123.006b@077_0018	astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava
01,123.006b@077_0019	sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara
01,123.006b@077_0020	astraṃ brahmaśiro nāma dahed yatpṛthivīm api
01,123.006b@077_0021	yāvan mantraprayogo 'pi viniyoge bhaviṣyati
01,123.006b@077_0022	tāvān eva tu saṃhāre kartavya iti cāntataḥ
01,123.006b@077_0023	na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃ cana
01,123.006b@077_0024	bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kva cit
01,123.006b@077_0025	tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam
01,123.006b@077_0026	tathetyeva ca bībhatsur uvāca ca kṛtāñjaliḥ
01,123.006b@077_0027	cakāra ca tathā sarvaṃ yathoktaṃ manujarṣabha
01,123.006b@077_0028	avāptāstraṃ tu bībhatsum anujñāya mahāmatiḥ
01,123.006b@077_0029	uvāca paramaprīto matsamo 'sīti pāṇḍavam
01,123.006c	tvatsamo bhavitā loke satyam etad bravīmi te
01,123.007a	tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca
01,123.007c	aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat
01,123.007d*1386_01	astreṣu samyak cāreṣu droṇaśiṣyo vyacārayat
01,123.008a	gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu
01,123.008c	droṇaḥ saṃkīrṇayuddheṣu śikṣayām āsa pāṇḍavam
01,123.009a	tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ
01,123.009c	rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ
01,123.009d*1387_01	tān sarvāñ śikṣayām āsa droṇaḥ śastrabhṛtāṃ varaḥ
01,123.010a	tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ
01,123.010c	ekalavyo mahārāja droṇam abhyājagāma ha
01,123.011a	na sa taṃ pratijagrāha naiṣādir iti cintayan
01,123.011c	śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā
01,123.011d*1388_01	śiṣyo 'si mama naiṣāde prayogo balavattaraḥ
01,123.011d*1388_02	nivartasva gṛhān eva anujñāto 'si nityaśaḥ
01,123.012a	sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ
01,123.012c	araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam
01,123.013a	tasminn ācāryavṛttiṃ ca paramām āsthitas tadā
01,123.013c	iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ
01,123.014a	parayā śraddhayā yukto yogena parameṇa ca
01,123.014c	vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ
01,123.014d*1389_01	lāghavaṃ cāstrayogaṃ ca nacirāt pratyapadyata
01,123.015a	atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ
01,123.015c	rathair viniryayuḥ sarve mṛgayām arimardanāḥ
01,123.016a	tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā
01,123.016c	rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān
01,123.017a	teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām
01,123.017c	śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān
01,123.017d*1390_01	tasya rorūyamāṇasya naṣṭasya vijane vane
01,123.017d*1390_02	śabdaṃ śuśrāva naiṣādiḥ śunas tasya tu māriṣa
01,123.018a	sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane
01,123.018c	naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tadantike
01,123.019a	tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe
01,123.019c	lāghavaṃ darśayann astre mumoca yugapad yathā
01,123.019d*1391_01	vegamajjana . . . . . . . . ḷaṃ vanaiḥ
01,123.019d*1391_02	āyāmapariṇāmābhyāṃ babhus te tu śarāṅkurāḥ
01,123.019d*1391_03	samapramāṇibhir jihmā kṣiprair vyābhaṣataḥ śaraiḥ
01,123.019d*1391_04	yathā śailaṃ śilotthābhiḥ saptārcibhir ariṃdamaiḥ
01,123.020a	sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha
01,123.020c	taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ
01,123.021a	lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā
01,123.021c	prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśaḥ
01,123.021d*1392_01	śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ
01,123.022a	taṃ tato 'nveṣamāṇās te vane vananivāsinam
01,123.022c	dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān
01,123.023a	na cainam abhyajānaṃs te tadā vikṛtadarśanam
01,123.023c	athainaṃ paripapracchuḥ ko bhavān kasya vety uta
01,123.023d*1393_01	sa śrutvā vacanaṃ teṣāṃ pāṇḍavānāṃ mahātmanām
01,123.024	ekalavya uvāca
01,123.024a	niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam
01,123.024c	droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam
01,123.025	vaiśaṃpāyana uvāca
01,123.025a	te tam ājñāya tattvena punar āgamya pāṇḍavāḥ
01,123.025c	yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam
01,123.026a	kaunteyas tv arjuno rājann ekalavyam anusmaran
01,123.026c	raho droṇaṃ samāgamya praṇayād idam abravīt
01,123.027a	nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ
01,123.027c	bhavatokto na me śiṣyas tvadviśiṣṭo bhaviṣyati
01,123.028a	atha kasmān madviśiṣṭo lokād api ca vīryavān
01,123.028c	asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ
01,123.029a	muhūrtam iva taṃ droṇaś cintayitvā viniścayam
01,123.029c	savyasācinam ādāya naiṣādiṃ prati jagmivān
01,123.030a	dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam
01,123.030c	ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān
01,123.031a	ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt
01,123.031c	abhigamyopasaṃgṛhya jagāma śirasā mahīm
01,123.032a	pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ
01,123.032c	nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ
01,123.033a	tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ
01,123.033c	yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām
01,123.034a	ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam
01,123.034c	kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ
01,123.035a	na hi kiṃ cid adeyaṃ me gurave brahmavittama
01,123.035c	tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama
01,123.035d*1394_01	yady avaśyaṃ tvayā deyam ekalavya prayaccha me
01,123.035d*1394_02	ekāṅguṣṭhaṃ dakṣiṇasya hastasyeti mataṃ mama
01,123.035d*1395_01	bāḍham ity eva naiṣādiś chittvāṅguṣṭhau dadau tataḥ
01,123.036a	ekalavyas tu tac chrutvā vaco droṇasya dāruṇam
01,123.036c	pratijñām ātmano rakṣan satye ca nirataḥ sadā
01,123.037a	tathaiva hṛṣṭavadanas tathaivādīnamānasaḥ
01,123.037c	chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ
01,123.037d*1396_01	aviṣaṇṇaś ca tau prādāc chittvā droṇasya vetanam
01,123.037d*1397_01	satyasaṃdhaṃ ca naiṣādiṃ dṛṣṭvā prīto 'bravīd idam
01,123.037d*1398_01	manīṣitaṃ tvayā vīra guror dattaṃ mamojasā
01,123.037d*1399_01	evaṃ kartavyam iti vai ekalavyam abhāṣata
01,123.038a	tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata
01,123.038c	na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa
01,123.039a	tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ
01,123.039c	droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam
01,123.039d*1400_01	evaṃ vṛttaṃ dṛṣṭavān no 'tha karma
01,123.039d*1400_02	prajñānityaṃ khecarāś cocur etau
01,123.039d*1400_03	droṇaṃ pārthaṃ cātra dhī . . . .
01,123.039d*1400_04	. . . tyā gacchatāṃ svaṃ niveśanam
01,123.039d*1401=00	vaiśaṃpāyanaḥ
01,123.039d*1401_01	droṇas tataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam
01,123.039d*1401_02	catuṣpādaṃ kṛtsnam astraṃ kumārān pratyavedayat
01,123.039d*1401_03	pārthivasya tu kṣatrasya rājaputrā mahābalāḥ
01,123.039d*1401_04	anujagmus tato droṇaṃ kuruṣv astracikīrṣayā
01,123.039d*1402_01	yudhiṣṭhiro rathaśreṣṭhas tomareṣv adhiko 'bhavat
01,123.040a	droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ
01,123.040c	duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām
01,123.041a	aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat
01,123.041c	tathāti puruṣān anyān tsārukau yamajāv ubhau
01,123.041c*1403_01	sa rādheyo mahābalaḥ
01,123.041c*1404_01	tomareṣv adhiko 'bhavat
01,123.041c*1404_02	arjuno jayatāṃ śreṣṭhaḥ
01,123.041e	yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ
01,123.042a	prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ
01,123.042c	buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ
01,123.043a	astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ
01,123.043c	tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān
01,123.043e	ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ
01,123.044a	prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
01,123.044c	dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa
01,123.045a	tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān
01,123.045c	droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha
01,123.046a	kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam
01,123.046c	avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat
01,123.047	droṇa uvāca
01,123.047a	śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ
01,123.047c	bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ
01,123.048a	madvākyasamakālaṃ ca śiro 'sya vinipātyatām
01,123.048c	ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ
01,123.049	vaiśaṃpāyana uvāca
01,123.049a	tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ
01,123.049c	saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca
01,123.050a	tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam
01,123.050c	tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ
01,123.051a	tato vitatadhanvānaṃ droṇas taṃ kurunandanam
01,123.051c	sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha
01,123.052a	paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja
01,123.052c	paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ
01,123.053a	sa muhūrtād iva punar droṇas taṃ pratyabhāṣata
01,123.053c	atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi
01,123.054a	tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim
01,123.054c	bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ
01,123.055a	tam uvācāpasarpeti droṇo 'prītamanā iva
01,123.055c	naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan
01,123.056a	tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ
01,123.056c	tenaiva kramayogena jijñāsuḥ paryapṛcchata
01,123.057a	anyāṃś ca śiṣyān bhīmādīn rājñaś caivānyadeśajān
01,123.057c	tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ
01,123.058a	tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata
01,123.058c	tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām
01,123.059a	madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ
01,123.059c	vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam
01,123.060a	evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ
01,123.060c	tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ
01,123.061a	muhūrtād iva taṃ droṇas tathaiva samabhāṣata
01,123.061c	paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta
01,123.062a	paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata
01,123.062c	na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata
01,123.063a	tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ
01,123.063c	pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham
01,123.064a	bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ
01,123.064c	śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt
01,123.065a	arjunenaivam uktas tu droṇo hṛṣṭatanūruhaḥ
01,123.065c	muñcasvety abravīt pārthaṃ sa mumocāvicārayan
01,123.066a	tatas tasya nagasthasya kṣureṇa niśitena ha
01,123.066c	śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ
01,123.067a	tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam
01,123.067c	mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam
01,123.068a	kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ
01,123.068c	jagāma gaṅgām abhito majjituṃ bharatarṣabha
01,123.069a	avagāḍham atho droṇaṃ salile salilecaraḥ
01,123.069c	grāho jagrāha balavāñ jaṅghānte kālacoditaḥ
01,123.070a	sa samartho 'pi mokṣāya śiṣyān sarvān acodayat
01,123.070c	grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva
01,123.071a	tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ
01,123.071c	āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat
01,123.071e	itare tu visaṃmūḍhās tatra tatra prapedire
01,123.072a	taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam
01,123.072c	viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā
01,123.073a	sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ
01,123.073c	grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ
01,123.074a	athābravīn mahātmānaṃ bhāradvājo mahāratham
01,123.074c	gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam
01,123.074e	astraṃ brahmaśiro nāma saprayoganivartanam
01,123.075a	na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana
01,123.075c	jagad vinirdahed etad alpatejasi pātitam
01,123.076a	asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate
01,123.076c	tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama
01,123.077a	bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana
01,123.077c	tadvadhāya prayuñjīthās tadāstram idam āhave
01,123.078a	tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ
01,123.078c	jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ
01,123.078e	bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ
01,124.001	vaiśaṃpāyana uvāca
01,124.001a	kṛtāstrān dhārtarāṣṭrāṃś ca pāṇḍuputrāṃś ca bhārata
01,124.001c	dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram
01,124.002a	kṛpasya somadattasya bāhlīkasya ca dhīmataḥ
01,124.002c	gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca
01,124.002d*1405_01	trayāṇām iva lokānāṃ prajāpatim iva sthitam
01,124.003a	rājan saṃprāptavidyās te kumarāḥ kurusattama
01,124.003c	te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava
01,124.004a	tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā
01,124.004c	bhāradvāja mahat karma kṛtaṃ te dvijasattama
01,124.005a	yadā tu manyase kālaṃ yasmin deśe yathā yathā
01,124.005c	tathā tathā vidhānāya svayam ājñāpayasva mām
01,124.006a	spṛhayāmy adya nirvedāt puruṣāṇāṃ sacakṣuṣām
01,124.006c	astrahetoḥ parākrāntān ye me drakṣyanti putrakān
01,124.007a	kṣattar yad gurur ācāryo bravīti kuru tat tathā
01,124.007c	na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala
01,124.008a	tato rājānam āmantrya vidurānugato bahiḥ
01,124.008c	bhāradvājo mahāprājño māpayām āsa medinīm
01,124.008d*1406_01	prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi
01,124.008e	samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām
01,124.009a	tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite
01,124.009c	avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara
01,124.010a	raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi
01,124.010c	prekṣāgāraṃ suvihitaṃ cakrus tatra ca śilpinaḥ
01,124.010e	rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha
01,124.010f*1407_01	manasyamañcān vipulān akarod darśanepsayā
01,124.011a	mañcāṃś ca kārayām āsus tatra jānapadā janāḥ
01,124.011c	vipulān ucchrayopetāñ śibikāś ca mahādhanāḥ
01,124.012a	tasmiṃs tato 'hani prāpte rājā sasacivas tadā
01,124.012b*1408_01	sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā
01,124.012c	bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam
01,124.012d*1409_01	bāhlīkaṃ somadattaṃ ca bhūriśravasam eva ca
01,124.012d*1409_02	kurūn anyāṃś ca sacivān ādāya nagarād bahiḥ
01,124.012d*1409_03	raṅgabhūmiṃ samāsādya brāhmaṇaiḥ sahito nṛpaḥ
01,124.013a	muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam
01,124.013c	śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat
01,124.014a	gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara
01,124.014c	striyaś ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ
01,124.014e	harṣād āruruhur mañcān meruṃ devastriyo yathā
01,124.015a	brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam
01,124.015c	darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām
01,124.015d*1410_01	kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha
01,124.016a	pravāditaiś ca vāditrair janakautūhalena ca
01,124.016c	mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā
01,124.017a	tataḥ śuklāmbaradharaḥ śuklayajñopavītavān
01,124.017c	śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ
01,124.018a	raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha
01,124.018c	nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān
01,124.019a	sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ
01,124.019c	brāhmaṇāṃś cātra mantrajñān vācayām āsa maṅgalam
01,124.019d*1411_01	suvarṇamaṇiratnāni vastrāṇi vividhāni ca
01,124.019d*1411_02	pradadau dakṣiṇāṃ rājā droṇasya ca kṛpasya ca
01,124.020a	atha puṇyāhaghoṣasya puṇyasya tadanantaram
01,124.020c	viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ
01,124.021a	tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ
01,124.021c	baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ
01,124.022a	anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ
01,124.022b*1412_01	raṅgamadhye sthitaṃ droṇam abhivādya nararṣabhāḥ
01,124.022b*1412_02	cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca
01,124.022b*1412_03	āśīrbhiś ca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ
01,124.022b*1412_04	abhivādya punaḥ śastrān balipuṣpaiḥ samarcitān
01,124.022b*1412_05	raktacandanasaṃmiśraiḥ svayam arcanta kauravāḥ
01,124.022b*1412_06	raktacandanadigdhāś ca raktamālyānudhāriṇaḥ
01,124.022b*1412_07	sarve raktapatākāś ca sarve raktāntalocanāḥ
01,124.022b*1412_08	droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ
01,124.022b*1412_09	dhanūṃṣi pūrvaṃ saṃgṛhya taptakāñcanabhūṣitāḥ
01,124.022b*1412_10	sajjāni vividhākārāḥ śaraiḥ saṃdhāya kauravāḥ
01,124.022b*1412_11	jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny apūjayan
01,124.022b*1413_01	śastramārgān yathotsṛṣṭāṃś ceruḥ sarve nararṣabhāḥ
01,124.022c	cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam
01,124.022d*1414_01	keṣāṃ cit tarumūleṣu śarā nipatitā nṛpa
01,124.022d*1414_02	keṣāṃ cit puṣpamukuṭe nipatanti sma sāyakāḥ
01,124.022d*1414_03	ke cil lakṣyāṇi vividhair bāṇair āhatalakṣaṇaiḥ
01,124.022d*1414_04	vivyadhur lāghavotsṛṣṭair gurūṇi ca laghūni ca
01,124.023a	ke cic charākṣepabhayāc chirāṃsy avananāmire
01,124.023c	manujā dhṛṣṭam apare vīkṣāṃ cakruḥ savismayāḥ
01,124.024a	te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ
01,124.024c	vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam
01,124.025a	tat kumārabalaṃ tatra gṛhītaśarakārmukam
01,124.025c	gandharvanagarākāraṃ prekṣya te vismitābhavan
01,124.026a	sahasā cukruśus tatra narāḥ śatasahasraśaḥ
01,124.026c	vismayotphullanayanāḥ sādhu sādhv iti bhārata
01,124.027a	kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt
01,124.027c	gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ
01,124.028a	gṛhītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ
01,124.028c	tsarumārgān yathoddiṣṭāṃś ceruḥ sarvāsu bhūmiṣu
01,124.029a	lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām
01,124.029c	dadṛśus tatra sarveṣāṃ prayoge khaḍgacarmaṇām
01,124.030a	atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau
01,124.030c	avatīrṇau gadāhastāv ekaśṛṅgāv ivācalau
01,124.031a	baddhakakṣyau mahābāhū pauruṣe paryavasthitau
01,124.031c	bṛṃhantau vāśitāhetoḥ samadāv iva kuñjarau
01,124.032a	tau pradakṣiṇasavyāni maṇḍalāni mahābalau
01,124.032c	ceratur nirmalagadau samadāv iva govṛṣau
01,124.033a	viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ
01,124.033c	nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam
01,125.001	vaiśaṃpāyana uvāca
01,125.001a	kururāje ca raṅgasthe bhīme ca balināṃ vare
01,125.001c	pakṣapātakṛtasnehaḥ sa dvidhevābhavaj janaḥ
01,125.002a	hā vīra kururājeti hā bhīmeti ca nardatām
01,125.002c	puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ
01,125.003a	tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān
01,125.003c	bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt
01,125.004a	vārayaitau mahāvīryau kṛtayogyāv ubhāv api
01,125.004c	mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ
01,125.004d*1415_01	tata utthāya vegena aśvatthāmā nyavārayat
01,125.004d*1415_02	guror ājñā bhīma iti gāndhāre guruśāsanam
01,125.004d*1415_03	alaṃ yogyākṛtaṃ vegam alaṃ sāhasam ity uta
01,125.005a	tatas tāv udyatagadau guruputreṇa vāritau
01,125.005c	yugāntānilasaṃkṣubdhau mahāvegāv ivārṇavau
01,125.006a	tato raṅgāṅgaṇagato droṇo vacanam abravīt
01,125.006c	nivārya vāditragaṇaṃ mahāmeghanibhasvanam
01,125.007a	yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ
01,125.007c	aindrir indrānujasamaḥ sa pārtho dṛśyatām iti
01,125.008a	ācāryavacanenātha kṛtasvastyayano yuvā
01,125.008c	baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ
01,125.009a	kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ
01,125.009c	sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ
01,125.010a	tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān
01,125.010c	prāvādyanta ca vādyāni saśaṅkhāni samantataḥ
01,125.011a	eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ
01,125.011c	eṣa putro mahendrasya kurūṇām eṣa rakṣitā
01,125.012a	eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ
01,125.012c	eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ
01,125.012d*1416_01	eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā
01,125.012d*1416_02	eṣa yat pratijānāti tasya pāraṃ gamiṣyati
01,125.013a	ity evam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ
01,125.013c	kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat
01,125.014a	tena śabdena mahatā pūrṇaśrutir athābravīt
01,125.014c	dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ
01,125.015a	kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ
01,125.015c	sahasaivotthito raṅge bhindann iva nabhastalam
01,125.016	vidura uvāca
01,125.016a	eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ
01,125.016c	avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ
01,125.017	dhṛtarāṣṭra uvāca
01,125.017a	dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate
01,125.017c	pṛthāraṇisamudbhūtais tribhiḥ pāṇḍavavahnibhiḥ
01,125.018	vaiśaṃpāyana uvāca
01,125.018a	tasmin samudite raṅge kathaṃ cit paryavasthite
01,125.018c	darśayām āsa bībhatsur ācāryād astralāghavam
01,125.019a	āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ
01,125.019c	vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān
01,125.020a	bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn
01,125.020c	antardhānena cāstreṇa punar antarhito 'bhavat
01,125.021a	kṣaṇāt prāṃśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūrgataḥ
01,125.021c	kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm
01,125.022a	sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ
01,125.022c	sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ
01,125.023a	bhramataś ca varāhasya lohasya pramukhe samam
01,125.023c	pañca bāṇān asaṃsaktān sa mumocaikabāṇavat
01,125.024a	gavye viṣāṇakośe ca cale rajjvavalambite
01,125.024c	nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim
01,125.025a	ity evamādi sumahat khaḍge dhanuṣi cābhavat
01,125.025c	gadāyāṃ śastrakuśalo darśanāni vyadarśayat
01,125.025d*1417_01	cakratomarapāśānāṃ bhiṇḍipālaparaśvadhām
01,125.025d*1417_02	anyeṣāṃ cāpi śikṣāṇāṃ darśayām āsa lāghavam
01,125.026a	tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata
01,125.026c	mandībhūte samāje ca vāditrasya ca nisvane
01,125.027a	dvāradeśāt samudbhūto māhātmya balasūcakaḥ
01,125.027c	vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ
01,125.027d*1418_01	sa śabdaḥ sumahān āsīt pūrayann iva rodasī
01,125.028a	dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate
01,125.028c	kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ
01,125.029a	raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa
01,125.029c	dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā
01,125.030a	pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau
01,125.030c	pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ
01,125.031a	aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam
01,125.031c	duryodhanam amitraghnam utthitaṃ paryavārayat
01,125.032a	sa tais tadā bhrātṛbhir udyatāyudhair; vṛto gadāpāṇir avasthitaiḥ sthitaḥ
01,125.032c	babhau yathā dānavasaṃkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ
01,126.001	vaiśaṃpāyana uvāca
01,126.001*1419_01	etasminn eva kāle tu tasmiñ janasamāgame
01,126.001a	datte 'vakāśe puruṣair vismayotphullalocanaiḥ
01,126.001c	viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ
01,126.002a	sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
01,126.002c	sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ
01,126.003a	kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ
01,126.003c	tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ
01,126.004a	siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ
01,126.004c	dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ
01,126.005a	prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
01,126.005c	asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ
01,126.006a	sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam
01,126.006c	praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot
01,126.007a	sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ
01,126.007c	ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat
01,126.008a	so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ
01,126.008c	bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim
01,126.009a	pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ
01,126.009c	kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ
01,126.010a	asamāpte tatas tasya vacane vadatāṃ vara
01,126.010c	yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ
01,126.011a	prītiś ca puruṣavyāghra duryodhanam athāspṛśat
01,126.011c	hrīś ca krodhaś ca bībhatsuṃ kṣaṇenānvaviśac ca ha
01,126.012a	tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā
01,126.012c	yat kṛtaṃ tatra pārthena tac cakāra mahābalaḥ
01,126.013a	atha duryodhanas tatra bhrātṛbhiḥ saha bhārata
01,126.013c	karṇaṃ pariṣvajya mudā tato vacanam abravīt
01,126.014a	svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada
01,126.014c	ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām
01,126.015	karṇa uvāca
01,126.015a	kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe
01,126.015c	dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata
01,126.015d*1420_01	evam uktas tu karṇena rājā duryodhanas tadā
01,126.015d*1420_02	karṇaṃ dīrghāñcitabhujaṃ pariṣvajyedam abravīt
01,126.016	duryodhana uvāca
01,126.016a	bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava
01,126.016c	durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama
01,126.017	vaiśaṃpāyana uvāca
01,126.017a	tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata
01,126.017c	karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam
01,126.018a	anāhūtopasṛptānām anāhūtopajalpinām
01,126.018c	ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase
01,126.019	karṇa uvāca
01,126.019a	raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna
01,126.019c	vīryaśreṣṭhāś ca rājanyā balaṃ dharmo 'nuvartate
01,126.019d*1421_01	vāgvīryā brāhmaṇāḥ proktā vaiśyāś ca dhanavīryataḥ
01,126.019d*1421_02	karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā
01,126.020a	kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata
01,126.020c	guroḥ samakṣaṃ yāvat te harāmy adya śiraḥ śaraiḥ
01,126.021	vaiśaṃpāyana uvāca
01,126.021a	tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ
01,126.021c	bhrātṛbhis tvarayāśliṣṭo raṇāyopajagāma tam
01,126.022a	tato duryodhanenāpi sabhrātrā samarodyataḥ
01,126.022c	pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ
01,126.023a	tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ
01,126.023c	āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ
01,126.024a	tataḥ snehād dharihayaṃ dṛṣṭvā raṅgāvalokinam
01,126.024c	bhāskaro 'py anayan nāśaṃ samīpopagatān ghanān
01,126.025a	meghacchāyopagūḍhas tu tato 'dṛśyata pāṇḍavaḥ
01,126.025c	sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata
01,126.026a	dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ
01,126.026c	bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan
01,126.027a	dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata
01,126.027c	kuntibhojasutā mohaṃ vijñātārthā jagāma ha
01,126.028a	tāṃ tathā mohasaṃpannāṃ viduraḥ sarvadharmavit
01,126.028c	kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ
01,126.029a	tataḥ pratyāgataprāṇā tāv ubhāv api daṃśitau
01,126.029c	putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana
01,126.030a	tāv udyatamahācāpau kṛpaḥ śāradvato 'bravīt
01,126.030c	dvandvayuddhasamācāre kuśalaḥ sarvadharmavit
01,126.031a	ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ
01,126.031c	kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati
01,126.032a	tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam
01,126.032c	kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ
01,126.032e	tato viditvā pārthas tvāṃ pratiyotsyati vā na vā
01,126.032f*1422_01	vṛthākulasamācārair na yudhyante nṛpātmajāḥ
01,126.033a	evam uktasya karṇasya vrīḍāvanatam ānanam
01,126.033c	babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā
01,126.034	duryodhana uvāca
01,126.034a	ācārya trividhā yonī rājñāṃ śāstraviniścaye
01,126.034c	tatkulīnaś ca śūraś ca senāṃ yaś ca prakarṣati
01,126.034d*1423_01	adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam
01,126.034d*1423_02	teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati
01,126.035a	yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati
01,126.035c	tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate
01,126.035d*1424_01	tato rājānam āmantrya gāṅgeyaṃ ca pitāmaham
01,126.035d*1424_02	abhiṣekasya saṃbhārān samānīya dvijātibhiḥ
01,126.035d*1424_03	gosahasrāyutaṃ dattvā yuktānāṃ puṇyakarmaṇām
01,126.035d*1424_04	arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ
01,126.036	vaiśaṃpāyana uvāca
01,126.036a	tatas tasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ
01,126.036c	kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ
01,126.036e	abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ
01,126.036f*1425_01	samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ
01,126.036f*1425_02	rājaliṅgais tathānyaiś ca bhūṣito bhūṣaṇaiḥ śubhaiḥ
01,126.037a	sacchatravālavyajano jayaśabdāntareṇa ca
01,126.037c	uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā
01,126.037d*1426_01	sabhājyamāno vipraiś ca pradattvā hy amitaṃ vasu
01,126.038a	asya rājyapradānasya sadṛśaṃ kiṃ dadāni te
01,126.038c	prabrūhi rājaśārdūla kartā hy asmi tathā nṛpa
01,126.038e	atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ
01,126.039a	evam uktas tataḥ karṇas tatheti pratyabhāṣata
01,126.039b*1427=00	vaiśaṃpāyanaḥ
01,126.039b*1427_01	aṅgarājasya yuktāṃś ca dattvā rājaparicchadān
01,126.039c	harṣāc cobhau samāśliṣya parāṃ mudam avāpatuḥ
01,127.001	vaiśaṃpāyana uvāca
01,127.001a	tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ
01,127.001c	viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva
01,127.002a	tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ
01,127.002c	karṇo 'bhiṣekārdraśirāḥ śirasā samavandata
01,127.003a	tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ
01,127.003c	putreti paripūrṇārtham abravīd rathasārathiḥ
01,127.004a	pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ
01,127.004c	aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ
01,127.005a	taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ
01,127.005c	bhīmasenas tadā vākyam abravīt prahasann iva
01,127.006a	na tvam arhasi pārthena sūtaputra raṇe vadham
01,127.006c	kulasya sadṛśas tūrṇaṃ pratodo gṛhyatāṃ tvayā
01,127.007a	aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama
01,127.007c	śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare
01,127.008a	evam uktas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ
01,127.008c	gaganasthaṃ viniḥśvasya divākaram udaikṣata
01,127.009a	tato duryodhanaḥ kopād utpapāta mahābalaḥ
01,127.009c	bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ
01,127.010a	so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam
01,127.010c	vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam
01,127.011a	kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā
01,127.011c	śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila
01,127.012a	salilād utthito vahnir yena vyāptaṃ carācaram
01,127.012c	dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam
01,127.013a	āgneyaḥ kṛttikāputro raudro gāṅgeya ity api
01,127.013c	śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ
01,127.014a	kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ
01,127.014b*1428_01	viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam
01,127.014b*1429_01	jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye
01,127.014c	ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ
01,127.014c*1430_01	droṇaḥ śastrabhṛtāṃ varaḥ
01,127.014c*1430_02	gautamasyānvavāye ca
01,127.014e	bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ
01,127.015a	sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam
01,127.015c	katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati
01,127.015c*1431_01	sūto 'muṃ janayiṣyati
01,127.015c*1431_02	evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam
01,127.016a	pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ
01,127.016c	anena bāhuvīryeṇa mayā cājñānuvartinā
01,127.017a	yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam
01,127.017c	ratham āruhya padbhyāṃ vā vināmayatu kārmukam
01,127.018a	tataḥ sarvasya raṅgasya hāhākāro mahān abhūt
01,127.018c	sādhuvādānusaṃbaddhaḥ sūryaś cāstam upāgamat
01,127.019a	tato duryodhanaḥ karṇam ālambyātha kare nṛpa
01,127.019c	dīpikāgnikṛtālokas tasmād raṅgād viniryayau
01,127.020a	pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṃ pate
01,127.020c	bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam
01,127.021a	arjuneti janaḥ kaś cit kaś cit karṇeti bhārata
01,127.021c	kaś cid duryodhanety evaṃ bruvantaḥ prasthitās tadā
01,127.022a	kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam
01,127.022c	putram aṅgeśvaraṃ snehāc channā prītir avardhata
01,127.023a	duryodhanasyāpi tadā karṇam āsādya pārthiva
01,127.023c	bhayam arjunasāṃjātaṃ kṣipram antaradhīyata
01,127.024a	sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam
01,127.024c	yudhiṣṭhirasyāpy abhavat tadā matir; na karṇatulyo 'sti dhanurdharaḥ kṣitau
01,128.001	vaiśaṃpāyana uvāca
01,128.001*1432_01	tataḥ śiṣyān samānīya droṇaḥ sarvān aśeṣataḥ
01,128.001*1433_01	pāṇḍavān dhārtarāṣṭrāṃś ca kṛtāstrān prasamīkṣya saḥ
01,128.001*1433_02	gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ
01,128.001*1434_01	kṛtāstrāṃś ca tataḥ śiṣyāṃś codayām āsa vai guruḥ
01,128.001a	tataḥ śiṣyān samānīya ācāryārtham acodayat
01,128.001b*1435_01	astraśikṣām anujñātān gaṅgādvāram upāgatān
01,128.001b*1435_02	bhāradvājas tatas tāṃs tu sarvān evābhyabhāṣata
01,128.001b*1435_03	icchāmi dattāṃ sahitair mahyaṃ paramadakṣiṇām
01,128.001b*1435_04	evam uktās tatas te vai śiṣyā droṇam upāgaman
01,128.001b*1435_05	bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ
01,128.001c	droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate
01,128.002a	pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani
01,128.002c	paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā
01,128.003a	tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ
01,128.003c	ācāryadhanadānārthaṃ droṇena sahitā yayuḥ
01,128.004a	tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ
01,128.004b@078=0116	arjunaḥ
01,128.004b@078=0118	vaiśaṃpāyanaḥ
01,128.004b@078_0001	duryodhanaś ca karṇaś ca yuyutsuś ca mahābalaḥ
01,128.004b@078_0002	duḥśāsano vikarṇaś ca jalasaṃdhaḥ sulocanaḥ
01,128.004b@078_0003	ete cānye ca bahavaḥ kumārā bahuvikramāḥ
01,128.004b@078_0004	ahaṃ pūrvam ahaṃ pūrvam ity evaṃ kṣatriyarṣabhāḥ
01,128.004b@078_0005	tato rathapadātyoghāḥ kuñjarāḥ sādibhiḥ saha
01,128.004b@078_0006	praviśya nagaraṃ sarve rājamārgam upāyayuḥ
01,128.004b@078_0007	tasmin kāle tu pāñcālaḥ śrutvā dṛṣṭvā mahad balam
01,128.004b@078_0008	bhrātṛbhiḥ sahito rājā tvarayā niryayau gṛhāt
01,128.004b@078_0009	tatas tu kṛtasaṃnāhā yajñasenasahodarāḥ
01,128.004b@078_0010	śaravarṣāṇi muñcantaḥ praṇeduḥ sarvatodiśam
01,128.004b@078_0011	tato rathena śubhreṇa samāsādya tu kauravān
01,128.004b@078_0012	yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ
01,128.004b@078_0013	pūrvam eva tu saṃmantrya pārtho droṇam athābravīt
01,128.004b@078_0014	darpotsekaḥ kumārāṇām avāryo dvijasattama
01,128.004b@078_0015	eṣāṃ parākramasyānte vayaṃ kuryāma sāhasam
01,128.004b@078_0016	kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani
01,128.004b@078_0017	evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ
01,128.004b@078_0018	ardhakrośe tu nagarād atiṣṭhad bahir eva saḥ
01,128.004b@078_0019	drupadaḥ kauravān dṛṣṭvā pradhāvata samantataḥ
01,128.004b@078_0020	śarajālena mahatā mohayan kauravīṃ camūm
01,128.004b@078_0021	tam udyantaṃ rathenaikam āśukāriṇam āhave
01,128.004b@078_0022	anekam iva saṃtrāsān menire sarvakauravāḥ
01,128.004b@078_0023	drupadasya śarā ghorā viceruḥ sarvatodiśam
01,128.004b@078_0024	tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś ca sahasraśaḥ
01,128.004b@078_0025	prāvādyanta mahārāja pāñcālānāṃ niveśane
01,128.004b@078_0026	siṃhanādaś ca saṃjajñe pāñcālānāṃ mahātmanām
01,128.004b@078_0027	dhanurjyātalaśabdaś ca saṃspṛśan gaganaṃ mahat
01,128.004b@078_0028	duḥśāsano vikarṇaś ca subāhur dīrghalocanaḥ
01,128.004b@078_0029	duryodhanaś ca saṃkruddhaḥ śaravarṣair avākiran
01,128.004b@078_0030	so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ
01,128.004b@078_0031	vyadhamat tāny anīkāni tatkṣaṇād eva bhārata
01,128.004b@078_0032	duryodhanaṃ vikarṇaṃ ca karṇaṃ cāpi mahābalam
01,128.004b@078_0033	nānānṛpasutān vīrān sainyāni vividhāni ca
01,128.004b@078_0034	alātacakravat sarvāṃś caran bāṇair atarpayat
01,128.004b@078_0035	tatas tu nāgarāḥ sarve musalair yaṣṭipāṇayaḥ
01,128.004b@078_0036	abhyavarṣanta kauravyān varṣamāṇā ghanā iva
01,128.004b@078_0037	sabālavṛddhāḥ kāmpilyāḥ kauravān abhyayus tadā
01,128.004b@078_0038	śrutvā tu tumulaṃ yuddhaṃ nāgarāṇāṃ ca bhārata
01,128.004b@078_0039	dravanti sma nadanti sma krośantaḥ pāṇḍavān prati
01,128.004b@078_0040	pāṇḍavās tu svanaṃ śrutvā ārtānāṃ romaharṣaṇam
01,128.004b@078_0041	abhivādya tato droṇaṃ rathān āruhya pāṇḍavāḥ
01,128.004b@078_0042	yudhiṣṭhiraṃ nivāryāśu mā yuddham iti pāṇḍava
01,128.004b@078_0043	mādreyau cakrarakṣau tu phalgunas tu tadākarot
01,128.004b@078_0044	senāgrago bhīmaseno gadāpāṇir nadasthitaḥ
01,128.004b@078_0045	tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ
01,128.004b@078_0046	āyāj javena kaunteyo rathaghoṣeṇa nādayan
01,128.004b@078_0047	pāñcālānāṃ tataḥ senām uddhūtārṇavaniḥsvanām
01,128.004b@078_0048	bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ
01,128.004b@078_0049	praviveśa mahāsenāṃ sāgaraṃ makaro yathā
01,128.004b@078_0050	svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ
01,128.004b@078_0051	suyuddhakuśalaḥ pārtho bāhuvīryeṇa cātulaḥ
01,128.004b@078_0052	ahanat kuñjarānīkaṃ gadayā kālarūpadhṛk
01,128.004b@078_0053	te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu
01,128.004b@078_0054	bhīmasenasya gadayā bhinnamastakapiṇḍakāḥ
01,128.004b@078_0055	patanti dviradā bhūmau vajraghātād ivācalāḥ
01,128.004b@078_0056	gajān aśvān rathāṃś caiva pātayām āsa pāṇḍavaḥ
01,128.004b@078_0057	padātīn nāgarāṃś caiva nāvadhīd arjunāgrajaḥ
01,128.004b@078_0058	gopāla iva daṇḍena yathā paśugaṇān vane
01,128.004b@078_0059	kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ
01,128.004b@078_0060	bhāradvājapriyaṃ kartum udyataḥ phalgunas tadā
01,128.004b@078_0061	pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ
01,128.004b@078_0062	hayaughāṃś ca gajaughāṃś ca rathaughāṃś ca samantataḥ
01,128.004b@078_0063	pātayan samare rājan yugāntāgnir iva jvalan
01,128.004b@078_0064	tatas te hanyamānā vai pāñcālāḥ sṛñjayās tathā
01,128.004b@078_0065	śarair nānāvidhais tūrṇaṃ pārthaṃ pracchādya sarvaśaḥ
01,128.004b@078_0066	siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam
01,128.004b@078_0067	tad yuddham abhavad ghoraṃ sumahādbhutadarśanam
01,128.004b@078_0068	siṃhanādasvanaṃ śrutvā nāmṛṣyata dhanaṃjayaḥ
01,128.004b@078_0069	tataḥ kirīṭī sahasā pāñcālaṃ samabhidravat
01,128.004b@078_0070	chādayann iṣujālena mahatā mohayann iva
01,128.004b@078_0071	śīghram abhyasyato bāṇān saṃdadhānasya cāniśam
01,128.004b@078_0072	nāntaraṃ dadṛśe kiṃ cit kaunteyasya yaśasvinaḥ
01,128.004b@078_0073	na diśo nāntarikṣaṃ ca tadā naiva ca medinī
01,128.004b@078_0074	nādṛśyata mahārāja tatra kiṃ cana saṃyuge
01,128.004b@078_0075	bāṇāndhakāre balinā kṛte gāṇḍīvadhanvinā
01,128.004b@078_0076	pāñcālānāṃ kurūṇāṃ ca sādhu sādhv iti niḥsvanaḥ
01,128.004b@078_0077	tatas tūryaninādaś ca śaṅkhānāṃ ca mahāsvanaḥ
01,128.004b@078_0078	siṃhanādaś ca saṃjajñe sādhuśabdena miśritaḥ
01,128.004b@078_0079	tataḥ pāñcālarājas tu tathā satyajitā saha
01,128.004b@078_0080	tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā
01,128.004b@078_0081	mahatā śaravarṣeṇa pārthaḥ pāñcālam āvṛṇot
01,128.004b@078_0082	tato halahalāśabda āsīt pāñcālake bale
01,128.004b@078_0083	jighṛkṣati mahāsiṃhe gajānām iva yūthapam
01,128.004b@078_0084	dṛṣṭvā pārthaṃ tadāyāntaṃ satyajit satyavikramaḥ
01,128.004b@078_0085	pāñcālaṃ vai pariprepsur dhanaṃjayam abhidravat
01,128.004b@078_0086	tatas tv arjunapāñcālau yuddhāya samupāgatau
01,128.004b@078_0087	vyakṣobhayetāṃ tau sene indravairocanāv iva
01,128.004b@078_0088	tataḥ satyajitaṃ pārtho daśabhir marmabhedibhiḥ
01,128.004b@078_0089	vivyādha balavad rājaṃs tad adbhutam ivābhavat
01,128.004b@078_0090	tataḥ śaraśataiḥ pārthaṃ pāñcālaḥ śīghram ardayat
01,128.004b@078_0091	pārthas tu śaravarṣeṇa chādyamāno mahārathaḥ
01,128.004b@078_0092	vegaṃ cakre mahāvego dhanurjyām avamṛjya ca
01,128.004b@078_0093	tataḥ satyajitaś cāpaṃ chittvā rājānam abhyayāt
01,128.004b@078_0094	athānyad dhanur ādāya satyajid vegavattaram
01,128.004b@078_0095	sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ
01,128.004b@078_0096	sa taṃ na mamṛṣe pārthaḥ pāñcālenārdito mṛdhe
01,128.004b@078_0097	tatas tasya vināśārthaṃ satvaraṃ vyasṛjac charān
01,128.004b@078_0098	hayān dhvajaṃ dhanur muṣṭim ubhau tau pārṣṇisārathī
01,128.004b@078_0099	sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ
01,128.004b@078_0100	hayeṣu vinikṛtteṣu vimukho 'bhavad āhave
01,128.004b@078_0101	sa satyajitam ālokya tathā vimukham āhave
01,128.004b@078_0102	vegena mahatā rājann abhyadhāvata pārṣatam
01,128.004b@078_0103	tadā cakre mahad yuddham arjuno jayatāṃ varaḥ
01,128.004b@078_0104	tasya pārtho dhvajaṃ chatraṃ dhanuś corvyām apātayat
01,128.004b@078_0105	pañcabhis tasya vivyādha hayān sūtaṃ ca sāyakaiḥ
01,128.004b@078_0106	tata utsṛjya tac cāpam ādadānaṃ śarāvaram
01,128.004b@078_0107	khaḍgam udgṛhya kaunteyaḥ siṃhanādam athākarot
01,128.004b@078_0108	pāñcālasya rathasyeṣām āplutya sahasānadat
01,128.004b@078_0109	pāñcālaratham āsthāya avitrasto dhanaṃjayaḥ
01,128.004b@078_0110	vikṣobhyāmbhonidhiṃ tārkṣyas taṃ nāgam iva so 'grahīt
01,128.004b@078_0111	tatas tu sarve pāñcālā vidravanti diśo daśa
01,128.004b@078_0112	darśayan sarvasainyānāṃ bāhvor balam athātmanaḥ
01,128.004b@078_0113	siṃhanādasvanaṃ kṛtvā nirjagāma dhanaṃjayaḥ
01,128.004b@078_0114	āyāntam arjunaṃ dṛṣṭvā kumārāḥ sahitās tadā
01,128.004b@078_0115	mamṛdus tasya nagaraṃ drupadasya mahātmanaḥ
01,128.004b@078_0116	saṃbandhī kuruvīrāṇāṃ drupado rājasattamaḥ
01,128.004b@078_0117	mā vadhīs tad balaṃ bhīma gurudānaṃ pradīyatām
01,128.004b@078_0118	bhīmasenas tadā rājann arjunena nivāritaḥ
01,128.004b@078_0119	atṛpto yuddhadharmeṣu nyavartata mahārathaḥ
01,128.004c	mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ
01,128.005a	te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani
01,128.005c	upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ
01,128.006a	bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam
01,128.006c	sa vairaṃ manasā dhyātvā droṇo drupadam abravīt
01,128.007a	pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā
01,128.007c	prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate
01,128.008a	evam uktvā prahasyainaṃ niścitya punar abravīt
01,128.008c	mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam
01,128.009a	āśrame krīḍitaṃ yat tu tvayā bālye mayā saha
01,128.009c	tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha
01,128.010a	prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha
01,128.010c	varaṃ dadāmi te rājan rājyasyārdham avāpnuhi
01,128.011a	arājā kila no rājñāṃ sakhā bhavitum arhati
01,128.011c	ataḥ prayatitaṃ rājye yajñasena mayā tava
01,128.012a	rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
01,128.012c	sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase
01,128.013	drupada uvāca
01,128.013a	anāścaryam idaṃ brahman vikrānteṣu mahātmasu
01,128.013c	prīye tvayāhaṃ tvattaś ca prītim icchāmi śāśvatīm
01,128.014	vaiśaṃpāyana uvāca
01,128.014a	evam uktas tu taṃ droṇo mokṣayām āsa bhārata
01,128.014c	satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat
01,128.015a	mākandīm atha gaṅgāyās tīre janapadāyutām
01,128.015c	so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam
01,128.015e	dakṣiṇāṃś caiva pāñcālān yāvac carmaṇvatī nadī
01,128.016a	droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha
01,128.016c	kṣātreṇa ca balenāsya nāpaśyat sa parājayam
01,128.017a	hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
01,128.017c	putrajanma parīpsan vai sa rājā tad adhārayat
01,128.017e	ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata
01,128.018a	evaṃ rājann ahicchatrā purī janapadāyutā
01,128.018c	yudhi nirjitya pārthena droṇāya pratipāditā
01,128.018d@079=0000	vaiśaṃpāyanaḥ
01,128.018d@079=0100	pṛṣatī
01,128.018d@079=0102	yājaḥ
01,128.018d@079=0104	vaiśaṃpāyanaḥ
01,128.018d@079=0148	janamejayaḥ
01,128.018d@079=0152	vaiśaṃpāyanaḥ
01,128.018d@079=0191	vaiśaṃpāyanaḥ
01,128.018d@079_0001	droṇena vairaṃ drupado na suṣvāpa smaraṃs tadā
01,128.018d@079_0002	kṣātreṇa ca balenāsya nāśaśaṃse parājayam
01,128.018d@079_0003	hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
01,128.018d@079_0004	drupadas tv amarṣān nṛpatiḥ karmasiddhyai dvijottamam
01,128.018d@079_0005	anvicchan paricakrāma brāhmaṇāvasathān bahūn
01,128.018d@079_0006	nāsti śreṣṭhaṃ mamāpatyaṃ dhig bandhūn iti cābravīt
01,128.018d@079_0007	niśvāsaparamo hy āsīd droṇāpriyacikīrṣayā
01,128.018d@079_0008	na santi mama mitrāṇi loke 'smin nāsti vīryavān
01,128.018d@079_0009	putrajanma parīpsan vai pṛthivīm anviyād imām
01,128.018d@079_0010	prabhāvaśikṣāvinayād droṇasyāstrabalena ca
01,128.018d@079_0011	kartuṃ prayatamāno 'pi na śaśāka parājayam
01,128.018d@079_0012	abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
01,128.018d@079_0013	brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
01,128.018d@079_0014	tatra nāsnātakaḥ kaś cin na cāsīd avrato dvijaḥ
01,128.018d@079_0015	tathaiva tau mahābhāgau so 'paśyac chaṃsitavratau
01,128.018d@079_0016	yājopayājau brahmarṣī śrāmyantau pṛṣatātmajaḥ
01,128.018d@079_0017	saṃhitādhyayane yuktau gotrataś cāpi kāśyapau
01,128.018d@079_0018	araṇye yuktarūpau tau brāhmaṇāv ṛṣisattamau
01,128.018d@079_0019	sa upāmantrayām āsa sarvakāmair atandritaḥ
01,128.018d@079_0020	buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
01,128.018d@079_0021	prapede chandayan kāmair upayājaṃ dhṛtavratam
01,128.018d@079_0022	guruśuśrūṣaṇe yuktaḥ priyakṛt sarvakāmadaḥ
01,128.018d@079_0023	pādyenāsanadānena tathārghyeṇa phalaiś ca tam
01,128.018d@079_0024	arcayitvā yathānyāyam upayājo 'bravīt tataḥ
01,128.018d@079_0025	kena kāryaviśeṣeṇa tvam asmān abhikāṅkṣase
01,128.018d@079_0026	kutaś cāyaṃ samudyogas tad bravītu bhavān iti
01,128.018d@079_0027	sa buddhvā prītisaṃyuktam ṛṣīṇām uttamaṃ tadā
01,128.018d@079_0028	uvāca chandayan kāmair drupadaḥ sa tapasvinam
01,128.018d@079_0029	yena me karmaṇā brahman putraḥ syād droṇamṛtyave
01,128.018d@079_0030	arjunasya tathā bhāryā bhaved yā varavarṇinī
01,128.018d@079_0031	upayāja carasvaitat pradāsyāmy arbudaṃ gavām
01,128.018d@079_0032	evam uktas tu tenarṣiḥ pratyuvāca punaś ca tam
01,128.018d@079_0033	nāhaṃ phalārthī drupada yo 'rthī syāt tatra gamyatām
01,128.018d@079_0034	pratyākhyātas tu tenaivaṃ sa vai sajjanasaṃnidhau
01,128.018d@079_0035	ārādhayiṣyan drupadaḥ sa taṃ paryacarat tataḥ
01,128.018d@079_0036	tataḥ saṃvatsarasyānte drupadaṃ dvijasattamaḥ
01,128.018d@079_0037	upayājo 'bravīd vākyaṃ kāle madhurayā girā
01,128.018d@079_0038	jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
01,128.018d@079_0039	aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam
01,128.018d@079_0040	tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan
01,128.018d@079_0041	vimarśaṃ ca phalādāne nāyaṃ kuryāt kathaṃ cana
01,128.018d@079_0042	yo nāpaśyat phalaṃ dṛṣṭvā doṣāṃs tasyānubandhikān
01,128.018d@079_0043	vivinakti na śaucārthaṃ so 'nyatrāpi kathaṃ bhavet
01,128.018d@079_0044	saṃhitādhyayanasyānte pañca yajñān nirūpya ca
01,128.018d@079_0045	bhaikṣam uñchena sahitaṃ bhuñjānas tat tadā tataḥ
01,128.018d@079_0046	kīrtayaty eva rājarṣe bhojanasya rasaṃ punaḥ
01,128.018d@079_0047	saṃhitādhyayanaṃ kurvan vane gurukule vasan
01,128.018d@079_0048	bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte sma satataṃ tadā
01,128.018d@079_0049	kīrtayan guṇam annānām atha prīto muhur muhuḥ
01,128.018d@079_0050	evaṃ phalārthinaṃ tasmān manye 'haṃ tarkacakṣuṣā
01,128.018d@079_0051	taṃ vai gaccheha nṛpate sa tvāṃ saṃyājayiṣyati
01,128.018d@079_0052	jugupsamāno nṛpatiḥ phalānāṃ kaluṣāṃ gatim
01,128.018d@079_0053	upayājavacaḥ śrutvā drupadaḥ sarvadharmavit
01,128.018d@079_0054	bhṛśaṃ saṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
01,128.018d@079_0055	goyutāni dadāmy aṣṭau yāja yājaya māṃ vibho
01,128.018d@079_0056	droṇavairāntare taptaṃ viṣaṇṇaṃ śaraṇāgatam
01,128.018d@079_0057	brahmabandhupraṇihitaṃ na kṣatraṃ kṣatriyo jayet
01,128.018d@079_0058	tasmād droṇabhayārtaṃ māṃ bhavāṃs trātum ihārhati
01,128.018d@079_0059	bhāradvājāgninā dagdhaṃ saṃhlādayitum arhasi
01,128.018d@079_0060	sa hi brahmavidāṃ śreṣṭhaḥ kṣatrāstre cāpy anuttamaḥ
01,128.018d@079_0061	tato droṇas tu mā jaiṣīt sakhivigrahakāraṇāt
01,128.018d@079_0062	kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ
01,128.018d@079_0063	bhāratācāryamukhyasya bhāradvājasya dhīmataḥ
01,128.018d@079_0064	droṇasya śarajālāni ripudehaharāṇi ca
01,128.018d@079_0065	ṣaḍaratni dhanuś cāsya khaḍgam apratimaṃ mahat
01,128.018d@079_0066	sa hi brāhmaṇavegena kṣatravegam asaṃśayam
01,128.018d@079_0067	pratihatya caraty eva bhāradvājo mahāmanāḥ
01,128.018d@079_0068	kārtavīryasamo hy eṣa khaṭvāṅgapratimo 'pi vā
01,128.018d@079_0069	sahitaṃ kṣatravegena brāhmaṃ vegaṃ hi sāṃpratam
01,128.018d@079_0070	upapannaṃ hi manye 'haṃ bhāradvājaṃ yaśasvinam
01,128.018d@079_0071	kṣatracchedaparāyattaṃ jāmadagnyam ivodyatam
01,128.018d@079_0072	neṣavas taṃ parākuryur na ca prāsā na cāsayaḥ
01,128.018d@079_0073	brāhmaṃ tasya haret tejo mantrāhutihutaṃ yathā
01,128.018d@079_0074	tasya hy astrabalaṃ ghoram aprasahyaṃ parair bhuvi
01,128.018d@079_0075	śatrūn sametya jayati kṣatradharmapuraskṛtam
01,128.018d@079_0076	brahmakṣatre ca sahite brahmatejo viśiṣyate
01,128.018d@079_0077	so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
01,128.018d@079_0078	droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam
01,128.018d@079_0079	droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
01,128.018d@079_0080	droṇamṛtyur yathā me 'dya putro jāyeta vīryavān
01,128.018d@079_0081	tat karma kuru me yāja nirvapāmy arbudaṃ gavām
01,128.018d@079_0082	tathety uktvā tu taṃ yājo yājyārthaṃ vākyam abravīt
01,128.018d@079_0083	mā bhais tvaṃ saṃpradātāsmi karmaṇā bhavataḥ sutam
01,128.018d@079_0084	kṣipram uttiṣṭha cāvyagraḥ saṃbhārāṃś copakalpaya
01,128.018d@079_0085	evam uktvā pratijñāya karma cāsyādade muniḥ
01,128.018d@079_0086	yājo droṇavināśāya yājayām āsa taṃ nṛpam
01,128.018d@079_0087	gurvarthaṃ yājayan karma yājasyāpi samīpagaḥ
01,128.018d@079_0088	tatas tasya narendrasya upayājo mahātapāḥ
01,128.018d@079_0089	ācakhyau karma vaitānaṃ tadā putraphalāya vai
01,128.018d@079_0090	sa ca putro mahāvīryo mahātejā mahābalaḥ
01,128.018d@079_0091	iṣyate yadvidho rājan bhavitā sa tathāvidhaḥ
01,128.018d@079_0092	bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
01,128.018d@079_0093	ājahre taṃ tathā yajñaṃ drupadaḥ karmasiddhaye
01,128.018d@079_0094	brāhmaṇo dvipadāṃ śreṣṭho juhāva ca yathāvidhi
01,128.018d@079_0095	kaukilīṃ nāma tāṃ tasya cakre vai putragṛddhinaḥ
01,128.018d@079_0096	sautrāmaṇīṃ tu taṃ patnīṃ tataḥ kāle 'bhyayāt tadā
01,128.018d@079_0097	yājas tu havanasyānte devīm āhvāpayat tadā
01,128.018d@079_0098	praihi vai rājñi pṛṣati mithunaṃ tvām upasthitam
01,128.018d@079_0099	kumāraś ca kumārī ca pitṛvaṃśavivṛddhaye
01,128.018d@079_0100	nāliptaṃ vai mama mukhaṃ puṇyān gandhān bibharmi ca
01,128.018d@079_0101	na patnī te 'smi sūtyarthaṃ tiṣṭha yāja mama priye
01,128.018d@079_0102	yājena śrapitaṃ havyam upayājena mantritam
01,128.018d@079_0103	kathaṃ kāmaṃ na saṃdadhyāt pṛṣati praihi tiṣṭha vā
01,128.018d@079_0104	evam ukte tu yājena hute haviṣi saṃskṛte
01,128.018d@079_0105	uttasthau pāvakāt tasmāt kumāro devasaṃmitaḥ
01,128.018d@079_0106	jvālārūpo ghoravarṇaḥ kirīṭī varma dhārayan
01,128.018d@079_0107	vīraḥ sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ
01,128.018d@079_0108	so 'dhyārohad rathavaraṃ tena ca prayayau tadā
01,128.018d@079_0109	jātamātre kumāre ca vāk kilāntarhitābravīt
01,128.018d@079_0110	eṣa śiṣyaś ca mṛtyuś ca bhāradvājasya jāyate
01,128.018d@079_0111	tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
01,128.018d@079_0112	bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ
01,128.018d@079_0113	rājñaḥ śokāpaho jāta eṣa droṇavadhāya hi
01,128.018d@079_0114	ity avocan mahad bhūtam adṛśyaṃ khecaraṃ tadā
01,128.018d@079_0115	dvitīyāyāṃ ca hotrāyāṃ hute haviṣi mantrite
01,128.018d@079_0116	kumārī caiva pāñcālī vedimadhyāt samutthitā
01,128.018d@079_0117	pratyākhyāte pṛṣatyā ca yājake bharatarṣabha
01,128.018d@079_0118	punaḥ kumārī pāñcālī subhagā vedimadhyamā
01,128.018d@079_0119	antarvedyāṃ samudbhūtā kanyā sā sumanoharā
01,128.018d@079_0120	śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā
01,128.018d@079_0121	mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī
01,128.018d@079_0122	nīlotpalasamo gandho yasyāḥ krośāt pravāyati
01,128.018d@079_0123	yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
01,128.018d@079_0124	devadānavayakṣāṇām īpsitā devavarṇinī
01,128.018d@079_0125	tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī
01,128.018d@079_0126	sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
01,128.018d@079_0127	surakāryam iyaṃ kāle kariṣyati sumadhyamā
01,128.018d@079_0128	asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
01,128.018d@079_0129	tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
01,128.018d@079_0130	na cainān harṣasaṃpūrṇān iyaṃ sehe vasuṃdharā
01,128.018d@079_0131	tathā tu mithunaṃ jajñe drupadasya mahātmanaḥ
01,128.018d@079_0132	kumāraś ca kumārī ca manojñau bharatarṣabha
01,128.018d@079_0133	śriyā paramayā yuktau kṣātreṇa vapuṣā tadā
01,128.018d@079_0134	tau dṛṣṭvā pṛṣatī rājan prapede sā sutārthinī
01,128.018d@079_0135	na vai mad anyāṃ jananīṃ jānīyātām imāv iti
01,128.018d@079_0136	tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
01,128.018d@079_0137	tayos tu nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
01,128.018d@079_0138	dhṛṣṭatvād apradhṛṣyatvāt dharmād dyumnabhavād api
01,128.018d@079_0139	dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
01,128.018d@079_0140	kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
01,128.018d@079_0141	tathā tan mithunaṃ jajñe drupadasya mahāmakhe
01,128.018d@079_0142	vaidikādhyayane pāraṃ dhṛṣṭadyumno gatas tadā
01,128.018d@079_0143	dhṛṣṭadyumnaṃ tu pañcālyam ānīya drupadātmajam
01,128.018d@079_0144	upākarod astrahetor bhāradvājaḥ pratāpavān
01,128.018d@079_0145	amokṣaṇīyaṃ daivaṃ hi bhāvitatvān mahāmatiḥ
01,128.018d@079_0146	tathā tat kṛtavān droṇa ātmakīrtyartharakṣaṇāt
01,128.018d@079_0147	sarvāstrāṇi tu sa kṣipram āptavān dṛṣṭamātrayā
01,128.018d@079_0148	drupadasyāpi brahmarṣe śrotum icchāmi saṃbhavam
01,128.018d@079_0149	kathaṃ cāpi samutpannaḥ katham astrāṇy avāptavān
01,128.018d@079_0150	etad icchāmi bhagavaṃs tvattaḥ śrotuṃ dvijottama
01,128.018d@079_0151	kautuhalaṃ janmasu me kathyamāneṣv atīva hi
01,128.018d@079_0152	rājā babhūva pāñcālaḥ putrārthī putrakāraṇāt
01,128.018d@079_0153	vanaṃ gatvā mahārājas tapas tepe sudāruṇam
01,128.018d@079_0154	ārādhayan prayatnena tasyāpatyasya kāraṇāt
01,128.018d@079_0155	tasya saṃtapyamānasya vane mṛgagaṇāyute
01,128.018d@079_0156	kālas tu sumahān rājan pratyayāt sutakāraṇāt
01,128.018d@079_0157	sa tu rājā mahāvīryas tapas tīvraṃ samādade
01,128.018d@079_0158	kiṃ cit kālaṃ vāyubhakṣo nirāhāras tathaiva ca
01,128.018d@079_0159	tasyaivaṃ tu mahābāho vartamānasya bhārata
01,128.018d@079_0160	kālas tatra mahān rājan pratyayān nṛpasattama
01,128.018d@079_0161	tataḥ prāpte mahārāja vasante kāmadīpane
01,128.018d@079_0162	phullāśokavane kāle prāṇināṃ sumanohare
01,128.018d@079_0163	nadyās tīram atho gatvā gaṅgāyāḥ padmalocanaḥ
01,128.018d@079_0164	niyamasthaḥ sa rājāsīt tadā bharatasattama
01,128.018d@079_0165	tato nāticirāt kālād vanaṃ tan manujeśvara
01,128.018d@079_0166	saṃprāptā sahasā rājan menaketi pariśrutā
01,128.018d@079_0167	nadyās tīre carantī vai krīḍantī ca punaḥ punaḥ
01,128.018d@079_0168	puṣpadrumān prabhañjānā rājño darśanam āgamat
01,128.018d@079_0169	na dadarśa tu sā rājaṃs tathā sthānagataṃ nṛpam
01,128.018d@079_0170	dṛṣṭvā cāpsarasaṃ tāṃ tu śuklaṃ rājño 'patad bhuvi
01,128.018d@079_0171	tac ca rājā tu rājendra lajjayā nṛpatiḥ svayam
01,128.018d@079_0172	padbhyām ākramatāyuṣmaṃs tatas tu drupado 'bhavat
01,128.018d@079_0173	tatas tu tasya tapasā rājarṣer bhāvitātmanaḥ
01,128.018d@079_0174	putraḥ samabhavat tv ārdrāt pādāntasyāntareṇa tu
01,128.018d@079_0175	te tasya ṛṣayaḥ sarve samāgamya tapodhanāḥ
01,128.018d@079_0176	nāma cakrar hi vidvāṃso drupado 'stv iti bhūmipa
01,128.018d@079_0177	sa tasyaivāśrame rājan bharadvājasya bhārata
01,128.018d@079_0178	vavṛdhe ca sukhaṃ tatra kāmaiḥ sarvair nṛpottama
01,128.018d@079_0179	pāñcālo 'pi hi rājendra svarājyaṃ gatavān prabhuḥ
01,128.018d@079_0180	bharadvājasya śikṣārthaṃ sutaṃ dattvā mahātmanaḥ
01,128.018d@079_0181	sa kumāras tato rājan droṇena sahito vane
01,128.018d@079_0182	vedāṃś cādhijage sāṅgān dhanurvedaṃ ca bhārata
01,128.018d@079_0183	parayā sa mudā yukto vicacāra vane sukham
01,128.018d@079_0184	tasyaivaṃ vartamānasya vane vanacaraiḥ saha
01,128.018d@079_0185	kālān nāticirād rājan pitā svargam upeyivān
01,128.018d@079_0186	sa samāgamya pāñcālaiḥ pāñcāleṣv abhiṣecitaḥ
01,128.018d@079_0187	prāptaś ca rājyaṃ rājendra suhṛdāṃ prītivardhanaḥ
01,128.018d@079_0188	rājyaṃ rarakṣa dharmeṇa yathā cendras triviṣṭape
01,128.018d@079_0189	etan mayā te rājendra yathāvat parikīrtitam
01,128.018d@079_0190	drupadasya janma rājarṣe dhṛṣṭadyumnasya caiva hi
01,128.018d@079_0191	dhṛtarāṣṭras tu rājendra yadā pauravanandanaḥ
01,128.018d@079_0192	yudhiṣṭhiram ajānād vai samarthaṃ rājyadhāraṇe
01,128.018d@079_0193	yauvarājye 'bhiṣekārtham amantrayata mantribhiḥ
01,128.018d@079_0194	te tu buddhvānvatapyanta dhṛtarāṣṭrātmajās tadā
01,128.018d@080=0000	vaiśaṃpāyana uvāca
01,128.018d@080_0001	tataḥ saṃvatsarasyānte yauvarājyāya pārthiva
01,128.018d@080_0002	sthāpito dhṛtarāṣṭreṇa pāṇḍuputro yudhiṣṭhiraḥ
01,128.018d@080_0003	dhṛtisthairyasahiṣṇutvād ānṛśaṃsyāt tathārjavāt
01,128.018d@080_0004	bhṛtyānām anukampāc ca tathaiva sthirasauhṛdāt
01,128.018d@080_0005	tato 'dīrgheṇa kālena kuntīputro yudhiṣṭhiraḥ
01,128.018d@080_0006	pitur antardadhe kīrtiṃ śīlavṛttasamādhibhiḥ
01,128.018d@080_0007	asiyuddhe gadāyuddhe rathayuddhe ca pāṇḍavaḥ
01,128.018d@080_0008	saṃkarṣaṇād aśikṣad vai śaśvac chikṣāṃ vṛkodaraḥ
01,128.018d@080_0009	samāptaśikṣo bhīmas tu dyumatsenasamo bale
01,128.018d@080_0010	parākrameṇa saṃpanno bhrātṝṇām acarad vaśe
01,128.018d@080_0011	pragāḍhadṛḍhamuṣṭitve lāghave vedhane tathā
01,128.018d@080_0012	kṣuranārācabhallānāṃ vipāṭhānāṃ ca tattvavit
01,128.018d@080_0013	ṛjuvakraviśālānāṃ prayoktā phālguno 'bhavat
01,128.018d@080_0014	lāghave sauṣṭhave caiva nānyaḥ kaś cana vidyate
01,128.018d@080_0015	bībhatsusadṛśo loke iti droṇo vyavasthitaḥ
01,128.018d@080_0016	tato 'bravīd guḍākeśaṃ droṇaḥ kauravasaṃsadi
01,128.018d@080_0017	agastyasya dhanurvede śiṣyo mama guruḥ purā
01,128.018d@080_0018	agniveśya iti khyātas tasya śiṣyo 'smi bhārata
01,128.018d@080_0019	tīrthāt tīrthaṃ gamayitum aham etat samudyataḥ
01,128.018d@080_0020	tapasā yan mayā prāptam amogham aniśaprabham
01,128.018d@080_0021	astraṃ brahmaśiro nāma yad dahet pṛthivīm api
01,128.018d@080_0022	dadatā guruṇā coktaṃ na manuṣyeṣv idaṃ tvayā
01,128.018d@080_0023	bhāradvāja vimoktavyam alpavīryeṣv api prabho
01,128.018d@080_0024	yat tvayāptam idaṃ vīra divyaṃ nānyo 'rhati tv idam
01,128.018d@080_0025	samayas tu tvayā rakṣyo munisṛṣṭo viśāṃ pate
01,128.018d@080_0026	ācāryadakṣiṇāṃ dehi jñātigrāmasya paśyataḥ
01,128.018d@080_0027	dadānīti pratijñāte phālgunenābravīd guruḥ
01,128.018d@080_0028	yuddhe 'haṃ pratiyoddhavyo yudhyamānas tvayānagha
01,128.018d@080_0029	tatheti ca pratijñāya droṇāya kurupuṃgavaḥ
01,128.018d@080_0030	upasaṃgṛhya caraṇau sa prāyād uttarāṃ diśam
01,128.018d@080_0031	svabhāvād agamac chabdo mahīṃ sāgaramekhalām
01,128.018d@080_0032	arjunasya samo loke nāsti kaś cid dhanurdharaḥ
01,128.018d@080_0033	gadāyuddhe 'siyuddhe ca rathayuddhe ca pāṇḍavaḥ
01,128.018d@080_0034	pāragaś ca dhanuryuddhe babhūvātha dhanaṃjayaḥ
01,128.018d@080_0035	nītimān sakalāṃ nītiṃ vibudhādhipates tadā
01,128.018d@080_0036	avāpya sahadevo 'pi bhrātṝṇāṃ vavṛte vaśe
01,128.018d@080_0037	droṇenaiva vinītaś ca bhrātṝṇāṃ nakulaḥ priyaḥ
01,128.018d@080_0038	citrayodhī samājñāto babhūvātirathoditaḥ
01,128.018d@080_0039	trivarṣakṛtayajñas tu gandharvāṇām upaplave
01,128.018d@080_0040	arjunapramukhaiḥ pārthaiḥ sauvīraḥ samare hataḥ
01,128.018d@080_0041	na śaśāka vaśe kartuṃ yaṃ pāṇḍur api vīryavān
01,128.018d@080_0042	so 'rjunena vaśaṃ nīto rājāsīd yavanādhipaḥ
01,128.018d@080_0043	atīva balasaṃpannaḥ sadā mānī kurūn prati
01,128.018d@080_0044	vittalo nāma sauvīraḥ śastaḥ pārthena dhīmatā
01,128.018d@080_0045	dattamitram iti khyātaṃ saṃgrāmakṛtaniścayam
01,128.018d@080_0046	sumitraṃ nāma sauvīram arjuno 'damayac charaiḥ
01,128.018d@080_0047	bhīmasenasahāyaś ca rathino marudhanvasu
01,128.018d@080_0048	arjunaḥ samare prācyān sarvān ekaratho 'jayat
01,128.018d@080_0049	tathaivaikaratho gatvā dakṣiṇām ajayad diśam
01,128.018d@080_0050	dhanaughaṃ prāpayām āsa kururāṣṭraṃ dhanaṃjayaḥ
01,128.018d@080_0051	evaṃ sarve mahātmānaḥ pāṇḍavā manujottamāḥ
01,128.018d@080_0052	pararāṣṭrāṇi nirjitya svarāṣṭraṃ vavṛdhuḥ purā
01,128.018d@080_0053	tato balam abhikhyātaṃ vijñāya dṛḍhadhanvinām
01,128.018d@080_0054	dūṣitaḥ sahasā bhāvo dhṛtarāṣṭrasya pāṇḍuṣu
01,128.018d@080_0055	sa cintāparamo rājā na nidrām alabhan niśi
01,128.018d@081=0000	vaiśaṃpāyana uvāca
01,128.018d@081=0005	dhṛtarāṣṭra uvāca
01,128.018d@081=0008	vaiśaṃpāyana uvāca
01,128.018d@081=0009	kaṇika uvāca
01,128.018d@081=0049	dhṛtarāṣṭra uvāca
01,128.018d@081=0051	kaṇika uvāca
01,128.018d@081=0057	jambuka uvāca
01,128.018d@081=0062	kaṇika uvāca
01,128.018d@081=0070	vyāghra uvāca
01,128.018d@081=0072	jambuka uvāca
01,128.018d@081=0076	vyāghra uvāca
01,128.018d@081=0081	jambuka uvāca
01,128.018d@081=0095	nakula uvāca
01,128.018d@081=0098	kaṇika uvāca
01,128.018d@081=0191	vaiśaṃpāyana uvāca
01,128.018d@081=0193	vaiśaṃpāyana uvāca
01,128.018d@081=0225	janamejaya uvāca
01,128.018d@081=0229	vaiśaṃpāyana uvāca
01,128.018d@081_0001	śrutvā pāṇḍusutān vīrān balodriktān mahaujasaḥ
01,128.018d@081_0002	dhṛtarāṣṭro mahīpālaś cintām agamad āturaḥ
01,128.018d@081_0003	tata āhūya mantrajñaṃ rājaśāstrārthavittamam
01,128.018d@081_0004	kaṇikaṃ mantriṇāṃ śreṣṭhaṃ dhṛtarāṣṭro 'bravīd vacaḥ
01,128.018d@081_0005	utsiktāḥ pāṇḍavā nityaṃ tebhyo 'sūye dvijottama
01,128.018d@081_0006	tatra me niścitatamaṃ saṃdhivigrahakāraṇam
01,128.018d@081_0007	kaṇika matam ācakṣva kariṣye 'haṃ vacas tava
01,128.018d@081_0008	sa prasannamanās tena paripṛṣṭo dvijottamaḥ
01,128.018d@081_0009	uvāca vacanaṃ tīkṣṇaṃ rājaśāstranidarśanam
01,128.018d@081_0010	śṛṇu rājann idaṃ tatra procyamānaṃ mayānagha
01,128.018d@081_0011	na me 'bhyasūyā kartavyā śrutvaitat kurusattama
01,128.018d@081_0012	nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ
01,128.018d@081_0013	acchidraś chidradarśī syāt pareṣāṃ vivarānugaḥ
01,128.018d@081_0014	nityam udyatadaṇḍād dhi bhṛśam udvijate janaḥ
01,128.018d@081_0015	tasmāt sarvāṇi kāryāṇi daṇḍenaiva vidhārayet
01,128.018d@081_0016	nāsya cchidraṃ paraḥ paśyec chidreṇa param anviyāt
01,128.018d@081_0017	gūhet kūrma ivāṅgāni rakṣed vivaram ātmanaḥ
01,128.018d@081_0018	nāsamyak kṛtakārī syād upakramya kadā cana
01,128.018d@081_0019	kaṇṭako hy api duśchinna āsrāvaṃ janayec ciram
01,128.018d@081_0020	vadham eva praśaṃsanti śatrūṇām apakāriṇām
01,128.018d@081_0021	suvidīrṇaṃ suvikrāntaṃ suyuddhaṃ supalāyitam
01,128.018d@081_0022	āpady āpadi kāle ca kurvīta na vicārayet
01,128.018d@081_0023	nāvajñeyo ripus tāta durbalo 'pi kathaṃ cana
01,128.018d@081_0024	alpo 'py agnir vanaṃ kṛtsnaṃ dahaty āśrayasaṃśrayāt
01,128.018d@081_0025	andhaḥ syād andhavelāyāṃ bādhiryam api cāśrayet
01,128.018d@081_0026	kuryāt tṛṇamayaṃ cāpaṃ śayīta mṛgaśāyikām
01,128.018d@081_0027	sāntvādibhir upāyais tu hanyāc chatruṃ vaśe sthitam
01,128.018d@081_0028	dayā tasmin na kartavyā śaraṇāgata ity uta
01,128.018d@081_0029	nirudvigno hi bhavati na hatāj jāyate bhayam
01,128.018d@081_0030	hanyād amitraṃ dānena tathā pūrvāpakāriṇam
01,128.018d@081_0031	hanyāt trīn pañca sapteti parapakṣasya sarvaśaḥ
01,128.018d@081_0032	mūlam evāditaś chindyāt parapakṣasya nityaśaḥ
01,128.018d@081_0033	tataḥ sahāyāṃs tatpakṣān sarvāṃś ca tadanantaram
01,128.018d@081_0034	chinnamūle hy adhiṣṭhāne sarve tajjīvino hatāḥ
01,128.018d@081_0035	kathaṃ nu śākhās tiṣṭheraṃś chinnamūle vanaspatau
01,128.018d@081_0036	ekāgraḥ syād avivṛto nityaṃ vivaradarśakaḥ
01,128.018d@081_0037	rājan rājyaṃ sapatneṣu nityodvignaḥ samācaret
01,128.018d@081_0038	agnyādhānena yajñena kāṣāyeṇa jaṭājinaiḥ
01,128.018d@081_0039	lokān viśvāsayitvā ca tato lumped yathā vṛkaḥ
01,128.018d@081_0040	aṅkuśaṃ śaucam ity āhur arthānām upadhāraṇe
01,128.018d@081_0041	ānāmya phalinīṃ śākhāṃ pakvaṃ pakvaṃ praśātayet
01,128.018d@081_0042	phalārtho 'yaṃ samārambho loke puṃsāṃ vipaścitām
01,128.018d@081_0043	vahed amitraṃ skandhena yādat kālasya paryayaḥ
01,128.018d@081_0044	tataḥ paryāgate kāle bhindyād ghaṭam ivāśmani
01,128.018d@081_0045	amitro na vimoktavyaḥ kṛpaṇaṃ bahv api bruvan
01,128.018d@081_0046	kṛpā tasmin na kartavyā hanyād evāpakāriṇam
01,128.018d@081_0047	hanyād amitraṃ sāntvena tathā dānena vā punaḥ
01,128.018d@081_0048	tathaiva bhedadaṇḍābhyāṃ sarvopāyaiḥ praśātayet
01,128.018d@081_0049	kathaṃ sāntvena dānena bhedair daṇḍena vā punaḥ
01,128.018d@081_0050	amitraḥ śakyate hantuṃ tan me brūhi yathātatham
01,128.018d@081_0051	śṛṇu rājan yathā vṛttaṃ vane nivasataḥ purā
01,128.018d@081_0052	jambukasya mahārāja nītiśāstrārthadarśinaḥ
01,128.018d@081_0053	atha kaś cit kṛtaprajñaḥ śṛgālaḥ svārthapaṇḍitaḥ
01,128.018d@081_0054	sakhibhir nyavasat sārdhaṃ vyāghrākhuvṛkababhṛbhīḥ
01,128.018d@081_0055	te 'paśyan vipine tasmin balinaṃ mṛgayūthapam
01,128.018d@081_0056	aśaktā grahaṇe tasya tato mantram amantrayan
01,128.018d@081_0057	asakṛd yatito hy eṣa hantuṃ vyāghra vane tvayā
01,128.018d@081_0058	yuvā vai javasaṃpanno buddhiśālī na śakyate
01,128.018d@081_0059	mūṣiko 'sya śayānasya caraṇau bhakṣayatv ayam
01,128.018d@081_0060	athainaṃ bhakṣitaiḥ pādair vyāghro gṛhṇātu vai tataḥ
01,128.018d@081_0061	tato vai bhakṣayiṣyāmaḥ sarve muditamānasāḥ
01,128.018d@081_0062	jambukasya tu tad vākyaṃ tathā cakruḥ samāhitāḥ
01,128.018d@081_0063	mūṣikābhakṣitaiḥ pādair mṛgaṃ vyāghro 'vadhīt tadā
01,128.018d@081_0064	dṛṣṭvā viceṣṭamānaṃ tu bhūmau mṛgakalevaram
01,128.018d@081_0065	snātvāgacchata bhadraṃ vo rakṣāmīty āha jambukaḥ
01,128.018d@081_0066	śṛgālavacanāt te 'pi gatāḥ sarve nadīṃ tataḥ
01,128.018d@081_0067	sa cintāparamo bhūtvā tasthau tatraiva jambukaḥ
01,128.018d@081_0068	athājagāma pūrvaṃ tu snātvā vyāghro mahābalaḥ
01,128.018d@081_0069	dadarśa jambukaṃ caiva cintākulitamānasam
01,128.018d@081_0070	kiṃ śocasi mahāprājña tvaṃ no buddhimatāṃ varaḥ
01,128.018d@081_0071	aśitvā piśitāny adya vihariṣyāmahe vayam
01,128.018d@081_0072	śṛṇu me tvaṃ mahābāho yad vākyaṃ mūṣiko 'bravīt
01,128.018d@081_0073	dhig balaṃ mṛgarājasya mayādyāyaṃ mṛgo hataḥ
01,128.018d@081_0074	madbāhubalam āśritya tṛptim adya gamiṣyati
01,128.018d@081_0075	garjamānasya tasyaivam ato bhakṣyaṃ na rocaye
01,128.018d@081_0076	bravīti yadi sa hy evaṃ kāle hy asmin prabodhitaḥ
01,128.018d@081_0077	svabāhubalam āśritya haniṣye 'haṃ vanecarān
01,128.018d@081_0078	khādiṣye tatra māṃsāni ity uktvā prasthito vanam
01,128.018d@081_0079	etasminn eva kāle tu mūṣiko 'pyājagāma ha
01,128.018d@081_0080	tam āgatam abhiprekṣya śṛgālo 'py abravīd vacaḥ
01,128.018d@081_0081	śṛṇu mūṣika bhadraṃ te nakulo yad ihābravīt
01,128.018d@081_0082	mṛgamāṃsaṃ na khādeyaṃ garam etan na rocate
01,128.018d@081_0083	mūṣikaṃ bhakṣayiṣyāmi tad bhavān anumanyatām
01,128.018d@081_0084	tac chrutvā mūṣiko vākyaṃ saṃtrastaḥ prādravad bhayāt
01,128.018d@081_0085	tataḥ snātvā sa vai tatra ājagāma vṛko nṛpa
01,128.018d@081_0086	tam āgatam idaṃ vākyam abravīj jambukas tadā
01,128.018d@081_0087	mṛgarājo hi saṃkruddho na te sādhu bhaviṣyati
01,128.018d@081_0088	sakalatras tv ihāyāti kuruṣva yad anantaram
01,128.018d@081_0089	evaṃ saṃcoditas tena jambukena tadā vṛkaḥ
01,128.018d@081_0090	vṛkāvalumpanaṃ kṛtvā prayātaḥ piśitāśanaḥ
01,128.018d@081_0091	etasminn eva kāle tu nakulo 'py ājagāma ha
01,128.018d@081_0092	tam uvāca mahārāja nakulaṃ jambuko vane
01,128.018d@081_0093	svabāhubalam āśritya nirjitās te 'nyato gatāḥ
01,128.018d@081_0094	mama dattvā niyuddhaṃ tvaṃ bhuṅkṣva māṃsaṃ yathepsitam
01,128.018d@081_0095	mṛgarājo vṛkaś caiva buddhimān api mūṣikaḥ
01,128.018d@081_0096	nirjitā yat tvayā vīrās tasmād vīrataro bhavān
01,128.018d@081_0097	na tvayābhyutsahe yoddhum ity uktvā so 'py upāgamat
01,128.018d@081_0098	evaṃ teṣu prayāteṣu jambuko hṛṣṭamānasaḥ
01,128.018d@081_0099	khādati sma tadā māṃsam ekaḥ san mantraniścayāt
01,128.018d@081_0100	evaṃ samācaran nityaṃ sukham edhati bhūmipaḥ
01,128.018d@081_0101	bhayena bhedayed bhīruṃ śūram añjalikarmaṇā
01,128.018d@081_0102	lubdham arthapradānena samaṃ nyūnaṃ tathaujasā
01,128.018d@081_0103	evaṃ te kathitaṃ rājañ śṛṇu cāpy aparaṃ tathā
01,128.018d@081_0104	putraḥ sakhā vā bhrātā vā pitā vā yadi vā guruḥ
01,128.018d@081_0105	ripusthāneṣu vartantaḥ kartavyā bhūtivardhanāḥ
01,128.018d@081_0106	śapathenāpy ariṃ hanyād arthadānena vā punaḥ
01,128.018d@081_0107	viṣeṇa māyayā vāpi nopekṣeta kathaṃ cana
01,128.018d@081_0108	ubhau cet saṃśayopetau śraddhāvāṃs tatra vardhate
01,128.018d@081_0109	guror apy avaliptasya kāryākāryam ajānataḥ
01,128.018d@081_0110	utpathapratipannasya nyāyyaṃ bhavati śāsanam
01,128.018d@081_0111	kruddho 'py akruddharūpaḥ syāt smitapūrvābhibhāṣitā
01,128.018d@081_0112	na cāpy anyam apadhvaṃset kadā cit kopasaṃyutaḥ
01,128.018d@081_0113	prahariṣyan priyaṃ brūyāt praharann api bhārata
01,128.018d@081_0114	prahṛtya ca kṛpāyīta śoceta ca rudeta ca
01,128.018d@081_0115	āśvāsayec cāpi paraṃ sāntvadharmārthavṛttibhiḥ
01,128.018d@081_0116	athāsya praharet kāle yadā vicalite pathi
01,128.018d@081_0117	api ghorāparādhasya dharmam āśritya tiṣṭhataḥ
01,128.018d@081_0118	sa hi pracchādyate doṣaḥ śailo meghair ivāsitaiḥ
01,128.018d@081_0119	yaḥ syād anuprāptavadhas tasyāgāraṃ pradīpayet
01,128.018d@081_0120	adhanān dāmbhikāṃś corān viṣye sve na vāsayet
01,128.018d@081_0121	pratyutthānāsanādyena saṃpradānena kena cit
01,128.018d@081_0122	prativiśrabdhaghātī syāt tīkṣṇadaṃṣṭro nimagnakaḥ
01,128.018d@081_0123	aśaṅkitebhyaḥ śaṅketa śaṅkitebhyaś ca sarvaśaḥ
01,128.018d@081_0124	aśaṅkyād bhayam utpannam api mūlaṃ nikṛntati
01,128.018d@081_0125	na viśvased aviśvaste viśvaste nātiviśvaset
01,128.018d@081_0126	viśvāsād bhayam utpannaṃ mūlāny api nikṛntati
01,128.018d@081_0127	cāraḥ suvihitaḥ kārya ātmanaś ca parasya ca
01,128.018d@081_0128	pāṣaṇḍāṃs tāpasādīṃś ca pararāṣṭreṣu yojayet
01,128.018d@081_0129	udyāneṣu vihāreṣu devatāyataneṣu ca
01,128.018d@081_0130	pānāgāreṣu rathyāsu sarvatīrtheṣu cāpy atha
01,128.018d@081_0131	catvareṣu ca dyūteṣu parvateṣu vaneṣu ca
01,128.018d@081_0132	samavāyeṣu sarveṣu saritsu ca vicārayet
01,128.018d@081_0133	vācā bhṛśaṃ vinītaḥ syād hṛdayena tathā kṣuraḥ
01,128.018d@081_0134	ślakṣṇapūrvābhibhāṣī syāt sṛṣṭo raudreṇa karmaṇā
01,128.018d@081_0135	añjaliṃ śapathaṃ sāntvaṃ śirasā pādavandanam
01,128.018d@081_0136	āśākaraṇam ity ekaṃ kartavyaṃ bhūtim icchatā
01,128.018d@081_0137	supuṣpitaḥ syād aphalaḥ phalavān syād durāruhaḥ
01,128.018d@081_0138	āmaḥ syāt pakvasaṃkāśo na ca jīryeta karhi cit
01,128.018d@081_0139	trivarge trividhā pīḍā anubandhās tathaiva ca
01,128.018d@081_0140	anubandhāḥ śubhā jñeyāḥ pīḍās tu parivarjayet
01,128.018d@081_0141	dharmaṃ vicarataḥ pīḍā sāpi dvābhyāṃ niyacchati
01,128.018d@081_0142	arthaḥ syād arthalubdhasya kāmasyātipravartinaḥ
01,128.018d@081_0143	agarvitātmā yuktaś ca sāntvayukto 'nasūyitā
01,128.018d@081_0144	avekṣitārthaḥ śuddhātmā mantrayīta dvijaiḥ saha
01,128.018d@081_0145	karmaṇā yena teneha mṛdunā dāruṇena vā
01,128.018d@081_0146	uddhared dīnam ātmānaṃ samartho dharmam ācaret
01,128.018d@081_0147	na saṃśayam anārūḍho naro bhadrāṇi paśyati
01,128.018d@081_0148	saṃśayaṃ punar āruhya yadi jīvati paśyati
01,128.018d@081_0149	yasya buddhiḥ paribhavet tam atītena sāntvayet
01,128.018d@081_0150	anāgatena durbuddhiṃ pratyutpannena paṇḍitam
01,128.018d@081_0151	yo 'riṇā saha saṃdhāya śayīta kṛtakṛtyavat
01,128.018d@081_0152	sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate
01,128.018d@081_0153	mantrasaṃvaraṇe yatnaḥ sadā kāryo 'nasūyatā
01,128.018d@081_0154	ākāraś cātmano rakṣyaś cāreṇāpy anupālitaḥ
01,128.018d@081_0155	nācchitvā paramarmāṇi nākṛtvā karma dāruṇam
01,128.018d@081_0156	nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam
01,128.018d@081_0157	karśitaṃ vyādhitaṃ klinnam apānīyam aghāsakam
01,128.018d@081_0158	pariviśvastamandaṃ ca prahartavyam arer balam
01,128.018d@081_0159	nārthiko 'rthinam abhyeti kṛtārthe nāsti saṃgatam
01,128.018d@081_0160	tasmāt sarvāṇi kāryāṇi sāvaśeṣāṇi kārayet
01,128.018d@081_0161	saṃgrahe vigrahe caiva yatnaḥ kāryo 'nasūyatā
01,128.018d@081_0162	utsāhaś cāpi yatnena kartavyo bhūtim icchatā
01,128.018d@081_0163	nāsya kṛtyāni budhyeran mitrāṇi ripavas tathā
01,128.018d@081_0164	ārabdhāny eva paśyeran suparyavasitāni ca
01,128.018d@081_0165	bhītavat saṃvidhātavyaṃ yāvad bhayam anāgatam
01,128.018d@081_0166	āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat
01,128.018d@081_0167	daṇḍenopanataṃ śatrum anugṛhṇāti yo naraḥ
01,128.018d@081_0168	sa mṛtyum upagṛhyāste garbham aśvatarī yathā
01,128.018d@081_0169	anāgataṃ hi budhyeta yac ca kāryaṃ puraḥ sthitam
01,128.018d@081_0170	na tu buddhikṣayāt kiṃ cid atikrāmet prayojanam
01,128.018d@081_0171	utsāhaś cāpi yatnena kartavyo bhūtim icchatā
01,128.018d@081_0172	vibhajya deśakālau ca daivaṃ dharmādayas trayaḥ
01,128.018d@081_0173	naiḥśreyasau tu tau jñeyau deśakālāv iti sthitiḥ
01,128.018d@081_0174	tālavat kurute mūlaṃ bālaḥ śatrur upekṣitaḥ
01,128.018d@081_0175	gahane 'gnir ivotsṛṣṭaḥ kṣipraṃ saṃjāyate mahān
01,128.018d@081_0176	agniṃ stokam ivātmānaṃ saṃdhukṣayati yo naraḥ
01,128.018d@081_0177	sa vardhamāno grasate mahāntam api saṃcayam
01,128.018d@081_0178	āśāṃ kālavatīṃ kuryāt kālaṃ vighnena yojayet
01,128.018d@081_0179	vighnaṃ nimittato brūyān nimittaṃ cāpi hetutaḥ
01,128.018d@081_0180	kṣuro bhūtvā haret prāṇān niśitaḥ kālasādhanaḥ
01,128.018d@081_0181	praticchanno lomavāhī dviṣatāṃ parikartanaḥ
01,128.018d@081_0182	pāṇḍaveṣu yathānyāyam anyeṣu ca kurūdvaha
01,128.018d@081_0183	vartamāno na majjes tvaṃ tathā kṛtyaṃ samācara
01,128.018d@081_0184	sarvakalyāṇasaṃpanno viśiṣṭa iti niścayaḥ
01,128.018d@081_0185	tasmāt tvaṃ pāṇḍuputrebhyo rakṣātmānaṃ narādhipa
01,128.018d@081_0186	bhrātṛbhyo balino yasmāt pāṇḍuputrā narādhipa
01,128.018d@081_0187	bravīmi tasmād vispaṣṭaṃ yat kartavyam ariṃdama
01,128.018d@081_0188	saputraḥ śṛṇu tad rājañ śrutvā ca bhava yatnavān
01,128.018d@081_0189	yathā bhayaṃ na pāṇḍubhyas tathā kuru narādhipa
01,128.018d@081_0190	paścāttāpo yathā na syāt tathā nītir vidhīyatām
01,128.018d@081_0191	evam uktvā saṃpratasthe kaṇikaḥ svagṛhaṃ tataḥ
01,128.018d@081_0192	dhṛtarāṣṭro 'pi kauravyaḥ śokārtaḥ samapadyata
01,128.018d@081_0193	tataḥ subalaputras tu rājā duryodhanaś ca ha
01,128.018d@081_0194	duḥśāsanaś ca karṇaś ca duṣṭaṃ mantram amantrayan
01,128.018d@081_0195	te kauravyam anujñāpya dhṛtarāṣṭraṃ narādhipam
01,128.018d@081_0196	dahane tu saputrāyāḥ kuntyā buddhim akārayan
01,128.018d@081_0197	teṣām iṅgitabhāvajño viduras tattvadarśivān
01,128.018d@081_0198	ākāreṇaiva taṃ mantraṃ bubudhe duṣṭacetasām
01,128.018d@081_0199	tato viditavedyātmā pāṇḍavānāṃ hite rataḥ
01,128.018d@081_0200	palāyane matiṃ cakre kuntyāḥ putraiḥ sahānaghaḥ
01,128.018d@081_0201	tato vātasahāṃ nāvaṃ yantrayuktāṃ patākinīm
01,128.018d@081_0202	ūrmikṣamāṃ dṛḍhāṃ kṛtvā kuntīm idam uvāca ha
01,128.018d@081_0203	eṣa jātaḥ kulasyāsya kīrtivaṃśapraṇāśanaḥ
01,128.018d@081_0204	dhṛtarāṣṭraḥ parītātmā dharmaṃ tyajati śāśvatam
01,128.018d@081_0205	iyaṃ vāripathe yuktā taraṅgapavanakṣamā
01,128.018d@081_0206	naur yayā mṛtyupāśāt tvaṃ saputrā mokṣyase śubhe
01,128.018d@081_0207	tac chrutvā vyathitā kuntī putraiḥ saha yaśasvinī
01,128.018d@081_0208	nāvam āruhya gaṅgāyāṃ prayayau bharatarṣabha
01,128.018d@081_0209	tato viduravākyena nāvaṃ vikṣipya pāṇḍavāḥ
01,128.018d@081_0210	dhanaṃ cādāya tair dattam ariṣṭaṃ prāviśan vanam
01,128.018d@081_0211	niṣādī pañcaputrā tu jātuṣe tatra veśmani
01,128.018d@081_0212	kāraṇābhyāgatā dagdhā saha putrair anāgasā
01,128.018d@081_0213	sa ca mlecchādhamaḥ pāpo dagdhas tatra purocanaḥ
01,128.018d@081_0214	vañcitāś ca durātmāno dhārtarāṣṭrāḥ sahānugāḥ
01,128.018d@081_0215	avijñātā mahātmāno janānām akṣatās tathā
01,128.018d@081_0216	jananyā saha kaunteyā muktā viduramantritāt
01,128.018d@081_0217	tatas tasmin pure lokā nagare vāraṇāvate
01,128.018d@081_0218	dṛṣṭvā jatugṛhaṃ dagdham anvaśocanta duḥkhitāḥ
01,128.018d@081_0219	preṣayām āsū rājñe ca yathāvṛttaṃ niveditum
01,128.018d@081_0220	saṃvṛttas te mahān kāmaḥ pāṇḍavān dagdhavān asi
01,128.018d@081_0221	sakāmo bhava kauravya bhuṅkṣva rājyaṃ saputrakaḥ
01,128.018d@081_0222	tac chrutvā dhṛtarāṣṭraś ca saha putreṇa śocayan
01,128.018d@081_0223	pretakāryāṇi ca tathā cakāra saha bāndhavaiḥ
01,128.018d@081_0224	pāṇḍavānāṃ tathā kṣattā bhīṣmaś ca kurusattamaḥ
01,128.018d@081_0225	punar vistaraśaḥ śrotum icchāmi dvijasattama
01,128.018d@081_0226	dāhaṃ jatugṛhasyaivaṃ pāṇḍavānāṃ ca mokṣaṇam
01,128.018d@081_0227	sunṛśaṃsam idaṃ karma teṣāṃ krūropasaṃhitam
01,128.018d@081_0228	kīrtayasva yathāvṛttaṃ paraṃ kautūhalaṃ mama
01,128.018d@081_0229	śṛṇu vistaraśo rājan bruvato me paraṃtapa
01,128.018d@081_0230	dāhaṃ jatugṛhasyaitat pāṇḍavānāṃ ca mokṣaṇam
01,129.001	vaiśaṃpāyana uvāca
01,129.001a	prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
01,129.001c	duryodhano lakṣayitva paryatapyata durmatiḥ
01,129.002a	tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ
01,129.002c	anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān
01,129.003a	pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ
01,129.003c	udbhāvanam akurvanto vidurasya mate sthitāḥ
01,129.004a	guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
01,129.004b*1436_01	kathayāṃ cakrire teṣāṃ guṇān saṃsatsu bhārata
01,129.004b*1436_02	rājyaprāptiṃ ca saṃprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā
01,129.004c	kathayanti sma saṃbhūya catvareṣu sabhāsu ca
01,129.005a	prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ
01,129.005c	rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet
01,129.006a	tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ
01,129.006c	pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati
01,129.006d*1437_01	viduraḥ karaṇatvāc ca pāṇḍavas tv abhiṣicyatām
01,129.007a	te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam
01,129.007c	abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam
01,129.007d*1438_01	sa hi vṛddhān amātyāṃś ca jñātīṃś cāpi mahāyaśāḥ
01,129.007d*1438_02	satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati
01,129.008a	sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit
01,129.008c	saputraṃ vividhair bhogair yojayiṣyati pūjayan
01,129.009a	teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām
01,129.009c	yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
01,129.010a	sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
01,129.010c	īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat
01,129.011a	tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ
01,129.011c	paurānurāgasaṃtaptaḥ paścād idam abhāṣata
01,129.012a	śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ
01,129.012b*1439_01	teṣāṃ śrutvā tu vākyāni paritapsyāmi bhārata
01,129.012b*1439_02	yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca
01,129.012b*1440_01	āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu
01,129.012c	tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
01,129.013a	matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati
01,129.013c	asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ
01,129.014a	pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā
01,129.014c	tvam apy aguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān
01,129.015a	sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ
01,129.015c	tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
01,129.016a	te vayaṃ rājavaṃśena hīnāḥ saha sutair api
01,129.016c	avajñātā bhaviṣyāmo lokasya jagatīpate
01,129.017a	satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
01,129.017c	na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām
01,129.017d*1441_01	atha tvam api rājendra rājavaṃśo bhaviṣyasi
01,129.018a	abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa
01,129.018c	dhruvaṃ prāpsyāma ca vayaṃ rājyam apy avaśe jane
01,129.018d*1442_01	yadi tvaṃ ca mahārāja rājavaṃśāc cariṣyasi
01,129.018d*1442_02	vayaṃ caiva yatiṣyāmo hy agādhe niraye 'śucau
01,129.018d*1443_01	sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam
01,129.018d*1443_02	saṃprāpnuma svayaṃ rājyaṃ mantrayasva sahānugaiḥ
01,129.018d@083=0000	vaiśaṃpāyanaḥ
01,129.018d@083=0000	vaiśaṃpāyanaḥ
01,129.018d@083=0003	dhṛtarāṣṭraḥ
01,129.018d@083=0018	duryodhanaḥ
01,129.018d@083_0001	dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam
01,129.018d@083_0001	prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
01,129.018d@083_0002	muhūrtam iva saṃcintya duryodhanam athābravīt
01,129.018d@083_0002	duryodhano lakṣayitvā paryatapyata durmatiḥ
01,129.018d@083_0003	tathā vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ
01,129.018d@083_0003	dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt
01,129.018d@083_0004	sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ
01,129.018d@083_0004	anekair apy upāyais te jighāṃsanti sma pāṇḍavān
01,129.018d@083_0005	nātra kiṃ cana jānāti bhojanāni cikīrṣati
01,129.018d@083_0005	pāṇḍavāś cāpi tat sarvaṃ praticakrur yathābalam
01,129.018d@083_0006	udbhāvanam akurvāṇā vidurasya mate sthitāḥ
01,129.018d@083_0006	nivedayati dharmastho mayi dharmabhṛtāṃ varaḥ
01,129.018d@083_0007	guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā
01,129.018d@083_0007	tasya putro yathā pāṇḍus tadā dharmaparaḥ sadā
01,129.018d@083_0008	kathayāṃ cakrire teṣāṃ guṇān saṃsatsu bhārata
01,129.018d@083_0008	guṇavāṃl lokavikhyāto nagare ca pratiṣṭhitaḥ
01,129.018d@083_0009	sa kathaṃ śakyate 'smābhir apakraṣṭuṃ nararṣabha
01,129.018d@083_0009	rājyaprāptiṃ ca saṃprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā
01,129.018d@083_0010	kathayanti sma saṃbhūya catvareṣu sabhāsu ca
01,129.018d@083_0010	rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ
01,129.018d@083_0011	bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam
01,129.018d@083_0011	prajñācakṣur acakṣuṣmān dhṛtarāṣṭro janeśvaraḥ
01,129.018d@083_0012	rājyaṃ ca prāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet
01,129.018d@083_0012	dhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ
01,129.018d@083_0013	te tathā satkṛtās tāta viṣaye pāṇḍunā narāḥ
01,129.018d@083_0013	tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho jitendriyaḥ
01,129.018d@083_0014	kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān
01,129.018d@083_0014	pratyākhyāya tadā rājyaṃ nādya jātu grahīṣyati
01,129.018d@083_0015	te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam
01,129.018d@083_0015	naite viṣayam iccheyur dharmatyāge viśeṣataḥ
01,129.018d@083_0016	abhiṣiñcāma sādhv atra satyaṃ karuṇavedinam
01,129.018d@083_0016	te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām
01,129.018d@083_0017	sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca buddhimān
01,129.018d@083_0017	kathaṃ na vācyatāṃ tāta gacchema jagatas tathā
01,129.018d@083_0018	saputraṃ vividhair bhogair yojayiṣyati pūjayan
01,129.018d@083_0018	madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ
01,129.018d@083_0019	yataḥ putras tato droṇo bhavitā nātra saṃśayaḥ
01,129.018d@083_0019	teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhārata
01,129.018d@083_0020	yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ
01,129.018d@083_0020	kṛpaḥ śāradvataś caiva yata eva vayaṃ tataḥ
01,129.018d@083_0021	saṃtapyamāno duṣṭātmā teṣāṃ vāco na cakṣame
01,129.018d@083_0021	bhāgineyaṃ tato drauṇiṃ na tyakṣyati kathaṃ cana
01,129.018d@083_0022	kṣattārthabaddhas tv asmāsu pracchannas tu yataḥ pare
01,129.018d@083_0022	īrṣyayā cāpi saṃtapto dhṛtarāṣṭram upāgamat
01,129.018d@083_0023	na tv ekaḥ sa samartho 'smān pāṇḍavārthe pravādhitum
01,129.018d@083_0023	tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca
01,129.018d@083_0024	suvisrabdhān pāṇḍusutān saha mātrā vivāsaya
01,129.018d@083_0024	dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha
01,129.018d@083_0025	śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ
01,129.018d@083_0025	vāraṇāvatam adyaiva nātra doṣo bhaviṣyati
01,129.018d@083_0026	āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu
01,129.018d@083_0026	vinidrākaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam
01,129.018d@083_0027	śokapāvakam udbhūtaṃ karmaṇā tena nāśaya
01,129.018d@083_0027	tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam
01,129.018d@083_0028	saumye matiś ca bhīṣmasya na ca rājyaṃ bubhūṣati
01,129.018d@083_0029	tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ
01,129.018d@083_0030	te vayaṃ rājavaṃśena hīnāḥ saha sutair api
01,129.018d@083_0031	avijñātā bhaviṣyāmo lokasya jagatīpate
01,129.018d@083_0032	satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ
01,129.018d@083_0033	na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām
01,129.018d@083_0034	atha tvam api rājendra rājavaṃśo bhaviṣyasi
01,129.018d@083_0035	yadi hi tvaṃ purā rājye bhavān āsthāpito nṛpaḥ
01,129.018d@083_0036	dhruvaṃ lapsyāmahe rājyaṃ vayam apy avaśena te
01,129.018d@083_0037	sa tathā kuru kauravya rakṣyā vaṃśyā yathā vayam
01,129.018d@083_0038	saṃprāpnumaḥ svayaṃ rājyaṃ mantrayasva sahānugaiḥ
01,130.000@082=0022	duryodhanaḥ
01,130.000@082=0036	vaiśaṃpāyanaḥ
01,130.000@082_0001	dhṛtarāṣṭras tu vacanaṃ śrutvā sumahad apriyam
01,130.000@082_0002	uvāca matimān vākyaṃ duryodhanam ariṃdamam
01,130.000@082_0003	jātyandhaś cāpy ahaṃ tāta pāṇḍunā pūjito bhṛśam
01,130.000@082_0004	rājāno yady api śreṣṭhā dharmahetor bhavanti hi
01,130.000@082_0005	prajñācakṣur anetratvād aśakto rāṣṭragopane
01,130.000@082_0006	na cāndhaḥ paracakrāṇi prativyūhati saṃgare
01,130.000@082_0007	arthaśāstraṃ mayādhītaṃ sāṅgā vedāś ca putraka
01,130.000@082_0008	dhārtarāṣṭra svayaṃ rājñā yoddhavyaṃ dharmakāṅkṣiṇā
01,130.000@082_0009	raṇe ca mṛtyuḥ svargāya rājanyasya vidhīyate
01,130.000@082_0010	putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet
01,130.000@082_0011	jyeṣṭho 'yam iti rājye ca sthāpito vikalo 'pi san
01,130.000@082_0012	nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat
01,130.000@082_0013	kuladharmasthāpanāya jyeṣṭho 'haṃ jyeṣṭhabhāṅ na ca
01,130.000@082_0014	bahūnāṃ bhrātṛṇāṃ (!) madhye śreṣṭho jyeṣṭho hi śreyasā
01,130.000@082_0015	kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai
01,130.000@082_0016	tasmāj jyeṣṭhaś ca śreṣṭhaś ca pāṇḍur dharmabhṛtāṃ varaḥ
01,130.000@082_0017	tasya putrā guṇaiḥ khyātā arthe ca kṛtaniścayāḥ
01,130.000@082_0018	kṛtāstrā labdhalakṣāś ca pāṇḍuputrā mahārathāḥ
01,130.000@082_0019	dharme ca nītiśāstre ca tathā ca niratāḥ sadā
01,130.000@082_0020	paurajānapadānāṃ ca prītir eṣu viśeṣataḥ
01,130.000@082_0021	kathaṃ nāmotsahe vatsa nagarāc ca vivāsitum
01,130.000@082_0022	paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ
01,130.000@082_0023	prajñācakṣur anetratvād aśakto rājyarakṣaṇe
01,130.000@082_0024	te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam
01,130.000@082_0025	rājānam abhiṣiñcāmaḥ satyaṃ karuṇavedinam
01,130.000@082_0026	sa hi vṛddhān amātyāṃś ca jñātīṃś cāpi mahāyaśāḥ
01,130.000@082_0027	satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati
01,130.000@082_0028	pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmataḥ
01,130.000@082_0029	saputraṃ vividhair bhogair vāsayiṣyati mānitaḥ
01,130.000@082_0030	ity evaṃ vilapanti sma vadanti ca janā muhuḥ
01,130.000@082_0031	rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ
01,130.000@082_0032	teṣāṃ śrutvā tu vākyāni paurāṇām aśivāni ca
01,130.000@082_0033	yudhiṣṭhirānuraktānāṃ paritapsyāmi bhārata
01,130.000@082_0034	dhṛtarāṣṭras tu putrasya śrutvā vākyam uvāca ha
01,130.000@082_0035	yathā na vācyatāṃ putra gacchema ca tathā kuru
01,130.000@082_0036	evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat
01,130.001	vaiśaṃpāyana uvāca
01,130.001*1444_01	evaṃ śrutvā tu putrasya prajñācakṣur narādhipaḥ
01,130.001*1444_02	kaṇikasya ca vākyāni tāni śrutvā sa sarvaśaḥ
01,130.001*1444_03	dhṛtarāṣṭro dvidhācittaḥ śokārtaḥ samapadyata
01,130.001*1444_04	duryodhanaś ca karṇaś ca śakuniḥ saubalas tathā
01,130.001*1444_05	duḥśāsanacaturthās te mantrayām āsur ekataḥ
01,130.001*1444_06	tato duryodhano rājā dhṛtarāṣṭram abhāṣata
01,130.001*1444_07	pāṇḍavebhyo bhayaṃ naḥ syāt tān vivāsayatāṃ bhavān
01,130.001*1444_08	nipuṇenābhyupāyena nagaraṃ vāraṇāvatam
01,130.001a	dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam
01,130.001c	muhūrtam iva saṃcintya duryodhanam athābravīt
01,130.002a	dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ
01,130.002c	sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣataḥ
01,130.003a	nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam
01,130.003c	nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ
01,130.004a	tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ
01,130.004c	guṇavāṃl lokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ
01,130.004d*1445_01	sa tathā vartamāno 'sau dharmasūnur yathānujaḥ
01,130.005a	sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ
01,130.005c	pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ
01,130.006a	bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam
01,130.006c	bhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ
01,130.007a	te purā satkṛtās tāta pāṇḍunā pauravā janāḥ
01,130.007c	kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān
01,130.008	duryodhana uvāca
01,130.008a	evam etan mayā tāta bhāvitaṃ doṣam ātmani
01,130.008c	dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ
01,130.009a	dhruvam asmatsahāyās te bhaviṣyanti pradhānataḥ
01,130.009c	arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate
01,130.010a	sa bhavān pāṇḍavān āśu vivāsayitum arhati
01,130.010c	mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam
01,130.011a	yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati
01,130.011c	tadā kuntī sahāpatyā punar eṣyati bhārata
01,130.012	dhṛtarāṣṭra uvāca
01,130.012a	duryodhana mamāpy etad dhṛdi saṃparivartate
01,130.012c	abhiprāyasya pāpatvān naitat tu vivṛṇomy aham
01,130.013a	na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ
01,130.013c	vivāsyamānān kaunteyān anumaṃsyanti karhi cit
01,130.014a	samā hi kauraveyāṇāṃ vayam ete ca putraka
01,130.014c	naite viṣamam iccheyur dharmayuktā manasvinaḥ
01,130.015a	te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām
01,130.015c	kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā
01,130.016	duryodhana uvāca
01,130.016a	madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ
01,130.016c	yataḥ putras tato droṇo bhavitā nātra sāṃśayaḥ
01,130.017a	kṛpaḥ śāradvataś caiva yata ete trayas tataḥ
01,130.017c	droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit
01,130.018a	kṣattārthabaddhas tv asmākaṃ pracchannaṃ tu yataḥ pare
01,130.018c	na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum
01,130.019a	sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya
01,130.019c	vāraṇāvatam adyaiva nātra doṣo bhaviṣyati
01,130.020a	vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam
01,130.020c	śokapāvakam udbhūtaṃ karmaṇaitena nāśaya
01,131.001	vaiśaṃpāyana uvāca
01,131.001a	tato duryodhano rājā sarvās tāḥ prakṛtīḥ śanaiḥ
01,131.001c	arthamānapradānābhyāṃ saṃjahāra sahānujaḥ
01,131.001d*1446_01	yuyutsum apanīyaikaṃ dhārtarāṣṭrāḥ sahodarāḥ
01,131.002a	dhṛtarāṣṭraprayuktās tu ke cit kuśalamantriṇaḥ
01,131.002c	kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam
01,131.003a	ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi
01,131.003c	upasthitaḥ paśupater nagare vāraṇāvate
01,131.004a	sarvaratnasamākīrṇe puṃsāṃ deśe manorame
01,131.004c	ity evaṃ dhṛtarāṣṭrasya vacanāc cakrire kathāḥ
01,131.005a	kathyamāne tathā ramye nagare vāraṇāvate
01,131.005c	gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa
01,131.006a	yadā tv amanyata nṛpo jātakautūhalā iti
01,131.006c	uvācainān atha tadā pāṇḍavān ambikāsutaḥ
01,131.006d*1447_01	adhītāni ca śāstrāṇi yuṣmābhir iha kṛtsnaśaḥ
01,131.006d*1447_02	astrāṇi ca tathā droṇād gautamāc ca śaradvataḥ
01,131.006d*1447_03	so 'ham evaṃgate tāta cintayāmi samantataḥ
01,131.006d*1447_04	rakṣaṇe vyavahāre ca rājyasya satataṃ hitāḥ
01,131.007a	mameme puruṣā nityaṃ kathayanti punaḥ punaḥ
01,131.007c	ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam
01,131.008a	te tāta yadi manyadhvam utsavaṃ vāraṇāvate
01,131.008c	sagaṇāḥ sānuyātrāś ca viharadhvaṃ yathāmarāḥ
01,131.009a	brāhmaṇebhyaś ca ratnāni gāyanebhyaś ca sarvaśaḥ
01,131.009c	prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ
01,131.010a	kaṃ cit kālaṃ vihṛtyaivam anubhūya parāṃ mudam
01,131.010c	idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha
01,131.010d*1448_01	nivasadhvaṃ ca tatraiva saṃrakṣaṇaparāyaṇāḥ
01,131.010d*1448_02	vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ
01,131.010d*1449_01	nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ
01,131.011a	dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ
01,131.011c	ātmanaś cāsahāyatvaṃ tatheti pratyuvāca tam
01,131.012a	tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim
01,131.012c	droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam
01,131.013a	kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm
01,131.013a*1450_01	. . . . . . . . bhūriśravasam eva ca
01,131.013a*1450_02	mānyān anyān amātyāṃś ca brāhmaṇāṃś ca tapodhanān
01,131.013a*1450_03	purohitāṃś ca paurāṃś ca . . . . . . . .
01,131.013b*1451_01	sarvamātṝr upaspṛṣṭvā (sic) vidurasya ca yoṣitaḥ
01,131.013c	yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacas tadā
01,131.014a	ramaṇīye janākīrṇe nagare vāraṇāvate
01,131.014c	sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya śāsanāt
01,131.015a	prasannamanasaḥ sarve puṇyā vāco vimuñcata
01,131.015c	āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati
01,131.016a	evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ
01,131.016c	prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān
01,131.017a	svasty astu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ
01,131.017c	mā ca vo 'stv aśubhaṃ kiṃ cit sarvataḥ pāṇḍunandanāḥ
01,131.018a	tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ
01,131.018c	kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam
01,132.001	vaiśaṃpāyana uvāca
01,132.001a	evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu
01,132.001c	duryodhanaḥ paraṃ harṣam ājagāma durātmavān
01,132.001d*1452_01	tataḥ subalaputraś ca karṇo duryodhanas tathā
01,132.001d*1452_02	dāhane sahaputrāyāḥ kuntyā matim akurvata
01,132.001d*1452_03	mantrayitvā sa taiḥ sārdhaṃ durātmā dhṛtarāṣṭrajaḥ
01,132.002a	sa purocanam ekāntam ānīya bharatarṣabha
01,132.002c	gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt
01,132.003a	mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā
01,132.003c	yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi
01,132.004a	na hi me kaś cid anyo 'sti vaiśvāsikataras tvayā
01,132.004c	sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā
01,132.005a	saṃrakṣa tāta mantraṃ ca sapatnāṃś ca mamoddhara
01,132.005c	nipuṇenābhyupāyena yad bravīmi tathā kuru
01,132.006a	pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam
01,132.006c	utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt
01,132.007a	sa tvaṃ rāsabhayuktena syandanenāśugāminā
01,132.007c	vāraṇāvatam adyaiva yathā yāsi tathā kuru
01,132.008a	tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam
01,132.008c	āyudhāgāram āśritya kārayethā mahādhanam
01,132.009a	śaṇasarjarasādīni yāni dravyāṇi kāni cit
01,132.009c	āgneyāny uta santīha tāni sarvāṇi dāpaya
01,132.009d*1453_01	balvajena ca saṃmiśraṃ madhūcchiṣṭena caiva hi
01,132.010a	sarpiṣā ca satailena lākṣayā cāpy analpayā
01,132.010c	mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ
01,132.010d*1454_01	yathājñaptaṃ nṛpatinā kauraveṇa yaśasvinā
01,132.010d*1454_02	eṣāṃ tu pāṇḍaveyānāṃ gṛhaṃ raudram akārayat
01,132.011a	śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca
01,132.011c	tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ
01,132.012a	yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ
01,132.012c	āgneyam iti tat kāryam iti cānye ca mānavāḥ
01,132.013a	veśmany evaṃ kṛte tatra kṛtvā tān paramārcitān
01,132.013c	vāsayeḥ pāṇḍaveyāṃś ca kuntīṃ ca sasuhṛjjanām
01,132.014a	tatrāsanāni mukhyāni yānāni śayanāni ca
01,132.014c	vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā
01,132.015a	yathā rameran viśrabdhā nagare vāraṇāvate
01,132.015c	tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ
01,132.016a	jñātvā tu tān suviśvastāñ śayānān akutobhayān
01,132.016c	agnis tatas tvayā deyo dvāratas tasya veśmanaḥ
01,132.017a	dagdhān evaṃ svake gehe dagdhā iti tato janāḥ
01,132.017c	jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit
01,132.018a	tat tatheti pratijñāya kauravāya purocanaḥ
01,132.018c	prāyād rāsabhayuktena nagaraṃ vāraṇāvatam
01,132.019a	sa gatvā tvarito rājan duryodhanamate sthitaḥ
01,132.019c	yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ
01,133.001	vaiśaṃpāyana uvāca
01,133.001a	pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ
01,133.001c	ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat
01,133.002a	rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ
01,133.002c	anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca
01,133.003a	evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ
01,133.003c	samāliṅgya samānāṃś ca bālaiś cāpy abhivāditāḥ
01,133.004a	sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam
01,133.004a*1455_01	. . . . . . . . yathārham amitaujasaḥ
01,133.004a*1455_02	śocantaḥ pāṇḍavāḥ sarve . . . . . . . .
01,133.004c	sarvāḥ prakṛtayaś caiva prayayur vāraṇāvatam
01,133.005a	viduraś ca mahāprājñas tathānye kurupuṃgavāḥ
01,133.005c	paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ
01,133.006a	tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā
01,133.006c	śocamānāḥ pāṇḍuputrān atīva bharatarṣabha
01,133.007a	viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ
01,133.007c	dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati
01,133.008a	na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ
01,133.008c	bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ
01,133.008e	kuta eva mahāprājñau mādrīputrau kariṣyataḥ
01,133.009a	tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate
01,133.009c	adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate
01,133.009e	vivāsyamānān asthāne kaunteyān bharatarṣabhān
01,133.010a	piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā
01,133.010c	vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ
01,133.011a	sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati
01,133.011c	rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate
01,133.012a	vayam etad amṛṣyantaḥ sarva eva purottamāt
01,133.012c	gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ
01,133.013a	tāṃs tathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ
01,133.013c	uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ
01,133.014a	pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ
01,133.014c	aśaṅkamānais tat kāryam asmābhir iti no vratam
01,133.015a	bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam
01,133.015c	āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham
01,133.016a	yadā tu kāryam asmākaṃ bhavadbhir upapatsyate
01,133.016c	tadā kariṣyatha mama priyāṇi ca hitāni ca
01,133.017a	te tatheti pratijñāya kṛtvā caitān pradakṣiṇam
01,133.017c	āśīrbhir abhinandyaināñ jagmur nagaram eva hi
01,133.018a	paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit
01,133.018c	bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt
01,133.018e	prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān
01,133.018f*1456_01	prājñaś ca vipralāpajñaḥ samyag dharmārthatattvavit
01,133.018f*1457_01	prājñaṃ prājñaḥ pralāpajñaḥ pralāpajñaṃ vaco 'bravīt (!)
01,133.018f*1458_01	yo jānāti paraprajñāṃ nītiśāstrānusāriṇīm
01,133.019a	vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā
01,133.019c	alohaṃ niśitaṃ śastraṃ śarīraparikartanam
01,133.019e	yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ
01,133.020a	kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ
01,133.020c	na dahed iti cātmānaṃ yo rakṣati sa jīvati
01,133.021a	nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ
01,133.021c	nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ
01,133.022a	anāptair dattam ādatte naraḥ śastram alohajam
01,133.022c	śvāvic charaṇam āsādya pramucyeta hutāśanāt
01,133.023a	caran mārgān vijānāti nakṣatrair vindate diśaḥ
01,133.023c	ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate
01,133.023d*1459_01	evam uktaḥ pratyuvāca dharmarājo yudhiṣṭhiraḥ
01,133.023d*1459_02	viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ity eva pāṇḍavaḥ
01,133.024a	anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam
01,133.024b*1460_01	abhivādya tataḥ kuntīṃ rudan pāṇḍum acintayat
01,133.024c	pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān
01,133.025a	nivṛtte vidure caiva bhīṣme paurajane tathā
01,133.025c	ajātaśatrum āmantrya kuntī vacanam abravīt
01,133.026a	kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva
01,133.026c	tvayā ca tat tathety ukto jānīmo na ca tad vayam
01,133.027a	yadi tac chakyam asmābhiḥ śrotuṃ na ca sadoṣavat
01,133.027c	śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca
01,133.028	yudhiṣṭhira uvāca
01,133.028a	viṣād agneś ca boddhavyam iti māṃ viduro 'bravīt
01,133.028c	panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt
01,133.029a	jitendriyaś ca vasudhāṃ prāpsyasīti ca mābravīt
01,133.029c	vijñātam iti tat sarvam ity ukto viduro mayā
01,133.030	vaiśaṃpāyana uvāca
01,133.030a	aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te
01,133.030c	vāraṇāvatam āsādya dadṛśur nāgaraṃ janam
01,134.001	vaiśaṃpāyana uvāca
01,134.001a	tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt
01,134.001c	sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ
01,134.002a	śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ
01,134.002c	abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā
01,134.003a	te samāsādya kaunteyān vāraṇāvatakā janāḥ
01,134.003c	kṛtvā jayāśiṣaḥ sarve parivāryopatasthire
01,134.004a	tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ
01,134.004c	vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ
01,134.005a	satkṛtās te tu pauraiś ca paurān satkṛtya cānaghāḥ
01,134.005c	alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam
01,134.006a	te praviśya puraṃ vīrās tūrṇaṃ jagmur atho gṛhān
01,134.006c	brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu
01,134.007a	nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā
01,134.007c	upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api
01,134.008a	arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ
01,134.008c	jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ
01,134.009a	tebhyo bhakṣyānnapānāni śayanāni śubhāni ca
01,134.009c	āsanāni ca mukhyāni pradadau sa purocanaḥ
01,134.010a	tatra te satkṛtās tena sumahārhaparicchadāḥ
01,134.010c	upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ
01,134.011a	daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ
01,134.011c	nivedayām āsa gṛhaṃ śivākhyam aśivaṃ tadā
01,134.012a	tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ
01,134.012c	purocanasya vacanāt kailāsam iva guhyakāḥ
01,134.013a	tat tv agāram abhiprekṣya sarvadharmaviśāradaḥ
01,134.013c	uvācāgneyam ity evaṃ bhīmasenaṃ yudhiṣṭhiraḥ
01,134.013e	jighran somya vasāgandhaṃ sarpir jatuvimiśritam
01,134.014a	kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa
01,134.014b*1461_01	mṛd eṣā vyaktam āgneyair dravyair miśrasya veśmanaḥ
01,134.014c	śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi
01,134.014e	muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam
01,134.014f*1462_01	śaṇabalvajakārpāsavaṃśadārukaṭāny api
01,134.014f*1462_02	āgneyāny atra kṣiptāni parito veśmanas tathā
01,134.015a	śilpibhiḥ sukṛtaṃ hy āptair vinītair veśmakarmaṇi
01,134.015c	viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ
01,134.015d*1463_01	tathā hi vartate mandaḥ suyodhanavaśe sthitaḥ
01,134.016a	imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃs tadā
01,134.016c	āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā
01,134.016d*1464_01	āgneyaṃ ruciraṃ veśma kāritaṃ dṛśyate śubham
01,134.016d*1465_01	asmākaṃ bhāgadheyena vidureṇa mahātmanā
01,134.017a	te vayaṃ bodhitās tena buddhavanto 'śivaṃ gṛham
01,134.017a*1466_01	. . . . . . . . nityam asmaddhitaiṣiṇā
01,134.017a*1466_02	pitrā kanīyasā snehāt . . . . . . . .
01,134.017c	ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ
01,134.018	bhīma uvāca
01,134.018a	yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān
01,134.018b*1467_01	purocanam imaṃ dagdhvā gamyate vāraṇāvatān
01,134.018c	tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam
01,134.018d@084_0001	darśayitvā pṛthag gantuṃ na kāryaṃ pratibhāti me
01,134.018d@084_0002	aśubhaṃ vā śubhaṃ vāpi tair vasāma sahaiva tu
01,134.018d@084_0003	adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ
01,134.018d@084_0004	rūḍhamūlo bhaved rājye dhārtarāṣṭro janeśvaraḥ
01,134.018d@084_0005	tadīyaṃ ca bhaved rājyaṃ tadīyāḥ syuḥ prajā imāḥ
01,134.018d@084_0006	tasmāt sahaiva vatsyāmo galanyastapadā vayam
01,134.018d@084_0007	asmākaṃ kālam āsādya rājyam ācchidya śatrutaḥ
01,134.018d@084_0008	ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam
01,134.018d@084_0009	dhṛtarāṣṭravaco 'smābhiḥ kimartham anumanyate
01,134.018d@084_0010	tebhyo bhītyānyathā gantuṃ daurbalyaṃ te kuto nṛpa
01,134.018d@084_0011	āpatsu rakṣitāsmākaṃ viduro 'sti mahāmatiḥ
01,134.018d@084_0012	madhyastha eva gāṅgeyo rājyabhogaparāṅmukhaḥ
01,134.018d@084_0013	bāhlikapramukhā vṛddhā madhyasthā eva sarvadā
01,134.018d@084_0014	asmadīyo bhaved droṇaḥ phalgunapremasaṃyutaḥ
01,134.018d@084_0015	tasmāt sahaiva vastavyaṃ na gantavyaṃ pṛthaṅ nṛpa
01,134.018d@084_0016	athavāsmāsu te kuryuḥ kim aśaktāḥ parākramaiḥ
01,134.018d@084_0017	kṣudrāḥ kapaṭino dhūrtā jāgratsu manujeśvara
01,134.018d@084_0018	kiṃ na kuryuḥ purā mahyaṃ kiṃ na dattaṃ purā viṣam
01,134.018d@084_0019	āśīviṣair mahāghoraiḥ sarpais taiḥ kiṃ na daṃśitaḥ
01,134.018d@084_0020	pramāṇakoṭyāṃ saṃnahya nidrāparavaśe mayi
01,134.018d@084_0021	sarpair dṛṣṭiviṣair ghorair gaṅgāyāṃ śūlasaṃtatau
01,134.018d@084_0022	kiṃ tair na pātito bhūpa tadā kiṃ mṛtavāhanam
01,134.018d@084_0023	āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ
01,134.018d@084_0024	asmān arakṣad yo devo jagad yasya vaśe sthitam
01,134.018d@084_0025	carācarātmakaṃ so 'dya yātaḥ kva nu nṛpottama
01,134.018d@084_0026	yāvat soḍhavyam asmābhis tāvat soḍhāsmi yatnataḥ
01,134.018d@084_0027	yadā na rakṣyate 'smābhis tadā paśyāma no hitam
01,134.018d@084_0028	kiṃ draṣṭavyaṃ tadāsmābhir vigṛhya tarasā balāt
01,134.018d@084_0029	sāntvavādena dānena bhedenāpi yatāmahe
01,134.018d@084_0030	ardharājyasya saṃprāptyai tato daṇḍaḥ praśasyate
01,134.018d@084_0031	tasmāt sahaiva vastavyaṃ tanmanorpitaśalyavat
01,134.018d@084_0032	darśayitvā pṛthag vāpi na gantavyaṃ subhītavat
01,134.019	yudhiṣṭhira uvāca
01,134.019a	iha yattair nirākārair vastavyam iti rocaye
01,134.019b*1468_01	iti kiṃ tv ayam etāvān kim ataḥ param āpatat
01,134.019b*1468_02	vicārayanto jāgrantaḥ prāṇibhir hitakāṅkṣibhiḥ
01,134.019b*1468_03	ihaiva vastavyam iti manmano rocate 'nuja
01,134.019c	naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ
01,134.019d*1469_01	itaḥ paraṃ te kiṃ kuryur jijñāsadbhir abhītavat
01,134.020a	yadi vindeta cākāram asmākaṃ hi purocanaḥ
01,134.020c	śīghrakārī tato bhūtvā prasahyāpi daheta naḥ
01,134.021a	nāyaṃ bibhety upakrośād adharmād vā purocanaḥ
01,134.021c	tathā hi vartate mandaḥ suyodhanamate sthitaḥ
01,134.022a	api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ
01,134.022c	kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ
01,134.022d*1470_01	athavāpīha dagdheṣu bhīṣmo 'smākaṃ pitāmahaḥ
01,134.022e	dharma ity eva kupyeta tathānye kurupuṃgavāḥ
01,134.022f*1471_01	upapannaṃ tu dagdheṣu kulavaṃśānukīrtitāḥ
01,134.022f*1471_02	kupyeran yadi dharmajñās tathānye kurupuṃgavāḥ
01,134.023a	vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi
01,134.023c	spaśair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ
01,134.024a	apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ
01,134.024c	hīnakośān mahākośaḥ prayogair ghātayed dhruvam
01,134.025a	tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam
01,134.025c	vañcayadbhir nivastavyaṃ channavāsaṃ kva cit kva cit
01,134.026a	te vayaṃ mṛgayāśīlāś carāma vasudhām imām
01,134.026c	tathā no viditā mārgā bhaviṣyanti palāyatām
01,134.027a	bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam
01,134.027c	gūḍhocchvasān na nas tatra hutāśaḥ saṃpradhakṣyati
01,134.028a	vasato 'tra yathā cāsmān na budhyeta purocanaḥ
01,134.028c	pauro vāpi janaḥ kaś cit tathā kāryam atandritaiḥ
01,135.001	vaiśaṃpāyana uvāca
01,135.001a	vidurasya suhṛt kaś cit khanakaḥ kuśalaḥ kva cit
01,135.001c	vivikte pāṇḍavān rājann idaṃ vacanam abravīt
01,135.002a	prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam
01,135.002c	pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ
01,135.003a	pracchannaṃ vidureṇoktaḥ śreyas tvam iha pāṇḍavān
01,135.003c	pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ
01,135.004a	kṛṣṇapakṣe caturdaśyāṃ rātrāv asya purocanaḥ
01,135.004c	bhavanasya tava dvāri pradāsyati hutāśanam
01,135.005a	mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ
01,135.005c	iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam
01,135.006a	kiṃ cic ca vidureṇokto mlecchavācāsi pāṇḍava
01,135.006c	tvayā ca tat tathety uktam etad viśvāsakāraṇam
01,135.007a	uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
01,135.007c	abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai
01,135.008a	śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam
01,135.008c	na vidyate kaveḥ kiṃ cid abhijñānaprayojanam
01,135.009a	yathā naḥ sa tathā nas tvaṃ nirviśeṣā vayaṃ tvayi
01,135.009c	bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ
01,135.010a	idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ
01,135.010c	purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt
01,135.011a	sa pāpaḥ kośavāṃś caiva sasahāyaś ca durmatiḥ
01,135.011c	asmān api ca duṣṭātmā nityakālaṃ prabādhate
01,135.012a	sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt
01,135.012c	asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ
01,135.013a	samṛddham āyudhāgāram idaṃ tasya durātmanaḥ
01,135.013c	vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat
01,135.014a	idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam
01,135.014c	prāg eva viduro veda tenāsmān anvabodhayat
01,135.015a	seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā
01,135.015c	purocanasyāviditān asmāṃs tvaṃ vipramocaya
01,135.016a	sa tatheti pratiśrutya khanako yatnam āsthitaḥ
01,135.016c	parikhām utkiran nāma cakāra sumahad bilam
01,135.017a	cakre ca veśmanas tasya madhye nātimahan mukham
01,135.017c	kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata
01,135.018a	purocanabhayāc caiva vyadadhāt saṃvṛtaṃ mukham
01,135.018b*1472_01	sa vai svargād ihāyātaḥ indrasyātipriyaṃkaraḥ
01,135.018b*1472_02	pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitas tadā
01,135.018b*1472_03	nityamṛdbhakṣaṇaparo dinair daśabhir eva ca
01,135.018b*1472_04	kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ
01,135.018b*1472_05	sarvam indre nivedyātha punaḥ svargāt samāgataḥ
01,135.018c	sa tatra ca gṛhadvāri vasaty aśubhadhīḥ sadā
01,135.019a	tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa
01,135.019c	divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam
01,135.020a	viśvastavad aviśvastā vañcayantaḥ purocanam
01,135.020c	atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ
01,135.021a	na cainān anvabudhyanta narā nagaravāsinaḥ
01,135.021c	anyatra vidurāmātyāt tasmāt khanakasattamāt
01,136.001	vaiśaṃpāyana uvāca
01,136.001a	tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān
01,136.001c	viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ
01,136.001d*1473_01	sa tu saṃcintayām āsa prahṛṣṭenāntarātmanā
01,136.001d*1473_02	prāptakālam idaṃ manye pāṇḍavānāṃ vināśane
01,136.001d*1473_03	tad asyāntargataṃ bhāvaṃ vijñāya kurupuṃgavaḥ
01,136.001d*1473_04	cintayām āsa matimān dharmaputro yudhiṣṭhiraḥ
01,136.002a	purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ
01,136.002c	bhīmasenārjunau caiva yamau covāca dharmavit
01,136.003a	asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ
01,136.003c	vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane
01,136.004a	āyudhāgāram ādīpya dagdhvā caiva purocanam
01,136.004c	ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ
01,136.005a	atha dānāpadeśena kuntī brāhmaṇabhojanam
01,136.005c	cakre niśi mahad rājann ājagmus tatra yoṣitaḥ
01,136.006a	tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata
01,136.006c	jagmur niśi gṛhān eva samanujñāpya mādhavīm
01,136.006d*1474_01	purocanapraṇihitā pṛthāṃ sma kila sevate
01,136.006d*1474_02	niṣādī duṣṭahṛdayā nityam antaracāriṇī
01,136.007a	niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā
01,136.007b*1475_01	purābhyāsakṛtasnehā sakhī kuntyāḥ samā sutaiḥ
01,136.007b*1475_02	ānīya madhumūlāni phalāni vividhāni ca
01,136.007c	annārthinī samabhyāgāt saputrā kālacoditā
01,136.007d*1476_01	pāpā ca pañcaputrā sā pṛthāyāḥ sakhimāninī
01,136.008a	sā pītvā madirāṃ mattā saputrā madavihvalā
01,136.008c	saha sarvaiḥ sutai rājaṃs tasminn eva niveśane
01,136.008e	suṣvāpa vigatajñānā mṛtakalpā narādhipa
01,136.009a	atha pravāte tumule niśi supte jane vibho
01,136.009c	tad upādīpayad bhīmaḥ śete yatra purocanaḥ
01,136.009d*1477_01	tato jatugṛhadvāraṃ dīpayām āsa pāṇḍavaḥ
01,136.009d*1477_02	samantato dadau paścād agniṃ tatra niveśane
01,136.009d*1477_03	jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ
01,136.009d*1477_04	suraṅgāṃ (!) viviśus tūrṇaṃ mātrā sārdham ariṃdamāḥ
01,136.009d*1478_01	pūrvam eva bilaṃ śodhya bhīmaseno mahāmatiḥ
01,136.009d*1478_02	pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam
01,136.009d*1478_03	dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ
01,136.009d*1479_01	gṛhe tatparitaḥ sudhīḥ
01,136.009d*1479_02	gṛhasthaṃ dravyasaṃjātaṃ
01,136.010a	tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ
01,136.010c	prādurāsīt tadā tena bubudhe sa janavrajaḥ
01,136.010d*1480_01	tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ
01,136.011	paurā ūcuḥ
01,136.011a	duryodhanaprayuktena pāpenākṛtabuddhinā
01,136.011c	gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat
01,136.011d*1481_01	aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ
01,136.011d*1481_02	cakruś ca paramaṃ yatnaṃ narās teṣāṃ pramokṣaṇe
01,136.011d*1481_03	tatas te jātuṣaṃ veśma dadṛśū romaharṣaṇam
01,136.011d*1481_04	pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā
01,136.011d*1482_01	purocanena pāpena duryodhanahitepsayā
01,136.012a	aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī
01,136.012c	yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā
01,136.013a	diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ
01,136.013c	anāgasaḥ suviśvastān yo dadāha narottamān
01,136.014	vaiśaṃpāyana uvāca
01,136.014a	evaṃ te vilapanti sma vāraṇāvatakā janāḥ
01,136.014c	parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ
01,136.015a	pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ
01,136.015c	bilena tena nirgatya jagmur gūḍham alakṣitāḥ
01,136.016a	tena nidroparodhena sādhvasena ca pāṇḍavāḥ
01,136.016c	na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ
01,136.017a	bhīmasenas tu rājendra bhīmavegaparākramaḥ
01,136.017c	jagāma bhrātṝn ādāya sarvān mātaram eva ca
01,136.018a	skandham āropya jananīṃ yamāv aṅkena vīryavān
01,136.018c	pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau
01,136.018d*1483_01	bilena yojanaṃ dūraṃ gatvā siddhapade śubhe
01,136.018d*1483_02	niścerur vaṭamūle te nidrāmudritalocanāḥ
01,136.018d*1483_03	bilān nirgatya sahasā bhrātṝn mātaram eva ca
01,136.018d*1483_04	gaṅgātīravanaṃ prāpya vahan prāyāt sa mārutiḥ
01,136.019a	tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan
01,136.019c	sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ
01,136.019d*1484_01	avyaktavanamārgaḥ san bhañjan gulmalatāgurūn
01,136.019d@085=0000	vaiśaṃpāyana uvāca
01,136.019d@085_0001	etasminn eva kāle tu yathāsaṃpraty ayaṃ kaviḥ
01,136.019d@085_0002	viduraḥ preṣayām āsa tadvanaṃ puruṣaṃ śucim
01,136.019d@085_0003	sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane
01,136.019d@085_0004	jananyā saha kauravya māpayānān nadījalam
01,136.019d@085_0005	viditaṃ tan mahābuddher vidurasya mahātmanaḥ
01,136.019d@085_0006	tatas tasyāpi cāreṇa ceṣṭitaṃ pāpacetasaḥ
01,136.019d@085_0007	tataḥ saṃpreṣito vidvān vidureṇa naras tadā
01,136.019d@085_0008	pārthānāṃ darśayām āsa manomārutagāminīm
01,136.019d@085_0009	sarvavātasahāṃ nāvaṃ yantrayuktāṃ patākinīm
01,136.019d@085_0010	śive bhāgīrathītīre narair visrambhibhiḥ kṛtām
01,136.019d@085_0011	tataḥ punar athovāca jñāpakaṃ pūrvacoditam
01,136.019d@085_0012	yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ
01,136.019d@085_0013	kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ
01,136.019d@085_0014	na hantīty evam ātmānaṃ yo rakṣati sa jīvati
01,136.019d@085_0015	tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā
01,136.019d@085_0016	bhūyaś caivāha māṃ kṣattā viduraḥ sarvato 'rthavit
01,136.019d@085_0017	karṇaṃ duryodhanaṃ caiva bhrātṛbhiḥ sahitaṃ raṇe
01,136.019d@085_0018	śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ
01,136.019d@085_0019	iyaṃ vāripathe yuktā naur apsu sukhagāminī
01,136.019d@085_0020	mocayiṣyati vaḥ sarvān asmād deśān na saṃśayaḥ
01,136.019d@085_0021	atha tān vyathitān dṛṣṭvā saha mātrā narottamān
01,136.019d@085_0022	nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ
01,136.019d@085_0023	viduro mūrdhny upāghrāya pariṣvajya ca vo muhuḥ
01,136.019d@085_0024	ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt
01,136.019d@085_0025	ity uktvā sa tu tān vīrān pumān viduracoditaḥ
01,136.019d@085_0026	tārayām āsa rājendra gaṅgāṃ nāvā nararṣabhān
01,136.019d@085_0027	tārayitvā tato gaṅgāṃ pāraṃ prāptāṃś ca sarvaśaḥ
01,136.019d@085_0028	jayāśiṣaḥ prayujyātha yathāgatam agād dhi saḥ
01,136.019d@085_0029	pāṇḍavāś ca mahātmānaḥ pratisaṃdiśya vai kaveḥ
01,136.019d@085_0030	gaṅgām uttīrya vegena jagmur gūḍham alakṣitāḥ
01,137.001	vaiśaṃpāyana uvāca
01,137.001a	atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ
01,137.001c	tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān
01,137.002a	nirvāpayanto jvalanaṃ te janā dadṛśus tataḥ
01,137.002c	jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam
01,137.003a	nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā
01,137.003c	pāṇḍavānāṃ vināśāya ity evaṃ cukruṣur janāḥ
01,137.004a	vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ
01,137.004c	dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān
01,137.005a	nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate
01,137.005c	droṇaś ca viduraś caiva kṛpaś cānye ca kauravāḥ
01,137.005d*1485_01	nāvekṣante hataṃ dharmaṃ dharmajñā apy aho vidhe
01,137.005d*1485_02	śrutavanto 'pi vidvāṃso dhanavad vaśagā aho
01,137.005d*1485_03	sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān
01,137.005d*1485_04	nāvekṣante mahānto 'pi daivaṃ teṣāṃ parāyaṇam
01,137.006a	te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ
01,137.006c	saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi
01,137.007a	tato vyapohamānās te pāṇḍavārthe hutāśanam
01,137.007c	niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam
01,137.007d*1486_01	itaḥ paśyata kuntīyaṃ dagdhā śete yaśasvinī
01,137.007d*1486_02	putraiḥ sahaiva vārṣṇeyī hanta paśyata nāgarāḥ
01,137.008a	khanakena tu tenaiva veśma śodhayatā bilam
01,137.008c	pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam
01,137.008d*1487_01	ity eva sarve śocantaḥ pṛthak caiva tathābruvan
01,137.009a	tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ
01,137.009c	pāṇḍavān agninā dagdhān amātyaṃ ca purocanam
01,137.010a	śrutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam
01,137.010c	vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ
01,137.010d*1488_01	antarhṛṣṭamanāś cāsau bahirduḥkhasamākulaḥ
01,137.010d*1488_02	antaḥ śīto bahiś coṣṇo grīṣme 'gādhahrado yathā
01,137.011a	adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ
01,137.011c	teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ
01,137.012a	gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam
01,137.012c	satkārayantu tān vīrān kuntirājasutāṃ ca tām
01,137.013a	kārayantu ca kulyāni śubhrāṇi ca mahānti ca
01,137.013c	ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api
01,137.013d*1489_01	mama dagdhā mahātmānaḥ kulavaṃśavivardhanāḥ
01,137.014a	evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam
01,137.014c	pāṇḍavānāṃ ca kuntyāś ca tat sarvaṃ kriyatāṃ dhanaiḥ
01,137.014d*1490=00	vaiśaṃpāyanaḥ
01,137.014d*1490_01	sametās tu tataḥ sarve bhīṣmeṇa saha kauravāḥ
01,137.014d*1490_02	dhṛtarāṣṭraḥ saputraś ca gaṅgām abhimukhā yayuḥ
01,137.014d*1490_03	ekavastrā nirānandā nirābharaṇaveṣṭanāḥ
01,137.014d*1490_04	udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām
01,137.014d*1491_01	saputrabāndhavāmātyās tyaktamaṅgalavāhanāḥ
01,137.014d*1491_02	acchatrāś cāntarā rājan gaṅgām abhimukhā yayuḥ
01,137.015a	evam uktvā tataś cakre jñātibhiḥ parivāritaḥ
01,137.015c	udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ
01,137.016a	cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ
01,137.016b*1492_01	hā yudhiṣṭhira kauravya hā bhīma iti cāpare
01,137.016b*1492_02	hā phālguneti cāpy anye hā yamāv iti cāpare
01,137.016b*1492_03	kuntīm ārtāś ca śocanta udakaṃ cakrire janāḥ
01,137.016b*1492_04	anye paurajanāś caivam anvaśocanta pāṇḍavān
01,137.016b*1493_01	aho rūpaṃ tu lāvaṇyam atha vidyābalaṃ muhuḥ
01,137.016b*1493_02	aucityam athavā prema kiṃ kiṃ śocāmahe vayam
01,137.016b*1493_03	ity evaṃ bahu bhāṣanto rurudur nāgarā bhṛśam
01,137.016c	viduras tv alpaśaś cakre śokaṃ veda paraṃ hi saḥ
01,137.016d@086=0040	vaiśaṃpāyanaḥ
01,137.016d@086=0047	bhīṣmaḥ
01,137.016d@086=0051	vaiśaṃpāyanaḥ
01,137.016d@086=0053	viduraḥ
01,137.016d@086_0001	tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mṛtān
01,137.016d@086_0002	mātrā saheti tāñ śrutvā vilalāpa ruroda ca
01,137.016d@086_0003	hā yudhiṣṭhira hā bhīma hā dhanaṃjaya hā yamau
01,137.016d@086_0004	hā pṛthe saha putrais tvam ekarātreṇa svargatā
01,137.016d@086_0005	mātrā saha kumārās te sarve tatraiva saṃsthitāḥ
01,137.016d@086_0006	na hi tau notsaheyātāṃ bhīmasenadhanaṃjayau
01,137.016d@086_0007	tarasā vegitātmānau nirbhettum api mandiram
01,137.016d@086_0008	parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ
01,137.016d@086_0009	sarvathā vikṛtaṃ tat tu yadi te nidhanaṃ gatāḥ
01,137.016d@086_0010	dharmarājaḥ sa nirdiṣṭo nanu viprair yudhiṣṭhiraḥ
01,137.016d@086_0011	pṛthivyāṃ caratāṃ śreṣṭho bhavitā sa dhanaṃjayaḥ
01,137.016d@086_0012	satyavrato dharmadattaḥ satyavāk śubhalakṣaṇaḥ
01,137.016d@086_0013	kathaṃ kālavaśaṃ prāptaḥ pāṇḍaveyo yudhiṣṭhiraḥ
01,137.016d@086_0014	ātmānam upamāṃ kṛtvā pareṣāṃ vartate tu yaḥ
01,137.016d@086_0015	saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ
01,137.016d@086_0016	paripālitaś ciraṃ kālaṃ phalakāle yathā drumaḥ
01,137.016d@086_0017	bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ
01,137.016d@086_0018	yauvarājyābhiṣiktena pitur yenāhṛtaṃ yaśaḥ
01,137.016d@086_0019	ātmanaś ca pituś caiva satyadharmāryavṛttibhiḥ
01,137.016d@086_0020	sa brahmaṇyaḥ paraprekṣī hṛdi śokaṃ nidhāya me
01,137.016d@086_0021	kālena sa hi saṃbhagno dhik kṛtāntam anarthadam
01,137.016d@086_0022	yac ca sā vanavāsena kleśitā duḥkhabhāginī
01,137.016d@086_0023	putragṛdhnutayā kuntī na bhartāraṃ mṛtā tv anu
01,137.016d@086_0024	alpakālaṃ kule jātā bhartuḥ prītim avāpa yā
01,137.016d@086_0025	dagdhādya saha putraiḥ sā asaṃpūrṇamanorathā
01,137.016d@086_0026	etac ca cintayānasya bahudhā vyathitaṃ manaḥ
01,137.016d@086_0027	avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate
01,137.016d@086_0028	pīnaskandhaś cārubāhur merukūṭasamo yuvā
01,137.016d@086_0029	mṛto bhīma iti śrutvā mano na śraddadhāti me
01,137.016d@086_0030	atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ
01,137.016d@086_0031	pravṛttimāṃl labdhalakṣyo rathayānaviśāradaḥ
01,137.016d@086_0032	dūrapātī tv asaṃbhrānto mahāvīryo mahāstravit
01,137.016d@086_0033	adīnātmā naravyāghraḥ śreṣṭhaḥ sarvadhanuṣmatām
01,137.016d@086_0034	yena prācyās tu sauvīrā dākṣiṇātyāś ca nirjitāḥ
01,137.016d@086_0035	khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam
01,137.016d@086_0036	yasmiñ jāte viśokābhūt kuntī pāṇḍuś ca vīryavān
01,137.016d@086_0037	puraṃdarasamo jiṣṇuḥ kathaṃ kālavaśaṃ gataḥ
01,137.016d@086_0038	kathaṃ tau vṛṣabhaskandhau siṃhavikrāntagāminau
01,137.016d@086_0039	martyadharmam anuprāptau yamāv arinibarhaṇau
01,137.016d@086_0040	tasya vikranditaṃ śrutvā udakaṃ ca prasiñcataḥ
01,137.016d@086_0041	deśakālaṃ samājñāya viduraḥ pratyabhāṣata
01,137.016d@086_0042	mā śocas tvaṃ naravyāghra jahi śokaṃ mahāvrata
01,137.016d@086_0043	na teṣāṃ vidyate pāpaṃ prāptakālaṃ kṛtaṃ mayā
01,137.016d@086_0044	tac ca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata
01,137.016d@086_0045	so 'bravīt kiṃ cid uccārya kauravāṇām aśṛṇvatām
01,137.016d@086_0046	kṣattāram anusaṃgṛhya bāṣpotpīḍakalasvaraḥ
01,137.016d@086_0047	kathaṃ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ
01,137.016d@086_0048	katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ
01,137.016d@086_0049	kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt
01,137.016d@086_0050	jananī garuḍeneva kumārās te samuddhṛtāḥ
01,137.016d@086_0051	evam uktas tu kauravyaḥ kauravāṇām aśṛṇvatām
01,137.016d@086_0052	ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe
01,137.016d@086_0053	dhṛtarāṣṭrasya śakuneḥ rājño duryodhanasya ca
01,137.016d@086_0054	vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ
01,137.016d@086_0055	tatrāham api ca jñātvā tasya pāpasya niścayam
01,137.016d@086_0056	taṃ jighāṃsur ahaṃ cāpi teṣām anumate sthitaḥ
01,137.016d@086_0057	tato jatugṛhaṃ gatvā dahane 'smin niyojite
01,137.016d@086_0058	pṛthāyāś ca saputrāyā dhārtarāṣṭrasya śāsanāt
01,137.016d@086_0059	tataḥ khanakam āhūya suraṅgāṃ vai bile tadā
01,137.016d@086_0060	saguhāṃ kārayitvā te kuntyā pāṇḍusutās tadā
01,137.016d@086_0061	niṣkrāmitā mayā pūrvaṃ mā sma śoke manaḥ kṛthāḥ
01,137.016d@086_0062	tatas tu nāvam āropya sahaputrāṃ pṛthām aham
01,137.016d@086_0063	dattvābhayaṃ saputrāyai kuntyai gṛham adāhayam
01,137.016d@086_0064	tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ
01,137.016d@086_0065	nirgatāḥ pāṇḍavā rājan mātrā saha paraṃtapāḥ
01,137.016d@086_0066	agnidāhān mahāghorān mayā tasmād upāyataḥ
01,137.016d@086_0067	mā sma śokam imaṃ kārṣīr jīvanty eva ca pāṇḍavāḥ
01,137.016d@086_0068	pracchannā vicariṣyanti yāvat kālasya paryayaḥ
01,137.016d@086_0069	tasmin yudhiṣṭhiraṃ kāle drakṣyanti bhuvi mānavāḥ
01,137.016d@086_0070	vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam
01,137.016d@086_0071	na tasya nāśaṃ paśyāmi yasya bhrātā dhanaṃjayaḥ
01,137.016d@086_0072	bhīmasenaś ca durdharṣo mādrīputrau ca bhārata
01,137.017a	pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt
01,137.017b*1494_01	nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ
01,137.017b*1494_02	dāśānāṃ bhujavegena nadyāḥ srotojavena ca
01,137.017b*1494_03	vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan
01,137.017c	javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ
01,137.018a	vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ
01,137.018c	yatamānā vanaṃ rājan gahanaṃ pratipedire
01,137.019a	tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ
01,137.019c	punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ
01,137.020a	itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane
01,137.020c	diśaś ca na prajānīmo gantuṃ caiva na śaknumaḥ
01,137.021a	taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ
01,137.021c	kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ
01,137.022a	punar asmān upādāya tathaiva vraja bhārata
01,137.022c	tvaṃ hi no balavān eko yathā satatagas tathā
01,137.023a	ity ukto dharmarājena bhīmaseno mahābalaḥ
01,137.023c	ādāya kuntīṃ bhrātṝṃś ca jagāmāśu mahābalaḥ
01,138.001	vaiśaṃpāyana uvāca
01,138.001a	tena vikramatā tūrṇam ūruvegasamīritam
01,138.001b*1495_01	vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat
01,138.001c	pravavāv anilo rājañ śuciśukrāgame yathā
01,138.001d*1496_01	āvarjitalatāvṛkṣaṃ mārgaṃ cakre mahābalaḥ
01,138.002a	sa mṛdnan puṣpitāṃś caiva phalitāṃś ca vanaspatīn
01,138.002c	ārujan dārugulmāṃś ca pathas tasya samīpajān
01,138.002d*1497_01	sa roṣita iva kruddho vane bhañjan mahādrumān
01,138.002d*1497_02	triḥprasrutamadaḥ śuṣmī ṣaṣṭivarṣī mataṅgarāṭ
01,138.003a	tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ
01,138.003b*1498_01	tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ
01,138.003b*1498_02	gumbhitāśeṣadigbhāgaḥ śuśruve 'tibhayaṃkaraḥ
01,138.003c	tasya vegena pāṇḍūnāṃ mūrccheva samajāyata
01,138.004a	asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ
01,138.004b*1499_01	uttatāra nadīṃ gaṅgāṃ vihaṃgāsaṃgavāgminīm
01,138.004b*1500_01	mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ
01,138.004c	pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā
01,138.005a	kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaśasvinīm
01,138.005c	avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca
01,138.006a	āgamaṃs te vanoddeśam alpamūlaphalodakam
01,138.006c	krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ
01,138.007a	ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ
01,138.007c	aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ
01,138.007d*1501_01	śīrṇaparṇaphalai rājan bahugulmakṣupair drumaiḥ
01,138.007d*1501_02	bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ
01,138.008a	te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ
01,138.008c	nāśaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā
01,138.008d*1502_01	atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kva cit
01,138.008d*1503_01	nyaviśanta hi te sarve nirāsvāde mahāvane
01,138.008d*1503_02	tatas tṛṣāparikṣāmā kuntī putrān athābravīt
01,138.008d*1503_03	mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā
01,138.008d*1503_04	tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt
01,138.008d*1503_05	tac chrutvā bhīmasenasya mātṛsnehāt prajalpitam
01,138.008d*1503_06	kāruṇyena manas taptaṃ gamanāyopacakrame
01,138.008d*1504_01	rātryām eva gatās tūrṇaṃ caturviṃśatiyojanam
01,138.008d*1505_01	itaḥ param ahaṃ śaktā na gantuṃ ca padāt padam
01,138.008d*1505_02	śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām
01,138.008d*1505_03	śṛṇu bhīma vaco mahyaṃ tava bāhubalāt puraḥ
01,138.008d*1505_04	sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta
01,138.008d*1506_01	anye 'rayo na me santi bhīmasenād ṛte bhuvi
01,138.008d*1506_02	dhārtarāṣṭrād vṛthā bhīro na māṃ svaptum ihecchasi
01,138.008d*1506_03	bhīmapṛṣṭhasthitā cetthaṃ dūyamānena cetasā
01,138.008d*1506_04	sāśrudhvani rudantī sā nidrāvaśam upāgatā
01,138.009a	tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat
01,138.009c	nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat
01,138.010a	tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ
01,138.010c	pānīyaṃ mṛgayāmīha viśramadhvam iti prabho
01,138.011a	ete ruvanti madhuraṃ sārasā jalacāriṇaḥ
01,138.011c	dhruvam atra jalasthāyo mahān iti matir mama
01,138.012a	anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata
01,138.012c	jagāma tatra yatra sma ruvanti jalacāriṇaḥ
01,138.013a	sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha
01,138.013b*1507_01	teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ
01,138.013b*1508_01	paṅkajānām anekaiś ca patrair baddhvā jalāśayān
01,138.013c	uttarīyeṇa pānīyam ājahāra tadā nṛpa
01,138.014a	gavyūtimātrād āgatya tvarito mātaraṃ prati
01,138.014b*1509_01	śokaduḥkhaparītātmā niśaśvāsorago yathā
01,138.014b*1510_01	bhātṝṃś ca mātaraṃ caiva jalaṃ śītam apāyayat
01,138.014b*1510_02	pītodakās te sarve 'pi pariśramavaśāt punaḥ
01,138.014b*1510_03	nidrāpahṛtadhairyāś ca suṣupur bhṛśavihvalāḥ
01,138.014c	sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃś ca vasudhātale
01,138.014d*1511_01	mahāraudre vane ghore vṛkṣamūle suśītale
01,138.014d*1511_02	vikṣiptakarapādāṃś ca dīrghocchvāsamahāravān
01,138.014d*1511_03	ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale
01,138.014d*1511_04	ajñātavṛkṣanilayapretarākṣasasādhvasān
01,138.014e	bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ
01,138.014f*1512_01	ataḥ kaṣṭataraṃ kiṃ nu draṣṭavyaṃ hi bhaviṣyati
01,138.014f*1512_02	yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk
01,138.015a	śayaneṣu parārdhyeṣu ye purā vāraṇāvate
01,138.015c	nādhijagmus tadā nidrāṃ te 'dya suptā mahītale
01,138.016a	svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ
01,138.016c	kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām
01,138.017a	snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ
01,138.017c	prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām
01,138.018a	sukumāratarāṃ strīṇāṃ mahārhaśayanocitām
01,138.018c	śayānāṃ paśyatādyeha pṛthivyām atathocitām
01,138.019a	dharmād indrāc ca vāyoś ca suṣuve yā sutān imān
01,138.019c	seyaṃ bhūmau pariśrāntā śete hy adyātathocitā
01,138.020a	kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param
01,138.020c	yo 'ham adya naravyāghrān suptān paśyāmi bhūtale
01,138.021a	triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ
01,138.021c	so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham
01,138.022a	ayaṃ nīlāmbudaśyāmo nareṣv apratimo bhuvi
01,138.022c	śete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim
01,138.022d*1513_01	imau nīlotpalaśyāmau nareṣv apratimau bhuvi
01,138.023a	aśvināv iva devānāṃ yāv imau rūpasaṃpadā
01,138.023c	tau prākṛtavad adyemau prasuptau dharaṇītale
01,138.024a	jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ
01,138.024c	sa jīvet susukhaṃ loke grāme druma ivaikajaḥ
01,138.025a	eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ
01,138.025c	caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ
01,138.026a	yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ
01,138.026c	te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ
01,138.027a	balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ
01,138.027c	jīvanty anyonyam āśritya drumāḥ kānanajā iva
01,138.028a	vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā
01,138.028b*1514_01	rājyalubdhena mūrkheṇa durmantrisahitena ca
01,138.028b*1514_02	duṣṭenādharmaśīlena svārthaniṣṭhaikabuddhinā
01,138.028c	vivāsitā na dagdhāś ca kathaṃ cit tasya śāsanāt
01,138.029a	tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ
01,138.029c	kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam
01,138.029d*1515_01	sakāmo bhava durbuddhe dhārtarāṣṭrālpadarśana
01,138.029d*1515_02	nūnaṃ devāḥ prasannās te nānujñāṃ me yudhiṣṭhiraḥ
01,138.029d*1515_03	prayacchati vadhe tubhyaṃ tena jīvasi durmate
01,138.029d*1515_04	nanv adya sasutāmātyaṃ sakarṇānujasaubalam
01,138.029d*1515_05	gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam
01,138.029d*1515_06	kiṃ nu śakyaṃ mayā kartuṃ yat te na krudhyate nṛpaḥ
01,138.029d*1515_07	dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ
01,138.029d*1515_08	evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ
01,138.029d*1515_09	karaṃ kareṇa niṣpiṣya niḥśvasan dīnamānasaḥ
01,138.029d*1515_10	punar dīnamanā bhūtvā śāntārcir iva pāvakaḥ
01,138.029d*1515_11	bhrātṝn mahītale suptān avaikṣata vṛkodaraḥ
01,138.029d*1515_12	viśvastān iva saṃviṣṭān pṛthagjanasamān iva
01,138.030a	nātidūre ca nagaraṃ vanād asmād dhi lakṣaye
01,138.030c	jāgartavye svapantīme hanta jāgarmy ahaṃ svayam
01,138.031a	pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ
01,138.031c	iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā
01,139.001	vaiśaṃpāyana uvāca
01,139.001a	tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ
01,139.001c	avidūre vanāt tasmāc chālavṛkṣam upāśritaḥ
01,139.002a	krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ
01,139.002b*1516_01	prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ
01,139.002b*1516_02	daṃṣṭrākarālavadanaḥ piśitepsuḥ kṣudhārditaḥ
01,139.002b*1516_03	lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ
01,139.002b*1516_04	mahāvṛkṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ
01,139.002b*1516_05	yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān
01,139.002c	virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ
01,139.002e	piśitepsuḥ kṣudhārtas tān apaśyata yadṛcchayā
01,139.003a	ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān
01,139.003c	jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca
01,139.004a	duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ
01,139.004c	āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt
01,139.005a	upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ
01,139.005c	snehasravān prasravati jihvā paryeti me mukham
01,139.006a	aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ
01,139.006c	deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca
01,139.007a	ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api
01,139.007c	uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu
01,139.008a	gaccha jānīhi ke tv ete śerate vanam āśritāḥ
01,139.008c	mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me
01,139.009a	hatvaitān mānuṣān sarvān ānayasva mamāntikam
01,139.009c	asmadviṣayasuptebhyo naitebhyo bhayam asti te
01,139.010a	eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ
01,139.010c	bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama
01,139.010d*1517_01	bhakṣayitvā ca māṃsāni mānuṣāṇāṃ prakāmataḥ
01,139.010d*1517_02	nṛtyāva sahitāv āvāṃ dattatālāv anekaśaḥ
01,139.010d*1517_03	evam uktā hiḍimbā tu hiḍimbena tadā vane
01,139.010d*1518_01	āplutyāplutya ca tarūn agacchat pāṇḍavān prati
01,139.011a	bhrātur vacanam ājñāya tvaramāṇeva rākṣasī
01,139.011c	jagāma tatra yatra sma pāṇḍavā bharatarṣabha
01,139.012a	dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha
01,139.012c	śayānān bhīmasenaṃ ca jāgrataṃ tv aparājitam
01,139.012d*1519_01	upāsyamānān bhīmena rūpayauvanaśālinā
01,139.012d*1519_02	sukumārāṃś ca pārthāṃś ca vyāyāmena ca karśitān
01,139.012d*1519_03	duḥkhena saṃprayuktāṃś ca sahajyeṣṭhān pramāthinaḥ
01,139.012d*1519_04	raudrī satī rājaputrān darśanīyapradarśanam
01,139.013a	dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam
01,139.013c	rākṣasī kāmayām āsa rūpeṇāpratimaṃ bhuvi
01,139.013d*1520_01	antargatena manasā cintayām āsa rākṣasī
01,139.014a	ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ
01,139.014c	kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama
01,139.015a	nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam
01,139.015c	patisneho 'tibalavān na tathā bhrātṛsauhṛdam
01,139.016a	muhūrtam iva tṛptiś ca bhaved bhrātur mamaiva ca
01,139.016c	hatair etair ahatvā tu modiṣye śāśvatiḥ samāḥ
01,139.016d*1521_01	hiḍimbī tu mahāraudrā tadā bharatasattama
01,139.016d*1521_02	utsṛjya rākṣasaṃ rūpaṃ mānuṣaṃ rūpam āsthitā
01,139.017a	sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam
01,139.017c	upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ
01,139.017d*1522_01	iṅgitākārakuśalā hy upāsarpac chanaiḥ śanaiḥ
01,139.017d*1522_02	vinamyamāneva latā sarvābharaṇabhūṣitā
01,139.017d*1522_03	śanaiḥ śanaiḥ sa tāṃ bhīmaḥ samīpam upasarpatīm
01,139.017d*1522_04	vīkṣamāṇas tadāpaśyat tanvīṃ pīnapayodharām
01,139.017d*1522_05	candrānanāṃ padmanetrāṃ nīlakuñcitamūrdhajām
01,139.017d*1522_06	kṛṣṇāṃ supāṇḍurair dantair bimboṣṭhīṃ cārudarśanām
01,139.017d*1522_07	dṛṣṭvā tāṃ rūpasaṃpannāṃ bhīmo vismayam āgataḥ
01,139.017d*1522_08	upacāraguṇair yuktāṃ lālitair hāsyasaṃsthitaiḥ
01,139.017d*1522_09	samīpam upasaṃprāpya bhīmasyātha varānanā
01,139.017d*1522_10	vaco vacanavelāyām idaṃ provāca pāṇḍavam
01,139.018a	vilajjamāneva latā divyābharaṇabhūṣitā
01,139.018c	smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt
01,139.019a	kutas tvam asi saṃprāptaḥ kaś cāsi puruṣarṣabha
01,139.019c	ka ime śerate ceha puruṣā devarūpiṇaḥ
01,139.020a	keyaṃ ca bṛhatī śyāmā sukumārī tavānagha
01,139.020c	śete vanam idaṃ prāpya viśvastā svagṛhe yathā
01,139.021a	nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam
01,139.021c	vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ
01,139.022a	tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā
01,139.022c	bibhakṣayiṣatā māṃsaṃ yuṣmākam amaropama
01,139.023a	sāhaṃ tvām abhisaṃprekṣya devagarbhasamaprabham
01,139.023c	nānyaṃ bhartāram icchāmi satyam etad bravīmi te
01,139.024a	etad vijñāya dharmajña yuktaṃ mayi samācara
01,139.024c	kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām
01,139.025a	trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt
01,139.025c	vatsyāvo giridurgeṣu bhartā bhava mamānagha
01,139.025d*1523_01	icchāmi vīra bhadraṃ te mā mā prāṇān vihāsiṣuḥ
01,139.025d*1523_02	tvayā hy ahaṃ parityaktā na jīveyam ariṃdama
01,139.026a	antarikṣacarā hy asmi kāmato vicarāmi ca
01,139.026c	atulām āpnuhi prītiṃ tatra tatra mayā saha
01,139.026d*1524_01	eṣa jyeṣṭho mama bhrātā nānyaḥ paramako guruḥ
01,139.026d*1524_02	aniviṣṭaś ca taṃ nāhaṃ parividyāṃ kathaṃ cana
01,139.027	bhīma uvāca
01,139.027a	mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān
01,139.027c	parityajeta ko nv adya prabhavann iva rākṣasi
01,139.028a	ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam
01,139.028c	mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ
01,139.028d*1525=00	rākṣasī
01,139.028d*1525=03	bhīmaḥ
01,139.028d*1525_01	ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa
01,139.028d*1525_02	sodarān utsṛjaitāṃs tvam āroha jaghanaṃ mama
01,139.028d*1525_03	nāhaṃ jīvitum āśaṃse bhrātṝn utsṛjya rākṣasi
01,139.028d*1525_04	yathāgataṃ vrajaikā tvaṃ vipriyaṃ me prabhāṣase
01,139.029	rākṣasy uvāca
01,139.029a	yat te priyaṃ tat kariṣye sarvān etān prabodhaya
01,139.029c	mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt
01,139.030	bhīma uvāca
01,139.030a	sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi
01,139.030c	na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ
01,139.031a	na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam
01,139.031c	na manuṣyā na gandharvā na yakṣāś cārulocane
01,139.032a	gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru
01,139.032c	taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam
01,140.001	vaiśaṃpāyana uvāca
01,140.001a	tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ
01,140.001c	avatīrya drumāt tasmād ājagāmātha pāṇḍavān
01,140.002a	lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ
01,140.002c	meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ
01,140.002d*1526_01	talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt
01,140.002d*1526_02	udvṛttanetraḥ saṃkruddho dantān danteṣu niṣpiṣan
01,140.002d*1527_01	na bibheti hiḍimbī ca preṣitā kim anāgatā
01,140.003a	tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam
01,140.003c	hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ
01,140.004a	āpataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ
01,140.004c	tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru
01,140.005a	ahaṃ kāmagamā vīra rakṣobalasamanvitā
01,140.005c	āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā
01,140.006a	prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa
01,140.006c	sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā
01,140.007	bhīma uvāca
01,140.007a	mā bhais tvaṃ vipulaśroṇi naiṣa kaś cin mayi sthite
01,140.007b*1528_01	hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ
01,140.007b*1529_01	etān bādhayituṃ śakto devo vā dānavo 'pi vā
01,140.007c	aham enaṃ haniṣyāmi prekṣantyās te sumadhyame
01,140.008a	nāyaṃ pratibalo bhīru rākṣasāpasado mama
01,140.008c	soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ
01,140.009a	paśya bāhū suvṛttau me hastihastanibhāv imau
01,140.009c	ūrū parighasaṃkāśau saṃhataṃ cāpy uro mama
01,140.010a	vikramaṃ me yathendrasya sādya drakṣyasi śobhane
01,140.010c	māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam
01,140.011	hiḍimbovāca
01,140.011a	nāvamanye naravyāghra tvām ahaṃ devarūpiṇam
01,140.011c	dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ
01,140.012	vaiśaṃpāyana uvāca
01,140.012a	tathā saṃjalpatas tasya bhīmasenasya bhārata
01,140.012c	vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ
01,140.013a	avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṃ vapuḥ
01,140.013c	sragdāmapūritaśikhaṃ samagrendunibhānanam
01,140.014a	subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam
01,140.014c	sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam
01,140.015a	tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam
01,140.015b*1530_01	sa dadarśāgratas tasya bhīmasya puruṣādakaḥ
01,140.015c	puṃskāmāṃ śaṅkamānaś ca cukrodha puruṣādakaḥ
01,140.016a	saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama
01,140.016c	utphālya vipule netre tatas tām idam abravīt
01,140.017a	ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ
01,140.017c	na bibheṣi hiḍimbe kiṃ matkopād vipramohitā
01,140.018a	dhik tvām asati puṃskāme mama vipriyakāriṇi
01,140.018c	pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari
01,140.019a	yān imān āśritākārṣīr apriyaṃ sumahan mama
01,140.019c	eṣa tān adya vai sarvān haniṣyāmi tvayā saha
01,140.020a	evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ
01,140.020c	vadhāyābhipapātaināṃ dantair dantān upaspṛśan
01,140.020d*1531_01	garjantam evaṃ vijane bhīmaseno 'bhivīkṣya tam
01,140.020d*1531_02	rakṣan prabodhaṃ bhrātṝṇāṃ mātuś ca paravīrahā
01,140.021a	tam āpatantaṃ saṃprekṣya bhīmaḥ praharatāṃ varaḥ
01,140.021c	bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt
01,141.001	vaiśaṃpāyana uvāca
01,141.001a	bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva
01,141.001c	bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt
01,141.002a	kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ
01,141.002c	mām āsādaya durbuddhe tarasā tvaṃ narāśana
01,141.003a	mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi
01,141.003c	viśeṣato 'napakṛte pareṇāpakṛte sati
01,141.004a	na hīyaṃ svavaśā bālā kāmayaty adya mām iha
01,141.004c	coditaiṣā hy anaṅgena śarīrāntaracāriṇā
01,141.004e	bhaginī tava durbuddhe rākṣasānāṃ yaśohara
01,141.005a	tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca
01,141.005c	kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam
01,141.006a	anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa
01,141.006b*1532_01	hantum arhasi durbuddhe śūraś cet saṃhara smaram
01,141.006c	mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi
01,141.006d*1533_01	madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa
01,141.007a	samāgaccha mayā sārdham ekenaiko narāśana
01,141.007c	aham eva nayiṣyāmi tvām adya yamasādanam
01,141.008a	adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām
01,141.008b*1534_01	śatadhā bhedam āyāti pūrṇakumbha ivāśmani
01,141.008c	kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ
01,141.009a	adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te
01,141.009c	karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe
01,141.010a	kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam
01,141.010c	purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān
01,141.011a	adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi
01,141.011c	drakṣaty adripratīkāśaṃ siṃheneva mahādvipam
01,141.012a	nirābādhās tvayi hate mayā rākṣasapāṃsana
01,141.012c	vanam etac cariṣyanti puruṣā vanacāriṇaḥ
01,141.013	hiḍimba uvāca
01,141.013a	garjitena vṛthā kiṃ te katthitena ca mānuṣa
01,141.013b*1535_01	śāradasyeva meghasya garjitaṃ niṣphalaṃ hi te
01,141.013c	kṛtvaitat karmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ
01,141.014a	balinaṃ manyase yac ca ātmānam aparākramam
01,141.014c	jñāsyasy adya samāgamya mayātmānaṃ balādhikam
01,141.015a	na tāvad etān hiṃsiṣye svapantv ete yathāsukham
01,141.015c	eṣa tvām eva durbuddhe nihanmy adyāpriyaṃvadam
01,141.016a	pītvā tavāsṛg gātrebhyas tataḥ paścād imān api
01,141.016c	haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm
01,141.017	vaiśaṃpāyana uvāca
01,141.017a	evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ
01,141.017c	abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
01,141.018a	tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ
01,141.018c	vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva
01,141.019a	nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha
01,141.019c	tasmād deśād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā
01,141.020a	tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ
01,141.020c	bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam
01,141.021a	punar bhīmo balād enaṃ vicakarṣa mahābalaḥ
01,141.021c	mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti
01,141.021d*1536_01	haste gṛhītvā tad rakṣo dūram anyatra nītavān
01,141.021d*1536_02	pucche gṛhītvā tuṇḍena garuḍaḥ pannagaṃ yathā
01,141.022a	anyonyaṃ tau samāsādya vicakarṣatur ojasā
01,141.022c	rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param
01,141.022d*1537_01	bhaṅktvā vṛkṣān mahāśākhāṃs tāḍayām āsatuḥ krudhā
01,141.022d*1537_02	sālatālatamālāmravaṭārjunavibhītakān
01,141.022d*1537_03	nyagrodhaplakṣakharjūrapanasān aśmakaṇṭakān
01,141.022d*1537_04	etān anyān mahāvṛkṣān utkhāya tarasākhilān
01,141.022d*1537_05	utkṣipyānyonyaroṣeṇa tāḍayām āsatū raṇe
01,141.022d*1537_06	yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam
01,141.022d*1537_07	tadā śilāś ca kuñjāṃś ca vṛkṣān kaṇṭakinas tathā
01,141.022d*1537_08	tatas tau giriśṛṅgāṇi parvatāṃś cābhralelihān
01,141.022d*1537_09	śailāṃś ca gaṇḍapāṣāṇān utkhāyādāya vairiṇau
01,141.022d*1537_10	cikṣepatur upary ājāv anyonyaṃ vijayeṣiṇau
01,141.022d*1537_11	tad vanaṃ paritaḥ pañca yojanaṃ nirmahīruham
01,141.022d*1537_12	nirlatāgulmapāṣāṇaṃ nirmṛgaṃ cakratur bhṛśam
01,141.022d*1537_13	tayor yuddhena rājendra tad vanaṃ bhīmarakṣasoḥ
01,141.022d*1537_14	muhūrtenābhavat kūrmapṛṣṭhavac chlakṣṇam avyayam
01,141.023a	babhañjatur mahāvṛkṣāṃl latāś cākarṣatus tataḥ
01,141.023c	mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau
01,141.023d*1538_01	pādapān uddharantau tāv ūruvegena vegitau
01,141.023d*1538_02	sphoṭayantau latājālāny ūrubhyāṃ gṛhya sarvaśaḥ
01,141.023d*1538_03	vitrāsayantau tau śabdaiḥ sarvato mṛgapakṣiṇaḥ
01,141.023d*1538_04	balena balinau mattāv anyonyavadhakāṅkṣiṇau
01,141.023d*1538_05	bhīmarākṣasayor yuddhaṃ tadāvartata dāruṇam
01,141.023d*1538_06	ūrubāhuparikleśāt karṣantāv itaretaram
01,141.023d*1538_07	utkarṣantau vikarṣantau prakarṣantau parasparam
01,141.023d*1538_08	tataḥ śabdena mahatā garjantau tau parasparam
01,141.023d*1538_09	pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ
01,141.023d*1538_10	anyonyaṃ tau samāliṅgya vikarṣantau parasparam
01,141.023d*1538_11	bāhuyuddham abhūd ghoraṃ balivāsavayor iva
01,141.023d*1538_12	yuddhasaṃrambhanirgacchat phūtkāraravanisvanam
01,141.023d*1539_01	purā devāsure yuddhe vṛtravāsavayor iva
01,141.024a	tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ
01,141.024c	saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām
01,142.001	vaiśaṃpāyana uvāca
01,142.001a	prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam
01,142.001c	vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha
01,142.002a	tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā
01,142.002c	uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ
01,142.003a	kasya tvaṃ suragarbhābhe kā cāsi varavarṇini
01,142.003c	kena kāryeṇa suśroṇi kutaś cāgamanaṃ tava
01,142.004a	yadi vāsya vanasyāsi devatā yadi vāpsarāḥ
01,142.004c	ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi
01,142.005	hiḍimbovāca
01,142.005a	yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat
01,142.005c	nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca
01,142.006a	tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini
01,142.006c	bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā
01,142.007a	krūrabuddher ahaṃ tasya vacanād āgatā iha
01,142.007c	adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam
01,142.008a	tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe
01,142.008c	coditā tava putrasya manmathena vaśānugā
01,142.009a	tato vṛto mayā bhartā tava putro mahābalaḥ
01,142.009c	apanetuṃ ca yatito na caiva śakito mayā
01,142.010a	cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ
01,142.010c	svayam evāgato hantum imān sarvāṃs tavātmajān
01,142.011a	sa tena mama kāntena tava putreṇa dhīmatā
01,142.011c	balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā
01,142.012a	vikarṣantau mahāvegau garjamānau parasparam
01,142.012c	paśyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau
01,142.012d*1540_01	yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān
01,142.012d*1540_02	na vāñche ('haṃ) jīvitaṃ bhrātuḥ kadā ye duṣṭakarmaṇaḥ
01,142.013	vaiśaṃpāyana uvāca
01,142.013a	tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ
01,142.013c	arjuno nakulaś caiva sahadevaś ca vīryavān
01,142.014a	tau te dadṛśur āsaktau vikarṣantau parasparam
01,142.014c	kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau
01,142.015a	tāv anyonyaṃ samāśliṣya vikarṣantau parasparam
01,142.015c	dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ
01,142.016a	vasudhāreṇusaṃvītau vasudhādharasaṃnibhau
01,142.016c	vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau
01,142.016d*1541_01	te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ
01,142.017a	rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu
01,142.017b*1542_01	ciraprayuddhau tau dṛṣṭvā tvayonyavadhakāṅkṣayā
01,142.017c	uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva
01,142.018a	bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam
01,142.018c	sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ
01,142.019a	sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam
01,142.019c	nakulaḥ sahadevaś ca mātaraṃ gopayiṣyataḥ
01,142.020	bhīma uvāca
01,142.020a	udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā
01,142.020c	na jātv ayaṃ punar jīven madbāhvantaram āgataḥ
01,142.020d*1543_01	bhujayor antaraṃ prāpto bhīmasenasya rākṣasaḥ
01,142.020d*1543_02	amuktvā pārtha vīryeṇa mṛto mā bhūd iti dhvaniḥ
01,142.020d*1543_03	ayam asmān na no hanyāj jātu vai pārtha rākṣasaḥ
01,142.020d*1543_04	jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha
01,142.021	arjuna uvāca
01,142.021*1544_01	pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā
01,142.021*1544_02	kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam
01,142.021a	kim anena ciraṃ bhīma jīvatā pāparakṣasā
01,142.021c	gantavyaṃ na ciraṃ sthātum iha śakyam ariṃdama
01,142.022a	purā saṃrajyate prācī purā saṃdhyā pravartate
01,142.022c	raudre muhūrte rakṣāṃsi prabalāni bhavanti ca
01,142.023a	tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam
01,142.023c	purā vikurute māyāṃ bhujayoḥ sāram arpaya
01,142.023d*1545_01	māhātmyam ātmano vettha narāṇāṃ hitakāmyayā
01,142.023d*1545_02	rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane
01,142.024	vaiśaṃpāyana uvāca
01,142.024a	arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ
01,142.024a*1546_01	. . . . . . . . bhīmo roṣāj jvalann iva
01,142.024a*1546_02	balam āhārayām āsa yad vāyor jagataḥ kṣaye
01,142.024a*1546_03	tatas tasyāmbudābhasya . . . . . . . .
01,142.024c	utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam
01,142.024d*1547_01	iti covāca saṃkruddho bhrāmayan rākṣasaṃ tu saḥ
01,142.024d*1547_02	bhīmaseno mahābāhur abhigarjan muhur muhuḥ
01,142.025	bhīma uvāca
01,142.025a	vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ
01,142.025c	vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi
01,142.025d*1548_01	kṣemam adya kariṣyāmi yathā vanam akaṇṭakam
01,142.025d*1548_02	na punar mānuṣān hatvā bhakṣayiṣyasi rākṣasa
01,142.026	arjuna uvāca
01,142.026a	atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi
01,142.026c	karomi tava sāhāyyaṃ śīghram eva nihanyatām
01,142.027a	atha vāpy aham evainaṃ haniṣyāmi vṛkodara
01,142.027c	kṛtakarmā pariśrāntaḥ sādhu tāvad upārama
01,142.028	vaiśaṃpāyana uvāca
01,142.028a	tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ
01,142.028c	niṣpiṣyainaṃ balād bhūmau paśumāram amārayat
01,142.028d*1549_01	athainam ākṣipya balāt paśuvac cāpy amārayat
01,142.029a	sa māryamāṇo bhīmena nanāda vipulaṃ svanam
01,142.029c	pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhiḥ
01,142.030a	bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ
01,142.030b*1550_01	samudbhrāmya śiraś cāsya sagrīvaṃ tad udāvahat
01,142.030b*1550_02	madhye bhittvā śiraś cāsya sugrīvaṃ tad upākṣipat
01,142.030b*1550_03	tasya niṣkarṇanayanaṃ nirjihvaṃ rudhirokṣitam
01,142.030b*1550_04	praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau
01,142.030b*1550_05	prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ
01,142.030b*1550_06	kabandhabhūtas tatrāsīd adrir vajrahato yathā
01,142.030c	madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān
01,142.031a	hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭās te tarasvinaḥ
01,142.031b*1551_01	hiḍimbā caiva saṃprekṣya nihataṃ rākṣasaṃ raṇe
01,142.031b*1551_02	adṛśyāś caiva ye svasthāḥ sametā bhūtavādikāḥ
01,142.031b*1551_03	pūjayanti sma saṃhṛṣṭāḥ sādhu sādhv iti pāṇḍavam
01,142.031b*1551_04	bhrātaraś cāpi saṃhṛṣṭā yudhiṣṭhirapurogamāḥ
01,142.031c	apūjayan naravyāghraṃ bhīmasenam ariṃdamam
01,142.032a	abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam
01,142.032c	punar evārjuno vākyam uvācedaṃ vṛkodaram
01,142.033a	nadūre nagaraṃ manye vanād asmād ahaṃ prabho
01,142.033c	śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ
01,142.034a	tataḥ sarve tathety uktvā saha mātrā paraṃtapāḥ
01,142.034c	prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī
01,143.000*1552=00	vaiśaṃpāyanaḥ
01,143.000*1552_01	sā tato nyapatat tūrṇaṃ bhaginī tasya rakṣasaḥ
01,143.000*1552_02	abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati
01,143.000*1552_03	abhivādya tataḥ kuntīṃ dharmarājaṃ ca pāṇḍavam
01,143.000*1552_04	abhipūjya ca tān sarvān bhīmasenam abhāṣata
01,143.000*1552_05	ahaṃ te darśanād eva manmathasya vaśaṃ gatā
01,143.000*1552_06	krūraṃ bhrātṛvaco hitvā sā tvām evānurundhatī
01,143.000*1552_07	rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam
01,143.000*1552_08	ahaṃ śuśrūṣur iccheyaṃ tava gātraṃ niṣevitum
01,143.001	bhīma uvāca
01,143.001a	smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm
01,143.001c	hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam
01,143.002	yudhiṣṭhira uvāca
01,143.002a	kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ
01,143.002c	śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava
01,143.002d*1553_01	śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava
01,143.003a	vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam
01,143.003c	rakṣasas tasya bhaginī kiṃ naḥ kruddhā kariṣyati
01,143.004	vaiśaṃpāyana uvāca
01,143.004a	hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ
01,143.004c	yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt
01,143.005a	ārye jānāsi yad duḥkham iha strīṇām anaṅgajam
01,143.005c	tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe
01,143.006a	soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā
01,143.006c	so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai
01,143.007a	mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā
01,143.007c	vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ śubhe
01,143.008a	vareṇāpi tathānena tvayā cāpi yaśasvini
01,143.008b*1554_01	tad arhasi kṛpāṃ kartuṃ mayi tvaṃ varavarṇini
01,143.008c	tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati
01,143.008d*1555_01	bhūmyāṃ duṣkṛtino lokān gamiṣye 'haṃ na saṃśayaḥ
01,143.009a	tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā
01,143.009c	bhartrānena mahābhāge saṃyojaya sutena te
01,143.010a	tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam
01,143.010c	punaś caivāgamiṣyāmi viśrambhaṃ kuru me śubhe
01,143.010d*1556_01	ahaṃ hi samaye lipse prāg bhrātur apavarjanāt
01,143.010d*1556_02	tataḥ so 'bhyapatad rātrau bhīmasenajighāṃsayā
01,143.010d*1556_03	yathā yathā vikramate yathā ramati tiṣṭhati
01,143.010d*1556_04	tathā tathā samādhāya pāṇḍavaṃ kāmamohitā
01,143.010d*1556_05	na yātudhāny ahaṃ tv ārye na cāsmi rajanīcarī
01,143.010d*1556_06	īśā rakṣaḥsu sādhvy asmi rājñī sālakaṭaṅkaṭī
01,143.010d*1556_07	putreṇa tava saṃyuktā yuvatir devavarṇinī
01,143.010d*1556_08	sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram
01,143.010d*1556_09	apramattā pramatteṣu śuśrūṣur anahaṃvadā
01,143.011a	ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā
01,143.011c	vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān
01,143.012a	pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ
01,143.012c	yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām
01,143.012d*1557_01	uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm
01,143.013a	āpadas taraṇe prāṇān dhārayed yena yena hi
01,143.013c	sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā
01,143.014a	āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ
01,143.014c	vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate
01,143.015a	puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate
01,143.015c	yena yenācared dharmaṃ tasmin garhā na vidyate
01,143.015d@087=0017	vaiśaṃpāyanaḥ
01,143.015d@087_0001	mahato 'tra striyaṃ kāmād bādhitāṃ trāhi mām api
01,143.015d@087_0002	dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ
01,143.015d@087_0003	taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ
01,143.015d@087_0004	divyajñānena paśyāmi atītānāgatān aham
01,143.015d@087_0005	tasmād vakṣyāmi vaḥ śreya āsannaṃ sara uttamam
01,143.015d@087_0006	adyāsādya saraḥ snātvā viśramya ca vanaspatau
01,143.015d@087_0007	śvaḥ prabhāte mahad bhūtaṃ prādurbhūtaṃ jagatpatim
01,143.015d@087_0008	vyāsaṃ kamalapatrākṣaṃ dṛṣṭvā śokaṃ vihāsyatha
01,143.015d@087_0009	dhṛtarāṣṭrād vivāsaś ca dahanaṃ vāraṇāvate
01,143.015d@087_0010	trāṇaṃ ca vidurāt tubhyaṃ viditaṃ jñānacakṣuṣā
01,143.015d@087_0011	āvāse śālihotrasya sa vo vāsaṃ vidhāsyati
01,143.015d@087_0012	varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ
01,143.015d@087_0013	pītamātre tu pānīye kṣutpipāse vinaśyataḥ
01,143.015d@087_0014	tapasā śālihotreṇa saro vṛkṣaś ca nirmitaḥ
01,143.015d@087_0015	kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha
01,143.015d@087_0016	ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam
01,143.015d@087_0017	tasyās tad vacanaṃ śrutvā kuntī vacanam abravīt
01,143.015d@087_0018	yudhiṣṭhiraṃ mahāprājñaṃ sarvaśāstraviśāradam
01,143.015d@087_0019	tvaṃ hi dharmabhṛtāṃ śreṣṭha mayoktaṃ śṛṇu bhārata
01,143.015d@087_0020	rākṣasy eṣā hi vākyena dharmaṃ vadati sādhu vai
01,143.015d@087_0021	bhāvena duṣṭā bhīmaṃ sā kiṃ kariṣyati rākṣasī
01,143.015d@087_0022	bhajatāṃ pāṇḍavaṃ vīram apatyārthaṃ yadīcchasi
01,143.016	yudhiṣṭhira uvāca
01,143.016a	evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ
01,143.016c	sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame
01,143.016d*1558_01	nityaṃ kṛtāhnikā snātvā kṛtaśaucā surūpiṇī
01,143.017a	snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam
01,143.017c	bhīmasenaṃ bhajethās tvaṃ prāg astagamanād raveḥ
01,143.018a	ahaḥsu viharānena yathākāmaṃ manojavā
01,143.018c	ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niśi
01,143.018d@088=0005	vaiśaṃpāyanaḥ
01,143.018d@088_0001	prāk saṃdhyāto vimoktavyo rakṣitavyaś ca nityaśaḥ
01,143.018d@088_0002	evaṃ ramasva bhīmena yāvad garbhasya vedanam
01,143.018d@088_0003	eṣa te samayo bhadre śuśrūṣyaś cāpramattayā
01,143.018d@088_0004	nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā
01,143.018d@088_0005	yudhiṣṭhireṇaivam uktā kuntyā cāṅke 'dhiropitā
01,143.018d@088_0006	bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā
01,143.018d@088_0007	tiryag yudhiṣṭhire yāti hiḍimbā bhīmagāminī
01,143.018d@088_0008	śālihotrasaro ramyam āsedus te jalārthinaḥ
01,143.018d@088_0009	tat tatheti pratijñāya hiḍimbā rākṣasī tadā
01,143.018d@088_0010	vanaspatitalaṃ gatvā parimṛjya gṛhaṃ yathā
01,143.018d@088_0011	pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā
01,143.018d@088_0012	ātmanaś ca tathā kuntyā ekoddeśe cakāra sā
01,143.018d@088_0013	pāṇḍavās tu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca
01,143.018d@088_0014	tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan
01,143.018d@088_0015	śālihotras tadā jñātvā kṣudhārtān pāṇḍavāṃs tadā
01,143.018d@088_0016	manasā cintayām āsa pānīyaṃ bhojanaṃ mahat
01,143.018d@088_0017	tatas te pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha
01,143.018d@088_0018	yathā jatugṛhe vṛttaṃ rākṣasena kṛtaṃ ca yat
01,143.018d@088_0019	kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam
01,143.018d@088_0020	kuntī rājasutā vākyaṃ bhīmasenam athābravīt
01,143.018d@088_0021	yathā pāṇḍus tathā mānyas tava jyeṣṭho yudhiṣṭhiraḥ
01,143.018d@088_0022	ahaṃ dharmavidhānena mānyā gurutarī tava
01,143.018d@088_0023	tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru
01,143.018d@088_0024	nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā
01,143.018d@088_0025	duṣkṛtasya pratīkāraṃ na paśyāmi vṛkodara
01,143.018d@088_0026	tasmāt katipayāhena yogakṣemaṃ bhaviṣyati
01,143.018d@088_0027	kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham
01,143.018d@088_0028	idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara
01,143.018d@088_0029	dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā
01,143.018d@088_0030	yudhiṣṭhiraṃ ca māṃ caiva varayām āsa dharmataḥ
01,143.018d@088_0031	dharmārthaṃ dehi putraṃ tvaṃ sa naḥ śreyaḥ kariṣyati
01,143.018d@088_0032	prativākyaṃ tu necchāmi hy āvābhyāṃ vacanaṃ kuru
01,143.019	vaiśaṃpāyana uvāca
01,143.019a	tatheti tat pratijñāya hiḍimbā rākṣasī tadā
01,143.019a*1559_01	. . . . . . . . bhīmaseno 'bravīd idam
01,143.019b*1560_01	śāsanaṃ te kariṣyāmi devaśāsanam ity api
01,143.019b*1560_02	samakṣaṃ bhrātṛmadhye tu bhīmaseno 'bravīd idam
01,143.019b*1561_01	śṛṇu rākṣasi satyena samayaṃ te vadāmy aham
01,143.019b*1561_02	yāvatkālena bhavati putrasyotpādanaṃ śubhe
01,143.019b*1561_03	tāvatkālaṃ gamiṣyāmi tvayā saha sumadhyame
01,143.019b*1562_01	viśeṣato matsakāśe mā prakāśaya nīcatām
01,143.019b*1562_02	uttamastrīguṇopetā bhajethā varavarṇini
01,143.019b*1563_01	gatāhani niveśeṣu bhojyaṃ rājārham ānayat
01,143.019b*1563_02	sā kadā cid vihārārthaṃ hiḍimbā kāmacāriṇī
01,143.019c	bhīmasenam upādāya ūrdhvam ācakrame tataḥ
01,143.020a	śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca
01,143.020c	mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā
01,143.021a	kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā
01,143.021c	saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam
01,143.022a	tathaiva vanadurgeṣu puṣpitadrumasānuṣu
01,143.022c	saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca
01,143.023a	nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca
01,143.023c	sutīrthavanatoyāsu tathā girinadīṣu ca
01,143.023d*1564_01	kānaneṣu vicitreṣu puṣpitadrumavalliṣu
01,143.023d*1564_02	himavadgirikuñjeṣu guhāsu vividhāsu ca
01,143.023d*1564_03	praphullaśatapatreṣu saraḥsv amalavāriṣu
01,143.024a	sagarasya pradeśeṣu maṇihemaciteṣu ca
01,143.024c	pattaneṣu ca ramyeṣu mahāśālavaneṣu ca
01,143.025a	devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu
01,143.025c	guhyakānāṃ nivāseṣu tāpasāyataneṣu ca
01,143.026a	sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca
01,143.026c	bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam
01,143.026d*1565=00	vaiśaṃpāyanaḥ
01,143.026d*1565_01	gate bhagavati vyāse pāṇḍavā vigatajvarāḥ
01,143.026d*1565_02	ūṣus tatra ca ṣaṇmāsān vaṭavṛkṣe yathāsukham
01,143.026d*1565_03	śākamūlaphalāhārās tapaḥ kurvanti pāṇḍavāḥ
01,143.026d*1565_04	anujñātā mahārāja tataḥ kamalapālikā
01,143.026d@089_0001	yathā ca sukṛtī svarge modate 'psarasā saha
01,143.026d@089_0002	sa tathā paramaprītas tayā reme mahādyutiḥ
01,143.026d@089_0003	śubhaṃ hi jaghanaṃ tasyāḥ suvarṇamaṇimekhalam
01,143.026d@089_0004	na tatarpa mudā mṛdnan bhīmaseno muhur muhuḥ
01,143.026d@089_0005	ramayantī tato bhīmaṃ tatra tatra manojavā
01,143.026d@089_0006	sā reme tena saṃharṣād atṛpyantī muhur muhuḥ
01,143.026d@089_0007	ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam
01,143.026d@089_0008	ānīya vai svake gehe darśayām āsa mātaram
01,143.026d@089_0009	bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavas tadā
01,143.026d@089_0010	kuntyāḥ paricarantī sā tasyāḥ pārśve 'vasan niśām
01,143.026d@089_0011	kāmāṃś ca mukhavāsādīn ānayiṣyati bhojanam
01,143.026d@089_0012	tasyāṃ rātryāṃ vyatītāyām ājagāma mahāvrataḥ
01,143.026d@089_0013	pārāśaryo mahāprājño divyadarśī mahātapāḥ
01,143.026d@089_0014	te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā
01,143.026d@089_0015	tasthuḥ prāñjalayaḥ sarve sasnuṣā caiva mādhavī
01,143.027a	ramayantī tathā bhīmaṃ tatra tatra manojavā
01,143.027b*1566_01	divyābharaṇavastrāṅgī divyasraganulepanā
01,143.027b*1566_02	evaṃ bhrātṝn sapta māsān hiḍimbāvāsayad vane
01,143.027b*1566_03	pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī
01,143.027b*1566_04	sukhaṃ sa viharan bhīmas tatkālaṃ paryaṇāmayat
01,143.027b*1566_05	tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī
01,143.027b*1566_06	atṛptā bhīmasenena saptamāsopasaṃgatā
01,143.027c	prajajñe rākṣasī putraṃ bhīmasenān mahābalam
01,143.028a	virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam
01,143.028c	bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam
01,143.029a	maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam
01,143.029c	mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam
01,143.029d*1567_01	dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam
01,143.030a	amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam
01,143.030c	yaḥ piśācān atīvānyān babhūvāti sa mānuṣān
01,143.031a	bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate
01,143.031c	sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī
01,143.032a	sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca
01,143.032c	kāmarūpadharāś caiva bhavanti bahurūpiṇaḥ
01,143.033a	praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā
01,143.033c	mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ
01,143.034a	ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata
01,143.034c	abhavat tena nāmāsya ghaṭotkaca iti sma ha
01,143.035a	anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ
01,143.035b*1568_01	vikīrṇakeśo ghaṭate pitror agre yatas tataḥ
01,143.035b*1568_02	purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ
01,143.035c	teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ
01,143.035d*1569=07	vaiśaṃpāyanaḥ
01,143.035d*1569_01	ghaṭotkaco mahākāyaḥ pāṇḍavān pṛthayā saha
01,143.035d*1569_02	abhivādya yathānyāyam abravīc ca prabhāṣya tān
01,143.035d*1569_03	kiṃ karomy aham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ
01,143.035d*1569_04	taṃ bruvantaṃ bhaimaseniṃ kuntī vacanam abravīt
01,143.035d*1569_05	tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hy asi
01,143.035d*1569_06	jyeṣṭhaḥ putro 'si pañcānāṃ sāhāyyaṃ kuru putraka
01,143.035d*1569_07	pṛthayāpy evam uktas tu praṇamyedaṃ vaco 'bravīt
01,143.035d*1569_08	yathā hi rāvaṇo loke indrajid vā mahābalaḥ
01,143.035d*1569_09	varṣmavīryasamo loke viśiṣṭaś cābhavaṃ nṛṣu
01,143.036a	saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ
01,143.036b*1570=02	hiḍimbā
01,143.036b*1570_01	punar drakṣyasi rājyasthān ity abhāṣata tāṃ tadā
01,143.036b*1570_02	yadā me tvaṃ smareḥ kānta riraṃsū rahasi prabho
01,143.036b*1570_03	tadā tava vaśaṃ bhūya āgantāsmy āśu bhārata
01,143.036b*1570_04	ity uktvā sā jagāmāśu bhāvam āsajya pāṇḍave
01,143.036c	hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata
01,143.036d*1571_01	tatas tu pāṇḍavāḥ sarve śālihotrāśrame tadā
01,143.036d*1571_02	pūjitās tena vanyena tam āmantrya mahāmunim
01,143.037a	kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ
01,143.037a*1572_01	. . . . . . . . bhavatsmaraṇamātrataḥ
01,143.037a*1572_02	mahatkṛcchre vane durge . . . . . . . .
01,143.037c	āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam
01,143.038a	sa hi sṛṣṭo maghavatā śaktihetor mahātmanā
01,143.038c	karṇasyāprativīryasya vināśāya mahātmanaḥ
01,144.001	vaiśaṃpāyana uvāca
01,144.001a	te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn
01,144.001c	apakramya yayū rājaṃs tvaramāṇā mahārathāḥ
01,144.002a	matsyāṃs trigartān pāñcālān kīcakān antareṇa ca
01,144.002c	ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca
01,144.003a	jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ
01,144.003c	saha kuntyā mahātmāno bibhratas tāpasaṃ vapuḥ
01,144.004a	kva cid vahanto jananīṃ tvaramāṇā mahārathāḥ
01,144.004b*1573_01	nityakarma prakurvanto vanyamūlaphalāśanāḥ
01,144.004c	kva cic chandena gacchantas te jagmuḥ prasabhaṃ punaḥ
01,144.004d*1574_01	pathi dvaipāyanaṃ sarve dadṛśuḥ svaṃ pitāmaham
01,144.005a	brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ
01,144.005c	nītiśāstraṃ ca dharmajñā dadṛśus te pitāmaham
01,144.005d*1575_01	śālihotraprasādena labdhvā prītim avāpya ca
01,144.006a	te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā
01,144.006c	tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ
01,144.006d*1576=00	vyāsaḥ
01,144.006d*1576_01	tadāśramān nirgamanaṃ mayā jñātaṃ nararṣabhāḥ
01,144.006d*1576_02	ghaṭotkacasya cotpattiṃ jñātvā prītir avardhata
01,144.007	vyāsa uvāca
01,144.007a	mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ
01,144.007c	yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ
01,144.007d*1577_01	vivāsitāś ca mātrā vai pāpair durmantraṇaiḥ sadā
01,144.008a	tad viditvāsmi saṃprāptaś cikīrṣuḥ paramaṃ hitam
01,144.008c	na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ
01,144.008d*1578_01	suhṛdviyogajaṃ karma purā kṛtam ariṃdamāḥ
01,144.008d*1578_02	tasya siddhir iyaṃ prāptā mā śocata paraṃtapāḥ
01,144.008d*1578_03	samāpte duṣkṛte caiva yūyaṃ caiva na saṃśayaḥ
01,144.008d*1578_04	svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ
01,144.009a	samās te caiva me sarve yūyaṃ caiva na saṃśayaḥ
01,144.009c	dīnato bālataś caiva snehaṃ kurvanti bāndhavāḥ
01,144.010a	tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam
01,144.010c	snehapūrvaṃ cikīrṣāmi hitaṃ vas tan nibodhata
01,144.011a	idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam
01,144.011c	vasateha praticchannā mamāgamanakāṅkṣiṇaḥ
01,144.011d*1579_01	etad vai śālihotrasya tapasā nirmitaṃ saraḥ
01,144.011d*1579_02	ramaṇīyam idaṃ toyaṃ kṣutpipāsāśramāpaham
01,144.011d*1579_03	kāryārthinas tu ṣaṇmāsaṃ viharadhvaṃ yathāsukham
01,144.012	vaiśaṃpāyana uvāca
01,144.012a	evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān
01,144.012c	ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ
01,144.012d*1580_01	snuṣe mā roda mā rodety evaṃ vyāso 'bravīd vacaḥ
01,144.012d*1581_01	punar eva ca dharmātmā idaṃ vacanam abravīt
01,144.012d*1582=00	vyāsaḥ
01,144.012d*1582_01	kuryān na kevalaṃ dharmaṃ duṣkṛtaṃ ca tathā naraḥ
01,144.012d*1582_02	sukṛtaṃ duṣkṛtaṃ loke na kartā nāsti śobhane
01,144.012d*1582_03	avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ
01,144.012d*1582_04	duṣkṛtasya phalenaivaṃ prāptaṃ vyasanam uttamam
01,144.012d*1582_05	tasmān mādhavi mānārhe mā ca śoke manaḥ kṛthāḥ
01,144.013a	jīvaputri sutas te 'yaṃ dharmaputro yudhiṣṭhiraḥ
01,144.013c	pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ
01,144.014a	dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī
01,144.014b*1583_01	pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām
01,144.014b*1584_01	sthāpayitvā vaśe sarvāṃ saparvatavanāṃ śubhām
01,144.014c	bhīmasenārjunabalād bhokṣyaty ayam asaṃśayaḥ
01,144.015a	putrās tava ca mādryāś ca sarva eva mahārathāḥ
01,144.015c	svarāṣṭre vihariṣyanti sukhaṃ sumanasas tadā
01,144.016a	yakṣyanti ca naravyāghrā vijitya pṛthivīm imām
01,144.016c	rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ
01,144.017a	anugṛhya suhṛdvargaṃ dhanena ca sukhena ca
01,144.017c	pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ
01,144.017d*1585_01	snuṣā kamalapatrākṣī nāmnā kamalapālikā
01,144.017d*1585_02	vaśavartinī tu bhīmasya putram eṣā janiṣyati
01,144.017d*1585_03	tena putreṇa kṛcchreṣu bhaviṣyatha ca tāritāḥ
01,144.018a	evam uktvā niveśyainān brāhmaṇasya niveśane
01,144.018c	abravīt pārthivaśreṣṭham ṛṣir dvaipāyanas tadā
01,144.019a	iha māṃ saṃpratīkṣadhvam āgamiṣyāmy ahaṃ punaḥ
01,144.019c	deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam
01,144.020a	sa taiḥ prāñjalibhiḥ sarvais tathety ukto narādhipa
01,144.020c	jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ
01,145.001	janamejaya uvāca
01,145.001a	ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
01,145.001c	ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ
01,145.002	vaiśaṃpāyana uvāca
01,145.002a	ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
01,145.002c	ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane
01,145.003a	ramaṇīyāni paśyanto vanāni vividhāni ca
01,145.003c	pārthivān api coddeśān saritaś ca sarāṃsi ca
01,145.004a	cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate
01,145.004b*1586_01	yudhiṣṭhiraṃ ca kuntīṃ ca cintayanta upāsate
01,145.004b*1586_02	bhaikṣaṃ carantas tu sadā jaṭilā brahmacāriṇaḥ
01,145.004c	babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ
01,145.004d*1587=00	nāgarāḥ
01,145.004d*1587_01	darśanīyā dvijāḥ śuddhā devagarbhopamāḥ śubhāḥ
01,145.004d*1587_02	bhaikṣārhā na ca rājyārhāḥ sukumārās tapasvinaḥ
01,145.004d*1587_03	sarvalakṣaṇasaṃpannā bhaikṣaṃ nārhanti nityaśaḥ
01,145.004d*1587_04	kāryārthinaś carantīti tarkayanta iti bruvan
01,145.004d*1587_05	bandhūnām āgamān nityam upacintya tu nāgarāḥ
01,145.004d*1587_06	bhojanāni ca pūrṇāni bhakṣyabhojyair akārayan
01,145.004d*1587_07	maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ
01,145.004d*1587_08	mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ
01,145.004d*1587_09	tvaramāṇā nivartante mātṛgauravayantritāḥ
01,145.004d*1588_01	naite yathārthato viprāḥ sukumārās tapasvinaḥ
01,145.004d*1588_02	caranti bhūmau pracchannāḥ kasmāc cit kāraṇād iha
01,145.004d*1589_01	duḥkhāśrupūrṇanayanā likhantyās te mahītalam
01,145.004d*1589_02	bhikṣitvā dvijageheṣu cintayantaś ca mātaram
01,145.005a	nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi
01,145.005b*1590_01	sarvasaṃpūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak
01,145.005c	tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak
01,145.006a	ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ
01,145.006c	ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ
01,145.006d*1591_01	na cāśito 'sau bhavati kalyāṇānnabhṛtaḥ purā
01,145.006d*1591_02	sa vaivarṇyaṃ ca kārśyaṃ ca jagāmātṛptikāritam
01,145.006d*1592_01	ājyabindur yathā vahnau mahati jvalite yathā
01,145.006d*1592_02	tathārdhabhāgaṃ bhīmasya bhikṣānnasya nṛpottama
01,145.007a	tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām
01,145.007c	aticakrāma sumahān kālo 'tha bharatarṣabha
01,145.007d*1593_01	bhīmo 'pi krīḍayitvā tu mitho brāhmaṇabandhuṣu
01,145.007d*1593_02	kumbhakāreṇa saṃbandhaṃ lebhe pātraṃ bṛhat tadā
01,145.007d*1593_03	sa dadāti mahat pātraṃ bhīmāya prahasann iva
01,145.007d*1593_04	tasyādbhutaṃ karma kṛtvā mahan mṛdbhāram ādade
01,145.007d*1593_05	tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat
01,145.007d*1593_06	cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan
01,145.007d*1593_07	tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca
01,145.007d*1593_08	bhakṣyabhojyāni vividhāny ādāya prakṣipanti ca
01,145.007d*1593_09	evam eṣa sadā bhuktvā mātre vadati vai rahaḥ
01,145.007d*1594_01	kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam
01,145.007d*1594_02	prahasan bhīmasenāya vismitas tasya karmaṇā
01,145.007d*1595_01	iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ
01,145.008a	tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ
01,145.008c	saṃgatyā bhīmasenas tu tatrāste pṛthayā saha
01,145.009a	athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane
01,145.009c	bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata
01,145.010a	rorūyamāṇāṃs tān sarvān paridevayataś ca sā
01,145.010c	kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame
01,145.011a	mathyamāneva duḥkhena hṛdayena pṛthā tataḥ
01,145.011c	uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ
01,145.012a	vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane
01,145.012c	ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ
01,145.013a	sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham
01,145.013c	priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham
01,145.014a	etāvān puruṣas tāta kṛtaṃ yasmin na naśyati
01,145.014c	yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ
01,145.015a	tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam
01,145.015c	tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet
01,145.016	bhīma uvāca
01,145.016a	jñāyatām asya yad duḥkhaṃ yataś caiva samutthitam
01,145.016c	vidite vyavasiṣyāmi yady api syāt suduṣkaram
01,145.017	vaiśaṃpāyana uvāca
01,145.017a	tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam
01,145.017c	ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate
01,145.018a	antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ
01,145.018c	viveśa kuntī tvaritā baddhavatseva saurabhī
01,145.019a	tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca
01,145.019c	duhitrā caiva sahitaṃ dadarśa vikṛtānanam
01,145.020	brāhmaṇa uvāca
01,145.020a	dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam
01,145.020c	duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca
01,145.021a	jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ
01,145.021c	jīvite vartamānasya dvandvānām āgamo dhruvaḥ
01,145.022a	ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate
01,145.022c	etaiś ca viprayogo 'pi duḥkhaṃ paramakaṃ matam
01,145.023a	āhuḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana
01,145.023c	arthaprāptau ca narakaḥ kṛtsna evopapadyate
01,145.024a	arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam
01,145.024c	jātasnehasya cārtheṣu viprayoge mahattaram
01,145.024d*1596_01	yāvanto yasya saṃyogā dravyair iṣṭair bhavanty uta
01,145.024d*1596_02	tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ
01,145.024d*1596_03	tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam
01,145.024d*1596_04	tyāgo 'py ayaṃ mahān prāpto bhāryayā sahitena ca
01,145.025a	na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ
01,145.025c	putradāreṇa vā sārdhaṃ prādraveyām anāmayam
01,145.026a	yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi
01,145.026c	yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam
01,145.027a	iha jātā vivṛddhāsmi pitā ceha mameti ca
01,145.027c	uktavaty asi durmedhe yācyamānā mayāsakṛt
01,145.028a	svargato hi pitā vṛddhas tathā mātā ciraṃ tava
01,145.028c	bāndhavā bhūtapūrvāś ca tatra vāse tu kā ratiḥ
01,145.028d*1597_01	na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam
01,145.028d*1597_02	sudūram api kāryārthe vrajed garuḍahaṃsavat
01,145.029a	so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama
01,145.029c	bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama
01,145.029d*1598_01	upasthitaṃ tu kalyāṇi yatheṣṭam anubhūyatām
01,145.029d*1599=00	brāhmaṇī
01,145.029d*1599_01	mām eva preṣaya tvaṃ tu bakāya karam adya vai
01,145.029d*1600=00	dvijaḥ
01,145.029d*1600_01	tyāgo 'yaṃ mama saṃprāpto mama vā me sutasya vā
01,145.029d*1600_02	tava vā tava putryāś ca atra vāsasya tat phalam
01,145.029d*1600_03	na śṛṇoṣi vaco mahyaṃ tat phalaṃ bhuṅkṣva bhāmini
01,145.029d*1600_04	athavāhaṃ na śakṣyāmi svayaṃ martuṃ sutaṃ mama
01,145.029d*1600_05	evaṃ tyaktuṃ na śaknomi bhavatīṃ na sutām api
01,145.030a	athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃ cana
01,145.030c	parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat
01,145.031a	sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama
01,145.031c	sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim
01,145.032a	mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm
01,145.032c	varayitvā yathānyāyaṃ mantravat pariṇīya ca
01,145.033a	kulīnāṃ śīlasaṃpannām apatyajananīṃ mama
01,145.033c	tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm
01,145.033e	parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām
01,145.034a	kuta eva parityaktuṃ sutāṃ śakṣyāmy ahaṃ svayam
01,145.034c	bālām aprāptavayasam ajātavyañjanākṛtim
01,145.034d*1601_01	sutāṃ caināṃ na śakṣyāmi parityaktuṃ kathaṃ cana
01,145.034d*1602_01	prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca
01,145.034d*1602_02	dayitaṃ me kathaṃ bālam ahaṃ tyaktum ihotsahe
01,145.034d*1602_03	yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ
01,145.034d*1602_04	pitṝṇām ṛṇanirmukto yasya jātasya tejasā
01,145.034d*1602_05	tam ahaṃ jyeṣṭhaputraṃ me kulanistārakaṃ bhuvi
01,145.034d*1602_06	mama piṇḍodakanidhiṃ kathaṃ tyakṣyāmi putrakam
01,145.034d*1603_01	kuta eva parityaktuṃ putrīṃ śakṣyāmy ahaṃ svayam
01,145.035a	bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā
01,145.035c	yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha
01,145.035e	svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe
01,145.036a	manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ
01,145.036c	kanyāyāṃ naiva tu punar mama tulyāv ubhau matau
01,145.037a	yasmiṃl lokāḥ prasūtiś ca sthitā nityam atho sukham
01,145.037c	apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe
01,145.037d*1604_01	medhāvinīm adoṣāṃ ca śuśrūṣum anahaṃkṛtām
01,145.037d*1604_02	tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe
01,145.037d*1604_03	kāṅkṣamāṇāṃ ratiṃ caiva sukhāni ca bahūny api
01,145.037d*1604_04	utpādayanty apatyāni dharmakāmārthahetave
01,145.038a	ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ
01,145.038b*1605_01	svayaṃ ca na parityaktuṃ śaknomy etān ahaṃ yathā
01,145.038c	tyaktā hy ete mayā vyaktaṃ neha śakṣyanti jīvitum
01,145.039a	eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ
01,145.039c	ātmatyāge kṛte ceme mariṣyanti mayā vinā
01,145.040a	sa kṛcchrām aham āpanno na śaktas tartum āpadam
01,145.040c	aho dhik kāṃ gatiṃ tv adya gamiṣyāmi sabāndhavaḥ
01,145.040e	sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam
01,146.001	brāhmaṇy uvāca
01,146.001a	na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit
01,146.001c	na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate
01,146.002a	avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ
01,146.002c	avaśyabhāviny arthe vai saṃtāpo neha vidyate
01,146.003a	bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate
01,146.003c	vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai
01,146.004a	etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam
01,146.004c	prāṇān api parityajya yad bhartṛhitam ācaret
01,146.005a	tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham
01,146.005c	bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaskaram
01,146.006a	eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava
01,146.006c	arthaś ca tava dharmaś ca bhūyān atra pradṛśyate
01,146.007a	yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi
01,146.007c	kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā
01,146.008a	samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā
01,146.008c	na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe
01,146.009a	mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ
01,146.009c	kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham
01,146.010a	kathaṃ hi vidhavānāthā bālaputrā vinā tvayā
01,146.010c	mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi
01,146.011a	ahaṃkṛtāvaliptaiś ca prārthyamānām imāṃ sutām
01,146.011c	ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum
01,146.012a	utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ
01,146.012c	prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam
01,146.013a	sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ
01,146.013c	sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama
01,146.013d*1606_01	strījanma garhitaṃ nātha loke duṣṭajanākule
01,146.013d*1606_02	mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā
01,146.013d*1606_03	abhāve cānayoḥ putre svatantrā strī vigarhyate
01,146.013d*1606_04	anāthatvaṃ striyo dvāraṃ duṣṭānāṃ vivṛtaṃ hi tat
01,146.013d*1606_05	vastrakhaṇḍaṃ ghṛtāktaṃ hi yathā saṃkṛṣyate śvabhiḥ
01,146.013d*1606_06	dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ
01,146.014a	kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām
01,146.014c	pitṛpaitāmahe mārge niyoktum aham utsahe
01,146.015a	kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān
01,146.015c	anāthe sarvato lupte yathā tvaṃ dharmadarśivān
01,146.015d*1607_01	ādvādaśābdaṃ bālo 'yaṃ duścaritraṃ cacāra ha
01,146.015d*1607_02	mātāpitros tu tat pāpam ity āhur dharmavādinaḥ
01,146.015d*1607_03	śikṣaye tat pitā mātā tat putraś ca caritrataḥ
01,146.016a	imām api ca te bālām anāthāṃ paribhūya mām
01,146.016c	anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā
01,146.017a	tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām
01,146.017c	pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt
01,146.017c*1608_01	ko 'syāḥ kartā bhaved iti
01,146.017c*1608_02	paśyantyā me haranty eva krośantyāś cāpi nistrapāḥ
01,146.017c*1608_03	anāthatvāt sutāṃ vidvan
01,146.018a	saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ
01,146.018c	anarhavaśam āpannām imāṃ cāpi sutāṃ tava
01,146.019a	avajñātā ca lokasya tathātmānam ajānatī
01,146.019c	avaliptair narair brahman mariṣyāmi na saṃśayaḥ
01,146.019c*1609_01	hrīyamāṇām anāgasāḥ
01,146.019c*1609_02	aśaktatvād anāthatvān
01,146.019c*1610_01	mṛte tvayi mayāvaśyaṃ sahāgamanam iṣyate
01,146.019c*1610_02	mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate
01,146.020a	tau vihīnau mayā bālau tvayā caiva mamātmajau
01,146.020c	vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye
01,146.021a	tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam
01,146.021c	tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi
01,146.022a	vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ
01,146.022c	na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum
01,146.022d*1611_01	haridrāñjanapuṣpādisaumaṅgalyayutā satī
01,146.022d*1611_02	maraṇaṃ yāti yā bhartus tad dattajalapāyinī
01,146.022d*1611_03	bhartṛpādārpitamanāḥ sā yāti girijāpadam
01,146.022d*1611_04	girijāyāḥ sakhī bhūtvā modate nagakanyayā
01,146.022d*1612_01	mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ
01,146.022d*1612_02	amitasya hi dātāraṃ kā patiṃ nābhinandati
01,146.023a	parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā
01,146.023c	bāndhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me
01,146.024a	yajñais tapobhir niyamair dānaiś ca vividhais tathā
01,146.024c	viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ
01,146.024d*1613_01	āśramāś cāgnisaṃskārā japahomavratāni ca
01,146.024d*1613_02	strīṇāṃ naite vidhātavyā vinā patim aninditam
01,146.024d*1613_03	kṣamā śaucam anāhāram etāvad viditaṃ striyāḥ
01,146.025a	tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam
01,146.025c	iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca
01,146.026a	iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ
01,146.026c	āpaddharmavimokṣāya bhāryā cāpi satāṃ matam
01,146.026d*1614_01	āpadarthe dhanaṃ rakṣed dārān rakṣed dhanair api
01,146.026d*1614_02	ātmānaṃ satataṃ rakṣed dārair api dhanair api
01,146.026d*1614_03	dṛṣṭādṛṣṭaphalārthaṃ hi bhāryā putro dhanaṃ gṛham
01,146.026d*1614_04	sarvam etad vidhātavyaṃ budhānām eṣa niścayaḥ
01,146.027a	ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana
01,146.027c	na samaṃ sarvam eveti budhānām eṣa niścayaḥ
01,146.027d*1615_01	ubhayoḥ ko 'dhiko vidvānn ātmā caivādhikaḥ kulāt
01,146.027d*1615_02	ātmano vidyamānatvād bhuvanāni caturdaśa
01,146.027d*1615_03	vidyante dvijaśārdūla ātmā rakṣyaḥ sadā tvayā
01,146.027d*1615_04	ātmany avidyamāne cet tasya nāstīha kiṃ cana
01,146.027d*1615_05	etaj jagad idaṃ sarvam ātmanā na samaṃ kila
01,146.028a	sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā
01,146.028c	anujānīhi mām ārya sutau me parirakṣa ca
01,146.028d*1616_01	kiṃ cānyac chṛṇu me nātha yad vakṣyāmi hitaṃ tava
01,146.028d*1616_02	śrutvāvadhāryatāṃ tan me tatas te tad dhitaṃ kuru
01,146.029a	avadhyāḥ striya ity āhur dharmajñā dharmaniścaye
01,146.029c	dharmajñān rākṣasān āhur na hanyāt sa ca mām api
01,146.030a	niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ
01,146.030c	ato mām eva dharmajña prasthāpayitum arhasi
01,146.031a	bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā
01,146.031b*1617_01	tvacchuśrūṣaṇasaṃbhūtā kīrtiś cāpy atulā mama
01,146.031c	tvatprasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam
01,146.032a	jātaputrā ca vṛddhā ca priyakāmā ca te sadā
01,146.032c	samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ
01,146.033a	utsṛjyāpi ca mām ārya vetsyasy anyām api striyam
01,146.033b*1618_01	labhasva kulajāṃ kanyāṃ dharmas te bhavitā punaḥ
01,146.033b*1618_02	anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ
01,146.033c	tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava
01,146.034a	na cāpy adharmaḥ kalyāṇa bahupatnīkatā nṛṇām
01,146.034c	strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane
01,146.035a	etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam
01,146.035b*1619_01	kuru vākyaṃ mama vibho nānyathā mānasaṃ kuru
01,146.035c	ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau
01,146.036	vaiśaṃpāyana uvāca
01,146.036a	evam uktas tayā bhartā tāṃ samāliṅgya bhārata
01,146.036c	mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ
01,146.036d*1620_01	tato 'nantaram evāsya duhitā vaktum udyatā
01,146.036d*1621_01	maivaṃ vada sukalyāṇi tiṣṭha gehe sumadhyame
01,146.036d*1621_02	na svāṃ bhāryāṃ tyajet prājñaḥ putrān vāpi kadā cana
01,146.036d*1621_03	viśeṣataḥ striyaṃ rakṣet puruṣo buddhimān iha
01,146.036d*1621_04	tyaktvā tu puruṣo jīven na hātavyān imān sadā
01,146.036d*1621_05	na vetti dharmam arthaṃ ca kāmaṃ mokṣaṃ ca tattvataḥ
01,147.001	vaiśaṃpāyana uvāca
01,147.001a	tayor duḥkhitayor vākyam atimātraṃ niśamya tat
01,147.001c	bhṛśaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata
01,147.002a	kim idaṃ bhṛśaduḥkhārtau roravītho anāthavat
01,147.002c	mamāpi śrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam
01,147.003a	dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ
01,147.003c	tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā
01,147.004a	ity artham iṣyate 'patyaṃ tārayiṣyati mām iti
01,147.004c	tasminn upasthite kāle tarataṃ plavavan mayā
01,147.005a	iha vā tārayed durgād uta vā pretya tārayet
01,147.005c	sarvathā tārayet putraḥ putra ity ucyate budhaiḥ
01,147.005d*1622_01	punnāmno narakāt trāṇāt tanayaḥ putra ucyate
01,147.006a	ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ
01,147.006c	tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ
01,147.007a	bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi
01,147.007c	acireṇaiva kālena vinaśyeta na saṃśayaḥ
01,147.008a	tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje
01,147.008c	piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet
01,147.009a	pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam
01,147.009c	duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā
01,147.010a	tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ
01,147.010c	saṃtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṃśayam
01,147.011a	ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila
01,147.011c	sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya
01,147.012a	anāthā kṛpaṇā bālā yatrakvacanagāminī
01,147.012c	bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata
01,147.013a	athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam
01,147.013c	phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram
01,147.014a	athavā yāsyase tatra tyaktvā māṃ dvijasattama
01,147.014c	pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api
01,147.015a	tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama
01,147.015c	ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja
01,147.016a	avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam
01,147.016c	tvayā dattena toyena bhaviṣyati hitaṃ ca me
01,147.017a	kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi
01,147.017c	yācamānāḥ parād annaṃ paridhāvemahi śvavat
01,147.018a	tvayi tv aroge nirmukte kleśād asmāt sabāndhave
01,147.018c	amṛte vasatī loke bhaviṣyāmi sukhānvitā
01,147.018d*1623_01	itaḥ pradāne devāś ca pitaraś ceti naḥ śrutam
01,147.018d*1624_01	ity etad ubhayaṃ tāta niśāmya tava yad dhitam
01,147.018d*1624_02	tad vyavasya tathāmbāyā hitaṃ svasya sutasya ca
01,147.018d*1624_03	mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ
01,147.018d*1624_04	na tu putrasya pitarau punar jātu bhaviṣyataḥ
01,147.019a	evaṃ bahuvidhaṃ tasyā niśamya paridevitam
01,147.019c	pitā mātā ca sā caiva kanyā prarurudus trayaḥ
01,147.020a	tataḥ praruditān sarvān niśamyātha sutas tayoḥ
01,147.020c	utphullanayano bālaḥ kalam avyaktam abravīt
01,147.021a	mā rodīs tāta mā mātar mā svasas tvam iti bruvan
01,147.021c	prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati
01,147.022a	tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt
01,147.022c	anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam
01,147.023a	tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat
01,147.023c	bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān
01,147.024a	ayaṃ kāla iti jñātvā kuntī samupasṛtya tān
01,147.024c	gatāsūn amṛteneva jīvayantīdam abravīt
01,148.001	kunty uvāca
01,148.001a	kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ
01,148.001c	viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum
01,148.002	brāhmaṇa uvāca
01,148.002a	upapannaṃ satām etad yad bravīṣi tapodhane
01,148.002c	na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum
01,148.002d*1625_01	tathāpi tattvam ākhyāsye etad duḥkhasya saṃbhavam
01,148.002d*1625_02	śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham
01,148.003a	samīpe nagarasyāsya bako vasati rākṣasaḥ
01,148.003b*1626_01	ito gavyūtimātre 'sti yamunāgahvare guhā
01,148.003b*1626_02	tasyāṃ ghoraḥ sa vasati jighāṃsuḥ puruṣādakaḥ
01,148.003b*1626_03	bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ
01,148.003c	īśo janapadasyāsya purasya ca mahābalaḥ
01,148.003d*1627_01	pralambakaḥ kāmarūpī rākṣaso vai mahābalaḥ
01,148.003d*1627_02	tenopasṛṣṭā nagarī varṣam adya trayodaśam
01,148.004a	puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ
01,148.004c	rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī
01,148.005a	nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ
01,148.005c	tatkṛte paracakrāc ca bhūtebhyaś ca na no bhayam
01,148.005d@091_0001	puruṣādakena raudreṇa bhakṣyamāṇā durātmanā
01,148.005d@091_0002	anāthā nagarī nāthaṃ trātāraṃ nādhigacchati
01,148.005d@091_0003	guhāyāṃ vasatas tatra bādhate satataṃ janam
01,148.005d@091_0004	striyo bālāṃś ca vṛddhāṃś ca yūnaś cāpi durātmavān
01,148.005d@091_0005	atra mantraiś ca homaiś ca bhojanaiś ca sa rākṣasaḥ
01,148.005d@091_0006	īḍito dvijamukhyaiś ca pūjitaś ca durātmavān
01,148.005d@091_0007	yadā ca sakalān evaṃ prasūdayati rākṣasaḥ
01,148.005d@091_0008	athainaṃ brāhmaṇāḥ sarve samaye samayojayan
01,148.005d@091_0009	māsmān kāmād vadhī rakṣo dāsyāmas te sadā vayam
01,148.005d@091_0010	paryāyeṇa yathākāmam iha māṃsodanaṃ prabho
01,148.005d@091_0011	annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam
01,148.005d@091_0012	sarpiṣā ca samāyukta vyañjanaiś ca vibhūṣitam
01,148.005d@091_0013	srajaś citrās tilān piṇḍāṃl lājāpūpasurāsavān
01,148.005d@091_0014	śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam
01,148.005d@091_0015	sarpiḥkumbhāṃś ca vividhān anyāṃś ca vividhān bahūn
01,148.005d@091_0016	adya siddhaiḥ samāyuktais tilacūrṇaiḥ samākulān
01,148.005d@091_0017	kulāt kulāc ca puruṣaṃ balīvardau ca kālakau
01,148.005d@091_0018	prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam
01,148.005d@091_0019	tiṣṭheha samaye 'smākam ity ayācanta taṃ dvijāḥ
01,148.005d@091_0020	bāḍham ity eva tad rakṣas tadvacaḥ pratyagṛhṇata
01,148.005d@091_0021	paracakrān na bibhyaṃś ca rakṣaṇaṃ sa karoti ca
01,148.005d@091_0022	tasmin bhāge vinirdiṣṭe cāsthitaḥ samayaṃ balī
01,148.006a	vetanaṃ tasya vihitaṃ śālivāhasya bhojanam
01,148.006c	mahiṣau puruṣaś caiko yas tad ādāya gacchati
01,148.007a	ekaikaś caiva puruṣas tat prayacchati bhojanam
01,148.007c	sa vāro bahubhir varṣair bhavaty asutaro naraiḥ
01,148.008a	tadvimokṣāya ye cāpi yatante puruṣāḥ kva cit
01,148.008c	saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta
01,148.009a	vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ
01,148.009b*1628_01	upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ
01,148.009c	anāmayaṃ janasyāsya yena syād adya śāśvatam
01,148.010a	etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye
01,148.010c	viṣaye nityam udvignāḥ kurājānam upāśritāḥ
01,148.010d*1629_01	purātanasya vāsasya gṛhakṣetrādikasya ca
01,148.010d*1629_02	parityāgaṃ necchamānā vasāmo nagare tataḥ
01,148.010d*1629_03	ekacakrāpi vasatiḥ svavāco duṣparityajaḥ
01,148.010d*1629_04	dīyamāne narakare satataṃ bakarākṣase
01,148.011a	brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ
01,148.011c	guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā
01,148.012a	rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
01,148.012b*1630_01	rājany asati loke 'smin kuto bhāryā kuto dhanam
01,148.012c	trayasya saṃcaye cāsya jñātīn putrāṃś ca dhārayet
01,148.013a	viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam
01,148.013c	ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam
01,148.014a	so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ
01,148.014c	bhojanaṃ puruṣaś caikaḥ pradeyaṃ vetanaṃ mayā
01,148.015a	na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit
01,148.015c	suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃ cana
01,148.015e	gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ
01,148.016a	so 'haṃ duḥkhārṇave magno mahaty asutare bhṛśam
01,148.016c	sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam
01,148.016e	tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati
01,148.016f*1631_01	duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe
01,149.001	kunty uvāca
01,149.001a	na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana
01,149.001c	upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ
01,149.001d*1632_01	naiva svayaṃ saputrasya gamanaṃ tatra rocaye
01,149.002a	ekas tava suto bālaḥ kanyā caikā tapasvinī
01,149.002c	na te tayos tathā patnyā gamanaṃ tatra rocaye
01,149.003a	mama pañca sutā brahmaṃs teṣām eko gamiṣyati
01,149.003c	tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ
01,149.004	brāhmaṇa uvāca
01,149.004a	nāham etat kariṣyāmi jīvitārthī kathaṃ cana
01,149.004c	brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam
01,149.005a	na tv etad akulīnāsu nādharmiṣṭhāsu vidyate
01,149.005c	yad brāhmaṇārthe visṛjed ātmānam api cātmajam
01,149.006a	ātmanas tu mayā śreyo boddhavyam iti rocaye
01,149.006c	brahmavadhyātmavadhyā vā śreya ātmavadho mama
01,149.006d*1633_01	brahmahatyā paraṃ pāpaṃ śreyān ātmavadho mama
01,149.007a	brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate
01,149.007b*1634_01	prayoktā cānumantā ca hantā ceti trayaḥ samāḥ
01,149.007c	abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama
01,149.008a	na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe
01,149.008c	paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate
01,149.009a	abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā
01,149.009c	niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca
01,149.010a	āgatasya gṛhe tyāgas tathaiva śaraṇārthinaḥ
01,149.010c	yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam
01,149.011a	kuryān na ninditaṃ karma na nṛśaṃsaṃ kadā cana
01,149.011c	iti pūrve mahātmāna āpaddharmavido viduḥ
01,149.012a	śreyāṃs tu sahadārasya vināśo 'dya mama svayam
01,149.012c	brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana
01,149.013	kunty uvāca
01,149.013a	mamāpy eṣā matir brahman viprā rakṣyā iti sthirā
01,149.013c	na cāpy aniṣṭaḥ putro me yadi putraśataṃ bhavet
01,149.014a	na cāsau rākṣasaḥ śakto mama putravināśane
01,149.014c	vīryavān mantrasiddhaś ca tejasvī ca suto mama
01,149.015a	rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam
01,149.015c	mokṣayiṣyati cātmānam iti me niścitā matiḥ
01,149.016a	samāgatāś ca vīreṇa dṛṣṭapūrvāś ca rākṣasāḥ
01,149.016c	balavanto mahākāyā nihatāś cāpy anekaśaḥ
01,149.017a	na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana
01,149.017c	vidyārthino hi me putrān viprakuryuḥ kutūhalāt
01,149.018a	guruṇā cānanujñāto grāhayed yaṃ suto mama
01,149.018c	na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam
01,149.019	vaiśaṃpāyana uvāca
01,149.019a	evam uktas tu pṛthayā sa vipro bhāryayā saha
01,149.019c	hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam
01,149.020a	tataḥ kuntī ca vipraś ca sahitāv anilātmajam
01,149.020c	tam abrūtāṃ kuruṣveti sa tathety abravīc ca tau
01,150.001	vaiśaṃpāyana uvāca
01,150.001a	kariṣya iti bhīmena pratijñāte tu bhārata
01,150.001c	ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ
01,150.001d*1635_01	bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā
01,150.001d*1635_02	bubodha dharmarājas tu hṛṣitaṃ bhīmam acyutam
01,150.001d*1635_03	harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ
01,150.001d*1635_04	sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ
01,150.002a	ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ
01,150.002c	rahaḥ samupaviśyaikas tataḥ papraccha mātaram
01,150.003a	kiṃ cikīrṣaty ayaṃ karma bhīmo bhīmaparākramaḥ
01,150.003c	bhavaty anumate kaccid ayaṃ kartum ihecchati
01,150.004	kunty uvāca
01,150.004a	mamaiva vacanād eṣa kariṣyati paraṃtapaḥ
01,150.004c	brāhmaṇārthe mahat kṛtyaṃ moṣkāya nagarasya ca
01,150.004d*1636_01	bakāya kalpitaṃ putra mahāntaṃ balim uttamam
01,150.004d*1636_02	bhīmo bhunakti saṃpuṣṭam apy ekāhaṃ tapaḥsuta
01,150.005	yudhiṣṭhira uvāca
01,150.005a	kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam
01,150.005c	parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ
01,150.006a	kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi
01,150.006c	lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā
01,150.007a	yasya bāhū samāśritya sukhaṃ sarve svapāmahe
01,150.007c	rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ
01,150.008a	yasya duryodhano vīryaṃ cintayann amitaujasaḥ
01,150.008c	na śete vasatīḥ sarvā duḥkhāc chakuninā saha
01,150.009a	yasya vīrasya vīryeṇa muktā jatugṛhād vayam
01,150.009c	anyebhyaś caiva pāpebhyo nihataś ca purocanaḥ
01,150.010a	yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām
01,150.010b*1637_01	bhoktum icchāmahe mātaḥ niḥsapatnā mahāmanaḥ
01,150.010c	imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān
01,150.010d*1638_01	karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam
01,150.011a	tasya vyavasitas tyāgo buddhim āsthāya kāṃ tvayā
01,150.011c	kaccin na duḥkhair buddhis te viplutā gatacetasaḥ
01,150.012	kunty uvāca
01,150.012a	yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram
01,150.012c	na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā
01,150.012d*1639_01	na ca śokena buddhir me viplutā gatacetanā
01,150.013a	iha viprasya bhavane vayaṃ putra sukhoṣitāḥ
01,150.013b*1640_01	ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ
01,150.013c	tasya pratikriyā tāta mayeyaṃ prasamīkṣitā
01,150.013e	etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati
01,150.013f*1641_01	brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare
01,150.013f*1642_01	yāvac ca kuryād anyo 'sya kuryād bahuguṇaṃ tataḥ
01,150.014a	dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat
01,150.014c	hiḍimbasya vadhāc caiva viśvāso me vṛkodare
01,150.015a	bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat
01,150.015c	yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt
01,150.016a	vṛkodarabalo nānyo na bhūto na bhaviṣyati
01,150.016c	yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam
01,150.017a	jātamātraḥ purā caiṣa mamāṅkāt patito girau
01,150.017c	śarīragauravāt tasya śilā gātrair vicūrṇitā
01,150.017d*1643_01	tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat
01,150.017d*1643_02	bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ
01,150.017d*1643_03	hṛṣṭaḥ punar imaṃ vāsam āyāto 'laṃkṛtaḥ śubhaiḥ
01,150.018a	tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava
01,150.018c	pratīkāraṃ ca viprasya tataḥ kṛtavatī matim
01,150.019a	nedaṃ lobhān na cājñānān na ca mohād viniścitam
01,150.019c	buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā
01,150.020a	arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ
01,150.020c	pratīkāraś ca vāsasya dharmaś ca carito mahān
01,150.021a	yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhi cit
01,150.021c	kṣatriyaḥ sa śubhāṃl lokān prāpnuyād iti me śrutam
01,150.022a	kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam
01,150.022c	vipulāṃ kīrtim āpnoti loke 'smiṃś ca paratra ca
01,150.023a	vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi
01,150.023c	sa sarveṣv api lokeṣu prajā rañjayate dhruvam
01,150.024a	śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam
01,150.024c	prāpnotīha kule janma sadravye rājasatkṛte
01,150.025a	evaṃ sa bhagavān vyāsaḥ purā kauravanandana
01,150.025c	provāca sutarāṃ prājñas tasmād etac cikīrṣitam
01,150.026	yudhiṣṭhira uvāca
01,150.026a	upapannam idaṃ mātas tvayā yad buddhipūrvakam
01,150.026c	ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam
01,150.026e	dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam
01,150.026f*1644_01	sarvathā brāhmaṇasyārthe yad anukrośavaty asi
01,150.026f*1645_01	manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ
01,150.026f*1645_02	gavārthe brāhmaṇasyārthe sadyaḥ prāṇān parityajet
01,150.026f*1645_03	mucyate brahmahatyāyā goptāro brāhmaṇasya ca
01,150.026f*1646_01	āgantā nagaraṃ caiva tasmāt pāpād vimucyate
01,150.027a	yathā tv idaṃ na vindeyur narā nagaravāsinaḥ
01,150.027c	tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaś ca yatnataḥ
01,150.027d*1647=00	vaiśaṃpāyanaḥ
01,150.027d*1647_01	yudhiṣṭhireṇa saṃmantrya brāhmaṇārtham ariṃdama
01,150.027d*1647_02	kuntī praviśya tān sarvān sāntvayām āsa bhārata
01,151.001	vaiśaṃpāyana uvāca
01,151.001a	tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ
01,151.001c	bhīmaseno yayau tatra yatrāsau puruṣādakaḥ
01,151.001d@092=0000	vaiśaṃpāyanaḥ
01,151.001d@092=0003	bhīmasenaḥ
01,151.001d@092=0009	vaiśaṃpāyanaḥ
01,151.001d@092_0001	atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ
01,151.001d@092_0002	brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha
01,151.001d@092_0003	āpadas tvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya
01,151.001d@092_0004	mā bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān
01,151.001d@092_0005	iha mām āśitaṃ kartuṃ prayatasva dvijottama
01,151.001d@092_0006	athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase
01,151.001d@092_0007	tvaradhvaṃ kiṃ vilambadhvaṃ mā ciraṃ kurutānaghāḥ
01,151.001d@092_0008	vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai
01,151.001d@092_0009	evam uktas tu bhīmena brāhmaṇo bharatarṣabha
01,151.001d@092_0010	suhṛdāṃ tat samākhyāya dadāv annaṃ susaṃskṛtam
01,151.001d@092_0011	piśitodanam ājahrur athāsmai puravāsinaḥ
01,151.001d@092_0012	saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha
01,151.001d@092_0013	tad aśitvā bhīmaseno māṃsāni vividhāni ca
01,151.001d@092_0014	modakāni ca mukhyāni citrodanacayān bahūn
01,151.001d@092_0015	tato 'pibad dadhighaṭān subahūn droṇasaṃmitān
01,151.001d@092_0016	tasya bhuktavataḥ paurā yathāvat samupārjitam
01,151.001d@092_0017	upajahrur bhūtabhāgaṃ samṛddhamanasas tadā
01,151.001d@092_0018	tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam
01,151.001d@092_0019	samāruhyānnasaṃpūrṇaṃ śakaṭaṃ sa vṛkodaraḥ
01,151.001d@092_0020	prayayau tūryanirghoṣaiḥ pauraiś ca parivāritaḥ
01,151.001d@092_0021	ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati
01,151.001d@092_0022	taruṇo 'pratirūpaś ca dṛḍha audariko yuvā
01,151.001d@092_0023	vāgbhir evaṃprakārābhiḥ stūyamāno vṛkodaraḥ
01,151.001d@092_0024	cucoda sa balīvardau yuktau sarvāṅgakālakau
01,151.001d@092_0025	vāditrāṇāṃ praṇādena tatas taṃ puruṣādakam
01,151.001d@092_0026	abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ
01,151.001d@092_0027	saṃprāpya sa ca taṃ deśam ekākī samupāyayau
01,151.001d@092_0028	puruṣādabhayād bhītas tatraivāsīj janavrajaḥ
01,151.001d@092_0029	sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam
01,151.001d@092_0030	yathopadiṣṭam uddeśe dadarśa viṭapadrumam
01,151.001d@092_0031	keśamajjāsthimedobhir bāhūrucaraṇair api
01,151.001d@092_0032	ārdraiḥ śuṣkaiś ca saṃkīrṇam abhito 'tha vanaspatim
01,151.001d@092_0033	gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam
01,151.001d@092_0034	ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam
01,151.001d@092_0035	taṃ praviśya mahāvṛkṣaṃ cintayām āsa vīryavān
01,151.001d@092_0036	yāvan na dṛśyate rakṣo bakas tu baladarpitaḥ
01,151.001d@092_0037	ācitaṃ vividhair bhojyair annair girinibhair idam
01,151.001d@092_0038	śakaṭaṃ sūpasaṃpūrṇaṃ yāvad drakṣyati rākṣasaḥ
01,151.001d@092_0039	tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet
01,151.001d@092_0040	viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā
01,151.001d@092_0041	abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet
01,151.001d@092_0042	sa tv evaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca
01,151.001d@092_0043	upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam
01,151.001d@092_0044	te tataḥ sarvato 'paśyan drumān āruhya nāgarāḥ
01,151.001d@092_0045	nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ
01,151.001d@092_0046	bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan
01,151.001d@092_0047	sa taṃ hasati tejasvī tadannam upayujya ca
01,151.002a	āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī
01,151.002c	ājuhāva tato nāmnā tadannam upayojayan
01,151.003a	tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ
01,151.003c	ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ
01,151.004a	mahākāyo mahāvego dārayann iva medinīm
01,151.004b*1648_01	lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ
01,151.004b*1648_02	ākarṇād bhinnavaktraś ca śaṅkukarṇo vibhīṣaṇaḥ
01,151.004c	triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam
01,151.005a	bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ
01,151.005c	vivṛtya nayane kruddha idaṃ vacanam abravīt
01,151.006a	ko 'yam annam idaṃ bhuṅkte madartham upakalpitam
01,151.006c	paśyato mama durbuddhir yiyāsur yamasādanam
01,151.007a	bhīmasenas tu tac chrutvā prahasann iva bhārata
01,151.007c	rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ
01,151.008a	tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau
01,151.008c	abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ
01,151.009a	tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ
01,151.009c	rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā
01,151.010a	amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ
01,151.010c	jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ
01,151.011a	tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ
01,151.011c	naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ
01,151.011d*1649_01	bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam
01,151.011d*1649_02	rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat
01,151.012a	tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ
01,151.012c	tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī
01,151.013a	tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ
01,151.013c	vāry upaspṛśya saṃhṛṣṭas tasthau yudhi mahābalaḥ
01,151.013d*1650_01	sthitvā muhūrtaṃ viśramya vīrāsanam upāśritaḥ
01,151.013d*1650_02	bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam
01,151.013d*1650_03	dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat
01,151.013d*1651=09	vaiśaṃpāyanaḥ
01,151.013d*1651_01	bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam
01,151.013d*1651_02	kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam
01,151.013d*1651_03	bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama
01,151.013d*1651_04	madbāhubalam āśritya na tvaṃ bhūyas tv aśiṣyasi
01,151.013d*1651_05	adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam
01,151.013d*1651_06	adya prabhṛti svapsyanti viprakīrya nivāsinaḥ
01,151.013d*1651_07	nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā
01,151.013d*1651_08	adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ
01,151.013d*1651_09	mayā hatasya khādantu vikarṣantu ca bhūtale
01,151.013d*1651_10	evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā
01,151.013d*1651_11	upadhāvad bakaś cāpi pārthaṃ pārthivasattama
01,151.013d*1651_12	mahākāyo mahāvego dārayann iva medinīm
01,151.013d*1651_13	virūparūpaḥ piṅgākṣo bhīmasenam abhidravat
01,151.013d*1651_14	triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam
01,151.013d*1651a_01	uvācāśaniśabdena dhvaninā bhīṣayann iva
01,151.013d*1651b_01	dvipaccatuṣpanmāṃsaiś ca bahubhiś caudanācalaiḥ
01,151.013d*1652_01	śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha
01,151.013d*1652_02	gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam
01,151.013d*1652_03	bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam
01,151.013d*1652_04	pītvā dadhighaṭān pūrṇān ghṛtakumbhāñ śataṃ śatam
01,151.013d*1653_01	tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim
01,151.013d*1653_02	gṛhītvā pāṇinaikena savyenodyamya cetaram
01,151.013d*1653_03	rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam
01,151.013d*1653_04	darśayan rakṣase dantān prajahāsāśanisvanaḥ
01,151.014a	kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān
01,151.014c	savyena pāṇinā bhīmaḥ prahasann iva bhārata
01,151.015a	tataḥ sa punar udyamya vṛkṣān bahuvidhān balī
01,151.015c	prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ
01,151.015d*1654_01	sarvān apohayad vṛkṣān svasya hastasthaśākhinā
01,151.016a	tad vṛkṣayuddham abhavan mahīruhavināśanam
01,151.016c	ghorarūpaṃ mahārāja bakapāṇḍavayor mahat
01,151.017a	nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam
01,151.017c	bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam
01,151.018a	bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ
01,151.018c	visphurantaṃ mahāvegaṃ vicakarṣa balād balī
01,151.018d*1655_01	paribhrāmaṇavikṣepaparirambhāvapātanaiḥ
01,151.018d*1655_02	utsarpaṇāvasarpais tāv anyonyaṃ pratyarundhatām
01,151.018d*1655_03	utthāpanair unnayanaiś cālanaiḥ sthāpanair api
01,151.018d@093_0001	jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat
01,151.018d@093_0002	ākṣipto bhīmasenena punar evotthito hasan
01,151.018d@093_0003	āliṅgyāpīḍya caivenaṃ nyahanad vasudhātale
01,151.018d@093_0004	bhīmo vyasarjayac cainaṃ samāśvasihi cety api
01,151.018d@093_0005	āsphoṭayām āsa balī uttiṣṭheti ca so 'bravīt
01,151.018d@093_0006	samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram
01,151.018d@093_0007	virūpaḥ sahasā tasthau tarjayitvā vṛkodaram
01,151.018d@093_0008	ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam
01,151.018d@093_0009	bhīmasenas tu jagrāha grīvāyāṃ bhīmadarśanam
01,151.018d@093_0010	bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat
01,151.018d@093_0011	tataḥ kruddho visṛjyainaṃ sa bhīmas tasya rakṣasaḥ
01,151.018d@093_0012	svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat
01,151.018d@093_0013	tasya bāhū samādāya tvaramāṇo vṛkodaraḥ
01,151.018d@093_0014	utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi
01,151.018d@093_0015	taṃ tu vāmena pādena kruddho bhīmaparākramaḥ
01,151.018d@093_0016	urasy enaṃ samājaghne bhīmas tu patitaṃ bhuvi
01,151.018d@093_0017	sa saṃkruddhaḥ samutpatya bhīmam abhyahanad bhṛśam
01,151.018d@093_0018	vyāttānano dīptajihvo bāhum udyamya dakṣiṇam
01,151.018d@093_0019	tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ
01,151.018d@093_0020	muṣṭinā jānunā caiva vāmapārśve samāhataḥ
01,151.018d@093_0021	evaṃ nihanyamānaḥ san rākṣasena balīyasā
01,151.018d@093_0022	roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ
01,151.018d@093_0023	tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam
01,151.018d@093_0024	tāv anyonyaṃ pīḍayantau puruṣādavṛkodarau
01,151.018d@093_0025	mattāv iva mahānāgāv anyonyaṃ vicakarṣatuḥ
01,151.018d@093_0026	bāhuvikṣepaśabdaiś ca bhīmarākṣasayos tadā
01,151.018d@093_0027	vetrakīyapurī sarvā vitrastā samapadyata
01,151.018d@093_0028	tayor vegena mahatā tatra bhūmir akampata
01,151.018d@093_0029	pādapān vīrudhaś caiva cūrṇayām āsatuś ca tau
01,151.018d@093_0030	samāgatau ca tau vīrāv anyonyavadhakāṅkṣiṇau
01,151.018d@093_0031	aśmabhiḥ pādavegaiś ca cūrṇayām āsatus tadā
01,151.018d@093_0032	atha taṃ loḷayitvā tu bhīmaseno mahābalaḥ
01,151.018d@093_0033	agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha
01,151.018d@093_0034	jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt
01,151.018d@093_0035	visphurantaṃ mahākāyaṃ vicakarṣa mahābalaḥ
01,151.018d@093_0036	vikṛṣyamāṇo bhīmena karṣaṃś ca yudhi pāṇḍavam
01,151.018d@093_0037	samayujyata tīvreṇa śrameṇa puruṣādakaḥ
01,151.019a	sa kṛṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam
01,151.019c	samayujyata tīvreṇa śrameṇa puruṣādakaḥ
01,151.020a	tayor vegena mahatā pṛthivī samakampata
01,151.020c	pādapāṃś ca mahākāyāṃś cūrṇayām āsatus tadā
01,151.021a	hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha
01,151.021c	niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ
01,151.022a	tato 'sya jānunā pṛṣṭham avapīḍya balād iva
01,151.022c	bāhunā parijagrāha dakṣiṇena śirodharām
01,151.022d*1656_01	jānuny āropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha
01,151.022d*1656_02	nikṣipya bhūmau pāṇibhyāṃ dharaṇyāṃ niṣpipeṣa ha
01,151.023a	savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ
01,151.023c	tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān
01,151.024a	tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate
01,151.024c	bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ
01,151.052d@094=0000	brāhmaṇa uvāca
01,151.052d@094=0015	jñānasāgara uvāca
01,151.052d@094_0001	tataḥ sā vavṛdhe bālā yājñasenī dvijottama
01,151.052d@094_0002	krameṇa yauvanaṃ prāptā manmathānaladīpikā
01,151.052d@094_0003	dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ
01,151.052d@094_0004	yadṛcchayā saṃcarantīm āsthāne samabhāṣata
01,151.052d@094_0005	arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā
01,151.052d@094_0006	śrutvā drupadarājasya vacanaṃ vyathitas tadā
01,151.052d@094_0007	mantrī vasuprado nāma śanair idam abhāṣata
01,151.052d@094_0008	kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama
01,151.052d@094_0009	dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ
01,151.052d@094_0010	arjunāya kathaṃ dadyāḥ pāñcālīṃ pṛṣatātmajām
01,151.052d@094_0011	tasya vākyaṃ tu nṛpatiḥ śrutvā pravyathito 'bhavat
01,151.052d@094_0012	vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ
01,151.052d@094_0013	jānāmi śakunād rājan na dagdhās tety abhāṣata
01,151.052d@094_0014	hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyās te kathaṃ dvija
01,151.052d@094_0015	svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa
01,151.052d@094_0016	tac chrutvā sarvapāñcālāḥ sādhu sādhv iti cābruvan
01,151.052d@094_0017	tataḥ saṃghoṣayām āsa duhituś ca svayaṃvaram
01,151.052d@094_0018	phālgune māsi saptamyām itaḥ saptamite 'hani
01,151.052d@094_0019	mañcāṃś ca kārayām āsa rājayogyān bahūn nṛpa
01,151.052d@094_0020	merumandarasaṃkāśān svarṇaratnaparicchadān
01,151.052d@094_0021	drupadaś ca dhanuś citraṃ durānāmaṃ kṣitīśvaraiḥ
01,151.052d@094_0022	kārayām āsa śulkārtham arjunasya didṛkṣayā
01,151.052d@094_0023	matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam
01,151.052d@094_0024	anena dhanuṣā yo vai śareṇemaṃ jalecaram
01,151.052d@094_0025	pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati
01,151.052d@094_0026	itas tad utsavadinaṃ samīpe vartate dvijāḥ
01,151.052d@094_0027	rājāno rājaputrāś ca pṛthivyāṃ ye vilāsinaḥ
01,151.052d@094_0028	prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ
01,151.052d@094_0029	ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca
01,151.052d@094_0030	bhavatāṃ gamane buddhiḥ prayatadhvaṃ dvijottamāḥ
01,151.052d@094_0031	iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam
01,151.052d@095=0000	brāhmaṇaḥ
01,151.052d@095=0074	vaiśaṃpāyanaḥ
01,151.052d@095_0001	śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ
01,151.052d@095_0002	pāñcālarājaṃ drupadam idaṃ vacanam abruvan
01,151.052d@095_0003	dhārtarāṣṭrāḥ sahāmātyā mantrayitvā parasparam
01,151.052d@095_0004	pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām
01,151.052d@095_0005	duryodhanena prahitaḥ purocana iti śrutaḥ
01,151.052d@095_0006	vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat
01,151.052d@095_0007	tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha
01,151.052d@095_0008	ardharātre mahārāja dagdhavān sa purocanaḥ
01,151.052d@095_0009	agninā tu svayam api dagdhaḥ kṣudro nṛśaṃsavat
01,151.052d@095_0010	etac chrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ
01,151.052d@095_0011	śrutvā tu pāṇḍavān dagdhān dhṛtarāṣṭro 'mbikāsutaḥ
01,151.052d@095_0012	alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā
01,151.052d@095_0013	pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām
01,151.052d@095_0014	etāvad uktvā karuṇo dhṛtarāṣṭras tu māriṣaḥ
01,151.052d@095_0015	adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane
01,151.052d@095_0016	aho vidhivaśād eva gatās te yamasādanam
01,151.052d@095_0017	ity uktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ
01,151.052d@095_0018	śrutvā bhīṣmeṇa vidhivat kṛtavān aurdhvadehikam
01,151.052d@095_0019	pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā
01,151.052d@095_0020	evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā
01,151.052d@095_0021	etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam
01,151.052d@095_0022	śrutvā tu vacanaṃ teṣāṃ yajñaseno mahāmatiḥ
01,151.052d@095_0023	yathā tajjanakaḥ śoced aurasasya vināśane
01,151.052d@095_0024	tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane
01,151.052d@095_0025	samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ
01,151.052d@095_0026	kāruṇyād eva pāñcālaḥ provācedaṃ vacas tadā
01,151.052d@095_0027	aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam
01,151.052d@095_0028	cintayāmi divārātram arjunaṃ prati bāndhavāḥ
01,151.052d@095_0029	bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane
01,151.052d@095_0030	kim āścaryam ito loke kālo hi duratikramaḥ
01,151.052d@095_0031	mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam
01,151.052d@095_0032	antargatena duḥkhena dahyamāno divāniśam
01,151.052d@095_0033	yājopayājau satkṛtya yācitau tu mayānaghāḥ
01,151.052d@095_0034	bhāradvājasya hantāraṃ devīṃ cāpy arjunasya vai
01,151.052d@095_0035	lokas tad veda yac caiva tathā yājena naḥ śrutam
01,151.052d@095_0036	yājena putrakāmīyaṃ hutvā cotpāditāv ubhau
01,151.052d@095_0037	dhṛṣṭadyumnaś ca kṛṣṇā ca mama tuṣṭikarāv ubhau
01,151.052d@095_0038	kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha
01,151.052d@095_0039	ity evam uktvā pāñcālaḥ śuśoca paramāturaḥ
01,151.052d@095_0040	dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt
01,151.052d@095_0041	purodhāḥ satvasaṃpannaḥ samyag vidyāviśeṣavān
01,151.052d@095_0042	vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ
01,151.052d@095_0043	tādṛśā na vinaśyanti naiva yānti parābhavam
01,151.052d@095_0044	mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa
01,151.052d@095_0045	brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam
01,151.052d@095_0046	bṛhaspatimatenātha paulomyāpi purā śrutam
01,151.052d@095_0047	naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ
01,151.052d@095_0048	upaśrutir mahārāja pāṇḍavārthe mayā śrutā
01,151.052d@095_0049	yatra vā tatra jīvanti pāṇḍavās te na saṃśayaḥ
01,151.052d@095_0050	mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ
01,151.052d@095_0051	yan nimittam ihāyānti tac chruṇuṣva narādhipa
01,151.052d@095_0052	svayaṃvaraḥ kṣatriyāṇāṃ kanyādāne pradarśitaḥ
01,151.052d@095_0053	svayaṃvaras tu nagare ghuṣyatāṃ rājasattama
01,151.052d@095_0054	yatra vā nivasantas te pāṇḍavāḥ pṛthayā saha
01,151.052d@095_0055	dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ
01,151.052d@095_0056	śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ
01,151.052d@095_0057	tasmāt svayaṃvaro rājan ghuṣyatāṃ mā ciraṃ kṛthāḥ
01,151.052d@095_0058	śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃs tadā
01,151.052d@095_0059	ghoṣayām āsa nagare draupadyās tu svayaṃvaram
01,151.052d@095_0060	puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau
01,151.052d@095_0061	divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ
01,151.052d@095_0062	devagandharvayakṣāś ca ṛṣayaś ca tapodhanāḥ
01,151.052d@095_0063	svayaṃvaraṃ draṣṭukāmā gacchanty eva na saṃśayaḥ
01,151.052d@095_0064	tava putrā mahātmāno darśanīyā viśeṣataḥ
01,151.052d@095_0065	yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim
01,151.052d@095_0066	ko hi jānāti lokeṣu prajāpatividhiṃ śubham
01,151.052d@095_0067	tasmāt saputrā gacchethā brāhmaṇi yadi rocate
01,151.052d@095_0068	nityakālaṃ subhikṣās te pāñcālās tu tapodhane
01,151.052d@095_0069	yajñasenas tu rājāsau brahmaṇyaḥ satyasaṃgaraḥ
01,151.052d@095_0070	brahmaṇyā nāgarāḥ sarve brāhmaṇāś cātithipriyāḥ
01,151.052d@095_0071	nityakālaṃ pradāsyanti āgantṝṇām ayācitam
01,151.052d@095_0072	ahaṃ ca tatra gacchāmi mamaibhiḥ saha śiṣyakaiḥ
01,151.052d@095_0073	ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate
01,151.052d@095_0074	etāvad uktvā vacanaṃ brāhmaṇo virarāma ha
01,152.001	vaiśaṃpāyana uvāca
01,152.001*1657_01	tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam
01,152.001*1657_02	śailarājapratīkāśo gatāsur abhavad bakaḥ
01,152.001a	tena śabdena vitrasto janas tasyātha rakṣasaḥ
01,152.001c	niṣpapāta gṛhād rājan sahaiva paricāribhiḥ
01,152.001d*1658_01	tatas tu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam
01,152.001d*1658_02	bākāḥ paramasaṃtrastā bhīmaṃ śaraṇam āyayuḥ
01,152.001d*1659_01	bakasya paricārakāḥ
01,152.001d*1659_02	ārāmodyānacaityasthāḥ kṣudradevālayāśritāḥ
01,152.001d*1659_03	bhīmaṃ dṛṣṭvā śauryarāśiṃ
01,152.002a	tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ
01,152.002c	sāntvayām āsa balavān samaye ca nyaveśayat
01,152.003a	na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit
01,152.003c	hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti
01,152.004a	tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata
01,152.004c	evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam
01,152.004d*1660_01	sagaṇas tu bakabhrātā prāṇamat pāṇḍavaṃ tadā
01,152.004d*1661_01	tatpuropavanodyānacaityārāmān visṛjya te
01,152.004d*1661_02	bibhītakakapitthārkaplakṣaśālmalikānanam
01,152.004d*1661_03	prapedire bhayatrastā bhīmasādhvasakātarāḥ
01,152.004d*1662_01	yamunātīram utsṛjya prapede pitṛkānanam
01,152.005a	tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata
01,152.005c	nagare pratyadṛśyanta narair nagaravāsibhiḥ
01,152.006a	tato bhimas tam ādāya gatāsuṃ puruṣādakam
01,152.006b*1663_01	niṣkarṇanetraṃ nirjihvaṃ niḥsaṃjñaṃ kaṇṭhapīḍanāt
01,152.006b*1663_02	kurvantaṃ bahudhā ceṣṭāṃ sa narādam akarṣata
01,152.006b*1663_03	sa eva rākṣaso nūnaṃ punar āyāti naḥ purīm
01,152.006b*1663_04	sabālavṛddhāḥ puruṣā iti bhītāḥ pradudruvuḥ
01,152.006b*1664_01	ācchidya bāhū pādau ca śiraś ca sa vṛkodaraḥ
01,152.006b*1664_02	dvāreṣu caturṣu kṣiptvā punar āgāt sa mārutiḥ
01,152.006c	dvāradeśe vinikṣipya jagāmānupalakṣitaḥ
01,152.006d*1665_01	dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā
01,152.006d*1665_02	jñātayo 'sya bhayodvignāḥ pratijagmus tatas tataḥ
01,152.007a	tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇaveśma tat
01,152.007b*1666_01	balīvardau ca śakaṭaṃ brāhmaṇāya nyavedayat
01,152.007b*1667_01	tūṣṇīm antargṛhaṃ gacchety abhidhāya dvijottamam
01,152.007b*1667_02	mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca
01,152.007c	ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ
01,152.007d*1668_01	aśito 'smy adya janani tṛptir me daśavārṣikī
01,152.008a	tato narā viniṣkrāntā nagarāt kālyam eva tu
01,152.008c	dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam
01,152.009a	tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham
01,152.009b*1669_01	dṛṣṭvā saṃhṛṣṭaromāṇo babhūvus tatra nāgarāḥ
01,152.009c	ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare
01,152.010a	tataḥ sahasraśo rājan narā nagaravāsinaḥ
01,152.010c	tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ
01,152.010d*1670_01	dadṛśus te bakaṃ sarve viśiraḥpāṇipādakam
01,152.010d*1670_02	niḥśṛṅgavṛkṣaṃ nirgulmaṃ vinikīrṇaṃ giriṃ yathā
01,152.011a	tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam
01,152.011b*1671_01	vismayotphullanayanās tarjanyāsaktanāsikāḥ
01,152.011c	daivatāny arcayāṃ cakruḥ sarva eva viśāṃ pate
01,152.012a	tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane
01,152.012c	jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat
01,152.013a	evaṃ pṛṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān
01,152.013c	uvāca nāgarān sarvān idaṃ viprarṣabhas tadā
01,152.014a	ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ
01,152.014c	dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābalaḥ
01,152.014d*1672_01	adya te rākṣaso vāraḥ pūrvedyur jñāpito mama
01,152.014d*1672_02	grāmasādhāraṇenaiva sūcakena puraukasaḥ
01,152.015a	paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca
01,152.015c	abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva
01,152.016a	prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane
01,152.016c	mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān
01,152.017a	sa tadannam upādāya gato bakavanaṃ prati
01,152.017c	tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam
01,152.018a	tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ
01,152.018c	vaiśyāḥ śūdrāś ca muditāś cakrur brahmamahaṃ tadā
01,152.019a	tato jānapadāḥ sarve ājagmur nagaraṃ prati
01,152.019c	tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan
01,152.019d*1673_01	śrutvā bakavadhaṃ yas tu vācakaṃ pūjayen naraḥ
01,152.019d*1673_02	tasya vaṃśe 'pi rājendra na rākṣasabhayaṃ bhavet
01,152.019d*1673_03	naśyanti śatravas tasya upasargās tathaiva ca
01,152.019d*1673_04	mahat puṇyam avāpnoti śrutvā bhīmaparākramam
01,152.019d*1674_01	vetrakīyagṛhe sarve parivārya vṛkodaram
01,152.019d*1674_02	vismayād abhyagacchanta bhīmaṃ bhīmaparākramam
01,152.019d*1674_03	na vai na saṃbhavet sarvaṃ brāhmaṇeṣu mahātmasu
01,152.019d*1674_04	iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ
01,152.019d*1674_05	ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ
01,152.019d*1674_06	asya śuśrūṣavaḥ pādau paricarya upāsmahe
01,152.019d*1674_07	paśumad dadhimac cānnaṃ paraṃ bhaktam upāharan
01,152.019d*1674_08	tasmin hate te puruṣā bhītāḥ samanubodhanāḥ
01,152.019d*1674_09	tataḥ saṃprādravan pārthāḥ saha mātrā paraṃtapāḥ
01,152.019d*1674_10	āgacchann ekacakrāṃ te pāṇḍavāḥ saṃśitavratāḥ
01,152.019d*1674_11	vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ
01,152.019d*1674_12	avasaṃs te ca tatrāpi brāhmaṇasya niveśane
01,152.019d*1674_13	mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ
01,153.001	janamejaya uvāca
01,153.001a	te tathā puruṣavyāghrā nihatya bakarākṣasam
01,153.001c	ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ
01,153.002	vaiśaṃpāyana uvāca
01,153.002a	tatraiva nyavasan rājan nihatya bakarākṣasam
01,153.002c	adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane
01,153.003a	tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ
01,153.003c	pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha
01,153.004a	sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā
01,153.004c	dadau pratiśrayaṃ tasmai sadā sarvātithivratī
01,153.005a	tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ
01,153.005c	upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā
01,153.006a	kathayām āsa deśān sa tīrthāni vividhāni ca
01,153.006c	rājñāṃ ca vividhāś caryāḥ purāṇi vividhāni ca
01,153.007a	sa tatrākathayad vipraḥ kathānte janamejaya
01,153.007c	pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram
01,153.008a	dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ
01,153.008c	ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe
01,153.009a	tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ
01,153.009c	vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ
01,153.010a	kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt
01,153.010c	vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ
01,153.011a	kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata
01,153.011b*1675_01	dhṛṣṭadyumno maheṣvāsaḥ kathaṃ droṇasya mṛtyudaḥ
01,153.011c	kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca
01,153.012a	evaṃ taiś codito rājan sa vipraḥ puruṣarṣabhaiḥ
01,153.012c	kathayām āsa tat sarvaṃ draupadīsaṃbhavaṃ tadā
01,154.001	brāhmaṇa uvāca
01,154.001a	gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ
01,154.001c	bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ
01,154.002a	so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm
01,154.002c	dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ
01,154.003a	tasyā vāyur nadītīre vasanaṃ vyaharat tadā
01,154.003c	apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ
01,154.004a	tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ
01,154.004b*1676_01	paśyato yonisaṃsthānam anyāvayavasauṣṭhavam
01,154.004c	hṛṣṭasya retaś caskanda tad ṛṣir droṇa ādadhe
01,154.005a	tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ
01,154.005c	adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
01,154.006a	bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ
01,154.006c	tasyāpi drupado nāma tadā samabhavat sutaḥ
01,154.007a	sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
01,154.007c	cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
01,154.008a	tatas tu pṛṣate 'tīte sa rājā drupado 'bhavat
01,154.008c	droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ
01,154.009a	vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt
01,154.009c	āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha
01,154.010	rāma uvāca
01,154.010a	śarīramātram evādya mayedam avaśeṣitam
01,154.010c	astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu
01,154.011	droṇa uvāca
01,154.011a	astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca
01,154.011c	prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān
01,154.012	brāhmaṇa uvāca
01,154.012a	tathety uktvā tatas tasmai pradadau bhṛgunandanaḥ
01,154.012c	pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā
01,154.013a	saṃprahṛṣṭamanāś cāpi rāmāt paramasaṃmatam
01,154.013c	brahmāstraṃ samanuprāpya nareṣv abhyadhiko 'bhavat
01,154.014a	tato drupadam āsādya bhāradvājaḥ pratāpavān
01,154.014c	abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti
01,154.015	drupada uvāca
01,154.015a	nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
01,154.015c	nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
01,154.015d*1677_01	yayor eva samaṃ vittaṃ yayor eva samaṃ śrutam
01,154.015d*1677_02	tayor vivāhaḥ sakhyaṃ ca na tu puṣṭavipuṣṭayoḥ
01,154.016	brāhmaṇa uvāca
01,154.016a	sa viniścitya manasā pāñcālyaṃ prati buddhimān
01,154.016c	jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
01,154.017a	tasmai pautrān samādāya vasūni vividhāni ca
01,154.017c	prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate
01,154.018a	droṇaḥ śiṣyāṃs tataḥ sarvān idaṃ vacanam abravīt
01,154.018c	samānīya tadā vidvān drupadasyāsukhāya vai
01,154.018d*1678=00	droṇaḥ
01,154.018d*1678_01	guruśuśrūṣaṇaṃ caiva tathaiva gurudakṣiṇām
01,154.019a	ācāryavetanaṃ kiṃ cid dhṛdi saṃparivartate
01,154.019c	kṛtāstrais tat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ
01,154.019d*1679_01	so 'rjunapramukhair uktas tathāstv iti gurus tadā
01,154.019d*1680_01	tathety uktvā ca taṃ pārthaḥ pādau jagrāha buddhimān
01,154.019d*1681_01	vidyāniṣkrayajaṃ vittaṃ kiṃ deyaṃ brūhi me guro
01,154.020a	yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ
01,154.020c	tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ
01,154.021a	pārṣato drupado nāma chatravatyāṃ nareśvaraḥ
01,154.021c	tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām
01,154.021d*1682_01	dhārtarāṣṭraiś ca sahitāḥ pāñcālān pāṇḍavā yayuḥ
01,154.021d*1682_02	yajñasenena saṃgamya karṇaduryodhanādayaḥ
01,154.021d*1682_03	nirjitāḥ saṃnyavartanta tathānye kṣatriyarṣabhāḥ
01,154.022a	tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi
01,154.022c	droṇāya darśayām āsur baddhvā sasacivaṃ tadā
01,154.022d*1683_01	mahendra iva durdharṣo mahendra iva dānavam
01,154.022d*1683_02	mahendraputraḥ pāñcālaṃ jitavān arjunas tadā
01,154.022d*1683_03	taṃ dṛṣṭvā tu mahāvīryaṃ phalgunasyāmitaujasaḥ
01,154.022d*1683_04	vyasmayanta janāḥ sarve yajñasenasya bāndhavāḥ
01,154.022d*1683_05	nāsty arjunasamo vīrye rājaputra iti bruvan
01,154.023	droṇa uvāca
01,154.023a	prārthayāmi tvayā sakhyaṃ punar eva narādhipa
01,154.023c	arājā kila no rājñaḥ sakhā bhavitum arhati
01,154.024a	ataḥ prayatitaṃ rājye yajñasena mayā tava
01,154.024c	rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
01,154.024d*1684_01	tatheti drupadenokte vacane dvijasattama
01,154.024d*1684_02	saṃpūjya drupadaṃ droṇo preṣayām āsa tattvavit
01,154.024d*1685_01	kanyākubje ca kāmpilye vasethās tvaṃ narottama
01,154.024d*1685_02	brāhmaṇaiḥ sahito rājann ahicchatre vasāmy aham
01,154.025	brāhmaṇa uvāca
01,154.025a	asatkāraḥ sa sumahān muhūrtam api tasya tu
01,154.025c	na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat
01,154.025d*1686_01	evam ukto hi pāñcālyo bhāradvājena dhīmatā
01,154.025d*1686_02	uvācāstravidāṃ śreṣṭho droṇaṃ brāhmaṇasattamam
01,154.025d*1686_03	evaṃ bhavatu bhadraṃ te bhāradvāja mahāmate
01,154.025d*1686_04	sakhyaṃ tad eva bhavatu śaśvad yad abhimanyase
01,154.025d*1686_05	evam anyonyam uktvā tau kṛtvā sakhyam anuttamam
01,154.025d*1686_06	jagmatur droṇapāñcālyau yathāgatam ariṃdamau
01,154.025d*1687_01	niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ
01,155.001	brāhmaṇa uvāca
01,155.001a	amarṣī drupado rājā karmasiddhān dvijarṣabhān
01,155.001b*1688_01	droṇena vairaṃ drupado na suṣvāpa smaraṃs tadā
01,155.001c	anvicchan paricakrāma brāhmaṇāvasathān bahūn
01,155.002a	putrajanma parīpsan vai śokopahatacetanaḥ
01,155.002c	nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat
01,155.003a	jātān putrān sa nirvedād dhig bandhūn iti cābravīt
01,155.003c	niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā
01,155.004a	prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca
01,155.004c	kṣātreṇa ca balenāsya cintayan nānvapadyata
01,155.004e	pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata
01,155.005a	abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman
01,155.005c	brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ
01,155.006a	tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ
01,155.006c	tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau
01,155.007a	yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ
01,155.007c	saṃhitādhyayane yuktau gotrataś cāpi kāśyapau
01,155.008a	tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau
01,155.008c	sa tāv āmantrayām āsa sarvakāmair atandritaḥ
01,155.009a	buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare
01,155.009c	prapede chandayan kāmair upayājaṃ dhṛtavratam
01,155.010a	pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ
01,155.010c	arhayitvā yathānyāyam upayājam uvāca saḥ
01,155.011a	yena me karmaṇā brahman putraḥ syād droṇamṛtyave
01,155.011b*1689_01	arjunasya tathā bhāryā bhaved vā varavarṇinī
01,155.011c	upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam
01,155.012a	yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet
01,155.012c	sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃśayaḥ
01,155.013a	ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha
01,155.013c	ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ
01,155.014a	tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ
01,155.014c	upayājo 'bravīd rājan kāle madhurayā girā
01,155.015a	jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare
01,155.015c	aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam
01,155.016a	tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan
01,155.016c	vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana
01,155.017a	dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ
01,155.017c	vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet
01,155.018a	saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ
01,155.018c	bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā
01,155.018e	kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ
01,155.019a	tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā
01,155.019c	taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati
01,155.020a	jugupsamāno nṛpatir manasedaṃ vicintayan
01,155.020c	upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit
01,155.020e	abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha
01,155.021a	ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho
01,155.021c	droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi
01,155.022a	sa hi brahmavidāṃ śreṣṭho brahmāstre cāpy anuttamaḥ
01,155.022c	tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe
01,155.023a	kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ
01,155.023c	kauravācāryamukhyasya bhāradvājasya dhīmataḥ
01,155.024a	droṇasya śarajālāni prāṇidehaharāṇi ca
01,155.024c	ṣaḍaratni dhanuś cāsya dṛśyate 'pratimaṃ mahat
01,155.025a	sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam
01,155.025c	pratihanti maheṣvāso bhāradvājo mahāmanāḥ
01,155.026a	kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ
01,155.026c	tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi
01,155.027a	brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ
01,155.027c	sametya sa dahaty ājau kṣatraṃ brahmapuraḥsaraḥ
01,155.027e	brahmakṣatre ca vihite brahmatejo viśiṣyate
01,155.028a	so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān
01,155.028c	droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam
01,155.029a	droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam
01,155.029c	tat karma kuru me yāja nirvapāmy arbudaṃ gavām
01,155.030a	tathety uktvā tu taṃ yājo yājyārtham upakalpayat
01,155.030c	gurvartha iti cākāmam upayājam acodayat
01,155.030d*1690_01	yājas tu yajatāṃ śreṣṭho havyavāham atarpayat
01,155.030e	yājo droṇavināśāya pratijajñe tathā ca saḥ
01,155.030f*1691_01	pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama
01,155.030f*1692_01	tathety uktvā tu taṃ rājñaḥ putrakāmīyam ārabhat
01,155.031a	tatas tasya narendrasya upayājo mahātapāḥ
01,155.031c	ācakhyau karma vaitānaṃ tadā putraphalāya vai
01,155.031d*1693_01	yathoktaṃ kalpayām āsa rājā vipreṇa taṃ kratum
01,155.032a	sa ca putro mahāvīryo mahātejā mahābalaḥ
01,155.032c	iṣyate yadvidho rājan bhavitā te tathāvidhaḥ
01,155.033a	bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ
01,155.033c	ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye
01,155.034a	yājas tu havanasyānte devīm āhvāpayat tadā
01,155.034c	praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam
01,155.034d*1694_01	kumāraś ca kumārī ca pativaṃśavivṛddhaye
01,155.035	devy uvāca
01,155.035a	avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca
01,155.035c	sutārthenoparuddhāsmi tiṣṭha yāja mama priye
01,155.035d*1695_01	rājñā caivam abhihito yājo rājñīm uvāca ha
01,155.035d*1695_02	tat sarvaṃ sahamānaś ca brahmatejonidhiḥ svayam
01,155.036	yāja uvāca
01,155.036a	yājena śrapitaṃ havyam upayājena mantritam
01,155.036c	kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā
01,155.037	brāhmaṇa uvāca
01,155.037a	evam ukte tu yājena hute haviṣi saṃskṛte
01,155.037c	uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ
01,155.038a	jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam
01,155.038c	bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ
01,155.039a	so 'dhyārohad rathavaraṃ tena ca prayayau tadā
01,155.039c	tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti
01,155.039d*1696_01	harṣāviṣṭāṃs tataś caitān neyaṃ sehe vasuṃdharā
01,155.040a	bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ
01,155.040c	rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai
01,155.040e	ity uvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā
01,155.041a	kumārī cāpi pāñcālī vedimadhyāt samutthitā
01,155.041c	subhagā darśanīyāṅgī vedimadhyā manoramā
01,155.042a	śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā
01,155.042b*1697_01	tāmratuṅganakhī subhrūś cārupīnapayodharā
01,155.042c	mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī
01,155.043a	nīlotpalasamo gandho yasyāḥ krośāt pravāyati
01,155.043c	yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi
01,155.043d*1698_01	devadānavayakṣāṇām īpsitā devarūpiṇī
01,155.043d*1699_01	sadṛśī pāṇḍuputrasya arjunasyeti bhārata
01,155.043d*1699_02	ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ
01,155.044a	tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī
01,155.044c	sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati
01,155.045a	surakāryam iyaṃ kāle kariṣyati sumadhyamā
01,155.045c	asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam
01,155.046a	tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat
01,155.046b*1700_01	pāñcālarājas tāṃ dṛṣṭvā harṣād aśrūṇy avartayat
01,155.046b*1700_02	pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan
01,155.046b*1700_03	aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ
01,155.046c	na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā
01,155.047a	tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī
01,155.047c	na vai mad anyāṃ jananīṃ jānīyātām imāv iti
01,155.048a	tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā
01,155.048c	tayoś ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ
01,155.049a	dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api
01,155.049c	dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti
01,155.050a	kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ
01,155.050b*1701_01	niṣaṇṇakarṣaṇād bhūme rasāc ca haviṣo 'bhavat
01,155.050c	tathā tan mithunaṃ jajñe drupadasya mahāmakhe
01,155.050d*1702_01	kriyāsu caiva sarvāsu kṛtavān drupadena ha
01,155.050d*1702_02	vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param
01,155.050d*1703_01	dhṛṣṭadyumnas tu pāñcālān siṃhanādena nādayan
01,155.050d*1703_02	so 'dhyārohad rathavaraṃ tena saṃprayayau gṛham
01,155.050d*1703_03	kṛṣṇā ca śibikāṃ prāpya praviveśa niveśanam
01,155.051a	dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveśanam
01,155.051b*1704_01	droṇaḥ saṃpūjayām āsa sakhyuḥ putram udāradhīḥ
01,155.051b*1705_01	droṇaṃ saṃpūjya vidhivad gurur ity eva dharmataḥ
01,155.051b*1705_02	paridāya tu taṃ śiṣyaṃ dhṛṣṭadyumnaṃ tu somakaḥ
01,155.051b*1705_03	aho rājñaḥ prasīdeti prābruvan priyavādinaḥ
01,155.051b*1705_04	mahāprabhāvo brahmarṣir jñātvā tasya ca saṃbhavam
01,155.051c	upākarod astrahetor bhāradvājaḥ pratāpavān
01,155.052a	amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ
01,155.052c	tathā tat kṛtavān droṇa ātmakīrty anurakṣaṇāt
01,155.052d*1706_01	sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ
01,156.001	vaiśaṃpāyana uvāca
01,156.001a	etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan
01,156.001a*1707_01	. . . . . . . . pāṇḍavā bharatarṣabha
01,156.001a*1707_02	manasā draupadīṃ jagmur anaṅgaśarapīḍitāḥ
01,156.001a*1707_03	tatas tāṃ rajanīṃ rājan . . . . . . . .
01,156.001c	sarve cāsvasthamanaso babhūvus te mahārathāḥ
01,156.002a	tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ
01,156.002c	yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī
01,156.003a	cirarātroṣitāḥ smeha brāhmaṇasya niveśane
01,156.003c	ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira
01,156.004a	yānīha ramaṇīyāni vanāny upavanāni ca
01,156.004c	sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama
01,156.005a	punar dṛṣṭāni tāny eva prīṇayanti na nas tathā
01,156.005c	bhaikṣaṃ ca na tathā vīra labhyate kurunandana
01,156.006a	te vayaṃ sādhu pāñcālān gacchāma yadi manyase
01,156.006c	apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati
01,156.007a	subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana
01,156.007c	yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ
01,156.008a	ekatra ciravāso hi kṣamo na ca mato mama
01,156.008c	te tatra sādhu gacchāmo yadi tvaṃ putra manyase
01,156.009	yudhiṣṭhira uvāca
01,156.009a	bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam
01,156.009c	anujāṃs tu na jānāmi gaccheyur neti vā punaḥ
01,156.010	vaiśaṃpāyana uvāca
01,156.010a	tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā
01,156.010c	uvāca gamanaṃ te ca tathety evābruvaṃs tadā
01,156.011a	tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha
01,156.011c	pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ
01,157.001	vaiśaṃpāyana uvāca
01,157.001a	vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu
01,157.001c	ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ
01,157.002a	tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ
01,157.002c	praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā
01,157.003a	samanujñāpya tān sarvān āsīnān munir abravīt
01,157.003c	prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ
01,157.004a	api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ
01,157.004c	api vipreṣu vaḥ pūjā pūjārheṣu na hīyate
01,157.005a	atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ
01,157.005c	vicitrāś ca kathās tās tāḥ punar evedam abravīt
01,157.006a	āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
01,157.006c	vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā
01,157.007a	karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata
01,157.007c	nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
01,157.008a	tapas taptum athārebhe patyartham asukhā tataḥ
01,157.008c	toṣayām āsa tapasā sā kilogreṇa śaṃkaram
01,157.009a	tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm
01,157.009c	varaṃ varaya bhadraṃ te varado 'smīti bhāmini
01,157.010a	atheśvaram uvācedam ātmanaḥ sā vaco hitam
01,157.010c	patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
01,157.011a	tām atha pratyuvācedam īśāno vadatāṃ varaḥ
01,157.011c	pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ
01,157.011d*1708_01	evam uktā tataḥ kanyā devaṃ varadam abravīt
01,157.012a	pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram
01,157.012c	punar evābravīd deva idaṃ vacanam uttamam
01,157.013a	pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
01,157.013c	deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
01,157.014a	drupadasya kule jātā kanyā sā devarūpiṇī
01,157.014c	nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣaty aninditā
01,157.015a	pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ
01,157.015c	sukhinas tām anuprāpya bhaviṣyatha na saṃśayaḥ
01,157.015d*1709_01	rājyaṃ caivāgataṃ pārthā indraprasthaṃ praviśya ha
01,157.016a	evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ
01,157.016c	pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ
01,157.016d@096=0000	vaiśaṃpāyanaḥ
01,157.016d@096=0005	yudhiṣṭhiraḥ
01,157.016d@096=0009	brāhmaṇāḥ
01,157.016d@096=0039	yudhiṣṭhiraḥ
01,157.016d@096_0001	te prayātā naravyāghrā mātrā saha paraṃtapāḥ
01,157.016d@096_0002	brāhmaṇān gacchato 'paśyan pāñcālān sagaṇān bahūn
01,157.016d@096_0003	atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ
01,157.016d@096_0004	kva bhavanto gamiṣyanti kuto vāgacchateti ha
01,157.016d@096_0005	prayātān ekacakrāyāḥ sodaryān devadarśinaḥ
01,157.016d@096_0006	bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ
01,157.016d@096_0007	gacchato nas tu pāñcālān drupadasya purīṃ prati
01,157.016d@096_0008	icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ
01,157.016d@096_0009	ekasārthaṃ prayātāḥ sma vayam apy atra gāminaḥ
01,157.016d@096_0010	tatrāpy adbhutasaṃkāśa utsavo bhavitā mahān
01,157.016d@096_0011	tatas tu yajñasenasya drupadasya mahātmanaḥ
01,157.016d@096_0012	yāsāv ayonijā kanyā sthāsyate sā svayaṃvare
01,157.016d@096_0013	darśanīyānavadyāṅgī sukumārī yaśasvinī
01,157.016d@096_0014	dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ
01,157.016d@096_0015	jāto yaḥ pāvakāc chūraḥ saśaraḥ saśarāsanaḥ
01,157.016d@096_0016	susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ
01,157.016d@096_0017	tasmin saṃjāyamāne ca vāg uvācāśarīriṇī
01,157.016d@096_0018	eṣa mṛtyuś ca śiṣyaś ca bhāradvājasya jāyate
01,157.016d@096_0019	svasā tasya tu vedyāś ca jātā tasmin mahāmakhe
01,157.016d@096_0020	strīratnam asitāpāṅgī śyāmā nīlotpalaṃ yathā
01,157.016d@096_0021	tāṃ yajñasenasya sutāṃ draupadīṃ paramastriyam
01,157.016d@096_0022	gacchāmas tatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram
01,157.016d@096_0023	rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ
01,157.016d@096_0024	svādhyāyavantaḥ śucayo mahātmāno dhṛtavratāḥ
01,157.016d@096_0025	taruṇā darśanīyāś ca balavanto durāsadāḥ
01,157.016d@096_0026	mahārathāḥ kṛtāstrāś ca sameṣyantīha bhūmipāḥ
01,157.016d@096_0027	te tatra vividhaṃ dānaṃ vijayārthe nareśvarāḥ
01,157.016d@096_0028	pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ
01,157.016d@096_0029	pratilabhya ca tat sarvaṃ dṛṣṭvā kṛṣṇāṃ svayaṃvare
01,157.016d@096_0030	yaṃ ca sā kṣatriyaṃ raṅge kumārī varayiṣyati
01,157.016d@096_0031	naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ
01,157.016d@096_0032	niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ
01,157.016d@096_0033	etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca
01,157.016d@096_0034	sahāsmābhir mahātmāno mātrā saha nivartsyatha
01,157.016d@096_0035	darśanīyāṃś ca vaḥ sarvān ekarūpān avasthitān
01,157.016d@096_0036	samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ patim
01,157.016d@096_0037	ayam ekaś ca vo bhrātā darśanīyo mahābhujaḥ
01,157.016d@096_0038	niyudhyamāno vijayet saṃgatyā draviṇaṃ mahat
01,157.016d@096_0039	paramaṃ bho gamiṣyāmo draṣṭuṃ tatra svayaṃvaram
01,157.016d@096_0040	draupadīṃ yajñasenasya kanyāṃ tasyās tathotsavam
01,158.001	vaiśaṃpāyana uvāca
01,158.001*1710_01	gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ
01,158.001a	te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ
01,158.001b*1711_01	āmantrya brāhmaṇaṃ pūrvam abhivādyānumānya ca
01,158.001c	samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ
01,158.002a	te gacchantas tv ahorātraṃ tīrthaṃ somaśravāyaṇam
01,158.002a*1712_01	. . . . . . . . pāñcālanagaraṃ prati
01,158.002a*1712_02	abhyājagmur lokanadīṃ gaṅgāṃ bhāgīrathīṃ prati
01,158.002a*1712_03	candrāstamayavelāyām ardharātre samāgame
01,158.002a*1712_04	vāri caivānumajjantaḥ . . . . . . . .
01,158.002c	āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ
01,158.003a	ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ
01,158.003c	prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ
01,158.004a	tatra gaṅgājale ramye vivikte krīḍayan striyaḥ
01,158.004c	īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ
01,158.005a	śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām
01,158.005c	tena śabdena cāviṣṭaś cukrodha balavad balī
01,158.006a	sa dṛṣṭvā pāṇḍavāṃs tatra saha mātrā paraṃtapān
01,158.006c	visphārayan dhanur ghoram idaṃ vacanam abravīt
01,158.007a	saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā
01,158.007c	aśītibhis truṭair hīnaṃ taṃ muhūrtaṃ pracakṣate
01,158.008a	vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām
01,158.008c	śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam
01,158.009a	lobhāt pracāraṃ caratas tāsu velāsu vai narān
01,158.009c	upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān
01,158.010a	tato rātrau prāpnuvato jalaṃ brahmavido janāḥ
01,158.010c	garhayanti narān sarvān balasthān nṛpatīn api
01,158.011a	ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata
01,158.011c	kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam
01,158.012a	aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam
01,158.012c	ahaṃ hi mānī cerṣyuś ca kuberasya priyaḥ sakhā
01,158.013a	aṅgāraparṇam iti ca khyataṃ vanam idaṃ mama
01,158.013c	anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmy aham
01,158.014a	na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ
01,158.014c	idaṃ samupasarpanti tat kiṃ samupasarpatha
01,158.015	arjuna uvāca
01,158.015a	samudre himavatpārśve nadyām asyāṃ ca durmate
01,158.015c	rātrāv ahani saṃdhau ca kasya kḷptaḥ parigrahaḥ
01,158.015d*1713_01	bhukto vāpy athavābhukto rātrāv ahani khecara
01,158.015d*1713_02	na kālaniyamo hy asti gaṅgāṃ prāpya saridvarām
01,158.016a	vayaṃ ca śaktisaṃpannā akāle tvām adhṛṣṇumaḥ
01,158.016c	aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ
01,158.017a	purā himavataś caiṣā hemaśṛṅgād viniḥsṛtā
01,158.017c	gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate
01,158.017d*1714_01	gaṅgāṃ ca yamunāṃ caiva plakṣajātāṃ sarasvatīm
01,158.017d*1714_02	rathasthāṃ sarayūṃ caiva gomatīṃ gaṇḍakīṃ tathā
01,158.017d*1714_03	aparyuṣitapāpās te nadīḥ sapta pibanti ye
01,158.018a	iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ
01,158.018c	deveṣu gaṅgā gandharva prāpnoty alakanandatām
01,158.018d*1715_01	vaṅkṣur bhadrā cottaragā himavatpadaniḥsṛtā
01,158.019a	tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ
01,158.019c	gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt
01,158.020a	asaṃbādhā devanadī svargasaṃpādanī śubhā
01,158.020c	katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ
01,158.021a	anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam
01,158.021c	na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam
01,158.022	vaiśaṃpāyana uvāca
01,158.022a	aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam
01,158.022c	mumoca sāyakān dīptān ahīn āśīviṣān iva
01,158.023a	ulmukaṃ bhrāmayaṃs tūrṇaṃ pāṇḍavaś carma cottamam
01,158.023c	vyapovāha śarāṃs tasya sarvān eva dhanaṃjayaḥ
01,158.024	arjuna uvāca
01,158.024a	bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate
01,158.024c	astrajñeṣu prayuktaiṣā phenavat pravilīyate
01,158.025a	mānuṣān ati gandharvān sarvān gandharva lakṣaye
01,158.025c	tasmād astreṇa divyena yotsye 'haṃ na tu māyayā
01,158.026a	purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ
01,158.026c	bharadvājasya gandharva guruputraḥ śatakratoḥ
01,158.027a	bharadvājād agniveśyo agniveśyād gurur mama
01,158.027c	sa tv idaṃ mahyam adadād droṇo brāhmaṇasattamaḥ
01,158.028	vaiśaṃpāyana uvāca
01,158.028a	ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha
01,158.028c	pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat
01,158.029a	virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam
01,158.029c	astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham
01,158.030a	śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ
01,158.030c	bhrātṝn prati cakarṣātha so 'strapātād acetasam
01,158.031a	yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī
01,158.031c	nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī
01,158.032	gandharvy uvāca
01,158.032a	trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me
01,158.032c	gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho
01,158.032d*1716_01	dīnaṃ vākyaṃ tu tac chrutvā yudhiṣṭhira uvāca ha
01,158.032d*1717_01	dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ
01,158.032d*1718_01	dṛṣṭvānugrahabhāvāc ca pārthaḥ pārtham uvāca ha
01,158.033	yudhiṣṭhira uvāca
01,158.033a	yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam
01,158.033c	ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana
01,158.034	arjuna uvāca
01,158.034a	aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ
01,158.034c	pradiśaty abhayaṃ te 'dya kururājo yudhiṣṭhiraḥ
01,158.035	gandharva uvāca
01,158.035a	jito 'haṃ pūrvakaṃ nāma muñcāmy aṅgāraparṇatām
01,158.035c	na ca ślāghe balenādya na nāmnā janasaṃsadi
01,158.036a	sādhv imaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam
01,158.036c	gāndharvyā māyayā yoddhum icchāmi vayasā varam
01,158.037a	astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ
01,158.037c	so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam
01,158.038a	saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā
01,158.038c	nivedayiṣye tām adya prāṇadāyā mahātmane
01,158.039a	saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam
01,158.039c	yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati
01,158.040a	cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ
01,158.040c	dadau sa viśvāvasave mahyaṃ viśvāvasur dadau
01,158.041a	seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati
01,158.041c	āgamo 'syā mayā prokto vīryaṃ pratinibodha me
01,158.042a	yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃ cana
01,158.042c	tat paśyed yādṛśaṃ cecchet tādṛṣaṃ draṣṭum arhati
01,158.043a	samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām
01,158.043c	anuneṣyāmy ahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte
01,158.044a	vidyayā hy anayā rājan vayaṃ nṛbhyo viśeṣitāḥ
01,158.044c	aviśiṣṭāś ca devānām anubhāvapravartitāḥ
01,158.045a	gandharvajānām aśvānām ahaṃ puruṣasattama
01,158.045c	bhrātṛbhyas tava pañcabhyaḥ pṛthag dātā śataṃ śatam
01,158.046a	devagandharvavāhās te divyagandhā manogamāḥ
01,158.046c	kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṃhasaḥ
01,158.047a	purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe
01,158.047c	daśadhā śatadhā caiva tac chīrṇaṃ vṛtramūrdhani
01,158.048a	tato bhāgīkṛto devair vajrabhāga upāsyate
01,158.048c	loke yat sādhanaṃ kiṃ cit sā vai vajratanuḥ smṛtā
01,158.049a	vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam
01,158.049c	vaiśyā vai dānavajrāś ca karmavajrā yavīyasaḥ
01,158.050a	vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ
01,158.050c	rathāṅgaṃ vaḍavā sūte sūtāś cāśveṣu ye matāḥ
01,158.051a	kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ
01,158.051c	ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ
01,158.052	arjuna uvāca
01,158.052a	yadi prītena vā dattaṃ saṃśaye jīvitasya vā
01,158.052c	vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye
01,158.053	gandharva uvāca
01,158.053a	saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate
01,158.053c	jīvitasya pradānena prīto vidyāṃ dadāmi te
01,158.054a	tvatto hy ahaṃ grahīṣyāmi astram āgneyam uttamam
01,158.054c	tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha
01,158.055	arjuna uvāca
01,158.055a	tvatto 'streṇa vṛṇomy aśvān saṃyogaḥ śāśvato 'stu nau
01,158.055c	sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet
01,159.001	arjuna uvāca
01,159.001a	kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ
01,159.001c	yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama
01,159.002	gandharva uvāca
01,159.002a	anagnayo 'nāhutayo na ca viprapuraskṛtāḥ
01,159.002c	yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana
01,159.003a	yakṣarākṣasagandharvāḥ piśācoragamānavāḥ
01,159.003b*1719_01	dharṣayanti naravyāghra na brāhmaṇapuraskṛtān
01,159.003b*1719_02	jānatā ca mayā tasmāt tejaś cābhijanaṃ ca vaḥ
01,159.003b*1719_03	iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ
01,159.003b*1719_04	ko hi vas triṣu lokeṣu na veda bharatarṣabha
01,159.003b*1719_05	svair guṇair vistṛtaṃ śrīmad yaśo 'gryaṃ bhūrivarcasām
01,159.003c	vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te
01,159.004a	nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam
01,159.004c	guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām
01,159.005a	svayaṃ cāpi mayā dṛṣṭaś caratā sāgarāmbarām
01,159.005c	imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te
01,159.006a	vede dhanuṣi cācāryam abhijānāmi te 'rjuna
01,159.006c	viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam
01,159.006d*1720_01	sarvavedavidāṃ śreṣṭhaṃ sarvaśastrabhṛtāṃ varam
01,159.006d*1720_02	droṇam iṣvastrakuśalaṃ dhanuṣy aṅgirasāṃ varam
01,159.007a	dharmaṃ vāyuṃ ca śakraṃ ca vijānāmy aśvinau tathā
01,159.007c	pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān
01,159.007e	pitṝn etān ahaṃ pārtha devamānuṣasattamān
01,159.008a	divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ
01,159.008c	bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ
01,159.009a	uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām
01,159.009c	jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām
01,159.010a	strīsakāśe ca kauravya na pumān kṣantum arhati
01,159.010c	dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ
01,159.011a	naktaṃ ca balam asmākaṃ bhūya evābhivardhate
01,159.011c	yatas tato māṃ kaunteya sadāraṃ manyur āviśat
01,159.012a	so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana
01,159.012c	yena teneha vidhinā kīrtyamānaṃ nibodha me
01,159.013a	brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi
01,159.013c	yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā
01,159.014a	yas tu syāt kṣatriyaḥ kaś cit kāmavṛttaḥ paraṃtapa
01,159.014c	naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana
01,159.015a	yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare
01,159.015c	jayen naktaṃcarān sarvān sa purohitadhūrgataḥ
01,159.016a	tasmāt tāpatya yat kiṃ cin nṛṇāṃ śreya ihepsitam
01,159.016c	tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ
01,159.017a	vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ
01,159.017c	dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ
01,159.018a	jayaś ca niyato rājñaḥ svargaś ca syād anantaram
01,159.018c	yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ
01,159.019a	lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum
01,159.019c	purohitaṃ prakurvīta rājā guṇasamanvitam
01,159.020a	purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ
01,159.020c	prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām
01,159.021a	na hi kevalaśauryeṇa tāpatyābhijanena ca
01,159.021c	jayed abrāhmaṇaḥ kaś cid bhūmiṃ bhūmipatiḥ kva cit
01,159.022a	tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana
01,159.022c	brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram
01,160.001	arjuna uvāca
01,160.001a	tāpatya iti yad vākyam uktavān asi mām iha
01,160.001c	tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam
01,160.002a	tapatī nāma kā caiṣā tāpatyā yatkṛte vayam
01,160.002c	kaunteyā hi vayaṃ sādho tattvam icchāmi veditum
01,160.002d*1721_01	tat sarvaṃ tvam aśeṣeṇa tad brūhy aṅgāraparṇaka
01,160.003	vaiśaṃpāyana uvāca
01,160.003a	evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam
01,160.003c	viśrutāṃ triṣu lokeṣu śrāvayām āsa vai kathām
01,160.004	gandharva uvāca
01,160.004a	hanta te kathayiṣyāmi kathām etāṃ manoramām
01,160.004c	yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara
01,160.005a	uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ
01,160.005c	tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama
01,160.006a	ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā
01,160.006c	etasya tapatī nāma babhūvāsadṛśī sutā
01,160.007a	vivasvato vai kaunteya sāvitryavarajā vibho
01,160.007c	viśrutā triṣu lokeṣu tapatī tapasā yutā
01,160.008a	na devī nāsurī caiva na yakṣī na ca rākṣasī
01,160.008c	nāpsarā na ca gandharvī tathārūpeṇa kā cana
01,160.009a	suvibhaktānavadyāṅgī svasitāyatalocanā
01,160.009c	svācārā caiva sādhvī ca suveṣā caiva bhāminī
01,160.010a	na tasyāḥ sadṛśaṃ kaṃ cit triṣu lokeṣu bhārata
01,160.010c	bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ
01,160.011a	saṃprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām
01,160.011b*1722_01	dvyaṣṭavarṣāṃ tu tāṃ paśyan savitā rūpaśālinīm
01,160.011c	nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan
01,160.012a	artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī
01,160.012c	sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā
01,160.013a	arghyamālyopahāraiś ca śaśvac ca nṛpatir yataḥ
01,160.013c	niyamair upavāsaiś ca tapobhir vividhair api
01,160.014a	śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ
01,160.014c	aṃśumantaṃ samudyantaṃ pūjayām āsa bhaktimān
01,160.015a	tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi
01,160.015c	tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim
01,160.016a	dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām
01,160.016c	nṛpottamāya kauravya viśrutābhijanāya vai
01,160.017a	yathā hi divi dīptāṃśuḥ prabhāsayati tejasā
01,160.017c	tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat
01,160.018a	yathārcayanti cādityam udyantaṃ brahmavādinaḥ
01,160.018c	tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ
01,160.019a	sa somam ati kāntatvād ādityam ati tejasā
01,160.019c	babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api
01,160.020a	evaṃguṇasya nṛpates tathāvṛttasya kaurava
01,160.020c	tasmai dātuṃ manaś cakre tapatīṃ tapanaḥ svayam
01,160.021a	sa kadā cid atho rājā śrīmān uruyaśā bhuvi
01,160.021c	cacāra mṛgayāṃ pārtha parvatopavane kila
01,160.022a	carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ
01,160.022c	mamāra rājñaḥ kaunteya girāv apratimo hayaḥ
01,160.023a	sa mṛtāśvaś caran pārtha padbhyām eva girau nṛpaḥ
01,160.023c	dadarśāsadṛśīṃ loke kanyām āyatalocanām
01,160.024a	sa eka ekām āsādya kanyāṃ tām arimardanaḥ
01,160.024c	tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ
01,160.025a	sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ śriyam
01,160.025c	punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām
01,160.025d*1723_01	vapuṣā varcasā caiva śikhām iva vibhāvasoḥ
01,160.025d*1723_02	prasannatvena kāntyā ca candrarekhām ivāmalām
01,160.026a	giriprasthe tu sā yasmin sthitā svasitalocanā
01,160.026b*1724_01	vibhrājamānā śuśubhe pratimeva hiraṇmayī
01,160.026b*1724_02	tasyā rūpeṇa sa girir veṣeṇa ca viśeṣataḥ
01,160.026c	sa savṛkṣakṣupalato hiraṇmaya ivābhavat
01,160.026d*1725_01	tāṃ tu dṛṣṭvā sa cārvaṅgīṃ rājā rājīvalocanām
01,160.027a	avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ
01,160.027c	avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam
01,160.028a	janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ
01,160.028c	rūpaṃ na sadṛśaṃ tasyās tarkayām āsa kiṃ cana
01,160.029a	tayā baddhamanaścakṣuḥ pāśair guṇamayais tadā
01,160.029c	na cacāla tato deśād bubudhe na ca kiṃ cana
01,160.030a	asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam
01,160.030c	lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam
01,160.031a	evaṃ sa tarkayām āsa rūpadraviṇasaṃpadā
01,160.031c	kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇas tadā
01,160.032a	tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ
01,160.032c	jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ
01,160.033a	dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā
01,160.033c	apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm
01,160.034a	kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi
01,160.034c	kathaṃ ca nirjane 'raṇye carasy ekā śucismite
01,160.035a	tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā
01,160.035c	vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam
01,160.036a	na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm
01,160.036c	na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm
01,160.037a	yā hi dṛṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ
01,160.037c	na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini
01,160.037d*1726_01	dṛṣṭvaiva cāruvadane candrāt kāntataraṃ tava
01,160.037d*1726_02	vadanaṃ padmapatrākṣaṃ māṃ mathnātīva manmathaḥ
01,160.038a	evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā
01,160.038c	kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana
01,160.039a	tato lālapyamānasya pārthivasyāyatekṣaṇā
01,160.039c	saudāminīva sābhreṣu tatraivāntaradhīyata
01,160.040a	tām anvicchan sa nṛpatiḥ paricakrāma tat tadā
01,160.040c	vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā
01,160.041a	apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca
01,160.041c	niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata
01,161.001	gandharva uvāca
01,161.001a	atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ
01,161.001c	pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale
01,161.002a	tasmin nipatite bhūmāv atha sā cāruhāsinī
01,161.002c	punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam
01,161.003a	athābabhāṣe kalyāṇī vācā madhurayā nṛpam
01,161.003c	taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam
01,161.003d*1727_01	uvāca madhuraṃ vākyaṃ tapatī prahasann iva
01,161.004a	uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama
01,161.004c	mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau
01,161.005a	evam ukto 'tha nṛpatir vācā madhurayā tadā
01,161.005c	dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām
01,161.006a	atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ
01,161.006c	manmathāgniparītātmā saṃdigdhākṣarayā girā
01,161.007a	sādhu mām asitāpāṅge kāmārtaṃ mattakāśini
01,161.007c	bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām
01,161.008a	tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ
01,161.008c	kāmaḥ kamalagarbhābhe pratividhyan na śāmyati
01,161.009a	grastam evam anākrande bhadre kāmamahāhinā
01,161.009c	sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane
01,161.010a	tvayy adhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi
01,161.010c	cārusarvānavadyāṅgi padmendusadṛśānane
01,161.011a	na hy ahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā
01,161.011b*1728_01	kāmaḥ kamalapatrākṣi pratividhyati mām ayam
01,161.011c	tasmāt kuru viśālākṣi mayy anukrośam aṅgane
01,161.012a	bhaktaṃ mām asitāpāṅge na parityaktum arhasi
01,161.012c	tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini
01,161.012d*1729_01	tvaddarśanakṛtasnehaṃ manaś calati me bhṛśam
01,161.012d*1729_02	na tvāṃ dṛṣṭvā punar anyāṃ draṣṭuṃ kalyāṇi rocaye
01,161.012d*1729_03	prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini
01,161.012d*1730_01	dṛṣṭvaiva tvāṃ varārohe manmatho bhṛśam aṅgane
01,161.012d*1730_02	antargataṃ viśālākṣi vidhyati sma patatribhiḥ
01,161.012d*1730_03	manmathāgnisamudbhūtaṃ dāhaṃ kamalalocane
01,161.012d*1730_04	prītisaṃyogayuktābhir adbhiḥ prahlādayasva me
01,161.012d*1730_05	puṣpāyudhaṃ durādharṣaṃ pracaṇḍaśarakārmukam
01,161.012d*1730_06	tvaddarśanasamudbhūtaṃ vidhyantaṃ duḥsahaiḥ śaraiḥ
01,161.012d*1730_07	upaśāmaya kalyāṇi ātmadānena bhāvini
01,161.013a	gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
01,161.013c	vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
01,161.014	tapaty uvāca
01,161.014a	nāham īśātmano rājan kanyā pitṛmatī hy aham
01,161.014c	mayi ced asti te prītir yācasva pitaraṃ mama
01,161.015a	yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara
01,161.015c	darśanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ
01,161.016a	na cāham īśā dehasya tasmān nṛpatisattama
01,161.016c	samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ
01,161.017a	kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam
01,161.017c	kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam
01,161.018a	tasmād evaṃgate kāle yācasva pitaraṃ mama
01,161.018c	ādityaṃ praṇipātena tapasā niyamena ca
01,161.019a	sa cet kāmayate dātuṃ tava mām arimardana
01,161.019c	bhaviṣyāmy atha te rājan satataṃ vaśavartinī
01,161.020a	ahaṃ hi tapatī nāma sāvitryavarajā sutā
01,161.020c	asya lokapradīpasya savituḥ kṣatriyarṣabha
01,162.001	gandharva uvāca
01,162.001a	evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā
01,162.001b*1731_01	tapatī tapatīty evaṃ vilalāpāturo nṛpaḥ
01,162.001b*1731_02	prāskhalac cāsakṛd rājā punar utthāya dhāvati
01,162.001b*1731_03	dhāvamānas tu tapatīm adṛṣṭvaiva mahīpatiḥ
01,162.001c	sa tu rājā punar bhūmau tatraiva nipapāta ha
01,162.001d*1732_01	anveṣamāṇaḥ sabalas taṃ rājānaṃ nṛpottamam
01,162.002a	amātyaḥ sānuyātras tu taṃ dadarśa mahāvane
01,162.002c	kṣitau nipatitaṃ kāle śakradhvajam ivocchritam
01,162.003a	taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau
01,162.003c	babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā
01,162.004a	tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ
01,162.004c	taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam
01,162.005a	bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam
01,162.005c	prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca
01,162.006a	amātyas taṃ samutthāpya babhūva vigatajvaraḥ
01,162.006c	uvāca cainaṃ kalyāṇyā vācā madhurayotthitam
01,162.006e	mā bhair manujaśārdūla bhadraṃ cāstu tavānagha
01,162.007a	kṣutpipāsāpariśrāntaṃ tarkayām āsa taṃ nṛpam
01,162.007c	patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale
01,162.008a	vāriṇātha suśītena śiras tasyābhyaṣecayat
01,162.008c	aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā
01,162.009a	tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ
01,162.009c	sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā
01,162.010a	tatas tasyājñayā rājño vipratasthe mahad balam
01,162.010c	sa tu rājā giriprasthe tasmin punar upāviśat
01,162.010d*1733_01	cintayānas tu tapatīṃ tadrūpākṛṣṭamānasaḥ
01,162.010d*1733_02	unmattaka ivāsaṃjñas tadāsīd bharatarṣabhaḥ
01,162.011a	tatas tasmin girivare śucir bhūtvā kṛtāñjaliḥ
01,162.011c	ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau
01,162.011d*1734_01	pūjayāno dinakaraṃ bhaktiyukto mahīpatiḥ
01,162.012a	jagāma manasā caiva vasiṣṭham ṛṣisattamam
01,162.012c	purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ
01,162.013a	naktaṃdinam athaikasthe sthite tasmiñ janādhipe
01,162.013c	athājagāma viprarṣis tadā dvādaśame 'hani
01,162.014a	sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam
01,162.014c	divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ
01,162.015a	tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam
01,162.015c	ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā
01,162.015d*1735_01	bhadraṃ te rājaśārdūla tapatī yācate hy aham
01,162.015d*1735_02	vivasvatas tadarthe cety uktvāgād ṛṣisattamaḥ
01,162.016a	sa tasya manujendrasya paśyato bhagavān ṛṣiḥ
01,162.016c	ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ
01,162.016d*1736_01	yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ
01,162.017a	sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ
01,162.017c	vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat
01,162.018a	tam uvāca mahātejā vivasvān munisattamam
01,162.018c	maharṣe svāgataṃ te 'stu kathayasva yathecchasi
01,162.018d*1737=00	gandharvaḥ
01,162.018d*1737=03	vasiṣṭhaḥ
01,162.018d*1737=11	sūryaḥ
01,162.018d*1737_01	yojanānāṃ catuḥṣaṣṭiṃ nimeṣāt triṃśataṃ tathā
01,162.018d*1737_02	aśvair gacchati nityaṃ yas tatpārśvastho 'bravīd idam
01,162.018d*1737_03	ajāya lokatrayabhāvanāya
01,162.018d*1737_04	bhūtātmane gopataye vṛṣāya
01,162.018d*1737_05	sūryāya sargapralayālayāya
01,162.018d*1737_06	namo mahākāruṇikottamāya
01,162.018d*1737_07	vivasvate jñānabhṛd antarātmane
01,162.018d*1737_08	jagatpradīpāya jagaddhitaiṣiṇe
01,162.018d*1737_09	svayaṃbhuve dīptasahasracakṣuṣe
01,162.018d*1737_10	surottamāyāmitatejase namaḥ
01,162.018d*1737_11	stuto 'smi varadas te 'haṃ varaṃ varaya suvrata
01,162.018d*1737_12	stutis tvayoktā bhaktānāṃ japyeyaṃ varado 'smy aham
01,162.018d*1738_01	namaḥ savitre jagadekacakṣuṣe
01,162.018d*1738_02	jagatprasūtisthitināśahetave
01,162.018d*1738_03	trayīmayāya triguṇātmadhāriṇe
01,162.018d*1738_04	viriñcinārāyaṇaśaṃkarātmane
01,162.018d*1739_01	yad icchasi mahābhāga mattaḥ pravadatāṃ vara
01,162.018d*1739_02	tat te dadyām abhipretaṃ yady api syāt sudurlabham
01,162.018d*1739_03	evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata
01,162.018d*1739_04	praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ
01,163.001	vasiṣṭha uvāca
01,163.001a	yaiṣā te tapatī nāma sāvitryavarajā sutā
01,163.001c	tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso
01,163.002a	sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ
01,163.002c	yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama
01,163.003	gandharva uvāca
01,163.003a	ity uktaḥ savitā tena dadānīty eva niścitaḥ
01,163.003c	pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ
01,163.004a	varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune
01,163.004c	tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt
01,163.005a	tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam
01,163.005c	dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane
01,163.005e	pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā
01,163.006a	vasiṣṭho 'tha visṛṣṭaś ca punar evājagāma ha
01,163.006c	yatra vikhyatakīrtiḥ sa kurūṇām ṛṣabho 'bhavat
01,163.007a	sa rājā manmathāviṣṭas tadgatenāntarātmanā
01,163.007c	dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm
01,163.007e	vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau
01,163.007f*1740_01	ruruce sādhikaṃ subhrūr āpatantī nabhastalāt
01,163.007f*1740_02	saudāminīva vibhraṣṭā dyotayantī svatejasā
01,163.008a	kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite
01,163.008c	ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ
01,163.009a	tapasārādhya varadaṃ devaṃ gopatim īśvaram
01,163.009c	lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā
01,163.010a	tatas tasmin giriśreṣṭhe devagandharvasevite
01,163.010c	jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ
01,163.011a	vasiṣṭhenābhyanujñātas tasminn eva dharādhare
01,163.011c	so 'kāmayata rājarṣir vihartuṃ saha bhāryayā
01,163.012a	tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca
01,163.012c	ādideśa mahīpālas tam eva sacivaṃ tadā
01,163.012d*1741_01	atha dattvā mahīpāle tapatīṃ tāṃ manoramām
01,163.012d*1741_02	tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe
01,163.013a	nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame
01,163.013c	so 'pi rājā girau tasmin vijahārāmaropamaḥ
01,163.014a	tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca
01,163.014c	reme tasmin girau rājā tayaiva saha bhāryayā
01,163.015a	tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ
01,163.015c	na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ
01,163.015d*1742_01	tatas tasyām anāvṛṣṭyāṃ pravṛttāyām ariṃdama
01,163.015d*1742_02	prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ
01,163.015d*1742_03	tasmiṃs tathāvidhe kāle vartamāne sudāruṇe
01,163.015d*1742_04	nāvaśyāyaḥ papātorvyāṃ tataḥ sasyāni nāruhan
01,163.015d*1742_05	tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ
01,163.015d*1742_06	gṛhāṇi saṃparityajya babhramuḥ pradiśo diśaḥ
01,163.015d*1742_07	tatas tasmin pure rāṣṭre tyaktadāraparigrahāḥ
01,163.015d*1742_08	parasparam amaryādāḥ kṣudhārtā jaghnire janāḥ
01,163.016a	tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ
01,163.016c	abhavat pretarājasya puraṃ pretair ivāvṛtam
01,163.016d*1743_01	snāyvasthiśeṣair nirmāṃsair dhamanīsaṃtatair bhṛśam
01,163.017a	tatas tat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ
01,163.017c	abhyapadyata dharmātmā vasiṣṭho rājasattamam
01,163.018a	taṃ ca pārthivaśārdūlam ānayām āsa tat puram
01,163.018c	tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ
01,163.019a	tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā
01,163.019c	tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ
01,163.019d*1744_01	pravavarṣa sahasrākṣaḥ sasyāni janayan prabhuḥ
01,163.020a	tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā
01,163.020c	tena pārthivamukhyena bhāvitaṃ bhāvitātmanā
01,163.021a	tato dvādaśa varṣāṇi punar īje narādhipaḥ
01,163.021c	patnyā tapatyā sahito yathā śakro marutpatiḥ
01,163.022a	evam āsīn mahābhāgā tapatī nāma paurvikī
01,163.022c	tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ
01,163.023a	tasyāṃ saṃjanayām āsa kuruṃ saṃvaraṇo nṛpaḥ
01,163.023c	tapatyāṃ tapatāṃ śreṣṭha tāpatyas tvaṃ tato 'rjuna
01,163.023d*1745_01	daśa varṣasahasrāṇi vihṛtya sa tayā saha
01,163.023d*1745_02	abhiṣicya kuruṃ rājye tapas taptvā tapodhanaḥ
01,163.023d*1745_03	ādityalokaṃ ca tato jagāma bharatarṣabha
01,163.023d*1746_01	kurūdbhavā yato yūyaṃ kauravāḥ kuravas tathā
01,163.023d*1746_02	pauravā ājamīḍhāś ca bhāratā bharatarṣabha
01,163.023d*1746_03	tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam
01,163.023d*1746_04	purohitamukhā yūyaṃ bhuṅkṣadhvaṃ pṛthivīm imām
01,164.001	vaiśaṃpāyana uvāca
01,164.001a	sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha
01,164.001c	arjunaḥ parayā prītyā pūrṇacandra ivābabhau
01,164.002a	uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ
01,164.002c	jātakautūhalo 'tīva vasiṣṭhasya tapobalāt
01,164.003a	vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam
01,164.003c	etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me
01,164.004a	ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ
01,164.004c	āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ
01,164.004d*1747_01	subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt
01,164.004d*1748_01	brahmaṇo mānasaḥ putro vasiṣṭho 'rundhatīpatiḥ
01,164.005	gandharva uvāca
01,164.005a	tapasā nirjitau śaśvad ajeyāv amarair api
01,164.005c	kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ
01,164.005d*1749_01	indriyāṇāṃ vaśakaro vaśiṣṭha iti cocyate
01,164.005d*1750_01	yathā kāmaś ca krodhaś ca nirjitāv ajitau naraiḥ
01,164.005d*1750_02	jitārayo jitā lokāḥ panthānaś ca jitā divaḥ
01,164.006a	yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ
01,164.006c	viśvāmitrāparādhena dhārayan manyum uttamam
01,164.007a	putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ
01,164.007c	viśvāmitravināśāya na mene karma dāruṇam
01,164.008a	mṛtāṃś ca punar āhartuṃ yaḥ sa putrān yamakṣayāt
01,164.008c	kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ
01,164.009a	yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ
01,164.009c	ikṣvākavo mahīpālā lebhire pṛthivīm imām
01,164.010a	purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam
01,164.010c	ījire kratubhiś cāpi nṛpās te kurunandana
01,164.011a	sa hi tān yājayām āsa sarvān nṛpatisattamān
01,164.011c	brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān
01,164.011d*1751_01	tathā vasiṣṭhena saha saudāsaḥ saṃgatas tadā
01,164.011d*1751_02	rakṣobhir viprayuktas tu viśvāmitreṇa yojitaiḥ
01,164.011d*1751_03	tathā dvijasahāyād vai na gandharvā na rākṣasāḥ
01,164.011d*1751_04	śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ
01,164.012a	tasmād dharmapradhānātmā vedadharmavid īpsitaḥ
01,164.012c	brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām
01,164.013a	kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā
01,164.013c	pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye
01,164.014a	mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram
01,164.014c	tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ
01,164.014d*1752_01	vidvān bhavatu vo vipro dharmakāmārthatattvavit
01,165.001	arjuna uvāca
01,165.001a	kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ
01,165.001c	vasator āśrame puṇye śaṃsa naḥ sarvam eva tat
01,165.002	gandharva uvāca
01,165.002a	idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate
01,165.002c	pārtha sarveṣu lokeṣu yathāvat tan nibodha me
01,165.003a	kanyakubje mahān āsīt pārthivo bharatarṣabha
01,165.003c	gādhīti viśruto loke satyadharmaparāyaṇaḥ
01,165.004a	tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ
01,165.004c	viśvāmitra iti khyāto babhūva ripumardanaḥ
01,165.005a	sa cacāra sahāmātyo mṛgayāṃ gahane vane
01,165.005c	mṛgān vidhyan varāhāṃś ca ramyeṣu marudhanvasu
01,165.006a	vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ
01,165.006c	ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati
01,165.007a	tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
01,165.007c	viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā
01,165.008a	pādyārghyācamanīyena svāgatena ca bhārata
01,165.008c	tathaiva pratijagrāha vanyena haviṣā tathā
01,165.009a	tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ
01,165.009c	uktā kāmān prayaccheti sā kāmān duduhe tataḥ
01,165.009d*1753_01	bāṣpāḍhyasyaudanasyaiva rāśayaḥ parvatopamāḥ
01,165.009d*1753_02	niṣṭhānnāni ca sūpāṃś ca dadhikulyās tathaiva ca
01,165.009d*1753_03	kūpāṃś ca ghṛtasaṃpūrṇān bhakṣyāṇāṃ rāśayas tathā
01,165.009d*1753_04	bhojanāni mahārhāṇi tatra tatra sahasraśaḥ
01,165.009d*1753_05	ikṣūn madhu ca lājāṃś ca maireyāṃś ca varāsavān
01,165.009d*1753_06	vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ
01,165.010a	grāmyāraṇyā oṣadhīś ca duduhe paya eva ca
01,165.010c	ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam
01,165.011a	bhojanīyāni peyāni bhakṣyāṇi vividhāni ca
01,165.011c	lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna
01,165.011d*1754_01	ratnāni ca mahārhāṇi vāsāṃsi vividhāni ca
01,165.012a	taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ
01,165.012c	sāmātyaḥ sabalaś caiva tutoṣa sa bhṛśaṃ nṛpaḥ
01,165.012d*1755_01	śiro grīvā sakthinī ca sāsnāpucchamahastanāḥ
01,165.012d*1755_02	śubhāny etāni dhenūnām āyatāni pracakṣate
01,165.012d*1755_03	pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām
01,165.012d*1755_04	lalāṭaṃ śravaṇe caiva nayanadvitayaṃ tathā
01,165.012d*1755_05	pṛthūny etāni śasyante dhenūnāṃ pañca sūribhiḥ
01,165.012d*1755_06	maṇḍūkasyaivam ucchūne . . yasyāḥ ṣaḍāyatām
01,165.013a	ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām
01,165.013c	maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām
01,165.014a	suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām
01,165.014c	puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām
01,165.014c*1756_01	supuṣṭāṅgīṃ suyonikām
01,165.014c*1756_02	saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām
01,165.014c*1756_03	dṛṣṭvā gṛṣṭim ṛṣer bhūpo
01,165.015a	abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm
01,165.015c	abravīc ca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā
01,165.016a	arbudena gavāṃ brahman mama rājyena vā punaḥ
01,165.016c	nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune
01,165.017	vasiṣṭha uvāca
01,165.017a	devatātithipitrartham ājyārthaṃ ca payasvinī
01,165.017c	adeyā nandinīyaṃ me rājyenāpi tavānagha
01,165.018	viśvāmitra uvāca
01,165.018a	kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ
01,165.018c	brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu
01,165.018d*1757_01	ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ
01,165.019a	arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām
01,165.019c	svadharmaṃ na prahāsyāmi nayiṣye te balena gām
01,165.019d*1758_01	kṣatriyo 'smi na vipro 'haṃ bāhuvīryo 'smi dharmataḥ
01,165.019d*1758_02	tasmād bhujabalenemāṃ hariṣyāmīha paśyataḥ
01,165.019d*1759_01	atra havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca
01,165.019d*1759_02	āyattam agnihotraṃ ca ātithyaṃ ca na saṃśayaḥ
01,165.019d*1759_03	bahunā kiṃ pralāpena na dāsye kāmadohinīm
01,165.020	vasiṣṭha uvāca
01,165.020a	balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ
01,165.020c	yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya
01,165.020d*1760_01	ratnadvayaṃ brāhmaṇasya nāpahāryaṃ nṛpair bhuvi
01,165.020d*1760_02	agnihotrī ca gauḥ patnī prajāraṇir anuttamā
01,165.021	gandharva uvāca
01,165.021a	evam uktas tadā pārtha viśvāmitro balād iva
01,165.021c	haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām
01,165.021d*1761_01	sā tadā hriyamāṇā ca viśvāmitrabalair balāt
01,165.022a	kaśādaṇḍapratihatā kālyamānā tatas tataḥ
01,165.022c	hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī
01,165.023a	āgamyābhimukhī pārtha tasthau bhagavadunmukhī
01,165.023c	bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ
01,165.023d*1762_01	balāni teṣāṃ nirdhūya chitvā pāśanibandhanam
01,165.023d*1763_01	āśramān naiva gacchantī humbhārāvair nanāda ca
01,165.024	vasiṣṭha uvāca
01,165.024a	śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ
01,165.024c	balād dhriyasi me nandi kṣamāvān brāhmaṇo hy aham
01,165.024c*1764_01	viśvāmitreṇa nandini | kiṃ kartavyaṃ mayā tatra
01,165.024d*1765_01	athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ
01,165.024d*1765_02	sarvataḥ samakālyanta kaśāpāṣāṇapāṇayaḥ
01,165.025	gandharva uvāca
01,165.025a	sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha
01,165.025c	viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat
01,165.026	gaur uvāca
01,165.026a	pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat
01,165.026b*1766_01	upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm
01,165.026c	viśvāmitrabalair ghorair bhagavan kim upekṣase
01,165.027	gandharva uvāca
01,165.027a	evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ
01,165.027c	na cukṣubhe na dhairyāc ca vicacāla dhṛtavrataḥ
01,165.028	vasiṣṭha uvāca
01,165.028a	kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam
01,165.028c	kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate
01,165.029	gaur uvāca
01,165.029a	kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase
01,165.029c	atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt
01,165.030	vasiṣṭha uvāca
01,165.030a	na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate
01,165.030c	dṛḍhena dāmnā baddhvaiṣa vatsas te hriyate balāt
01,165.030d*1767_01	yena kenāpy upāyena tvayā vatso nivāryatām
01,165.031	gandharva uvāca
01,165.031a	sthīyatām iti tac chrutvā vasiṣṭhasya payasvinī
01,165.031c	ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā
01,165.032a	krodharaktekṣaṇā sā gaur hambhāravaghanasvanā
01,165.032c	viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ
01,165.033a	kaśāgradaṇḍābhihatā kālyamānā tatas tataḥ
01,165.033c	krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe
01,165.034a	āditya iva madhyāhne krodhadīptavapur babhau
01,165.034c	aṅgāravarṣaṃ muñcantī muhur vāladhito mahat
01,165.035a	asṛjat pahlavān pucchāc chakṛtaḥ śabarāñ śakān
01,165.035b*1768_01	yonideśāc ca yavanāñ chakṛddeśāc chakāṃs tathā
01,165.035c	mūtrataś cāsṛjac cāpi yavanān krodhamūrcchitā
01,165.035c*1769_01	barbarāṃś caiva pārśvataḥ
01,165.035c*1769_02	prāṇataḥ prāsṛjac ceyaṃ
01,165.036a	puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā
01,165.036b*1770_01	cibukāṃś ca pulindāṃś ca cīnān hūṇān sakeralān
01,165.036c	tathaiva daradān mlecchān phenataḥ sā sasarja ha
01,165.037a	tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇais tadā
01,165.037c	nānāvaraṇasaṃchannair nānāyudhadharais tathā
01,165.037e	avākīryata saṃrabdhair viśvāmitrasya paśyataḥ
01,165.038a	ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ
01,165.038c	astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ
01,165.038e	prabhagnaṃ sarvatas trastaṃ viśvāmitrasya paśyataḥ
01,165.038f*1771_01	tasya tac caturaṅgaṃ vai balaṃ paramaduḥsaham
01,165.038f*1771_02	prabhagnaṃ sarvato ghoraṃ payasvinyā vivarjitam
01,165.039a	na ca prāṇair viyujyanta ke cit te sainikās tadā
01,165.039c	viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha
01,165.039d*1772_01	sā gaus tat sakalaṃ sainyaṃ kālayām āsa dūrataḥ
01,165.040a	viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam
01,165.040c	krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata
01,165.040d@097_0001	viśvāmitras tato dṛṣṭvā krodhāviṣṭaḥ sa rodasī
01,165.040d@097_0002	vavarṣa śaravarṣāṇi vasiṣṭhe munisattame
01,165.040d@097_0003	ghorarūpāṃś ca nārācān kṣurān bhallān mahāmuniḥ
01,165.040d@097_0004	viśvāmitraprayuktāṃs tān vaiṇavena vyamocayat
01,165.040d@097_0005	vasiṣṭhasya tadā dṛṣṭvā karmakauśalam āhave
01,165.040d@097_0006	viśvāmitro 'pi kopena bhūyaḥ śatrunipātanaḥ
01,165.040d@097_0007	divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā
01,165.040d@097_0008	āgneyaṃ vāruṇaṃ caindraṃ yāmyaṃ vāyavyam eva ca
01,165.040d@097_0009	visasarja mahābhāge vasiṣṭhe brahmaṇaḥ sute
01,165.040d@097_0010	astrāṇi sarvato jvālā visṛjantaḥ prapedire
01,165.040d@097_0011	yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ
01,165.040d@097_0012	vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā
01,165.040d@097_0013	yaṣṭyā nivārayām āsa sarvāṇy astrāṇi sa smayan
01,165.040d@097_0014	tatas te bhasmasād bhūtāḥ patanti sma mahītale
01,165.040d@097_0015	apohya divyāny astrāṇi vasiṣṭho vākyam abravīt
01,165.040d@097_0016	nirjito 'si mahārāja durātman gādhinandana
01,165.040d@097_0017	yadi te 'sti paraṃ śauryaṃ tad darśaya mayi sthite
01,165.040d@097_0018	viśvāmitras tathā cokto vasiṣṭhena narādhipaḥ
01,165.040d@097_0019	novāca kiṃ cid vrīḍāḍhyo vidrāvitamahābalaḥ
01,165.041a	dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā
01,165.041c	viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt
01,165.042a	dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
01,165.042c	balābalaṃ viniścitya tapa eva paraṃ balam
01,165.043a	sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam
01,165.043c	bhogāṃś ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe
01,165.044a	sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā
01,165.044c	tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca
01,165.044e	apibac ca sutaṃ somam indreṇa saha kauśikaḥ
01,165.044f*1773_01	evaṃvīryas tu rājarṣir viprarṣiḥ saṃbabhūva ha
01,166.000*1774=00	arjunaḥ
01,166.000*1774_01	ṛṣyos tu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ
01,166.000*1774_02	babhūva gandharvapate brūhi tat sarvam eva ca
01,166.000*1774_03	māhātmyaṃ ca vasiṣṭhasya brāhmaṇyaṃ brahmatejasaḥ
01,166.000*1774_04	viśvāmitrasya ca tathā kṣatriyasya mahātmanaḥ
01,166.000*1774_05	na śṛṇvānas tv ahaṃ tṛptim upagacchāmi khecara
01,166.000*1774_06	ākhyāhi gandharvapate vicitrāṇīha bhāṣase
01,166.000*1774_07	māhātmyaṃ ca vasiṣṭhasya viśvāmitrasya bhāṣase
01,166.001	gandharva uvāca
01,166.001a	kalmāṣapāda ity asmiṃl loke rājā babhūva ha
01,166.001c	ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi
01,166.001d*1775_01	nāsti tatra mahārāja vaiśvānarasamadyuteḥ
01,166.002a	sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt
01,166.002c	mṛgān vidhyan varāhāṃś ca cacāra ripumardanaḥ
01,166.002d*1776_01	tasmin vane mahāghore khaḍgāṃś ca bahuśo 'hanat
01,166.002d*1776_02	hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ
01,166.002d*1777_01	akāmayat taṃ yājyārthe viśvāmitraḥ pratāpavān
01,166.003a	sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam
01,166.003c	tṛṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi
01,166.004a	apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam
01,166.004c	śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam
01,166.004e	jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ
01,166.005a	apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt
01,166.005c	tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā
01,166.005d*1778_01	mama panthā mahārāja dharma eṣa sanātanaḥ
01,166.005d*1778_02	rājñā sarveṣu dharmeṣu deyaḥ panthā dvijātaye
01,166.005d*1779_01	evaṃ parasparaṃ tau tu patho 'rthaṃ vākyam ūcatuḥ
01,166.005d*1779_02	apasarpāpasarpeti vāguttaram akurvatām
01,166.006a	ṛṣis tu nāpacakrāma tasmin dharmapathe sthitaḥ
01,166.006c	nāpi rājā muner mānāt krodhāc cāpi jagāma ha
01,166.007a	amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ
01,166.007c	jaghāna kaśayā mohāt tadā rākṣasavan munim
01,166.008a	kaśāprahārābhihatas tataḥ sa munisattamaḥ
01,166.008c	taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ
01,166.009a	haṃsi rākṣasavad yasmād rājāpasada tāpasam
01,166.009c	tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi
01,166.010a	manuṣyapiśite saktaś cariṣyasi mahīm imām
01,166.010c	gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā
01,166.011a	tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ
01,166.011c	vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata
01,166.012a	tayor vivadator evaṃ samīpam upacakrame
01,166.012c	ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān
01,166.013a	tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ
01,166.013c	ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā
01,166.014a	antardhāya tadātmānaṃ viśvāmitro 'pi bhārata
01,166.014c	tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam
01,166.015a	sa tu śaptas tadā tena śaktinā vai nṛpottamaḥ
01,166.015b*1780_01	tasthau tatra ca rājā tu saviṣādo babhūva ha
01,166.015b*1781_01	śāpānto dvādaśe varṣe tava rājan bhaviṣyati
01,166.015b*1781_02	uktas tu śaktriṇā rājā sa tu tatraiva saṃsthitaḥ
01,166.015c	jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan
01,166.016a	tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana
01,166.016c	viśvāmitras tato rakṣa ādideśa nṛpaṃ prati
01,166.017a	sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā
01,166.017c	rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā
01,166.018a	rakṣasā tu gṛhītaṃ taṃ viditvā sa munis tadā
01,166.018c	viśvāmitro 'py apakrāmat tasmād deśād ariṃdama
01,166.019a	tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā
01,166.019c	balavat pīḍyamāno 'pi rakṣasāntargatena ha
01,166.020a	dadarśa taṃ dvijaḥ kaś cid rājānaṃ prasthitaṃ punaḥ
01,166.020c	yayāce kṣudhitaś cainaṃ samāṃsaṃ bhojanaṃ tadā
01,166.021a	tam uvācātha rājarṣir dvijaṃ mitrasahas tadā
01,166.021c	āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan
01,166.022a	nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam
01,166.022c	ity uktvā prayayau rājā tasthau ca dvijasattamaḥ
01,166.023a	antargataṃ tu tad rājñas tadā brāhmaṇabhāṣitam
01,166.023c	so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ
01,166.023d*1782_01	tato rājā parikramya yathākāmaṃ yathāsukham
01,166.023d*1782_02	nivṛtto 'ntaḥpuraṃ pārtha praviveśa mahāmanāḥ
01,166.024a	tato 'rdharātra utthāya sūdam ānāyya satvaram
01,166.024c	uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam
01,166.025a	gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate
01,166.025c	annārthī tvaṃ tam annena samāṃsenopapādaya
01,166.026a	evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit
01,166.026c	nivedayām āsa tadā tasmai rājñe vyathānvitaḥ
01,166.027a	rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ
01,166.027c	apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ
01,166.028a	tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām
01,166.028c	gatvā jahāra tvarito naramāṃsam apetabhīḥ
01,166.029a	sa tat saṃskṛtya vidhivad annopahitam āśu vai
01,166.029c	tasmai prādād brāhmaṇāya kṣudhitāya tapasvine
01,166.030a	sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ
01,166.030c	abhojyam idam ity āha krodhaparyākulekṣaṇaḥ
01,166.031a	yasmād abhojyam annaṃ me dadāti sa narādhipaḥ
01,166.031c	tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā
01,166.032a	sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā
01,166.032c	udvejanīyo bhūtānāṃ cariṣyati mahīm imām
01,166.033a	dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt
01,166.033c	rakṣobalasamāviṣṭo visaṃjñaś cābhavat tadā
01,166.034a	tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ
01,166.034c	uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata
01,166.035a	yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi
01,166.035c	tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham
01,166.036a	evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ
01,166.036c	śaktinaṃ bhakṣayām āsa vyāghraḥ paśum ivepsitam
01,166.037a	śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitras tataḥ punaḥ
01,166.037c	vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha
01,166.038a	sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ
01,166.038c	bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva
01,166.039a	vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān
01,166.039c	dhārayām āsa taṃ śokaṃ mahādrir iva medinīm
01,166.040a	cakre cātmavināśāya buddhiṃ sa munisattamaḥ
01,166.040c	na tv eva kuśikocchedaṃ mene matimatāṃ varaḥ
01,166.041a	sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ
01,166.041c	śiras tasya śilāyāṃ ca tūlarāśāv ivāpatat
01,166.042a	na mamāra ca pātena sa yadā tena pāṇḍava
01,166.042c	tadāgnim iddhvā bhagavān saṃviveśa mahāvane
01,166.043a	taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ
01,166.043c	dīpyamāno 'py amitraghna śīto 'gnir abhavat tataḥ
01,166.044a	sa samudram abhipretya śokāviṣṭo mahāmuniḥ
01,166.044c	baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi
01,166.045a	sa samudrormivegena sthale nyasto mahāmuniḥ
01,166.045b*1783_01	na mamāra tadā vipraḥ kathaṃ cit saṃśitavrataḥ
01,166.045c	jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati
01,167.001	gandharva uvāca
01,167.001a	tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ
01,167.001c	nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ
01,167.002a	so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā
01,167.002c	vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn
01,167.003a	atha cintāṃ samāpede punaḥ pauravanandana
01,167.003c	ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ
01,167.004a	tataḥ pāśais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ
01,167.004c	tasyā jale mahānadyā nimamajja suduḥkhitaḥ
01,167.005a	atha chittvā nadī pāśāṃs tasyāribalamardana
01,167.005c	samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat
01,167.006a	uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ
01,167.006c	vipāśeti ca nāmāsyā nadyāś cakre mahān ṛṣiḥ
01,167.006d*1784_01	sā vipāśeti vikhyātā nadī lokeṣu bhārata
01,167.006d*1784_02	ṛṣes tasya naravyāghra vacanāt tasya dhīmataḥ
01,167.006d*1784_03	uttīrya ca tato rājan duḥkhito bhagavān ṛṣiḥ
01,167.007a	śoke buddhiṃ tataś cakre na caikatra vyatiṣṭhata
01,167.007c	so 'gacchat parvatāṃś caiva saritaś ca sarāṃsi ca
01,167.008a	tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā
01,167.008c	caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat
01,167.008d*1785_01	majjayām āsa śokārto maraṇe kṛtaniścayaḥ
01,167.009a	sā tam agnisamaṃ vipram anucintya saridvarā
01,167.009c	śatadhā vidrutā yasmāc chatadrur iti viśrutā
01,167.010a	tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā
01,167.010c	martuṃ na śakyam ity uktvā punar evāśramaṃ yayau
01,167.010d*1786_01	sa gatvā vividhāñ śailān deśān bahuvidhāṃs tathā
01,167.011a	vadhvādṛśyantyānugata āśramābhimukho vrajan
01,167.011c	atha śuśrāva saṃgatyā vedādhyayananiḥsvanam
01,167.011e	pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam
01,167.012a	anuvrajati ko nv eṣa mām ity eva ca so 'bravīt
01,167.012c	ahaṃ tv adṛśyatī nāmnā taṃ snuṣā pratyabhāṣata
01,167.012e	śakter bhāryā mahābhāga tapoyuktā tapasvinī
01,167.013	vasiṣṭha uvāca
01,167.013a	putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ
01,167.013c	purā sāṅgasya vedasya śakter iva mayā śrutaḥ
01,167.014	adṛśyanty uvāca
01,167.014a	ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te
01,167.014c	samā dvādaśa tasyeha vedān abhyasato mune
01,167.015	gandharva uvāca
01,167.015a	evam uktas tato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
01,167.015c	asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata
01,167.016a	tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha
01,167.016c	kalmāṣapādam āsīnaṃ dadarśa vijane vane
01,167.017a	sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata
01,167.017c	āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam
01,167.018a	adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ
01,167.018c	bhayasaṃvignayā vācā vasiṣṭham idam abravīt
01,167.019a	asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ
01,167.019c	pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ
01,167.020a	taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaś cana
01,167.020c	tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara
01,167.021a	trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt
01,167.021c	rakṣo attum iha hy āvāṃ nūnam etac cikīrṣati
01,168.001	vasiṣṭha uvāca
01,168.001a	mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana
01,168.001c	naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam
01,168.002a	rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi
01,168.002c	sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇaḥ
01,168.003	gandharva uvāca
01,168.003a	tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ
01,168.003c	vārayām āsa tejasvī huṃkareṇaiva bhārata
01,168.004a	mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā
01,168.004c	mokṣayām āsa vai ghorād rākṣasād rājasattamam
01,168.005a	sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā
01,168.005c	grasta āsīd gṛheṇeva parvakāle divākaraḥ
01,168.006a	rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat
01,168.006c	tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ
01,168.007a	pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ
01,168.007c	uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam
01,168.008a	saudāso 'haṃ mahābhāga yājyas te dvijasattama
01,168.008c	asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te
01,168.009	vasiṣṭha uvāca
01,168.009a	vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat
01,168.009c	brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana
01,168.010	rājovāca
01,168.010a	nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān
01,168.010c	tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān
01,168.011a	ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama
01,168.011c	tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara
01,168.012a	apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi
01,168.012c	śīlarūpaguṇopetām ikṣvākukulavṛddhaye
01,168.013	gandharva uvāca
01,168.013a	dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha
01,168.013c	vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ
01,168.014a	tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha
01,168.014c	khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvaraḥ
01,168.015a	taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā
01,168.015c	vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram
01,168.016a	acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām
01,168.016c	viveśa sahitas tena vasiṣṭhena mahātmanā
01,168.017a	dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ
01,168.017c	puṣyeṇa sahitaṃ kāle divākaram ivoditam
01,168.018a	sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ
01,168.018c	ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ
01,168.019a	saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam
01,168.019c	manaḥ prahlādayām āsā tasya tat puram uttamam
01,168.020a	tuṣṭapuṣṭajanākīrṇā sā purī kurunandana
01,168.020c	aśobhata tadā tena śakreṇevāmarāvatī
01,168.021a	tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm
01,168.021c	tasya rājño ''jñayā devī vasiṣṭham upacakrame
01,168.022a	ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha
01,168.022c	devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
01,168.023a	atha tasyāṃ samutpanne garbhe sa munisattamaḥ
01,168.023c	rājñābhivāditas tena jagāma punar āśramam
01,168.024a	dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā
01,168.024c	sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam
01,168.025a	dvādaśe 'tha tato varṣe sa jajñe manujarṣabha
01,168.025c	aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat
01,169.001	gandharva uvāca
01,169.001a	āśramasthā tataḥ putram adṛśyantī vyajāyata
01,169.001c	śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam
01,169.002a	jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ
01,169.002c	pautrasya bharataśreṣṭha cakāra bhagavān svayam
01,169.003a	parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā
01,169.003c	garbhasthena tato loke parāśara iti smṛtaḥ
01,169.004a	amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā
01,169.004c	janmaprabhṛti tasmiṃś ca pitarīva vyavartata
01,169.005a	sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata
01,169.005c	mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa
01,169.006a	tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ
01,169.006c	adṛśyanty aśrupūrṇākṣī śṛṇvantī tam uvāca ha
01,169.007a	mā tāta tāta tāteti na te tāto mahāmuniḥ
01,169.007c	rakṣasā bhakṣitas tāta tava tāto vanāntare
01,169.008a	manyase yaṃ tu tāteti naiṣa tātas tavānagha
01,169.008c	āryas tv eṣa pitā tasya pitus tava mahātmanaḥ
01,169.009a	sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ
01,169.009c	sarvalokavināśāya matiṃ cakre mahāmanāḥ
01,169.010a	taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ
01,169.010b*1787_01	ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ
01,169.010c	vasiṣṭho vārayām āsa hetunā yena tac chṛṇu
01,169.011	vasiṣṭha uvāca
01,169.011a	kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau
01,169.011c	yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ
01,169.012a	sa tān agrabhujas tāta dhānyena ca dhanena ca
01,169.012c	somānte tarpayām āsa vipulena viśāṃ patiḥ
01,169.013a	tasmin nṛpatiśārdūle svaryāte 'tha kadā cana
01,169.013c	babhūva tatkuleyānāṃ dravyakāryam upasthitam
01,169.014a	te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha
01,169.014c	yāciṣṇavo 'bhijagmus tāṃs tāta bhārgavasattamān
01,169.015a	bhūmau tu nidadhuḥ ke cid bhṛgavo dhanam akṣayam
01,169.015c	daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam
01,169.016a	bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam
01,169.016c	kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt
01,169.017a	tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā
01,169.017c	khanatādhigataṃ vittaṃ kena cid bhṛguveśmani
01,169.017e	tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ
01,169.018a	avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān
01,169.018c	nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śaraiḥ
01,169.018e	ā garbhād anukṛntantaś ceruś caiva vasuṃdharām
01,169.019a	tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā
01,169.019c	bhṛgupatnyo giriṃ tāta himavantaṃ prapedire
01,169.020a	tāsām anyatamā garbhaṃ bhayād dādhāra taijasam
01,169.020c	ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye
01,169.020d*1788_01	tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā
01,169.020d*1788_02	gatvaikā kathayām āsa kṣatriyāṇām upahvare
01,169.020d*1788_03	tatas te kṣatriyā jagmus taṃ garbhaṃ hantum udyatāḥ
01,169.020e	dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā
01,169.021a	atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha
01,169.021c	muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ
01,169.021e	tataś cakṣurviyuktās te giridurgeṣu babhramuḥ
01,169.022a	tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ
01,169.022c	brahmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām
01,169.023a	ūcuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ
01,169.023c	jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ
01,169.024a	bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam
01,169.024c	upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ
01,169.025a	saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi
01,169.025c	punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi
01,170.001	brāhmaṇy uvāca
01,170.001a	nāhaṃ gṛhṇāmi vas tāta dṛṣṭīr nāsti ruṣānvitā
01,170.001c	ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ
01,170.002a	tena cakṣūṃṣi vas tāta nūnaṃ kopān mahātmanā
01,170.002c	smaratā nihatān bandhūn ādattāni na saṃśayaḥ
01,170.003a	garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ
01,170.003c	tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ
01,170.004a	ṣaḍaṅgaś cākhilo veda imaṃ garbhastham eva hi
01,170.004c	viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā
01,170.005a	so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati
01,170.005c	tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ
01,170.006a	tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam
01,170.006c	ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati
01,170.007	gandharva uvāca
01,170.007a	evam uktās tataḥ sarve rājānas te tam ūrujam
01,170.007c	ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ
01,170.008a	anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ
01,170.008c	sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata
01,170.009a	cakṣūṃṣi pratilabhyātha pratijagmus tato nṛpāḥ
01,170.009c	bhārgavas tu munir mene sarvalokaparābhavam
01,170.010a	sa cakre tāta lokānāṃ vināśāya mahāmanāḥ
01,170.010c	sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ
01,170.011a	icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ
01,170.011c	sarvalokavināśāya tapasā mahataidhitaḥ
01,170.012a	tāpayām āsa lokān sa sadevāsuramānuṣān
01,170.012c	tapasogreṇa mahatā nandayiṣyan pitāmahān
01,170.013a	tatas taṃ pitaras tāta vijñāya bhṛgusattamam
01,170.013c	pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ
01,170.014a	aurva dṛṣṭaḥ prabhāvas te tapasograsya putraka
01,170.014c	prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ
01,170.015a	nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ
01,170.015c	vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām
01,170.016a	āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat
01,170.016c	tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam
01,170.017a	nikhātaṃ tad dhi vai vittaṃ kena cid bhṛguveśmani
01,170.017c	vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ
01,170.017e	kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha
01,170.017f*1789_01	yad asmākaṃ dhanādhyakṣaḥ prabhūtaṃ dhanam āharat
01,170.018a	yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ
01,170.018c	tadāsmābhir ayaṃ dṛṣṭa upāyas tāta saṃmataḥ
01,170.019a	ātmahā ca pumāṃs tāta na lokāṃl labhate śubhān
01,170.019c	tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ
01,170.019d*1790_01	etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara
01,170.020a	na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi
01,170.020c	niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt
01,170.021a	na hi naḥ kṣatriyāḥ ke cin na lokāḥ sapta putraka
01,170.021c	dūṣayanti tapas tejaḥ krodham utpatitaṃ jahi
01,171.001	aurva uvāca
01,171.001a	uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā
01,171.001c	sarvalokavināśāya na sā me vitathā bhavet
01,171.002a	vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe
01,171.002c	anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim
01,171.003a	yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati
01,171.003c	nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum
01,171.004a	aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā
01,171.004c	sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ
01,171.005a	aśrauṣam aham ūrustho garbhaśayyāgatas tadā
01,171.005c	ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe
01,171.006a	sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ
01,171.006c	āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat
01,171.007a	āpūrṇakośāḥ kila me mātaraḥ pitaras tathā
01,171.007c	bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam
01,171.008a	tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata
01,171.008c	yadā tadā dadhāreyam ūruṇaikena māṃ śubhā
01,171.009a	pratiṣeddhā hi pāpasya yadā lokeṣu vidyate
01,171.009c	tadā sarveṣu lokeṣu pāpakṛn nopapadyate
01,171.010a	yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit
01,171.010c	tiṣṭhanti bahavo loke tadā pāpeṣu karmasu
01,171.011a	jānann api ca yaḥ pāpaṃ śaktimān na niyacchati
01,171.011c	īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate
01,171.012a	rājabhiś ceśvaraiś caiva yadi vai pitaro mama
01,171.012c	śaktair na śakitā trātum iṣṭaṃ matveha jīvitam
01,171.013a	ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san
01,171.013c	bhavatāṃ tu vaco nāham alaṃ samativartitum
01,171.014a	mama cāpi bhaved etad īśvarasya sato mahat
01,171.014c	upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam
01,171.015a	yaś cāyaṃ manyujo me 'gnir lokān ādātum icchati
01,171.015c	dahed eṣa ca mām eva nigṛhītaḥ svatejasā
01,171.016a	bhavatāṃ ca vijānāmi sarvalokahitepsutām
01,171.016c	tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ
01,171.017	pitara ūcuḥ
01,171.017a	ya eṣa manyujas te 'gnir lokān ādātum icchati
01,171.017c	apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ
01,171.017d*1791_01	kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā
01,171.018a	āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat
01,171.018c	tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama
01,171.019a	ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau
01,171.019c	manyujo 'gnir dahann āpo lokā hy āpomayāḥ smṛtāḥ
01,171.020a	evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati
01,171.020c	na caiva sāmarā lokā gamiṣyanti parābhavam
01,171.021	vasiṣṭha uvāca
01,171.021a	tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye
01,171.021c	utsasarja sa caivāpa upayuṅkte mahodadhau
01,171.022a	mahad dhayaśiro bhūtvā yat tad vedavido viduḥ
01,171.022c	tam agnim udgiran vaktrāt pibaty āpo mahodadhau
01,171.023a	tasmāt tvam api bhadraṃ te na lokān hantum arhasi
01,171.023c	parāśara parān dharmāñ jānañ jñānavatāṃ vara
01,172.001	gandharva uvāca
01,172.001a	evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā
01,172.001c	nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt
01,172.002a	īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ
01,172.002c	ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ
01,172.003a	tato vṛddhāṃś ca bālāṃś ca rākṣasān sa mahāmuniḥ
01,172.003c	dadāha vitate yajñe śakter vadham anusmaran
01,172.004a	na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt
01,172.004c	dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt
01,172.005a	trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ
01,172.005c	āsīt purastād dīptānāṃ caturtha iva pāvakaḥ
01,172.006a	tena yajñena śubhreṇa hūyamānena yuktitaḥ
01,172.006c	tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye
01,172.007a	taṃ vasiṣṭhādayaḥ sarve munayas tatra menire
01,172.007c	tejasā divi dīpyantaṃ dvitīyam iva bhāskaram
01,172.008a	tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ
01,172.008c	samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat
01,172.009a	tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum
01,172.009c	upājagmur amitraghna rakṣasāṃ jīvitepsayā
01,172.010a	pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha
01,172.010c	uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam
01,172.011a	kaccit tātāpavighnaṃ te kaccin nandasi putraka
01,172.011c	ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt
01,172.012a	prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama
01,172.012b*1792_01	naiṣa tāta dvijātīnāṃ dharmo dṛṣṭas tapasvinām
01,172.012b*1792_02	śama eva paro dharmas tam ācara parāśara
01,172.012c	adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara
01,172.012d*1793_01	śaktinaṃ cāpi dharmajña nātikrāntum ihārhasi
01,172.012d*1793_02	prajānāṃ ca mamocchedaṃ na caivaṃ kartum arhasi
01,172.012d*1793_03	śāpād dhi śakter vāsiṣṭha tat tāvad upapāditam
01,172.012d*1793_04	ātmajena saroṣeṇa śaktir nīta ito divam
01,172.012d*1793_05	na hi taṃ rākṣasaḥ kaś cic chakto bhakṣayituṃ mune
01,172.012d*1793_06	ātmanaivātmanas tena sṛṣṭo mṛtyus tadābhavat
01,172.012d*1793_07	nimittabhūtas tatrāsīd viśvāmitraḥ parāśara
01,172.012d*1794_01	vāsiṣṭhā bhakṣitāś cāsan kauśikotsṛṣṭarakṣasā
01,172.012d*1794_02	śāpaṃ na kurvanti tadā vākśastrā yat parāyaṇam
01,172.012d*1794_03	kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi
01,172.012e	rājā kalmāṣapādaś ca divam āroḍhum icchati
01,172.013a	ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ
01,172.013c	te ca sarve mudā yuktā modante sahitāḥ suraiḥ
01,172.013e	sarvam etad vasiṣṭhasya viditaṃ vai mahāmune
01,172.014a	rakṣasāṃ ca samuccheda eṣa tāta tapasvinām
01,172.014c	nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana
01,172.014e	sa satraṃ muñca bhadraṃ te samāptam idam astu te
01,172.015a	evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā
01,172.015c	tadā samāpayām āsa satraṃ śāktiḥ parāśaraḥ
01,172.016a	sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ
01,172.016c	uttare himavatpārśve utsasarja mahāvane
01,172.017a	sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca
01,172.017c	bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi
01,173.000*1795=00	gandharvaḥ
01,173.000*1795_01	punaś caiva mahātejā viśvāmitrajighāṃsayā
01,173.000*1795_02	agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ
01,173.000*1795_03	vāsiṣṭhasaṃbhṛtaś cāgnir viśvāmitrahitaiṣiṇā
01,173.000*1795_04	tejasā vahnitulyena grastaḥ skandena dhīmatā
01,173.001	arjuna uvāca
01,173.001a	rājñā kalmāṣapādena gurau brahmavidāṃ vare
01,173.001c	kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā
01,173.002a	jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā
01,173.002c	agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā
01,173.002d*1796_01	adharmiṣṭhaṃ vasiṣṭhena kṛtaṃ cāpi purā sakhe
01,173.002d*1797_01	tatra me saṃśayo jātaḥ kāryākāryaviniścaye
01,173.002e	kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ
01,173.003	gandharva uvāca
01,173.003a	dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi
01,173.003c	vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam
01,173.004a	kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ
01,173.004c	śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā
01,173.005a	sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ
01,173.005c	nirjagāma purād rājā sahadāraḥ paraṃtapaḥ
01,173.006a	araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame
01,173.006c	nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam
01,173.007a	nānāgulmalatācchannaṃ nānādrumasamāvṛtam
01,173.007c	araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman
01,173.008a	sa kadā cit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ
01,173.008c	dadarśa suparikliṣṭaḥ kasmiṃś cid vananirjhare
01,173.008e	brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau
01,173.009a	tau samīkṣya tu vitrastāv akṛtārthau pradhāvitau
01,173.009c	tayoś ca dravator vipraṃ jagṛhe nṛpatir balāt
01,173.010a	dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇy abhāṣata
01,173.010c	śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata
01,173.011a	ādityavaṃśaprabhavas tvaṃ hi lokapariśrutaḥ
01,173.011c	apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ
01,173.011d*1798_01	vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana
01,173.011d*1798_02	yena tvayā purā viṣṇus toṣitaḥ śubhakarmaṇā
01,173.011d*1798_03	ātmanaṃ tṛṇavat kṛtvā jīvitaṃ haraye 'rpitam
01,173.011d*1798_04	tadāsi rakṣitas tvaṃ vai viṣṇunā prabhaviṣṇunā
01,173.012a	śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi
01,173.012c	ṛtukāle tu saṃprāpte bhartrāsmy adya samāgatā
01,173.013a	akṛtārthā hy ahaṃ bhartrā prasavārthaś ca me mahān
01,173.013c	prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām
01,173.014a	evaṃ vikrośamānāyās tasyāḥ sa sunṛśaṃsakṛt
01,173.014c	bhartāraṃ bhakṣayām āsa vyāghro mṛgam ivepsitam
01,173.015a	tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi
01,173.015c	so 'gniḥ samabhavad dīptas taṃ ca deśaṃ vyadīpayat
01,173.016a	tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā
01,173.016c	kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā
01,173.017a	yasmān mamākṛtārthāyās tvayā kṣudra nṛśaṃsavat
01,173.017c	prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ
01,173.018a	tasmāt tvam api durbuddhe macchāpaparivikṣataḥ
01,173.018c	patnīm ṛtāv anuprāpya sadyas tyakṣyasi jīvitam
01,173.018d*1799_01	tena prasādyamānā sā prasādam akarot tadā
01,173.019a	yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ
01,173.019c	tena saṃgamya te bhāryā tanayaṃ janayiṣyati
01,173.019e	sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama
01,173.020a	evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā
01,173.020c	tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam
01,173.021a	vasiṣṭhaś ca mahābhāgaḥ sarvam etad apaśyata
01,173.021c	jñānayogena mahatā tapasā ca paraṃtapa
01,173.021d*1800_01	na cāpy atra mahābāho adharmaḥ pratipadyate
01,173.021d*1800_02	brāhmaṇo yad apatyaṃ hi prārthitaḥ saṃprayacchati
01,173.021d*1800_03	yadā tu kāmato gacchet paranārīṃ naro nṛpa
01,173.021d*1800_04	tadāsya paradāroktam adharmasya phalaṃ bhavet
01,173.021d*1800_05	apakalkas tu rājendra nistīryaitad dvijottamaḥ
01,173.021d*1800_06	nānyato bharataśreṣṭha sa hi lokagurur yataḥ
01,173.022a	muktaśāpaś ca rājarṣiḥ kālena mahatā tataḥ
01,173.022c	ṛtukāle 'bhipatito madayantyā nivāritaḥ
01,173.023a	na hi sasmāra nṛpatis taṃ śāpaṃ śāpamohitaḥ
01,173.023c	devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ
01,173.023e	taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā
01,173.024a	etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat
01,173.024c	svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ
01,173.024d*1801_01	yadā kalmāṣapādas tu rākṣasatvam avāpa saḥ
01,173.024d*1801_02	tadā vasiṣṭhaḥ kuruṇā yajñārthe saṃvṛto 'bhavat
01,173.024d*1801_03	yadā kalmāṣapādas tu rākṣasatvaṃ visṛṣṭavān
01,173.024d*1801_04	tadā tenaiva rājñā tu vasiṣṭhaḥ saṃvṛto 'bhavat
01,173.024d*1801_05	evaṃ vasiṣṭho yuṣmākaṃ purodhāḥ saṃvṛto 'bhavat
01,174.001	arjuna uvāca
01,174.001a	asmākam anurūpo vai yaḥ syād gandharva vedavit
01,174.001c	purohitas tam ācakṣva sarvaṃ hi viditaṃ tava
01,174.002	gandharva uvāca
01,174.002a	yavīyān devalasyaiṣa vane bhrātā tapasyati
01,174.002c	dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha
01,174.003	vaiśaṃpāyana uvāca
01,174.003a	tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi
01,174.003c	gandharvāya tadā prīto vacanaṃ cedam abravīt
01,174.004a	tvayy eva tāvat tiṣṭhantu hayā gandharvasattama
01,174.004c	karmakāle grahīṣyāmi svasti te 'stv iti cābravīt
01,174.005a	te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāś ca ha
01,174.005c	ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire
01,174.006a	tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te
01,174.006c	taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata
01,174.007a	tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ
01,174.007c	pādyena phalamūlena paurohityena caiva ha
01,174.008a	te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ
01,174.008c	taṃ brāhmaṇaṃ puraskṛtya pāñcālyāś ca svayaṃvaram
01,174.009a	mātṛṣaṣṭhās tu te tena guruṇā saṃgatās tadā
01,174.009c	nāthavantam ivātmānaṃ menire bharatarṣabhāḥ
01,174.010a	sa hi vedārthatattvajñas teṣāṃ gurur udāradhīḥ
01,174.010c	tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ
01,174.011a	vīrāṃs tu sa hi tān mene prāptarājyān svadharmataḥ
01,174.011c	buddhivīryabalotsāhair yuktān devān ivāparān
01,174.012a	kṛtasvastyayanās tena tatas te manujādhipāḥ
01,174.012c	menire sahitā gantuṃ pāñcālyās taṃ svayaṃvaram
01,174.014b*1802_01	vedavic caiva vāgmī ca dhaumyaḥ śrīmān dvijottamaḥ
01,174.014b*1802_02	tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā
01,174.014b*1802_03	mantraiś ca vividhair dhaumyas tulya āsīd bṛhaspateḥ
01,174.014b*1802_04	sa cāpi vipras tān mene svabhāvābhyadhikān bhuvi
01,175.001	vaiśaṃpāyana uvāca
01,175.001a	tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ
01,175.001b*1803_01	brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ
01,175.001c	prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam
01,175.002a	te prayātā naravyāghrā mātrā saha paraṃtapāḥ
01,175.002c	brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn
01,175.003a	tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ
01,175.003c	kva bhavanto gamiṣyanti kuto vāgacchateti ha
01,175.004	yudhiṣṭhira uvāca
01,175.004a	āgatān ekacakrāyāḥ sodaryān devadarśinaḥ
01,175.004c	bhavanto hi vijānantu sahitān mātṛcāriṇaḥ
01,175.005	brāhmaṇā ūcuḥ
01,175.005a	gacchatādyaiva pāñcālān drupadasya niveśanam
01,175.005c	svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ
01,175.006a	ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ
01,175.006c	tatra hy adbhutasaṃkāśo bhavitā sumahotsavaḥ
01,175.007a	yajñasenasya duhitā drupadasya mahātmanaḥ
01,175.007c	vedīmadhyāt samutpannā padmapatranibhekṣaṇā
01,175.008a	darśanīyānavadyāṅgī sukumārī manasvinī
01,175.008c	dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ
01,175.009a	yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ
01,175.009c	susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ
01,175.009d*1804_01	yasmin saṃjāyamāne ca vāg uvācāśarīriṇī
01,175.009d*1804_02	eṣa śiṣyaś ca mṛtyuś ca bharadvājasya jāyate
01,175.010a	svasā tasyānavadyāṅgī draupadī tanumadhyamā
01,175.010c	nīlotpalasamo gandho yasyāḥ krośāt pravāyati
01,175.011a	tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām
01,175.011c	gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam
01,175.012a	rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ
01,175.012c	svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ
01,175.013a	taruṇā darśanīyāś ca nānādeśasamāgatāḥ
01,175.013c	mahārathāḥ kṛtāstrāś ca samupaiṣyanti bhūmipāḥ
01,175.014a	te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ
01,175.014c	pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ
01,175.015a	pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram
01,175.015c	anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam
01,175.016a	naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ
01,175.016c	niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ
01,175.017a	evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca
01,175.017c	sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha
01,175.018a	darśanīyāṃś ca vaḥ sarvān devarūpān avasthitān
01,175.018c	samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam
01,175.019a	ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ
01,175.019c	niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu
01,175.019d*1805_01	āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati
01,175.020	yudhiṣṭhira uvāca
01,175.020a	paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam
01,175.020c	bhavadbhiḥ sahitāḥ sarve kanyāyās taṃ svayaṃvaram
01,176.001	vaiśaṃpāyana uvāca
01,176.001a	evam uktāḥ prayātās te pāṇḍavā janamejaya
01,176.001c	rājñā dakṣiṇapāñcālān drupadenābhirakṣitān
01,176.002a	tatas te taṃ mahātmānaṃ śuddhātmānam akalmaṣam
01,176.002c	dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā
01,176.003a	tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ
01,176.003c	kathānte cābhyanujñātāḥ prayayur drupadakṣayam
01,176.004a	paśyanto ramaṇīyāni vanāni ca sarāṃsi ca
01,176.004c	tatra tatra vasantaś ca śanair jagmur mahārathāḥ
01,176.005a	svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ
01,176.005c	ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ
01,176.006a	te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ
01,176.006c	kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā
01,176.007a	tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ
01,176.007c	tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit
01,176.007d*1806_01	yajñasenas tu pāñcālo bhīṣmadroṇakṛtāgasam
01,176.007d*1806_02	jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām
01,176.007d*1806_03	avāpya dhṛṣṭadyumnaṃ hi na sa droṇam acintayat
01,176.007d*1806_04	sutavairaprasaṅgāc ca bhīṣmād bhayam acintayat
01,176.007d*1807_01	kanyādānāt tu śaraṇaṃ so 'manyata mahīpatiḥ
01,176.007d*1807_02	jāmātur balasaṃyogān mene ha balavattaram
01,176.008a	yajñasenasya kāmas tu pāṇḍavāya kirīṭine
01,176.008c	kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ
01,176.009a	so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya
01,176.009b*1808_01	śaṃkareṇa varo dattaḥ prītena ca mahātmanā
01,176.009b*1808_02	sa niṣphalaḥ syān na tu me iti prāmāṇyam āgataḥ
01,176.009b*1808_03	mayā kartavyam adhunā duṣkaraṃ lakṣyavedhanam
01,176.009b*1808_04	iti niścitya manasā kāritaṃ lakṣyam uttamam
01,176.009c	dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata
01,176.009d*1809_01	vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ
01,176.009d*1809_02	tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat
01,176.009d*1809_03	āyasī tasya jyā cāsīt pratibaddhā mahābalā
01,176.009d*1809_04	na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat
01,176.010a	yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam
01,176.010c	tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam
01,176.011	drupada uvāca
01,176.011a	idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ
01,176.011c	atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti
01,176.012	vaiśaṃpāyana uvāca
01,176.012a	iti sa drupado rājā sarvataḥ samaghoṣayat
01,176.012c	tac chrutvā pārthivāḥ sarve samīyus tatra bhārata
01,176.013a	ṛṣayaś ca mahātmānaḥ svayaṃvaradidṛkṣayā
01,176.013b*1810_01	yādavā vāsudevena sārdham andhakavṛṣṇayaḥ
01,176.013b*1810_02	rājāno rājaputrāś ca yuvāno mṛṣṭakuṇḍalāḥ
01,176.013b*1810_03	nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ
01,176.013b*1810_04	manojñarūpalāvaṇyā mahendrasamavikramāḥ
01,176.013b*1810_05	krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ
01,176.013b*1810_06	sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ
01,176.013b*1810_07	pṛthivyāṃ ye ca rājāna ṛṣayaś ca tapodhanāḥ
01,176.013b*1810_08	bālavṛddhān ṛte sarve mahīpālāḥ samāgatāḥ
01,176.013b*1810_09	trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ
01,176.013c	duryodhanapurogāś ca sakarṇāḥ kuravo nṛpa
01,176.014a	brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman
01,176.014c	te 'bhyarcitā rājagaṇā drupadena mahātmanā
01,176.014d*1811_01	brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan
01,176.014d*1811_02	vaitālikā nartakāś ca sūtamāgadhabandinaḥ
01,176.014d*1812_01	upopaviṣṭā mañceṣu draṣṭukāmāḥ svayaṃvaram
01,176.015a	tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ
01,176.015c	śiśumārapuraṃ prāpya nyaviśaṃs te ca pārthivāḥ
01,176.016a	prāguttareṇa nagarād bhūmibhāge same śubhe
01,176.016c	samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ
01,176.017a	prākāraparikhopeto dvāratoraṇamaṇḍitaḥ
01,176.017c	vitānena vicitreṇa sarvataḥ samavastṛtaḥ
01,176.018a	tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ
01,176.018c	candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ
01,176.019a	kailāsaśikharaprakhyair nabhastalavilekhibhiḥ
01,176.019c	sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ
01,176.020a	suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ
01,176.020c	sukhārohaṇasopānair mahāsanaparicchadaiḥ
01,176.021a	agrāmyasamavacchannair agurūttamavāsitaiḥ
01,176.021c	haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ
01,176.022a	asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ
01,176.022c	bahudhātupinaddhāṅgair himavacchikharair iva
01,176.023a	tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ
01,176.023c	spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ
01,176.024a	tatropaviṣṭān dadṛśur mahāsattvaparākramān
01,176.024c	rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān
01,176.025a	mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ
01,176.025c	priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ
01,176.026a	mañceṣu ca parārdhyeṣu paurajānapadā janāḥ
01,176.026c	kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan
01,176.027a	brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan
01,176.027c	ṛddhiṃ pāñcālarājasya paśyantas tām anuttamām
01,176.028a	tataḥ samājo vavṛdhe sa rājan divasān bahūn
01,176.028c	ratnapradānabahulaḥ śobhito naṭanartakaiḥ
01,176.029a	vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe
01,176.029b@098_0001	maitre muhūrte tat tasyā rājadārāḥ purāvidaḥ
01,176.029b@098_0002	putravatyaḥ suvasanāḥ pratikarmopacakramuḥ
01,176.029b@098_0003	svarṇapātraṃ ca kauśeyaṃ dūrvāsiddhyarthasaṃyutam
01,176.029b@098_0004	nidhāya tailaṃ snānārthaṃ ninyur bālā haripriyāḥ
01,176.029b@098_0005	lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam
01,176.029b@098_0006	catuṣkābhimukhīṃ ninyur abhiṣekāya yoṣitaḥ
01,176.029b@098_0007	vaiḍūryamaṇipīṭheṣu niviṣṭāṃ draupadīṃ tadā
01,176.029b@098_0008	satūryaṃ snāpayāṃ cakruḥ svarṇakumbhasthitair jalaiḥ
01,176.029b@098_0009	tāṃ nivṛttābhiṣekāṃ ca dukūladvayadhāriṇīm
01,176.029b@098_0010	ninyur maṇistambhayutāṃ vedīṃ vai supariṣkṛtām
01,176.029b@098_0011	niveśya prāṅmukhīṃ hṛṣṭāṃ vismitākṣāḥ prasādhikāḥ
01,176.029b@098_0012	kenānukāraṇenemām ity anyonyaṃ vyalokayan
01,176.029b@098_0013	dhūpoṣmaṇā ca keśānām ārdrabhāvaṃ vyapohayan
01,176.029b@098_0014	babandhur asyā dhammillaṃ mālyaiḥ surabhigandhibhiḥ
01,176.029b@098_0015	dūrvāmadhūkaracitaṃ mālyaṃ tasyā daduḥ kare
01,176.029b@098_0016	cakruś ca kṛṣṇāgaruṇā patrabhaṅgaṃ kucadvaye
01,176.029b@098_0017	reje sā cakravākāṅkā svarṇadīrghasaridvarā
01,176.029b@098_0018	alakaiḥ kuṭilais tasyā mukhaṃ vikasitaṃ babhau
01,176.029b@098_0019	āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat
01,176.029b@098_0020	kālāñjanaṃ nayanayor ācārārthaṃ samādadhuḥ
01,176.029b@098_0021	bhūṣaṇai ratnakhacitair alaṃcakrur yathocitam
01,176.029b@098_0022	mātā ca tasyāḥ pṛṣatī haritālamanaḥśilām
01,176.029b@098_0023	aṅgulībhyām upādāya tilakaṃ vidadhe mukhe
01,176.029b@098_0024	alaṃkṛtāṃ vadhūṃ dṛṣṭvā yoṣito mudam āyayuḥ
01,176.029b@098_0025	mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati
01,176.029b@098_0026	sauvidallāḥ samāgamya drupadasyājñayā tataḥ
01,176.029b@098_0027	enām āropayām āsuḥ kariṇīṃ kuthabhūṣitām
01,176.029b@098_0028	tato 'vādyanta vādyāni maṅgalāni divi spṛśan
01,176.029b@098_0029	vilāsinījanaś cāpi pravaraṃ kariṇīśatam
01,176.029b@098_0030	māṅgalyagītaṃ gāyantyaḥ pārśvayor ubhayor yayuḥ
01,176.029b@098_0031	janāpaharaṇe yattāḥ pratihāryaḥ puro yayuḥ
01,176.029b@098_0032	kolāhalo mahān āsīt tasmin puravare tadā
01,176.029b@098_0033	dhṛṣṭadyumno yayāv agre hayam āruhya bhārata
01,176.029b@098_0034	drupado raṅgadeśe tu balena mahatā yutaḥ
01,176.029b@098_0035	tasthau vyūhya mahānīkaṃ pālitaṃ dṛḍhadhanvibhiḥ
01,176.029b@098_0036	tasyāṃ varāṅgyām āyantyāṃ mañcasthā nṛpasattamāḥ
01,176.029b@098_0037	tāṃ dṛṣṭvā manmathāviṣṭā vilāsān vidadhuḥ kila
01,176.029b@098_0038	kaś cid abhrāmayad bhūyaḥ kamalaṃ sumanoharam
01,176.029b@098_0039	lolapatraṃ calad bhṛṅgaṃ pariveṣṭitakesaram
01,176.029b@098_0040	kaś cid vilāsī galitaṃ lagnam aṅgadakoṭibhiḥ
01,176.029b@098_0041	prālambam akarod aṃse sācīkṛtamukhāmbujam
01,176.029b@098_0042	lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā
01,176.029b@098_0043	ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam
01,176.029b@098_0044	nakhāgraiḥ pāṭayām āsa kuśālekhaviśāradaiḥ
01,176.029b@098_0045	kaś cit kamalaśoṇena nakhena svastipāṇinā
01,176.029b@098_0046	ratnāṅgulīyaprabhayā vidvān akṣān avāsṛjat
01,176.029b@098_0047	yathābhā tasya vimalā svasthānāc calitā tathā
01,176.029b@098_0048	kaś cid vyāpārayām āsa kararatnāṅgulīyakam
01,176.029b@098_0049	bhūyān evaṃvidhāṃs tatra draupadī kamalekṣaṇā
01,176.029b@098_0050	nīlotpalamayaṃ deśaṃ kurvāṇevāvalokayat
01,176.029c	āplutāṅgī suvasanā sarvābharaṇabhūṣitā
01,176.030a	vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam
01,176.030c	avatīrṇā tato raṅgaṃ draupadī bharatarṣabha
01,176.031a	purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ
01,176.031c	paristīrya juhāvāgnim ājyena vidhinā tadā
01,176.032a	sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca
01,176.032c	vārayām āsa sarvāṇi vāditrāṇi samantataḥ
01,176.033a	niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate
01,176.033b*1813_01	kṛṣṇām ādāya vidhivan meghadundubhiniḥsvanaḥ
01,176.033c	raṅgamadhyagatas tatra meghagambhīrayā girā
01,176.033e	vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam
01,176.034a	idaṃ dhanur lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva
01,176.034c	yantracchidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daśārdhaiḥ
01,176.035a	etat kartā karma suduṣkaraṃ yaḥ; kulena rūpeṇa balena yuktaḥ
01,176.035c	tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi
01,176.036a	tān evam uktvā drupadasya putraḥ; paścād idaṃ draupadīm abhyuvāca
01,176.036c	nāmnā ca gotreṇa ca karmaṇā ca; saṃkīrtayaṃs tān nṛpatīn sametān
01,177.001	dhṛṣṭadyumna uvāca
01,177.001a	duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ
01,177.001c	viviṃśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ
01,177.002a	yuyutsur vātavegaś ca bhīmavegadharas tathā
01,177.002c	ugrāyudho balākī ca kanakāyur virocanaḥ
01,177.003a	sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ
01,177.003c	nandako bāhuśālī ca kuṇḍajo vikaṭas tathā
01,177.003d*1814_01	vindaś cāpy anuvindaś ca sajīvī vikalaḥ karī
01,177.004a	ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ
01,177.004c	karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ
01,177.004e	śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ
01,177.005a	śakuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ
01,177.005c	ete gāndhārarājasya sutāḥ sarve samāgatāḥ
01,177.006a	aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau
01,177.006c	samavetau mahātmānau tvadarthe samalaṃkṛtau
01,177.007a	bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān
01,177.007c	sahadevo jayatseno meghasaṃdhiś ca māgadhaḥ
01,177.008a	virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca
01,177.008c	vārdhakṣemiḥ suvarcāś ca senābinduś ca pārthivaḥ
01,177.009a	abhibhūḥ saha putreṇa sudāmnā ca suvarcasā
01,177.009c	sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā
01,177.010a	sūryadhvajo rocamāno nīlaś citrāyudhas tathā
01,177.010c	aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābalaḥ
01,177.011a	samudrasenaputraś ca candrasenaḥ pratāpavān
01,177.011c	jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca
01,177.012a	pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān
01,177.012c	kaliṅgas tāmraliptaś ca pattanādhipatis tathā
01,177.013a	madrarājas tathā śalyaḥ sahaputro mahārathaḥ
01,177.013c	rukmāṅgadena vīreṇa tathā rukmarathena ca
01,177.014a	kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ
01,177.014c	samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ
01,177.015a	sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ
01,177.015c	bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā
01,177.015d*1815_01	paṭaccaranihantā ca kārūṣādhipatis tathā
01,177.015d*1816_01	pāṇḍyakeralacolendrās trayas tretāgnayo yathā
01,177.015d*1816_02	āsaneṣu virājante āśām āgastyam āśritāḥ
01,177.016a	saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān
01,177.016c	sāmbaś ca cārudeṣṇaś ca sāraṇo 'tha gadas tathā
01,177.017a	akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ
01,177.017c	kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca
01,177.018a	viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ
01,177.018a*1817_01	. . . . . . . . ye cānye yādavās tathā
01,177.018a*1817_02	āgatās tava hetoś ca kṛṣṇe jānīhi satvaram
01,177.018a*1817_03	kṛtavarmā ca hārdikyaḥ (= 17c)
01,177.018a*1818_01	śaṅkuś ca sagaveṣaṇaḥ
01,177.018a*1818_02	āśāvaho 'niruddhaś ca
01,177.018c	vīro vātapatiś caiva jhillī piṇḍārakas tathā
01,177.018e	uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ
01,177.019a	bhagīratho bṛhatkṣatraḥ saindhavaś ca jayadrathaḥ
01,177.019c	bṛhadratho bāhlikaś ca śrutāyuś ca mahārathaḥ
01,177.020a	ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau
01,177.020c	vatsarājaś ca dhṛtimān kosalādhipatis tathā
01,177.020d*1819_01	karṇaś ca saha putreṇa vṛṣasenena vīryavān
01,177.020d*1819_02	bṛhadbalaś ca balavān rājā caivātha durjayaḥ
01,177.020d*1819_03	damaghoṣātmajaś caiva śiśupālo mahābalaḥ
01,177.020d*1819_04	cedīnām adhipo vīro balavān antakopamaḥ
01,177.020d*1820_01	prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāḥ kṣitīśvarāḥ
01,177.020d*1821_01	śiśupālaś ca vikrānto jarāsaṃdhas tathaiva ca
01,177.021a	ete cānye ca bahavo nānājanapadeśvarāḥ
01,177.021c	tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi
01,177.022a	ete vetsyanti vikrāntās tvadarthaṃ lakṣyam uttamam
01,177.022c	vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam
01,178.001	vaiśaṃpāyana uvāca
01,178.001a	te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ
01,178.001c	astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃkṛtena
01,178.002a	rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena
01,178.002c	samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ
01,178.003a	parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ
01,178.003c	kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ
01,178.004a	te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām
01,178.004c	cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ
01,178.005a	kandarpabāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ
01,178.005c	raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra
01,178.006a	athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca
01,178.006c	sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca
01,178.007a	daityāḥ suparṇāś ca mahoragāś ca; devarṣayo guhyakāś cāraṇāś ca
01,178.007c	viśvāvasur nāradaparvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ
01,178.008a	halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ
01,178.008c	prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvuḥ
01,178.009a	dṛṣṭvā hi tān mattagajendrarūpān; pañcābhipadmān iva vāraṇendrān
01,178.009c	bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ
01,178.010a	śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau
01,178.010c	śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa
01,178.011a	anye tu nānānṛpaputrapautrāḥ; kṛṣṇāgatair netramanaḥsvabhāvaiḥ
01,178.011c	vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭadantacchadatāmravaktrāḥ
01,178.012a	tathaiva pārthāḥ pṛthubāhavas te; vīrau yamau caiva mahānubhāvau
01,178.012c	tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ
01,178.012d*1822_01	devāś ca sarve sagaṇāḥ sametās
01,178.012d*1822_02	tāṃ draṣṭukāmā vasavo 'śvinau ca
01,178.012d*1822_03	rudrāś ca somo varuṇo yamaś ca
01,178.012d*1822_04	śakraṃ puraskṛtya dhaneśvaraś ca
01,178.012d*1822_05	viśvāvasur nāradaparvatau ca
01,178.012d*1822_06	devarṣayaś cāpsarasāṃ gaṇāś ca
01,178.013a	devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam
01,178.013c	divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam
01,178.014a	mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam
01,178.014c	vimānasaṃbādham abhūt samantāt; saveṇuvīṇāpaṇavānunādam
01,178.014d*1823_01	samājavāṭopari saṃsthitānāṃ
01,178.014d*1823_02	meghaiḥ samantād iva garjamānaiḥ
01,178.015a	tatas tu te rājagaṇāḥ krameṇa; kṛṣṇānimittaṃ nṛpa vikramantaḥ
01,178.015b*1824_01	sakarṇaduryodhanaśālvaśalya-
01,178.015b*1824_02	drauṇāyanikrāthasunīthavakrāḥ
01,178.015b*1824_03	kaliṅgavaṅgādhipapāṇḍyapauṇḍrā
01,178.015b*1824_04	videharājo yavanādhipaś ca
01,178.015b*1824_05	anye ca nānā nṛpaputrapautrā
01,178.015b*1824_06	rāṣṭrādhipāḥ paṅkajapatranetrāḥ
01,178.015b*1824_07	kirīṭahārāṅgadacakravālair
01,178.015b*1824_08	vibhūṣitāṅgāḥ pṛthubāhavas te
01,178.015b*1824_09	anukramaṃ vikramasattvayuktā
01,178.015b*1824_10	balena vīryeṇa ca nardamānāḥ
01,178.015c	tat kārmukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum
01,178.016a	te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ
01,178.016c	viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagnacittāḥ
01,178.016d*1825_01	gataujasaḥ srastakirīṭahārā
01,178.016d*1825_02	viniḥśvasantaḥ śamayāṃ babhūvuḥ
01,178.016d*1826_01	pāñcālarājasya sutā sakhībhiḥ
01,178.016d*1826_02	dṛṣṭvā dhanuḥkṣobham udārarūpā
01,178.016d*1826_03	jahāsa rājñāṃ bahuvīryabhājāṃ
01,178.016d*1826_04	līlāvilāsāñcitalocanāntā
01,178.017a	hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca
01,178.017c	kṛṣṇānimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt
01,178.017d*1827_01	sarvān nṛpāṃs tān prasamīkṣya karṇo
01,178.017d*1827_02	dhanurdharāṇāṃ pravaro jagāma
01,178.017d*1827_03	uddhṛtya tūrṇaṃ dhanur udyataṃ tat
01,178.017d*1827_04	sajyaṃ cakārāśu yuyoja bāṇān
01,178.017d*1827_05	dṛṣṭvā sūtaṃ menire pāṇḍuputrā
01,178.017d*1827_06	bhittvā nītaṃ lakṣyavaraṃ dharāyām
01,178.017d*1827_07	dhanurdharā rāgakṛtapratijñam
01,178.017d*1827_08	atyagnisomārkam athārkaputram
01,178.017d*1827_09	dṛṣṭvā tu taṃ draupadī vākyam uccair
01,178.017d*1827_10	jagāda nāhaṃ varayāmi sūtam
01,178.017d*1827_11	sāmarṣahāsaṃ prasamīkṣya sūryaṃ
01,178.017d*1827_12	tatyāja karṇaḥ sphuritaṃ dhanus tat
01,178.017d*1828_01	evaṃ teṣu nivṛtteṣu kṣatriyeṣu samantataḥ
01,178.017d*1828_02	cedīnām adhipo vīro balavān antakopamaḥ
01,178.017d*1828_03	damaghoṣātmajo vīraḥ śiśupālo mahāmatiḥ
01,178.017d*1828_04	dhanur ādāyamānas tu jānubhyām agaman mahīm
01,178.017d*1828_05	tato rājā mahāvīryo jarāsaṃdho mahābalaḥ
01,178.017d*1828_06	dhanuṣo 'bhyāśam āgatya tasthau girir ivācalaḥ
01,178.017d*1828_07	dhanuṣā pīḍyamānas tu jānubhyām agaman mahīm
01,178.017d*1828_08	tata utthāya rājā sa svarāṣṭrāṇy abhijagmivān
01,178.017d*1828_09	tataḥ śalyo mahāvīryo madrarājo mahābalaḥ
01,178.017d*1828_10	tad apy āropyamāṇas tu jānubhyām agaman mahīm
01,178.017d*1829_01	tāḍitaḥ sa dhanuṣkoṭyā papātorvyāṃ viyanmukhaḥ
01,178.017d*1829_02	saṃraṃbhāt krośamātre tu rājāno 'nye bhayāturāḥ
01,178.017d*1830_01	tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ
01,178.017d*1830_02	dhanur āropyamāṇaṃ tu romamātre 'bhyatāḍayat
01,178.017d*1831_01	kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
01,178.017d*1831_02	mattavāraṇatāmrākṣo mattavāraṇavegavān
01,178.017d*1832_01	dhanur āropyamāṇaṃ tu sarṣamātre 'bhyatāḍayat
01,178.017d*1833_01	trailokyavijayī karṇaḥ sattve trailokyaviśrutaḥ
01,178.017d*1833_02	dhanuṣā so 'pi nirdhūta iti sarve bhayākulāḥ
01,178.017d*1833_03	evaṃ karṇe vinirdhūte dhanuṣānye nṛpottamāḥ
01,178.017d*1833_04	cakṣurbhir api nāpaśyan vinamramukhapaṅkajāḥ
01,178.017d*1833_05	dṛṣṭvā karṇaṃ vinirdhūtaṃ lokavīrā nṛpottamāḥ
01,178.017d*1833_06	nirāśā dhanuṣoddhāre draupadīsaṃgame 'pi ca
01,178.017d*1833_07	tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ
01,178.017d*1833_08	mānī dṛḍhāstraḥ saṃpannaḥ sarvaiś ca nṛpalakṣaṇaiḥ
01,178.017d*1833_09	utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ
01,178.017d*1833_10	vilokya draupadīṃ hṛṣṭo dhanuṣo 'bhyāśam āgamat
01,178.017d*1833_11	sa babhau dhanur ādāya śakraś cāpadharo yathā
01,178.017d*1833_12	sa tadāropayām āsa tilamātre hy atāḍayat
01,178.017d*1833_13	āropyamāṇas tad rājā dhanuṣā balinā tadā
01,178.017d*1833_14	mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ
01,178.017d*1833_15	sa yayau tāḍitas tena vrīḍann iva narādhipaḥ
01,178.017d*1834_01	tam athāropyamāṇaṃ tu mudgamātre 'bhyatāḍayat
01,178.017d*1834_02	sa papāta mahīṃ raṅgād ardhayojanadūrataḥ
01,178.017d*1834_03	tathaivāgāt svakaṃ rājyaṃ paścād anavalokayan
01,178.017d*1834_04	tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ
01,178.017d*1834_05	dhanur abhyāśam āgamya tolayām āsa tad dhanuḥ
01,178.017d*1834_06	taṃ cāpy āropyamāṇaṃ tad romamātre 'bhyatāḍayat
01,178.017d*1835_01	tato variṣṭhaḥ suradānavānām
01,178.017d*1835_02	udāradhīr vṛṣṇikulapravīraḥ
01,178.017d*1835_03	jaharṣa rāmeṇa sa pīḍya hastaṃ
01,178.017d*1835_04	hastaṃ gatāṃ pāṇḍusutasya matvā
01,178.017d*1835_05	na jajñur anye nṛpavīramukhyāḥ
01,178.017d*1835_06	saṃchannarūpān atha pāṇḍuputrān
01,178.017d*1835_07	vinā hi bhīṣmaṃ ca yadupravīrau
01,178.017d*1835_08	dhaumyaṃ ca dharmaṃ sahasodarāṃś ca
01,178.018a	tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu
01,178.018c	kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saśaraṃ sa vīraḥ
01,179.001	vaiśaṃpāyana uvāca
01,179.001a	yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi
01,179.001b*1836_01	tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt
01,179.001b*1836_02	guror iṅgitam ājñāya dharmarājasya dhīmataḥ
01,179.001c	athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ
01,179.001d*1837_01	tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam
01,179.002a	udakrośan vipramukhyā vidhunvanto 'jināni ca
01,179.002c	dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham
01,179.003a	ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ
01,179.003c	āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ
01,179.004a	yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ
01,179.004c	nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ
01,179.005a	tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā
01,179.005c	baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ
01,179.005d*1838_01	sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet
01,179.006a	avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu
01,179.006c	karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite
01,179.007a	yady eṣa darpād dharṣād vā yadi vā brahmacāpalāt
01,179.007c	prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat
01,179.008a	nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ
01,179.008c	na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām
01,179.008d*1839_01	ke cid āhur jayo 'smākaṃ jayo nāsti parājayaḥ
01,179.008d*1839_02	parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ
01,179.009a	ke cid āhur yuvā śrīmān nāgarājakaropamaḥ
01,179.009c	pīnaskandhorubāhuś ca dhairyeṇa himavān iva
01,179.009d*1840_01	siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ
01,179.010a	saṃbhāvyam asmin karmedam utsāhāc cānumīyate
01,179.010c	śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet
01,179.011a	na ca tad vidyate kiṃ cit karma lokeṣu yad bhavet
01,179.011c	brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu
01,179.012a	abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ
01,179.012c	durbalā hi balīyāṃso viprā hi brahmatejasā
01,179.013a	brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran
01,179.013c	sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam
01,179.013d*1841_01	jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi
01,179.013d*1841_02	pītaḥ samudro 'gastyena agādho brahmatejasā
01,179.013d*1841_03	tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān
01,179.013d*1841_04	āropayatu śīghraṃ vai tathety ūcur dvijarṣabhāḥ
01,179.013d*1842_01	vandhyavṛddhikṣayakaro vātāpī bhakṣitaḥ purā
01,179.013d*1842_02	sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā
01,179.013d*1843_01	dhanurvede ca vede ca yogeṣu vividheṣu ca
01,179.013d*1843_02	na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet
01,179.013d*1843_03	mantrayogabalenāpi mahatātmabalena vā
01,179.013d*1843_04	jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ
01,179.014a	evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ
01,179.014c	arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ
01,179.014d*1844_01	samavartata tān sarvāñ śṛṇvan devendranandanaḥ
01,179.014d*1845_01	arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt
01,179.014d*1845_02	etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim
01,179.014d*1845_03	tasya tad vacanaṃ śrutvā dhṛṣṭadyumno 'bravīd vacaḥ
01,179.014d*1845_04	brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā
01,179.014d*1845_05	eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama
01,179.014d*1845_06	tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ
01,179.014d*1845_07	tasya tad vacanaṃ śrutvā prayayau brāhmaṇair vṛtaḥ
01,179.014d*1845_08	tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ
01,179.015a	sa tad dhanuḥ parikramya pradakṣiṇam athākarot
01,179.015c	praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ
01,179.015c*1846_01	īśānaṃ varadaṃ prabhum
01,179.015c*1846_02	kṛṣṇaṃ ca manasā kṛtvā
01,179.015d*1847_01	yat pārthivai rukmasunīthavakrai
01,179.015d*1847_02	rādheyaduryodhanaśalyaśālvaiḥ
01,179.015d*1847_03	tadā dhanurvedaparair nṛsiṃhaiḥ
01,179.015d*1847_04	kṛtaṃ na sajyaṃ mahato 'pi yatnāt
01,179.015d*1847_05	tad arjuno vīryavatāṃ sadarpas
01,179.015d*1847_06	tad aindrir indrāvarajaprabhāvaḥ
01,179.016a	sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdhasaṃkhyān
01,179.016c	vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham
01,179.017a	tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ
01,179.017c	puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ
01,179.018a	celāvedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ
01,179.018b*1848_01	nanandur nanṛtuś cātra dhūnvanto vyajanāni ca
01,179.018b*1849_01	nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim
01,179.018b*1849_02	kṣveḍantaś ca hasantaś ca vidyutpiṅgajaṭādharāḥ
01,179.018c	nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ
01,179.019a	śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan
01,179.019c	sūtamāgadhasaṃghāś ca astuvaṃs tatra susvanāḥ
01,179.020a	taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ
01,179.020c	sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ
01,179.021a	tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ
01,179.021c	āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām
01,179.022a	viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca śakrapratimaṃ nirīkṣya
01,179.022b*1850_01	cikṣepa kaṇṭhe muditārjunasya
01,179.022b*1850_02	tat paśyato 'nekajanasya devī
01,179.022b*1851_01	svabhyastarūpāpi naveva nityaṃ
01,179.022b*1851_02	vināpi hāsaṃ hasatīva kāntyā
01,179.022b*1851_03	madād ṛte 'pi skhalatīva bhāvair
01,179.022b*1851_04	vācaṃ vinā vyāharatīva dṛṣṭyā
01,179.022c	ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī
01,179.022d*1852_01	tad dāma pauṣpaṃ kṣitipālamadhye
01,179.022d*1852_02	nyastaṃ tayā tasya kaṇṭhe tadānīm
01,179.022d*1853_01	gatvā tu paścāt prasamīkṣya kṛṣṇā
01,179.022d*1853_02	pārthasya vakṣasy aviśaṅkamānā
01,179.022d*1853_03	kṣiptvā tu tat pārthivasaṃghamadhye
01,179.022d*1853_04	varāya vavre dvijavīramadhye
01,179.022d*1853_05	śacīva devendram athāgnidevaṃ
01,179.022d*1853_06	svāheva lakṣmīś ca yathāprameyam
01,179.022d*1853_07	uṣeva sūryaṃ madanaṃ ratīva
01,179.022d*1853_08	maheśvaraṃ parvatarājaputrī
01,179.022d*1853_09	rāmaṃ yathā maithilarājaputrī
01,179.022d*1853_10	bhaimī yathā rājavaraṃ nalaṃ hi
01,179.022d*1854_01	sametya tasyopari sotsasarja
01,179.022d*1854_02	samāgatānāṃ purato nṛpāṇām
01,179.022d*1854_03	vinyasya mālāṃ vinayena tasthau
01,179.022d*1854_04	vihāya rājñaḥ sahasā nṛpātmajā
01,179.023a	sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ
01,179.023c	raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ
01,180.001	vaiśaṃpāyana uvāca
01,180.001a	tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane
01,180.001c	kopa āsīn mahīpānām ālokyānyonyam antikāt
01,180.002a	asmān ayam atikramya tṛṇīkṛtya ca saṃgatān
01,180.002c	dātum icchati viprāya draupadīṃ yoṣitāṃ varām
01,180.002d*1855_01	avajñāyeha vṛddhatvaṃ kālikā vinipātyate
01,180.002d*1856_01	avaropyeha vṛkṣaṃ tu phalakāle nipātyate
01,180.002d*1857_01	avajñāyeta pṛṣataḥ kāryaṃ tena mahātmanā
01,180.003a	nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate
01,180.003c	na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ
01,180.004a	hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam
01,180.004c	ayaṃ hi sarvān āhūya satkṛtya ca narādhipān
01,180.004e	guṇavad bhojayitvā ca tataḥ paścād vinindati
01,180.005a	asmin rājasamāvāye devānām iva saṃnaye
01,180.005c	kim ayaṃ sadṛśaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān
01,180.006a	na ca vipreṣv adhīkāro vidyate varaṇaṃ prati
01,180.006c	svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ
01,180.007a	atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati
01,180.007c	agnāv enāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ
01,180.008a	brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam
01,180.008c	vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana
01,180.009a	brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca
01,180.009c	putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam
01,180.010a	avamānabhayād etat svadharmasya ca rakṣaṇāt
01,180.010c	svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ
01,180.011a	ity uktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ
01,180.011c	drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan
01,180.012a	tān gṛhītaśarāvāpān kruddhān āpatato nṛpān
01,180.012c	drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ
01,180.012d*1858_01	na bhayān nāpi kārpaṇyān na prāṇaparirakṣaṇāt
01,180.012d*1858_02	jagāma drupado viprāñ śamārthī pratyapadyata
01,180.013a	vegenāpatatas tāṃs tu prabhinnān iva vāraṇān
01,180.013c	pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau
01,180.014a	tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ
01,180.014c	jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjunabhīmasenau
01,180.015a	tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ
01,180.015c	utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ
01,180.016a	taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram
01,180.016c	tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthudīrghabāhuḥ
01,180.016d*1859=00	bhīma uvāca
01,180.016d*1859_01	re bhūbhujo yadi bhuvollasitaṃ na kiṃ cit
01,180.016d*1859_02	tat kiṃ spṛhājani sutāṃ prati pārṣatasya
01,180.016d*1859_03	jajñe spṛhātha katham āgatam āgataṃ vā
01,180.016d*1859_04	prāṇādhike dhanuṣi tat katham āgraho 'bhūt
01,180.016d*1859_05	kasya droṇo dhanuṣi na guruḥ svasti devavratāya
01,180.016d*1859_06	mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ
01,180.016d*1859_07	re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīṃ
01,180.016d*1859_08	rādhā yantraṃ racayatu punar viddham apy astv aviddham
01,180.016d*1860_01	tadantare dharmasuto 'pi gatvā
01,180.016d*1860_02	vijñāya kuntīṃ kuśalāṃ kṣaṇena
01,180.016d*1860_03	āgamya tasthau saha sodarābhyāṃ
01,180.016d*1860_04	puruṣarṣabhābhyāṃ saha vīramukhyaḥ
01,180.016d*1860_05	athābravīj jiṣṇur udārakarmā
01,180.016d*1860_06	mā siṃhanādān kuru pūrvajeha
01,180.016d*1860_07	mā ghoratāṃ darśaya śatrumadhye
01,180.016d*1860_08	sādhāraṇaṃ yodhaya tāvad ārya
01,180.016d*1861_01	tat prekṣya karmātimanuṣyabuddhir
01,180.016d*1861_02	jiṣṇuḥ sa hi bhrātur acintyakarmā
01,180.016d*1861_03	visiṣmiye cāpi bhayaṃ vihāya
01,180.016d*1861_04	tasthau dhanur gṛhya mahendrakarmā
01,180.017a	tat prekṣya karmātimanuṣyabuddher; jiṣṇoḥ sahabhrātur acintyakarmā
01,180.017c	dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe
01,180.018a	ya eṣa mattarṣabhatulyagāmī; mahad dhanuḥ karṣati tālamātram
01,180.018c	eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ
01,180.019a	ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ
01,180.019c	vṛkodaro nānya ihaitad adya; kartuṃ samartho bhuvi martyadharmā
01,180.020a	yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ
01,180.020c	gauraḥ pralambojjvalacārughoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ
01,180.021a	yau tau kumārāv iva kārttikeyau; dvāv aśvineyāv iti me pratarkaḥ
01,180.021c	muktā hi tasmāj jatuveśmadāhān; mayā śrutāḥ pāṇḍusutāḥ pṛthā ca
01,180.022a	tam abravīn nirmalatoyadābho; halāyudho 'nantarajaṃ pratītaḥ
01,180.022c	prīto 'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ
01,180.022d*1862_01	āse kimarthaṃ puruṣottameha
01,180.022d*1862_02	yoddhuṃ samāgaccha na dharṣayeyuḥ
01,180.022d*1862_03	yathā nṛpāḥ pāṇḍavam ājimadhye
01,180.022d*1862_04	tam abravīc cakradharo halāyudhaḥ
01,180.022d*1862_05	balaṃ vijānan puruṣottamas tadā
01,180.022d*1862_06	na kāryam āryeṇa ca saṃbhramas tvayā
01,180.022d*1862_07	bhīmānujo yodhayituṃ samartha
01,180.022d*1862_08	eko hi pārthaḥ sa surāsurān bahūn
01,180.022d*1862_09	alaṃ vijetuṃ kim u mānuṣān nṛpān
01,180.022d*1862_10	sāhāyyam asmān yadi savyasācī
01,180.022d*1862_11	sa vāñchati sma prayatāma vīra
01,180.022d*1862_12	parābhavaṃ pāṇḍusutā na yānti
01,181.001	vaiśaṃpāyana uvāca
01,181.001a	ajināni vidhunvantaḥ karakāṃś ca dvijarṣabhāḥ
01,181.001c	ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān
01,181.002a	tān evaṃ vadato viprān arjunaḥ prahasann iva
01,181.002c	uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ
01,181.003a	aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ
01,181.003c	vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva
01,181.004a	iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ
01,181.004c	bhrātrā bhīmena sahitas tasthau girir ivācalaḥ
01,181.004d*1863_01	tayos tatrābhavad yuddhaṃ vikrāntaiḥ kṣatriyarṣabhaiḥ
01,181.004d*1863_02	daityadānavasaṃghaiś ca viṣṇuvāsavayor iva
01,181.004d*1863_03	vṛkṣapātair bhīmasenaḥ śarajālair dhanaṃjayaḥ
01,181.004d*1863_04	jaghāna naramukhyāṃs tān ye tatra purataḥ sthitāḥ
01,181.004d*1863_05	pāṇinātha gṛhītena dakṣiṇena vṛkodaraḥ
01,181.004d*1863_06	jaghāna vīrān vṛkṣeṇa vāmenādbhutam ācaran
01,181.004d*1863_07	hastinā hastinaṃ jaghne rathena ratham uttamam
01,181.004d*1864_01	aśvenāśvaṃ jaghānātha nareṇa ca tathā naram
01,181.004d*1864_02	tad adbhutatamaṃ dṛṣṭvā sarve te dūrataḥ sthitāḥ
01,181.004d*1864_03	atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti
01,181.004d*1864_04	niyuddham akarot tena balinā sa mahābalaḥ
01,181.005a	tataḥ karṇamukhān kruddhān kṣatriyāṃs tān ruṣotthitān
01,181.005c	saṃpetatur abhītau tau gajau pratigajān iva
01,181.006a	ūcuś ca vācaḥ paruṣās te rājāno jighāṃsavaḥ
01,181.006c	āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ
01,181.006d*1865_01	ity evam uktvā rājānaḥ sahasā dudruvur dvijān
01,181.007a	tato vaikartanaḥ karṇo jagāmārjunam ojasā
01,181.007c	yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā
01,181.008a	bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī
01,181.008b*1866_01	duryodhano dharmarājaṃ śakuniṃ nakulo yayau
01,181.008b*1866_02	duḥśāsanaḥ sahadevaṃ devarūpaprahāriṇam
01,181.008b*1866_03	agacchaj jayatāṃ śreṣṭhaṃ bhasmacchannam ivānalam
01,181.008b*1866_04	na kaś cid aśvaṃ na gajaṃ rathaṃ vāpy āruroha vai
01,181.008b*1866_05	padātayaḥ sarva eva pratyayudhyanta te parān
01,181.008b*1866_06	tatra karṇo 'gamat pārtham arjunaṃ gūḍhacāriṇam
01,181.008c	duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ
01,181.008e	mṛdupūrvam ayatnena pratyayudhyaṃs tadāhave
01,181.009a	tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ
01,181.009c	karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ
01,181.009d*1867_01	balena suvyavacchinnair avāryaṃ tam avārayat
01,181.010a	teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām
01,181.010c	vimuhyamāno rādheyo yatnāt tam anudhāvati
01,181.011a	tāv ubhāv apy anirdeśyau lāghavāj jayatāṃ varau
01,181.011c	ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau
01,181.012a	kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me
01,181.012c	iti śūrārthavacanair ābhāṣetāṃ parasparam
01,181.013a	tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi
01,181.013c	jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat
01,181.014a	arjunena prayuktāṃs tān bāṇān vegavatas tadā
01,181.014c	pratihatya nanādoccaiḥ sainyās tam abhipūjayan
01,181.015	karṇa uvāca
01,181.015a	tuṣyāmi te vipramukhya bhujavīryasya saṃyuge
01,181.015c	aviṣādasya caivāsya śastrāstravinayasya ca
01,181.016a	kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama
01,181.016c	atha sākṣād dharihayaḥ sākṣād vā viṣṇur acyutaḥ
01,181.017a	ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ
01,181.017c	viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase
01,181.018a	na hi mām āhave kruddham anyaḥ sākṣāc chacīpateḥ
01,181.018c	pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ
01,181.018d*1868_01	dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunās tadā
01,181.018d*1868_02	kas tvaṃ vadārjuno vipra pinākī svayam eva vā
01,181.018d*1868_03	ahaṃ karṇo dvijaśreṣṭha sarvaśastrabhṛtāṃ varaḥ
01,181.018d*1868_04	brāhme cāstre ca vede ca niṣṭhito guruśāsanāt
01,181.018d*1868_05	tvām āsādya mahābāho balaṃ me pratihanyate
01,181.018d*1868_06	ity uktvā cārjunam idaṃ pratyāhantum aśaknuvan
01,181.019	vaiśaṃpāyana uvāca
01,181.019a	tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata
01,181.019b*1869_01	nyastahasto dhanuṣkoṭyāṃ mandasmitamukhāmbujaḥ
01,181.019c	nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān
01,181.019d*1870_01	nāhaṃ viṣṇur na śakro 'haṃ kaś cid anyo balānvitaḥ
01,181.019e	brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ
01,181.019f*1871_01	yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām
01,181.020a	brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt
01,181.020c	sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava
01,181.020d*1872_01	na tvāṃ saṃyodhayed vipro na me jīvan gamiṣyasi
01,181.020d*1872_02	nirjito 'smīti vā brūhi tato vraja yathāsukham
01,181.020d*1872_03	evam uktvā tu karṇasya dhanuś ciccheda pāṇḍavaḥ
01,181.020d*1872_04	tato 'nyad dhanur ādāya saṃyoddhuṃ saṃdadhe śaram
01,181.020d*1872_05	dṛṣṭvā tad api kaunteyaś ciccheda saśaraṃ dhanuḥ
01,181.020d*1872_06	punaḥ punas tu rādheyaś chinnadhanvā mahābalaḥ
01,181.020d*1872_07	śarair atīva viddhāṅgaḥ palāyanam athākarot
01,181.020d*1872_08	punar āyān muhūrtena gṛhītvā saśaraṃ dhanuḥ
01,181.020d*1872_09	vavarṣa śaravarṣeṇa pārthaṃ vaikartanas tadā
01,181.020d*1872_10	chittvāsya śarajālāni kaunteyo 'bhyahanac charaiḥ
01,181.020d*1872_11	jñātvā sarvāñ śarān ghorān karṇo 'thāyād drutaṃ bahiḥ
01,181.020d*1873_01	tataḥ karṇavināśāya saṃdadhe śaram arjunaḥ
01,181.020d*1873_02	jito 'smīty abravīt karṇaḥ saṃjahāra tato 'rjunaḥ
01,181.020d*1874_01	acchinad dhanuṣāṃ pārthaḥ śataṃ karṇasya saṃyuge
01,181.020d*1874_02	chittvā dhanūṃṣi karṇasya karṇamarmasv atāḍayat
01,181.020d*1874_03	sa chinnadhanvā bahuśaś chinneṣudhiniṣaṅgavān
01,181.020d*1875_01	vyadhamad bāṇajālena sarvāṅgaṃ phalgunasya ca
01,181.020d*1875_02	hastāvāpaṃ ca saṃcchidya vinanāda mahāsvanam
01,181.020d*1875_03	kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave
01,181.020d*1876_01	ardayitvā bhṛśaṃ bāṇair drāvayām āsa pāṇḍavaḥ
01,181.020d*1876_02	matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ
01,181.020d*1876_03	indro 'yaṃ viprarūpeṇa viṣṇur vā śaṃkaro 'pi vā
01,181.020d*1876_04	rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ
01,181.021a	evam uktas tu rādheyo yuddhāt karṇo nyavartata
01,181.021c	brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ
01,181.021d*1877_01	na jayed brāhmaṇaṃ saṃkhye yuddhāt kṣatrakulodbhavaḥ
01,181.021d*1877_02	iti matvā drutaṃ karṇaḥ śibirāya jagāma ha
01,181.022a	yuddhaṃ tūpeyatus tatra rājañ śalyavṛkodarau
01,181.022c	balinau yugapan mattau spardhayā ca balena ca
01,181.023a	anyonyam āhvayantau tau mattāv iva mahāgajau
01,181.023c	muṣṭibhir jānubhiś caiva nighnantāv itaretaram
01,181.023d*1878_01	prakarṣaṇākarṣaṇayor abhyākarṣavikarṣaṇaiḥ
01,181.023d*1878_02	ācakarṣatur anyonyaṃ muṣṭibhiś cābhijaghnatuḥ
01,181.023d*1878_03	tataś caṭacaṭāśabdaḥ sughoro hy abhavat tayoḥ
01,181.023d*1878_04	pāṣāṇasaṃpātanibhaiḥ prahārair abhijaghnatuḥ
01,181.023e	muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām
01,181.024a	tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave
01,181.024c	nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇās tataḥ
01,181.024d*1879_01	parirabhyotkṣipya bāhubhyāṃ madhye bhāratasattama
01,181.025a	tatrāścaryaṃ bhīmasenaś cakāra puruṣarṣabhaḥ
01,181.025c	yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī
01,181.025d@099_0001	tato rājasamūhasya paśyato vṛkṣam ārujat
01,181.025d@099_0002	tatas tu bhīmaṃ saṃjñābhir vārayām āsa dharmarāṭ
01,181.025d@099_0003	ākārajñas tato bhrātuḥ pāṇḍavo 'pi nyavartata
01,181.025d@099_0004	dharmarājaś ca kauravyaṃ duryodhanam amarṣaṇam
01,181.025d@099_0005	etasmin nantare 'vidhyad bāṇena nataparvaṇā
01,181.025d@099_0006	duryodhanam amitraghnaṃ dharmarājo yudhiṣṭhiraḥ
01,181.025d@099_0007	tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ
01,181.025d@099_0008	pratyayudhyata rājānaṃ yatnaṃ paramam āsthitaḥ
01,181.025d@099_0009	chittvā rājā dhanuḥ sajyaṃ dhārtarāṣṭrasya saṃyuge
01,181.025d@099_0010	abhyavarṣac charoghais taṃ sa hitvā prādravad raṇam
01,181.025d@099_0011	duḥśāsanas tu saṃkruddhaḥ sahadevena pārthiva
01,181.025d@099_0012	yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ
01,181.025d@099_0013	visṛjya ca dhanuḥ saṃkhye varma cādāya bhāsvaram
01,181.025d@099_0014	asim ākāśasaṃkāśam abhidudrāva pāṇḍavam
01,181.025d@099_0015	vikarṇacitrasenābhyāṃ nigṛhītaś ca kauravaḥ
01,181.025d@099_0016	duḥṣaho nakulāc cāpi apakṛṣṭaś ca kauravaiḥ
01,181.025d@099_0017	nivartantāṃ bhavanto vai kuto vipreṣu vigrahaḥ
01,181.025d@099_0018	na ceme kevalaṃ viprā na caiṣāṃ mānuṣaṃ balam
01,181.025d@099_0019	dvāv atra brāhmaṇau krūrau dvāv indrasadṛśau bale
01,181.025d@099_0020	ye vā ke vā namas tebhyo gacchāmaḥ svapuraṃ vayam
01,181.025d@099_0021	evaṃ saṃbhāṣya te vīrā vinivartanta kauravāḥ
01,181.025d@099_0022	prajahur brāhmaṇās tatra sametaṃ rājamaṇḍalam
01,181.025d@099_0023	prayātās te tatas tatra kṣatriyā raṇamūrdhani
01,181.025d@099_0024	brāhmaṇāś ca jayaṃ prāptāḥ kanyām ādāya niryayuḥ
01,181.026a	pātite bhīmasenena śalye karṇe ca śaṅkite
01,181.026b*1880_01	duryodhane cāpagate tathā duḥśāsane raṇāt
01,181.026c	śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram
01,181.027a	ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ
01,181.027c	vijñāyantāṃ kvajanmānaḥ kvanivāsās tathaiva ca
01,181.028a	ko hi rādhāsutaṃ karmaṃ śakto yodhayituṃ raṇe
01,181.028c	anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ
01,181.029a	kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt
01,181.029c	ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe
01,181.030a	tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam
01,181.030c	baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt
01,181.030d*1881_01	vīrād duryodhanād vānyaḥ śaktaḥ pātayituṃ raṇe
01,181.031a	kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt
01,181.031b*1882_01	brāhmaṇā hi sadā rakṣyāḥ sāparādhāpi nityadā
01,181.031c	athainān upalabhyeha punar yotsyāmahe vayam
01,181.031d*1883_01	tāṃs tathā vadataḥ sarvān prasamīkṣya kṣitīśvarān
01,181.031d*1883_02	aty anyān puruṣāṃś cāpi kṛtvā tat karma saṃyuge
01,181.032a	tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ
01,181.032c	nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān
01,181.033a	ta evaṃ saṃnivṛttās tu yuddhād yuddhaviśāradāḥ
01,181.033c	yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ
01,181.034a	vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā
01,181.034c	iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ
01,181.035a	brāhmaṇais tu praticchannau rauravājinavāsibhiḥ
01,181.035c	kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau
01,181.036a	vimuktau janasaṃbādhāc chatrubhiḥ parivikṣatau
01,181.036c	kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ
01,181.036d*1884_01	paurṇamāsyāṃ ghanair muktau candrasūryāv ivoditau
01,181.037a	teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat
01,181.037c	anāgacchatsu putreṣu bhaikṣakāle 'tigacchati
01,181.038a	dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ
01,181.038c	māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ
01,181.039a	viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ
01,181.039c	ity evaṃ cintayām āsa sutasnehānvitā pṛthā
01,181.039d*1885_01	tataḥ suptajanaprāye durdine meghasaṃplute
01,181.040a	mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ
01,181.040c	brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ
01,181.040d*1886_01	sahitair brāhmaṇais tais tu vedādhyayanapaṇḍitaiḥ
01,181.040d*1886_02	āgatas tu gṛhadvāri yatra tiṣṭhati vai pṛthā
01,182.001	vaiśaṃpāyana uvāca
01,182.001a	gatvā tu tāṃ bhārgavakarmaśālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau
01,182.001c	tāṃ yājñasenīṃ paramapratītau; bhikṣety athāvedayatāṃ narāgryau
01,182.001d*1887_01	prāg eva saṃpraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu
01,182.001d*1887_02	amba bhikṣeyam ānītety āhatur bhīmaphalgunau
01,182.002a	kuṭīgatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve
01,182.002c	paścāt tu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitam ity uvāca
01,182.003a	sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapratītām
01,182.003c	pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyam uvāca cedam
01,182.004a	iyaṃ hi kanyā drupadasya rājñas; tavānujābhyāṃ mayi saṃnisṛṣṭā
01,182.004c	yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt
01,182.005a	kathaṃ mayā nānṛtam uktam adya; bhavet kurūṇām ṛṣabha bravīhi
01,182.005c	pāñcālarājasya sutām adharmo; na copavarteta nabhūtapūrvaḥ
01,182.006a	muhūrtamātraṃ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujāḥ
01,182.006c	kuntīṃ samāśvāsya kurupravīro; dhanaṃjayaṃ vākyam idaṃ babhāṣe
01,182.007a	tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī
01,182.007c	prajvālyatāṃ hūyatāṃ cāpi vahnir; gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ
01,182.008	arjuna uvāca
01,182.008a	mā māṃ narendra tvam adharmabhājaṃ; kṛthā na dharmo hy ayam īpsito 'nyaiḥ
01,182.008c	bhavān niveśyaḥ prathamaṃ tato 'yaṃ; bhīmo mahābāhur acintyakarmā
01,182.009a	ahaṃ tato nakulo 'nantaraṃ me; mādrīsutaḥ sahadevo jaghanyaḥ
01,182.009c	vṛkodaro 'haṃ ca yamau ca rājann; iyaṃ ca kanyā bhavataḥ sma sarve
01,182.010a	evaṃgate yat karaṇīyam atra; dharmyaṃ yaśasyaṃ kuru tat pracintya
01,182.010c	pāñcālarājasya ca yat priyaṃ syāt; tad brūhi sarve sma vaśe sthitās te
01,182.011	vaiśaṃpāyana uvāca
01,182.011*1888_01	jiṣṇor vacanam ājñāya bhaktisnehasamanvitam
01,182.011*1888_02	dṛṣṭiṃ niveśayām āsuḥ pāñcālyāṃ pāṇḍunandanāḥ
01,182.011a	te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm
01,182.011c	saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan
01,182.012a	teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām
01,182.012c	saṃpramathyendriyagrāmaṃ prādurāsīn manobhavaḥ
01,182.013a	kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam
01,182.013b*1889_01	te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām
01,182.013b*1889_02	cakamuḥ sattvasaṃpannā vidhātrā ca pracoditāḥ
01,182.013c	babhūvādhikam anyābhyaḥ sarvabhūtamanoharam
01,182.014a	teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ
01,182.014c	dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha
01,182.015a	abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ
01,182.015c	sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā
01,182.015d*1890_01	pratyagṛhṇaṃs tato vāṇīṃ bhrātur jyeṣṭhasya pāṇḍavāḥ
01,182.015d*1890_02	anyonyaṃ cānupaghnanto dharmārthaṃ kāmam īpsitam
01,182.015d*1891=00	janamejayaḥ
01,182.015d*1891=05	vaiśaṃpāyanaḥ
01,182.015d*1891_01	satāpi śaktena ca keśavena
01,182.015d*1891_02	sajjaṃ dhanus tan na kṛtaṃ kimartham
01,182.015d*1891_03	viddhaṃ ca lakṣyaṃ na ca kasya hetor
01,182.015d*1891_04	ācakṣva tan me dvipadāṃ variṣṭha
01,182.015d*1891_05	śaktena kṛṣṇena ca kārmukaṃ tan
01,182.015d*1891_06	nāropitaṃ jñātukāmena pārthān
01,182.015d*1891_07	pariśramād eva babhūva loke
01,182.015d*1891_08	jīvanti pārthā iti niścayo 'sya
01,182.015d*1891_09	anyān aśaktān nṛpatīn samīkṣya
01,182.015d*1891_10	svayaṃvare kārmukeṇottamena
01,182.015d*1891_11	dhanaṃjayas tad dhanur ekavīraḥ
01,182.015d*1891_12	sajyaṃ karotīty abhivīkṣya kṛṣṇaḥ
01,182.015d*1891_13	iti svayaṃ vāsudevo vicintya
01,182.015d*1891_14	pārthān vivitsan vividhair upāyaiḥ
01,182.015d*1891_15	na tad dhanuḥ sajyam iyeṣa kartuṃ
01,182.015d*1891_16	babhūvur asyeṣṭatamā hi pārthāḥ
01,183.001	vaiśaṃpāyana uvāca
01,183.001a	bhrātur vacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm
01,183.001c	tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ
01,183.002a	vṛṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ
01,183.002c	jagāma tāṃ bhārgavakarmaśālāṃ; yatrāsate te puruṣapravīrāḥ
01,183.003a	tatropaviṣṭaṃ pṛthudīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ
01,183.003c	ajātaśatruṃ parivārya tāṃś ca; upopaviṣṭāñ jvalanaprakāśān
01,183.004a	tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭham
01,183.004c	kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ
01,183.005a	tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan
01,183.005c	pitṛṣvasuś cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhya pādau
01,183.006a	ajātaśatruś ca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya
01,183.006c	kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve
01,183.007a	tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan
01,183.007c	taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu
01,183.008a	diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ
01,183.008c	diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat
01,183.008d*1892_01	diṣṭyā kṛṣṇā vīryam āśritya labdhā
01,183.008d*1892_02	diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ
01,183.009a	bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ
01,183.009c	mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe śibirāyaiva tāvat
01,183.009e	so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ; prāyāc chīghraṃ baladevena sārdham
01,183.009f*1893_01	tatraivāsan pāṇḍavāś cājaghanyā
01,183.009f*1893_02	mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ
01,184.001	vaiśaṃpāyana uvāca
01,184.001a	dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau
01,184.001c	anvagacchat tadā yāntau bhārgavasya niveśanam
01,184.002a	so 'jñāyamānaḥ puruṣān avadhāya samantataḥ
01,184.002c	svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane
01,184.002d*1894_01	jijñāsamānas tu sa tān saṃdideśa nṛpātmajaḥ
01,184.002d*1894_02	puruṣān draupadīhetor jānīdhvaṃ ke tv ime dvijāḥ
01,184.003a	sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau
01,184.003c	bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ
01,184.004a	tatas tu kuntī drupadātmajāṃ tām; uvāca kāle vacanaṃ vadānyā
01,184.004c	ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām
01,184.005a	ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ
01,184.005c	tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca
01,184.006a	ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ
01,184.006c	śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva
01,184.007a	sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā
01,184.007c	yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam
01,184.008a	kuśais tu bhūmau śayanaṃ cakāra; mādrīsutaḥ sahadevas tarasvī
01,184.008c	yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām
01,184.009a	agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām
01,184.009c	kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva pattaḥ
01,184.010a	aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu
01,184.010c	na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān
01,184.011a	te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ
01,184.011c	astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca
01,184.012a	teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm
01,184.012c	śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ
01,184.013a	dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau
01,184.013c	sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma
01,184.014a	pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ
01,184.014c	dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā
01,184.015a	kaccin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā
01,184.015c	kaccit padaṃ mūrdhni na me nidigdhaṃ; kaccin mālā patitā na śmaśāne
01,184.016a	kaccit savarṇapravaro manuṣya; udriktavarṇo 'py uta veha kaccit
01,184.016c	kaccin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto 'dya putra
01,184.017a	kaccic ca yakṣye paramapratītaḥ; saṃyujya pārthena nararṣabheṇa
01,184.017c	bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya
01,184.018a	vicitravīryasya tu kaccid adya; kurupravīrasya dharanti putrāḥ
01,184.018b*1895_01	kaccit tu me yajñaphalena putra
01,184.018b*1895_02	bhāgyena tasyāś ca kulaṃ ca vā me
01,184.018c	kaccit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam
01,185.001	vaiśaṃpāyana uvāca
01,185.001a	tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ
01,185.001c	dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā
01,185.002a	yo 'sau yuvā svāyatalohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ
01,185.002c	yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat pātitavān pṛthivyām
01,185.003a	asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ
01,185.003c	cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ
01,185.003d*1896_01	śyāmo yuvā vāraṇamattagāmī
01,185.003d*1896_02	kṛtvā mahat karma suduṣkaraṃ tat
01,185.003d*1897_01	vikṣobhya vidrāvya ca pārthivāṃs tān
01,185.003d*1897_02	svatejasā duṣprativīkṣyarūpau
01,185.004a	kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā
01,185.004b*1898_01	yaḥ sūtaputreṇa cakāra yuddhaṃ
01,185.004b*1898_02	śaṅke 'rjunaṃ taṃ tridaśeśavīryam
01,185.004c	amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu
01,185.005a	tato 'paraḥ pārthivarājamadhye; pravṛddham ārujya mahīpraroham
01,185.005c	prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva
01,185.005d*1899_01	taṃ bhīmasenaṃ paritarkayāmi
01,185.005d*1899_02	yaḥ pātayām āsa raṇe tu śalyam
01,185.006a	tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau
01,185.006c	vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgavakarmaśālām
01,185.007a	tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ
01,185.007c	tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ
01,185.008a	tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti
01,185.008c	sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣapracārāya gatā narāgryāḥ
01,185.009a	teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brāhmaṇasāc ca kṛtvā
01,185.009c	tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta
01,185.010a	suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam
01,185.010c	āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam
01,185.011a	te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ
01,185.011c	na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ
01,185.012a	niḥsaṃśayaṃ kṣatriyapuṃgavās te; yathā hi yuddhaṃ kathayanti rājan
01,185.012c	āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt
01,185.013a	yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya
01,185.013c	yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ
01,185.014a	tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre
01,185.014c	vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit
01,185.015a	gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām
01,185.015c	vākyaṃ yathāvan nṛpateḥ samagram; uvāca tān sa kramavit krameṇa
01,185.016a	vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ
01,185.016c	lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ
01,185.017a	tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam
01,185.017c	prahlādayadhvaṃ hṛdayaṃ mamedaṃ; pāñcālarājasya sahānugasya
01,185.018a	pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva
01,185.018c	tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya
01,185.019a	ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ
01,185.019c	yad arjuno vai pṛthudīrghabāhur; dharmeṇa vindeta sutāṃ mameti
01,185.019d*1900_01	tad vai śrutvā pāṇḍavāḥ sarva eva
01,185.019d*1900_02	rājñā yad uktaṃ drupadena vākyam
01,185.019d*1900_03	kuntyā sārdhaṃ mānayāṃ cāpi cakruḥ
01,185.019d*1900_04	purohitaṃ te puruṣapravīrāḥ
01,185.019d*1901_01	kṛtaṃ hi tat syāt sukṛtaṃ mamedaṃ
01,185.019d*1901_02	yaśaś ca puṇyaṃ ca hitaṃ tad etat
01,185.020a	tathoktavākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā
01,185.020c	samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai
01,185.021a	mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā
01,185.021c	bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā
01,185.022a	sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca
01,185.022c	pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam
01,185.023a	pradiṣṭaśulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā
01,185.023c	na tatra varṇeṣu kṛtā vivakṣā; na jīvaśilpe na kule na gotre
01,185.024a	kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā
01,185.024c	seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthivasaṃghamadhye
01,185.025a	naivaṃgate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum
01,185.025c	kāmaś ca yo 'sau drupadasya rājñaḥ; sa cāpi saṃpatsyati pārthivasya
01,185.026a	aprāpyarūpāṃ hi narendrakanyām; imām ahaṃ brāhmaṇa sādhu manye
01,185.026c	na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi
01,185.026e	na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam
01,185.027a	tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya
01,185.027c	na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena
01,185.028a	evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ
01,185.028c	tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam
01,186.001	dūta uvāca
01,186.001a	janyārtham annaṃ drupadena rājñā; vivāhahetor upasaṃskṛtaṃ ca
01,186.001c	tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam
01,186.002a	ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ
01,186.002c	etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat
01,186.003	vaiśaṃpāyana uvāca
01,186.003a	tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya
01,186.003c	āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte
01,186.003d*1902_01	susnāpitāḥ sākṣatalājadhānair
01,186.003d*1902_02	varair ghaṭaiś candanavāripūrṇaiḥ
01,186.003d*1902_03	strībhiḥ sugandhāmbaramālyadāmair
01,186.003d*1902_04	vibhūṣitā ābharaṇair vicitraiḥ
01,186.003d*1902_05	māṅgalyagītadhvanivādyaśabdair
01,186.003d*1902_06	manoharaiḥ puṇyavatāṃ pravṛddhaiḥ
01,186.003d*1902_07	saṃgīyamānāḥ prayayuḥ prahṛṣṭā
01,186.003d*1902_08	dīpair jvaladbhiḥ sahitāś ca vipraiḥ
01,186.003d*1903_01	sa vai tathoktas tu yudhiṣṭhireṇa
01,186.003d*1903_02	pāñcālarājasya purohitāgryaḥ
01,186.003d*1903_03sarvaṃ	yathoktaṃ kurunandanena
01,186.003d*1903_04	nivedayām āsa nṛpāya gatvā
01,186.004a	śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ
01,186.004c	jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra
01,186.005a	phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni
01,186.005c	gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣīnimittam
01,186.006a	anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kḷptāny akhilena tatra
01,186.006c	krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā
01,186.007a	rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ
01,186.007c	dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣṭayaḥ kāñcanabhūṣitāś ca
01,186.008a	prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam
01,186.008c	śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra
01,186.009a	kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa
01,186.009c	striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ
01,186.010a	tān siṃhavikrāntagatīn avekṣya; maharṣabhākṣān ajinottarīyān
01,186.010c	gūḍhottarāṃsān bhujagendrabhoga;pralambabāhūn puruṣapravīrān
01,186.011a	rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva
01,186.011c	preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra
01,186.012a	te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣv aviśaṅkamānāḥ
01,186.012c	yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ
01,186.013a	uccāvacaṃ pārthivabhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu
01,186.013c	dāsāś ca dāsyaś ca sumṛṣṭaveṣāḥ; bhojāpakāś cāpy upajahrur annam
01,186.014a	te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ
01,186.014c	utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ
01,186.015a	tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ
01,186.015c	samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthivaputrapautrān
01,187.001	vaiśaṃpāyana uvāca
01,187.001a	tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram
01,187.001c	parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ
01,187.002a	paryapṛcchad adīnātmā kuntīputraṃ suvarcasam
01,187.002c	kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta
01,187.003a	vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān
01,187.003c	māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam
01,187.004a	kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ
01,187.004c	bravītu no bhavān satyaṃ saṃdeho hy atra no mahān
01,187.005a	api naḥ saṃśayasyānte manastuṣṭir ihāviśet
01,187.005c	api no bhāgadheyāni śubhāni syuḥ paraṃtapa
01,187.006a	kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate
01,187.006c	iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu
01,187.007a	śrutvā hy amarasaṃkāśa tava vākyam ariṃdama
01,187.007c	dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ
01,187.008	yudhiṣṭhira uvāca
01,187.008a	mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te
01,187.008c	īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam
01,187.009a	vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ
01,187.009c	jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau
01,187.009e	yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi
01,187.010a	yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā
01,187.010c	vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha
01,187.010e	padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā
01,187.011a	iti tathyaṃ mahārāja sarvam etad bravīmi te
01,187.011c	bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam
01,187.012	vaiśaṃpāyana uvāca
01,187.012a	tataḥ sa drupado rājā harṣavyākulalocanaḥ
01,187.012c	prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram
01,187.013a	yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ
01,187.013c	anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram
01,187.014a	papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā
01,187.014c	sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ
01,187.015a	tac chrutvā drupado rājā kuntīputrasya bhāṣitam
01,187.015c	vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram
01,187.016a	āśvāsayām āsa ca taṃ kuntīputraṃ yudhiṣṭhiram
01,187.016c	pratijajñe ca rājyāya drupado vadatāṃ varaḥ
01,187.017a	tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api
01,187.017c	yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat
01,187.018a	tatra te nyavasan rājan yajñasenena pūjitāḥ
01,187.018c	pratyāśvastāṃs tato rājā saha putrair uvāca tān
01,187.019a	gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ
01,187.019c	puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam
01,187.020a	tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ
01,187.020c	mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate
01,187.020d*1904_01	tasmāt pūrvaṃ mayā kāryaṃ yad bhavān anumanyate
01,187.021	drupada uvāca
01,187.021a	bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama
01,187.021c	yasya vā manyase vīra tasya kṛṣṇām upādiśa
01,187.022	yudhiṣṭhira uvāca
01,187.022a	sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati
01,187.022c	evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate
01,187.023a	ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ
01,187.023c	pārthena vijitā caiṣā ratnabhūtā ca te sutā
01,187.024a	eṣa naḥ samayo rājan ratnasya sahabhojanam
01,187.024c	na ca taṃ hātum icchāmaḥ samayaṃ rājasattama
01,187.024d*1905_01	akrameṇa niveśe ca dharmalopo mahān bhavet
01,187.024d*1905_02	nirjitā caiva pārthena ratnabhūtā ca te sutā
01,187.025a	sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati
01,187.025c	ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam
01,187.026	drupada uvāca
01,187.026a	ekasya bahvyo vihitā mahiṣyaḥ kurunandana
01,187.026c	naikasyā bahavaḥ puṃso vidhīyante kadā cana
01,187.026d*1906_01	so 'yaṃ na loke vede vā jātu dharmaḥ praśasyate
01,187.027a	lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ
01,187.027c	kartum arhasi kaunteya kasmāt te buddhir īdṛśī
01,187.028	yudhiṣṭhira uvāca
01,187.028a	sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim
01,187.028c	pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe
01,187.028d*1907_01	lokadharmaviruddho 'yaṃ dharmo dharmabhṛtāṃ vara
01,187.029a	na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
01,187.029c	evaṃ caiva vadaty ambā mama caiva manogatam
01,187.029d*1908_01	āśrame rudranirdiṣṭād vyāsād etan mayā śrutam
01,187.030a	eṣa dharmo dhruvo rājaṃś carainam avicārayan
01,187.030c	mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva
01,187.031	drupada uvāca
01,187.031a	tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ
01,187.031c	kathayantv itikartavyaṃ śvaḥ kāle karavāmahe
01,187.032	vaiśaṃpāyana uvāca
01,187.032a	te sametya tataḥ sarve kathayanti sma bhārata
01,187.032c	atha dvaipāyano rājann abhyāgacchad yadṛcchayā
01,188.001	vaiśaṃpāyana uvāca
01,188.001a	tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ
01,188.001c	pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan
01,188.002a	pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ
01,188.002c	āsane kāñcane śubhre niṣasāda mahāmanāḥ
01,188.003a	anujñātās tu te sarve kṛṣṇenāmitatejasā
01,188.003c	āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ
01,188.004a	tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ
01,188.004c	papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ
01,188.005a	katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ
01,188.005c	etan no bhagavān sarvaṃ prabravītu yathātatham
01,188.006	vyāsa uvāca
01,188.006a	asmin dharme vipralambhe lokavedavirodhake
01,188.006c	yasya yasya mataṃ yad yac chrotum icchāmi tasya tat
01,188.007	drupada uvāca
01,188.007a	adharmo 'yaṃ mama mato viruddho lokavedayoḥ
01,188.007c	na hy ekā vidyate patnī bahūnāṃ dvijasattama
01,188.008a	na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ
01,188.008c	na ca dharmo 'py anekasthaś caritavyaḥ sanātanaḥ
01,188.009a	ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati
01,188.009c	dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam
01,188.010	dhṛṣṭadyumna uvāca
01,188.010a	yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha
01,188.010c	brahman samabhivarteta sadvṛttaḥ saṃs tapodhana
01,188.011a	na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana
01,188.011c	adharmo dharma iti vā vyavasāyo na śakyate
01,188.012a	kartum asmadvidhair brahmaṃs tato na vyavasāmy aham
01,188.012c	pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana
01,188.013	yudhiṣṭhira uvāca
01,188.013a	na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
01,188.013c	vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana
01,188.014a	śrūyate hi purāṇe 'pi jaṭilā nāma gautamī
01,188.014b*1909_01	tasya putrī mahāprājñā gautamasya yaśasvinī
01,188.014c	ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara
01,188.014d*1910_01	tathaiva munijā vārkṣī tapobhir bhāvitātmanaḥ
01,188.014d*1910_02	saṃgatābhūd daśa bhrātṝn ekanāmnaḥ pracetasaḥ
01,188.015a	guroś ca vacanaṃ prāhur dharmaṃ dharmajñasattama
01,188.015c	gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ
01,188.016a	sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti
01,188.016c	tasmād etad ahaṃ manye dharmaṃ dvijavarottama
01,188.017	kunty uvāca
01,188.017*1911_01	bhujyatāṃ bhrātṛbhiḥ sārdham ity arjunam acodayam
01,188.017a	evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ
01,188.017c	anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham
01,188.018	vyāsa uvāca
01,188.018a	anṛtān mokṣyase bhadre dharmaś caiṣa sanātanaḥ
01,188.018c	na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam
01,188.019a	yathāyaṃ vihito dharmo yataś cāyaṃ sanātanaḥ
01,188.019c	yathā ca prāha kaunteyas tathā dharmo na saṃśayaḥ
01,188.020	vaiśaṃpāyana uvāca
01,188.020a	tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ
01,188.020c	kare gṛhītvā rājānaṃ rājaveśma samāviśat
01,188.021a	pāṇḍavāś cāpi kuntī ca dhṛṣṭadyumnaś ca pārṣataḥ
01,188.021c	vicetasas te tatraiva pratīkṣante sma tāv ubhau
01,188.022a	tato dvaipāyanas tasmai narendrāya mahātmane
01,188.022c	ācakhyau tad yathā dharmo bahūnām ekapatnitā
01,188.022d*1912_01	yathā devā daduś caiva rājaputryāḥ purā varam
01,188.022d*1912_02	dharmādyās tapasā tuṣṭāḥ pañcapatnītvam īśvarāḥ
01,188.022d@100=0000	vyāsaḥ
01,188.022d@100=0017	ṛṣiḥ
01,188.022d@100=0021	vyāsaḥ
01,188.022d@100=0023	nāḷāyanī
01,188.022d@100=0026	vyāsaḥ
01,188.022d@100=0057	drupadaḥ
01,188.022d@100=0059	vyāsaḥ
01,188.022d@100=0071	indrasenā
01,188.022d@100=0075	ṛṣiḥ
01,188.022d@100=0081	vyāsaḥ
01,188.022d@100=0091	nāḷāyanī
01,188.022d@100=0093	maheśvaraḥ
01,188.022d@100=0095	nāḷāyanī
01,188.022d@100=0105	maheśvaraḥ
01,188.022d@100=0107	nāḷāyanī
01,188.022d@100=0111	maheśvaraḥ
01,188.022d@100=0117	vyāsaḥ
01,188.022d@100_0001	mā bhūd rājaṃs tava tāpo manaḥsthaḥ; pañcānāṃ bhāryā duhitā mameti
01,188.022d@100_0002	mātur eṣā pārthiva prārthitā syāt; pañcānāṃ bhāryā duhitā mameti
01,188.022d@100_0003	yājopayājau dharmaratau tapobhyāṃ; tau cakratuḥ pañcapatitvam asyāḥ
01,188.022d@100_0004	sā dharmataḥ pāṇḍuputrair avāptā; bhāryā kṛṣṇā modatāṃ vai kulaṃ te
01,188.022d@100_0005	loke nānyo nāthavāṃs tvad viśiṣṭaḥ; sarvārīṇām apradhṛṣyo 'si rājan
01,188.022d@100_0006	bhūyas tu me śṛṇv idaṃ tvaṃ viśoko; yathāgamaṃ pañcapatitvam asyāḥ
01,188.022d@100_0007	eṣā nāḷāyanī pūrvaṃ maudgalyaṃ sthaviraṃ patim
01,188.022d@100_0008	ārādhayām āsa tadā kuṣṭhinaṃ tam aninditā
01,188.022d@100_0009	tvagasthibhūtaṃ kaṭukaṃ lolam īrṣyuṃ sukopanam
01,188.022d@100_0010	sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam
01,188.022d@100_0011	sthaviraṃ vikṛtākāraṃ śīryamāṇanakhatvacam
01,188.022d@100_0012	ucchiṣṭam upabhuñjānā paryupāste mahāvratā
01,188.022d@100_0013	tataḥ kadā cid aṅguṣṭho bhuñjānasya vyaśīryata
01,188.022d@100_0014	annād uddhṛtya tac cānnam upāyuṅktāviśaṅkitā
01,188.022d@100_0015	tena tasyāḥ prasannena kāmavyāhāriṇā tadā
01,188.022d@100_0016	varaṃ vṛṇīṣvety asakṛd uktā vavre varaṃ tadā
01,188.022d@100_0017	nāsmi vṛddho na kaṭuko nerṣyur naivātikopanaḥ
01,188.022d@100_0018	na ca durgandhavadano na kṛśo na ca lolupaḥ
01,188.022d@100_0019	kathaṃ tvāṃ ramayāmīha kathaṃ tvāṃ vāsayāmy aham
01,188.022d@100_0020	vada kalyāṇi bhadraṃ te yathā tvaṃ manasecchasi
01,188.022d@100_0021	sā tam akliṣṭakarmāṇaṃ varadaṃ sarvakāmadam
01,188.022d@100_0022	bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha
01,188.022d@100_0023	pañcabāṇātividdhāhaṃ manmathasya mahāmate
01,188.022d@100_0024	pañcadhā māṃ vibhaktātmā bhagavāṃl lokaviśrutaḥ
01,188.022d@100_0025	ramaya tvam acintyātman punaś caikatvam āsthitaḥ
01,188.022d@100_0026	tāṃ tathety abravīd dhīmān brahmarṣir vai mahātapāḥ
01,188.022d@100_0027	sa pañcadhānubhūtvā tāṃ ramayām āsa sarvaśaḥ
01,188.022d@100_0028	nāḷāyanīṃ sukeśāntāṃ mudgalaś cāruhāsinīm
01,188.022d@100_0029	āśrameṣv adhikaṃ cāpi pūjyamāno maharṣibhiḥ
01,188.022d@100_0030	vicacāra yathākāmaṃ kāmarūpavapuḥ punaḥ
01,188.022d@100_0031	yadā yayau divaṃ cāpi tatra devarṣibhiḥ saha
01,188.022d@100_0032	sudhāmṛtarasāhāraḥ suraloke cacāra ha
01,188.022d@100_0033	pūjyamānas tathā śacyā śakrasya bhavaneṣv api
01,188.022d@100_0034	mahendrasenayā sārdhaṃ paryadhāvad riraṃsayā
01,188.022d@100_0035	sūryasya ca rathaṃ divyam āruhya bhagavān prabhuḥ
01,188.022d@100_0036	paryupetya punar meruṃ merau vāsam arocayat
01,188.022d@100_0037	ākāśagaṅgām āplutya tayā saha taponidhiḥ
01,188.022d@100_0038	aṃśujāleṣu candrasya uvāsa ca yathānilaḥ
01,188.022d@100_0039	girirūpaṃ yadā dadhre sa maharṣis tadā punaḥ
01,188.022d@100_0040	tatprabhāvena sā tasya madhye jajñe mahānadī
01,188.022d@100_0041	yadā puṣpākulaḥ sālaḥ saṃjajñe bhagavān ṛṣiḥ
01,188.022d@100_0042	latātvam atha saṃpede tam evābhyanuveṣṭatī
01,188.022d@100_0043	pupoṣa ca vapur yasya tasyānugaṃ punaḥ
01,188.022d@100_0044	sā pupoṣa samaṃ bhartuḥ skandhenāpi cacāra ha
01,188.022d@100_0045	tatas tasya ca tasyāś ca tulyā prītir avardhata
01,188.022d@100_0046	tathā hi bhagavāṃs tasyāḥ prasādād ṛṣisattamaḥ
01,188.022d@100_0047	vijajñuṣī ca sā tatra daivayogena bhāminī
01,188.022d@100_0048	sa ca tāṃ tapasā devīṃ ramayām āsa yogataḥ
01,188.022d@100_0049	ekapatnī purā bhūtvā sadaivāgre yaśasvinī
01,188.022d@100_0050	arundhatīva sīteva babhūvātipativratā
01,188.022d@100_0051	damayantyāś ca mātuḥ sā viśeṣam adhikaṃ yayau
01,188.022d@100_0052	etat tathyaṃ mahārāja mā te bhūd buddhir anyathā
01,188.022d@100_0053	eṣā nāḷāyanī jajñe daivayogena kena cit
01,188.022d@100_0054	rājaṃs tavātmajā kṛṣṇā vedyāṃ tejasvinī śubhā
01,188.022d@100_0055	tasmiṃs tasyā manaḥ saktaṃ na śaśāka kadā cana
01,188.022d@100_0056	tathā praṇihito hy ātmā tasyās tasmin dvijottame
01,188.022d@100_0057	brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī
01,188.022d@100_0058	sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara
01,188.022d@100_0059	śṛṇu rājan yathā hy asyā datto rudreṇa vai varaḥ
01,188.022d@100_0060	yadarthaṃ caiva saṃbhūtā tava yajñe yaśasvinī
01,188.022d@100_0061	ahaṃ te kathayiṣyāmi kṛṣṇāyāḥ paurvadehikam
01,188.022d@100_0062	indraseneti vikhyātā purā nāḷāyanī śubhā
01,188.022d@100_0063	maudgalyaṃ patim āsādya cacāra vigatajvarā
01,188.022d@100_0064	maudgalyasya maharṣeś ca ramamāṇasya vai tayā
01,188.022d@100_0065	saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā
01,188.022d@100_0066	tataḥ kadā cid dharmātmā tṛptaḥ kāmād vyarajyata
01,188.022d@100_0067	anvicchan paramaṃ brahma tyāgadharmaparo 'bhavat
01,188.022d@100_0068	utsasarja sa tāṃ vipraḥ sā tadā cāpatad bhuvi
01,188.022d@100_0069	maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā
01,188.022d@100_0070	kāmabhogāturābhyetya vacanaṃ cedam abravīt
01,188.022d@100_0071	prasīda bhagavan mahyaṃ na mām utsraṣṭum arhasi
01,188.022d@100_0072	avitṛptāsmi brahmarṣe kāmānāṃ kāmasevanāt
01,188.022d@100_0073	māro māṃ bādhate 'tyartham anugṛhṇātu māṃ bhavān
01,188.022d@100_0074	tarpayasva mamākṣāṇi guhyaṃ māṃ bādhate 'niśam
01,188.022d@100_0075	yasmāt tvaṃ mayi niḥśaṅkā hy avaktavyaṃ prabhāṣase
01,188.022d@100_0076	ācarantī tapovighnaṃ tasmāc chṛṇu vaco mama
01,188.022d@100_0077	bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī
01,188.022d@100_0078	pāñcālarājasya sutā drupadasya mahātmanaḥ
01,188.022d@100_0079	bhavitāras tu te tatra patayaḥ pañca viśrutāḥ
01,188.022d@100_0080	taiḥ sārdhaṃ madhurākāraiś ciraṃ ratim avāpsyasi
01,188.022d@100_0081	saivaṃ śaptā tu vimanā vanaṃ prāptā yaśasvinī
01,188.022d@100_0082	bhogair atṛptā deveśaṃ tapasārādhayat tadā
01,188.022d@100_0083	nirāśīr mārutāhārā nirāhārā tathaiva ca
01,188.022d@100_0084	anuvartamānā tv ādityaṃ tathā pañcatapābhavat
01,188.022d@100_0085	tīvreṇa tapasā tasyās tuṣṭaḥ paśupatiḥ svayam
01,188.022d@100_0086	varaṃ prādāt tadā rudraḥ sarvalokeśvaraḥ prabhuḥ
01,188.022d@100_0087	bhaviṣyati paraṃ janma mānuṣeṣu varāṅgane
01,188.022d@100_0088	bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ
01,188.022d@100_0089	mahendravapuṣaḥ sarve mahendrasamavikramāḥ
01,188.022d@100_0090	tatrasthā ca mahat karma surāṇāṃ tvaṃ kariṣyasi
01,188.022d@100_0091	ekaḥ khalu mayā bhartā vṛtaḥ pañcāpi me katham
01,188.022d@100_0092	bhaviṣyanti mamaikasyāḥ patayas tad bravīhi me
01,188.022d@100_0093	pañcakṛtvas tvayā hy uktaḥ patiṃ dehīty ahaṃ punaḥ
01,188.022d@100_0094	pañca te patayo bhadre bhaviṣyanti sukhāvahāḥ
01,188.022d@100_0095	dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ
01,188.022d@100_0096	bahupatnīkatā puṃsāṃ dharmaś ca pitṛbhiḥ kṛtaḥ
01,188.022d@100_0097	strīdharmaḥ pūrvam evāyaṃ nirmito munibhiḥ purā
01,188.022d@100_0098	sahadharmacarī bhartur ekā ekasya cocyate
01,188.022d@100_0099	eko hi bhartā nārīṇāṃ kaumāra iti laukikaḥ
01,188.022d@100_0100	āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ
01,188.022d@100_0101	gaccheta yā tṛtīyaṃ tu tasyā niṣkṛtir ucyate
01,188.022d@100_0102	caturthe patitā dharmāt pañcame vardhakī bhavet
01,188.022d@100_0103	evaṃ gate dharmapathe na vṛṇe bahupuṃskatām
01,188.022d@100_0104	alokācaritāt tasmāt kathaṃ mucyeya saṃkarāt
01,188.022d@100_0105	anāvṛtāḥ purā nāryo hy āsañ śudhyanti cārtave
01,188.022d@100_0106	sakṛd uktaṃ tvayā naitān nādharmas te bhaviṣyati
01,188.022d@100_0107	yadi me patayaḥ pañca varam icchāmi tair mithaḥ
01,188.022d@100_0108	kaumāraṃ ca bhavet sarvaiḥ saṃgame saṃgame ca me
01,188.022d@100_0109	patiśuśrūṣayā caiva siddhiḥ prāptā purā mayā
01,188.022d@100_0110	bhogecchā ca mayā prāptā sa ca bhogaś ca me bhavet
01,188.022d@100_0111	ratiś ca bhadre siddhiś ca na bhajete parasparam
01,188.022d@100_0112	abhogā lapsyase siddhiṃ yogenāpi mahatvatām
01,188.022d@100_0113	anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā
01,188.022d@100_0114	pañcabhiḥ prāpya kaumāraṃ mahābhāgā bhaviṣyasi
01,188.022d@100_0115	gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe
01,188.022d@100_0116	tam ānaya mamābhyāśaṃ surarājaṃ śucismite
01,188.022d@100_0117	ity uktā viśvarūpeṇa rudraṃ kṛtvā pradakṣiṇam
01,188.022d@100_0118	jagāma gaṅgām uddiśya puṇyāṃ tripathagāṃ nadīm
01,189.001	vyāsa uvāca
01,189.001a	purā vai naimiṣāraṇye devāḥ satram upāsate
01,189.001c	tatra vaivasvato rājañ śāmitram akarot tadā
01,189.002a	tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ
01,189.002c	tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ
01,189.002d*1913_01	sa tatra dīkṣitas tāta yamo nāmārayat prajāḥ
01,189.002d*1913_02	prāṇino 'tha na mṛtāś ca . . . . . . . .
01,189.003a	tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca
01,189.003c	praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye
01,189.004a	tato 'bruvaṃl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā
01,189.004c	tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam
01,189.005	brahmovāca
01,189.005a	kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ
01,189.005c	mā vo martyasakāśād vai bhayaṃ bhavatu karhi cit
01,189.006	devā ūcuḥ
01,189.006a	martyā hy amartyāḥ saṃvṛttā na viśeṣo 'sti kaś cana
01,189.006c	aviśeṣād udvijanto viśeṣārtham ihāgatāḥ
01,189.007	brahmovāca
01,189.007a	vaivasvato vyāpṛtaḥ satrahetos; tena tv ime na mriyante manuṣyāḥ
01,189.007c	tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivāntakālaḥ
01,189.008a	vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā
01,189.008c	saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu
01,189.009	vyāsa uvāca
01,189.009a	tatas tu te pūrvajadevavākyaṃ; śrutvā devā yatra devā yajante
01,189.009c	samāsīnās te sametā mahābalā; bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam
01,189.010a	dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma
01,189.010c	so 'paśyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā
01,189.011a	sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat
01,189.011c	tasyāśrubinduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam
01,189.012a	tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai
01,189.012c	kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi
01,189.013	stry uvāca
01,189.013a	tvaṃ vetsyase mām iha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā
01,189.013c	āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham
01,189.014	vyāsa uvāca
01,189.014a	tāṃ gacchantīm anvagacchat tadānīṃ; so 'paśyad ārāt taruṇaṃ darśanīyam
01,189.014c	siṃhāsanasthaṃ yuvatīsahāyaṃ; krīḍantam akṣair girirājamūrdhni
01,189.015a	tam abravīd devarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam
01,189.015c	īśo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam
01,189.016a	kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanair udaikṣata
01,189.016c	saṃstambhito 'bhūd atha devarājas; tenekṣitaḥ sthāṇur ivāvatasthe
01,189.017a	yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca
01,189.017c	ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviśeta
01,189.018a	tataḥ śakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām
01,189.018c	tam abravīd bhagavān ugratejā; maivaṃ punaḥ śakra kṛthāḥ kathaṃ cit
01,189.019a	vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam
01,189.019c	vivṛtya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ
01,189.020a	sa tad vivṛtya śikharaṃ mahāgires; tulyadyutīṃś caturo 'nyān dadarśa
01,189.020c	sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccin nāhaṃ bhavitā vai yatheme
01,189.021a	tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca
01,189.021c	darīm etāṃ praviśa tvaṃ śatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt
01,189.022a	uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛśam evābhiṣaṅgāt
01,189.022c	srastair aṅgair anileneva nunnam; aśvatthapatraṃ girirājamūrdhni
01,189.023a	sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ
01,189.023c	uvāca cedaṃ bahurūpam ugraṃ; draṣṭā śeṣasya bhagavaṃs tvaṃ bhavādya
01,189.024a	tam abravīd ugradhanvā prahasya; naivaṃśīlāḥ śeṣam ihāpnuvanti
01,189.024c	ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviśya śedhvam
01,189.025a	śeṣo 'py evaṃ bhavitā vo na saṃśayo; yoniṃ sarve mānuṣīm āviśadhvam
01,189.025c	tatra yūyaṃ karma kṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā
01,189.025d*1914_01	śastrair divyair mānuṣān yodhayitvā
01,189.025d*1914_02	śūrān sarvān āhave tān vijitya
01,189.026a	āgantāraḥ punar evendralokaṃ; svakarmaṇā pūrvajitaṃ mahārham
01,189.026c	sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca
01,189.027	pūrvendrā ūcuḥ
01,189.027a	gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ
01,189.027c	devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aśvinau ca
01,189.027d*1915_01	astrair divyair mānuṣān yodhayitvā
01,189.027d*1915_02	āgantāraḥ punar evendralokam
01,189.028	vyāsa uvāca
01,189.028a	etac chrutvā vajrapāṇir vacas tu; devaśreṣṭhaṃ punar evedam āha
01,189.028c	vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam
01,189.028d*1916_01	viśvabhug ṛtadhāmā ca śibir indraḥ pratāpavān
01,189.028d*1916_02	śāntiś caturthas teṣāṃ vai tejasvī pañcamaḥ smṛtaḥ
01,189.029a	teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam
01,189.029c	tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu
01,189.030a	tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam
01,189.030b*1917_01	anantam avyaktam ajaṃ purāṇaṃ
01,189.030b*1917_02	sanātanaṃ viśvam anantarūpam
01,189.030c	sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām
01,189.030d*1918_01	naraṃ tu devaṃ vibudhapradhānam
01,189.030d*1918_02	indro jiṣṇuṃ pañcamaṃ kalpayitvā
01,189.031a	sa cāpi keśau harir udbabarha; śuklam ekam aparaṃ cāpi kṛṣṇam
01,189.031c	tau cāpi keśau viśatāṃ yadūnāṃ; kule striyau rohiṇīṃ devakīṃ ca
01,189.031c*1919_01	yo 'sau śvetas tasya devasya keśaḥ
01,189.031e	tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva
01,189.031f*1920_01	keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ
01,189.032a	ye te pūrvaṃ śakrarūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya
01,189.032c	ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī
01,189.033a	evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ
01,189.033c	lakṣmīś caiṣāṃ pūrvam evopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā
01,189.034a	kathaṃ hi strī karmaṇo 'nte mahītalāt; samuttiṣṭhed anyato daivayogāt
01,189.034c	yasyā rūpaṃ somasūryaprakāśaṃ; gandhaś cāgryaḥ krośamātrāt pravāti
01,189.035a	idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca
01,189.035c	divyaṃ cakṣuḥ paśya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān
01,189.036	vaiśaṃpāyana uvāca
01,189.036a	tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ
01,189.036c	cakṣur divyaṃ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat
01,189.037a	tato divyān hemakirīṭamālinaḥ; śakraprakhyān pāvakādityavarṇān
01,189.037c	baddhāpīḍāṃś cārurūpāṃś ca yūno; vyūḍhoraskāṃs tālamātrān dadarśa
01,189.038a	divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva
01,189.038c	sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān
01,189.038e	tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca
01,189.038e*1921_01	śakrātmajaṃ cendrarūpaṃ niśamya
01,189.039a	divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca
01,189.039b*1922_01	divyāṃ sākṣāt somavahniprakāśāṃ
01,189.039c	yogyāṃ teṣāṃ rūpatejoyaśobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ
01,189.040a	sa tad dṛṣṭvā mahad āścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya
01,189.040c	naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam
01,189.041	vyāsa uvāca
01,189.041a	āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
01,189.041c	nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
01,189.042a	toṣayām āsa tapasā sā kilogreṇa śaṃkaram
01,189.042c	tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam
01,189.043a	saivam uktābravīt kanyā devaṃ varadam īśvaram
01,189.043c	patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
01,189.044a	dadau tasyai sa deveśas taṃ varaṃ prītimāṃs tadā
01,189.044c	pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ
01,189.045a	sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata
01,189.045c	ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā
01,189.045e	tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ
01,189.046a	pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
01,189.046c	tat tathā bhavitā bhadre tava tad bhadram astu te
01,189.046e	deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
01,189.046f@102_0001	saiva nāḷāyanī bhūtvā rūpeṇāpratimā bhuvi
01,189.046f@102_0002	maudgalyaṃ patim āsādya śivād varam avāpya ca
01,189.046f@102_0003	śṛṇu guhyaṃ mahīpāla vadataḥ sāvadhānataḥ
01,189.046f@102_0004	saṃśraddhatsva vaco mahyaṃ tataḥ paśyasi pāṇḍavān
01,189.046f@102_0005	hatvā vṛtraṃ surapatis tvāṣṭraṃ svargāt sa ha cyutaḥ
01,189.046f@102_0006	brahmahatyām avāpyātha dharmādirahitas tadā
01,189.046f@102_0007	aindro dharmo yamam agād balaṃ vāyum athāviśat
01,189.046f@102_0008	vīryaṃ varaṃ jñānarūpe nāsatyāv abhijagmatuḥ
01,189.046f@102_0009	hrīś ca lakṣmīś ca kīrtiś ca saṃnatir matir eva ca
01,189.046f@102_0010	etā vinirgatā indrād vāgdevīṃ tāḥ samāśritāḥ
01,189.046f@102_0011	pūrvendravaradānāc ca maheśasyājñayā nṛpa
01,189.046f@102_0012	dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā
01,189.046f@102_0013	tad ime pāṇḍavā rājan indra eko na saṃśayaḥ
01,189.046f@102_0014	ekaiva draupadī rājan paulomī te na saṃśayaḥ
01,189.046f@102_0015	śṛṇu guhyatamaṃ cānyad rahasyaṃ devanirmitam
01,189.046f@102_0016	yac chrutvā saṃśayas te 'dya śatadhā viphaliṣyati
01,189.046f@102_0017	sadyojātamukhādīni mukhāni ca maheśituḥ
01,189.046f@102_0018	pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tv iyam
01,189.046f@102_0019	idam anyad rahasyaṃ te devaguhyaṃ sanātanam
01,189.046f@102_0020	bhavataḥ pratyayārthaṃ ca niḥsaṃśayakaraṃ mahat
01,189.046f@102_0021	catvāraś ca bhujā viṣṇoḥ śaṅkhacakrādilāñchitāḥ
01,189.046f@102_0022	dharmarājaś ca bhīmaś ca yamau ca nṛpasattama
01,189.046f@102_0023	arjunas tu svayaṃ viṣṇuḥ pāñcālī kamalāvatī
01,189.046f@102_0024	catasro mūrtayo viṣṇoḥ svayaṃ viṣṇuś ca sindhujā
01,189.046f@102_0025	caturaḥ pāṇḍavāñ jiṣṇuṃ kṛṣṇāṃ viddhi mahīśvara
01,189.046f@102_0026	caturmūrtiś caturvyūho vāsudevādibhiḥ saha
01,189.046f@102_0027	avatīrṇo mahīṃ viṣṇuḥ pāñcālī kamalā svayam
01,189.046f@102_0028	pañcāyatanasaṃjñaś ca pañcamūrtiḥ sadāśivaḥ
01,189.046f@102_0029	nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa
01,189.046f@102_0030	tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām
01,189.046f@102_0031	kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt
01,189.046f@102_0032	pañcāgnayaḥ pāṇḍavāḥ syuḥ svāhā kṛṣṇā prakīrtitā
01,189.047a	drupadaiṣā hi sā jajñe sutā te devarūpiṇī
01,189.047c	pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā
01,189.048a	svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe
01,189.048c	seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā
01,189.049a	saiṣā devī rucirā devajuṣṭā; pañcānām ekā svakṛtena karmaṇā
01,189.049c	sṛṣṭā svayaṃ devapatnī svayambhuvā; śrutvā rājan drupadeṣṭaṃ kuruṣva
01,189.049d@101=0000	vyāsaḥ
01,189.049d@101_0001	idaṃ cāpi purāvṛttaṃ tan nibodha ca bhūmipa
01,189.049d@101_0002	kīrtyamānaṃ nṛparṣīṇāṃ pūrveṣāṃ dārakarmaṇi
01,189.049d@101_0003	nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ
01,189.049d@101_0004	tasya putrā maheṣvāsā babhūvuḥ pañca bhūmipāḥ
01,189.049d@101_0005	sālveyaḥ śūrasenaś ca śrutasenaś ca vīryavān
01,189.049d@101_0006	tindusāro 'tisāraś ca kṣatriyāḥ kratuyājinaḥ
01,189.049d@101_0007	nāticakramur anyonyam anyonyasya priyaṃvadāḥ
01,189.049d@101_0008	etān naitantavān pañca śaibyā cātra svayaṃvare
01,189.049d@101_0009	avāpa sā patīn vīrān bhaumāśvī manujādhipān
01,189.049d@101_0010	vīṇeva madhurārāvā gāndhārasvaramūrcchitā
01,189.049d@101_0011	uttamā sarvanārīṇāṃ bhaumāśvī hy abhavat tadā
01,189.049d@101_0012	yasyā naitantavāḥ pañca patayaḥ kṣatriyarṣabhāḥ
01,189.049d@101_0013	babhūvuḥ pṛthivīpālāḥ sarvaiḥ samuditā guṇaiḥ
01,189.049d@101_0014	teṣām ekābhavad bhāryā rājñām auśīnarī nṛpa
01,189.049d@101_0015	bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā
01,189.049d@101_0016	pañcabhyaḥ pañcadhā pañca dāyādān sā vyajāyata
01,189.049d@101_0017	tebhyo naitantavebhyas tu rājaśārdūla vai tadā
01,189.049d@101_0018	pṛthag ākhyābhavat teṣāṃ matsyānāṃ pañcadhā bhuvi
01,189.049d@101_0019	yathāvat kīrtyamānāṃs tāñ śṛṇu me rājasattama
01,189.049d@101_0020	sālveyāḥ śūrasenāś ca śrutasenāś ca pārthivāḥ
01,189.049d@101_0021	tindusārātisārāś ca vaṃśā eṣāṃ nṛpottama
01,189.049d@101_0022	evam ekābhavad bhāryā bhaumāśvī bhuvi viśrutā
01,190.001	drupada uvāca
01,190.001a	aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yatitaṃ kāryam etat
01,190.001b*1923_01	śrutvā vacas tathyam idaṃ mahārthaṃ
01,190.001b*1923_02	naṣṭapramoho 'smi mahānubhāva
01,190.001c	na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam
01,190.002a	diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit
01,190.002c	kṛtaṃ nimittaṃ hi varaikahetos; tad evedam upapannaṃ bahūnām
01,190.003a	yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu
01,190.003c	sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra
01,190.004a	yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ
01,190.004c	gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā
01,190.004d*1924_01	nāyaṃ vidhir mānuṣāṇāṃ vivāhe
01,190.004d*1924_02	devā hy ete draupadī cāpi lakṣmīḥ
01,190.004d*1924_03	prāk karmaṇaḥ svakṛtāt pañca bhartṝn
01,190.004d*1924_04	avāpy eṣā devadevaprasādāt
01,190.004d*1924_05	naiṣām evāyaṃ vihitaḥ sadvivāho
01,190.004d*1924_06	yad bhāryaiṣā draupadī pāṇḍavānām
01,190.004d*1925_01	anye 'py evaṃ syur manuṣyāḥ striyaś ca
01,190.004d*1925_02	na dharmaḥ syān mānavokto narendra
01,190.005	vaiśaṃpāyana uvāca
01,190.005a	tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya
01,190.005c	adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam
01,190.005d*1926_01	pāṇiṃ gṛhāṇa prathamaṃ tvam asyāḥ
01,190.005d*1926_02	pāñcālarājasya narendra putryāḥ
01,190.005d*1927_01	tata ājagmatus tatra tau kṛṣṇadrupadāv ubhau
01,190.005d*1927_02	kuntī saputrā yatrāste dhṛṣṭadyumnaś ca pārṣataḥ
01,190.005d*1927_03	tato dvaipāyanaḥ kṛṣṇo yudhiṣṭhiram athābravīt
01,190.005d*1927_04	adya puṇyamahaś candro rohiṇyā ca sameṣyati
01,190.005d*1927_05	krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ
01,190.005d*1927_06	draupadyā dharmataḥ sarve dṛṣṭam etat purānagha
01,190.006a	tato rājā yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam
01,190.006c	samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya
01,190.007a	tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca
01,190.007c	draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathāpradhānāḥ
01,190.008a	tat tasya veśmārthijanopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram
01,190.008c	mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam
01,190.009a	tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ
01,190.009c	mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ
01,190.010a	purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho
01,190.010c	krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ
01,190.011a	tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam
01,190.011c	yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā
01,190.012a	pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ
01,190.012b*1928_01	viprāṃs tu saṃtarpya yudhiṣṭhiro 'nnair
01,190.012b*1928_02	gobhiś ca ratnair vividhair apūrvaiḥ
01,190.012b*1928_03	jagrāha pāṇiṃ naradevaputryā
01,190.012b*1928_04	dhaumyena mantrair vidhivad dhute 'gnau
01,190.012b*1928_05	tato 'ntarikṣāt kusumāni petur
01,190.012b*1928_06	vavau ca vāyuḥ sumanojñagandhaḥ
01,190.012c	tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau
01,190.013a	krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam
01,190.013c	ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ
01,190.014a	idaṃ ca tatrādbhutarūpam uttamaṃ; jagāda viprarṣir atītamānuṣam
01,190.014c	mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani
01,190.014d*1929_01	patiśvaśuratā jyeṣṭhe patidevaratānuje
01,190.014d*1929_02	madhyameṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu
01,190.015a	kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam
01,190.015c	śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīnamālinām
01,190.016a	śataṃ gajānām abhipadmināṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām
01,190.016b*1930_01	śataṃ daśāśvān maṇihemabhūṣaṇān
01,190.016b*1930_02	manojavān dvādaśavārṣikān yathā
01,190.016c	tathaiva dāsīśatam agryayauvanaṃ; mahārhaveṣābharaṇāmbarasrajam
01,190.016d*1931_01	haimāni śayyāsanabhājanāni
01,190.016d*1931_02	dravyāṇi cānyāni mahāsanāni
01,190.017a	pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam
01,190.017c	tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni
01,190.018a	kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ śriyam
01,190.018c	vijahrur indrapratimā mahābalāḥ; pure tu pāñcālanṛpasya tasya ha
01,190.018d*1932_01	sarve 'py atuṣyan nṛpa pāṇḍaveyās
01,190.018d*1932_02	tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ
01,190.018d*1932_03	sā cāpy eṣāṃ yājñasenī tadānīṃ
01,190.018d*1932_04	vivardhayām āsa mudaṃ svavṛttaiḥ
01,191.001	vaiśaṃpāyana uvāca
01,191.001a	pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu
01,191.001c	na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana
01,191.001d*1933_01	evaṃ vivāhaṃ kṛtvā te vīrā drupadaveśmani
01,191.001d*1933_02	ūṣuḥ sarve yathā puṇyaṃ kṛtavanto 'ntarikṣagāḥ
01,191.002a	kuntīm āsādya tā nāryo drupadasya mahātmanaḥ
01,191.002c	nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ
01,191.003a	kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā
01,191.003c	kṛtābhivādanā śvaśrvās tasthau prahvā kṛtāñjaliḥ
01,191.004a	rūpalakṣaṇasaṃpannāṃ śīlācārasamanvitām
01,191.004c	draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām
01,191.005a	yathendrāṇī harihaye svāhā caiva vibhāvasau
01,191.005c	rohiṇī ca yathā some damayantī yathā nale
01,191.006a	yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī
01,191.006b*1934_01	yathā dāśarathau sītā yathā rudre nagātmajā
01,191.006b*1935_01	lopāmudrā yathāgastye yathā rāme ca jānakī
01,191.006c	yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu
01,191.006c*1936_01	vāgdevī caturānane
01,191.006c*1936_02	girijā giriśe yadvad uṣā bhānau yathā sthirā
01,191.006c*1936_03	sthirā ca vallabhā ca tvaṃ
01,191.007a	jīvasūr vīrasūr bhadre bahusaukhyasamanvitā
01,191.007c	subhagā bhogasaṃpannā yajñapatnī svanuvratā
01,191.008a	atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā
01,191.008c	pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ
01,191.009a	kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca
01,191.009c	anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam
01,191.010a	patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ
01,191.010c	kuru brāhmaṇasāt sarvām aśvamedhe mahākratau
01,191.011a	pṛthivyāṃ yāni ratnāni guṇavanti gunānvite
01,191.011c	tāny āpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam
01,191.012a	yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām
01,191.012c	tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām
01,191.013a	tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ
01,191.013c	muktāvaiḍūryacitrāṇi haimāny ābharaṇāni ca
01,191.014a	vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ
01,191.014c	kambalājinaratnāni sparśavanti śubhāni ca
01,191.015a	śayanāsanayānāni vividhāni mahānti ca
01,191.015c	vaiḍūryavajracitrāṇi śataśo bhājanāni ca
01,191.016a	rūpayauvanadākṣiṇyair upetāś ca svalaṃkṛtāḥ
01,191.016b*1937_01	rākāśaśāṅkavadanāḥ padminījātisaṃbhavāḥ
01,191.016b*1937_02	padmagandhāḥ padmamukhāḥ padmapatranibhekṣaṇāḥ
01,191.016b*1937_03	muktāyuktasukarṇāś ca saptabindulalāṭikāḥ
01,191.016b*1937_04	pīvarastanabhārārtāḥ śaṅkhakaṇṭhyaḥ sunāsikāḥ
01,191.016b*1937_05	kṛṣṇadīrghasukeśinyo muṣṭigrāhyasumadhyamāḥ
01,191.016b*1937_06	bhṛṅgāliromalatikā hy āvartanibhanābhikāḥ
01,191.016b*1937_07	vipulaśroṇiphalakā rambhāstambhoruyugmakāḥ
01,191.016c	preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ
01,191.017a	gajān vinītān bhadrāṃś ca sadaśvāṃś ca svalaṃkṛtān
01,191.017c	rathāṃś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān
01,191.018a	koṭiśaś ca suvarṇaṃ sa teṣām akṛtakaṃ tathā
01,191.018c	vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ
01,191.019a	tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ
01,191.019c	mudā paramayā yukto govindapriyakāmyayā
01,192.001	vaiśaṃpāyana uvāca
01,192.001a	tato rājñāṃ carair āptaiś cāraḥ samupanīyata
01,192.001c	pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā
01,192.002a	yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā
01,192.002c	so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ
01,192.003a	yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī
01,192.003c	trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe
01,192.004a	na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ
01,192.004c	sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ
01,192.004d*1938_01	yo 'sāv atyakramīd yuddhe yudhyan duryodhanaṃ tadā
01,192.004d*1938_02	sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ
01,192.004d*1938_03	duryodhanād avarajair yau yudhyetāṃ pratītavat
01,192.004d*1938_04	tau yamau vṛttasaṃpannau saṃpannabalavikramau
01,192.004d*1938_05	cāraiḥ praṇihite cāre rājāno vigatajvarāḥ
01,192.005a	brahmarūpadharāñ śrutvā pāṇḍurājasutāṃs tadā
01,192.005c	kaunteyān manujendrāṇāṃ vismayaḥ samajāyata
01,192.006a	saputrā hi purā kuntī dagdhā jatugṛhe śrutā
01,192.006b*1939_01	sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām
01,192.006c	punarjātān iti smaitān manyante sarvapārthivāḥ
01,192.007a	dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam
01,192.007c	karmaṇā sunṛśaṃsena purocanakṛtena vai
01,192.007d@103=0003	vaiśaṃpāyanaḥ
01,192.007d@103=0005	śakuniḥ
01,192.007d@103=0027	vaiśaṃpāyanaḥ
01,192.007d@103=0072	vaiśaṃpāyanaḥ
01,192.007d@103_0001	dhārmikān vṛttasaṃpannān mātuḥ priyahite ratān
01,192.007d@103_0002	yadā tān īdṛśān pārthān utsādayitum arhati
01,192.007d@103_0003	tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata
01,192.007d@103_0004	mantrayante tataḥ sarve karṇasaubaladūṣitāḥ
01,192.007d@103_0005	kaś cic chatruḥ karśanīyaḥ pīḍanīyas tathā paraḥ
01,192.007d@103_0006	utsādanīyāḥ kaunteyāḥ sarve kṣatrasya me matāḥ
01,192.007d@103_0007	evaṃ parājitāḥ sarve yadi yūyaṃ gamiṣyatha
01,192.007d@103_0008	akṛtvā saṃvidaṃ kāṃ cit tad vas tapsyaty asaṃśayam
01,192.007d@103_0009	ayaṃ deśaś ca kālaś ca pāṇḍavoddharaṇāya naḥ
01,192.007d@103_0010	na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha
01,192.007d@103_0011	yam ete saṃśritā vastuṃ kāmayante ca bhūmipam
01,192.007d@103_0012	so 'lpavīryabalo rājā drupado vai mato mama
01,192.007d@103_0013	yāvad etān na jānanti jīvato vṛṣṇipuṃgavāḥ
01,192.007d@103_0014	caidyaś ca puruṣavyāghraḥ śiśupālaḥ pratāpavān
01,192.007d@103_0015	ekībhāvaṃ gatā rājñā drupadena mahātmanā
01,192.007d@103_0016	durādharṣatarā rājan bhaviṣyanti na saṃśayaḥ
01,192.007d@103_0017	yāvat tv acalatāṃ sarve prāpnuvanti narādhipāḥ
01,192.007d@103_0018	tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati
01,192.007d@103_0019	muktā jatugṛhād bhīmād āśīviṣamukhād iva
01,192.007d@103_0020	punar yad iha mucyante mahan no bhayam āviśet
01,192.007d@103_0021	teṣām ihopayātānām eṣāṃ ca puravāsinām
01,192.007d@103_0022	antare duṣkaraṃ sthātuṃ meṣayor mahator iva
01,192.007d@103_0023	haladhṛkpragṛhītāni balāni balināṃ svayam
01,192.007d@103_0024	yāvan na kurusenāyāṃ patanti patagā iva
01,192.007d@103_0025	tāvat sarvābhisāreṇa puram etad vināśyatām
01,192.007d@103_0026	etad atra paraṃ manye prāptakālaṃ nararṣabhāḥ
01,192.007d@103_0027	śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ
01,192.007d@103_0028	saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ
01,192.007d@103_0029	prakṛtīḥ sapta vai jñātvā ātmanaś ca parasya ca
01,192.007d@103_0030	tathā deśaṃ ca kālaṃ ca ṣaḍvidhāṃś ca nayed guṇān
01,192.007d@103_0031	sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam
01,192.007d@103_0032	samīkṣyāthābhiyuñjīta paraṃ vyasanapīḍitam
01,192.007d@103_0033	tato 'haṃ pāṇḍavān manye mitrakośasamanvitān
01,192.007d@103_0034	balasthān vikramasthāṃś ca svakṛtaiḥ prakṛtipriyān
01,192.007d@103_0035	vapuṣā bhuvi bhūtānāṃ netrāṇi ca manāṃsi ca
01,192.007d@103_0036	śrotraṃ madhurayā vācā ramayaty arjuno nṛṇām
01,192.007d@103_0037	na tu kevaladaivena prajā bhāvena bhejire
01,192.007d@103_0038	yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat
01,192.007d@103_0039	na hy ayuktaṃ na cāsaktaṃ nāmṛtaṃ na ca vipriyam
01,192.007d@103_0040	bhāṣitaṃ cārubhāṣasya jajñe pārthasya bhāratī
01,192.007d@103_0041	tān evaṃ guṇasaṃpannān saṃpannān rājalakṣaṇaiḥ
01,192.007d@103_0042	na tān paśyāmi ye śaktāḥ samucchettuṃ yathābalāt
01,192.007d@103_0043	prabhāvaśaktir vipulā mantraśaktiś ca puṣkalā
01,192.007d@103_0044	tathaivotsāhaśaktiś ca pārtheṣv abhyadhikā sadā
01,192.007d@103_0045	maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ
01,192.007d@103_0046	sāmnā dānena bhedena daṇḍeneti yudhiṣṭhiraḥ
01,192.007d@103_0047	amitraṃ yatate jetuṃ na roṣeṇeti me matiḥ
01,192.007d@103_0048	parikrīya dhanaiḥ śatrūn mitrāṇi ca dhanāni ca
01,192.007d@103_0049	mūlaṃ ca sudṛḍhaṃ kṛtvā hanty arīn pāṇḍavas tataḥ
01,192.007d@103_0050	aśakyān pāṇḍavān manye devair api savāsavaiḥ
01,192.007d@103_0051	eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāv ubhau
01,192.007d@103_0052	śreyaś ca yadi manyadhvaṃ manmataṃ yadi vo matam
01,192.007d@103_0053	saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam
01,192.007d@103_0054	gopurāṭṭālakair uccair upatalpaśatair api
01,192.007d@103_0055	guptaṃ puravaraṃ śreṣṭham etad adbhiś ca saṃvṛtam
01,192.007d@103_0056	tṛṇadhānyendhanarasais tathā yantrāyudhauṣadhaiḥ
01,192.007d@103_0057	yuktaṃ hy urukavāṭaiś ca dravyāgāratuṣādikaiḥ
01,192.007d@103_0058	bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam
01,192.007d@103_0059	dṛḍhaprākāraniryūhaṃ śataghnījālasaṃvṛtam
01,192.007d@103_0060	aiṣṭako dāravo vapro mānuṣaś ceti yaḥ smṛtaḥ
01,192.007d@103_0061	prākārakartṛbhir vīrair nṛgarbhas tatra pūjitaḥ
01,192.007d@103_0062	tad etan naragarbheṇa pāṇḍareṇa virājate
01,192.007d@103_0063	sālenānekatālena sarvataḥ saṃvṛtaṃ puram
01,192.007d@103_0064	anuraktāḥ prakṛtayo drupadasya mahātmanaḥ
01,192.007d@103_0065	dānamānārcitāḥ sarve bāhyāś cābhyantarāś ca ye
01,192.007d@103_0066	pratiruddhān imāñ jñātvā rājabhir bhīmavikramaiḥ
01,192.007d@103_0067	upayāsyanti dāśārhāḥ samudagrocchritāyudhāḥ
01,192.007d@103_0068	tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ
01,192.007d@103_0069	svarāṣṭram eva gacchāmo yady āptaṃ vacanaṃ mama
01,192.007d@103_0070	etan mama mataṃ sarvaiḥ kriyatāṃ yadi rocate
01,192.007d@103_0071	etac ca sukṛtaṃ manye kṣemaṃ cāpi mahīkṣitām
01,192.007d@103_0072	saumadatter vacaḥ śrutvā karṇo vaikartano vṛṣā
01,192.007d@103_0073	uvāca vacanaṃ kāle kālajñaḥ sarvakarmaṇām
01,192.007d@103_0074	nītipūrvam idaṃ sarvam uktaṃ vacanam arthavat
01,192.007d@103_0075	vacanaṃ nābhyasūyāmi śrūyatāṃ madvacaḥsthitiḥ
01,192.007d@103_0076	dvaidhībhāvo na gantavyaḥ sarvakarmasu mānavaiḥ
01,192.007d@103_0077	dvidhābhūtena manasā hy anyat karma na sidhyati
01,192.007d@103_0078	saṃprayāṇāsanābhyāṃ tu karśanena tathaiva ca
01,192.007d@103_0079	naitac chakyaṃ puraṃ hantum ākrando 'syāpy aśobhanaḥ
01,192.007d@103_0080	avamardanakālo 'tra mataś cintayato mama
01,192.007d@103_0081	yāvan no vṛṣṇayaḥ pārṣṇīṃ na gṛhṇanti raṇapriyāḥ
01,192.007d@103_0082	prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ
01,192.007d@103_0083	prākāram avamṛdnantu parighāḥ pūrayantv api
01,192.007d@103_0084	prasrāvayantu salilaṃ kriyatāṃ viṣamaṃ samam
01,192.007d@103_0085	tṛṇakāṣṭhena mahatā khātam asya prapūryatām
01,192.007d@103_0086	ghuṣyatāṃ rājasainyeṣu pareṣāṃ yo haniṣyati
01,192.007d@103_0087	nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate
01,192.007d@103_0088	nāge daśa sahasrāṇi pañca cāśvapadātiṣu
01,192.007d@103_0089	rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ
01,192.007d@103_0090	yaś ca kāmasukhe sakto bālaś ca sthaviraś ca yaḥ
01,192.007d@103_0091	ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ
01,192.007d@103_0092	pradaraś ca na dātavyo na gantavyam acoditaiḥ
01,192.007d@103_0093	yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram
01,192.007d@103_0094	anulomāś ca no vātāḥ sarvato mṛgapakṣiṇaḥ
01,192.007d@103_0095	agnayaś ca virājante śastrāṇi kavacāni ca
01,192.007d@103_0096	tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ
01,192.007d@103_0097	niryayuḥ pṛthivīpālāś cālayantaḥ parān raṇe
01,192.007d@103_0098	na hi teṣāṃ manaḥsaktir indriyārtheṣu sarvaśaḥ
01,192.007d@103_0099	yathā punar arighnānāṃ prasavo yuddha eva ca
01,192.007d@103_0100	vaikartanapurovātaḥ saindhavormimahāsvanaḥ
01,192.007d@103_0101	duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ
01,192.007d@103_0102	sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ
01,192.007d@103_0103	abhidudrāva vegena puraṃ tad apasavyataḥ
01,192.007d@103_0104	tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam
01,192.007d@103_0105	samutkūlitam ājñāya cukruśur drupadātmajāḥ
01,192.007d@103_0106	te meghasamanirghoṣair balinaḥ syandanottamaiḥ
01,192.007d@103_0107	niryayur nagaradvārāt trāsayantaḥ parān raṇe
01,192.007d@103_0108	dhṛṣṭadyumnaḥ śikhaṇḍī ca sumitraḥ priyadarśanaḥ
01,192.007d@103_0109	citraketuḥ suketuś ca dhvajasenaś ca vīryavān
01,192.007d@103_0110	putrā drupadarājasya balavanto jayaiṣiṇaḥ
01,192.007d@103_0111	drupadaś ca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ
01,192.007d@103_0112	pāṇḍaravyajanacchatraḥ pāṇḍaradhvajavāhanaḥ
01,192.007d@103_0113	saputragaṇamadhyasthaḥ śuśubhe rājasattamaḥ
01,192.007d@103_0114	candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ
01,192.007d@103_0115	athoddhūtapatākāgram ajihmagatim avyayam
01,192.007d@103_0116	drupadānīkam āyāntaṃ kurusainyam abhidravat
01,192.007d@103_0117	tayor ubhayato jajñe bhairavas tumulaḥ svanaḥ
01,192.007d@103_0118	balayoḥ saṃpraharatoḥ sravantyoḥ saritor iva
01,192.007d@103_0119	prakīrṇarathanāgāśvais tāny anīkāni sarvaśaḥ
01,192.007d@103_0120	jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire
01,192.007d@103_0121	utkṛṣṭabherīninade saṃpravṛtte mahārave
01,192.007d@103_0122	amarṣitā mahātmānaḥ pāṇḍavā niryayus tataḥ
01,192.007d@103_0123	rathān vai meghanirghoṣān yuktān paramavājibhiḥ
01,192.007d@103_0124	dhanvino dhvajinaḥ śubhrān āsthāya bharatarṣabhāḥ
01,192.007d@103_0125	tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān
01,192.007d@103_0126	nṛpāṇām abhavat kampo vepathur hṛdayeṣu ca
01,192.007d@103_0127	niryāteṣv atha pārtheṣu draupadaṃ tad balaṃ raṇe
01,192.007d@103_0128	āviśat paramo harṣaḥ pramodaś ca jayaṃ prati
01,192.007d@103_0129	sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam
01,192.007d@103_0130	tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam
01,192.007d@103_0131	jaghnatuḥ samare tasmin sumitrapriyadarśanau
01,192.007d@103_0132	jayadrathaś ca karṇaś ca paśyataḥ savyasācinaḥ
01,192.007d@103_0133	arjunaḥ prekṣya nihatau sumitrapriyadarśanau
01,192.007d@103_0134	jayadrathasutaṃ tatra jaghāna pitur antike
01,192.007d@103_0135	vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ
01,192.007d@103_0136	karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat
01,192.007d@103_0137	tau sutau nihatau dṛṣṭvā rājasiṃhau tarasvinau
01,192.007d@103_0138	nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau
01,192.007d@103_0139	tau jagmatur asaṃbhrāntau phalgunasya rathaṃ prati
01,192.007d@103_0140	pratimuktatalatrāṇau trāyamāṇau parasparam
01,192.007d@103_0141	saṃnipātas tayor āsīt phalgunena mahāmṛdhe
01,192.007d@103_0142	vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe
01,192.007d@103_0143	trīn hayāñ jaghnatus tatra phalgunasya nararṣabhau
01,192.007d@103_0144	tataḥ kilikilāśabdaḥ kurūṇām abhavat tadā
01,192.007d@103_0145	tān hayān nihatān dṛṣṭvā bhīmasenaḥ pratāpavān
01,192.007d@103_0146	nimeṣāntaramātreṇa ratham aśvair ayojayat
01,192.007d@103_0147	upayātaṃ rathaṃ dṛṣṭvā duryodhanapuraḥsarau
01,192.007d@103_0148	saubalaḥ saumadattiś ca sameyātāṃ paraṃtapau
01,192.007d@103_0149	taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ
01,192.007d@103_0150	ayudhyata balair vīrair indriyārthair iveśvaraḥ
01,192.007d@103_0151	tair niruddho na saṃtrāsaṃ jagāma samitiṃjayaḥ
01,192.007d@103_0152	pañcabhir dviradair mattair niruddha iva kesarī
01,192.007d@103_0153	tasya te yugapat pañca pañcabhir niśitaiḥ śaraiḥ
01,192.007d@103_0154	sārathiṃ vājinaś caiva ninyur vaivasvatakṣayam
01,192.007d@103_0155	hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ
01,192.007d@103_0156	cacāra vividhān mārgān asim udyamya pāṇḍavaḥ
01,192.007d@103_0157	aśvaskandheṣu cakreṣu yugeṣv īṣāsu caiva ha
01,192.007d@103_0158	vyacarat pātayañ śatrūn suparṇa iva bhoginaḥ
01,192.007d@103_0159	vidhanuṣkaṃ vikavacaṃ virathaṃ ca samīkṣya tam
01,192.007d@103_0160	abhipetur naravyāghram arjunapramukhā rathāḥ
01,192.007d@103_0161	dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau
01,192.007d@103_0162	tasmin dāśarathe yuddhe pravṛtte śaravṛṣṭibhiḥ
01,192.007d@103_0163	rathā dhvajāḥ patākāś ca sarvam antaradhīyata
01,192.007d@103_0164	tat pravṛttaṃ ciraṃ kālaṃ yuddhaṃ samam ivābhavat
01,192.007d@103_0165	rathenātha mahābāhur arjuno 'bhyapatat punaḥ
01,192.007d@103_0166	tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ
01,192.007d@103_0167	karṇo 'straviduṣāṃ śreṣṭho vārayām āsa sāyakaiḥ
01,192.007d@103_0168	sa tenābhihataḥ pārtho vāsavir vajrasaṃnibhān
01,192.007d@103_0169	trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ
01,192.007d@103_0170	taiḥ śarair āhataṃ karṇaṃ dhvajayaṣṭim upāśritam
01,192.007d@103_0171	apovāha rathenāśu sūtaḥ parapuraṃjayam
01,192.007d@103_0172	tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam
01,192.007d@103_0173	viveśa samudagrāṃś ca pāñcālān prasamīkṣya ca
01,192.007d@103_0174	tat prakampitam atyarthaṃ dṛṣṭvā vai saubalo balam
01,192.007d@103_0175	girā gambhīrayā vīraḥ samāśvāsayatāsakṛt
01,192.007d@103_0176	dhārtarāṣṭrais tataḥ sarvair duryodhanapuraḥsaraiḥ
01,192.007d@103_0177	dhṛtaṃ tat punar evāsīd balaṃ pārthaprakampitam
01,192.007d@103_0178	tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ
01,192.007d@103_0179	akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran
01,192.007d@103_0180	tataḥ saṃgrāmaśirasi dadarśa vipuladrumam
01,192.007d@103_0181	āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśad unnatam
01,192.007d@103_0182	mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam
01,192.007d@103_0183	citramālyāmbaradharaṃ patākāśataśobhitam
01,192.007d@103_0184	sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī
01,192.007d@103_0185	abhipede parān saṃkhye vajrapāṇir ivāsurān
01,192.007d@103_0186	bhīmasenabhayārtāni phalgunābhihatāni ca
01,192.007d@103_0187	na śekus tāny anīkāni dhārtarāṣṭrābhirakṣitum
01,192.007d@103_0188	tāni saṃbhrāntayodhāni śrāntavājigajāni ca
01,192.007d@103_0189	diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ
01,192.007d@103_0190	tān nivṛttān nirānandān hatavāraṇavājinaḥ
01,192.007d@103_0191	nānusasrur na cājaghnur nocuḥ kiṃ cic ca dāruṇam
01,192.007d@103_0192	svam eva śibiraṃ jagmuḥ kṣatriyāḥ śaravikṣatāḥ
01,192.007d@103_0193	pare 'py abhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ
01,192.007d@103_0194	muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha
01,192.007d@103_0195	yāvat tad yuddham abhavan mahad devāsuropamam
01,192.007d@103_0196	suvṛttaṃ cakrire sarve suprāptām abruvan vadhūm
01,192.007d@103_0197	kṛtārthaṃ drupadaṃ cocur dhṛṣṭadyumnaṃ ca pārṣatam
01,192.007d@103_0198	śakuniḥ sindhurājaś ca karṇaduryodhanāv api
01,192.007d@103_0199	teṣāṃ tad abhavad duḥkhaṃ hṛdi vācā tu nābruvan
01,192.007d@103_0200	tataḥ prayātā rājānaḥ sarva eva yathāgatam
01,192.007d@103_0201	dhārtarāṣṭrā hi te sarve gatā nāgapuraṃ tadā
01,192.007d@103_0202	prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ
01,192.007d@103_0203	preṣitā gacchatāriṣṭān asmān ākhyāta śauraye
01,192.007d@103_0204	te tv adīrgheṇa kālena gatvā dvāravatīṃ purīm
01,192.007d@103_0205	ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau
01,192.007d@103_0206	kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ
01,192.007d@103_0207	ātmanaś cākṣatān āhur vimuktāñ jātuṣād gṛhāt
01,192.007d@103_0208	samāje draupadīṃ smāhur labdhāṃ rājīvalocanām
01,192.007d@103_0209	ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ
01,192.007d@103_0210	tac chrutvā vacanaṃ kṛṣṇas tān uvācottaraṃ vacaḥ
01,192.007d@103_0211	sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ
01,192.007d@103_0212	tata udyojayām āsa keśavaś caturaṅgiṇīm
01,192.007d@103_0213	sevāṃ samupayāt tūrṇaṃ pāñcālanagaraṃ prati
01,192.007d@103_0214	tataḥ saṃkarṣaṇaś caiva keśavaś ca mahābalaḥ
01,192.007d@103_0215	yādavaiḥ saha sarvaiś ca pāṇḍavān abhijagmatuḥ
01,192.007d@103_0216	pitṛṣvasāraṃ saṃpūjya drupadaṃ ca yathāvidhi
01,192.007d@103_0217	draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ
01,192.007d@103_0218	nyāyataḥ pūjitā rājñā drupadena mahātmanā
01,192.007d@103_0219	remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā
01,192.008a	vṛtte svayaṃvare caiva rājānaḥ sarva eva te
01,192.008c	yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān
01,192.009a	atha duryodhano rājā vimanā bhrātṛbhiḥ saha
01,192.009c	aśvatthāmnā mātulena karṇena ca kṛpeṇa ca
01,192.010a	vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam
01,192.010c	taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt
01,192.010d*1940_01	khidyacchuṣyanmukho rājā dūyamānena cetasā
01,192.011a	yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ
01,192.011c	na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam
01,192.012a	daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam
01,192.012c	dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ
01,192.012d*1941_01	baddhvā cakṣūṃṣi naḥ pārthā rājñāṃ ca drupadātmajām
01,192.012d*1941_02	udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ
01,192.012d*1941_03	vimuktāḥ katham etena jatuveśmahavirbhujā
01,192.012d*1941_04	asmākaṃ pauruṣaṃ sattvaṃ buddhiś cāpi gatā kutaḥ
01,192.012d*1941_05	vayaṃ hatā mātulādya viśvasya ca purocanam
01,192.012d*1941_06	adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane
01,192.012d*1941_07	matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ
01,192.012d*1941_08	teṣāṃ nāsti bhayaṃ mṛtyor muktānāṃ jatuveśmanaḥ
01,192.013a	evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam
01,192.013b*1942_01	pañcaputrāṃ kirātīṃ ca viduraṃ ca mahāmatim
01,192.013c	viviśur hāstinapuraṃ dīnā vigatacetasaḥ
01,192.014a	trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ
01,192.014c	muktān havyavahāc cainān saṃyuktān drupadena ca
01,192.015a	dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam
01,192.015c	drupadasyātmajāṃś cānyān sarvayuddhaviśāradān
01,192.015d*1943_01	mukhāni dhārtarāṣṭrāṇāṃ dṛṣṭvā kṣattā mudānvitaḥ
01,192.015d*1943_02	vikasaddhṛnmukhāmbhojaḥ padmaṃ dṛṣṭveva bhāskaram
01,192.016a	viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān
01,192.016b*1944_01	sarvāṃs tu balino vīrān saṃyuktān drupadena ca
01,192.016c	vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān
01,192.017a	tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate
01,192.017c	uvāca diṣṭyā kuravo vardhanta iti vismitaḥ
01,192.017d*1945=03	vaiśaṃpāyanaḥ
01,192.017d*1945_01	sarvāpadbhyo vimuktāś ca vimuktā rājasaṃgarāt
01,192.017d*1945_02	kṛṣṇayā saṃvṛtāś caiva vīralakṣmyā tathaiva ca
01,192.017d*1945_03	viduroktaṃ vacaḥ śrutvā sāmānyāt kauravā iti
01,192.017d*1945_04	ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ
01,192.017d*1945_05	praharṣaharito rājā stambhībhūta iva kṣaṇam
01,192.018a	vaicitravīryas tu nṛpo niśamya vidurasya tat
01,192.018c	abravīt paramaprīto diṣṭyā diṣṭyeti bhārata
01,192.019a	manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā
01,192.019c	duryodhanam avijñānāt prajñācakṣur nareśvaraḥ
01,192.020a	atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu
01,192.020b*1946_01	putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam
01,192.020c	ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā
01,192.021a	athāsya paścād vidura ācakhyau pāṇḍavān vṛtān
01,192.021b*1947_01	putrābhivṛddhisaṃtoṣaśravaṇānandanirbharam
01,192.021b*1947_02	kauravā iti sāmānyān na manyethās tavātmajān
01,192.021b*1947_03	vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ
01,192.021b*1947_04	kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt
01,192.021c	sarvān kuśalino vīrān pūjitān drupadena ca
01,192.021d*1948_01	saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān
01,192.021d*1949_01	etac chrutvā tu vacanaṃ vidurasya narādhipaḥ
01,192.021d*1949_02	ākāracchādanārthaṃ tu diṣṭyā diṣṭyeti cābravīt
01,192.021d*1949_03	evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ
01,192.021d*1949_04	sādhvācārā tathā kuntī saṃbandho drupadena ca
01,192.021d*1949_05	anvavāye vasor jātaḥ pravaro mātsyake kule
01,192.021d*1949_06	vṛttavidyātapovṛddhaḥ pārthivānāṃ dhuraṃdharaḥ
01,192.021d*1949_07	putrāś cāsya tathā pautrāḥ sarve sucaritavratāḥ
01,192.021d*1950_01	na mamau me tanau prītis tvadvākyāmṛtasaṃbhavā
01,192.021d*1950_02	āliṅgasveti māṃ kṣattaḥ punaḥ punar abhāṣata
01,192.021d*1950_03	durbhāvagopanārthāya bāhū vistārya dūrataḥ
01,192.021d*1950_04	ehy ehi vidura prājña mām āliṅgitum arhasi
01,192.021d*1950_05	ity uktvākṛṣya viduraṃ jñātvāntarbhāvam ātmanaḥ
01,192.021d*1950_06	āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān
01,192.021e	teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān
01,192.021f*1951_01	samāgatān pāṇḍaveyais tasminn eva svayaṃvare
01,192.022	dhṛtarāṣṭra uvāca
01,192.022a	yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama
01,192.022c	seyam abhyadhikā prītir vṛddhir vidura me matā
01,192.022d*1952_01	yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho
01,192.022d*1952_02	nityo 'yaṃ niścitaḥ kṣattaḥ satyaṃ satyena te śape
01,192.022d*1953_01	teṣāṃ saṃbandhinaś cānye bahavaḥ sumahābalāḥ
01,192.022d*1954_01	tan me putrā durātmāno vinaṣṭā iti me matiḥ
01,192.022e	yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ
01,192.022f*1955_01	mitravanto 'bhavan putrā duryodhanamukhāḥ sadā
01,192.022f*1955_02	mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti
01,192.022f*1955_03	tadādahyaṃ divārātraṃ na bhokṣye na svapāmi ca
01,192.022f*1955_04	asahāyāś ca me putrā lūnapakṣā iva dvijāḥ
01,192.022f*1955_05	tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama
01,192.022f*1955_06	adya me sthirasāmrājyam ācandrārkaṃ mamābhavat
01,192.023a	ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam
01,192.023c	na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ
01,192.024	vaiśaṃpāyana uvāca
01,192.024a	taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata
01,192.024b*1956_01	buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi
01,192.024b*1956_02	karmaṇā manasā vācā sthirā yadi janeśvara
01,192.024c	nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ
01,192.024d*1957_01	ity uktvā prayayau rājan viduraḥ svaṃ niveśanam
01,192.024d*1958_01	ity uktvā niragāt kṣattā svagṛhāya mahāmate
01,192.025a	tato duryodhanaś caiva rādheyaś ca viśāṃ pate
01,192.025c	dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā
01,192.026a	saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ
01,192.026c	viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam
01,192.027a	sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ
01,192.027c	abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara
01,192.028a	anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha
01,192.028c	teṣāṃ balavighāto hi kartavyas tāta nityaśaḥ
01,192.029a	te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe
01,192.029c	yathā no na graseyus te saputrabalabāndhavān
01,193.000*1959=00	vaiśaṃpāyanaḥ
01,193.000*1959_01	duryodhanenaivam uktaḥ karṇena ca viśāṃ pate
01,193.000*1959_02	putraṃ ca sūtaputraṃ ca dhṛtarāṣṭro 'bravīd idam
01,193.001	dhṛtarāṣṭra uvāca
01,193.001a	aham apy evam evaitac cintayāmi yathā yuvām
01,193.001c	vivektuṃ nāham icchāmi tv ākāraṃ viduraṃ prati
01,193.002a	atas teṣāṃ guṇān eva kīrtayāmi viśeṣataḥ
01,193.002c	nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ
01,193.003a	yac ca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana
01,193.003c	rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me
01,193.004	duryodhana uvāca
01,193.004a	adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ
01,193.004c	kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau
01,193.005a	atha vā drupado rājā mahadbhir vittasaṃcayaiḥ
01,193.005c	putrāś cāsya pralobhyantām amātyāś caiva sarvaśaḥ
01,193.006a	parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram
01,193.006c	atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te
01,193.007a	ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak
01,193.007c	te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ
01,193.008a	athavā kuśalāḥ ke cid upāyanipuṇā narāḥ
01,193.008c	itaretarataḥ pārthān bhedayantv anurāgataḥ
01,193.009a	vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat
01,193.009c	athavā pāṇḍavāṃs tasyāṃ bhedayantu tataś ca tām
01,193.010a	bhīmasenasya vā rājann upāyakuśalair naraiḥ
01,193.010c	mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ
01,193.010d*1960_01	tam āśritya hi kaunteyaḥ purā cāsmān na manyate
01,193.010d*1960_02	sa hi tīkṣṇaś ca śūraś ca teṣāṃ caiva parāyaṇam
01,193.011a	tasmiṃs tu nihate rājan hatotsāhā hataujasaḥ
01,193.011c	yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ
01,193.012a	ajeyo hy arjunaḥ saṃkhye pṛṣṭhagope vṛkodare
01,193.012c	tam ṛte phalguno yuddhe rādheyasya na pādabhāk
01,193.013a	te jānamānā daurbalyaṃ bhīmasenam ṛte mahat
01,193.013c	asmān balavato jñātvā naśiṣyanty abalīyasaḥ
01,193.014a	ihāgateṣu pārtheṣu nideśavaśavartiṣu
01,193.014c	pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe
01,193.014d*1961_01	darpaṃ vidadhatāṃ teṣāṃ ke cid atra manasvinaḥ
01,193.014d*1961_02	drupadasyātmajā rājaṃs te bhindyantāṃ tataḥ paraiḥ
01,193.015a	athavā darśanīyābhiḥ pramadābhir vilobhyatām
01,193.015c	ekaikas tatra kaunteyas tataḥ kṛṣṇā virajyatām
01,193.016a	preṣyatāṃ vāpi rādheyas teṣām āgamanāya vai
01,193.016c	te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ
01,193.017a	eteṣām abhyupāyānāṃ yas te nirdoṣavān mataḥ
01,193.017c	tasya prayogam ātiṣṭha purā kālo 'tivartate
01,193.018a	yāvac cākṛtaviśvāsā drupade pārthivarṣabhe
01,193.018c	tāvad evādya te śakyā na śakyās tu tataḥ param
01,193.019a	eṣā mama matis tāta nigrahāya pravartate
01,193.019c	sādhu vā yadi vāsādhu kiṃ vā rādheya manyase
01,194.001	karṇa uvāca
01,194.001a	duryodhana tava prajñā na samyag iti me matiḥ
01,194.001c	na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana
01,194.002a	pūrvam eva hi te sūkṣmair upāyair yatitās tvayā
01,194.002c	nigrahītuṃ yadā vīra śakitā na tadā tvayā
01,194.003a	ihaiva vartamānās te samīpe tava pārthiva
01,194.003c	ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum
01,194.004a	jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te
01,194.004c	nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta
01,194.005a	na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te
01,194.005c	śaṅkitāś cepsavaś caiva pitṛpaitāmahaṃ padam
01,194.006a	paraspareṇa bhedaś ca nādhātuṃ teṣu śakyate
01,194.006c	ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam
01,194.007a	na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ
01,194.007c	paridyūnān vṛtavatī kim utādya mṛjāvataḥ
01,194.008a	īpsitaś ca guṇaḥ strīṇām ekasyā bahubhartṛtā
01,194.008c	taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham
01,194.009a	āryavṛttaś ca pāñcālyo na sa rājā dhanapriyaḥ
01,194.009c	na saṃtyakṣyati kaunteyān rājyadānair api dhruvam
01,194.010a	tathāsya putro guṇavān anuraktaś ca pāṇḍavān
01,194.010c	tasmān nopāyasādhyāṃs tān ahaṃ manye kathaṃ cana
01,194.010d*1962_01	pāṇḍavān bharataśreṣṭha vikramas tatra rocatām
01,194.011a	idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha
01,194.011c	yāvan na kṛtamūlās te pāṇḍaveyā viśāṃ pate
01,194.011e	tāvat praharaṇīyās te rocatāṃ tava vikramaḥ
01,194.012a	asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ
01,194.012c	tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya
01,194.013a	vāhanāni prabhūtāni mitrāṇi bahulāni ca
01,194.013c	yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama
01,194.014a	yāvac ca rājā pāñcālyo nodyame kurute manaḥ
01,194.014c	saha putrair mahāvīryais tāvad evāśu vikrama
01,194.014d*1963_01	sadā ca vairī drupadaḥ satataṃ nikṛtas tvayā
01,194.014d*1963_02	yāvan na vardhate mitrai rocatāṃ tatra vikramaḥ
01,194.015a	yāvann āyāti vārṣṇeyaḥ karṣan yādavavāhinīm
01,194.015c	rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama
01,194.016a	vasūni vividhān bhogān rājyam eva ca kevalam
01,194.016c	nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate
01,194.017a	vikrameṇa mahī prāptā bharatena mahātmanā
01,194.017c	vikrameṇa ca lokāṃs trīñ jitavān pākaśāsanaḥ
01,194.018a	vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate
01,194.018c	svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha
01,194.019a	te balena vayaṃ rājan mahatā caturaṅgiṇā
01,194.019c	pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān
01,194.020a	na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ
01,194.020c	śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi
01,194.021a	tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm
01,194.021c	nānyam atra prapaśyāmi kāryopāyaṃ janādhipa
01,194.022	vaiśaṃpāyana uvāca
01,194.022a	śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān
01,194.022c	abhipūjya tataḥ paścād idaṃ vacanam abravīt
01,194.023a	upapannaṃ mahāprājñe kṛtāstre sūtanandane
01,194.023c	tvayi vikramasaṃpannam idaṃ vacanam īdṛśam
01,194.024a	bhūya eva tu bhīṣmaś ca droṇo vidura eva ca
01,194.024c	yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā
01,194.025a	tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ
01,194.025c	dhṛtarāṣṭro mahārāja mantrayām āsa vai tadā
01,195.001	bhīṣma uvāca
01,195.001a	na rocate vigraho me pāṇḍuputraiḥ kathaṃ cana
01,195.001c	yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam
01,195.002a	gāndhāryāś ca yathā putrās tathā kuntīsutā matāḥ
01,195.002c	yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava
01,195.003a	yathā ca mama rājñaś ca tathā duryodhanasya te
01,195.003c	tathā kurūṇāṃ sarveṣām anyeṣām api bhārata
01,195.004a	evaṃ gate vigrahaṃ tair na rocaye; saṃdhāya vīrair dīyatām adya bhūmiḥ
01,195.004c	teṣām apīdaṃ prapitāmahānāṃ; rājyaṃ pituś caiva kurūttamānām
01,195.005a	duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi
01,195.005c	mama paitṛkam ity evaṃ te 'pi paśyanti pāṇḍavāḥ
01,195.006a	yadi rājyaṃ na te prāptāḥ pāṇḍaveyās tapasvinaḥ
01,195.006c	kuta eva tavāpīdaṃ bhāratasya ca kasya cit
01,195.007a	atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha
01,195.007c	te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ
01,195.008a	madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām
01,195.008c	etad dhi puruṣavyāghra hitaṃ sarvajanasya ca
01,195.009a	ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati
01,195.009c	tavāpy akīrtiḥ sakalā bhaviṣyati na saṃśayaḥ
01,195.010a	kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam
01,195.010a*1964_01	. . . . . . . . dharmaṃ kuru kulocitam (= 12b)
01,195.010a*1964_02	kīrtis tu paramaṃ tejo . . . . . . . .
01,195.010c	naṣṭakīrter manuṣyasya jīvitaṃ hy aphalaṃ smṛtam
01,195.011a	yāvat kīrtir manuṣyasya na praṇaśyati kaurava
01,195.011c	tāvaj jīvati gāndhāre naṣṭakīrtis tu naśyati
01,195.012a	tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam
01,195.012c	anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru
01,195.013a	diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā
01,195.013c	diṣṭyā purocanaḥ pāpo nasakāmo 'tyayaṃ gataḥ
01,195.013d*1965_01	yadā prabhṛti dagdhās te kuntibhojasutāsutāḥ
01,195.014a	tadā prabhṛti gāndhāre na śaknomy abhivīkṣitum
01,195.014b*1966_01	adāhayo yadā pārthān sa tv agnau jatuveśmani
01,195.014c	loke prāṇabhṛtāṃ kaṃ cic chrutvā kuntīṃ tathāgatām
01,195.014d*1967_01	duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam
01,195.015a	na cāpi doṣeṇa tathā loko vaiti purocanam
01,195.015c	yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati
01,195.016a	tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam
01,195.016c	saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam
01,195.017a	na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana
01,195.017c	pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam
01,195.018a	te hi sarve sthitā dharme sarve caivaikacetasaḥ
01,195.018c	adharmeṇa nirastāś ca tulye rājye viśeṣataḥ
01,195.019a	yadi dharmas tvayā kāryo yadi kāryaṃ priyaṃ ca me
01,195.019c	kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām
01,196.001	droṇa uvāca
01,196.001a	mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa
01,196.001c	dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśrumaḥ
01,196.002a	mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ
01,196.002c	saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ
01,196.003a	preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ
01,196.003c	bahulaṃ ratnam ādāya teṣām arthāya bhārata
01,196.004a	mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu
01,196.004c	vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā
01,196.005a	saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā
01,196.005c	asakṛd drupade caiva dhṛṣṭadyumne ca bhārata
01,196.006a	ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet
01,196.006c	punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan
01,196.007a	hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca
01,196.007c	vacanāt tava rājendra draupadyāḥ saṃprayacchatu
01,196.008a	tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha
01,196.008c	pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca
01,196.008d*1968_01	dattvā tāni mahārhāṇi pāṇḍavān saṃpraharṣaya
01,196.009a	evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha
01,196.009c	uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati
01,196.009d*1969_01	saṃdhīyatāṃ yathābuddhis tattvavettṛvidāṃ varaḥ
01,196.010a	anujñāteṣu vīreṣu balaṃ gacchatu śobhanam
01,196.010c	duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha
01,196.011a	tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā
01,196.011c	prakṛtīnām anumate pade sthāsyanti paitṛke
01,196.012a	evaṃ tava mahārāja teṣu putreṣu caiva ha
01,196.012c	vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata
01,196.013	karṇa uvāca
01,196.013a	yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau
01,196.013c	na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ
01,196.014a	duṣṭena manasā yo vai pracchannenāntarātmanā
01,196.014c	brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam
01,196.015a	na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā
01,196.015c	vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham
01,196.016a	kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ
01,196.016c	sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati
01,196.017a	śrūyate hi purā kaś cid ambuvīca iti śrutaḥ
01,196.017c	āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām
01,196.018a	sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ
01,196.018c	amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā
01,196.018d*1970_01	tasyāmātyā babhūvus te anyonyasahitās tadā
01,196.019a	tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā
01,196.019c	sa labdhabalam ātmānaṃ manyamāno 'vamanyate
01,196.020a	sa rājña upabhogyāni striyo ratnadhanāni ca
01,196.020c	ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā
01,196.021a	tad ādāya ca lubdhasya lābhāl lobho vyavardhata
01,196.021c	tathā hi sarvam ādāya rājyam asya jihīrṣati
01,196.022a	hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca
01,196.022c	yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam
01,196.023a	kim anyad vihitān nūnaṃ tasya sā puruṣendratā
01,196.023b*1971_01	yat tasya rājyaṃ sāmātyo na śaknoty abhivardhitum
01,196.023c	yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate
01,196.024a	miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam
01,196.024c	ato 'nyathā ced vihitaṃ yatamāno na lapsyase
01,196.025a	evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām
01,196.025c	duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam
01,196.026	droṇa uvāca
01,196.026a	vidma te bhāvadoṣeṇa yadartham idam ucyate
01,196.026c	duṣṭaḥ pāṇḍavahetos tvaṃ doṣaṃ khyāpayase hi naḥ
01,196.027a	hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam
01,196.027c	atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam
01,196.028a	ato 'nyathā cet kriyate yad bravīmi paraṃ hitam
01,196.028c	kuravo vinaśiṣyanti nacireṇeti me matiḥ
01,197.001	vidura uvāca
01,197.001a	rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ
01,197.001c	na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati
01,197.002a	hitaṃ hi tava tad vākyam uktavān kurusattamaḥ
01,197.002c	bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca
01,197.003a	tathā droṇena bahudhā bhāṣitaṃ hitam uttamam
01,197.003c	tac ca rādhāsutaḥ karṇo manyate na hitaṃ tava
01,197.004a	cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam
01,197.004c	ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ
01,197.005a	imau hi vṛddhau vayasā prajñayā ca śrutena ca
01,197.005c	samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca
01,197.006a	dharme cānavamau rājan satyatāyāṃ ca bhārata
01,197.006c	rāmād dāśaratheś caiva gayāc caiva na saṃśayaḥ
01,197.007a	na coktavantāv aśreyaḥ purastād api kiṃ cana
01,197.007c	na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi
01,197.008a	tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi
01,197.008c	na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau
01,197.009a	prajñāvantau naraśreṣṭhāv asmiṃl loke narādhipa
01,197.009c	tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ
01,197.009d*1972_01	etadartham imau rājan mahātmānau mahādyutī
01,197.009e	iti me naiṣṭhikī buddhir vartate kurunandana
01,197.010a	na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam
01,197.010c	etad dhi paramaṃ śreyo menāte tava bhārata
01,197.011a	duryodhanaprabhṛtayaḥ putrā rājan yathā tava
01,197.011c	tathaiva pāṇḍaveyās te putrā rājan na saṃśayaḥ
01,197.012a	teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ
01,197.012c	mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ
01,197.013a	atha te hṛdaye rājan viśeṣas teṣu vartate
01,197.013c	antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam
01,197.014a	etadartham imau rājan mahātmānau mahādyutī
01,197.014c	nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścayaḥ
01,197.015a	yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau
01,197.015c	tat tathā puruṣavyāghra tava tad bhadram astu te
01,197.016a	kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ
01,197.016c	śakyo vijetuṃ saṃgrāme rājan maghavatā api
01,197.017a	bhīmaseno mahābāhur nāgāyutabalo mahān
01,197.017c	kathaṃ hi yudhi śakyeta vijetum amarair api
01,197.017d*1973_01	rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ
01,197.017d*1973_02	hiḍimbo nihato yena bāhuyuddhena bhārata
01,197.017d*1973_03	yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ
01,197.017d*1973_04	sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ
01,197.017d*1973_05	udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha
01,197.017d*1973_06	āgamiṣyanti sarve vai yādavāḥ śalabhā iva
01,197.018a	tathaiva kṛtinau yuddhe yamau yamasutāv iva
01,197.018c	kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā
01,197.019a	yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ
01,197.019c	nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe
01,197.020a	yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ
01,197.020c	kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ
01,197.021a	drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāś ca pārṣatāḥ
01,197.021c	dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ
01,197.021d*1974_01	caidyaś ca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ
01,197.022a	so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata
01,197.022c	dāyādyatāṃ ca dharmeṇa samyak teṣu samācara
01,197.023a	idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat
01,197.023c	teṣām anugraheṇādya rājan prakṣālayātmanaḥ
01,197.023d*1975_01	teṣām anugrahaś cāyaṃ sarveṣāṃ caiva naḥ kule
01,197.023d*1975_02	jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam
01,197.024a	drupado 'pi mahān rājā kṛtavairaś ca naḥ purā
01,197.024c	tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam
01,197.025a	balavantaś ca dāśārhā bahavaś ca viśāṃ pate
01,197.025c	yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ
01,197.026a	yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa
01,197.026c	ko daivaśaptas tat kārtuṃ vigraheṇa samācaret
01,197.027a	śrutvā ca jīvataḥ pārthān paurajānapado janaḥ
01,197.027c	balavad darśane gṛdhnus teṣāṃ rājan kuru priyam
01,197.028a	duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ
01,197.028c	adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ
01,197.029a	uktam etan mayā rājan purā guṇavatas tava
01,197.029c	duryodhanāparādhena prajeyaṃ vinaśiṣyati
01,197.029d@104=0027	dhṛtarāṣṭraḥ
01,197.029d@104_0001	ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā
01,197.029d@104_0002	trailokyenāpi bhūpāla kim u taiḥ khalu mānavaiḥ
01,197.029d@104_0003	daivānukūlāḥ kaunteyā daivaṃ teṣāṃ parāyaṇam
01,197.029d@104_0004	pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt
01,197.029d@104_0005	jitvā gandharvarājānaṃ dhaumyaṃ prāpya purohitam
01,197.029d@104_0006	pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam
01,197.029d@104_0007	anamyaṃ dhanur ānāmya śirobhiḥ saha bhūbhṛtām
01,197.029d@104_0008	caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ
01,197.029d@104_0009	ārūḍhamūlāḥ pārthāś ca daridrā nirdhanā iti
01,197.029d@104_0010	jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ
01,197.029d@104_0011	yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ
01,197.029d@104_0012	murāriḥ keśihantā ca līlāmānuṣavigrahaḥ
01,197.029d@104_0013	praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ
01,197.029d@104_0014	bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā
01,197.029d@104_0015	catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi
01,197.029d@104_0016	dharmātmajo mahārāja tāvat trailokyam arhati
01,197.029d@104_0017	alaṃ karṇānayā buddhyā notsāhaya suyodhanam
01,197.029d@104_0018	śakune gaccha mā gādhaṃ nirayaṃ kauravaiḥ saha
01,197.029d@104_0019	pāṇḍavāś ca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ
01,197.029d@104_0020	vṛṣṇyandhakapurogāś ca yādavāḥ sahakeśavāḥ
01,197.029d@104_0021	sarve saṃbhūya jīvāma saputrapaśubāndhavāḥ
01,197.029d@104_0022	bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam
01,197.029d@104_0023	mā putravaśago bhūpa tava putraḥ sudurmatiḥ
01,197.029d@104_0024	ānīya pāṇḍavān sādhūn putrāṃś ca saha sarvaśaḥ
01,197.029d@104_0025	abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru
01,197.029d@104_0026	manasā snehapūrṇena nirbhedo nakhamāṃsavat
01,197.029d@104_0027	pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana
01,197.029d@104_0028	putra tvaṃ ca na me brūhi pārthānām ahitaṃ kva cit
01,197.029d@104_0029	duryodhanam asanmārgān nivartaya mahāmate
01,198.001	dhṛtarāṣṭra uvāca
01,198.001a	bhīṣmaḥ śāṃtanavo vidvān droṇaś ca bhagavān ṛṣiḥ
01,198.001c	hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām
01,198.002a	yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ
01,198.002c	tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ
01,198.003a	yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate
01,198.003c	tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ
01,198.004a	kṣattar ānaya gacchaitān saha mātrā susatkṛtān
01,198.004c	tayā ca devarūpiṇyā kṛṣṇayā saha bhārata
01,198.005a	diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā
01,198.005c	diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ
01,198.006a	diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ
01,198.006c	diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute
01,198.006d*1976_01	tvam eva gatvā vidura tān ihānaya mācirāt
01,198.007	vaiśaṃpāyana uvāca
01,198.007*1977_01	evam uktas tataḥ kṣattā ratham āruhya śīghragam
01,198.007*1977_02	agāt katipayāhobhiḥ pāñcālān rājadharmavit
01,198.007a	tato jagāma viduro dhṛtarāṣṭrasya śāsanāt
01,198.007c	sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata
01,198.007d*1978_01	samupādāya ratnāni vasūni vividhāni ca
01,198.007d*1978_02	draupadyāḥ pāṇḍavānāṃ ca yajñasenasya caiva hi
01,198.007d*1979_01	āgataṃ viduraṃ śrutvā drupado rājasattamaḥ
01,198.007d*1979_02	svaputraiḥ saha dharmātmā pūjayām āsa dharmataḥ
01,198.008a	tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ
01,198.008c	drupadaṃ nyāyato rājan saṃyuktam upatasthivān
01,198.009a	sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ
01,198.009b*1980_01	cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ
01,198.009c	cakratuś ca yathānyāyaṃ kuśalapraśnasaṃvidam
01,198.010a	dadarśa pāṇḍavāṃs tatra vāsudevaṃ ca bhārata
01,198.010c	snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ
01,198.011a	taiś cāpy amitabuddhiḥ sa pūjito 'tha yathākramam
01,198.011c	vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ
01,198.011d*1981_01	pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate
01,198.011d*1981_02	dṛṣṭvā muhur muhū rājan harṣād aśrūṇy avartayan
01,198.012a	papracchānāmayaṃ rājaṃs tatas tān pāṇḍunandanān
01,198.012c	pradadau cāpi ratnāni vividhāni vasūni ca
01,198.013a	pāṇḍavānāṃ ca kuntyāś ca draupadyāś ca viśāṃ pate
01,198.013c	drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ
01,198.013d*1982_01	saṃkarṣaṇaṃ vāsudevaṃ praṇamya viduras tataḥ
01,198.013d*1982_02	āsane kāñcane śubhre niṣasāda mahāmatiḥ
01,198.013d*1982_03	kṛtvā mithas tu saṃlāpaṃ mudā punar abhāṣata
01,198.013d*1982_04	bhīṣmadroṇājamīḍhaiś ca yad uktaṃ pāṇḍavān prati
01,198.013d*1982_05	avadat tatra tat sarvaṃ sarveṣām anuśṛṇvatām
01,198.014a	provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ
01,198.014c	drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca
01,198.015a	rājañ śṛṇu sahāmātyaḥ saputraś ca vaco mama
01,198.015c	dhṛtarāṣṭraḥ saputras tvāṃ sahāmātyaḥ sabāndhavaḥ
01,198.016a	abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ
01,198.016c	prītimāṃs te dṛḍhaṃ cāpi saṃbandhena narādhipa
01,198.017a	tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ
01,198.017c	kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati
01,198.018a	bhāradvājo maheṣvāso droṇaḥ priyasakhas tava
01,198.018c	samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati
01,198.019a	dhṛtarāṣṭraś ca pāñcālya tvayā saṃbandham īyivān
01,198.019c	kṛtārthaṃ manyate ''tmānaṃ tathā sarve 'pi kauravāḥ
01,198.019d*1983_01	tridaśaiḥ saha saṃbandho na tathā prītikṛttamaḥ
01,198.020a	na tathā rājyasaṃprāptis teṣāṃ prītikarī matā
01,198.020c	yathā saṃbandhakaṃ prāpya yajñasena tvayā saha
01,198.021a	etad viditvā tu bhavān prasthāpayatu pāṇḍavān
01,198.021c	draṣṭuṃ hi pāṇḍudāyādāṃs tvarante kuravo bhṛśam
01,198.022a	viproṣitā dīrghakālam ime cāpi nararṣabhāḥ
01,198.022c	utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā
01,198.023a	kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ
01,198.023c	draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ
01,198.024a	sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram
01,198.024c	gamanaṃ sahadārāṇām etad āgamanaṃ mama
01,198.025a	visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu
01,198.025c	tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān
01,198.025e	āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā
01,199.001	drupada uvāca
01,199.001a	evam etan mahāprājña yathāttha vidurādya mām
01,199.001c	mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho
01,199.002a	gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām
01,199.002c	na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā
01,199.003a	yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ
01,199.003c	bhīmasenārjunau caiva yamau ca puruṣarṣabhau
01,199.004a	rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ
01,199.004c	etau hi puruṣavyāghrāv eṣāṃ priyahite ratau
01,199.005	yudhiṣṭhira uvāca
01,199.005a	paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ
01,199.005c	yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam
01,199.006	vaiśaṃpāyana uvāca
01,199.006a	tato 'bravīd vāsudevo gamanaṃ mama rocate
01,199.006c	yathā vā manyate rājā drupadaḥ sarvadharmavit
01,199.007	drupada uvāca
01,199.007a	yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ
01,199.007c	prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama
01,199.008a	yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam
01,199.008c	tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ
01,199.009a	na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ
01,199.009c	yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ
01,199.009d@105=0000	vaiśaṃpāyanaḥ
01,199.009d@105=0004	kuntī
01,199.009d@105=0013	vaiśaṃpāyanaḥ
01,199.009d@105=0015	viduraḥ
01,199.009d@105_0001	pṛthāyās tu tathā veśma praviveśa mahādyutiḥ
01,199.009d@105_0002	pādau spṛṣṭvā pṛthāyās tu śirasā ca mahīṃ gataḥ
01,199.009d@105_0003	dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ
01,199.009d@105_0004	vaicitravīrya te putrāḥ kathaṃ cij jīvitās tvayā
01,199.009d@105_0005	tvatprasādāj jatugṛhe trātāḥ pratyāgatās tava
01,199.009d@105_0006	kūrmaś cintayate putrān yatra vā tatra vā gataḥ
01,199.009d@105_0007	cintayā vardhayet putrān yathā kuśalinas tathā
01,199.009d@105_0008	tava putrās tu jīvanti tvaṃ trātā bharatarṣabha
01,199.009d@105_0009	yathā parabhṛtaḥ putrān ariṣṭā vardhayet sadā
01,199.009d@105_0010	tathaiva tava putrās tu mayā tāta surakṣitāḥ
01,199.009d@105_0011	duḥkhās tu bahavaḥ prāptās tathā prāṇāntikā mayā
01,199.009d@105_0012	ataḥ paraṃ na jānāmi kartavyaṃ jñātum arhasi
01,199.009d@105_0013	ity evam uktvā duḥkhārtā śuśoca paramāturā
01,199.009d@105_0014	praṇipatyābravīt kṣattā mā śoca iti bhārata
01,199.009d@105_0015	na vinaśyanti lokeṣu tava putrā mahābalāḥ
01,199.009d@105_0016	acireṇaiva kālena svarājyasthā bhavanti te
01,199.009d@105_0017	bāndhavaiḥ sahitāḥ sarvair mā śokaṃ kuru mādhavi
01,199.010	vaiśaṃpāyana uvāca
01,199.010a	tatas te samanujñātā drupadena mahātmanā
01,199.010c	pāṇḍavāś caiva kṛṣṇaś ca viduraś ca mahāmatiḥ
01,199.011a	ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm
01,199.011c	savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam
01,199.011d@106_0001	suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
01,199.011d@106_0002	jāmbūnadapariṣkārān prabhinnakaraṭāmukhān
01,199.011d@106_0003	adhiṣṭhitān mahāmātraiḥ sarvaśastrasamanvitān
01,199.011d@106_0004	sahasraṃ pradadau rājā gajānāṃ varavarmiṇām
01,199.011d@106_0005	rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam
01,199.011d@106_0006	caturyujāṃ bhānumac ca pāñcālaḥ pradadau tadā
01,199.011d@106_0007	suvarṇaparibarhāṇāṃ varacāmaramālinām
01,199.011d@106_0008	jātyaśvānāṃ ca pañcāśat sahasraṃ pradadau nṛpaḥ
01,199.011d@106_0009	dāsīnām ayutaṃ rājā pradadau varabhūṣaṇam
01,199.011d@106_0010	tataḥ sahasraṃ dāsānāṃ pradadau varadhanvinām
01,199.011d@106_0011	haimāni śayyāsanabhājanāni; dravyāṇi cānyāni ca godhanāni
01,199.011d@106_0012	pṛthak pṛthak caiva dadau sa koṭiṃ; pāñcālarājaḥ paramaprahṛṣṭaḥ
01,199.011d@106_0013	śibikānāṃ śataṃ pūrṇaṃ vāhān pañcaśataṃ varān
01,199.011d@106_0014	evam etāni pāñcālo janyārthe pradadau dhanam
01,199.011d@106_0015	haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ
01,199.011d@106_0016	dhṛṣṭadyumno yayau tatra bhaginīṃ gṛhya bhārata
01,199.011d@106_0017	nānadyamāno bahubhis tūryaśabdaiḥ sahasraśaḥ
01,199.012a	śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ
01,199.012c	pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān
01,199.013a	vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata
01,199.013c	droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca
01,199.014a	tais te parivṛtā vīrāḥ śobhamānā mahārathāḥ
01,199.014c	nagaraṃ hāstinapuraṃ śanaiḥ praviviśus tadā
01,199.014d*1984_01	pāṇḍavān āgatāñ śrutvā nāgarās tu kutūhalāt
01,199.014d*1984_02	maṇḍayāṃ cakrire tatra nagaraṃ nāgasāhvayam
01,199.014d*1984_03	muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ
01,199.014d*1984_04	dhūpitaṃ divyadhūpena maṅgalaiś cābhisaṃvṛtam
01,199.014d*1984_05	patākocchritamālyaṃ ca puram apratimaṃ babhau
01,199.014d*1984_06	śaṅkhabherīninādaiś ca nānāvāditranisvanaiḥ
01,199.015a	kautūhalena nagaraṃ dīryamāṇam ivābhavat
01,199.015c	yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ
01,199.016a	tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ
01,199.016c	udīritā aśṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ
01,199.017a	ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit
01,199.017c	yo naḥ svān iva dāyādān dharmeṇa parirakṣati
01,199.018a	adya pāṇḍur mahārājo vanād iva vanapriyaḥ
01,199.018c	āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ
01,199.019a	kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam
01,199.019c	yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ
01,199.020a	yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ
01,199.020c	tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam
01,199.021a	tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ
01,199.021c	anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam
01,199.022a	kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te
01,199.022c	samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt
01,199.022d@107=0000	vaiśaṃpāyanaḥ
01,199.022d@107_0001	duryodhanasya mahiṣī kāśirājasutā tadā
01,199.022d@107_0002	dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā
01,199.022d@107_0003	pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām
01,199.022d@107_0004	pūjayām āsa pūjārhāṃ śacīṃ devīm ivāgatām
01,199.022d@107_0005	vavande tatra gāndhārīṃ mādhavī kṛṣṇayā saha
01,199.022d@107_0006	āśiṣaś ca prayuktvā tu pāñcālīṃ pariṣasvaje
01,199.022d@107_0007	pariṣvajya ca gāndhārī kṛṣṇāṃ kamalalocanām
01,199.022d@107_0008	putrāṇāṃ mama pāñcālī mṛtyur evety amanyata
01,199.022d@107_0009	sā cintya viduraṃ prāha yuktitaḥ subalātmajā
01,199.022d@107_0010	kuntīṃ rājasutāṃ kṣattaḥ savadhūṃ saparicchadām
01,199.022d@107_0011	pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate
01,199.022d@107_0012	karaṇena muhūrtena nakṣatreṇa tithau śubhe
01,199.022d@107_0013	yathā sukhaṃ tathā kuntī raṃsyate svagṛhe sutaiḥ
01,199.022d@107_0014	tathety eva tadā kṣattā kārayām āsa tat tadā
01,199.022d@107_0015	pūjayām āsur atyarthaṃ bāndhavāḥ pāṇḍavāṃs tadā
01,199.022d@107_0016	nāgarāḥ śreṇimukhyāś ca pūjayanti sma pāṇḍavān
01,199.022d@107_0017	bhīṣmadroṇau tathā karṇo bāhlīkaḥ sasutas tadā
01,199.022d@107_0018	śāsanād dhṛtarāṣṭrasya akurvann atithikriyām
01,199.022d@107_0019	evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām
01,199.022d@107_0020	netā sarvasya kāryasya viduro rājaśāsanāt
01,199.023a	viśrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ
01,199.023c	āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca
01,199.024	dhṛtarāṣṭra uvāca
01,199.024a	bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama
01,199.024b*1985_01	pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat
01,199.024b*1985_02	śāsanān mama kaunteya mama bhrātā mahābalaḥ
01,199.024b*1985_03	kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate
01,199.024b*1985_04	tasmāt tvam api kaunteya śāsanaṃ kuru māciram
01,199.024b*1985_05	mama putrā durātmānaḥ sarve 'haṃkārasaṃyutāḥ
01,199.024b*1985_06	śāsanaṃ na kariṣyanti mama nityaṃ yudhiṣṭhira
01,199.024b*1985_07	svakāryaniratair nityam avaliptair durātmabhiḥ
01,199.024c	punar vo vigraho mā bhūt khāṇḍavaprastham āviśa
01,199.025a	na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum
01,199.025c	saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā
01,199.025e	ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśa
01,199.025f@108=0002	dhṛtarāṣṭraḥ
01,199.025f@108=0021	vaiśaṃpāyanaḥ
01,199.025f@108=0022	śrīvāsudevaḥ
01,199.025f@108=0024	vaiśaṃpāyanaḥ
01,199.025f@108=0059	vaiśaṃpāyanaḥ
01,199.025f@108_0000	keśavo yadi manyeta tat kartavyam asaṃśayam
01,199.025f@108_0001	vāsudevena saṃmantrya pāṇḍavāḥ samupāviśan
01,199.025f@108_0002	abhiṣekasya saṃbhārān kṣattar ānaya māciram
01,199.025f@108_0003	abhiṣiktaṃ kariṣyāmi adyaiva kurunandanam
01,199.025f@108_0004	brāhmaṇā naigamaśreṣṭhāḥ śreṇimukhyāś ca sarvaśaḥ
01,199.025f@108_0005	āhūyantāṃ prakṛtayo bāndhavāś ca viśeṣataḥ
01,199.025f@108_0006	puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām
01,199.025f@108_0007	grāmamukhyāś ca viprebhyo dīyantāṃ sahadakṣiṇāḥ
01,199.025f@108_0008	aṅgade mukuṭaṃ kṣattar hastābharaṇam eva ca
01,199.025f@108_0009	muktāvalīṃ ca hāraṃ ca niṣkādīn kuṇḍalāni ca
01,199.025f@108_0010	kaṭibandhaṃ ca sūtraṃ ca tathodaranibandhanam
01,199.025f@108_0011	aṣṭottarasahasraṃ ca brāhmaṇādhiṣṭhitā gajāḥ
01,199.025f@108_0012	jāhnavīsalilaṃ śīghram ānayantāṃ purohitāḥ
01,199.025f@108_0013	abhiṣekodakaklinnaṃ sarvābharaṇabhūṣitam
01,199.025f@108_0014	aupavāhyoparigataṃ divyacāmaravījitam
01,199.025f@108_0015	suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam
01,199.025f@108_0016	jayeti dvijavākyena stūyamānaṃ nṛpais tathā
01,199.025f@108_0017	dṛṣṭvā kuntīsutaṃ śreṣṭham ājamīḍhaṃ yudhiṣṭhiram
01,199.025f@108_0018	prītāḥ prītena manasā praśaṃsantu pure janāḥ
01,199.025f@108_0019	pāṇḍoḥ kṛtopakārasya rājyaṃ dattvā mamaiva ca
01,199.025f@108_0020	pratikriyā kṛtam idaṃ bhaviṣyati na saṃśayaḥ
01,199.025f@108_0021	bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhv ity abhāṣata
01,199.025f@108_0022	yuktam etan mahārāja kauravāṇāṃ yaśaskaram
01,199.025f@108_0023	śīghram adyaiva rājendra yathoktaṃ kartum arhasi
01,199.025f@108_0024	ity evam uktvā vārṣṇeyas tvarayām āsa taṃ tadā
01,199.025f@108_0025	yathoktaṃ dhṛtarāṣṭreṇa kārayām āsa kaurava
01,199.025f@108_0026	tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanas tadā
01,199.025f@108_0027	āgamya kurubhiḥ sarvaiḥ pūjitaḥ sasuhṛdgaṇaiḥ
01,199.025f@108_0028	mūrdhāvasiktaiḥ sahito brāhmaṇair vedapāragaiḥ
01,199.025f@108_0029	kārayām āsa vidhivat keśavānumate tadā
01,199.025f@108_0030	kṛpo droṇaś ca bhīṣmaś ca dhaumyaś ca vyāsakeśavau
01,199.025f@108_0031	bāhlīkaḥ somadattaś ca cāturvedyapuraskṛtāḥ
01,199.025f@108_0032	abhiṣekaṃ tadā cakrur bhadrapīṭhe susaṃyatam
01,199.025f@108_0033	jitvā tu pṛthivīṃ kṛtsnāṃ vaśe kṛtvā nararṣabhān
01,199.025f@108_0034	rājasūyādibhir yajñaiḥ kratubhir bhūridakṣiṇaiḥ
01,199.025f@108_0035	snātvā hy avabhṛthasnānaṃ modantāṃ bāndhavaiḥ saha
01,199.025f@108_0036	evam uktvā tu te sarve āśīrbhiḥ pratyapūjayan
01,199.025f@108_0037	mūrdhābhiṣiktaḥ kauravyaḥ sarvābharaṇabhūṣitaḥ
01,199.025f@108_0038	jayeti saṃstuto rājā pradadau dhanam akṣayam
01,199.025f@108_0039	sarvamūrdhāvasiktaiś ca pūjitaḥ kurunandanaḥ
01,199.025f@108_0040	aupavāhyam athāruhya divyacchatreṇa śobhitaḥ
01,199.025f@108_0041	rājñām anugato rājā mahendra iva daivataiḥ
01,199.025f@108_0042	tataḥ pradakṣiṇīkṛtya nagaraṃ nāgasāhvayam
01,199.025f@108_0043	praviveśa tadā rājā nāgaraiḥ pūjito bhṛśam
01,199.025f@108_0044	mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ
01,199.025f@108_0045	gāndhāriputrāḥ śocantaḥ sarve te saha bāndhavaiḥ
01,199.025f@108_0046	jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam
01,199.025f@108_0047	samakṣaṃ vāsudevasya kurūṇāṃ ca samakṣataḥ
01,199.025f@108_0048	abhiṣekaṃ tvayā prāptaṃ duṣprāpam akṛtātmabhiḥ
01,199.025f@108_0049	gaccha tvam adyaiva nṛpa kṛtakṛtyo 'si kaurava
01,199.025f@108_0050	āyuḥ purūravā rājan nahuṣaś ca yayātinā
01,199.025f@108_0051	tatraiva nivasanti sma khāṇḍavākhye nṛpottama
01,199.025f@108_0052	rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja
01,199.025f@108_0053	vināśitaṃ munigaṇair lobhān munisutasya tu
01,199.025f@108_0054	tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya
01,199.025f@108_0055	brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtaniścayāḥ
01,199.025f@108_0056	tvadbhaktyā jantavaś cānye bhajanty eva puraṃ śubham
01,199.025f@108_0057	puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam
01,199.025f@108_0058	tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha
01,199.025f@108_0059	rathair nāgair hayaiś cāpi sahitās tu padātibhiḥ
01,199.026	vaiśaṃpāyana uvāca
01,199.026a	pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca
01,199.026c	pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ
01,199.026d*1986_01	pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān
01,199.026d*1986_02	ghoṣayām āsa nagare dhārtarāṣṭraḥ sasaubalaḥ
01,199.026e	ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśan
01,199.027a	tatas te pāṇḍavās tatra gatvā kṛṣṇapurogamāḥ
01,199.027c	maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ
01,199.027d*1987_01	vāsudevo jagannāthaś cintayām āsa vāsavam
01,199.027d*1987_02	mahendraś cintito rājan viśvakarmāṇam ādiśat
01,199.027d*1987_03	viśvakarman mahāprājña adya prabhṛti tat puram
01,199.027d*1987_04	indraprastham iti khyātaṃ divyaṃ bhūmyāṃ bhaviṣyati
01,199.027d*1987_05	mahendraśāsanād gatvā viśvakarmā tu keśavam
01,199.027d*1987_06	praṇamya praṇipātārhaṃ kiṃ karomīty abhāṣata
01,199.027d*1987_07	vāsudevas tu tac chrutvā viśvakarmāṇam avyayaḥ
01,199.027d*1987_08	kuruṣva kururājasya mahendrapurasaṃnibham
01,199.027d*1987_09	indreṇa kṛtanāmānam idraprasthaṃ mahāpuram
01,199.028a	tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ
01,199.028b*1988_01	svasti vācya yathānyāyam indraprasthaṃ bhavatv iti
01,199.028c	nagaraṃ māpayām āsur dvaipāyanapurogamāḥ
01,199.028d*1989_01	tatas tu viśvakarmā tu cakāra puram uttamam
01,199.029a	sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam
01,199.029c	prākāreṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā
01,199.030a	pāṇḍurābhraprakāśena himarāśinibhena ca
01,199.030c	śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
01,199.031a	dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ
01,199.031c	guptam abhracayaprakhyair gopurair mandaropamaiḥ
01,199.032a	vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ
01,199.032c	śaktibhiś cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ
01,199.032e	talpaiś cābhyāsikair yuktaṃ śuśubhe yodharakṣitam
01,199.033a	tīkṣṇāṅkuśaśataghnībhir yantrajālaiś ca śobhitam
01,199.033c	āyasaiś ca mahācakraiḥ śuśubhe tat purottamam
01,199.034a	suvibhaktamahārathyaṃ devatābādhavarjitam
01,199.034c	virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ
01,199.034d*1990_01	harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam
01,199.034d*1990_02	vispardhayeva prāsādā anyonyasyocchritābhavan
01,199.034d*1990_03	maṇḍapāś ca sabhāḥ śālāḥ prapāś caiva samantataḥ
01,199.035a	tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata
01,199.035b@109_0001	purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā
01,199.035b@109_0002	pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ
01,199.035b@109_0003	kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ
01,199.035b@109_0004	dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ
01,199.035b@109_0005	bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ
01,199.035b@109_0006	toraṇadvārasumukhāṃ dvātriṃśad dvārasaṃyutām
01,199.035b@109_0007	vardhamānapuradvārāṃ praviveśa mahādyutiḥ
01,199.035b@109_0008	śaṅkhadundubhinirghoṣāḥ śrūyante bahavo bhṛśam
01,199.035b@109_0009	jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ
01,199.035b@109_0010	saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ
01,199.035b@109_0011	aupavāhyagato rājā rājamārgam atītya ca
01,199.035b@109_0012	kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam
01,199.035b@109_0013	praviśya bhavanaṃ rājā satkārair abhipūjitaḥ
01,199.035b@109_0014	pūjayām āsa viprendrān keśavena yathākramam
01,199.035b@109_0015	tatas tu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam
01,199.035b@109_0016	godhanaiś ca samākīrṇaṃ sasyavṛddhis tadābhavat
01,199.035c	meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam
01,199.036a	tatra ramye śubhe deśe kauravyasya niveśanam
01,199.036c	śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam
01,199.036d*1991_01	pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ
01,199.036d*1991_02	kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ
01,199.036d*1991_03	dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ
01,199.036d*1991_04	bhrātṛbhiḥ sahito rājan keśavena sahābhibhūḥ
01,199.036d*1991_05	jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ
01,199.036d*1991_06	saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ
01,199.036d*1991_07	aupavāhyagato rājā rājamārgam atītya ca
01,199.036d*1991_08	kṛtamaṅgalasaṃskāraṃ praviveśa gṛhottamam
01,199.036d*1991_09	praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ
01,199.036d*1991_10	pūjayām āsa viprendrān keśavena yathākramam
01,199.036d*1991_11	tatas tu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam
01,199.037a	tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ
01,199.037c	nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā
01,199.038a	vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ
01,199.038c	sarvaśilpavidaś caiva vāsāyābhyāgamaṃs tadā
01,199.039a	udyānāni ca ramyāṇi nagarasya samantataḥ
01,199.039c	āmrair āmrātakair nīpair aśokaiś campakais tathā
01,199.039d*1992_01	nālikeraiś ca likucaiḥ kadalībhiḥ samāvṛtāḥ
01,199.039d*1992_02	aśokais tilakair lodhrair nīlāśokaiś ca campakaiḥ
01,199.040a	puṃnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā
01,199.040c	śālatālakadambaiś ca bakulaiś ca saketakaiḥ
01,199.041a	manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ
01,199.041c	prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ
01,199.042a	jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ
01,199.042c	karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ
01,199.043a	nityapuṣpaphalopetair nānādvijagaṇāyutam
01,199.043c	mattabarhiṇasaṃghuṣṭaṃ kokilaiś ca sadāmadaiḥ
01,199.044a	gṛhair ādarśavimalair vividhaiś ca latāgṛhaiḥ
01,199.044c	manoharaiś citragṛhais tathā jagatiparvataiḥ
01,199.044e	vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā
01,199.045a	sarobhir atiramyaiś ca padmotpalasugandhibhiḥ
01,199.045c	haṃsakāraṇḍavayutaiś cakravākopaśobhitaiḥ
01,199.046a	ramyāś ca vividhās tatra puṣkariṇyo vanāvṛtāḥ
01,199.046b*1993_01	veśmamadhye śivaṃ divyam indravāsagṛhopamam
01,199.046b*1993_02	rājño vāsagṛhaṃ ramyaṃ viśvakarmā tv akārayat
01,199.046b*1993_03	suvarṇamaṇisopānaṃ sarvaratnavicitritam
01,199.046b*1993_04	vihārabhūmyo vividhāḥ kāritāḥ syur manoharāḥ
01,199.046b*1994_01	tathā prāsādamālāś ca śobhante sma sahasraśaḥ
01,199.046b*1994_02	nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ
01,199.046c	taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca
01,199.046d*1995_01	nadī ca nandinī nāma sā purīm upagūhate
01,199.046d*1995_02	cāturvarṇyasamākīrṇaṃ mālyaiḥ śilpibhir āvṛtam
01,199.046d*1995_03	upabhogasamarthaiś ca sarvair dravyaiḥ samāvṛtam
01,199.046d*1995_04	nityam āryajanopetaṃ naranārīgaṇāyutam
01,199.046d*1995_05	mattavāraṇasaṃpūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ
01,199.046d*1995_06	sarvadābhisṛtaṃ sadbhiḥ kāritaṃ viśvakarmaṇā
01,199.047a	teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat
01,199.047c	pāṇḍavānāṃ mahārāja śaśvat prītir avardhata
01,199.047d*1996_01	saubalena ca karṇena dhārtarāṣṭraiḥ kṛpeṇa ca
01,199.048a	tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte
01,199.048c	pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ
01,199.049a	pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam
01,199.049c	śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā
01,199.049d@110=0010	śrīvāsudevaḥ
01,199.049d@110=0017	vaiśaṃpāyanaḥ
01,199.049d@110=0019	kuntī
01,199.049d@110=0025	vaiśaṃpāyanaḥ
01,199.049d@110_0001	tatas tu viśvakarmāṇaṃ pūjayitvā visṛjya ca
01,199.049d@110_0002	dvaipāyanaṃ ca saṃpūjya visṛjya ca narādhipa
01,199.049d@110_0003	vārṣṇeyam abravīd rājā gantukāmaṃ kṛtakṣaṇam
01,199.049d@110_0004	tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha
01,199.049d@110_0005	prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam
01,199.049d@110_0006	tavaiva tatprasādena rājyasthās tu bhavāmahe
01,199.049d@110_0007	gatis tvam antakāle ca pāṇḍavānāṃ tu mādhava
01,199.049d@110_0008	mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam
01,199.049d@110_0009	jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha
01,199.049d@110_0010	tvatprabhāvān mahābhāga rājyaṃ prāptaṃ svadharmataḥ
01,199.049d@110_0011	pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho
01,199.049d@110_0012	dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān
01,199.049d@110_0013	yatheṣṭaṃ pālaya mahīṃ sadā dharmadhuraṃ vaha
01,199.049d@110_0014	dharmopadeśaḥ saṃkṣepād brāhmaṇān bhara kaurava
01,199.049d@110_0015	adyaiva nāradaḥ śrīmān āgamiṣyati satvaraḥ
01,199.049d@110_0016	ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai
01,199.049d@110_0017	evam uktvā tataḥ kuntīm abhivādya janārdanaḥ
01,199.049d@110_0018	uvāca ślakṣṇayā vācā gamiṣyāmi namo 'stu te
01,199.049d@110_0019	jātuṣaṃ gṛham āsādya mayā prāptaṃ ca keśava
01,199.049d@110_0020	āryeṇāpi tava jñātaṃ kuntibhojena cānagha
01,199.049d@110_0021	tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram
01,199.049d@110_0022	kiṃ punas tvam anāthānāṃ daridrāṇāṃ viśeṣataḥ
01,199.049d@110_0023	sarvaduḥkhāni śāmyanti tava saṃdarśanān mama
01,199.049d@110_0024	smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ
01,199.049d@110_0025	kariṣyāmīti cāmantrya abhivādya pitṛṣvasām
01,199.049d@110_0026	gamanāya matiṃ cakre vāsudevaḥ sahānugaḥ
01,199.050a	tān niveśya tato vīro rāmeṇa saha keśavaḥ
01,199.050c	yayau dvāravatīṃ rājan pāṇḍavānumate tadā
01,200.001	janamejaya uvāca
01,200.001a	evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana
01,200.001c	ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ
01,200.002a	sarva eva mahātmānaḥ pūrve mama pitāmahāḥ
01,200.002c	draupadī dharmapatnī ca kathaṃ tān anvavartata
01,200.003a	kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ
01,200.003c	vartamānā mahābhāgā nābhidyanta parasparam
01,200.004a	śrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana
01,200.004c	teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā
01,200.005	vaiśaṃpāyana uvāca
01,200.005a	dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ
01,200.005c	remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ
01,200.006a	prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ
01,200.006c	pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha
01,200.007a	jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ
01,200.007c	mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ
01,200.008a	kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ
01,200.008c	āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca
01,200.009a	atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu
01,200.009b@111_0001	āyayau dharmarājaṃ tu draṣṭukāmo 'tha nāradaḥ
01,200.009b@111_0002	tathā nakṣatrajuṣṭena suparṇacaritena ca
01,200.009b@111_0003	candrasūryaprakāśena sevitena maharṣibhiḥ
01,200.009b@111_0004	nabhaḥsthalena divyena durlabhenātapasvinām
01,200.009b@111_0005	bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm
01,200.009b@111_0006	avekṣamāṇo dyutimān ājagāma mahātapāḥ
01,200.009b@111_0007	sarvavedāntago vipraḥ sarvavidyāsu pāragaḥ
01,200.009b@111_0008	pareṇa tapasā yukto brāhmeṇa tapasā vṛtaḥ
01,200.009b@111_0009	naye nītau ca niyato viśrutaś ca mahāmuniḥ
01,200.009b@111_0010	parāt parataraṃ prāpto dharmāt samabhijagmivān
01,200.009b@111_0011	bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ
01,200.009b@111_0012	dharmeṇābhigataḥ sarvair devadānavamānavaiḥ
01,200.009b@111_0013	kṣīṇakarmasu pāpeṣu bhūteṣu vividheṣu ca
01,200.009b@111_0014	sarvathā kṛtamaryādo deveṣu vividheṣu ca
01,200.009b@111_0015	śataśaḥ somapā yajñe puṇyakarmakṛd agnicit
01,200.009b@111_0016	ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ
01,200.009b@111_0017	ṛjur ārohavāñ śuklo bhūyiṣṭhapathiko 'naghaḥ
01,200.009b@111_0018	ślakṣṇayā śikhayopetaḥ saṃpannaḥ paramatviṣā
01,200.009b@111_0019	avadāte ca sūkṣme ca divye ca rucire śubhe
01,200.009b@111_0020	mahendradatte mahatī bibhrat paramavāsasī
01,200.009b@111_0021	jāmbūnadamaye divye gaṇḍūpadamukhena vai
01,200.009b@111_0022	agnyarkasadṛśe divye dhārayan kuṇḍale śubhe
01,200.009b@111_0023	rājatacchatram ucchritya citraṃ paramavarcasam
01,200.009b@111_0024	prāpya duṣprāpam anyena brahmavarcasam uttamam
01,200.009b@111_0025	bhavane bhūmipālasya bṛhaspatir ivāplutaḥ
01,200.009b@111_0026	saṃhitāyāṃ ca sarveṣāṃ sthitasyopasthitasya ca
01,200.009b@111_0027	dvipadasya ca dharmasya kramadharmasya pāragaḥ
01,200.009b@111_0028	gāthāsāmānusāmajñaḥ sāmnāṃ paramavalgunām
01,200.009b@111_0029	ātmanā sarvamokṣibhyaḥ kṛtimān kṛtyavit tathā
01,200.009b@111_0030	yoktā dharme bahuvidhe mano matimatāṃ varaḥ
01,200.009b@111_0031	viditārthaḥ svasamayacchettā nigamasaṃśayān
01,200.009b@111_0032	arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ
01,200.009b@111_0033	prakṛtyā dharmakuśalo nānādharmaviśāradaḥ
01,200.009b@111_0034	lopenāgamadharmeṇa saṃkrameṇa ca vṛttiṣu
01,200.009b@111_0035	ekaśabdāṃś ca nānārthān ekārthāṃś ca pṛthak śrutīn
01,200.009b@111_0036	pṛthag arthābhidhānaṃ ca prayogāṇām avekṣitā
01,200.009b@111_0037	pramāṇabhūto lokasya sarvādhikaraṇeṣu ca
01,200.009b@111_0038	sarvavarṇavikāreṣu nityaṃ sakalapūjitaḥ
01,200.009b@111_0039	svare svare ca vividhe vṛtteṣu vividheṣu ca
01,200.009b@111_0040	samasthāneṣu sarveṣu samāmnāyeṣu dhātuṣu
01,200.009b@111_0041	uddeśyānāṃ samākhyātā sarvam ākhyātam uddiśan
01,200.009b@111_0042	abhisaṃdhiṣu tattvajñaḥ padāny aṅgāny anusmaran
01,200.009b@111_0043	kāladharmeṇa nirdiṣṭaṃ yathārthaṃ ca vicārayan
01,200.009b@111_0044	cikīrṣitaṃ ca yo vettā yathā lokena saṃvṛtam
01,200.009b@111_0045	vibhāṣitaṃ ca samayaṃ bhāṣitaṃ hṛdayaṃgamam
01,200.009b@111_0046	ātmane ca parasmai ca svarasaṃskārayogavān
01,200.009b@111_0047	eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān
01,200.009b@111_0048	vijñātā uktavākyānāṃ ekatāṃ bahutāṃ tathā
01,200.009b@111_0049	boddhā ca paramārthāṃś ca vividhāṃś ca vyatikramān
01,200.009b@111_0050	abhedataś ca bahuśo bahuśaś cāpi bhedataḥ
01,200.009b@111_0051	vacanānāṃ ca vividhān ādeśāṃś ca samīkṣitā
01,200.009b@111_0052	nānārthakuśalas tatra taddhiteṣu ca kṛtsnaśaḥ
01,200.009b@111_0053	paribhūṣayitā vācāṃ varṇataḥ svarato 'rthataḥ
01,200.009b@111_0054	pratyayāṃś ca samākhyātā niyataṃ pratidhātukam
01,200.009b@111_0055	pañca cākṣarajātāni svarasaṃjñāni yāni ca
01,200.009c	nāradas tv atha devarṣir ājagāma yadṛcchayā
01,200.009d*1997_01	tam āgatam ṛṣiṃ dṛṣṭvā pratyudgamyābhivādya ca
01,200.009e	āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ
01,200.009f*1998_01	kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ
01,200.010a	devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi
01,200.010c	prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat
01,200.011a	pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat
01,200.011c	āśīrbhir vardhayitvā tu tam uvācāsyatām iti
01,200.012a	niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ
01,200.012c	preṣayām āsa kṛṣṇāyai bhagavantam upasthitam
01,200.013a	śrutvaiva draupadī cāpi śucir bhūtvā samāhitā
01,200.013c	jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha
01,200.014a	tasyābhivādya caraṇau devarṣer dharmacāriṇī
01,200.014c	kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā
01,200.015a	tasyāś cāpi sa dharmātmā satyavāg ṛṣisattamaḥ
01,200.015c	āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ
01,200.015e	gamyatām iti hovāca bhagavāṃs tām aninditām
01,200.016a	gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān
01,200.016c	vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ
01,200.017a	pāñcālī bhavatām ekā dharmapatnī yaśasvinī
01,200.017c	yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām
01,200.018a	sundopasundāv asurau bhrātarau sahitāv ubhau
01,200.018c	āstām avadhyāv anyeṣāṃ triṣu lokeṣu viśrutau
01,200.019a	ekarājyāv ekagṛhāv ekaśayyāsanāśanau
01,200.019c	tilottamāyās tau hetor anyonyam abhijaghnatuḥ
01,200.020a	rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam
01,200.020c	yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira
01,200.020d*1999_01	yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ
01,200.021	yudhiṣṭhira uvāca
01,200.021a	sundopasundāv asurau kasya putrau mahāmune
01,200.021c	utpannaś ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām
01,200.022a	apsarā devakanyā vā kasya caiṣā tilottamā
01,200.022c	yasyāḥ kāmena saṃmattau jaghnatus tau parasparam
01,200.023a	etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana
01,200.023c	śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ
01,201.001	nārada uvāca
01,201.001a	śṛṇu me vistareṇemam itihāsaṃ purātanam
01,201.001c	bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira
01,201.002a	mahāsurasyānvavāye hiraṇyakaśipoḥ purā
01,201.002c	nikumbho nāma daityendras tejasvī balavān abhūt
01,201.003a	tasya putrau mahāvīryau jātau bhīmaparākramau
01,201.003b*2000_01	sundopasundau daityendrau dāruṇau krūramānasau
01,201.003b*2000_02	tāv ekaniścayau daityāv ekakāryārthasaṃgatau
01,201.003b*2000_03	nirantaram avartetāṃ samaduḥkhasukhāv ubhau
01,201.003c	sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ
01,201.004a	anyonyasya priyakarāv anyonyasya priyaṃvadau
01,201.004c	ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau
01,201.005a	tau vivṛddhau mahāvīryau kāryeṣv apy ekaniścayau
01,201.005c	trailokyavijayārthāya samāsthāyaikaniścayam
01,201.006a	kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ
01,201.006c	tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ
01,201.007a	kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau
01,201.007c	malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ
01,201.007d*2001_01	grīṣme pañcāgnisaṃyuktāv ekī utthātapāratau (sic)
01,201.007d*2001_02	śayānau toyamadhye tu varṣākāle yudhiṣṭhira
01,201.008a	ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau
01,201.008c	ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau
01,201.009a	tayos tapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ
01,201.009c	dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat
01,201.010a	tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ
01,201.010c	tapovighātārtham atho devā vighnāni cakrire
01,201.011a	ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ
01,201.011c	na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
01,201.012a	atha māyāṃ punar devās tayoś cakrur mahātmanoḥ
01,201.012c	bhaginyo mātaro bhāryās tayoḥ parijanas tathā
01,201.013a	paripātyamānā vitrastāḥ śūlahastena rakṣasā
01,201.013c	srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ
01,201.014a	abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ
01,201.014c	na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau
01,201.015a	yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ
01,201.015c	tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata
01,201.016a	tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau
01,201.016c	vareṇa chandayām āsa sarvalokapitāmahaḥ
01,201.017a	tataḥ sundopasundau tau bhrātarau dṛḍhavikramau
01,201.017c	dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā
01,201.018a	ūcatuś ca prabhuṃ devaṃ tatas tau sahitau tadā
01,201.018c	āvayos tapasānena yadi prītaḥ pitāmahaḥ
01,201.019a	māyāvidāv astravidau balinau kāmarūpiṇau
01,201.019c	ubhāv apy amarau syāvaḥ prasanno yadi nau prabhuḥ
01,201.020	pitāmaha uvāca
01,201.020a	ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati
01,201.020c	anyad vṛṇītāṃ mṛtyoś ca vidhānam amaraiḥ samam
01,201.021a	kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ
01,201.021c	yuvayor hetunānena nāmaratvaṃ vidhīyate
01,201.022a	trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ
01,201.022c	hetunānena daityendrau na vāṃ kāmaṃ karomy aham
01,201.023	sundopasundāv ūcatuḥ
01,201.023a	triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam
01,201.023c	sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha
01,201.024	pitāmaha uvāca
01,201.024a	yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām
01,201.024c	mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati
01,201.025	nārada uvāca
01,201.025a	tataḥ pitāmaho dattvā varam etat tadā tayoḥ
01,201.025c	nivartya tapasas tau ca brahmalokaṃ jagāma ha
01,201.026a	labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau
01,201.026c	avadhyau sarvalokasya svam eva bhavanaṃ gatau
01,201.027a	tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau
01,201.027c	sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān
01,201.028a	tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ
01,201.028c	mahārhābharaṇopetau virajombaradhāriṇau
01,201.029a	akālakaumudīṃ caiva cakratuḥ sārvakāmikīm
01,201.029c	daityendrau paramaprītau tayoś caiva suhṛjjanaḥ
01,201.030a	bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti
01,201.030c	pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe
01,201.030d*2002_01	iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām
01,201.031a	tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
01,201.031c	hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram
01,201.032a	tais tair vihārair bahubhir daityānāṃ kāmarūpiṇām
01,201.032c	samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat
01,202.001	nārada uvāca
01,202.001a	utsave vṛttamātre tu trailokyākāṅkṣiṇāv ubhau
01,202.001c	mantrayitvā tataḥ senāṃ tāv ājñāpayatāṃ tadā
01,202.002a	suhṛdbhir abhyanujñātau daityavṛddhaiś ca mantribhiḥ
01,202.002c	kṛtvā prāsthānikaṃ rātrau maghāsu yayatus tadā
01,202.003a	gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā
01,202.003c	prasthitau sahadharmiṇyā mahatyā daityasenayā
01,202.004a	maṅgalaiḥ stutibhiś cāpi vijayapratisaṃhitaiḥ
01,202.004c	cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā
01,202.005a	tāv antarikṣam utpatya daityau kāmagamāv ubhau
01,202.005c	devānām eva bhavanaṃ jagmatur yuddhadurmadau
01,202.006a	tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ
01,202.006c	hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ
01,202.007a	tāv indralokaṃ nirjitya yakṣarakṣogaṇāṃs tathā
01,202.007c	khecarāṇy api bhūtāni jigyatus tīvravikramau
01,202.008a	antarbhūmigatān nāgāñ jitvā tau ca mahāsurau
01,202.008c	samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ
01,202.009a	tataḥ sarvāṃ mahīṃ jetum ārabdhāv ugraśāsanau
01,202.009c	sainikāṃś ca samāhūya sutīkṣṇāṃ vācam ūcatuḥ
01,202.010a	rājarṣayo mahāyajñair havyakavyair dvijātayaḥ
01,202.010c	tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā
01,202.011a	teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām
01,202.011c	saṃbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ
01,202.012a	evaṃ sarvān samādiśya pūrvatīre mahodadheḥ
01,202.012c	krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham
01,202.013a	yajñair yajante ye ke cid yājayanti ca ye dvijāḥ
01,202.013c	tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatus tadā
01,202.014a	āśrameṣv agnihotrāṇi ṛṣīṇāṃ bhāvitātmanām
01,202.014c	gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikās tayoḥ
01,202.015a	tapodhanaiś ca ye śāpāḥ kruddhair uktā mahātmabhiḥ
01,202.015c	nākrāmanti tayos te 'pi varadānena jṛmbhatoḥ
01,202.016a	nākrāmanti yadā śāpā bāṇā muktāḥ śilāsv iva
01,202.016c	niyamāṃs tadā parityajya vyadravanta dvijātayaḥ
01,202.017a	pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ
01,202.017c	tayor bhayād dudruvus te vainateyād ivoragāḥ
01,202.018a	mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ
01,202.018c	śūnyam āsīj jagat sarvaṃ kāleneva hataṃ yathā
01,202.019a	rājarṣibhir adṛśyadbhir ṛṣibhiś ca mahāsurau
01,202.019c	ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau
01,202.020a	prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau
01,202.020c	saṃlīnān api durgeṣu ninyatur yamasādanam
01,202.021a	siṃhau bhūtvā punar vyāghrau punaś cāntarhitāv ubhau
01,202.021c	tais tair upāyais tau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ
01,202.022a	nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā
01,202.022c	utsannotsavayajñā ca babhūva vasudhā tadā
01,202.023a	hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā
01,202.023c	nivṛttadevakāryā ca puṇyodvāhavivarjitā
01,202.024a	nivṛttakṛṣigorakṣā vidhvastanagarāśramā
01,202.024c	asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā
01,202.025a	nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam
01,202.025c	jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā
01,202.026a	candrādityau grahās tārā nakṣatrāṇi divaukasaḥ
01,202.026c	jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ
01,202.027a	evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā
01,202.027c	niḥsapatnau kurukṣetre niveśam abhicakratuḥ
01,203.001	nārada uvāca
01,203.001a	tato devarṣayaḥ sarve siddhāś ca paramarṣayaḥ
01,203.001c	jagmus tadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat
01,203.002a	te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ
01,203.002c	pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā
01,203.003a	tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham
01,203.003c	siddhair brahmarṣibhiś caiva samantāt parivāritam
01,203.004a	tatra devo mahādevas tatrāgnir vāyunā saha
01,203.004c	candrādityau ca dharmaś ca parameṣṭhī tathā budhaḥ
01,203.005a	vaikhānasā vālakhilyā vānaprasthā marīcipāḥ
01,203.005c	ajāś caivāvimūḍhāś ca tejogarbhās tapasvinaḥ
01,203.005e	ṛṣayaḥ sarva evaite pitāmaham upāsate
01,203.006a	tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ
01,203.006c	sundopasundayoḥ karma sarvam eva śaśaṃsire
01,203.007a	yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca
01,203.007c	nyavedayaṃs tataḥ sarvam akhilena pitāmahe
01,203.008a	tato devagaṇāḥ sarve te caiva paramarṣayaḥ
01,203.008c	tam evārthaṃ puraskṛtya pitāmaham acodayan
01,203.009a	tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacas tadā
01,203.009c	muhūrtam iva saṃcintya kartavyasya viniścayam
01,203.010a	tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat
01,203.010c	dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ
01,203.010e	sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ
01,203.011a	pitāmahaṃ namaskṛtya tadvākyam abhinandya ca
01,203.011c	nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ
01,203.012a	triṣu lokeṣu yat kiṃ cid bhūtaṃ sthāvarajaṅgamam
01,203.012c	samānayad darśanīyaṃ tat tad yatnāt tatas tataḥ
01,203.013a	koṭiśaś cāpi ratnāni tasyā gātre nyaveśayat
01,203.013c	tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm
01,203.014a	sā prayatnena mahatā nirmitā viśvakarmaṇā
01,203.014c	triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat
01,203.015a	na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṃpadā
01,203.015c	na yuktaṃ yatra vā dṛṣṭir na sajjati nirīkṣatām
01,203.016a	sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī
01,203.016b*2003_01	pitāmaham upātiṣṭhat kiṃ karomīti cābravīt
01,203.016b*2003_02	prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam
01,203.016b*2003_03	kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ
01,203.016b*2003_04	sā tena varadānena kartuś ca kriyayā tadā
01,203.016c	jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca
01,203.017a	tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā
01,203.017c	tilottamety atas tasyā nāma cakre pitāmahaḥ
01,203.017d*2004_01	brahmāṇaṃ sā namaskṛtya prāñjalir vākyam abravīt
01,203.017d*2004_02	kiṃ kāryaṃ mayi bhūteśa yenāsmy adyeha nirmitā
01,203.017d*2005=00	nārada uvāca
01,203.017d*2005_01	tatas tāṃ cārusarvāṅgīṃ manaḥprahlādinīṃ śubhām
01,203.017d*2005_02	uvāca bhagavān devaḥ kāryam etat prasādhyatām
01,203.018	pitāmaha uvāca
01,203.018a	gaccha sundopasundābhyām asurābhyāṃ tilottame
01,203.018c	prārthanīyena rūpeṇa kuru bhadre pralobhanam
01,203.019a	tvatkṛte darśanād eva rūpasaṃpatkṛtena vai
01,203.019c	virodhaḥ syād yathā tābhyām anyonyena tathā kuru
01,203.020	nārada uvāca
01,203.020a	sā tatheti pratijñāya namaskṛtya pitāmaham
01,203.020c	cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam
01,203.021a	prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ
01,203.021c	devāś caivottareṇāsan sarvatas tv ṛṣayo 'bhavan
01,203.022a	kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam
01,203.022b*2006_01	brahmā viṣṇuś ca bhagavān tṛṇīkṛtyāvatiṣṭhatām
01,203.022c	indraḥ sthāṇuś ca bhagavān dhairyeṇa pratyavasthitau
01,203.023a	draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatas tadā
01,203.023c	anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham
01,203.024a	pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham
01,203.024c	gatāyāś cottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham
01,203.025a	mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ
01,203.025c	raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat
01,203.026a	evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā
01,203.026c	tathā sahasranetraś ca babhūva balasūdanaḥ
01,203.027a	tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ
01,203.027c	mukhāny abhipravartante yena yāti tilottamā
01,203.028a	tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām
01,203.028c	sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham
01,203.029a	gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ
01,203.029c	kṛtam ity eva tat kāryaṃ menire rūpasaṃpadā
01,203.030a	tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ
01,203.030c	sarvān visarjayām āsa devān ṛṣigaṇāṃś ca tān
01,203.030d*2007_01	kṛtaṃ kāryam iti śrīmān abravīc ca pitāmahaḥ
01,204.001	nārada uvāca
01,204.001a	jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau
01,204.001c	kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ
01,204.002a	devagandharvayakṣāṇāṃ nāgapārthivarakṣasām
01,204.002c	ādāya sarvaratnāni parāṃ tuṣṭim upāgatau
01,204.003a	yadā na pratiṣeddhāras tayoḥ santīha ke cana
01,204.003c	nirudyogau tadā bhūtvā vijahrāte 'marāv iva
01,204.004a	strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ
01,204.004c	pānaiś ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ
01,204.005a	antaḥpure vanodyāne parvatopavaneṣu ca
01,204.005c	yathepsiteṣu deśeṣu vijahrāte 'marāv iva
01,204.006a	tataḥ kadā cid vindhyasya pṛṣṭhe samaśilātale
01,204.006c	puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ
01,204.007a	divyeṣu sarvakāmeṣu samānīteṣu tatra tau
01,204.007c	varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ
01,204.008a	tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ
01,204.008c	gītaiś ca stutisaṃyuktaiḥ prītyartham upajagmire
01,204.008d*2008_01	nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai
01,204.008d*2008_02	kiṃ punar darśanaṃ tasyā vilāsollāsitaṃ prabho
01,204.008d*2008_03	rahaḥpracārakuśalā mṛdugadgadabhāṣiṇī
01,204.008d*2008_04	kiṃ nu nārī chalayati suraktā tu sulocanā
01,204.008d*2008_05	muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā
01,204.008d*2008_06	prasannaṃ kāntijananaṃ saṃdhyeva śaśimaṇḍalam
01,204.008d*2008_07	manaḥ prahlāyantībhir mardayantībhir apy alam
01,204.008d*2008_08	mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ
01,204.009a	tatas tilottamā tatra vane puṣpāṇi cinvatī
01,204.009c	veṣam ākṣiptam ādhāya raktenaikena vāsasā
01,204.010a	nadītīreṣu jātān sā karṇikārān vicinvatī
01,204.010c	śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau
01,204.011a	tau tu pītvā varaṃ pānaṃ madaraktāntalocanau
01,204.011c	dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ
01,204.012a	tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā
01,204.012c	ubhau ca kāmasaṃmattāv ubhau prārthayataś ca tām
01,204.013a	dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā
01,204.013c	upasundo 'pi jagrāha vāme pāṇau tilottamām
01,204.014a	varapradānamattau tāv aurasena balena ca
01,204.014c	dhanaratnamadābhyāṃ ca surāpānamadena ca
01,204.014d*2009_01	tau kaṭākṣeṇa daityendrāv ākarṣantī muhur muhuḥ
01,204.014d*2009_02	dakṣiṇena kaṭākṣeṇa sundaṃ jagrāha bhāminī
01,204.014d*2009_03	vāmenaiva kaṭākṣeṇa upasundaṃ jighūkṣatī
01,204.014d*2009_04	gandhābharaṇarūpais tau vyāmoham upajagmatuḥ
01,204.015a	sarvair etair madair mattāv anyonyaṃ bhrukuṭīkṛtau
01,204.015c	madakāmasamāviṣṭau parasparam athocatuḥ
01,204.016a	mama bhāryā tava gurur iti sundo 'bhyabhāṣata
01,204.016c	mama bhāryā tava vadhūr upasundo 'bhyabhāṣata
01,204.017a	naiṣā tava mamaiṣeti tatra tau manyur āviśat
01,204.017b*2010_01	tasyā rūpeṇa saṃmattau vigatasnehasauhṛdau
01,204.017c	tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām
01,204.018a	tau pragṛhya gade bhīme tasyāḥ kāmena mohitau
01,204.018c	ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ
01,204.019a	tau gadābhihatau bhīmau petatur dharaṇītale
01,204.019c	rudhireṇāvaliptāṅgau dvāv ivārkau nabhaścyutau
01,204.020a	tatas tā vidrutā nāryaḥ sa ca daityagaṇas tadā
01,204.020c	pātālam agamat sarvo viṣādabhayakampitaḥ
01,204.021a	tataḥ pitāmahas tatra saha devair maharṣibhiḥ
01,204.021c	ājagāma viśuddhātmā pūjayiṣyaṃs tilottamām
01,204.022a	vareṇa chanditā sā tu brahmaṇā prītim eva ha
01,204.022c	varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ
01,204.023a	ādityacaritāṃl lokān vicariṣyasi bhāmini
01,204.023c	tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaś cana
01,204.024a	evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ
01,204.024c	indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ
01,204.025a	evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniścayau
01,204.025c	tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ
01,204.026a	tasmād bravīmi vaḥ snehāt sarvān bharatasattamān
01,204.026c	yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte
01,204.026e	tathā kuruta bhadraṃ vo mama cet priyam icchatha
01,204.026f*2011_01	yathā sundopasundābhyāṃ tathā na syād yudhiṣṭhira
01,204.027	vaiśaṃpāyana uvāca
01,204.027a	evam uktā mahātmāno nāradena maharṣiṇā
01,204.027c	samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ
01,204.027e	samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ
01,204.027f*2012_01	ekaikasya gṛhe kṛṣṇā vased varṣam akalmaṣā
01,204.028a	draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet
01,204.028c	sa no dvādaśa varṣāṇi brahmacārī vane vaset
01,204.029a	kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ
01,204.029b*2013_01	tataḥ sa bhagavāṃs tatra pāṇḍavair arcitaḥ prabhuḥ
01,204.029c	nārado 'py agamat prīta iṣṭaṃ deśaṃ mahāmuniḥ
01,204.030a	evaṃ taiḥ samayaḥ pūrvaṃ kṛto naradacoditaiḥ
01,204.030c	na cābhidyanta te sārve tadānyonyena bhārata
01,204.030d*2014_01	etad vistarataḥ sarvam ākhyātaṃ te nareśvara
01,204.030d*2014_02	kāle ca tasmin saṃpannaṃ yathāvaj janamejaya
01,205.001	vaiśaṃpāyana uvāca
01,205.001a	evaṃ te samayaṃ kṛtvā nyavasaṃs tatra pāṇḍavāḥ
01,205.001c	vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ
01,205.002a	teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām
01,205.002c	babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī
01,205.003a	te tayā taiś ca sā vīraiḥ patibhiḥ saha pañcabhiḥ
01,205.003c	babhūva paramaprītā nāgair iva sarasvatī
01,205.004a	vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu
01,205.004c	vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ
01,205.005a	atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate
01,205.005c	kasya cit taskarāḥ ke cij jahrur gā nṛpasattama
01,205.006a	hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ
01,205.006c	āgamya khāṇḍavaprastham udakrośata pāṇḍavān
01,205.007a	hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ
01,205.007c	prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ
01,205.008a	brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate
01,205.008c	śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati
01,205.008d*2015_01	arakṣitāraṃ rājānaṃ baliṣaḍbhāgahāriṇam
01,205.008d*2015_02	tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam
01,205.009a	brāhmaṇasve hṛte corair dharmārthe ca vilopite
01,205.009c	rorūyamāṇe ca mayi kriyatām astradhāraṇam
01,205.010a	rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ
01,205.010c	tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ
01,205.011a	śrutvā caiva mahābāhur mā bhair ity āha taṃ dvijam
01,205.011c	āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām
01,205.011e	kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ
01,205.012a	sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ
01,205.012c	tasya cārtasya tair vākyaiś codyamānaḥ punaḥ punaḥ
01,205.012e	ākrande tatra kaunteyaś cintayām āsa duḥkhitaḥ
01,205.013a	hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ
01,205.013c	aśrupramārjanaṃ tasya kartavyam iti niścitaḥ
01,205.014a	upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ
01,205.014c	yady asya rudato dvāri na karomy adya rakṣaṇam
01,205.015a	anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe
01,205.015c	pratitiṣṭheta loke 'sminn adharmaś caiva no bhavet
01,205.016a	anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ
01,205.016c	ajātaśatror nṛpater mama caivāpriyaṃ bhavet
01,205.017a	anupraveśe rājñas tu vanavāso bhaven mama
01,205.017b*2016_01	sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ
01,205.017c	adharmo vā mahān astu vane vā maraṇaṃ mama
01,205.017e	śarīrasyāpi nāśena dharma eva viśiṣyate
01,205.018a	evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ
01,205.018b*2017_01	mukham ācchādya nibiḍam uttarīyeṇa vāsasā
01,205.018c	anupraviśya rājānam āpṛcchya ca viśāṃ pate
01,205.019a	dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata
01,205.019c	brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ
01,205.020a	na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha
01,205.020c	yāvad āvartayāmy adya corahastād dhanaṃ tava
01,205.021a	so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī
01,205.021c	śarair vidhvaṃsitāṃś corān avajitya ca tad dhanam
01,205.022a	brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ
01,205.022b*2018_01	tatas tad godhanaṃ pārtho dattvā tasmai dvijātaye
01,205.022c	ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ
01,205.023a	so 'bhivādya gurūn sarvāṃs taiś cāpi pratinanditaḥ
01,205.023c	dharmarājam uvācedaṃ vratam ādiśyatāṃ mama
01,205.024a	samayaḥ samatikrānto bhavatsaṃdarśanān mayā
01,205.024c	vanavāsaṃ gamiṣyāmi samayo hy eṣa naḥ kṛtaḥ
01,205.025a	ity ukto dharmarājas tu sahasā vākyam apriyam
01,205.025c	katham ity abravīd vācā śokārtaḥ sajjamānayā
01,205.025e	yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam
01,205.025f*2019_01	uvāca dīno rājā ca dhanaṃjayam idaṃ vacaḥ
01,205.026a	pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha
01,205.026c	anupraveśe yad vīra kṛtavāṃs tvaṃ mamāpriyam
01,205.026e	sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi
01,205.027a	guror anupraveśo hi nopaghāto yavīyasaḥ
01,205.027c	yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ
01,205.028a	nivartasva mahābāho kuruṣva vacanaṃ mama
01,205.028c	na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā
01,205.029	arjuna uvāca
01,205.029a	na vyājena cared dharmam iti me bhavataḥ śrutam
01,205.029c	na satyād vicaliṣyāmi satyenāyudham ālabhe
01,205.029d*2020_01	kriyate svīkṛte rājan na hi ced ātmanā vratam
01,205.029d*2020_02	bhidyeta setuś cādharmo 'py ayaśaḥ prāpnuyāṃ mahat
01,205.029d*2021_01	ājñā tu mama dātavyā bhavatā kīrtivardhana
01,205.029d*2021_02	bhavadājñām ṛte kiṃ cin na kāryam iti niścayaḥ
01,205.030	vaiśaṃpāyana uvāca
01,205.030a	so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ
01,205.030c	vane dvādaśa varṣāṇi vāsāyopajagāma ha
01,206.001	vaiśaṃpāyana uvāca
01,206.001a	taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram
01,206.001c	anujagmur mahātmāno brāhmaṇā vedapāragāḥ
01,206.002a	vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ
01,206.002c	caukṣāś ca bhagavadbhaktāḥ sūtāḥ paurāṇikāś ca ye
01,206.003a	kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ
01,206.003c	divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ
01,206.004a	etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ
01,206.004c	vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ
01,206.005a	ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca
01,206.005c	saritaḥ sāgarāṃś caiva deśān api ca bhārata
01,206.006a	puṇyāni caiva tīrthāni dadarśa bharatarṣabha
01,206.006c	sa gaṅgādvāram āsādya niveśam akarot prabhuḥ
01,206.007a	tatra tasyādbhutaṃ karma śṛṇu me janamejaya
01,206.007c	kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī
01,206.008a	niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata
01,206.008c	agnihotrāṇi viprās te prāduścakrur anekaśaḥ
01,206.009a	teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca
01,206.009c	kṛtapuṣpopahāreṣu tīrāntaragateṣu ca
01,206.010a	kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ
01,206.010c	śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ
01,206.011a	tathā paryākule tasmin niveśe pāṇḍunandanaḥ
01,206.011c	abhiṣekāya kaunteyo gaṅgām avatatāra ha
01,206.012a	tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān
01,206.012c	uttitīrṣur jalād rājann agnikāryacikīrṣayā
01,206.013a	apakṛṣṭo mahābāhur nāgarājasya kanyayā
01,206.013c	antarjale mahārāja ulūpyā kāmayānayā
01,206.013d*2022_01	gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ
01,206.014a	dadarśa pāṇḍavas tatra pāvakaṃ susamāhitam
01,206.014c	kauravyasyātha nāgasya bhavane paramārcite
01,206.015a	tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ
01,206.015c	aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ
01,206.016a	agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā
01,206.016c	prahasann iva kaunteya idaṃ vacanam abravīt
01,206.017a	kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini
01,206.017c	kaś cāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā
01,206.018	ulūpy uvāca
01,206.018a	airāvatakule jātaḥ kauravyo nāma pannagaḥ
01,206.018c	tasyāsmi duhitā pārtha ulūpī nāma pannagī
01,206.019a	sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām
01,206.019c	dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā
01,206.020a	tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana
01,206.020c	ananyāṃ nandayasvādya pradānenātmano rahaḥ
01,206.021	arjuna uvāca
01,206.021a	brahmacaryam idaṃ bhadre mama dvādaśavārṣikam
01,206.021c	dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ
01,206.022a	tava cāpi priyaṃ kartum icchāmi jalacāriṇi
01,206.022c	anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit
01,206.023a	kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet
01,206.023c	na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame
01,206.024	ulūpy uvāca
01,206.024a	jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm
01,206.024c	yathā ca te brahmacaryam idam ādiṣṭavān guruḥ
01,206.025a	parasparaṃ vartamānān drupadasyātmajāṃ prati
01,206.025c	yo no 'nupraviśen mohāt sa no dvādaśavārṣikam
01,206.025e	vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ
01,206.026a	tad idaṃ draupadīhetor anyonyasya pravāsanam
01,206.026b*2023_01	nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā
01,206.026b*2023_02	ekaḥ saṃvatsaraḥ pūrṇaḥ pañcadhā śakalīkṛtaḥ
01,206.026b*2023_03	draupadyām eva kaunteya nāradasyābhyanujñayā
01,206.026c	kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati
01,206.026d*2024_01	tvayā kāmapracārāya preritaṃ na hi yan manaḥ
01,206.026d*2024_02	tasmāt tava pratyavāyo yujyate na hi kutra cit
01,206.027a	paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana
01,206.027c	kṛtvā mama paritrāṇaṃ tava dharmo na lupyate
01,206.028a	yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ
01,206.028c	sa ca te dharma eva syād dāttvā prāṇān mamārjuna
01,206.029a	bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho
01,206.029c	na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya
01,206.030a	prāṇadānān mahābāho cara dharmam anuttamam
01,206.030c	śaraṇaṃ ca prapannāsmi tvām adya puruṣottama
01,206.031a	dīnān anāthān kaunteya parirakṣasi nityaśaḥ
01,206.031c	sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā
01,206.032a	yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam
01,206.032c	sa tvam ātmapradānena sakāmāṃ kartum arhasi
01,206.033	vaiśaṃpāyana uvāca
01,206.033a	evam uktas tu kaunteyaḥ pannageśvarakanyayā
01,206.033c	kṛtavāṃs tat tathā sarvaṃ dharmam uddiśya kāraṇam
01,206.034a	sa nāgabhavane rātriṃ tām uṣitvā pratāpavān
01,206.034b*2025_01	putram utpādayām āsa tasyāṃ sa sumanoharam
01,206.034b*2025_02	irāvantaṃ mahābhāgaṃ mahābalaparākramam
01,206.034b*2026_01	prabhāte 'bhyuṣitolūpyā prāpitaḥ svaṃ niveśanam
01,206.034c	udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt
01,206.034d*2027_01	ājagāmārjuno dhīmān gaṅgādvārāśramaṃ prati
01,206.034d*2028_01	niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham
01,206.034d*2029_01	āgatas tu punas tatra gaṅgādvāraṃ tayā saha
01,206.034d*2029_02	parityajya gatā sādhvī ulūpī nijamandiram
01,206.034d*2029_03	dattvā varam ajeyatvaṃ jale sarvatra bhārata
01,206.034d*2029_04	sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ
01,207.001	vaiśaṃpāyana uvāca
01,207.001a	kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata
01,207.001c	prayayau himavatpārśvaṃ tato vajradharātmajaḥ
01,207.002a	agastyavaṭam āsādya vasiṣṭhasya ca parvatam
01,207.002c	bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ
01,207.003a	pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca
01,207.003c	niveśāṃś ca dvijātibhyaḥ so 'dadat kurusattamaḥ
01,207.004a	hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ
01,207.004c	dṛṣṭavān parvataśreṣṭhaṃ puṇyāny āyatanāni ca
01,207.005a	avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata
01,207.005c	prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ
01,207.006a	ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ
01,207.006c	nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati
01,207.007a	nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm
01,207.007c	mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata
01,207.008a	evaṃ sarvāṇi tīrthāni paśyamānas tathāśramān
01,207.008c	ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu
01,207.009a	aṅgavaṅgakaliṅgeṣu yāni puṇyāni kāni cit
01,207.009c	jagāma tāni sarvāṇi tīrthāny āyatanāni ca
01,207.009e	dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ
01,207.010a	kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ
01,207.010c	abhyanujñāya kaunteyam upāvartanta bhārata
01,207.011a	sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ
01,207.011c	sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram
01,207.012a	sa kaliṅgān atikramya deśān āyatanāni ca
01,207.012c	dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ
01,207.012d*2030_01	śūrpākāram athāplutya sāgarānūpam āśritaḥ
01,207.013a	mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam
01,207.013b*2031_01	godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ
01,207.013b*2031_02	kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha
01,207.013b*2031_03	snātvā saṃpūjya devāṃś ca pitṝṃś ca ṛṣibhiḥ saha
01,207.013c	samudratīreṇa śanair maṇalūraṃ jagāma ha
01,207.014a	tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca
01,207.014b*2032_01	atha trayodaśe māse maṇalūreśvaraṃ prabhum
01,207.014c	abhigamya mahābāhur abhyagacchan mahīpatim
01,207.014e	maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam
01,207.014f*2033_01	sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam
01,207.014f*2033_02	dharme satye dame śauce śaurye caiva viśeṣataḥ
01,207.014f*2033_03	dvijarājaṛṣīṇāṃ ca dhārmikāṇāṃ mahītale
01,207.014f*2033_04	kīrtane copamābhūtaṃ kṣatradharmavid uttamam
01,207.014f*2034_01	sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam
01,207.015a	tasya citrāṅgadā nāma duhitā cārudarśanā
01,207.015c	tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā
01,207.016a	dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm
01,207.016c	abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam
01,207.016d*2035_01	dehi me khalv imāṃ rājan kṣatriyāya mahātmane
01,207.016d*2035_02	tac chrutvā tv abravīd rājā kasya putro 'si nāma kim
01,207.016d*2035_03	uvāca taṃ pāṇḍavo 'haṃ kuntīputro dhanaṃjayaḥ
01,207.016e	tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ
01,207.017a	rājā prabhaṃkaro nāma kule asmin babhūva ha
01,207.017c	aputraḥ prasavenārthī tapas tepe sa uttamam
01,207.018a	ugreṇa tapasā tena praṇipātena śaṃkaraḥ
01,207.018c	īśvaras toṣitas tena mahādeva umāpatiḥ
01,207.019a	sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule
01,207.019c	ekaikaḥ prasavas tasmād bhavaty asmin kule sadā
01,207.020a	teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire
01,207.020c	kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam
01,207.021a	putro mameyam iti me bhāvanā puruṣottama
01,207.021c	putrikā hetuvidhinā saṃjñitā bharatarṣabha
01,207.021d*2036_01	tasmād ekaḥ suto yo 'syāṃ jāyate bhārata tvayā
01,207.022a	etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha
01,207.022c	etena samayenemāṃ pratigṛhṇīṣva pāṇḍava
01,207.023a	sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca
01,207.023b*2037_01	māse trayodaśe pārthaḥ kṛtvā vaivāhikīṃ kriyām
01,207.023c	uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ
01,207.023d*2038_01	tasyāṃ sute samutpanne pariṣvajya varāṅganām
01,207.023d*2038_02	āmantrya nṛpatiṃ taṃ tu jagāma parivartitum
01,208.001	vaiśaṃpāyana uvāca
01,208.001a	tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ
01,208.001c	abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ
01,208.002a	varjayanti sma tīrthāni pañca tatra tu tāpasāḥ
01,208.002c	ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ
01,208.003a	agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam
01,208.003c	kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat
01,208.003e	bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat
01,208.003f*2039_01	etāni pañca tīrthāni dadarśa kurusattamaḥ
01,208.004a	viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ
01,208.004c	dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ
01,208.005a	tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ
01,208.005c	tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ
01,208.006	tāpasā ūcuḥ
01,208.006a	grāhāḥ pañca vasanty eṣu haranti ca tapodhanān
01,208.006c	ata etāni varjyante tīrthāni kurunandana
01,208.007	vaiśaṃpāyana uvāca
01,208.007a	teṣāṃ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ
01,208.007c	jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ
01,208.008a	tataḥ saubhadram āsādya maharṣes tīrtham uttamam
01,208.008c	vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ
01,208.009a	atha taṃ puruṣavyāghram antarjalacaro mahān
01,208.009c	nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam
01,208.010a	sa tam ādāya kaunteyo visphurantaṃ jalecaram
01,208.010c	udatiṣṭhan mahābāhur balena balināṃ varaḥ
01,208.011a	utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā
01,208.011c	babhūva nārī kalyāṇī sarvābharaṇabhūṣitā
01,208.011e	dīpyamānā śriyā rājan divyarūpā manoramā
01,208.012a	tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ
01,208.012c	tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt
01,208.013a	kā vai tvam asi kalyāṇi kuto vāsi jalecarī
01,208.013c	kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā
01,208.014	nāry uvāca
01,208.014a	apsarāsmi mahābāho devāraṇyavicāriṇī
01,208.014c	iṣṭā dhanapater nityaṃ vargā nāma mahābala
01,208.015a	mama sakhyaś catasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ
01,208.015c	tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam
01,208.016a	tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam
01,208.016c	rūpavantam adhīyānam ekam ekāntacāriṇam
01,208.017a	tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam
01,208.017c	āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat
01,208.018a	tasya dṛṣṭvā tapas tādṛg rūpaṃ cādbhutadarśanam
01,208.018c	avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā
01,208.019a	ahaṃ ca saurabheyī ca samīcī budbudā latā
01,208.019c	yaugapadyena taṃ vipram abhyagacchāma bhārata
01,208.020a	gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam
01,208.020b*2040_01	prekṣaṇāni ca kurvantyo vivṛtaṃ kārayanti ca
01,208.020b*2040_02	anicchantya ivāṅgāni hāsabhāvavilāsitaiḥ
01,208.020b*2040_03	bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ
01,208.020b*2040_04	kurvantyo lobhayantyaś ca taṃ dvijaṃ paritaḥ sthitāḥ
01,208.020c	sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana
01,208.020e	nākampata mahātejāḥ sthitas tapasi nirmale
01,208.021a	so 'śapat kupito 'smāṃs tu brāhmaṇaḥ kṣatriyarṣabha
01,208.021c	grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ
01,209.001	vargovāca
01,209.001a	tato vayaṃ pravyathitāḥ sarvā bharatasattama
01,209.001c	āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam
01,209.002a	rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ
01,209.002c	ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija
01,209.003a	eṣa eva vadho 'smākaṃ suparyāptas tapodhana
01,209.003c	yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ
01,209.004a	avadhyās tu striyaḥ sṛṣṭā manyante dharmacintakāḥ
01,209.004c	tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi
01,209.005a	sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate
01,209.005c	satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām
01,209.006a	śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam
01,209.006c	śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi
01,209.007	vaiśaṃpāyana uvāca
01,209.007a	evam uktas tu dharmātmā brāhmaṇaḥ śubhakarmakṛt
01,209.007c	prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ
01,209.008	brāhmaṇa uvāca
01,209.008a	śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam
01,209.008c	parimāṇaṃ śataṃ tv etan naitad akṣayavācakam
01,209.009a	yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale
01,209.009c	utkarṣati jalāt kaś cit sthalaṃ puruṣasattamaḥ
01,209.010a	tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha
01,209.010c	anṛtaṃ noktapūrvaṃ me hasatāpi kadā cana
01,209.011a	tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha
01,209.011c	nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ
01,209.011e	puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām
01,209.012	vargovāca
01,209.012a	tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam
01,209.012c	acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ
01,209.013a	kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram
01,209.013c	samāgacchema yo nas tad rūpam āpādayet punaḥ
01,209.014a	tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata
01,209.014c	dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam
01,209.015a	sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim
01,209.015c	abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ
01,209.016a	sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat
01,209.016b*2041_01	kva gacchāmo vayaṃ sarvā yatra lapsyāmahe punaḥ
01,209.016c	śrutvā tac ca yathāvṛttam idaṃ vacanam abravīt
01,209.017a	dakṣiṇe sāgarānūpe pañca tīrthāni santi vai
01,209.017c	puṇyāni ramaṇīyāni tāni gacchata māciram
01,209.018a	tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ
01,209.018c	mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ
01,209.018d*2042_01	ity uktvā nāradaḥ sarvās tatraivāntaradhīyata
01,209.019a	tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ
01,209.019c	tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha
01,209.020a	etās tu mama vai sakhyaś catasro 'nyā jale sthitāḥ
01,209.020c	kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya
01,209.021	vaiśaṃpāyana uvāca
01,209.021a	tatas tāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate
01,209.021c	tasmāc chāpād adīnātmā mokṣayām āsa vīryavān
01,209.022a	utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam
01,209.022c	tās tadāpsaraso rājann adṛśyanta yathā purā
01,209.023a	tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ
01,209.023c	citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau
01,209.024a	tasyām ajanayat putraṃ rājānaṃ babhruvāhanam
01,209.024c	taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat
01,209.024c@112_0001	citravāhanam abravīt
01,209.024c@112_0002	citrāṅgadāyāḥ śulkaṃ ca gṛhṇemaṃ babhruvāhanam
01,209.024c@112_0003	anena tu bhaviṣyāmi ṛṇān mukto janādhipa
01,209.024c@112_0004	citrāṅgadāṃ punar vākyam abravīt pākaśāsaniḥ
01,209.024c@112_0005	ihaiva bhava bhadre tvaṃ babhruvāhanavardhanā
01,209.024c@112_0006	indraprasthanivāsaṃ me āgatā tatra raṃsyase
01,209.024c@112_0007	kuntīṃ yudhiṣṭhiraṃ bhīmaṃ bhrātarau me kanīyasau
01,209.024c@112_0008	āgatā tatra paśyethā anyān api ca bāndhavān
01,209.024c@112_0009	bāndhavaiḥ sahitā bhadre nandase tvam anindite
01,209.024c@112_0010	dharme sthitaḥ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
01,209.024c@112_0011	jitvā tu pṛthivīṃ sarvāṃ rājasūyaṃ kariṣyati
01,209.024c@112_0012	tatrāgacchanti rājānaḥ pṛthivyāṃ nṛpasaṃjñitāḥ
01,209.024c@112_0013	bahūni ratnāny ādāya āgamiṣyati te pitā
01,209.024c@112_0014	ekasārthaṃ prayātāsi citravāhanasenayā
01,209.024c@112_0015	drakṣyāmi rājasūye tvāṃ putraṃ pālaya mā śucaḥ
01,209.024c@112_0016	babhruvāhananāmā tu mama prāṇo bahiścaraḥ
01,209.024c@112_0017	tasmād bharasva putraṃ vai pūruvaṃśavivardhanam
01,209.024c@112_0018	citravāhanadāyādaṃ dharmāt pauravanandanam
01,209.024c@112_0019	pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā
01,209.024c@112_0020	viprayogena saṃtāpaṃ mā kṛthās tvam anindite
01,209.024c@112_0021	citrāṅgadām evam uktvā
01,209.024d*2043_01	ādyaṃ paśupateḥ sthānaṃ darśanād eva muktidam
01,209.024d*2043_02	yatra pāpo 'pi manujaḥ prāpnoty abhayadaṃ padam
01,210.001	vaiśaṃpāyana uvāca
01,210.001a	so 'parānteṣu tīrthāni puṇyāny āyatanāni ca
01,210.001c	sarvāṇy evānupūrvyeṇa jagāmāmitavikramaḥ
01,210.002a	samudre paścime yāni tīrthāny āyatanāni ca
01,210.002c	tāni sarvāṇi gatvā sa prabhāsam upajagmivān
01,210.002d@113=0020	satyabhāmā
01,210.002d@113=0024	śrībhagavān
01,210.002d@113=0036	vaiśaṃpāyanaḥ
01,210.002d@113_0001	cintayām āsa rātrau tu gadena kathitāṃ kathām
01,210.002d@113_0002	subhadrāyāś ca mādhuryaṃ rūpasaṃpadguṇāni ca
01,210.002d@113_0003	prāptuṃ tāṃ cintayām āsa ka upāyo bhaved iti
01,210.002d@113_0004	veṣavaikṛtam āpannaḥ parivrājakarūpadhṛk
01,210.002d@113_0005	kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt
01,210.002d@113_0006	bhramamāṇaś caran bhaikṣaṃ parivrājakaveṣavān
01,210.002d@113_0007	yena kenāpy upāyena praviśya ca gṛhaṃ mahat
01,210.002d@113_0008	dṛṣṭvā subhadrāṃ kṛṣṇasya bhaginīm ekasundarīm
01,210.002d@113_0009	vāsudevamataṃ jñātvā kariṣyāmi hitaṃ śubham
01,210.002d@113_0010	evaṃ viniścayaṃ kṛtvā dīkṣitas tu tadābhavat
01,210.002d@113_0011	tridaṇḍī muṇḍitaḥ kuṇḍī akṣamālāṅgulīyakaḥ
01,210.002d@113_0012	yogabhāraṃ vahan pārtho vaṭavṛkṣasya koṭaram
01,210.002d@113_0013	praviśann eva bībhatsur vṛṣṭiṃ varṣati vāsave
01,210.002d@113_0014	cintayām āsa deveśaṃ keśavaṃ kleśanāśanam
01,210.002d@113_0015	praṇatārtiharaṃ śaṃbhuṃ māyārūpeṇa vañcakam
01,210.002d@113_0016	keśavaś cintitaṃ jñātvā divyajñānena dṛṣṭavān
01,210.002d@113_0017	śayānaḥ śayane dhanye satyabhāmāsahāyavān
01,210.002d@113_0018	keśavaḥ sahasā rājañ jahāsa ca nananda ca
01,210.002d@113_0019	punaḥ punaḥ satyabhāmā cābravīt puruṣottamam
01,210.002d@113_0020	bhagavaṃś cintayāviṣṭaḥ śayane śayitaḥ sukham
01,210.002d@113_0021	bhavān bahuprakāreṇa jahāsa ca punaḥ punaḥ
01,210.002d@113_0022	śrotavyaṃ yadi vā kṛṣṇa prasādo yadi cen mayi
01,210.002d@113_0023	vaktum arhasi lokeśa tac chrotuṃ kāmaye hy aham
01,210.002d@113_0024	pitṛṣvasāyāḥ putro me bhīmasenānujo 'rjunaḥ
01,210.002d@113_0025	tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā
01,210.002d@113_0026	tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ
01,210.002d@113_0027	subhadrāṃ cintayānas tu tadarthe cāpi māṃ punaḥ
01,210.002d@113_0028	cintayann eva tāṃ bhadrāṃ yatirūpadharo 'bhavat
01,210.002d@113_0029	yatirūpapraticchanno dvārakāṃ prāpya mādhavīm
01,210.002d@113_0030	yena kenāpy upāyena dṛṣṭvā tu varavarṇinīm
01,210.002d@113_0031	vāsudevamataṃ jñātvā prayatiṣye manoratham
01,210.002d@113_0032	evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ
01,210.002d@113_0033	chāyāyāṃ vaṭavṛkṣasya vṛṣṭiṃ varṣati vāsave
01,210.002d@113_0034	yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān
01,210.002d@113_0035	īdṛśaṃ māṃ vijānāti mādhavo yadi māṃ smaran
01,210.002d@113_0036	bhrātaraṃ tava paśyeti satyabhāmām adarśayat
01,210.002d@113_0037	tata utthāya śayanāt prasthito madhusūdanaḥ
01,210.003a	prabhāsadeśaṃ saṃprāptaṃ bībhatsum aparājitam
01,210.003c	tīrthāny anucarantaṃ ca śuśrāva madhusūdanaḥ
01,210.003d*2044_01	cāraṇānāṃ tu vacanād ekākī sa janārdanaḥ
01,210.004a	tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ
01,210.004c	dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau
01,210.005a	tāv anyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane
01,210.005c	āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī
01,210.006a	tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata
01,210.006c	kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta
01,210.007a	tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā
01,210.007c	śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ
01,210.008a	tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau
01,210.008c	mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ
01,210.009a	pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam
01,210.009c	puruṣāḥ samalaṃcakrur upajahruś ca bhojanam
01,210.010a	pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ
01,210.010c	sahaiva vāsudevena dṛṣṭavān naṭanartakān
01,210.011a	abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ
01,210.011c	satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ
01,210.011d*2045_01	tatas tatra mahābāhuḥ śayānaḥ śayane śubhe
01,210.012a	tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata
01,210.012c	āpagānāṃ vanānāṃ ca kathayām āsa sātvate
01,210.013a	sa kathāḥ kathayann eva nidrayā janamejaya
01,210.013c	kaunteyo 'pahṛtas tasmiñ śayane svargasaṃmite
01,210.014a	madhureṇa sa gītena vīṇāśabdena cānagha
01,210.014c	prabodhyamāno bubudhe stutibhir maṅgalais tathā
01,210.015a	sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ
01,210.015b*2046_01	vārṣṇeyaṃ samanujñāya tato vāsam arocayat
01,210.015b*2046_02	tathety uktvā vāsudevo bhojanaṃ vai śaśāsa ha
01,210.015b*2046_03	yatirūpadharaṃ pārthaṃ visṛjya sahasā hariḥ
01,210.015c	rathena kāñcanāṅgena dvārakām abhijagmivān
01,210.016a	alaṃkṛtā dvārakā tu babhūva janamejaya
01,210.016c	kuntīsutasya pūjārtham api niṣkuṭakeṣv api
01,210.017a	didṛkṣavaś ca kaunteyaṃ dvārakāvāsino janāḥ
01,210.017c	narendramārgam ājagmus tūrṇaṃ śatasahasraśaḥ
01,210.017d*2047_01	kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ
01,210.017d*2047_02	kautūhalasamāviṣṭā bhṛśam utprekṣya saṃsthitāḥ
01,210.018a	avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca
01,210.018c	bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt
01,210.019a	sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ
01,210.019c	abhivādyābhivādyāṃś ca sarvaiś ca pratinanditaḥ
01,210.020a	kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ
01,210.020c	samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ
01,210.021a	kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte
01,210.021c	uvāsa saha kṛṣṇena bahulās tatra śarvarīḥ
01,210.021d*2048_01	kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ
01,210.021d*2048_02	pravāsād āgataṃ sarvā devyaḥ kṛṣṇam apūjayan
01,211.001	vaiśaṃpāyana uvāca
01,211.001a	tataḥ katipayāhasya tasmin raivatake girau
01,211.001c	vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa
01,211.002a	tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ
01,211.002c	bhojavṛṣṇyandhakāś caiva mahe tasya gires tadā
01,211.003a	prāsādai ratnacitraiś ca gires tasya samantataḥ
01,211.003c	sa deśaḥ śobhito rājan dīpavṛkṣaiś ca sarvaśaḥ
01,211.004a	vāditrāṇi ca tatra sma vādakāḥ samavādayan
01,211.004c	nanṛtur nartakāś caiva jagur gānāni gāyanāḥ
01,211.005a	alaṃkṛtāḥ kumārāś ca vṛṣṇīnāṃ sumahaujasaḥ
01,211.005c	yānair hāṭakacitrāṅgaiś cañcūryante sma sarvaśaḥ
01,211.006a	paurāś ca pādacāreṇa yānair uccāvacais tathā
01,211.006c	sadārāḥ sānuyātrāś ca śataśo 'tha sahasraśaḥ
01,211.007a	tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ
01,211.007c	anugamyamāno gandharvair acarat tatra bhārata
01,211.008a	tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān
01,211.008c	upagīyamāno gandharvaiḥ strīsahasrasahāyavān
01,211.009a	raukmiṇeyaś ca sāmbaś ca kṣībau samaradurmadau
01,211.009c	divyamālyāmbaradharau vijahrāte 'marāv iva
01,211.010a	akrūraḥ sāraṇaś caiva gado bhānur viḍūrathaḥ
01,211.010c	niśaṭhaś cārudeṣṇaś ca pṛthur vipṛthur eva ca
01,211.011a	satyakaḥ sātyakiś caiva bhaṅgakārasahācarau
01,211.011c	hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ
01,211.012a	ete parivṛtāḥ strībhir gandharvaiś ca pṛthak pṛthak
01,211.012c	tam utsavaṃ raivatake śobhayāṃ cakrire tadā
01,211.012d*2049_01	vāsudevo yayau tatra saha strībhir guṇānvitaḥ
01,211.012d*2049_02	dattvā dānaṃ dvijātibhyaḥ parivrājam apaśyata
01,211.013a	tadā kolāhale tasmin vartamāne mahāśubhe
01,211.013c	vāsudevaś ca pārthaś ca sahitau parijagmatuḥ
01,211.014a	tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām
01,211.014c	alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatus tadā
01,211.015a	dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata
01,211.015c	taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat
01,211.016a	athābravīt puṣkarākṣaḥ prahasann iva bhārata
01,211.016c	vanecarasya kim idaṃ kāmenāloḍyate manaḥ
01,211.017a	mamaiṣā bhaginī pārtha sāraṇasya sahodarā
01,211.017b*2050_01	subhadrā nāma bhadraṃ te pitur me dayitā sutā
01,211.017c	yadi te vartate buddhir vakṣyāmi pitaraṃ svayam
01,211.017d*2051_01	abravīt puṇḍarīkākṣaṃ prahasann iva bhārata
01,211.018	arjuna uvāca
01,211.018a	duhitā vasudevasya vāsudevasya ca svasā
01,211.018c	rūpeṇa caiva saṃpannā kam ivaiṣā na mohayet
01,211.019a	kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam
01,211.019c	yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava
01,211.019d*2052_01	devavṛndaḥ sadā tvāṃ tu smṛtvā vijayate 'surān
01,211.019d*2052_02	tava saṃdarśanāt svāminn aprāpyaṃ na hi tat kim u
01,211.020a	prāptau tu ka upāyaḥ syāt tad bravīhi janārdana
01,211.020c	āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat
01,211.021	vāsudeva uvāca
01,211.021a	svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha
01,211.021c	sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ
01,211.022a	prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate
01,211.022c	vivāhahetoḥ śūrāṇām iti dharmavido viduḥ
01,211.023a	sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama
01,211.023c	hara svayaṃvare hy asyāḥ ko vai veda cikīrṣitam
01,211.023d*2053_01	yatirūpadharas tvaṃ tu yadā kālavipākatā
01,211.024	vaiśaṃpāyana uvāca
01,211.024a	tato 'rjunaś ca kṛṣṇaś ca viniścityetikṛtyatām
01,211.024c	śīghragān puruṣān rājan preṣayām āsatus tadā
01,211.025a	dharmarājāya tat sarvam indraprasthagatāya vai
01,211.025c	śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ
01,211.025d*2054_01	bhīmasenas tu tac chrutvā kṛtakṛtyaṃ sma manyate
01,211.025d*2054_02	ity evaṃ manujaiḥ sārdham uktvā prītim upeyivān
01,212.001	vaiśaṃpāyana uvāca
01,212.001a	tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ
01,212.001c	gatāṃ raivatake kanyāṃ viditvā janamejaya
01,212.001d@114=0025	vaiśaṃpāyanaḥ
01,212.001d@114=0039	śrībhagavān
01,212.001d@114=0041	vaiśaṃpāyanaḥ
01,212.001d@114=0047	vāsudevaḥ
01,212.001d@114=0052	baladevaḥ
01,212.001d@114=0058	vaiśaṃpāyanaḥ
01,212.001d@114=0172	vaiśaṃpāyanaḥ
01,212.001d@114=0205	vaiśaṃpāyanaḥ
01,212.001d@114=0222	vaiśaṃpāyanaḥ
01,212.001d@114=0260	vaiśaṃpāyanaḥ
01,212.001d@114=0312	vaiśaṃpāyanaḥ
01,212.001d@114=0323	vaiśaṃpāyanaḥ
01,212.001d@114=0335	vaiśaṃpāyanaḥ
01,212.001d@114=0371	vaiśaṃpāyanaḥ
01,212.001d@114=0396	vaiśaṃpāyanaḥ
01,212.001d@114=0459	vaiśaṃpāyanaḥ
01,212.001d@114_0001	cintayānas tato bhadrām upaviṣṭaḥ śilātale
01,212.001d@114_0002	ramaṇīye vanoddeśe bahupādapasaṃvṛte
01,212.001d@114_0003	sālatālāśvakarṇaiś ca bakulair arjunais tathā
01,212.001d@114_0004	campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalais tathā
01,212.001d@114_0005	karṇikārair aśokaiś ca aṅkolair atimuktakaiḥ
01,212.001d@114_0006	evamādibhir anyaiś ca saṃvṛte sa śilātale
01,212.001d@114_0007	punaḥ punaś cintayānaḥ subhadrāṃ bhadrabhāṣiṇīm
01,212.001d@114_0008	yadṛcchayā copapannān vṛṣṇivīrān dadarśa ha
01,212.001d@114_0009	baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca
01,212.001d@114_0010	pradyumnaṃ ca gadaṃ caiva cārudeṣṇaṃ viḍūratham
01,212.001d@114_0011	bhānuṃ ca niśaṭhaṃ caiva pṛthuṃ vipṛthum eva ca
01,212.001d@114_0012	tathānyāṃś ca bahūn paśyan hṛdi śokam adhārayat
01,212.001d@114_0013	tatas te sahitāḥ sarve yatiṃ dṛṣṭvā samutsukāḥ
01,212.001d@114_0014	vṛṣṇayo vinayopetāḥ parivāryopatasthire
01,212.001d@114_0015	tato 'rjunaḥ prītamanāḥ svāgataṃ vyājahāra saḥ
01,212.001d@114_0016	āsyatām āsyatāṃ sarvai ramaṇīye śilātale
01,212.001d@114_0017	ity evam uktā yatinā prītās te yādavarṣabhāḥ
01,212.001d@114_0018	upopaviviśuḥ sarve susvāgatam iti bruvan
01,212.001d@114_0019	tatas teṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ
01,212.001d@114_0020	ākāraṃ gūhamānas tu kuśalapraśnam abravīt
01,212.001d@114_0021	sarvatra kuśalaṃ coktvā baladevo 'bravīd idam
01,212.001d@114_0022	prasādaṃ kuru me vipra kutas tvaṃ cāgato hy asi
01,212.001d@114_0023	tvayā dṛṣṭāni puṇyāni vadasva vadatāṃ vara
01,212.001d@114_0024	parvatāṃś caiva tīrthāni vanāny āyatanāni ca
01,212.001d@114_0025	tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata
01,212.001d@114_0026	āpagānāṃ vanānāṃ ca kathayām āsa yādave
01,212.001d@114_0027	tāḥ kathāḥ kathayann eva kathānte janamejaya
01,212.001d@114_0028	kathāṃ dharmasamāyuktāṃ vṛṣṇivīre nyavedayat
01,212.001d@114_0029	śrutvā dharmakathāṃ puṇyāṃ vṛṣṇivīro 'bhyapūjayat
01,212.001d@114_0030	tatas tu yādavāḥ sarve mantrayanti sma bhārata
01,212.001d@114_0031	ayaṃ deśātithiḥ śrīmān yatiliṅgadharo dvijaḥ
01,212.001d@114_0032	āvāsaṃ kam upāśritya vaseta nirupadravaḥ
01,212.001d@114_0033	ity evam abruvaṃs te vai rauhiṇeyaṃ tu yādavāḥ
01,212.001d@114_0034	dadṛśuḥ kṛṣṇam āyāntaṃ sarve yādavanandanam
01,212.001d@114_0035	ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ
01,212.001d@114_0036	yatiliṅgadharo vidvān deśātithir ayaṃ dvijaḥ
01,212.001d@114_0037	varṣarātranivāsārtham āgato naḥ puraṃ prati
01,212.001d@114_0038	sthāne yasmin nivasati tan me brūhi janārdana
01,212.001d@114_0039	tvayi sthite mahābhāga paravān asmi dharmataḥ
01,212.001d@114_0040	svayaṃ tu rucire sthāne vasatām iti māṃ vada
01,212.001d@114_0041	suprītas tena vākyena pariṣvajya janārdanam
01,212.001d@114_0042	baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ
01,212.001d@114_0043	ārāme tu vased dhīmāṃś caturo varṣamāsakān
01,212.001d@114_0044	kanyāpure subhadrāyā bhuktvā bhojanam iṣṭataḥ
01,212.001d@114_0045	latāgṛheṣu vasatām iti me dhīyate matiḥ
01,212.001d@114_0046	labdhānujñās tvayā tatra manyante sarvayādavāḥ
01,212.001d@114_0047	balavān darśanīyaś ca vāgvic chrīmān bahuśrutaḥ
01,212.001d@114_0048	kanyāpurasamīpe tu na yuktam iti me matiḥ
01,212.001d@114_0049	guruḥ śāstā ca netā ca śāstrajño dharmavittamaḥ
01,212.001d@114_0050	tvayoktaṃ na virudhye 'haṃ kariṣyāmi vacas tava
01,212.001d@114_0051	śubhāśubhasya vijñāne nānyo 'sti bhuvi kaś cana
01,212.001d@114_0052	ayaṃ deśātithiḥ śrīmān sarvadharmaviśāradaḥ
01,212.001d@114_0053	dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ
01,212.001d@114_0054	yatiliṅgadharo hy eṣa ko vijānāti mānasam
01,212.001d@114_0055	tvam imaṃ puṇḍarīkākṣa nītvā kanyāpuraṃ śubham
01,212.001d@114_0056	nivedaya subhadrāyai madvākyaparicoditaḥ
01,212.001d@114_0057	bhakṣyair bhojyaiś ca pānaiś ca anyair iṣṭaiś ca pūjaya
01,212.001d@114_0058	sa tatheti pratijñāya sahito yatinā hariḥ
01,212.001d@114_0059	kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat
01,212.001d@114_0060	parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau
01,212.001d@114_0061	tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam
01,212.001d@114_0062	praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam
01,212.001d@114_0063	pārtham āvedayām āsa rukmiṇīsatyabhāmayoḥ
01,212.001d@114_0064	hṛṣīkeśavacaḥ śrutvā te ubhe ūcatur bhṛśam
01,212.001d@114_0065	manoratho mahān eṣa hṛdi naḥ parivartate
01,212.001d@114_0066	kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam
01,212.001d@114_0067	iti cintayamānānāṃ pārtho duḥkham apānudat
01,212.001d@114_0068	prāptam ajñātapūjābhir uttamābhir apūjayat
01,212.001d@114_0069	sa taṃ priyātithiśreṣṭhaṃ samīkṣya yatim āgatam
01,212.001d@114_0070	sodaryāṃ bhaginīṃ kṛṣṇaḥ subhadrām idam abravīt
01,212.001d@114_0071	ayaṃ deśātithir bhadre saṃyato vratavān ṛṣiḥ
01,212.001d@114_0072	prāpnotu satataṃ pūjāṃ tava kanyāpure vasan
01,212.001d@114_0073	āryeṇa ca parijñātaḥ pūjanīyo yatiḥ sadā
01,212.001d@114_0074	tasmād bharasva vārṣṇeyi bhakṣyair bhojyair yatiṃ sadā
01,212.001d@114_0075	eṣa yad yad ṛṣir brūyāt kāryam eva na saṃśayaḥ
01,212.001d@114_0076	sakhībhiḥ sahitā bhadre bhavāsya vaśavartinī
01,212.001d@114_0077	purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ
01,212.001d@114_0078	te babhūvur daśārhāṇāṃ kanyāpuranivāsinaḥ
01,212.001d@114_0079	tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ
01,212.001d@114_0080	kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini
01,212.001d@114_0081	sā tathety abravīt kṛṣṇaṃ kariṣyāmi yathāttha mām
01,212.001d@114_0082	toṣayiṣyāmi vṛttena karmaṇā ca dvijarṣabham
01,212.001d@114_0083	evam etena rūpeṇa kaṃ cit kālaṃ dhanaṃjayaḥ
01,212.001d@114_0084	uvāsa bhakṣyair bhojyaiś ca bhadrayā paramārcitaḥ
01,212.001d@114_0085	tasya sarvaguṇopetāṃ vāsudevasahodarām
01,212.001d@114_0086	paśyataḥ satataṃ bhadrāṃ prādur āsīn manobhavaḥ
01,212.001d@114_0087	gūhayann iva cākāram ālokya varavarṇinīm
01,212.001d@114_0088	dīrgham uṣṇaṃ niśaśvāsa pārthaḥ kāmavaśaṃ gataḥ
01,212.001d@114_0089	na kṛṣṇāṃ rūpato mene vāsudevasahodarām
01,212.001d@114_0090	prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām
01,212.001d@114_0091	atītasamaye kāle sodaryāṇāṃ dhanaṃjayaḥ
01,212.001d@114_0092	na sasmāra subhadrāyāḥ kāmāṅkuśanivāritaḥ
01,212.001d@114_0093	krīḍāratiparāṃ bhadrāṃ sakhījanaśatair vṛtām
01,212.001d@114_0094	prīyate smārjunaḥ paśyan svāhām iva hutāśanaḥ
01,212.001d@114_0095	pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ
01,212.001d@114_0096	samutpattiḥ prabhāvaś ca gadena kathitaḥ purā
01,212.001d@114_0097	śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā
01,212.001d@114_0098	upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā
01,212.001d@114_0099	kruddhamattapralāpaś ca vṛṣṇīnām arjunaṃ prati
01,212.001d@114_0100	pauruṣāṇy upamāṃ kṛtvā prāvardhanta dhanuṣmatām
01,212.001d@114_0101	anyonyakalahe cāpi vivāde cāpi vṛṣṇayaḥ
01,212.001d@114_0102	arjuno 'pi na me tulyaḥ kutas tvam iti te 'bruvan
01,212.001d@114_0103	jātāṃś ca putrān gṛhṇanta āśiṣo vṛṣṇayo 'bruvan
01,212.001d@114_0104	arjunasya samo vīrye bhava tāta dhanurdharaḥ
01,212.001d@114_0105	tasmāt subhadrā cakame pauruṣād bharatarṣabham
01,212.001d@114_0106	satyasaṃdhasya rūpeṇa cāturyeṇa ca mohitā
01,212.001d@114_0107	cāraṇātithisaṃghānāṃ gadasya ca niśamya sā
01,212.001d@114_0108	adṛṣṭe kṛtabhāvābhūt subhadrā bharatarṣabhe
01,212.001d@114_0109	kīrtayan dadṛśe yo yaḥ kathaṃ cit kurujāṅgalam
01,212.001d@114_0110	taṃ tam eva sadā bhadrā bībhatsuṃ smābhipṛcchati
01,212.001d@114_0111	abhīkṣṇaśaḥ paripraśnād abhīkṣṇaśravaṇāt tathā
01,212.001d@114_0112	pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata
01,212.001d@114_0113	bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau
01,212.001d@114_0114	pārtho 'yam iti paśyantyā niḥsaṃśayam ajāyata
01,212.001d@114_0115	yathārūpaṃ hi śuśrāva subhadrā bharatarṣabham
01,212.001d@114_0116	tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā
01,212.001d@114_0117	sā kadā cid upāsīnaṃ papraccha kurunandanam
01,212.001d@114_0118	kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham
01,212.001d@114_0119	sarāṃsi saritaś caiva vanāni ca kathaṃ yate
01,212.001d@114_0120	diśaḥ kāś ca kathaṃ prāptāś caratā bhavatā sadā
01,212.001d@114_0121	sa tathoktas tadā bhadrāṃ bahunarmānṛtaṃ bruvan
01,212.001d@114_0122	uvāca paramaprītas tasyā bahu tathā kathāḥ
01,212.001d@114_0123	niśamya vividhaṃ tasya loke caritam ātmanaḥ
01,212.001d@114_0124	kathāparigato bhāvaḥ kanyāyāḥ samapadyata
01,212.001d@114_0125	parvasaṃdhau ca kasmiṃś cit subhadrā bharatarṣabham
01,212.001d@114_0126	rahasy ekāntam āsādya hṛṣyamāṇābhyabhāṣata
01,212.001d@114_0127	yatinā caratā lokān khāṇḍavaprasthavāsinī
01,212.001d@114_0128	kaccid bhagavatā dṛṣṭā pṛthāsmākaṃ pitṛṣvasā
01,212.001d@114_0129	bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ
01,212.001d@114_0130	kaccid dharmaparo bhīmo dharmarājasya dhīmataḥ
01,212.001d@114_0131	nivṛttasamayaḥ kaccid aparādhād dhanaṃjayaḥ
01,212.001d@114_0132	niyame kāmabhogānāṃ vartamānaḥ priyetare
01,212.001d@114_0133	kva nu pārthaś caraty adya bahvīr durvasatīr vasan
01,212.001d@114_0134	sukhocito hy aduḥkhārho dīrghabāhur ariṃdamaḥ
01,212.001d@114_0135	kaccic chruto vā dṛṣṭo vā pārtho bhagavatārjunaḥ
01,212.001d@114_0136	niśamya vacanaṃ tasyās tām uvāca hasann iva
01,212.001d@114_0137	ārye pṛthā ca kuśalā saputrā ca sahasnuṣā
01,212.001d@114_0138	prīyate paśyatī putrān kurukṣetraṃ ca paśyatī
01,212.001d@114_0139	anujñātas tu mātrā ca sodaryais tu dhanaṃjayaḥ
01,212.001d@114_0140	dvārakām āvasaty eko yatiliṅgena pāṇḍavaḥ
01,212.001d@114_0141	paśyantī satataṃ kasmān nābhijānāsi mādhavi
01,212.001d@114_0142	niśamya vacanaṃ tasya vāsudevasahodarā
01,212.001d@114_0143	niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā
01,212.001d@114_0144	tataḥ paramasaṃhṛṣṭaḥ sarvaśastrabhṛtāṃ varaḥ
01,212.001d@114_0145	arjuno 'ham iti prītas tām uvāca dhanaṃjayaḥ
01,212.001d@114_0146	yathā tava gato bhāvaḥ śravaṇān mayi bhāmini
01,212.001d@114_0147	tvadgataḥ satataṃ bhāvas tathā śataguṇo mama
01,212.001d@114_0148	praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ
01,212.001d@114_0149	satyavān iva sāvitryā bhaviṣyāmi patis tava
01,212.001d@114_0150	evam uktvā tataḥ pārthaḥ praviveśa latāgṛham
01,212.001d@114_0151	tataḥ subhadrā lalitā lajjābhāvasamanvitā
01,212.001d@114_0152	mumoha śayane divye śayānā natathocitā
01,212.001d@114_0153	kanyāpure ca saṃvṛttaṃ jñātvā divyena cakṣuṣā
01,212.001d@114_0154	śaśāsa rukmiṇīṃ kṛṣṇo bhojanādikam arjune
01,212.001d@114_0155	tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ
01,212.001d@114_0156	āste sma sa tadārāme kāryeṇaiva sahābhibhūḥ
01,212.001d@114_0157	subhadrāpi na ca svasthā pārthaṃ prati babhūva sā
01,212.001d@114_0158	kṛśā vivarṇavadanā cintāśokaparāyaṇā
01,212.001d@114_0159	niḥśvāsaparamā bhadrā mānasena manasvinī
01,212.001d@114_0160	na śayyāsanabhogeṣu ratiṃ vindati kena cit
01,212.001d@114_0161	na naktaṃ na divā śete babhūvonmattadarśanā
01,212.001d@114_0162	evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt
01,212.001d@114_0163	mā śokaṃ kuru vārṣṇeyi dhṛtim ālamba śobhane
01,212.001d@114_0164	nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe
01,212.001d@114_0165	paścāj jānāmi te vārtāṃ mā śokaṃ kuru mādhavi
01,212.001d@114_0166	evam uktvā ca sā mātā bhadrāyāḥ priyakāminī
01,212.001d@114_0167	nivedayām āsa tadā bhadrām ānakadundubheḥ
01,212.001d@114_0168	rahasy ekāsanā tatra bhadrāsvastheti cābravīt
01,212.001d@114_0169	ārāme tu yatiḥ śrīmān arjunaḥ so 'tha naḥ śrutaḥ
01,212.001d@114_0170	akrūrāya ca kṛṣṇāya āhukāya ca sātyake
01,212.001d@114_0171	nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ
01,212.001d@114_0172	vasudevas tu tac chrutvā akrūrāhukayos tadā
01,212.001d@114_0173	nivedayitvā kṛṣṇāya mantrayām āsa naikadhā
01,212.001d@114_0174	idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam
01,212.001d@114_0175	akrūraś cograsenaś ca satyakaś ca gadena ca
01,212.001d@114_0176	pṛthuśravāś ca kṛṣṇaś ca sahitāḥ śininā saha
01,212.001d@114_0177	rukmiṇī satyabhāmā ca devakī rohiṇī tathā
01,212.001d@114_0178	vāsudevena sahitāḥ purohitamate sthitāḥ
01,212.001d@114_0179	vivāhaṃ mantrayām āsur dvādaśe 'hani bhārata
01,212.001d@114_0180	ajñātaṃ rauhiṇeyasya uddhavasya ca bhārata
01,212.001d@114_0181	vivāhaṃ tu subhadrāyāḥ kartukāmo gadāgrajaḥ
01,212.001d@114_0182	mahādevasya pūjārthaṃ mahotsavam iti bruvan
01,212.001d@114_0183	catustriṃśad ahorātraṃ subhadrārtipraśāntaye
01,212.001d@114_0184	nagare ghoṣayām āsa hitārthaṃ savyasācinaḥ
01,212.001d@114_0185	itaś caturthe tv ahani antardvīpaṃ tu gamyatām
01,212.001d@114_0186	sadāraiḥ sānuyātraiś ca saputraiś ca sabāndhavaiḥ
01,212.001d@114_0187	gantavyaṃ sarvavarṇaiś ca gantavyaṃ sarvayādavaiḥ
01,212.001d@114_0188	evam uktās tu te sarve tathā cakruś ca sarvaśaḥ
01,212.001d@114_0189	tataḥ sarvadaśārhāṇām antardvīpe tu bhārata
01,212.001d@114_0190	catustriṃśad ahorātraṃ babhūva paramotsavaḥ
01,212.001d@114_0191	kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ
01,212.001d@114_0192	samudraṃ prayayur hṛṣṭāḥ kukurāndhakavṛṣṇayaḥ
01,212.001d@114_0193	yuktayantrapatākābhir vṛṣṇayo brāhmaṇaiḥ saha
01,212.001d@114_0194	samudraṃ prayayur naubhiḥ sarve puranivāsinaḥ
01,212.001d@114_0195	tatas tvaritam āgamya dāśārhagaṇapūjitam
01,212.001d@114_0196	subhadrā puṇḍarīkākṣam abravīd yatiśāsanāt
01,212.001d@114_0197	kṛtyavān dvādaśāhāni sthātā sa bhagavān iha
01,212.001d@114_0198	tiṣṭhatas tasya kaḥ kuryād upasthānavidhiṃ prati
01,212.001d@114_0199	tām uvāca hṛṣīkeśaḥ kas tvad anyo viśeṣataḥ
01,212.001d@114_0200	tam ṛṣiṃ pratyupasthātum ito nārhati mānavaḥ
01,212.001d@114_0201	tvam evāsmanmatenāsya maharṣer vaśavartinī
01,212.001d@114_0202	kuru sarvāṇi kāryāṇi kīrtiṃ dharmam avekṣya ca
01,212.001d@114_0203	tasya cātithimukhyasya sarveṣāṃ ca tapasvinām
01,212.001d@114_0204	saṃvidhānaparā bhadre bhava tvaṃ vaśavartinī
01,212.001d@114_0205	evam ādiśya bhadrāṃ ca rakṣāṃ ca madhusūdanaḥ
01,212.001d@114_0206	yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ
01,212.001d@114_0207	tatas tad dvīpam āsādya dānadharmaparāyaṇāḥ
01,212.001d@114_0208	ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ
01,212.001d@114_0209	saptayojanavistāra āyato daśayojanam
01,212.001d@114_0210	babhūva sa mahādvīpaḥ saparvatamahāvanaḥ
01,212.001d@114_0211	setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām
01,212.001d@114_0212	vāpīpalvalasaṃghaiś ca kānanaiś ca manoramaiḥ
01,212.001d@114_0213	vāsudevasamair dvīpaḥ sa sarvaiḥ kukurāndhakaiḥ
01,212.001d@114_0214	babhūva paramopetas triviṣṭapa ivāmaraiḥ
01,212.001d@114_0215	catustriṃśad ahorātraṃ dānadharmaparāyaṇāḥ
01,212.001d@114_0216	ugrasenamukhāḥ sarve vijahruḥ kukurāndhakāḥ
01,212.001d@114_0217	vicitramālyābharaṇāś citrarūpānulepanāḥ
01,212.001d@114_0218	vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ
01,212.001d@114_0219	sunṛttagītavāditrai ramamāṇās tato 'bhavan
01,212.001d@114_0220	tatra yāte daśārhāṇām ṛṣabhe śārṅgadhanvani
01,212.001d@114_0221	subhadrodvāhanaṃ pārthaḥ prāptakālam amanyata
01,212.001d@114_0222	vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ
01,212.001d@114_0223	viniścitya tataḥ pārthaḥ subhadrām idam abravīt
01,212.001d@114_0224	śṛṇu bhadre yathāśāstraṃ yathārtham ṛṣibhiḥ kṛtam
01,212.001d@114_0225	kanyāyās tu pitā bhrātā mātā mātula eva ca
01,212.001d@114_0226	pitṛbhrātā guruś cāpi dāne tu prabhutāṃ gataḥ
01,212.001d@114_0227	mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ
01,212.001d@114_0228	antardvīpaṃ gato bhadre putraiḥ pautraiḥ sabāndhavaiḥ
01,212.001d@114_0229	mama caiva viśālākṣi videśasthās tu bāndhavāḥ
01,212.001d@114_0230	tasmāt subhadre gāndharvo vivāhaḥ pañcamo bhavet
01,212.001d@114_0231	samāgame tu kanyāyāḥ kriyāḥ proktāś caturvidhāḥ
01,212.001d@114_0232	teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā
01,212.001d@114_0233	varam āhūya vidhinā pitṛdattā yathārthine
01,212.001d@114_0234	sā patnī tu budhair uktā sā tu vaśyā pativratā
01,212.001d@114_0235	bhṛtyānāṃ bharaṇārthāya ātmanaḥ poṣaṇāya ca
01,212.001d@114_0236	dāre sthite gṛhītā sā bhāryā ceti budhair matā
01,212.001d@114_0237	dharmato varayitvā tu ānīya svaṃ niveśanam
01,212.001d@114_0238	nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet
01,212.001d@114_0239	janayed yā tu bhartāraṃ jāyā ity eva nāmataḥ
01,212.001d@114_0240	dārāḥ patnī ca bhāryā ca jāyā ceti caturvidhāḥ
01,212.001d@114_0241	catasra evāgnisākṣyāḥ kriyāyuktās tu dharmataḥ
01,212.001d@114_0242	gāndharveṇa vivāhena rāgāt putrārthakāraṇāt
01,212.001d@114_0243	ātmanānugṛhītā yā sā tu vaśyā prajāvatī
01,212.001d@114_0244	gāndharvas tu kriyāhīno rāgād eva pravartate
01,212.001d@114_0245	sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
01,212.001d@114_0246	mayoktam akriyaṃ cāpi kartavyaṃ mādhavi tvayā
01,212.001d@114_0247	ayanaṃ caiva māsaś ca ṛkṣaṃ pakṣas tathā tithiḥ
01,212.001d@114_0248	karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai
01,212.001d@114_0249	vivāhasya viśālākṣi praśastaṃ cottarāyaṇam
01,212.001d@114_0250	vaiśākhaś caiva māsānāṃ pakṣāṇāṃ śubhra eva ca
01,212.001d@114_0251	nakṣatrāṇāṃ tathā hastas tṛtīyā ca tithiṣv api
01,212.001d@114_0252	lagno hi makaraḥ śreṣṭhaḥ karaṇānāṃ bavas tathā
01,212.001d@114_0253	maitro muhūrto vaivāhya āvayoḥ śubhakarmaṇi
01,212.001d@114_0254	sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati
01,212.001d@114_0255	bhagavān astam abhyeti tapanas tapatāṃ varaḥ
01,212.001d@114_0256	nārāyaṇo hi sarvajño nānubudhyeta viśvakṛt
01,212.001d@114_0257	dharmasaṃkaṭam āpanne kiṃ nu kṛtvā śubhaṃ bhavet
01,212.001d@114_0258	manobhavena kāmena mohitaṃ mā pralāpinam
01,212.001d@114_0259	prativākyaṃ tu me dehi kiṃ na vakṣyasi mādhavi
01,212.001d@114_0260	arjunasya vacaḥ śrutvā cintayantī janārdanam
01,212.001d@114_0261	novāca kiṃ cid vacanaṃ bāṣpadūṣitalocanā
01,212.001d@114_0262	rāgonmādapralāpī syād arjuno jayatāṃ varaḥ
01,212.001d@114_0263	cintayām āsa pitaraṃ praviśya ca latāgṛham
01,212.001d@114_0264	cintayānaṃ tu kaunteyaṃ jñātvā śacyā śacīpatiḥ
01,212.001d@114_0265	sahito nāradādyais tu munisiddhāpsarogaṇaiḥ
01,212.001d@114_0266	arundhatyā vasiṣṭhena ājagāma kuśasthalīm
01,212.001d@114_0267	cintitaṃ ca subhadrāyāś cintayitvā janārdanaḥ
01,212.001d@114_0268	nidrayāpahṛtajñānaṃ rauhiṇeyaṃ vinā tadā
01,212.001d@114_0269	sahākrūreṇa śininā satyakena gadena ca
01,212.001d@114_0270	vasudevena devakyā āhukena ca dhīmatā
01,212.001d@114_0271	ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ
01,212.001d@114_0272	pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ
01,212.001d@114_0273	kuśalapraśnam uktvā tu devendreṇābhiyācitaḥ
01,212.001d@114_0274	vaivāhikakriyāṃ kṛṣṇas tathety evam uvāca ha
01,212.001d@114_0275	āhuko vasudevaś ca sahākrūraḥ sasātyakiḥ
01,212.001d@114_0276	abhipraṇamya śirasā pākaśāsanam abruvan
01,212.001d@114_0277	devadeva namas te 'stu lokanātha jagatpate
01,212.001d@114_0278	vayaṃ dhanyāḥ sma lokeṣu bāndhavaiḥ sahitā vibho
01,212.001d@114_0279	kṛtaprasādās tu vayaṃ tava vākyena viśvajit
01,212.001d@114_0280	evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ
01,212.001d@114_0281	mahendraśāsanāt sarve sahitāś ca maharṣibhiḥ
01,212.001d@114_0282	vivāhaṃ kārayām āsuḥ śakraputrasya śāstrataḥ
01,212.001d@114_0283	arundhatī śacī devī rukmiṇī devakī tathā
01,212.001d@114_0284	divyastrībhiś ca sahitāḥ kriyāṃ bhadrāṃ prayojayan
01,212.001d@114_0285	maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ
01,212.001d@114_0286	puṇyāśiṣaḥ prayoktāraḥ sarve hy āsaṃs tadārjune
01,212.001d@114_0287	abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim
01,212.001d@114_0288	lokapālais tu sahitaḥ sarvair devair abhiṣṭutaḥ
01,212.001d@114_0289	kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ
01,212.001d@114_0290	bhūṣayitvā tu taṃ pārthaṃ dvitīyam iva vāsavam
01,212.001d@114_0291	putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ
01,212.001d@114_0292	śacī devī tathā bhadrām arundhatyādibhis tadā
01,212.001d@114_0293	kārayām āsa vaivāhyaṃ maṅgalyaṃ yādavastriyaḥ
01,212.001d@114_0294	sahāpsarobhir muditā bhūṣaṇaiś cābhyapūjayan
01,212.001d@114_0295	paulomīm iva manyante subhadrāṃ devayoṣitaḥ
01,212.001d@114_0296	tato vivāho vavṛdhe kṛtaḥ sarvaguṇānvitaḥ
01,212.001d@114_0297	tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam
01,212.001d@114_0298	yathā tasyaiva hi pitā śacyā iva śatakratuḥ
01,212.001d@114_0299	sā jiṣṇum adhikaṃ bheje subhadrā cārudarśanā
01,212.001d@114_0300	pārthasya sadṛśī bhadrā rūpeṇa vayasā tathā
01,212.001d@114_0301	subhadrāyāś ca pārtho 'pi sadṛśo rūpalakṣaṇaiḥ
01,212.001d@114_0302	ity ūcuś ca tadā devāḥ prītāḥ sendrapurogamāḥ
01,212.001d@114_0303	evaṃ niveśya devās tu gandharvaiḥ sāpsarogaṇaiḥ
01,212.001d@114_0304	āmantrya yādavān sarve viprajagmur yathāgatam
01,212.001d@114_0305	yādavāḥ pārtham āmantrya antardvīpaṃ gatās tadā
01,212.001d@114_0306	vāsudevas tadā pārtham uvāca yadunandanaḥ
01,212.001d@114_0307	dvāviṃśad divasān pārtha ihoṣya bharatarṣabha
01,212.001d@114_0308	māmakaṃ ratham āruhya sainyasugrīvayojitam
01,212.001d@114_0309	subhadrayā sukhaṃ pārtha khāṇḍavaprastham āviśa
01,212.001d@114_0310	yādavaiḥ sahitaḥ paścād āgamiṣyāmi bhārata
01,212.001d@114_0311	yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe
01,212.001d@114_0312	evam uktvā pracakrāma antardvīpaṃ janārdanaḥ
01,212.001d@114_0313	kṛtodvāhas tadā pārthaḥ kṛtakāryo 'bhavat tadā
01,212.001d@114_0314	tasyāṃ copagato bhāvaḥ pārthasya sahasāgataḥ
01,212.001d@114_0315	sa tayā yuyuje vīro bhadrayā bharatarṣabhaḥ
01,212.001d@114_0316	abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ
01,212.001d@114_0317	sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām
01,212.001d@114_0318	dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm
01,212.001d@114_0319	sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam
01,212.001d@114_0320	udyatsahasradīptāṃśuḥ śaradīva divākaraḥ
01,212.001d@114_0321	sā tu taṃ manujavyāghram anuraktā manasvinī
01,212.001d@114_0322	kanyāpuragatā bhūtvā tatparā samapadyata
01,212.001d@114_0323	vṛṣṇyandhakapurāt tatra apayānaṃ dhanaṃjayaḥ
01,212.001d@114_0324	viniścitya tayā pārthaḥ subhadrām idam abravīt
01,212.001d@114_0325	dvijānāṃ gaṇamukhyānāṃ yathārhaṃ pratipādaya
01,212.001d@114_0326	bhakṣyair bhojyaiś ca kāmaiś ca prayaccha pratiyāsyatām
01,212.001d@114_0327	ātmanaś ca samuddiśya mahāvratasamāpanam
01,212.001d@114_0328	gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam
01,212.001d@114_0329	tejobalajavopetai ratnair hayavarottamaiḥ
01,212.001d@114_0330	sainyasugrīvasaṃyuktaṃ rathaṃ tūrṇam ihānaya
01,212.001d@114_0331	krīḍārtham iti bhāṣitvā sakhībhiḥ subhage saha
01,212.001d@114_0332	kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca
01,212.001d@114_0333	anukarṣān patākāś ca tūṇīrāṃś ca dhanūṃṣi ca
01,212.001d@114_0334	sarvān rathavare kuryāḥ sotsedhāś ca mahāgadāḥ
01,212.001d@114_0335	arjunenaivam uktā tu subhadrā bhadrabhāṣiṇī
01,212.001d@114_0336	jagāma nṛpater veśma sakhībhis tvaritā saha
01,212.001d@114_0337	krīḍārtham iva tatrasthān rakṣiṇo vākyam abravīt
01,212.001d@114_0338	rathenānena yāsyāmi mahāvratasamāpanam
01,212.001d@114_0339	sainyasugrīvayuktena sāyudhena ca śārṅgiṇaḥ
01,212.001d@114_0340	subhadrayaivam ukte tu janāḥ prāñjalayo 'bruvan
01,212.001d@114_0341	rathenānena bhadre tvaṃ yatheṣṭaṃ kriyatām iti
01,212.001d@114_0342	yojayitvā rathavaraṃ kalyāṇair abhibhāṣya tām
01,212.001d@114_0343	yathoktaṃ sarvam āropya sakhībhiḥ saha bhāminī
01,212.001d@114_0344	kṣipram ādāya kalyāṇī subhadrārjunam abravīt
01,212.001d@114_0345	ratho 'yaṃ rathināṃ śreṣṭha ānītas tava śāsanāt
01,212.001d@114_0346	svasti yāhi yathākāmaṃ kurūn kauravanandana
01,212.001d@114_0347	nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā
01,212.001d@114_0348	brāhmaṇebhyo dadau hṛṣṭā tadā sā vividhaṃ vasu
01,212.001d@114_0349	snehavanti ca bhojyāni pradadāv īpsitāni ca
01,212.001d@114_0350	yathākāmaṃ yathāśraddhaṃ vastrāṇi vividhāni ca
01,212.001d@114_0351	tarpitā vividhair bhakṣyais tāny avāpya vasūni ca
01,212.001d@114_0352	brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ
01,212.001d@114_0353	subhadrayā tu vijñaptaḥ pūrvam eva dhanaṃjayaḥ
01,212.001d@114_0354	raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi
01,212.001d@114_0355	tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī
01,212.001d@114_0356	sodarā vāsudevasya kṛtasvastyayanā hayān
01,212.001d@114_0357	varjayitvā tu tal liṅgaṃ samucchritamahādhanuḥ
01,212.001d@114_0358	āruroha rathaśreṣṭhaṃ śuklavāsā dhanaṃjayaḥ
01,212.001d@114_0359	mahendradattamukuṭaṃ tathā hy ābharaṇāni ca
01,212.001d@114_0360	alaṃkṛtya tu kaunteyaḥ prayātum upacakrame
01,212.001d@114_0361	tataḥ kanyāpure ghoṣas tumulaḥ samapadyata
01,212.001d@114_0362	dṛṣṭvā rathagataṃ pārthaṃ khaḍgapāṇiṃ dhanurdharam
01,212.001d@114_0363	abhīśuhastāṃ suśroṇīṃ arjunena rathe sthitām
01,212.001d@114_0364	ūcuḥ kanyāpure kanyā vāsudevasahodarām
01,212.001d@114_0365	sarve kāmāḥ samṛddhās te subhadre bhadrabhāṣiṇi
01,212.001d@114_0366	vāsudevapriyaṃ labdhvā bhartāraṃ vīram arjunam
01,212.001d@114_0367	sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare
01,212.001d@114_0368	yasmāt sarvamanuṣyāṇāṃ śreṣṭho bhartā tavārjunaḥ
01,212.001d@114_0369	upapannas tvayā vīraḥ sarvalokamahārathaḥ
01,212.001d@114_0370	svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te
01,212.001d@114_0371	evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā
01,212.001d@114_0372	bhadrā bhadrajavopetān punar aśvān acodayat
01,212.001d@114_0373	tataś cāmarahastā sā sakhī kubjāṅganābhavat
01,212.001d@114_0374	tataḥ kanyāpuradvārāt saghoṣam abhiniḥsṛtam
01,212.001d@114_0375	dadṛśus taṃ rathaśreṣṭhaṃ janā jīmūtaniḥsvanam
01,212.001d@114_0376	subhadrāsaṃgṛhītasya rathasya mahato ravam
01,212.001d@114_0377	meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ
01,212.001d@114_0378	subhadrayā ca saṃpanne tiṣṭhan rathavare 'rjunaḥ
01,212.001d@114_0379	prababhau parayopetaḥ kailāsa iva gaṅgayā
01,212.001d@114_0380	pārthaḥ subhadrāsahito virarāja mahārathaḥ
01,212.001d@114_0381	pārthasyeva pitā śakro yathā śacyā samanvitaḥ
01,212.001d@114_0382	subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm
01,212.001d@114_0383	cakruḥ kilakilāśabdam āsādya bahavo janāḥ
01,212.001d@114_0384	dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī
01,212.001d@114_0385	abhikāmā sakāmena pārthena saha gacchati
01,212.001d@114_0386	athāpare hi saṃkruddhā gṛhṇīta ghnata māciram
01,212.001d@114_0387	iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt
01,212.001d@114_0388	sa tena janaghoṣeṇa vīro gaja ivārditaḥ
01,212.001d@114_0389	vavarṣa śaravarṣāṇi na tu kaṃ cana roṣayat
01,212.001d@114_0390	mumoca niśitān bāṇān dīpyamānān svatejasā
01,212.001d@114_0391	prāsādavarasaṃgheṣu harmyeṣu bhavaneṣu ca
01,212.001d@114_0392	prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca
01,212.001d@114_0393	mumoca niśitān bāṇān na ca kaṃ cana roṣayat
01,212.001d@114_0394	kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram
01,212.001d@114_0395	prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ
01,212.001d@114_0396	śāsanāt puruṣendrasya balena mahatā balī
01,212.001d@114_0397	girau raivatake nityaṃ babhūva vipṛthuśravāḥ
01,212.001d@114_0398	pravāse vāsudevasya tasmin haladharopamaḥ
01,212.001d@114_0399	saṃbabhūva tadā goptā purasya puravardhanaḥ
01,212.001d@114_0400	prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ
01,212.001d@114_0401	niśamya puranirghoṣaṃ svam anīkam acodayat
01,212.001d@114_0402	so 'bhipatya tadādhvānaṃ dadarśa puruṣarṣabham
01,212.001d@114_0403	niḥsṛtaṃ dvārakādvārād aṃśumantam ivāmbudāt
01,212.001d@114_0404	savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam
01,212.001d@114_0405	pārtham āsādya yodhānāṃ vismayaḥ samapadyata
01,212.001d@114_0406	udīrṇarathanāgāśvam anīkam abhivīkṣya tat
01,212.001d@114_0407	uvāca paramaprītā subhadrā bhadrabhāṣiṇī
01,212.001d@114_0408	saṃgrahītum abhiprāyo dīrghakālakṛto mama
01,212.001d@114_0409	yudhyamānasya saṃgrāme rathaṃ tava nararṣabha
01,212.001d@114_0410	ojastejodyutibalair ācitasya mahātmanaḥ
01,212.001d@114_0411	pārthasya vai sārathitve bhavethā ity aśikṣayan
01,212.001d@114_0412	evam uktaḥ priyāṃ prītaḥ pratyuvāca nararṣabhaḥ
01,212.001d@114_0413	codayāśvān asaṃsaktān viśantu vipṛthor balam
01,212.001d@114_0414	bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ
01,212.001d@114_0415	paśya bāhubalaṃ bhadre śarān vikṣipato mama
01,212.001d@114_0416	evam uktā tato bhadrā pārthena bharatarṣabha
01,212.001d@114_0417	cucoda cāśvān visrabdhā tatas te viviśur balam
01,212.001d@114_0418	tadāhatamahāvādyaṃ samudagradhvajāyutam
01,212.001d@114_0419	anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata
01,212.001d@114_0420	rathair bahuvidhair hṛṣṭāḥ sadaśvaiś ca mahājavaiḥ
01,212.001d@114_0421	kirantaḥ śaravarṣāṇi parivavrur dhanaṃjayam
01,212.001d@114_0422	teṣām astrāṇi saṃvārya divyair astrair mahāstravit
01,212.001d@114_0423	āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ
01,212.001d@114_0424	teṣāṃ bāṇān mahābāhur makuṭāny aṅgadāny api
01,212.001d@114_0425	ciccheda niśitair bāṇaiḥ śarāṃś caiva dhanūṃṣi ca
01,212.001d@114_0426	yugānīṣā varūthāni yantrāṇi vividhāni ca
01,212.001d@114_0427	ajighāṃsan parān pārthaś ciccheda niśitaiḥ śaraiḥ
01,212.001d@114_0428	nirdhanuṣkān vikavacān virathāṃś ca mahārathān
01,212.001d@114_0429	kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ity adarśayat
01,212.001d@114_0430	sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt
01,212.001d@114_0431	avāptārthāsmi bhadraṃ te yāhi pārtha yathāsukham
01,212.001d@114_0432	saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam
01,212.001d@114_0433	tvaramāṇo 'bhisaṃkramya sthīyatām ity abhāṣata
01,212.001d@114_0434	tat tu senāpater vākyaṃ nātyavartanta yādavāḥ
01,212.001d@114_0435	sāgare mārutoddhūtā velām iva mahormayaḥ
01,212.001d@114_0436	tato rathavarāt tūrṇam avaruhya nararṣabhaḥ
01,212.001d@114_0437	abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje
01,212.001d@114_0438	so 'bravīt pārtham āsādya dīrghakālam idaṃ tava
01,212.001d@114_0439	nivāsam abhijānāmi śaṅkhacakragadādharāt
01,212.001d@114_0440	na me 'sty aviditaṃ kiṃ cid yad yad ācaritaṃ tvayā
01,212.001d@114_0441	subhadrāsaṃprayogena prītas tava janārdanaḥ
01,212.001d@114_0442	prāptasya yatiliṅgena dvārakāṃ tu dhanaṃjaya
01,212.001d@114_0443	visṛṣṭā sarvavṛṣṇīnām ṛṣabheṇa ca sodarā
01,212.001d@114_0444	tvam imāṃ vīra dāśārhāṃ śacīm iva śacīpatiḥ
01,212.001d@114_0445	bhaktāṃ guṇavatīṃ bhadrāṃ sadā satkartum arhasi
01,212.001d@114_0446	bandhur bhava subhadrāyā gatiś ca tvaṃ dhanaṃjaya
01,212.001d@114_0447	bandhumān asi rāmeṇa mahendrāvarajena ca
01,212.001d@114_0448	mām eva hi sadākārṣīn mantriṇaṃ madhusūdanaḥ
01,212.001d@114_0449	antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya
01,212.001d@114_0450	imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam
01,212.001d@114_0451	idam evānuyātraṃ ca nirdiśya gadapūrvajaḥ
01,212.001d@114_0452	antardvīpaṃ tadā vīra yāto vṛṣṇisukhāvahaḥ
01,212.001d@114_0453	dīrghakālāvaruddhaṃ tvāṃ saṃprāptaṃ priyayā saha
01,212.001d@114_0454	paśyantu bhrātaras tatra vajrapāṇim ivāmarāḥ
01,212.001d@114_0455	āgate tu daśārhāṇām ṛṣabhe śārṅgadhanvani
01,212.001d@114_0456	bhadrām anugamiṣyanti ratnāni ca vasūni ca
01,212.001d@114_0457	ariṣṭaṃ gaccha panthānaṃ sukhī bhava dhanaṃjaya
01,212.001d@114_0458	naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te
01,212.001d@114_0459	tato vipṛthum āmantrya pārthaḥ prīto 'bhivādya ca
01,212.001d@114_0460	kṛṣṇasya matam āsthāya kṛṣṇasya ratham āsthitaḥ
01,212.001d@114_0461	pūrvam eva tu pārthāya kṛṣṇena viniyojitam
01,212.001d@114_0462	sarvaratnasusaṃpūrṇaṃ sarvabhogasamanvitam
01,212.002a	vāsudevābhyanujñātaḥ kathayitvetikṛtyatām
01,212.002c	kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ
01,212.002d*2055_01	vṛttaiḥ sahotsavair evaṃ vṛṣṇayo 'py agaman purīm
01,212.003a	rathena kāñcanāṅgena kalpitena yathāvidhi
01,212.003c	sainyasugrīvayuktena kiṅkiṇījālamālinā
01,212.004a	sarvaśastropapannena jīmūtaravanādinā
01,212.004c	jvalitāgniprakāśena dviṣatāṃ harṣaghātinā
01,212.005a	saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
01,212.005b*2056_01	yuktaḥ senānuyātreṇa ratham āropya mādhavīm
01,212.005c	mṛgayāvyapadeśena yaugapadyena bhārata
01,212.006a	subhadrā tv atha śailendram abhyarcya saha raivatam
01,212.006c	daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca
01,212.007a	pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati
01,212.007b*2057_01	subhadrāṃ kṛṣṇabhaginīṃ strībhiḥ parivṛtāṃ tadā
01,212.007c	tām abhidrutya kaunteyaḥ prasahyāropayad ratham
01,212.007d*2058_01	subhadrāṃ cārusarvāṅgīṃ kāmabāṇaprapīḍitaḥ
01,212.008a	tataḥ sa puruṣavyāghras tām ādāya śucismitām
01,212.008c	rathenākāśagenaiva prayayau svapuraṃ prati
01,212.009a	hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ
01,212.009c	vikrośan prādravat sarvo dvārakām abhitaḥ purīm
01,212.010a	te samāsādya sahitāḥ sudharmām abhitaḥ sabhām
01,212.010c	sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam
01,212.011a	teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ
01,212.011c	samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām
01,212.012a	kṣubdhās tenātha śabdena bhojavṛṣṇyandhakās tadā
01,212.012b*2059_01	antardvīpāt samutpetuḥ sahasā sahitās tadā
01,212.012c	annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ
01,212.013a	tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca
01,212.013c	maṇividrumacitrāṇi jvalitāgniprabhāṇi ca
01,212.014a	bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ
01,212.014c	siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ
01,212.015a	teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye
01,212.015c	ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ
01,212.016a	tac chrutvā vṛṣṇivīrās te madaraktāntalocanāḥ
01,212.016c	amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ
01,212.017a	yojayadhvaṃ rathān āśu prāsān āharateti ca
01,212.017a*2060_01	. . . . . . . . nāgān aśvāṃs tathaiva ca
01,212.017a*2060_02	kavacān āhara kṣipraṃ . . . . . . . .
01,212.017c	dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca
01,212.018a	sūtān uccukruśuḥ kec cid rathān yojayateti ca
01,212.018c	svayaṃ ca turagān ke cin ninyur hemavibhūṣitān
01,212.019a	ratheṣv ānīyamāneṣu kavaceṣu dhvajeṣu ca
01,212.019c	abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat
01,212.020a	vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ
01,212.020c	nīlavāsā madotsikta idaṃ vacanam abravīt
01,212.021a	kim idaṃ kuruthāprajñās tūṣṇīṃ bhūte janārdane
01,212.021c	asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ
01,212.022a	eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ
01,212.022c	yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ
01,212.023a	tatas te tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt
01,212.023c	tūṣṇīṃ bhūtās tataḥ sarve sādhu sādhv iti cābruvan
01,212.024a	samaṃ vaco niśamyeti baladevasya dhīmataḥ
01,212.024c	punar eva sabhāmadhye sarve tu samupāviśan
01,212.025a	tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam
01,212.025b*2061_01	trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt
01,212.025c	kim avāg upaviṣṭo 'si prekṣamāṇo janārdana
01,212.026a	satkṛtas tvatkṛte pārthaḥ sarvair asmābhir acyuta
01,212.026c	na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ
01,212.027a	ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati
01,212.027c	manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kva cit
01,212.028a	īpsamānaś ca saṃbandhaṃ kṛtapūrvaṃ ca mānayan
01,212.028c	ko hi nāma bhavenārthī sāhasena samācaret
01,212.029a	so 'vamanya ca nāmāsmān anādṛtya ca keśavam
01,212.029c	prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ
01,212.030a	kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama
01,212.030b*2062_01	tvayā cen nābhyanujñāto dharṣayiṣyati mādhava
01,212.030c	marṣayiṣyāmi govinda pādasparśam ivoragaḥ
01,212.031a	adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām
01,212.031c	na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ
01,212.031d*2063_01	tam ahaṃ bhrātṛbhiḥ sārdhaṃ nihanmi kulapāṃsanam
01,212.032a	taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam
01,212.032c	anvapadyanta te sarve bhojavṛṣṇyandhakās tadā
01,213.001	vaiśaṃpāyana uvāca
01,213.001a	uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ
01,213.001c	tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam
01,213.001d*2064_01	mayoktaṃ na śrutaṃ pūrvaṃ sahitaiḥ sarvayādavaiḥ
01,213.001d*2064_02	atikrāntam atikrāntaṃ na nivartati karhi cit
01,213.001d*2064_03	śṛṇudhvaṃ sahitāḥ sarve mama vākyaṃ sahetukam
01,213.002a	nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān
01,213.002c	saṃmāno 'bhyadhikas tena prayukto 'yam asaṃśayam
01,213.003a	arthalubdhān na vaḥ pārtho manyate sātvatān sadā
01,213.003c	svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ
01,213.004a	pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate
01,213.004c	vikrayaṃ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi
01,213.005a	etān doṣāṃś ca kaunteyo dṛṣṭavān iti me matiḥ
01,213.005c	ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ
01,213.006a	ucitaś caiva saṃbandhaḥ subhadrā ca yaśasvinī
01,213.006c	eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti
01,213.007a	bharatasyānvaye jātaṃ śaṃtanoś ca mahātmanaḥ
01,213.007c	kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam
01,213.008a	na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet
01,213.008b*2065_01	varjayitvā virūpākṣaṃ bhaganetraharaṃ haram
01,213.008c	api sarveṣu lokeṣu sendrarudreṣu māriṣa
01,213.009a	sa ca nāma rathas tādṛṅ madīyās te ca vājinaḥ
01,213.009b*2066_01	mama śastrāṇy aśeṣeṇa tūṇī cākṣayasāyakau
01,213.009c	yoddhā pārthaś ca śīghrāstraḥ ko nu tena samo bhavet
01,213.010a	tam anudrutya sāntvena parameṇa dhanaṃjayam
01,213.010c	nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ
01,213.011a	yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram
01,213.011c	praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ
01,213.011d*2067_01	pitṛṣvasāyāḥ putro me saṃbandhaṃ nārhati dviṣām
01,213.012a	tac chrutvā vāsudevasya tathā cakrur janādhipa
01,213.012b@115=0046	vaiśaṃpāyanaḥ
01,213.012b@115_0001	udyogaṃ kṛtavantas te bherīṃ saṃnādya yādavāḥ
01,213.012b@115_0002	arjunas tu tadā śrutvā bherīsaṃnādanaṃ mahat
01,213.012b@115_0003	kaunteyas tvaramāṇas tu subhadrām abhyabhāṣata
01,213.012b@115_0004	āyānti vṛṣṇayaḥ sarve sasuhṛjjanabāndhavāḥ
01,213.012b@115_0005	tvadarthaṃ yoddhukāmās te madaraktāntalocanāḥ
01,213.012b@115_0006	pramattān aśucīn mūḍhān surāmattān narādhamān
01,213.012b@115_0007	vāmino vāśinādīṃs tu kariṣyāmi śarottamaiḥ
01,213.012b@115_0008	utāho vā madonmattān nayiṣyāmi yamakṣayam
01,213.012b@115_0009	evam uktvā priyāṃ pārtho nyavartata mahābalaḥ
01,213.012b@115_0010	nivartamānaṃ dṛṣṭvaiva subhadrā trastatāṃ gatā
01,213.012b@115_0011	evaṃ mā vada pārtheti pādayoḥ patitā tadā
01,213.012b@115_0012	subhadrā nu kalir jātā vṛṣṇīnāṃ nidhanāya ca
01,213.012b@115_0013	evaṃ bruvantaḥ paurās te janavādaṃ janāḥ prabho
01,213.012b@115_0014	mama śokaṃ vivardhanti tasmāt pāpaṃ na cintaya
01,213.012b@115_0015	parivādabhayān muktā tvatprasādād bhavāmy aham
01,213.012b@115_0016	evam uktas tataḥ pārthaḥ priyayā bhadrayā tadā
01,213.012b@115_0017	gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ
01,213.012b@115_0018	smitapūrvaṃ tadābhāṣya pariṣvajya priyāṃ tadā
01,213.012b@115_0019	utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt
01,213.012b@115_0020	tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā
01,213.012b@115_0021	codayām āsa javanāñ śīghram aśvān kṛtatvarā
01,213.012b@115_0022	tatas tu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ
01,213.012b@115_0023	pratyānayārthaṃ pārthasya javanais turagottamaiḥ
01,213.012b@115_0024	rājamārgam anuprāptā dṛṣṭvā pārthasya vikramam
01,213.012b@115_0025	prāsādapaṅktistambheṣu vedikāsu dhvajeṣu ca
01,213.012b@115_0026	arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ
01,213.012b@115_0027	keśavasya vacas tathyaṃ manyamānās tu yādavāḥ
01,213.012b@115_0028	atītya śailaṃ raivatakaṃ śrutvā tu vipṛthor vacaḥ
01,213.012b@115_0029	arjunena kṛtaṃ śrutvā gantukāmās tu vṛṣṇayaḥ
01,213.012b@115_0030	śrutvā dūraṃ gataṃ pārthaṃ nyavartanta narādhipāḥ
01,213.012b@115_0031	purodyānāny atikramya viśālaṃ ca girivrajam
01,213.012b@115_0032	sānuṃ muñjāvataṃ caiva vanāny upavanāni ca
01,213.012b@115_0033	puṇyeṣv ānartarāṣṭreṣu vāpīpadmasarāṃsi ca
01,213.012b@115_0034	prāpya dhenumatītīrtham aśvarodhasaraḥ prati
01,213.012b@115_0035	prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam
01,213.012b@115_0036	ārāc chṛṅgam upasthāya tīrtvā kāravatīṃ nadīm
01,213.012b@115_0037	prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca
01,213.012b@115_0038	devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ
01,213.012b@115_0039	tam atītya mahābāhur devāraṇyam apaśyata
01,213.012b@115_0040	pūjayām āsur āyāntaṃ devāraṇyamaharṣayaḥ
01,213.012b@115_0041	sa vanāni nadīḥ śailān giriprasravaṇāni ca
01,213.012b@115_0042	atītya ca tathā pārthaḥ subhadrāsārathis tadā
01,213.012b@115_0043	kauravaṃ viṣayaṃ prāpya viśaṅkaḥ samapadyata
01,213.012b@115_0044	sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam
01,213.012b@115_0045	dūrād upavanopetāṃ dāśārhapratimāṃ purīm
01,213.012b@115_0046	krośamātre purasyāsīd goṣṭhaḥ pārthasya śobhanaḥ
01,213.012b@115_0047	tatrābhīyāt sa bībhatsur niviṣṭo yadukanyayā
01,213.012b@115_0048	tataḥ subhadrāṃ satkṛtya pārtho vacanam abravīt
01,213.012b@115_0049	gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram
01,213.012b@115_0050	kāmavyāhāriṇī kṛṣṇā rocatāṃ te vaco mama
01,213.012b@115_0051	dṛṣṭvā tu paruṣaṃ brūyāt saha tatra mayā gatām
01,213.012b@115_0052	anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet
01,213.012b@115_0053	yat tu sā prathamaṃ brūyān na tasyāsti nivartanam
01,213.012b@115_0054	tasmān mānaṃ ca darpaṃ ca vyapanīya svayaṃ vraja
01,213.012b@115_0055	tasya tad vacanaṃ śrutvā subhadrā pratyabhāṣata
01,213.012b@115_0056	evam etat kariṣyāmi yathā tvaṃ pārtha bhāṣase
01,213.012b@115_0057	subhadrāyā vacaḥ śrutvā suprītaḥ pākaśāsaniḥ
01,213.012b@115_0058	gopālān sa samānīya tvarito vākyam abravīt
01,213.012b@115_0059	taruṇyaḥ santi yāvantyas tāḥ sarvā vrajayoṣitaḥ
01,213.012b@115_0060	āgacchantu gamiṣyantyā bhadrayā saha saṃgatāḥ
01,213.012b@115_0061	indraprasthaṃ puravaraṃ kṛṣṇāṃ draṣṭuṃ yaśasvinīm
01,213.012b@115_0062	etac chrutvā tu gopālair ānītā vrajayoṣitaḥ
01,213.012b@115_0063	tatas tābhiḥ parivṛtāṃ vrajastrībhir aninditām
01,213.012c	nivṛttaś cārjunas tatra vivāhaṃ kṛtavāṃs tataḥ
01,213.013a	uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ
01,213.013b*2068_01	vihṛtya ca yathākāmaṃ pūjito vṛṣṇinandanaiḥ
01,213.013c	puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ
01,213.013e	pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat
01,213.014a	abhigamya sa rājānaṃ vinayena samāhitaḥ
01,213.014c	abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān
01,213.015a	taṃ draupadī pratyuvāca praṇayāt kurunandanam
01,213.015c	tatraiva gaccha kaunteya yatra sā sātvatātmajā
01,213.015e	subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate
01,213.016a	tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ
01,213.016c	sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakṛt
01,213.017a	subhadrāṃ tvaramāṇaś ca raktakauśeyavāsasam
01,213.017c	pārthaḥ prasthāpayām āsa kṛtvā gopālikāvapuḥ
01,213.018a	sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī
01,213.018b*2069_01	gopālikāmadhyagatā prayayau vrajinaṃ puram
01,213.018b*2069_02	tataḥ puravaraśreṣṭham indraprasthaṃ yaśasvinī
01,213.018b*2069_03	tvaritā khāṇḍavaprastham āsasāda viveśa ca
01,213.018c	bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā
01,213.018e	vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī
01,213.018f*2070_01	tāṃ kuntī cārusarvāṅgīm upājighrata mūrdhani
01,213.018f*2070_02	prītyā paramayā yuktā āśīrbhir yuñjatātulām
01,213.019a	tato 'bhigamya tvaritā pūrṇendusadṛśānanā
01,213.019c	vavande draupadīṃ bhadrā preṣyāham iti cābravīt
01,213.020a	pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām
01,213.020c	sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ
01,213.020d*2071_01	vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā
01,213.020d*2072_01	ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ
01,213.020e	tathaiva muditā bhadrā tām uvācaivam astv iti
01,213.020f@116_0001	tataḥ subhadrāṃ vārṣṇeyīṃ pariṣvajya śubhānanām
01,213.020f@116_0002	aṅke niveśya muditā vāsudevaṃ praśasya tu
01,213.020f@116_0003	tataḥ kilakilāśabdaḥ kṣaṇena samapadyata
01,213.020f@116_0004	harṣād ānartayodhānām āsādya vṛjinaṃ puram
01,213.020f@116_0005	devaputraprakāśās te jāmbūnadamayadhvajāḥ
01,213.020f@116_0006	pṛṣṭhato 'nuyayuḥ pārthaṃ puruhūtam ivāmarāḥ
01,213.020f@116_0007	gobhir uṣṭraiḥ sadaśvaiś ca yuktāni bahulā janāḥ
01,213.020f@116_0008	dadṛśur yānamukhyāni dāśārhapuravāsinām
01,213.020f@116_0009	tataḥ puravare yūnāṃ praharṣaḥ samajāyata
01,213.020f@116_0010	prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam
01,213.020f@116_0011	so 'bhiyāya puraśreṣṭhaṃ dāśārhagaṇasaṃvṛtaḥ
01,213.020f@116_0012	pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ
01,213.020f@116_0013	prāpya cāntaḥpuradvāram avaruhya dhanaṃjayaḥ
01,213.020f@116_0014	vavande dhaumyam āsādya mātaraṃ ca dhanaṃjayaḥ
01,213.020f@116_0015	spṛṣṭvā ca caraṇau rājño bhīmasya ca dhanaṃjayaḥ
01,213.020f@116_0016	yamābhyāṃ vandito hṛṣṭaḥ sasvaje 'bhinananda ca
01,213.020f@116_0017	brāhmaṇapramukhān sarvān bhrātṛbhiḥ saha saṃgataḥ
01,213.020f@116_0018	yathārhaṃ mānayām āsa paurajānapadān api
01,213.020f@116_0019	tatrasthāny anuyātrāṇi pradāya gurave vadhūm
01,213.020f@116_0020	pūjayāṃ cakrur āsādya kuntīputraṃ yudhiṣṭhiram
01,213.020f@116_0021	purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ
01,213.020f@116_0022	pūjanārho 'bhavad rājā yathaiva gadapūrvajaḥ
01,213.020f@116_0023	pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ
01,213.020f@116_0024	nyaviśantābhyanujñātā rājñā tuṣṭā yaśasvinā
01,213.020f@116_0025	tām adīnām adīnārhāṃ subhadrāṃ prītivardhinīm
01,213.020f@116_0026	sākṣāc chriyam amanyanta pārthāḥ kṛṣṇasahodarām
01,213.020f@116_0027	gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca
01,213.020f@116_0028	subhadrā svena vṛttena babhūva paramapriyā
01,213.021a	tatas te hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ
01,213.021c	kuntī ca paramaprītā babhūva janamejaya
01,213.021d*2073_01	yudhiṣṭhiramukhāḥ prītā babhūvur janamejaya
01,213.021d*2073_02	kuntī ca paramaprītā kṛṣṇā ca satataṃ tathā
01,213.021d*2074=00	vaiśaṃpāyanaḥ
01,213.021d*2074_01	atha śuśrāva nirvṛtte vṛṣṇīnāṃ paramotsave
01,213.021d*2074_02	arjunena hṛtāṃ bhadrāṃ śaṅkhacakragadādharaḥ
01,213.021d*2074_03	purastād eva paurāṇāṃ saṃśayaḥ samajāyata
01,213.021d*2074_04	jānatā vāsudevena vāsito bharatarṣabhaḥ
01,213.021d*2074_05	lokasya viditaṃ hy adya pūrvaṃ vipṛthunā yathā
01,213.021d*2074_06	sāntvayitvābhyanujñāto bhadrayā saha saṃgataḥ
01,213.021d*2074_07	ditsatā sodarāṃ tasmai patatrivaraketunā
01,213.021d*2074_08	arhate puruṣendrāya pārthāyāyatalocanām
01,213.021d*2074_09	satkṛtya pāṇḍavaśreṣṭhaṃ preṣayām āsa cārjunam
01,213.021d*2074_10	bhadrayā saha bībhatsuḥ prāpito vrajiṇaḥ puram
01,213.022a	śrutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam
01,213.022c	arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā
01,213.022d*2075_01	yiyāsuḥ khāṇḍavaprastham āmantrayata keśavaḥ
01,213.022d*2075_02	pūrvaṃ satkṛtya rājānam āhukaṃ madhusūdanaḥ
01,213.022d*2075_03	rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau
01,213.022d*2075_04	pitrā ca puruṣendreṇa purastād abhimānitaḥ
01,213.022d*2075_05	saṃprītaḥ prīyamāṇena vṛṣṇirājñā janārdanaḥ
01,213.022d*2075_06	abhimantryābhyanujñāto yojayām āsa vāhinīm
01,213.022d*2075_07	tatas tu yānāny āsādya dāśārhapuravāsinām
01,213.022d*2075_08	siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata
01,213.022d*2075_09	yojayantaḥ sadaśvāṃś ca yānayugyaṃ rathāṃs tathā
01,213.022d*2075_10	gajāṃś ca paramaprītāḥ samapadyanta vṛṣṇayaḥ
01,213.023a	ājagāma viśuddhātmā saha rāmeṇa keśavaḥ
01,213.023c	vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ
01,213.024a	bhrātṛbhiś ca kumāraiś ca yodhaiś ca śataśo vṛtaḥ
01,213.024c	sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ
01,213.025a	tatra dānapatir dhīmān ājagāma mahāyaśāḥ
01,213.025c	akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ
01,213.026a	anādhṛṣṭir mahātejā uddhavaś ca mahāyaśāḥ
01,213.026c	sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ
01,213.027a	satyakaḥ sātyakiś caiva kṛtavarmā ca sātvataḥ
01,213.027c	pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca
01,213.028a	cārudeṣṇaś ca vikrānto jhillī vipṛthur eva ca
01,213.028c	sāraṇaś ca mahābāhur gadaś ca viduṣāṃ varaḥ
01,213.029a	ete cānye ca bahavo vṛṣṇibhojāndhakās tathā
01,213.029c	ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu
01,213.029d*2076_01	anvāhāraṃ samādāya pṛthag vṛṣṇipurogamāḥ
01,213.029d*2076_02	prayayuḥ siṃhanādena subhadrām avalokakāḥ
01,213.029d*2076_03	te tv adīrgheṇa kālena kṛṣṇena saha yādavāḥ
01,213.029d*2076_04	puram āsādya pārthānāṃ parāṃ prītim avāpnuvan
01,213.030a	tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam
01,213.030c	pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā
01,213.031a	tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat
01,213.031c	viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam
01,213.032a	siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam
01,213.032c	candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam
01,213.033a	dahyatāguruṇā caiva deśe deśe sugandhinā
01,213.033b*2077_01	gandhoddāmam ivākāśaṃ babhūva janamejaya
01,213.033c	susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam
01,213.034a	pratipede mahābāhuḥ saha rāmeṇa keśavaḥ
01,213.034c	vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ
01,213.035a	saṃpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ
01,213.035c	viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam
01,213.036a	yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi
01,213.036c	mūrdhni keśavam āghrāya paryaṣvajata bāhunā
01,213.037a	taṃ prīyamāṇaṃ kṛṣṇas tu vinayenābhyapūjayat
01,213.037c	bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat
01,213.038a	tāṃś ca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ
01,213.038c	pratijagrāha satkārair yathāvidhi yathopagam
01,213.039a	guruvat pūjayām āsa kāṃś cit kāṃś cid vayasyavat
01,213.039c	kāṃś cid abhyavadat premṇā kaiś cid apy abhivāditaḥ
01,213.039d*2078_01	tataḥ pṛthā ca pārthāś ca muditāḥ kṛṣṇayā saha
01,213.039d*2078_02	puṇḍarīkākṣam āsādya babhūvur muditendriyāḥ
01,213.039d*2078_03	harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau
01,213.039d*2078_04	bandhumantaṃ pṛthā pārthaṃ yudhiṣṭhiram amanyata
01,213.039d*2078_05	tataḥ saṃkarṣaṇākrūrāv aprameyāv adīnavat
01,213.039d*2078_06	bhadravatyai subhadrāyai dhanaugham upajahratuḥ
01,213.039d*2078_07	pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ
01,213.039d*2078_08	kuthāstaraparistomān vyāghrājinapuraskṛtān
01,213.039d*2078_09	vividhaiś caiva ratnaughair dīptaprabham ajāyata
01,213.039d*2078_10	śayanāsanayānaiś ca yudhiṣṭhiraniveśanam
01,213.039d*2078_11	tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ
01,213.039d*2078_12	bhadravatyai subhadrāyai saptarātram avartata
01,213.040a	tato dadau vāsudevo janyārthe dhanam uttamam
01,213.040c	haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ
01,213.041a	rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām
01,213.041c	caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ
01,213.041d*2079_01	bāhlīkasindhujātānāṃ kāmbojānāṃ śataṃ śatam
01,213.041d*2079_02	haraṇārthaṃ dadau kṛṣṇas turagāṇāṃ janeśvara
01,213.041e	sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca
01,213.042a	śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām
01,213.042b*2080_01	dadau pārthāya śuddhātmā sahasrāṇy ekaviṃśatim
01,213.042c	vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām
01,213.042e	dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam
01,213.042f*2081_01	gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām
01,213.042f*2081_02	meghābhānāṃ dadau kṛṣṇaḥ sahasram asitekṣaṇaḥ
01,213.042f*2082_01	kāmbojāraṭṭabāhlīkasindhujātāṃś ca bhārata
01,213.042f*2082_02	suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān
01,213.042f*2082_03	śvetacāmarasaṃchannān sarvaśastrair alaṃkṛtān
01,213.042f*2082_04	jātyaśvānāṃ sahasrāṇi pañcāśat pradadau tadā
01,213.042f*2083_01	hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam
01,213.043a	tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām
01,213.043c	śatāny añjanakeśīnāṃ śvetānāṃ pañca pañca ca
01,213.043d*2084_01	śibikānāṃ sahasraṃ ca pradadau madhusūdanaḥ
01,213.043d*2085_01	prācyānāṃ ca pratīcyānāṃ bāhlīkānāṃ janārdanaḥ
01,213.043d*2085_02	dadau śatasahasraṃ vai kanyādhanam anuttamam
01,213.044a	snāpanotsādane caiva suyuktaṃ vayasānvitam
01,213.044a*2086_01	. . . . . . . . bhojane pācane tathā
01,213.044a*2086_02	ādhānodvāsane caiva preraṇe yatra yatra ca
01,213.044a*2086_03	anulepe ca gandhānāṃ peṣaṇe ca vicakṣaṇam
01,213.044a*2086_04	sarvakarmaṇi niṣṇātaṃ . . . . . . . .
01,213.044c	strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām
01,213.045a	suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām
01,213.045c	paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ
01,213.045d*2087_01	pṛṣṭhyānām api cāśvānāṃ bāhlijānāṃ janārdanaḥ
01,213.045d*2087_02	dadau śatasahasrākhyaṃ kanyādhanam anuttamam
01,213.046a	kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ
01,213.046c	manuṣyabhārān dāśārho dadau daśa janārdanaḥ
01,213.046d*2088_01	bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam
01,213.046d*2088_02	muktāhārāṇi śubhrāṇi śatasaṃkhyāni keśavaḥ
01,213.046d*2088_03	pravālānāṃ sahasraṃ ca tathānyān api bhārata
01,213.046d*2088_04	suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃs tathā
01,213.046d*2088_05	paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā
01,213.047a	gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam
01,213.047c	girikūṭanikāśānāṃ samareṣv anivartinām
01,213.047d*2089_01	suvarṇakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
01,213.048a	kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām
01,213.048c	hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ
01,213.048d*2090_01	sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ
01,213.048d*2090_02	mahiṣīṇām adād bhūripayasām ayutadvayam
01,213.048d*2091_01	pradadau vāsudevas tu vasudevājñayā tadā
01,213.049a	rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī
01,213.049c	prīyamāṇo haladharaḥ saṃbandhaprītim āvahan
01,213.050a	sa mahādhanaratnaugho vastrakambalaphenavān
01,213.050c	mahāgajamahāgrāhaḥ patākāśaivalākulaḥ
01,213.051a	pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ
01,213.051c	pūrṇam āpūrayaṃs teṣāṃ dviṣac chokāvaho 'bhavat
01,213.052a	pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ
01,213.052a*2092_01	. . . . . . . . baladevas tato madhu
01,213.052a*2092_02	divārātraṃ ca satataṃ sānujair adhikaṃ madhu
01,213.052a*2092_03	drākṣāprabhavam atyantaṃ kāpiśāyanam eva ca
01,213.052a*2092_04	divyamākṣikasaṃmiśram āsavaṃ ca manoramam
01,213.052a*2092_05	padmarāgendranīlādibhājaneṣu vyavasthitam
01,213.052a*2092_06	raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām
01,213.052a*2092_07	pāṇḍavo 'pi ca dharmātmā . . . . . . . .
01,213.052c	pūjayām āsa tāṃś caiva vṛṣṇyandhakamahārathān
01,213.053a	te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ
01,213.053c	vijahrur amarāvāse narāḥ sukṛtino yathā
01,213.054a	tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ
01,213.054a*2093_01	. . . . . . . . āsavaiś ca mahādhanaiḥ
01,213.054a*2093_02	pītvā pītvā tu maireyān . . . . . . . .
01,213.054c	yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ
01,213.055a	evam uttamavīryās te vihṛtya divasān bahūn
01,213.055b*2094_01	pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ
01,213.055b*2094_02	keśavenābhyanujñātā gantukāmāḥ purīṃ prati
01,213.055c	pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm
01,213.056a	rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ
01,213.056b*2095_01	rāmaḥ subhadrāṃ saṃpūjya pariṣvajya svasāṃ tadā
01,213.056b*2095_02	nyāseti draupadīm uktvā paridāya mahābalaḥ
01,213.056b*2095_03	pitṛṣvasāyāś caraṇāv abhivādya yayau tadā
01,213.056b*2095_04	tasmin kāle pṛthā prītā pūjayām āsa taṃ tadā
01,213.056b*2095_05	vṛṣṇipravīrāḥ pārthaiś ca pauraiś ca paramārcitāḥ
01,213.056c	ratnāny ādāya śubhrāṇi dattāni kurusattamaiḥ
01,213.057a	vāsudevas tu pārthena tatraiva saha bhārata
01,213.057b*2096_01	caturviṃśad ahorātraṃ ramamāṇo mahābalaḥ
01,213.057c	uvāsa nagare ramye śakraprasthe mahāmanāḥ
01,213.057e	vyacarad yamunākūle pārthena saha bhārata
01,213.057f*2097_01	mṛgān vidhyan varāhāṃś ca reme sārdhaṃ kirīṭinā
01,213.058a	tataḥ subhadrā saubhadraṃ keśavasya priyā svasā
01,213.058c	jayantam iva paulomī dyutimantam ajījanat
01,213.059a	dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam
01,213.059c	subhadrā suṣuve vīram abhimanyuṃ nararṣabham
01,213.060a	abhīś ca manyumāṃś caiva tatas tam arimardanam
01,213.060c	abhimanyum iti prāhur ārjuniṃ puruṣarṣabham
01,213.061a	sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt
01,213.061c	makhe nirmathyamānād vā śamīgarbhād dhutāśanaḥ
01,213.062a	yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ
01,213.062c	ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃś ca tāvataḥ
01,213.063a	dayito vāsudevasya bālyāt prabhṛti cābhavat
01,213.063c	pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ
01,213.064a	janmaprabhṛti kṛṣṇaś ca cakre tasya kriyāḥ śubhāḥ
01,213.064c	sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī
01,213.065a	catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ
01,213.065c	arjunād veda vedajñāt sakalaṃ divyamānuṣam
01,213.066a	vijñāneṣv api cāstrāṇāṃ sauṣṭhave ca mahābalaḥ
01,213.066c	kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat
01,213.067a	āgame ca prayoge ca cakre tulyam ivātmanaḥ
01,213.067c	tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ
01,213.068a	sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam
01,213.068c	durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam
01,213.069a	siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam
01,213.069c	meghadundubhinirghoṣaṃ pūrṇacandranibhānanam
01,213.070a	kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau
01,213.070c	dadarśa putraṃ bībhatsur maghavān iva taṃ yathā
01,213.071a	pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā
01,213.071c	lebhe pañca sutān vīrāñ śubhān pañcācalān iva
01,213.072a	yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt
01,213.072c	arjunāc chrutakarmāṇaṃ śatānīkaṃ ca nākulim
01,213.073a	sahadevāc chrutasenam etān pañca mahārathān
01,213.073c	pāñcālī suṣuve vīrān ādityān aditir yathā
01,213.074a	śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram
01,213.074c	parapraharaṇajñāne prativindhyo bhavatv ayam
01,213.075a	sute somasahasre tu somārkasamatejasam
01,213.075c	sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ
01,213.076a	śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā
01,213.076c	jātaḥ putras tavety evaṃ śrutakarmā tato 'bhavat
01,213.077a	śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ
01,213.077c	cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam
01,213.078a	tatas tv ajījanat kṛṣṇā nakṣatre vahnidaivate
01,213.078c	sahadevāt sutaṃ tasmāc chrutaseneti taṃ viduḥ
01,213.079a	ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ
01,213.079c	anvajāyanta rājendra parasparahite ratāḥ
01,213.080a	jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca
01,213.080c	cakāra vidhivad dhaumyas teṣāṃ bharatasattama
01,213.081a	kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ
01,213.081c	jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam
01,213.082a	devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ
01,213.082c	anvitā rājaśārdūla pāṇḍavā mudam āpnuvan
01,214.001	vaiśaṃpāyana uvāca
01,214.001a	indraprasthe vasantas te jaghnur anyān narādhipān
01,214.001c	śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca
01,214.002a	āśritya dharmarājānaṃ sarvaloko 'vasat sukham
01,214.002c	puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ
01,214.003a	sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ
01,214.003c	trīn ivātmasamān bandhūn bandhumān iva mānayan
01,214.004a	teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva
01,214.004c	babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ
01,214.005a	adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ
01,214.005c	rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam
01,214.005d*2098_01	catvāra iva te varṇā remire taṃ janādhipāḥ
01,214.006a	adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ
01,214.006c	bandhumān akhilo dharmas tenāsīt pṛthivīkṣitā
01,214.007a	bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau
01,214.007c	prayujyamānair vitato vedair iva mahādhvaraḥ
01,214.008a	taṃ tu dhaumyādayo viprāḥ parivāryopatasthire
01,214.008c	bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ
01,214.009a	dharmarāje atiprītyā pūrṇacandra ivāmale
01,214.009c	prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca
01,214.009d*2099_01	rañjayām āsa vai prītyā prītidānair anuttamaiḥ
01,214.010a	na tu kevaladaivena prajā bhāvena remire
01,214.010c	yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat
01,214.011a	na hy ayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam
01,214.011c	bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ
01,214.012a	sa hi sarvasya lokasya hitam ātmana eva ca
01,214.012b*2100_01	rājate sakalā pṛthvī pāṇḍavena balīyasā
01,214.012b*2100_02	puṣpitāni vanānīva dhānyalakṣmyā ca bhārata
01,214.012c	cikīrṣuḥ sumahātejā reme bharatasattamaḥ
01,214.013a	tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ
01,214.013c	avasan pṛthivīpālāṃs trāsayantaḥ svatejasā
01,214.014a	tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt
01,214.014c	uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati
01,214.015a	suhṛjjanavṛtās tatra vihṛtya madhusūdana
01,214.015c	sāyāhne punar eṣyāmo rocatāṃ te janārdana
01,214.016	vāsudeva uvāca
01,214.016a	kuntīmātar mamāpy etad rocate yad vayaṃ jale
01,214.016c	suhṛjjanavṛtāḥ pārtha viharema yathāsukham
01,214.017	vaiśaṃpāyana uvāca
01,214.017a	āmantrya dharmarājānam anujñāpya ca bhārata
01,214.017c	jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ
01,214.017d@117_0001	viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ
01,214.017d@117_0002	puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm
01,214.017d@117_0003	ālayaṃ sarvabhūtānāṃ khāṇḍavaṃ khaḍgacarmabhṛt
01,214.017d@117_0004	dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā
01,214.017d@117_0005	ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam
01,214.017d@117_0006	śākhāmṛgagaṇair juṣṭaṃ niketaṃ sarvarakṣasām
01,214.017d@117_0007	dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ
01,214.017d@117_0008	nānāmṛgasahasraiś ca pakṣibhiś ca samāvṛtam
01,214.017d@117_0009	mānanārhaṃ ca sarveṣāṃ devadānavarakṣasām
01,214.017d@117_0010	ālayaṃ pannagendrasya takṣakasya mahātmanaḥ
01,214.017d@117_0011	veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam
01,214.017d@117_0012	śākapadmakatālaiś ca śataśākhaiś ca rohiṇaiḥ
01,214.017d@117_0013	niruddeśatamaprakhyam āvṛtaṃ gajasaṃsthitaiḥ
01,214.017d@117_0014	gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam
01,214.017d@117_0015	vigatārkamahābhogavratatidrumasaṃkaṭam
01,214.017d@117_0016	snuhivetrakuliṅgākṣair hintālaiś ca samāvṛtam
01,214.017d@117_0017	vyāladaṃṣṭrigaṇākīrṇaṃ varjitaṃ sarvamānuṣaiḥ
01,214.017d@117_0018	rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam
01,214.017d@117_0019	bhūtānāṃ sarvadeveśaḥ sarvalokavibhāgavit
01,214.017d@117_0020	pītāmbaradharo devas tad vanaṃ bahudhā caran
01,214.017d@117_0021	sadrumasya sayakṣasya sabhūtagaṇapakṣiṇaḥ
01,214.017d@117_0022	khāṇḍavasya vināśaṃ taṃ dadarśa madhusūdanaḥ
01,214.018a	vihāradeśaṃ saṃprāpya nānādrumavad uttamam
01,214.018c	gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam
01,214.019a	bhakṣyair bhojyaiś ca peyaiś ca rasavadbhir mahādhanaiḥ
01,214.019c	mālyaiś ca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ
01,214.020a	āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ
01,214.020c	yathopajoṣaṃ sarvaś ca janaś cikrīḍa bhārata
01,214.020d*2101_01	striyaś ca vipulaśroṇyaś cārupīnapayodharāḥ
01,214.020d*2101_02	madaskhalitagāminyaś cikrīḍur vāmalocanāḥ
01,214.021a	vane kāś cij jale kāś cit kāś cid veśmasu cāṅganāḥ
01,214.021c	yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ
01,214.021d*2102_01	vāsudevapriyā nityaṃ satyabhāmā ca bhāminī
01,214.022a	draupadī ca subhadrā ca vāsāṃsy ābharaṇāni ca
01,214.022c	prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe
01,214.023a	kāś cit prahṛṣṭā nanṛtuś cukruśuś ca tathāparāḥ
01,214.023c	jahasuś cāparā nāryaḥ papuś cānyā varāsavam
01,214.024a	ruruduś cāparās tatra prajaghnuś ca parasparam
01,214.024c	mantrayām āsur anyāś ca rahasyāni parasparam
01,214.024d*2103_01	kāś cin mālyāni cinvanti kāś cin mālyāni dadhrire
01,214.025a	veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ
01,214.025c	śabdenāpūryate ha sma tad vanaṃ susamṛddhimat
01,214.026a	tasmiṃs tathā vartamāne kurudāśārhanandanau
01,214.026c	samīpe jagmatuḥ kaṃ cid uddeśaṃ sumanoharam
01,214.027a	tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau
01,214.027c	mahārhāsanayo rājaṃs tatas tau saṃniṣīdatuḥ
01,214.028a	tatra pūrvavyatītāni vikrāntāni ratāni ca
01,214.028c	bahūni kathayitvā tau remāte pārthamādhavau
01,214.029a	tatropaviṣṭau muditau nākapṛṣṭhe 'śvināv iva
01,214.029c	abhyagacchat tadā vipro vāsudevadhanaṃjayau
01,214.029d*2104_01	siṃhāsanasamīpe tau vāsudevadhanaṃjayau
01,214.030a	bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ
01,214.030c	haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ
01,214.031a	taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ
01,214.031c	padmapatrānanaḥ piṅgas tejasā prajvalann iva
01,214.031d*2105_01	jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam
01,214.032a	upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam
01,214.032b*2106_01	dṛṣṭvā jagāma manasā pāvako 'yam iti prabhuḥ
01,214.032c	arjuno vāsudevaś ca tūrṇam utpatya tasthatuḥ
01,215.001	vaiśaṃpāyana uvāca
01,215.001a	so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam
01,215.001c	lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ
01,215.002a	brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā
01,215.002c	bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām
01,215.003a	evam uktau tam abrūtāṃ tatas tau kṛṣṇapāṇḍavau
01,215.003c	kenānnena bhavāṃs tṛpyet tasyānnasya yatāvahe
01,215.004a	evam uktaḥ sa bhagavān abravīt tāv ubhau tataḥ
01,215.004c	bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti
01,215.005a	nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam
01,215.005c	yadannam anurūpaṃ me tad yuvāṃ saṃprayacchatam
01,215.006a	idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati
01,215.006c	taṃ na śaknomy ahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā
01,215.007a	vasaty atra sakhā tasya takṣakaḥ pannagaḥ sadā
01,215.007c	sagaṇas tatkṛte dāvaṃ parirakṣati vajrabhṛt
01,215.008a	tatra bhūtāny anekāni rakṣyante sma prasaṅgataḥ
01,215.008b*2107_01	bahūni ghorarūpāṇi ugravīryāṇi caiva hi
01,215.008c	taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā
01,215.009a	sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati
01,215.009c	tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam
01,215.010a	sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ
01,215.010c	daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā
01,215.011a	yuvāṃ hy udakadhārās tā bhūtāni ca samantataḥ
01,215.011c	uttamāstravido samyak sarvato vārayiṣyathaḥ
01,215.011d@118=0000	janamejaya uvāca
01,215.011d@118=0007	vaiśaṃpāyana uvāca
01,215.011d@118=0062	rudra uvāca
01,215.011d@118=0065	vaiśaṃpāyana uvāca
01,215.011d@118=0124	vaiśaṃpāyana uvāca
01,215.011d@118_0001	kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati
01,215.011d@118_0002	rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam
01,215.011d@118_0003	na hy etat kāraṇaṃ brahmann alpaṃ saṃpratibhāti me
01,215.011d@118_0004	yad dadāha susaṃkruddhaḥ khāṇḍavaṃ havyavāhanaḥ
01,215.011d@118_0005	etad vistaraśo brahmañ śrotum icchāmi tattvataḥ
01,215.011d@118_0006	khāṇḍavasya yathā dāhaḥ purā samabhavan mune
01,215.011d@118_0007	hanta te kathayiṣyāmi purāṇam ṛṣisaṃstutam
01,215.011d@118_0008	kathām imāṃ naraśreṣṭha khāṇḍavasya vināśinīm
01,215.011d@118_0009	paurāṇaḥ śrūyate tāta rājā harihayopamaḥ
01,215.011d@118_0010	śvetakir nāma vikhyāto balavikramasaṃyutaḥ
01,215.011d@118_0011	yajvā dānapatir dhīmān yathā nānyo 'sti kaś cana
01,215.011d@118_0012	īje sa ca mahāsatraiḥ kratubhiś cāptadakṣiṇaiḥ
01,215.011d@118_0013	tasya nānyābhavad buddhir divase divase nṛpa
01,215.011d@118_0014	satre kriyāsamārambhe dāneṣu vividheṣu ca
01,215.011d@118_0015	tasyaivaṃ vartamānasya kadā cit kālaparyaye
01,215.011d@118_0016	satram āhartukāmasya saṃvatsaraśataṃ kila
01,215.011d@118_0017	ṛtvijo nābhyapadyanta samāhartuṃ mahātmanaḥ
01,215.011d@118_0018	sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ
01,215.011d@118_0019	praṇipātena sāntvena dānena ca mahāyaśāḥ
01,215.011d@118_0020	ṛtvijo 'nunayām āsa bhūyo bhūyas tv atandritaḥ
01,215.011d@118_0021	te cāsya tam abhiprāyaṃ na cakrur amitaujasaḥ
01,215.011d@118_0022	sa cāśramasthān rājarṣis tān uvāca ruṣānvitaḥ
01,215.011d@118_0023	yady ahaṃ patito viprāḥ śuśrūṣāyāṃ na ca sthitaḥ
01,215.011d@118_0024	āśu tyājyo 'smi yuṣmābhir brāhmaṇaiś ca jugupsitaḥ
01,215.011d@118_0025	tan nārhatha kratuśraddhāṃ vyāghātayitum uttamām
01,215.011d@118_0026	asthāne vā parityāgaṃ kartuṃ me dvijasattamāḥ
01,215.011d@118_0027	prapanna eva vo viprāḥ prasādaṃ kartum arhatha
01,215.011d@118_0028	sāntvadānādibhir vākyais tattvataḥ kāryavattayā
01,215.011d@118_0029	prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ
01,215.011d@118_0030	athavāhaṃ parityakto bhavadbhir dveṣakāraṇāt
01,215.011d@118_0031	ṛtvijo 'nyān gamiṣyāmi yājanārthaṃ tapodhanāḥ
01,215.011d@118_0032	etāvad uktvā vacanaṃ virarāma sa pārthivaḥ
01,215.011d@118_0033	yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa
01,215.011d@118_0034	tatas te yājakāḥ kruddhās tam ūcur nṛpasattamam
01,215.011d@118_0035	tava karmāṇy ajasraṃ vai vartante pārthivottama
01,215.011d@118_0036	tato vayaṃ pariśrāntāḥ satataṃ karmavāhinaḥ
01,215.011d@118_0037	śramād asmāt pariśrāntān sa tvaṃ nas tyaktum arhasi
01,215.011d@118_0038	buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha
01,215.011d@118_0039	gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati
01,215.011d@118_0040	sādhikṣepaṃ vacaḥ śrutvā saṃkruddhaḥ śvetakir nṛpaḥ
01,215.011d@118_0041	kailāsaṃ parvataṃ gatvā tapa ugraṃ samāsthitaḥ
01,215.011d@118_0042	ārādhayan mahādevaṃ niyataḥ saṃśitavrataḥ
01,215.011d@118_0043	upavāsaparo rājā dīrghakālam atiṣṭhata
01,215.011d@118_0044	kadā cid dvādaśe kāle kadā cid api ṣoḍaśe
01,215.011d@118_0045	āhāram akarod rājā mūlāni ca phalāni ca
01,215.011d@118_0046	ūrdhvabāhus tv animiṣas tiṣṭhan sthāṇur ivācalaḥ
01,215.011d@118_0047	ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ
01,215.011d@118_0048	taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ
01,215.011d@118_0049	śaṃkaraḥ parayā prītyā darśayām āsa bhārata
01,215.011d@118_0050	uvāca cainaṃ bhagavān snigdhagambhīrayā girā
01,215.011d@118_0051	prīto 'smi rājaśārdūla tapasā te paraṃtapa
01,215.011d@118_0052	varaṃ vṛṇīṣva bhadraṃ te yaṃ tvam icchasi pārthiva
01,215.011d@118_0053	etac chrutvā tu vacanaṃ rudrasyāmitatejasaḥ
01,215.011d@118_0054	praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata
01,215.011d@118_0055	yadi me bhagavān prītaḥ sarvalokanamaskṛtaḥ
01,215.011d@118_0056	svayaṃ māṃ devadeveśa yājayasva sureśvara
01,215.011d@118_0057	etac chrutvā tu vacanaṃ rājñā tena prabhāṣitam
01,215.011d@118_0058	uvāca bhagavān prītaḥ smitapūrvam idaṃ vacaḥ
01,215.011d@118_0059	nāsmākam etadviṣaye vartate yājanaṃ prati
01,215.011d@118_0060	tvayā ca sumahat taptaṃ tapo rājan varārthinā
01,215.011d@118_0061	yājayiṣyāmi rājaṃs tvāṃ samayena paraṃtapa
01,215.011d@118_0062	samā dvādaśa rājendra brahmacārī samāhitaḥ
01,215.011d@118_0063	satataṃ tv ājyadhārābhir yadi tarpayase 'nalam
01,215.011d@118_0064	kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa
01,215.011d@118_0065	evam uktas tu rudreṇa śvetakir manujādhipaḥ
01,215.011d@118_0066	tathā cakāra tat sarvaṃ yathoktaṃ śūlapāṇinā
01,215.011d@118_0067	pūrṇe tu dvādaśe varṣe punar āyān maheśvaram
01,215.011d@118_0068	dṛṣṭvaiva ca sa rājānaṃ śaṃkaro lokabhāvanaḥ
01,215.011d@118_0069	uvāca paramaprītaḥ śvetakiṃ nṛpasattamam
01,215.011d@118_0070	toṣito 'haṃ nṛpaśreṣṭha tvayeha svena karmaṇā
01,215.011d@118_0071	yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa
01,215.011d@118_0072	ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa
01,215.011d@118_0073	mamāṃśas tu kṣititale mahābhāgo dvijottamaḥ
01,215.011d@118_0074	durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati
01,215.011d@118_0075	manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te
01,215.011d@118_0076	etac chrutvā tu vacanaṃ rudreṇa samudāhṛtam
01,215.011d@118_0077	svapuraṃ punar āgamya saṃbhārān punar ārjayat
01,215.011d@118_0078	tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat
01,215.011d@118_0079	saṃbhṛtā mama saṃbhārāḥ sarvopakaraṇāni ca
01,215.011d@118_0080	tvatprasādān mahādeva śvo me dīkṣā bhaved iti
01,215.011d@118_0081	etac chrutvā tu vacanaṃ tasya rājño mahātmanaḥ
01,215.011d@118_0082	durvāsasaṃ samāhūya rudro vacanam abravīt
01,215.011d@118_0083	eṣa rājā mahābhāgaḥ śvetakir dvijasattama
01,215.011d@118_0084	enaṃ yājaya viprendra manniyogena bhūmipam
01,215.011d@118_0085	bāḍham ity eva vacanaṃ rudram ṛṣir uvāca ha
01,215.011d@118_0086	tataḥ satraṃ samabhavat tasya rājño mahātmanaḥ
01,215.011d@118_0087	yathāvidhi yathākālaṃ yathoktaṃ bahudakṣiṇam
01,215.011d@118_0088	tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ
01,215.011d@118_0089	durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ
01,215.011d@118_0090	ye tatra dīkṣitāḥ sarve sadasyāś ca mahaujasaḥ
01,215.011d@118_0091	so 'pi rājā mahābhāgaḥ svapuraṃ prāviśat tadā
01,215.011d@118_0092	tato bhagavato vahner vikāraḥ samajāyata
01,215.011d@118_0093	tejasā viprahīṇaś ca glāniś cainaṃ samāviśat
01,215.011d@118_0094	sa lakṣayitvā cātmānaṃ tejohīnaṃ hutāśanaḥ
01,215.011d@118_0095	jagāma sadanaṃ puṇyaṃ brahmaṇo lokapūjitam
01,215.011d@118_0096	tatra brāhmaṇam āsīnam idaṃ vacanam abravīt
01,215.011d@118_0097	tejasā viprahīṇo 'smi balena ca jagatpate
01,215.011d@118_0098	iccheyaṃ tvatprasādena svātmanaḥ prakṛtiṃ sthirām
01,215.011d@118_0099	etac chrutvā tu vacanaṃ bhagavān sarvalokakṛt
01,215.011d@118_0100	havyavāham idaṃ vākyam uvāca prahasann iva
01,215.011d@118_0101	tvayā dvādaśa varṣāṇi vasor dhārāhutaṃ haviḥ
01,215.011d@118_0102	upayuktaṃ mahābhāga tena tvāṃ glānir āviśat
01,215.011d@118_0103	tejasā viprahīṇatvāt sahasā havyavāhana
01,215.011d@118_0104	mā gamas tvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi
01,215.011d@118_0105	purā devaniyogena yat tvayā bhasmasāt kṛtam
01,215.011d@118_0106	ālayaṃ devaśatrūṇāṃ sughoraṃ khāṇḍavaṃ vanam
01,215.011d@118_0107	tatra sarvāṇi sattvāni nivasanti vibhāvaso
01,215.011d@118_0108	teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi
01,215.011d@118_0109	gaccha śīghraṃ pradagdhuṃ tvaṃ tato mokṣyasi kilbiṣāt
01,215.011d@118_0110	etac chrutvā tu vacanaṃ parameṣṭhimukhāc cyutam
01,215.011d@118_0111	uttamaṃ javam āsthāya pradudrāva hutāśanaḥ
01,215.011d@118_0112	āgamya khāṇḍavaṃ dāvam uttamaṃ javam āsthitaḥ
01,215.011d@118_0113	sahasā prajvalaty agniḥ kruddho vāyusamīritaḥ
01,215.011d@118_0114	pradīptaṃ khāṇḍavaṃ dṛṣṭvā ye sma tatra nivāsinaḥ
01,215.011d@118_0115	paramaṃ yatnam ātiṣṭhan pāvakasya praśāntaye
01,215.011d@118_0116	karais tu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ
01,215.011d@118_0117	siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ
01,215.011d@118_0118	bahuśīrṣās tathā nāgāḥ śirobhir jalavṛṣṭayaḥ
01,215.011d@118_0119	mumucuḥ pāvakābhyāśe satvarāḥ krodhamūrcchitāḥ
01,215.011d@118_0120	tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ
01,215.011d@118_0121	vilayaṃ pāvakaṃ śīghram anayan bharatottama
01,215.011d@118_0122	anena tu prakāreṇa bhūyo bhūyaś ca prajvalan
01,215.011d@118_0123	saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ
01,215.011d@118_0124	sa tu nairāśyam āpannaḥ sadā glānisamanvitaḥ
01,215.011d@118_0125	pitāmaham upāgacchat saṃkruddho havyavāhanaḥ
01,215.011d@118_0126	tac ca sarvaṃ yathāvṛttaṃ brahmaṇe saṃnyavedayat
01,215.011d@118_0127	uvāca cainaṃ bhagavān muhūrtaṃ sa vicintya tu
01,215.011d@118_0128	upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala
01,215.011d@118_0129	khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ
01,215.011d@118_0130	naranārāyaṇau yau tau pūrvadevau vibhāvaso
01,215.011d@118_0131	saṃprāptau mānuṣaṃ lokaṃ kāryārthaṃ hi divaukasām
01,215.011d@118_0132	arjunaṃ vāsudevaṃ ca yau tau loko 'bhimanyate
01,215.011d@118_0133	tāv etau sahitau vahne khāṇḍavasya samīpataḥ
01,215.011d@118_0134	tau tvaṃ yācasva sāhāyye dāhārthaṃ khāṇḍavasya ca
01,215.011d@118_0135	tato dhakṣyasi taṃ dāvaṃ rakṣitaṃ tridaśair api
01,215.011d@118_0136	tau tu sattvāni sarvāṇi yatnato vārayiṣyataḥ
01,215.011d@118_0137	devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ
01,215.011d@118_0138	etac chrutvā tu vacanaṃ tvarito havyavāhanaḥ
01,215.011d@118_0139	kṛṣṇapārthāv upāgamya yam arthaṃ tv abhyabhāṣata
01,215.011d@118_0140	taṃ te kathitavān asmi pūrvam eva nṛpottama
01,215.012a	evam ukte pratyuvāca bībhatsur jātavedasam
01,215.012b*2108_01	abravīn nṛpaśārdūla tatkālasadṛśaṃ vacaḥ
01,215.012c	didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ
01,215.013a	uttamāstrāṇi me santi divyāni ca bahūni ca
01,215.013c	yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn
01,215.014a	dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam
01,215.014c	kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me
01,215.015a	śaraiś ca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ
01,215.015b*2109_01	upāsaṃgau ca me na staḥ pratiyoddhuṃ puraṃdaram
01,215.015c	na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān
01,215.016a	aśvāṃś ca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ
01,215.016c	rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam
01,215.017a	tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam
01,215.017c	yena nāgān piśācāṃś ca nihanyān mādhavo raṇe
01,215.018a	upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi
01,215.018c	nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane
01,215.019a	pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka
01,215.019c	karaṇāni samarthāni bhagavan dātum arhasi
01,216.001	vaiśaṃpāyana uvāca
01,216.001a	evam uktas tu bhagavān dhūmaketur hutāśanaḥ
01,216.001c	cintayām āsa varuṇaṃ lokapālaṃ didṛkṣayā
01,216.001e	ādityam udake devaṃ nivasantaṃ jaleśvaram
01,216.002a	sa ca tac cintitaṃ jñātvā darśayām āsa pāvakam
01,216.002c	tam abravīd dhūmaketuḥ pratipūjya jaleśvaram
01,216.002e	caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram
01,216.002f*2110_01	sa khyātamātro varuṇaḥ samāyāto mahādyutiḥ
01,216.002f*2110_02	athemaṃ nṛpaśārdūla vahnir vacanam abravīt
01,216.003a	somena rājñā yad dattaṃ dhanuś caiveṣudhī ca te
01,216.003c	tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam
01,216.003c*2111_01	tvam asmai savyasācine
01,216.003c*2111_02	divyair aśvaiḥ samāyuktaṃ
01,216.004a	kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati
01,216.004c	cakreṇa vāsudevaś ca tan madarthe pradīyatām
01,216.004e	dadānīty eva varuṇaḥ pāvakaṃ pratyabhāṣata
01,216.005a	tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam
01,216.005c	sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca
01,216.005e	sarvāyudhamahāmātraṃ parasenāpradharṣaṇam
01,216.006a	ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
01,216.006c	citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam
01,216.007a	devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
01,216.007b*2112_01	tad divyaṃ dhanuṣāṃ śreṣṭhaṃ brahmaṇā nirmitaṃ purā
01,216.007c	prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī
01,216.008a	rathaṃ ca divyāśvayujaṃ kapipravaraketanam
01,216.008c	upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ
01,216.008e	pāṇḍurābhrapratīkāśair manovāyusamair jave
01,216.009a	sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ
01,216.009c	bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam
01,216.010a	sasarja yat svatapasā bhauvano bhuvanaprabhuḥ
01,216.010c	prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva
01,216.011a	yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ
01,216.011c	nagameghapratīkāśaṃ jvalantam iva ca śriyā
01,216.011d*2113_01	surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam
01,216.012a	āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā
01,216.012c	tāpanīyā surucirā dhvajayaṣṭir anuttamā
01,216.013a	tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ
01,216.013b*2114_01	hanūmān nāma tejasvī kāmarūpī samīrajaḥ
01,216.013b*2114_02	nādena ca mahāraudro bhūtakoṭisamāvṛtaḥ
01,216.013b*2115_01	yaḥ purā vāyusaṃbhūto rakṣogaṇavināśanaḥ
01,216.013c	vinardann iva tatrasthaḥ saṃsthito mūrdhny aśobhata
01,216.014a	dhvaje bhūtāni tatrāsan vividhāni mahānti ca
01,216.014c	nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati
01,216.015a	sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam
01,216.015c	pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca
01,216.016a	saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
01,216.016b*2116_01	viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā
01,216.016c	āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā
01,216.017a	tac ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā
01,216.017c	gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ
01,216.018a	hutāśanaṃ namaskṛtya tatas tad api vīryavān
01,216.018c	jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ
01,216.019a	maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha
01,216.019c	ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ
01,216.020a	labdhvā rathaṃ dhanuś caiva tathākṣayyau maheṣudhī
01,216.020c	babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi
01,216.021a	vajranābhaṃ tataś cakraṃ dadau kṛṣṇāya pāvakaḥ
01,216.021c	āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā
01,216.022a	abravīt pāvakaś cainam etena madhusūdana
01,216.022c	amānuṣān api raṇe vijeṣyasi na saṃśayaḥ
01,216.023a	anena tvaṃ manuṣyāṇāṃ devānām api cāhave
01,216.023c	rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā
01,216.023e	bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe
01,216.023f*2117_01	tavaitac cakram astraṃ yan nāmataś ca sudarśanam
01,216.023f*2117_02	tac cāsminn arpaya vibho daityaghāte yathā purā
01,216.023f*2118_01	cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān
01,216.024a	kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu
01,216.024c	hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ
01,216.025a	varuṇaś ca dadau tasmai gadām aśaniniḥsvanām
01,216.025c	daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ
01,216.025d@119_0001	tadāgner anumodāya sakhā sakhyuḥ priyaṃkaraḥ
01,216.025d@119_0002	uvāca pārthaṃ vārṣṇeyaḥ prīyamāṇo dhanaṃjayam
01,216.025d@119_0003	ajitas tvam ajeyaś ca jetā tvam asi pāṇḍava
01,216.025d@119_0004	ajitaḥ phālgunety uktvā raśmīn ādāya vīryavān
01,216.025d@119_0005	jitam ity eva bībhatsuṃ pratyuvāca janārdanaḥ
01,216.025d@119_0006	pradakṣiṇaṃ parikramya kareṇa ratham aspṛśat
01,216.025d@119_0007	prīyamāṇo rathe tasminn abhavat kṛṣṇasārathiḥ
01,216.025d@119_0008	pāvakāya namaskṛtya vavande gāṇḍivaṃ dhanuḥ
01,216.025d@119_0009	ratham āsthāya bībhatsuś cakre 'dhijyaṃ mahad dhanuḥ
01,216.025d@119_0010	maurvī kṛṣṇasya bāhubhyāṃ visṛjad bhṛśadāruṇam
01,216.025d@119_0011	kūjantī sāpatat tūrṇaṃ siṃhīva mṛgagṛddhinī
01,216.026a	tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau
01,216.026c	kṛtāstrau śastrasaṃpannau rathinau dhvajināv api
01,216.027a	kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ
01,216.027c	kiṃ punar vajriṇaikena pannagārthe yuyutsunā
01,216.028	arjuna uvāca
01,216.028a	cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān
01,216.028c	triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ
01,216.029a	gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī
01,216.029c	aham apy utsahe lokān vijetuṃ yudhi pāvaka
01,216.029c*2119_01	sa surāsuramānavān
01,216.029c*2119_02	kiṃ punar vajriṇaikaṃ tu
01,216.030a	sarvataḥ parivāryainaṃ dāvena mahatā prabho
01,216.030c	kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi
01,216.030d*2120_01	yadi khāṇḍavam eṣyati pramādāt
01,216.030d*2120_02	sagaṇo vā parirakṣituṃ mahendraḥ
01,216.030d*2120_03	śaratāḍitakhaṇḍakuṇḍalānāṃ
01,216.030d*2120_04	kadanaṃ drakṣyati devavāhinīnām
01,216.031	vaiśaṃpāyana uvāca
01,216.031a	evam uktaḥ sa bhagavān dāśārheṇārjunena ca
01,216.031c	taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame
01,216.032a	sarvataḥ parivāryātha saptārcir jvalanas tadā
01,216.032c	dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan
01,216.033a	parigṛhya samāviṣṭas tad vanaṃ bharatarṣabha
01,216.033c	meghastanitanirghoṣaṃ sarvabhūtāni nirdahan
01,216.034a	dahyatas tasya vibabhau rūpaṃ dāvasya bhārata
01,216.034c	meror iva nagendrasya kāñcanasya mahādyuteḥ
01,217.001	vaiśaṃpāyana uvāca
01,217.001a	tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau
01,217.001c	dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat
01,217.001d@120=0000	janamejayaḥ
01,217.001d@120=0003	vaiśaṃpāyanaḥ
01,217.001d@120_0001	kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati
01,217.001d@120_0002	etad icchāmy ahaṃ śrotuṃ vada brāhmaṇasattama
01,217.001d@120_0003	śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ
01,217.001d@120_0004	yajatas tasya rājñas tu satraṃ dvādaśavārṣikam
01,217.001d@120_0005	nirantarājyadhāraughair hūyamāno vibhāvasuḥ
01,217.001d@120_0006	tatra pāṇḍucchavir abhūt pāṇḍurogeṇa dhiṣṭhitaḥ
01,217.001d@120_0007	nānyasya havir ādātuṃ śakto 'bhūd dhavyavāhanaḥ
01,217.001d@120_0008	śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat
01,217.001d@120_0009	gatvā pitāmahaṃ devaṃ namaskṛtvā ca pāvakaḥ
01,217.001d@120_0010	vijñāpayām āsa tadā svaśarīrasya vedanām
01,217.001d@120_0011	brahmovāca tadā jñātvā dagdhvā khāṇḍavasatrakam
01,217.001d@120_0012	arogaḥ siddhatejāś ca bhaviṣyasi na saṃśayaḥ
01,217.001d@120_0013	uktamātre tadā tena brahmaṇā parameṣṭhinā
01,217.001d@120_0014	khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame
01,217.001d@120_0015	vanapālais tadā devaiḥ śamito vāriṇāgamat
01,217.001d@120_0016	saptakṛtvo vighātaṃ ca vahan khāṇḍavadāhakam
01,217.001d@120_0017	tato brahmāṇam agamat punar jñāpitavān prabhum
01,217.001d@120_0018	tenāpi ca samādiṣṭas tad dhi pāṇḍaravigrahaḥ
01,217.001d@120_0019	naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau
01,217.001d@120_0020	bhaviṣyantau mahātmānau khāṇḍavasya samīpataḥ
01,217.001d@120_0021	tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ
01,217.002a	yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ
01,217.002c	palāyantas tatra tatra tau vīrau paryadhāvatām
01,217.003a	chidraṃ hi na prapaśyanti rathayor āśuvikramāt
01,217.003c	āviddhāv iva dṛśyete rathinau tau rathottamau
01,217.004a	khāṇḍave dahyamāne tu bhūtāny atha sahasraśaḥ
01,217.004c	utpetur bhairavān nādān vinadanto diśo daśa
01,217.005a	dagdhaikadeśā bahavo niṣṭaptāś ca tathāpare
01,217.005c	sphuṭitākṣā viśīrṇāś ca viplutāś ca vicetasaḥ
01,217.006a	samāliṅgya sutān anye pitṝn mātṝṃs tathāpare
01,217.006c	tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ
01,217.007a	vikṛtair darśanair anye samutpetuḥ sahasraśaḥ
01,217.007c	tatra tatra vighūrṇantaḥ punar agnau prapedire
01,217.008a	dagdhapakṣākṣicaraṇā viceṣṭanto mahītale
01,217.008c	tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ
01,217.009a	jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata
01,217.009c	gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ
01,217.010a	śarīraiḥ saṃpradīptaiś ca dehavanta ivāgnayaḥ
01,217.010c	adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye
01,217.011a	tāṃs tathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ
01,217.011c	dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani
01,217.012a	te śarācitasarvāṅgā vinadanto mahāravān
01,217.012c	ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ
01,217.013a	śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām
01,217.013c	virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ
01,217.013d*2121_01	upalabhya samutpetuḥ samutpetur mahīdharāt
01,217.014a	vahneś cāpi prahṛṣṭasya kham utpetur mahārciṣaḥ
01,217.014c	janayām āsur udvegaṃ sumahāntaṃ divaukasām
01,217.014d*2122_01	tenārciṣā susaṃtaptā devāḥ sarṣipurogamāḥ
01,217.015a	tato jagmur mahātmānaḥ sarva eva divaukasaḥ
01,217.015c	śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram
01,217.016	devā ūcuḥ
01,217.016a	kiṃ nv ime mānavāḥ sarve dahyante kṛṣṇavartmanā
01,217.016c	kaccin na saṃkṣayaḥ prāpto lokānām amareśvara
01,217.016d*2123_01	ity ākrośam akurvaṃs te lokāḥ sarve bhayānvitāḥ
01,217.017	vaiśaṃpāyana uvāca
01,217.017a	tac chrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca
01,217.017c	khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ
01,217.018a	mahatā meghajālena nānārūpeṇa vajrabhṛt
01,217.018c	ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ
01,217.019a	tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ
01,217.019c	abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati
01,217.020a	asaṃprāptās tu tā dhārās tejasā jātavedasaḥ
01,217.020c	kha eva samaśuṣyanta na kāś cit pāvakaṃ gatāḥ
01,217.021a	tato namucihā kruddho bhṛśam arciṣmatas tadā
01,217.021c	punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu
01,217.022a	arcir dhārābhisaṃbaddhaṃ dhūmavidyutsamākulam
01,217.022c	babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat
01,218.001	vaiśaṃpāyana uvāca
01,218.001a	tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat
01,218.001c	śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan
01,218.002a	śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ
01,218.002c	chādayām āsa tad varṣam apakṛṣya tato vanāt
01,218.003a	na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ
01,218.003b*2124_01	tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā
01,218.003b*2124_02	āścaryam agaman devā munayaś ca divi sthitāḥ
01,218.003c	saṃchādyamāne khagamair asyatā savyasācinā
01,218.004a	takṣakas tu na tatrāsīt sarparājo mahābalaḥ
01,218.004c	dahyamāne vane tasmin kurukṣetre 'bhavat tadā
01,218.005a	aśvasenas tu tatrāsīt takṣakasya suto balī
01,218.005c	sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt
01,218.006a	na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ
01,218.006c	mokṣayām āsa taṃ mātā nigīrya bhujagātmajā
01,218.007a	tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate
01,218.007c	ūrdhvam ācakrame sā tu pannagī putragṛddhinī
01,218.008a	tasyās tīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ
01,218.008c	śiraś ciccheda gacchantyās tām apaśyat sureśvaraḥ
01,218.009a	taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam
01,218.009c	mohayām āsa tatkālam aśvasenas tv amucyata
01,218.010a	tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ
01,218.010c	dvidhā tridhā ca ciccheda khagatān eva bhārata
01,218.011a	śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam
01,218.011c	pāvako vāsudevaś ca apratiṣṭho bhaved iti
01,218.012a	tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ
01,218.012c	yodhayām āsa saṃkruddho vañcanāṃ tām anusmaran
01,218.013a	devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam
01,218.013c	svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ
01,218.013d*2125_01	subhadrajavam ādīptaṃ tadā vāyuṃ visarja ha
01,218.014a	tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān
01,218.014c	viyatstho 'janayan meghāñ jaladhārāmuco ''kulān
01,218.014d*2126_01	tato 'śanimuco ghorāṃs taḍitstanitaniḥsvanān
01,218.015a	tadvighātārtham asṛjad arjuno 'py astram uttamam
01,218.015c	vāyavyam evābhimantrya pratipattiviśāradaḥ
01,218.016a	tenendrāśanimeghānāṃ vīryaujas tadvināśitam
01,218.016c	jaladhārāś ca tāḥ śoṣaṃ jagmur neśuś ca vidyutaḥ
01,218.017a	kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ
01,218.017c	sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam
01,218.018a	niṣpratīkārahṛṣṭaś ca hutabhug vividhākṛtiḥ
01,218.018b*2127_01	sicyamāno vasaughais taiḥ prāṇināṃ dehaniḥsṛtaiḥ
01,218.018c	prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat
01,218.019a	kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ
01,218.019c	samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ
01,218.020a	garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhais tathā
01,218.020c	prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau
01,218.021a	tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ
01,218.021c	utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ
01,218.021d*2128_01	tāṃś cārkasadṛśair astraiḥ parapakṣasamāśritān
01,218.022a	tāṃś cakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān
01,218.022c	vivaśāś cāpatan dīptaṃ dehābhāvāya pāvakam
01,218.023a	tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ
01,218.023c	utpetur nādam atulam utsṛjanto raṇārthiṇaḥ
01,218.024a	ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ
01,218.024c	kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ
01,218.025a	teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām
01,218.025c	pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ
01,218.026a	kṛṣṇaś ca sumahātejāś cakreṇārinihā tadā
01,218.026c	daityadānavasaṃghānāṃ cakāra kadanaṃ mahat
01,218.027a	athāpare śarair viddhāś cakravegeritās tadā
01,218.027c	velām iva samāsādya vyātiṣṭhanta mahaujasaḥ
01,218.027d*2129_01	śerate rudhiraklinnā indragopakasaṃnibhāḥ
01,218.028a	tataḥ śakro 'bhisaṃkruddhas tridaśānāṃ maheśvaraḥ
01,218.028c	pāṇḍuraṃ gajam āsthāya tāv ubhau samabhidravat
01,218.029a	aśaniṃ gṛhya tarasā vajram astram avāsṛjat
01,218.029c	hatāv etāv iti prāha surān asurasūdanaḥ
01,218.030a	tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim
01,218.030c	jagṛhuḥ sarvaśastrāṇi svāni svāni surās tadā
01,218.031a	kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ
01,218.031c	pāśaṃ ca varuṇas tatra vicakraṃ ca tathā śivaḥ
01,218.031d*2130_01	skandaḥ śaktiṃ samādāya tasthau merur ivācalaḥ
01,218.031d*2131_01	śaktiṃ khaḍgaṃ yāturājaḥ samīro 'ṅkuśam eva ca
01,218.032a	oṣadhīr dīpyamānāś ca jagṛhāte 'śvināv api
01,218.032c	jagṛhe ca dhanur dhātā musalaṃ ca jayas tathā
01,218.033a	parvataṃ cāpi jagrāha kruddhas tvaṣṭā mahābalaḥ
01,218.033c	aṃśas tu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham
01,218.034a	pragṛhya parighaṃ ghoraṃ vicacārāryamā api
01,218.034c	mitraś ca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata
01,218.035a	pūṣā bhagaś ca saṃkruddhaḥ savitā ca viśāṃ pate
01,218.035c	āttakārmukanistriṃśāḥ kṛṣṇapārthāv abhidrutāḥ
01,218.036a	rudrāś ca vasavaś caiva marutaś ca mahābalāḥ
01,218.036c	viśvedevās tathā sādhyā dīpyamānāḥ svatejasā
01,218.037a	ete cānye ca bahavo devās tau puruṣottamau
01,218.037c	kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ
01,218.038a	tatrādbhutāny adṛśyanta nimittāni mahāhave
01,218.038c	yugāntasamarūpāṇi bhūtotsādāya bhārata
01,218.039a	tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau
01,218.039c	abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau
01,218.040a	āgatāṃś caiva tān dṛṣṭvā devān ekaikaśas tataḥ
01,218.040c	nyavārayetāṃ saṃkruddhau bāṇair vajropamais tadā
01,218.041a	asakṛd bhagnasaṃkalpāḥ surāś ca bahuśaḥ kṛtāḥ
01,218.041c	bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ
01,218.042a	dṛṣṭvā nivāritān devān mādhavenārjunena ca
01,218.042c	āścaryam agamaṃs tatra munayo divi viṣṭhitāḥ
01,218.043a	śakraś cāpi tayor vīryam upalabhyāsakṛd raṇe
01,218.043c	babhūva paramaprīto bhūyaś caitāv ayodhayat
01,218.044a	tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ
01,218.044c	bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ
01,218.044e	tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ
01,218.045a	viphalaṃ kriyamāṇaṃ tat saṃprekṣya ca śatakratuḥ
01,218.045c	bhūyaḥ saṃvardhayām āsa tad varṣaṃ devarāḍ atha
01,218.046a	so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ
01,218.046c	vilayaṃ gamayām āsa harṣayan pitaraṃ tadā
01,218.047a	samutpāṭya tu pāṇibhyāṃ mandarāc chikharaṃ mahat
01,218.047c	sadrumaṃ vyasṛjac chakro jighāṃsuḥ pāṇḍunandanam
01,218.048a	tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ
01,218.048c	bāṇair vidhvaṃsayām āsa gireḥ śṛṅgaṃ sahasradhā
01,218.049a	girer viśīryamāṇasya tasya rūpaṃ tadā babhau
01,218.049c	sārkacandragrahasyeva nabhasaḥ praviśīryataḥ
01,218.050a	tenāvākpatatā dāve śailena mahatā bhṛśam
01,218.050c	bhūya eva hatās tatra prāṇinaḥ khāṇḍavālayāḥ
01,219.001	vaiśaṃpāyana uvāca
01,219.001a	tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ
01,219.001c	dānavā rākṣasā nāgās tarakṣvṛkṣavanaukasaḥ
01,219.001e	dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇas tathā
01,219.002a	mṛgāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā
01,219.002c	samudvignā visasṛpus tathānyā bhūtajātayaḥ
01,219.003a	taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau
01,219.003c	utpātanādaśabdena saṃtrāsita ivābhavan
01,219.003d*2132_01	te vanaṃ prasamīkṣyātha dahyamānam anekadhā
01,219.003d*2132_02	kṛṣṇam abhyudyatāstraṃ ca nādaṃ mumucur ulbaṇam
01,219.003d*2132_03	tena nādena raudreṇa nādena ca vibhāvasoḥ
01,219.003d*2132_04	rarāsa gaganaṃ kṛtsnam utpātajaladair iva
01,219.003d*2132_05	tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat
01,219.004a	svatejobhāsvaraṃ cakram utsasarja janārdanaḥ
01,219.004c	tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ
01,219.004e	nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt
01,219.005a	adṛśyan rākṣasās tatra kṛṣṇacakravidāritāḥ
01,219.005c	vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ
01,219.006a	piśācān pakṣiṇo nāgān paśūṃś cāpi sahasraśaḥ
01,219.006c	nighnaṃś carati vārṣṇeyaḥ kālavat tatra bhārata
01,219.007a	kṣiptaṃ kṣiptaṃ hi tac cakraṃ kṛṣṇasyāmitraghātinaḥ
01,219.007c	hatvānekāni sattvāni pāṇim eti punaḥ punaḥ
01,219.008a	tathā tu nighnatas tasya sarvasattvāni bhārata
01,219.008c	babhūva rūpam atyugraṃ sarvabhūtātmanas tadā
01,219.009a	sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ
01,219.009c	vijetā nābhavat kaś cit kṛṣṇapāṇḍavayor mṛdhe
01,219.010a	tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ
01,219.010c	nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ
01,219.011a	śatakratuś ca saṃprekṣya vimukhān devatāgaṇān
01,219.011c	babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau
01,219.012a	nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī
01,219.012c	śatakratum abhiprekṣya mahāgambhīraniḥsvanā
01,219.013a	na te sakhā saṃnihitas takṣakaḥ pannagottamaḥ
01,219.013c	dāhakāle khāṇḍavasya kurukṣetraṃ gato hy asau
01,219.014a	na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau
01,219.014c	vāsudevārjunau śakra nibodhedaṃ vaco mama
01,219.015a	naranārāyaṇau devau tāv etau viśrutau divi
01,219.015c	bhavān apy abhijānāti yadvīryau yatparākramau
01,219.016a	naitau śakyau durādharṣau vijetum ajitau yudhi
01,219.016c	api sarveṣu lokeṣu purāṇāv ṛṣisattamau
01,219.017a	pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ
01,219.017c	sayakṣarakṣogandharvanarakiṃnarapannagaiḥ
01,219.018a	tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava
01,219.018c	diṣṭaṃ cāpy anupaśyaitat khāṇḍavasya vināśanam
01,219.019a	iti vācam abhiśrutya tathyam ity amareśvaraḥ
01,219.019c	kopāmarṣau samutsṛjya saṃpratasthe divaṃ tadā
01,219.020a	taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ
01,219.020c	tvaritāḥ sahitā rājann anujagmuḥ śatakratum
01,219.021a	devarājaṃ tadā yāntaṃ saha devair udīkṣya tu
01,219.021c	vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ
01,219.022a	devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau
01,219.022c	nirviśaṅkaṃ punar dāvaṃ dāhayām āsatus tadā
01,219.023a	sa māruta ivābhrāṇi nāśayitvārjunaḥ surān
01,219.023c	vyadhamac charasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān
01,219.024a	na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ
01,219.024c	saṃchidyamānam iṣubhir asyatā savyasācinā
01,219.025a	nāśakaṃs tatra bhūtāni mahānty api raṇe 'rjunam
01,219.025c	nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam
01,219.026a	śatenaikaṃ ca vivyādha śataṃ caikena patriṇā
01,219.026c	vyasavas te 'patann agnau sākṣāt kālahatā iva
01,219.027a	na cālabhanta te śarma rodhaḥsu viṣameṣu ca
01,219.027c	pitṛdevanivāseṣu saṃtāpaś cāpy ajāyata
01,219.028a	bhūtasaṃghasahasrāś ca dīnāś cakrur mahāsvanam
01,219.028c	ruruvur vāraṇāś caiva tathaiva mṛgapakṣiṇaḥ
01,219.028e	tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ
01,219.028f*2133_01	apsu na vyacaraṃś caiva tathānye mṛgapakṣiṇaḥ
01,219.028f*2134_01	vidyādharagaṇāś caiva ye ca tatra vanaukasaḥ
01,219.029a	na hy arjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam
01,219.029c	nirīkṣituṃ vai śaknoti kaś cid yoddhuṃ kutaḥ punaḥ
01,219.030a	ekāyanagatā ye 'pi niṣpatanty atra ke cana
01,219.030c	rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ
01,219.031a	te vibhinnaśirodehāś cakravegād gatāsavaḥ
01,219.031c	petur āsye mahākāyā dīptasya vasuretasaḥ
01,219.032a	sa māṃsarudhiraughaiś ca medaughaiś ca samīritaḥ
01,219.032c	upary ākāśago vahnir vidhūmaḥ samadṛśyata
01,219.033a	dīptākṣo dīptajihvaś ca dīptavyāttamahānanaḥ
01,219.033c	dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām
01,219.034a	tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ
01,219.034c	babhūva muditas tṛptaḥ parāṃ nirvṛtim āgataḥ
01,219.035a	athāsuraṃ mayaṃ nāma takṣakasya niveśanāt
01,219.035c	vipradravantaṃ sahasā dadarśa madhusūdanaḥ
01,219.036a	tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ
01,219.036c	dehavān vai jaṭī bhūtvā nadaṃś ca jalado yathā
01,219.036d*2135_01	jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam
01,219.036e	jighāṃsur vāsudevaś ca cakram udyamya viṣṭhitaḥ
01,219.036f*2136_01	jihvayā lelihāno 'gnir mayaṃ dagdhuṃ tam anvagāt
01,219.037a	sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam
01,219.037c	abhidhāvārjunety evaṃ mayaś cukrośa bhārata
01,219.038a	tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ
01,219.038c	pratyuvāca mayaṃ pārtho jīvayann iva bhārata
01,219.038d*2137_01	taṃ na bhetavyam ity āha mayaṃ pārtho dayāparaḥ
01,219.039a	taṃ pārthenābhaye datte namucer bhrātaraṃ mayam
01,219.039c	na hantum aicchad dāśārhaḥ pāvako na dadāha ca
01,219.039d*2138=00	vaiśaṃpāyana uvāca
01,219.039d*2138_01	tad vanaṃ pāvako dhīmān dināni daśa pañca ca
01,219.039d*2138_02	dadāha kṛṣṇapārthābhyāṃ rakṣitaḥ pākaśāsanāt
01,219.040a	tasmin vane dahyamāne ṣaḍ agnir na dadāha ca
01,219.040c	aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti
01,220.001	janamejaya uvāca
01,220.001a	kimarthaṃ śārṅgakān agnir na dadāha tathāgate
01,220.001c	tasmin vane dahyamāne brahmann etad vadāśu me
01,220.002a	adāhe hy aśvasenasya dānavasya mayasya ca
01,220.002c	kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam
01,220.003a	tad etad adbhutaṃ brahmañ śārṅgānām avināśanam
01,220.003c	kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ
01,220.004	vaiśaṃpāyana uvāca
01,220.004a	yadarthaṃ śārṅgakān agnir na dadāha tathāgate
01,220.004b*2139_01	tasmin vane dahyamāne sarvabhūtabhayaṃkaraḥ
01,220.004c	tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata
01,220.005a	dharmajñānāṃ mukhyatamas tapasvī saṃśitavrataḥ
01,220.005c	āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ
01,220.006a	sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām
01,220.006c	svādhyāyavān dharmaratas tapasvī vijitendriyaḥ
01,220.007a	sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata
01,220.007c	jagāma pitṛlokāya na lebhe tatra tat phalam
01,220.008a	sa lokān aphalān dṛṣṭvā tapasā nirjitān api
01,220.008c	papraccha dharmarājasya samīpasthān divaukasaḥ
01,220.009a	kimartham āvṛtā lokā mamaite tapasārjitāḥ
01,220.009c	kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam
01,220.010a	tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam
01,220.010b*2140_01	āpnomi saphalāṃl lokāṃs tat karma brūta māciram
01,220.010c	phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ
01,220.011	devā ūcuḥ
01,220.011a	ṛṇino mānavā brahmañ jāyante yena tac chṛṇu
01,220.011c	kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ
01,220.012a	tad apākriyate sarvaṃ yajñena tapasā sutaiḥ
01,220.012c	tapasvī yajñakṛc cāsi na tu te vidyate prajā
01,220.013a	ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ
01,220.013c	prajāyasva tato lokān upabhoktāsi śāśvatān
01,220.014a	punnāmno narakāt putras trātīti pitaraṃ mune
01,220.014c	tasmād apatyasaṃtāne yatasva dvijasattama
01,220.015	vaiśaṃpāyana uvāca
01,220.015a	tac chrutvā mandapālas tu teṣāṃ vākyaṃ divaukasām
01,220.015c	kva nu śīghram apatyaṃ syād bahulaṃ cety acintayat
01,220.016a	sa cintayann abhyagacchad bahulaprasavān khagān
01,220.016c	śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān
01,220.017a	tasyāṃ putrān ajanayac caturo brahmavādinaḥ
01,220.017c	tān apāsya sa tatraiva jagāma lapitāṃ prati
01,220.017e	bālān sutān aṇḍagatān mātrā saha munir vane
01,220.018a	tasmin gate mahābhāge lapitāṃ prati bhārata
01,220.018c	apatyasnehasaṃvignā jaritā bahv acintayat
01,220.019a	tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane
01,220.019c	nājahat putrakān ārtā jaritā khāṇḍave nṛpa
01,220.019e	babhāra caitān saṃjātān svavṛttyā snehaviklavā
01,220.020a	tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ
01,220.020c	mandapālaś caraṃs tasmin vane lapitayā saha
01,220.021a	taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃś ca bālakān
01,220.021b*2141_01	maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame
01,220.021c	so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam
01,220.021e	putrān paridadad bhīto lokapālaṃ mahaujasam
01,220.022	mandapāla uvāca
01,220.022a	tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ
01,220.022c	tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi pāvaka
01,220.023a	tvām ekam āhuḥ kavayas tvām āhus trividhaṃ punaḥ
01,220.023c	tvām aṣṭadhā kalpayitvā yajñavāham akalpayan
01,220.024a	tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ
01,220.024c	tvad ṛte hi jagat kṛtsnaṃ sadyo na syād dhutāśana
01,220.025a	tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim
01,220.025c	gacchanti saha patnībhiḥ sutair api ca śāśvatīm
01,220.026a	tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ
01,220.026c	dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ
01,220.027a	jātavedas tavaiveyaṃ viśvasṛṣṭir mahādyute
01,220.027c	tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram
01,220.028a	tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat
01,220.028c	tvayi havyaṃ ca kavyaṃ ca yathāvat saṃpratiṣṭhitam
01,220.029a	agne tvam eva jvalanas tvaṃ dhātā tvaṃ bṛhaspatiḥ
01,220.029c	tvam aśvinau yamau mitraḥ somas tvam asi cānilaḥ
01,220.029d*2142_01	brahmā bhavān samuttasthau sthitihetur janārdanaḥ
01,220.029d*2142_02	pralaye caiva kālāgnī rudrarūpī vibhāvasuḥ
01,220.029d*2142_03	jarāyuṇāvṛtaṃ garbhaṃ pāsi deva jagatpate
01,220.029d*2142_04	tvam ātmā jagataḥ stutyo devadeva namo 'stu te
01,220.029d*2143_01	mama putrāṃś ca pautrāṃś ca patnīṃ rakṣa hutāśana
01,220.029d*2143_02	gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarva sarvadā
01,220.030	vaiśaṃpāyana uvāca
01,220.030a	evaṃ stutas tatas tena mandapālena pāvakaḥ
01,220.030c	tutoṣa tasya nṛpate muner amitatejasaḥ
01,220.030e	uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te
01,220.031a	tam abravīn mandapālaḥ prāñjalir havyavāhanam
01,220.031c	pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya
01,220.031d*2144_01	bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā
01,220.031d*2144_02	patantu hetayaḥ sarve svanyad asmat tavābhibho
01,220.031d*2144_03	sarvatra sarvadāsmākaṃ śivo bhava hutāśana
01,220.032a	tatheti tat pratiśrutya bhagavān havyavāhanaḥ
01,220.032c	khāṇḍave tena kālena prajajvāla didhakṣayā
01,221.001	vaiśaṃpāyana uvāca
01,221.001a	tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ
01,221.001c	vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam
01,221.002a	niśāmya putrakān bālān mātā teṣāṃ tapasvinī
01,221.002c	jaritā duḥkhasaṃtaptā vilalāpa nareśvara
01,221.003a	ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ
01,221.003c	jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ
01,221.004a	ime ca māṃ karṣayanti śiśavo mandacetasaḥ
01,221.004c	abarhāś caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam
01,221.004e	trāsayaṃś cāyam āyāti lelihāno mahīruhān
01,221.005a	aśaktimattvāc ca sutā na śaktāḥ saraṇe mama
01,221.005c	ādāya ca na śaktāsmi putrān saritum anyataḥ
01,221.006a	na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me
01,221.006b*2145_01	kathaṃ pradīptāj jvalanād vimucyeran sutā mama
01,221.006b*2145_02	mandabhāgyā saputrāhaṃ kiṃ kariṣyāmi śocatī
01,221.006c	kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham
01,221.007a	kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham
01,221.007c	cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana
01,221.007e	chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha
01,221.008a	jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam
01,221.008c	sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ
01,221.009a	stambamitras tapaḥ kuryād droṇo brahmavid uttamaḥ
01,221.009c	ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā
01,221.009d*2146_01	sahaiva carituṃ bālair na śaknomi tapovane
01,221.010a	kam upādāya śakyeta gantuṃ kasyāpad uttamā
01,221.010c	kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā
01,221.011a	nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt
01,221.011c	evaṃ bruvantīṃ śārṅgās te pratyūcur atha mātaram
01,221.012a	sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ
01,221.012c	asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava
01,221.012e	tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ
01,221.013a	anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ
01,221.013c	tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava
01,221.014a	mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ
01,221.014c	na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ
01,221.015	jaritovāca
01,221.015a	idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ
01,221.015c	tad āviśadhvaṃ tvaritā vahner atra na vo bhayam
01,221.016a	tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ
01,221.016c	evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ
01,221.017a	tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam
01,221.017c	rocatām eṣa vopāyo vimokṣāya hutāśanāt
01,221.018	śārṅgakā ūcuḥ
01,221.018a	abarhān māṃsabhūtān naḥ kravyādākhur vināśayet
01,221.018c	paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum
01,221.019a	katham agnir na no dahyāt katham ākhur na bhakṣayet
01,221.019c	kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ
01,221.020a	bila ākhor vināśaḥ syād agner ākāśacāriṇām
01,221.020c	anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam
01,221.021a	garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile
01,221.021c	śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt
01,221.021d*2147_01	agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ
01,222.001	jaritovāca
01,222.001a	asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam
01,222.001c	kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ
01,222.002	śārṅgakā ūcuḥ
01,222.002a	na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃ cana
01,222.002c	anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ
01,222.003a	saṃśayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam
01,222.003c	mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam
01,222.004a	niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate
01,222.004c	cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān
01,222.005	jaritovāca
01,222.005a	ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt
01,222.005c	saṃcarantaṃ samādāya jahārākhuṃ bilād balī
01,222.006a	taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām
01,222.006c	āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt
01,222.006d*2148_01	namo 'stu te śyenarāja rakṣitā rājavat tvayā
01,222.007a	yo no dveṣṭāram ādāya śyenarāja pradhāvasi
01,222.007c	bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ
01,222.008a	yadā sa bhakṣitas tena kṣudhitena patatriṇā
01,222.008c	tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati
01,222.009a	praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam
01,222.009c	śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ
01,222.010	śārṅgakā ūcuḥ
01,222.010a	na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā
01,222.010c	avijñāya na śakṣyāmo bilam āviśatuṃ vayam
01,222.011	jaritovāca
01,222.011a	ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam
01,222.011c	ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama
01,222.012	śārṅgakā ūcuḥ
01,222.012a	na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat
01,222.012c	samākuleṣu jñāneṣu na buddhikṛtam eva tat
01,222.013a	na copakṛtam asmābhir na cāsmān vettha ye vayam
01,222.013c	pīḍyamānā bharasy asmān kā satī ke vayaṃ tava
01,222.014a	taruṇī darśanīyāsi samarthā bhartur eṣaṇe
01,222.014c	anugaccha svabhartāraṃ putrān āpsyasi śobhanān
01,222.015a	vayam apy agnim āviśya lokān prāpsyāmahe śubhān
01,222.015c	athāsmān na dahed agnir āyās tvaṃ punar eva naḥ
01,222.015d*2149_01	samāgamaś ca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ
01,222.016	vaiśaṃpāyana uvāca
01,222.016a	evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave
01,222.016c	jagāma tvaritā deśaṃ kṣemam agner anāśrayam
01,222.017a	tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ
01,222.017c	yatra śārṅgā babhūvus te mandapālasya putrakāḥ
01,222.018a	te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā
01,222.018b*2150_01	vyathitāḥ karuṇā vācaḥ śrāvayām āsur antikāt
01,222.018c	jaritāris tato vācaṃ śrāvayām āsa pāvakam
01,223.001	jaritārir uvāca
01,223.001a	purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ
01,223.001c	sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit
01,223.001d*2151_01	kathaṃ nāma pitāsmākaṃ duḥkhāpannā vaśaṃtvite (sic)
01,223.002a	yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate
01,223.002c	sa kṛcchrakāle vyathito na prajānāti kiṃ cana
01,223.003	sārisṛkva uvāca
01,223.003a	dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ
01,223.003c	śūraḥ prājño bahūnāṃ hi bhavaty eko na saṃśayaḥ
01,223.004	stambamitra uvāca
01,223.004a	jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ
01,223.004c	jyeṣṭhaś cen na prajānāti kanīyān kiṃ kariṣyati
01,223.005	droṇa uvāca
01,223.005a	hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam
01,223.005c	saptajihvo 'nalaḥ kṣāmo lelihānopasarpati
01,223.006	vaiśaṃpāyana uvāca
01,223.006a	evam ukto bhrātṛbhis tu jaritārir vibhāvasum
01,223.006c	tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva
01,223.007	jaritārir uvāca
01,223.007a	ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām
01,223.007c	yonir āpaś ca te śukra yonis tvam asi cāmbhasaḥ
01,223.008a	ūrdhvaṃ cādhaś ca gacchanti visarpanti ca pārśvataḥ
01,223.008c	arciṣas te mahāvīrya raśmayaḥ savitur yathā
01,223.009	sārisṛkva uvāca
01,223.009a	mātā prapannā pitaraṃ na vidmaḥ; pakṣāś ca no na prajātābjaketo
01,223.009c	na nas trātā vidyate 'gne tvad anyas; tasmād dhi naḥ parirakṣaikavīra
01,223.010a	yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ
01,223.010c	tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ
01,223.011a	tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva
01,223.011c	ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha
01,223.012	stambamitra uvāca
01,223.012a	sarvam agne tvam evaikas tvayi sarvam idaṃ jagat
01,223.012c	tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca
01,223.013a	tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ
01,223.013c	manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca
01,223.014a	sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
01,223.014c	sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
01,223.015a	tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate
01,223.015c	nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam
01,223.016	droṇa uvāca
01,223.016a	sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃś ca
01,223.016c	viśvān ādāya punar utsargakāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra
01,223.017a	tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ
01,223.017c	jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ
01,223.018a	idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam
01,223.018c	śivas trātā bhavāsmākaṃ māsmān adya vināśaya
01,223.019a	piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana
01,223.019c	pareṇa praihi muñcāsmān sāgarasya gṛhān iva
01,223.020	vaiśaṃpāyana uvāca
01,223.020a	evam ukto jātavedā droṇenākliṣṭakarmaṇā
01,223.020c	droṇam āha pratītātmā mandapālapratijñayā
01,223.021a	ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā
01,223.021c	īpsitaṃ te kariṣyāmi na ca te vidyate bhayam
01,223.022a	mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ
01,223.022c	varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha
01,223.023a	yac ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam
01,223.023c	ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te
01,223.023e	bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho
01,223.024	droṇa uvāca
01,223.024*2152_01	tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ
01,223.024a	ime mārjārakāḥ śukra nityam udvejayanti naḥ
01,223.024c	etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān
01,223.025	vaiśaṃpāyana uvāca
01,223.025a	tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān
01,223.025c	dadāha khāṇḍavaṃ caiva samiddho janamejaya
01,224.001	vaiśaṃpāyana uvāca
01,224.001a	mandapālo 'pi kauravya cintayānaḥ sutāṃs tadā
01,224.001c	uktavān apy aśītāṃśuṃ naiva sa sma na tapyate
01,224.002a	sa tapyamānaḥ putrārthe lapitām idam abravīt
01,224.002c	kathaṃ nv aśaktāḥ plavane lapite mama putrakāḥ
01,224.003a	vardhamāne hutavahe vāte śīghraṃ pravāyati
01,224.003c	asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ
01,224.004a	kathaṃ nv aśaktā trāṇāya mātā teṣāṃ tapasvinī
01,224.004c	bhaviṣyaty asukhāviṣṭā putratrāṇam apaśyatī
01,224.005a	kathaṃ nu saraṇe 'śaktān patane ca mamātmajān
01,224.005c	saṃtapyamānā abhito vāśamānābhidhāvatī
01,224.006a	jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me
01,224.006c	stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī
01,224.007a	lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane
01,224.007c	lapitā pratyuvācedaṃ sāsūyam iva bhārata
01,224.008a	na te suteṣv avekṣāsti tān ṛṣīn uktavān asi
01,224.008c	tejasvino vīryavanto na teṣāṃ jvalanād bhayam
01,224.009a	tathāgnau te parīttāś ca tvayā hi mama saṃnidhau
01,224.009c	pratiśrutaṃ tathā ceti jvalanena mahātmanā
01,224.010a	lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃ cana
01,224.010c	samarthās te ca vaktāro na te teṣv asti mānasam
01,224.011a	tām eva tu mamāmitrīṃ cintayan paritapyase
01,224.011c	dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat
01,224.012a	na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane
01,224.012c	pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃ cana
01,224.013a	gaccha tvaṃ jaritām eva yadarthaṃ paritapyase
01,224.013c	cariṣyāmy aham apy ekā yathā kāpuruṣe tathā
01,224.014	mandapāla uvāca
01,224.014a	nāham evaṃ care loke yathā tvam abhimanyase
01,224.014c	apatyahetor vicare tac ca kṛcchragataṃ mama
01,224.015a	bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ
01,224.015c	avamanyeta taṃ loko yathecchasi tathā kuru
01,224.016a	eṣa hi jvalamāno 'gnir lelihāno mahīruhān
01,224.016c	dveṣyaṃ hi hṛdi saṃtāpaṃ janayaty aśivaṃ mama
01,224.017	vaiśaṃpāyana uvāca
01,224.017a	tasmād deśād atikrānte jvalane jaritā tataḥ
01,224.017c	jagāma putrakān eva tvaritā putragṛddhinī
01,224.018a	sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ
01,224.018c	rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane
01,224.019a	aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ
01,224.019c	ekaikaśaś ca tān putrān krośamānānvapadyata
01,224.019d*2153_01	jaritā tu pariṣvajya putrasnehād acumbata
01,224.020a	tato 'bhyagacchat sahasā mandapālo 'pi bhārata
01,224.020c	atha te sarva evainaṃ nābhyanandanta vai sutāḥ
01,224.020d*2154_01	gurutvān mandapālasya tapasaś ca viśeṣataḥ
01,224.020d*2154_02	abhivādayāmahe sarve jātapakṣāḥ prasādataḥ
01,224.020d*2154_03	evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ
01,224.020d*2154_04	pariṣvajya ca tān putrān mūrdhny upāghrāya bālakān
01,224.020d*2154_05	putrasparśāt tu yā prītis tām avāpa sa gautamaḥ
01,224.020d*2155_01	gurutvān mandapālasya iti pādāntikaṃ gatāḥ
01,224.021a	lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ
01,224.021c	nocus te vacanaṃ kiṃ cit tam ṛṣiṃ sādhv asādhu vā
01,224.022	mandapāla uvāca
01,224.022a	jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ
01,224.022c	madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaś ca te
01,224.023a	evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase
01,224.023c	kṛtavān asmi havyāśe naiva śāntim ito labhe
01,224.023d*2156_01	evam uktvā tu tāṃ patnīṃ mandapālas tathāspṛśat
01,224.024	jaritovāca
01,224.024a	kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā
01,224.024c	kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini
01,224.025a	yas tvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā
01,224.025c	tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm
01,224.026	mandapāla uvāca
01,224.026a	na strīṇāṃ vidyate kiṃ cid anyatra puruṣāntarāt
01,224.026c	sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā
01,224.026d*2157_01	vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca
01,224.026d*2158_01	strīṇāṃ sadā hi sāpatnyaṃ bhavitavyaṃ hi tat tathā
01,224.027a	suvratāpi hi kalyāṇī sarvalokapariśrutā
01,224.027c	arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam
01,224.028a	viśuddhabhāvam atyantaṃ sadā priyahite ratam
01,224.028c	saptarṣimadhyagaṃ vīram avamene ca taṃ munim
01,224.029a	apadhyānena sā tena dhūmāruṇasamaprabhā
01,224.029c	lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate
01,224.030a	apatyahetoḥ saṃprāptaṃ tathā tvam api mām iha
01,224.030c	iṣṭam evaṃgate hitvā sā tathaiva ca vartase
01,224.031a	naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃ cana
01,224.031c	na hi kāryam anudhyāti bhāryā putravatī satī
01,224.032	vaiśaṃpāyana uvāca
01,224.032a	tatas te sarva evainaṃ putrāḥ samyag upāsire
01,224.032c	sa ca tān ātmajān rājann āśvāsayitum ārabhat
01,225.001	mandapāla uvāca
01,225.001a	yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā
01,225.001c	agninā ca tathety evaṃ pūrvam eva pratiśrutam
01,225.002a	agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ
01,225.002c	yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ
01,225.003a	na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati
01,225.003c	ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ
01,225.004	vaiśaṃpāyana uvāca
01,225.004a	evam āśvāsya putrān sa bhāryāṃ cādāya bhārata
01,225.004c	mandapālas tato deśād anyaṃ deśaṃ jagāma ha
01,225.005a	bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam
01,225.005c	dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam
01,225.006a	vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ
01,225.006c	agacchat paramāṃ tṛptiṃ darśayām āsa cārjunam
01,225.007a	tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ
01,225.007c	marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam
01,225.008a	kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram
01,225.008c	varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān
01,225.009a	pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ
01,225.009b*2159=00	arjuna uvāca
01,225.009b*2159=03	devarāja uvāca
01,225.009b*2159_01	astraṃ pāśupataṃ deva vṛṇomi vadatāṃ vara
01,225.009b*2159_02	divyāny astrāṇi cānyāni dadasva harivāhana
01,225.009b*2159_03	aindrādīn gṛhyatāṃ pārtha astrāṇi vidhipūrvakam
01,225.009b*2159_04	astraṃ pāśupataṃ divyaṃ tryambakas te pradāsyati
01,225.009c	grahītuṃ tac ca śakro 'sya tadā kālaṃ cakāra ha
01,225.010a	yadā prasanno bhagavān mahādevo bhaviṣyati
01,225.010c	tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ
01,225.011a	aham eva ca taṃ kālaṃ vetsyāmi kurunandana
01,225.011c	tapasā mahatā cāpi dāsyāmi tava tāny aham
01,225.012a	āgneyāni ca sarvāṇi vāyavyāni tathaiva ca
01,225.012c	madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya
01,225.013a	vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm
01,225.013c	dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā
01,225.014a	dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ
01,225.014c	hutāśanam anujñāpya jagāma tridivaṃ punaḥ
01,225.015a	pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam
01,225.015c	ahāni pañca caikaṃ ca virarāma sutarpitaḥ
01,225.016a	jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca
01,225.016c	yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate
01,225.017a	yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham
01,225.017c	anujānāmi vāṃ vīrau carataṃ yatra vāñchitam
01,225.017d*2160_01	gāṇḍīvaṃ ca dhanur divyam akṣayyau ca maheṣudhī
01,225.017d*2160_02	kapidhvajo rathaś cāyaṃ tava dattau mahāratha
01,225.017d*2160_03	anena dhanuṣā caiva rathenānena bhārata
01,225.017d*2160_04	vijeṣyasi raṇe śatrūn sasurāsuramānuṣān
01,225.018a	evaṃ tau samanujñātau pāvakena mahātmanā
01,225.018c	arjuno vāsudevaś ca dānavaś ca mayas tathā
01,225.019a	parikramya tataḥ sarve trayo 'pi bharatarṣabha
01,225.019c	ramaṇīye nadīkūle sahitāḥ samupāviśan
01,225.019d*2161_01	tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau
01,225.019d*2161_02	prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ
01,225.019d@121=0000	janamejaya uvāca
01,225.019d@121=0005	vaiśaṃpāyana uvāca
01,225.019d@121_0001	dadāha bhagavān vahniḥ kimarthaṃ khāṇḍavaṃ ca tat
01,225.019d@121_0002	kasya vā vipriyaṃ kurvan kasya vā priyakāmyayā
01,225.019d@121_0003	na hy alpe kāraṇe vahnir nirbandhaṃ kartum arhati
01,225.019d@121_0004	dahanaṃ prati viprendra khāṇḍavasyeti me matiḥ
01,225.019d@121_0005	śṛṇu me bhāvito rājan sarvam eva yathātatham
01,225.019d@121_0006	yannimittaṃ dadāhāgniḥ khāṇḍavaṃ pṛthivīpate
01,225.019d@121_0007	babhūva rājā rājendra śvetaketur iti śrutaḥ
01,225.019d@121_0008	ikṣvākūṇām atiratho yajvā vipuladakṣiṇaḥ
01,225.019d@121_0009	jagrāha dīkṣāṃ sa nṛpas tadā varṣasahasrakīm
01,225.019d@121_0010	ṛtvigbhiḥ sahito dhīmān ayajaj janamejaya
01,225.019d@121_0011	tasya satre tadā tasmin samāgacchan maharṣayaḥ
01,225.019d@121_0012	vedavedāṅgavidvāṃso brāhmaṇāś ca sahasraśaḥ
01,225.019d@121_0013	tatas tu ṛtvijas tasya dhūmavyākulalocanāḥ
01,225.019d@121_0014	kālena mahatā khinnās tatyajus te narādhipam
01,225.019d@121_0015	tataḥ prasādayām āsa ṛtvijaḥ sa mahīpatiḥ
01,225.019d@121_0016	cakṣur vikalatāṃ prāptā na prasīduś ca tasya te
01,225.019d@121_0017	tatas teṣām anumate vighnitas tu narādhipaḥ
01,225.019d@121_0018	satraṃ samāpayām āsa ṛtvigbhir aparaiḥ saha
01,225.019d@121_0019	satreṇa mahatā cāpi yayau svargam abhiṣṭutaḥ
01,225.019d@121_0020	ṛtvigbhiḥ sahitaḥ sarvaiḥ sasadasyaiḥ samanvitaḥ
01,225.019d@121_0021	satre papau havyavāhaḥ sahasraṃ parivatsarān
01,225.019d@121_0022	sa tena haviṣā vahniḥ parāṃ tṛptim agacchata
01,225.019d@121_0023	na caicchad agnir ādātuṃ havir anyasya kasya cit
01,225.019d@121_0024	aruciś cāviśat tasya tato 'gāt sa pitāmaham
01,225.019d@121_0025	sa pitāmaham āsādya etadarthaṃ nyavedayat
01,225.019d@121_0026	bhagavan paramā tṛptiḥ kṛtā vai śvetaketunā
01,225.019d@121_0027	aruciś cāviśat tīvrā tāṃ na śaknomy apohitum
01,225.019d@121_0028	tam abravīt tadā vahniṃ sarvabhūtapitāmahaḥ
01,225.019d@121_0029	aruciṃ nāśayiṣye te samayaṃ pratipadyase
01,225.019d@121_0030	bravītu tam uvācātha brahmāṇaṃ havyavāhanaḥ
01,225.019d@121_0031	abravīt taṃ tato brahmā khāṇḍavaṃ tvaṃ daher yadi
01,225.019d@121_0032	tatra hy aneke ripavaḥ surāṇāṃ nivasanty uta
01,225.019d@121_0033	matprasādād ruciḥ samyak tava vahne bhaviṣyati
01,225.019d@121_0034	kālaṃ ca kaṃ cit kṣamatāṃ tatas tad dhakṣyate bhavān
01,225.019d@121_0035	mānuṣye 'pi ca saṃbhūtau naranārāyaṇāv ṛṣī
01,225.019d@121_0036	tābhyāṃ tvaṃ sahito dāvaṃ dhakṣyase havyavāhana
01,225.019d@121_0037	evam astv iti taṃ vahnir brahmāṇaṃ pratyabhāṣata
01,225.019d@121_0038	saṃbhūtau tau viditvā tu naranārāyaṇāv ṛṣī
01,225.019d@121_0039	tadasya mahato rājaṃs tac ca vākyaṃ svayaṃbhuvaḥ
01,225.019d@121_0040	anusmṛtya jagāmātha dāvaṃ dagdhuṃ ca havyavāṭ
01,225.019d@121_0041	etat te kathitaṃ rājan yathaitad abhavat purā
01,225.019d@121_0042	dahanād yatra mukto 'sau mayo nāgo 'tha śārṅgakāḥ