Bhagavadgita




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






atha śrīmadbhagavadgītā

I. atha prathamo adhyāyaḥ (arjunaviṣādayogaḥ)

dhṛtarāṣṭra uvāca

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva kim akurvata sañjaya 1.1

sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā
ācāryam upasaṅgamya rājā vacanam abravīt 1.2

paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā 1.3

atra śūrā maheṣvāsā bhīmārjunasamā yudhi
yuyudhāno virāṭaśca drupadaś ca mahārathaḥ 1.4

dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān
purujit kuntibhojaś ca śaibyaś ca narapuṅgavaḥ 1.5

yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān
saubhadro draupadeyāś ca sarva eva mahārathāḥ 1.6

asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te
1.7

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiñjayaḥ
aśvatthāmā vikarṇaś ca saumadattis tathaiva ca 1.8

anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ 1.9

aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam
paryāptaṃ tvidam eteṣāṃ balaṃ bhīmābhirakṣitam
1.10

ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi 1.11

tasya sañjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ
siṃhanādaṃ vinadyocchaiḥ śaṅkhaṃ dadhmau
pratāpavān 1.12

tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ
sahasaivābhyahanyanta sa śabdas tumulobhavat 1.13

tataḥ śvetair hayair yukte mahati syandane sthitau
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau
pradaghmatuḥ 1.14

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā
vṛkodaraḥ 1.15

anañtavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau 1.16
kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ
dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ 1.17

drupado draupadeyāś ca sarvaśaḥ pṛthivīpate
saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ
pṛthakpṛthak 1.18

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat
nabhaś ca pṛthivīṃ caiva tumulobhyanunādayan 1.19

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān.h kapidhvajaḥ
pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ
1.20

hṛṣīkeśaṃ tadā vākyam idam āha mahīpate
senayor ubhayor madhye rathaṃ sthāpaya mecyuta
1.21

yāvad etān nirikṣehaṃ yoddhukāmān avasthitān
kair mayā saha yoddhavyam asmin raṇasamudyame
1.22

yotsyamānān avekṣehaṃ ya etetra samāgatāḥ
dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ
1.23

evam ukto hṛṣīkeśo guḍākeśena bhārata
senayor ubhayor madhye sthāpayitvā rathottamam
1.24

bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām
uvāca pārtha paśyaitān samavetān kurūn iti 1.25

tatrāpaśyat sthitān pārthaḥ pitṛn atha pitāmahān
ācāryān mātulān bhrātṛn putrān pautrān sakhīṃs
tathā 1.26

śvaśurān suhṛdaś caiva senayor ubhayor api
tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān
1.27

kṛpayā parayāviṣṭo viṣīdann idamabravīt
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam
1.28

sīdanti mama gātrāṇi mukhañ ca pariśuṣyati
vepathuś ca śarīre me romaharṣaś ca jāyate 1.29

gāṇḍīvaṃ straṃsate hastāt tvak caiva paridahyate
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ
1.30

nimittāni ca paśyāmi viparītāni keśava
na ca śreyonupaśyāmi hatvā svajanam āhave 1.31

na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca
kiṃ no rājyena govinda kiṃ bhogair jīvitena vā 1.32

yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca
ta imevasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca
1.33

ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinas tathā
1.34

etān na hantum icchhāmi ghnatopi madhusūdana
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte 1.35

nihatya dhārtarāṣṭrān naḥ kā prītiḥ syājanārdana
pāpam evāśrayed asmān hatvaitān ātatāyinaḥ 1.36

tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān
svabāndhavān
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava
1.37

yadyapyete na paśyanti lobhopahatacetasaḥ
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam 1.38

kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana 1.39

kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ
dharme naṣṭe kulaṃ kṛtsnam adharmobhibhavaty uta
1.40

adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ 1.41

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca
patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ 1.42

doṣair etaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ
utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ 1.43

utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana
narake niyataṃ vāso bhavatīty anuśuśruma 1.44

aho bata mahat pāpaṃ kartuṃ vyavasitā vayam
yad rājyasukhalobhena hantuṃ svajanam udyatāḥ 1.45

yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet
1.46

evam uktvārjunaḥ saṅkhye rathopastha upāviśat
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ 1.47


II. atha dvitīyodhyāyaḥ. (sāṅkhyayogaḥ)

sañjaya uvāca

taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ 2.1

śrībhagavān uvāca

kutas tvā kaśmalam idaṃ viṣame samupasthitam
anāryajuṣṭam asvargyam akīrtikaram arjuna 2.2

klaibyaṃ mā sma gamaḥ pārtha naitat tvayy
upapadyate
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa
2.3

arjuna uvāca

kathaṃ bhīṣmam ahaṃ sāṅkhye droṇaṃ ca
madhusūdana
iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana 2.4

gurūn ahatvā hi mahānubhāvān
śreyo bhoktuṃ bhaikṣyam apīha loke
hatvārthakāmāṃstu gurunihaiva
bhuñjjīya bhogān rudhirapradigdhān 2.5

na caitad vidmaḥ kataran no garīyo
yad vā jayema yadi vā no jayeyuḥ
yān eva hatvā na jijīviṣāmas
tevasthitāḥ pramukhe dhārtarāṣṭrāḥ 2.6

kārpaṇyadoṣopahatasvabhāvaḥ
pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ
yac chreyaḥ syān niścitaṃ brūhi tan me
śiṣyastehaṃ śādhi māṃ tvāṃ prapannam 2.7

na hi prapaśyāmi mamāpanudyād
yac chokam ucchoṣaṇam indriyāṇām
avāpya bhūmāv asapatnam ṛddhaṃ
rājyaṃ surāṇām api cādhipatyam 2.8

sañjaya uvāca

evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha 2.9

tam uvāca hṛṣīkeśaḥ prahasann iva bhārata
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ 2.10

śrībhagavān uvāca

aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase
gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ 2.11

natv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param
2.12

dehinosmin yathā dehe kaumāraṃ yauvanaṃ jarā
tathā dehāntaraprāptir dhīras tatra na muhyati 2.13

mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ
āgamāpāyinonityās tāṃs titikṣasva bhārata 2.14

yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha
samaduḥkhasukhaṃ dhīraṃ somṛtatvāya kalpate 2.15

nāsato vidyate bhāvo nābhāvo vidyate sataḥ
ubhayor api dṛṣṭo.antas tv anayos tattvadarśibhiḥ 2.16

avināśi tu tad viddhi yena sarvam idaṃ tatam
vināśam avyayasyāsya na kaścit kartum arhati 2.17

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ
anāśinoprameyasya tasmād yudhyasva bhārata 2.18

ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam
ubhau tau na vijānīto nāyaṃ hanti na hanyate 2.19

na jāyate mriyate vā kadācin
nāyaṃ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvatoyaṃ purāṇo
na hanyate hanyamāne śarīre 2.20

vedāvināśinaṃ nityaṃ ya enam ajam avyayam
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam
2.21

vāsāṃsi jīrṇāni yathā vihāya
navāni gṛhṇāti naroparāṇi
tathā śarīrāṇi vihāya jīrṇāni
anyāni saṃyāti navāni dehī 2.20

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ
na cainaṃ kledayanty āpo na śoṣayati mārutaḥ 2.23

acchedyoyam adāhyoyam akledyośoṣya eva ca
nityaḥ sarvagataḥ sthāṇur acaloyaṃ sanātanaḥ 2.24

avyaktoyam acintyoyam avikaryoyam ucyate
tasmād evaṃ viditvainaṃ nānuśocitum arhasi 2.25

atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam
tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi 2.26

jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca
tasmād aparihāryerthe na tvaṃ śocitum arhasi 2.27

avyaktādīni bhūtāni vyaktamadhyāni bhārata
avyaktanidhanāny eva tatra kā paridevanā 2.28

āścaryavat paśyati kaścid enam
āścaryavad vadati tathaiva cānyaḥ
āścaryavac cainam anyaḥ śṛṇoti
śrutvāpy enaṃ veda na caiva kaścit 2.29

dehī nityam avadhyoyaṃ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi 2.30

svadharmam api cāvekṣya na vikampitum arhasi
dharmyād dhi yuddhāc chreyonyat kṣatriyasya na
vidyate 2.31

yadṛcchayā copapannaṃ svargadvāram apāvṛtam
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam
2.32

atha cet tvam imaṃ dhārmyaṃ saṅgrāmaṃ na
kariṣyasi
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi
2.33

akīrtiṃ cāpi bhūtāni kathayiṣyanti tevyayām
saṃbhāvitasya cākīrtir maraṇād atiricyate 2.34

bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam
2.35

avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ
nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim
2.36

hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm
tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ 2.37

sukhaduḥkhe same kṛtvā lābhālābhau jayājayau
tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi 2.38

eṣā tebhihitā sāṅkhye buddhir yoge tv imāṃ śṛṇu
buddhyā yukto yayā pārtha karmabandhaṃ
prahāsyasi 2.39

nehābhikramanāśosti pratyavāyo na vidyate
svalpam apy asya dharmasya trāyate mahato bhayāt
2.40

vyavasāyātmikā buddhir ekeha kurunandana
bahuśākhā hy anantāś ca buddhayovyavasāyinām 2.41

yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ
vedavādaratāḥ pārtha nānyad astīti vādinaḥ 2.42

kāmātmānaḥ svargaparā janmakarmaphalapradām
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati 2.43

bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām
vyavasāyātmikā buddhiḥ samādhau na vidhīyate 2.44

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna
nirdvandvo nityasatvastho niryogakṣema ātmavān 2.45

yāvān artha udapāne sarvataḥ saṃplutodake
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ 2.46

karmaṇy evādhikāras te mā phaleṣu kadācana
mā karmaphalahetur bhūr mā te saṅgostv akarmaṇi
2.47

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate
2.48

dūreṇa hy avaraṃ karma buddhiyogād dhanañjaya
buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ 2.49

buddhiyukto jahātīha ubhe sukṛtaduṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam 2.50
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ
janmabandhavinirmuktāḥ padaṃ gacchhanty
anāmayam 2.51

yadā te mohakalilaṃ buddhir vyatitariṣyati
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca 2.52

śrutivipratipannā te yadā sthāsyati niścalā
samādhāv acalā buddhis tadā yogam avāpsyasi 2.53

arjuna uvāca

sthitaprajñasya kā bhāṣā samādhisthasya keśava
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim 2.54

śrībhagavān uvāca

prajahāti yadā kāmān sarvān pārtha manogatān
ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate 2.55

duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate 2.56

yaḥ sarvatrānabhisnehas tattatprāpya śubhāśubham
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā 2.57

yadā saṃharate cāyaṃ kūrmoṅgānīva sarvaśaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 2.58

viṣayā vinivartante nirāhārasya dehinaḥ
rasavarjaṃ rasopy asya paraṃ dṛṣṭvā nivartate 2.59

yatato hy api kaunteya puruṣasya vipaścitaḥ
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ 2.60

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā 2.61

dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate
saṅgāt sañjāyate kāmaḥ kāmāt krodhobhijāyate 2.62

krodhād bhavati saṃmohaḥ saṃmohāt
smṛtivibhramaḥ
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati
2.63

rāgadveṣavimuktais tu viṣayān indriyaiś caran
ātmavaśyair vidheyātmā prasādam adhigacchati 2.64

prasāde sarvaduḥkhānāṃ hānir asyopajāyate
prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate 2.65

nāsti buddhir ayuktasya na cāyuktasya bhāvanā
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham 2.66.

indriyāṇāṃ hi caratāṃ yan manonuvidhīyate
tad asya harati prajñāṃ vāyur nāvam ivāmbhasi 2.67

tasmād yasya mahābāho nigṛhītāni sarvaśaḥ
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 2.68
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ 2.69

āpūryamāṇam acalapratiṣṭhaṃ
samudram āpaḥ praviśanti yadvat
tadvat kāmā yaṃ praviśanti sarve
sa śāntim āpnoti na kāmakāmī 2.70

vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ
nirmamo nirahaṃkāraḥ sa śāntim adhigacchhati 2.71

eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati
sthitvāsyām antakālepi brahmanirvāṇam ṛcchati 2.72

III. atha tṛtīyodhyāyaḥ. (karmayogaḥ)

arjuna uvāca

jyāyasī cet karmaṇas te matā buddhir janārdana
tat kiṃ karmaṇi ghore māṃ niyojayasi keśava 3.1

vyāmiśreṇeva vākyena buddhiṃ mohayasīva me
tad ekaṃ vada niścitya yena śreyoham āpnuyām 3.2

śrībhagavān uvāca

lokesmin dvividhā niṣṭhā purā proktā mayānagha
jñānayogena sāṅkhyānāṃ karmayogena yoginām 3.3

na karmaṇām anārambhān naiṣkarmyaṃ puruṣośnute
na ca saṃnyasanād eva siddhiṃ samadhigacchati 3.4

na hi kaścit kṣaṇam api jātu tiṣṭhaty akarmakṛt
kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ 3.5

karmendriyāṇi saṃyamya ya āste manasā smaran
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate 3.6

yas tv indriyāṇi manasā niyamyārabhaterjuna
karmaindriyaiḥ karmayogam asaktaḥ sa viśiṣyate 3.7

niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ
śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ 3.8

yajñārthāt karmaṇonyatra lokoyaṃ karmabandhanaḥ
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara 3.9

sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ
anena prasaviṣyadhvam eṣa vostv iṣṭakāmadhuk 3.10

devān bhāvayatānena te devā bhāvayantu vaḥ
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha
3.11

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ
tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ
3.12

yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ
bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt
3.13

annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ
3.14

karma brahmodbhavaṃ viddhi
brahmākṣarasamudbhavam
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam
3.15

evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ
aghāyur indriyārāmo moghaṃ pārtha sa jīvati 3.16

yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ
ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate
3.17

naiva tasya kṛtenārtho nākṛteneha kaścana
na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ 3.18

tasmād asaktaḥ satataṃ kāryaṃ karma samācara
asakto hy ācaran karma param āpnoti pūruṣaḥ 3.19

karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ
lokasaṃgraham evāpi saṃpaśyan kartum arhasi 3.20

yadyad ācarati śreṣṭhas tattad evetaro janaḥ
sa yat pramāṇaṃ kurute lokas tad anuvartate 3.21

na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana
nānavāptam avāptavyaṃ varta eva ca karmaṇi 3.22

yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
3.23

utsīdeyur ime lokā na kuryāṃ karma ced aham
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ
3.24

saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata
kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham
3.25

na buddhibhedaṃ janayed ajñānāṃ karmasaṃginām
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran 3.26

prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ
ahaṃkāravimūḍhātmā kartāham iti manyate 3.27

tattvavit tu mahābāho guṇakarmavibhāgayoḥ
guṇā guṇeṣu vartanta iti matvā na sajjate 3.28

prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu
tān akṛtsnavido mandān kṛtsnavin na vicālayet 3.29

mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ 3.30

ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ
śraddhāvantonasūyanto mucyante tepi karmabhiḥ 3.31

ye tv etad abhyasūyanto nānutiṣṭhanti me matam
sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ 3.32

sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati 3.33

indriyasyendriyasyārthe rāgadveṣau vyavasthitau
tayor na vaśam āgacchhet tau hy asya paripanthinau
3.34

śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ
3.35

arjuna uvāca

atha kena prayuktoyaṃ pāpaṃ carati pūruṣaḥ
anicchann api vārṣṇeya balād iva niyojitaḥ 3.36

śrībhagavān uvāca

kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ
mahāśano mahāpāpmā viddhy enam iha vairiṇam 3.37

dhūmenāvriyate vanhir yathādarśo malena ca
yatholbenāvṛto garbhas tathā tenedam āvṛtam 3.38

āvṛtaṃ jñānam etena jñānino nityavairiṇā
kāmarupeṇa kaunteya duṣpūreṇānalena ca 3.39

indriyāṇi mano buddhir asyādhiṣṭhānam ucyate
etair vimohayaty eṣa jñānam āvṛtya dehinam 3.40

tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha
pāpmānaṃ prajahi hy enaṃ jñānavijñānanāśanam 3.41

indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ
manasas tu parā buddhir yo buddheḥ paratas tu saḥ
3.42

evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam
ātmanā
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam 3.43

IV. atha caturthodhyāyaḥ.
(jñānakarmasaṃnyāsayogaḥ)

śrībhagavān uvāca

imaṃ vivasvate yogaṃ proktavān aham avyayam
vivasvān manave prāha manur ikṣvākavebravīt 4.1

evaṃ paramparāprāptam imaṃ rājarṣayo viduḥ
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa 4.2

sa evāyaṃ mayā tedya yogaḥ proktaḥ purātanaḥ
bhaktosi me sakhā ceti rahasyaṃ hy etad uttamam 4.3
arjuna uvāca

aparaṃ bhavato janma paraṃ janma vivasvataḥ
katham etad vijānīyāṃ tvam ādau proktavān iti 4.4

śrībhagavānuvāca

bahūni me vyatītāni janmāni tava cārjuna
tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa
4.5

ajopi sann avyayātmā bhūtānām īśvaropi san
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā
4.6

yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
4.7

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge 4.8

janma karma ca me divyam evaṃ yo vetti tattvataḥ
tyaktvā dehaṃ punarjanma naiti mām eti sorjuna 4.9

vītarāgabhayakrodhā manmayā mām upāśritāḥ
bahavo jñānatapasā pūtā madbhāvam āgatāḥ 4.10

ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy
aham
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
4.11

kāṃkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā 4.12

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ
tasya kartāram api māṃ viddhy akartāram avyayam
4.13

na māṃ karmāṇi limpanti na me karmaphale spṛhā
iti māṃ yobhijānāti karmabhir na sa badhyate 4.14

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ
kṛtam 4.15

kiṃ karma kimakarmeti kavayopy atra mohitāḥ
tat te karma pravakṣyāmi yaj jñātvā mokṣyaseśubhāt
4.16

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca
vikarmaṇaḥ
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ 4.17

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt
4.18

yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ
4.19

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ
karmaṇy abhipravṛttopi naiva kiṃcit karoti saḥ 4.20

nirāśīr yatacittātmā tyaktasarvaparigrahaḥ
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam 4.21

yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate 4.22

gatasaṅgasya muktasya jñānāvasthitacetasaḥ
yajñāyācarataḥ karma samagraṃ pravilīyate 4.23

brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā
hutam
brahmaiva tena gantavyaṃ brahmakarmasamādhinā
4.24

daivam evāpare yajñaṃ yoginaḥ paryupāsate
brahmāgnāv apare yajñaṃ yajñenaivopajuvhati 4.25

śrotrādīnīndriyāṇy anye saṃyamāgniṣu juvhati
śabdādīn viṣayān anya indriyāgniṣu juvhati 4.26

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare
ātmasaṃyamayogāgnau juvhati jñānadīpite 4.27

dravyayajñās tapoyajñā yogayajñās tathāpare
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ 4.28

apāne juvhati prāṇaṃ prāṇepānaṃ tathāpare
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ 4.29

apare niyatāhārāḥ prāṇān prāṇeṣu juvhati
sarvepy ete yajñavido yajñakṣapitakalmaṣāḥ 4.30

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam
nāyaṃ lokosty ayajñasya kutonyaḥ kurusattama 4.31

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase
4.32

śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate 4.33

tad viddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ 4.34

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi
4.35

api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi 4.36

yathaidhāṃsi samiddhognir bhasmasāt kuruterjuna
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā 4.37
na hi jñānena sadṛśaṃ pavitram iha vidyate
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati 4.38

śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati 4.39

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati
nāyaṃ lokosti na paro na sukhaṃ saṃśayātmanaḥ
4.40

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya 4.41

tasmād ajñānasañbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata
4.42

V. atha pañcamodhyāyaḥ. (saṃnyāsayogaḥ)

arjuna uvāca

saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi
yac chreya etayor ekaṃ tan me brūhi suniścitam 5.1

śrībhagavān uvāca

saṃnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate 5.2

jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate
5.3

sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ
ekam apy āsthitaḥ samyag ubhayor vindate phalam
5.4

yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api
gamyate
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati 5.5

saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ
yogayukto munir brahma nacireṇādhigacchati 5.6

yogayukto viśuddhātmā vijitātmā jitendriyaḥ
sarvabhūtātmabhūtātmā kurvann api na lipyate 5.7

naiva kiṃcit karomīti yukto manyeta tattvavit
paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ
śvasan 5.8

pralapan visṛjan gṛhṇann unmiṣan nimiṣann api
indriyāṇīndriyārtheṣu vartanta iti dhārayan 5.9

brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ
lipyate na sa pāpena padmapatram ivāmbhasā 5.10

kāyena manasā buddhyā kevalair indriyair api
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye
5.11
yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti
naiṣṭhikīm
ayuktaḥ kāmakāreṇa phale sakto nibadhyate 5.12

sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī
navadvāre pure dehī naiva kurvan na kārayan 5.13

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ
na karmaphalasaṃyogaṃ svabhāvas tu pravartate 5.14

nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ 5.15

jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ
teṣām ādityavaj jñānaṃ prakāśayati tat param 5.16

tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ
gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ 5.17

vidyāvinayasaṃpanne brāhmaṇe gavi hastini
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ 5.18

ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te
sthitāḥ 5.19

na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi
sthitaḥ 5.20

bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham
sa brahmayogayuktātmā sukham akṣayam aśnute 5.21

ye hi saṃsparśajā bhogā duḥkhayonaya eva te
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ 5.22

śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ
5.23

yontaḥsukhontarārāmas tathāntarjyotir eva yaḥ
sa yogī brahmanirvāṇaṃ brahmabhūtodhigacchati 5.24

labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ 5.25

kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām
abhito brahmanirvāṇaṃ vartate viditātmanām 5.26

sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare
bhruvoḥ
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau 5.27

yatendriyamanobuddhirmunir mokṣaparāyaṇaḥ
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ 5.28

bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati
5.29

VI. atha ṣaṣṭhodhyāyaḥ. (ātmasaṃyamayogaḥ)

śrībhagavān uvāca

anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ 6.1

yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava
na hy asaṃnyastasaṃkalpo yogī bhavati kaścana 6.2

ārurukṣor muner yogaṃ karma kāraṇam ucyate
yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate 6.3

yadā hi nendriyārtheṣu na karmasv anuṣajjate
sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate 6.4

uddhared ātmanātmānaṃ nātmānam avasādayet
ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ
6.5

bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ
anātmanas tu śatrutve vartetātmaiva śatruvat 6.6

jitātmanaḥ praśāntasya paramātmā samāhitaḥ
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ 6.7

jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ
yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ 6.8

suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate 6.9

yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ
ekākī yatacittātmā nirāśīr aparigrahaḥ 6.10

śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ
nātyucchritaṃ nātinīcaṃ cailājinakuśottaram 6.11

tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ
upaviśyāsane yuñjyād yogam ātmaviśuddhaye 6.12

samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ
saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan
6.13

praśāntātmā vigatabhīr brahmacārivrate sthitaḥ
manaḥ saṃyamya maccitto yukta āsīta matparaḥ 6.14

yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati
6.15

nātyaśnatas tu yogosti na caikāntam anaśnataḥ
na cātisvapnaśīlasya jāgrato naiva cārjuna 6.16

yuktāhāravihārasya yuktaceṣṭasya karmasu
yuktasvapnāvabodhasya yogo bhavati duḥkhahā 6.17

yadā viniyataṃ cittam ātmany evāvatiṣṭhate
niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā 6.18
yathā dīpo nivātastho neṅgate sopamā smṛtā
yogino yatacittasya yuñjato yogam ātmanaḥ 6.19

yatroparamate cittaṃ niruddhaṃ yogasevayā
yatra caivātmanātmānaṃ paśyann ātmani tuṣyati 6.20

sukham ātyantikaṃ yat tad buddhigrāhyam
atīndriyam
vetti yatra na caivāyaṃ sthitaś calati tattvataḥ 6.21

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ
tataḥ
yasmin sthito na duḥkhena guruṇāpi vicālyate 6.22

taṃ vidyād.h duḥkhasaṃyogaviyogaṃ yogasaṃjñitam
sa niścayena yoktavyo yogonirviṇṇacetasā 6.23

saṅkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ
manasaivendriyagrāmaṃ viniyamya samantataḥ 6.24

śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet
6.25

yato yato niścarati manaś cañcalam asthiram
tatas tato niyamyaitad ātmany eva vaśaṃ nayet 6.26

praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam
upaiti śāntarajasaṃ brahmabhūtam akalmaṣam 6.27

yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute
6.28

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani
īkṣate yogayuktātmā sarvatra samadarśanaḥ 6.29

yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati 6.30

sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ
sarvathā vartamānopi sa yogī mayi vartate 6.31

ātmaupamyena sarvatra samaṃ paśyati yorjuna
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ
6.32

arjuna uvāca

yoyaṃ yogas tvayā proktaḥ sāmyena madhusūdana
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām
6.33

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram 6.34

śrībhagavān uvāca

asañśayaṃ mahābāho mano durnigrahaṃ calam
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate 6.35
asaṃyatātmanā yogo duṣprāpa iti me matiḥ
vaśyātmanā tu yatatā śakyovāptum upāyataḥ 6.36

arjuna uvāca

ayatiḥ śraddhayopeto yogāc calitamānasaḥ
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati
6.37

kacchin nobhayavibhraṣṭaś chinnābhram iva naśyati
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi 6.38

etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ
tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate
6.39

śrībhagavān uvāca

pārtha naiveha nāmutra vināśas tasya vidyate
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati 6.40

prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭobhijāyate 6.41

athavā yoginām eva kule bhavati dhīmatām
etad dhi durlabhataraṃ loke janma yad īdṛśam 6.42

tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam
yatate ca tato bhūyaḥ saṃsiddhau kurunandana 6.43

pūrvābhyāsena tenaiva hriyate hy avaśopi saḥ
jijñāsur api yogasya śabdabrahmātivartate 6.44

prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ
anekajanmasaṃsiddhas tato yāti parāṃ gatim 6.45

tapasvibhyodhiko yogī jñānibhyopi matodhikaḥ
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna 6.46

yoginām api sarveṣāṃ madgatenāntarātmanā
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ
6.47

VII. atha saptamodhyāyaḥ. (jñānavijñānayogaḥ)

śrībhagavān uvāca

mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu
7.1

jñānaṃ tehaṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ
yaj jñātvā neha bhūyo.anyaj jñātavyam avaśiṣyate 7.2

manuṣyāṇāṃ sahasreṣu kaścid yatati siddhaye
yatatām api siddhānāṃ kaścin māṃ vetti tattvataḥ
7.3

bhūmir āponalo vāyuḥ khaṃ mano buddhir eva ca
ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā 7.4
apareyam itas tvanyāṃ prakṛtiṃ viddhi me parām
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat 7.5

etadyonīni bhūtāni sarvāṇīty upadhāraya
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā 7.6

mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃjaya
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva 7.7

raso.aham apsu kaunteya prabhāsmi śaśisūryayoḥ
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu 7.8

puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau
jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu 7.9

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam
buddhir buddhimatām asmi tejas tejasvinām aham
7.10

balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam
dharmāviruddho bhūteṣu kāmo.asmi bharatarṣabha
7.11.

ye caiva sātvikā bhāvā rājasās tāmasāś ca ye
matta eveti tān viddhi na tv ahaṃ teṣu te mayi 7.12

tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat
mohitaṃ nābhijānāti mām ebhyaḥ param avyayam
7.13

daivī hy eṣā guṇamayī mama māyā duratyayā
mām eva ye prapadyante māyām etāṃ taranti te 7.14

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ
māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ 7.15

caturvidhā bhajante māṃ janāḥ sukṛtinorjuna
ārto jijñāsur arthārthī jñānī ca bharatarṣabha 7.16

teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate
priyo hi jñāninotyartham ahaṃ sa ca mama priyaḥ
7.17

udārāḥ sarva evaite jñānī tv ātmaiva me matam
āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim
7.18

bahūnāṃ janmanām ante jñānavān māṃ prapadyate
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ 7.19

kāmais tais tair hṛtajñānāḥ prapadyantenyadevatāḥ
taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā
7.20

yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum
icchati
tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham
7.21

sa tayā śraddhayā yuktas tasyārādhanam īhate
labhate ca tataḥ kāmān mayaivaḥ vihitān hi tān 7.22

antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām
devān devayajo yānti madbhaktā yānti mām api 7.23

avyaktaṃ vyaktim āpannaṃ manyante mām
abuddhayaḥ
paraṃ bhāvam ajānanto mamāvyayam anuttamam
7.24

nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ
mūḍhoyaṃ nābhijānāti loko mām ajam avyayam 7.25

vedāhaṃ samatītāni vartamānāni cārjuna
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana 7.26

icchādveṣasamutthena dvandvamohena bhārata
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa 7.27

yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ
7.28

jarāmaraṇamokṣāya mām āśritya yatanti ye
te brahma tad viduḥ kṛtsnam adhyātmaṃ karma
cākhilam 7.29

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ
prayāṇakālepi ca māṃ te vidur yuktacetasaḥ 7.30

VIII. atha aṣṭamodhyāyaḥ. (akṣarabrahmayogaḥ)

arjuna uvāca

kiṃ tad brahma kim adhyātmaṃ kiṃ karma
puruṣottama
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate
8.1

adhiyajñaḥ kathaṃ kotra dehesmin madhusūdana
prayāṇakāle ca kathaṃ jñeyosi niyatātmabhiḥ 8.2

śrībhagavān uvāca

akṣaraṃ brahma paramaṃ svabhāvodhyātmam ucyate
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ 8.3

adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam
adhiyajñoham evātra dehe dehabhṛtāṃ vara 8.4

antakāle ca mām eva smaran muktvā kalevaram
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ
8.5

yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ 8.6

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca
mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ 8.7

abhyāsayogayuktena cetasā nānyagāminā
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan 8.8

kaviṃ purāṇam anuśāsitāraṃ
aṇor aṇīyāṃsam anusmared yaḥ
sarvasya dhātāram acintyarūpaṃ
ādityavarṇaṃ tamasaḥ parastāt 8.9

prayāṇakāle manasācalena
bhaktyā yukto yogabalena caiva
bhruvor madhye prāṇam āveśya samyak
sa taṃ paraṃ puruṣam upaiti divyam 8.10

yad akṣaraṃ vedavido vadanti
viśanti yad yatayo vītarāgāḥ
yad icchanto brahmacaryaṃ caranti
tat te padaṃ saṃgraheṇa pravakṣye 8.11

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca
mūrdhny ādhāyātmanaḥ prāṇam āsthito
yogadhāraṇām 8.12

om ity ekākṣaraṃ brahma vyāharan mām anusmaran
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim 8.13

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ 8.14

mām upetya punarjanma duḥkhālayam aśāśvatam
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ
8.15

ā brahmabhuvanāl lokāḥ punarāvartinorjuna
mām upetya tu kaunteya punarjanma na vidyate 8.16

sahasrayugaparyantam ahar yad brahmaṇo viduḥ
rātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ 8.17

avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame
rātryāgame pralīyante tatraivāvyaktasaṃjñake 8.18

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate
rātryāgamevaśaḥ pārtha prabhavaty aharāgame 8.19

paras tasmāt tu bhāvonyovyaktovyaktāt sanātanaḥ
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati 8.20

avyaktokṣara ity uktas tam āhuḥ paramāṃ gatim
yaṃ prāpya na nivartante tad dhāma paramaṃ mama
8.21

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā
yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam 8.22

yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha 8.23

agnir jotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam
tatra prayātā gacchanti brahma brahmavido janāḥ
8.24
dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam
tatra cāndramasaṃ jyotir yogī prāpya nivartate 8.25

śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate
ekayā yāty anāvṛttim anyayāvartate punaḥ 8.26
naite sṛtī pārtha jānan yogī muhyati kaścana
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna 8.27

vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yat puṇyaphalaṃ pradiṣṭam
atyeti tat sarvam idaṃ viditvā
yogī paraṃ sthānam upaiti cādyam 8.28

IX. atha navamodhyāyaḥ. (rājavidyārājaguhyayogaḥ)

śrībhagavān uvāca

idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave
jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyaseśubhāt 9.1

rājavidyā rājaguhyaṃ pavitram idam uttamam
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum
avyayam 9.2

aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa
aprāpya māṃ nivartante mṛtyusaṃsāravartmani 9.3

mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā
matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ 9.4

na ca matsthāni bhūtāni paśya me yogam aiśvaram
bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ
9.5

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān
tathā sarvāṇi bhūtāni matsthānīty upadhāraya 9.6

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām
kalpakṣaye punas tāni kalpādau visṛjāmy aham 9.7

prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ
bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt 9.8

na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya
udāsīnavad āsīnam asaktaṃ teṣu karmasu 9.9

mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram
hetunānena kaunteya jagad viparivartate 9.10

avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam
paraṃ bhāvam ajānanto mama bhūtamaheśvaram 9.11

moghāśā moghakarmāṇo moghajñānā vicetasaḥ
rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ 9.12

mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ
bhajanty ananyamanaso jñātvā bhūtādim avyayam
9.13

satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ
namasyantaś ca māṃ bhaktyā nityayuktā upāsate 9.14

jñānayajñena cāpy anye yajanto mām upāsate
ekatvena pṛthaktvena bahudhā viśvatomukham 9.15

ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham
mantro.aham aham evājyam aham agnir ahaṃ hutam
9.16

pitāham asya jagato mātā dhātā pitāmahaḥ
vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca 9.17

gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyam
9.18

tapāmy aham ahaṃ varṣaṃ nigṛṇhāmy utsṛjāmi ca
amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna 9.19

traividyā māṃ somapāḥ pūtapāpā
yajñair iṣṭvā svargatiṃ prārthayante
te puṇyam āsādya surendralokaṃ
aśnanti divyān divi devabhogān 9.20

te taṃ bhuktvā svargalokaṃ viśālaṃ
kṣīṇe puṇye martyalokaṃ viśanti
evaṃ trayīdharmam anuprapannā
gatāgataṃ kāmakāmā labhante 9.21

ananyāś cintayanto māṃ ye janāḥ paryupāsate
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham
9.22

yepy anyadevatābhaktā yajante śraddhayānvitāḥ
tepi mām eva kaunteya yajanty avidhipūrvakam 9.23

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca
na tu mām abhijānanti tattvenātaś cyavanti te 9.24

yānti devavratā devān pitṛn yānti pitṛvratāḥ
bhūtāni yānti bhūtejyā yānti madyājinopi mām 9.25

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā
prayacchati
tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ
9.26

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat
yat tapasyasi kaunteya tat kuruṣva madarpaṇam 9.27

śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ
saṃnyāsayogayuktātmā vimukto mām upaiṣyasi 9.28

samohaṃ sarvabhūteṣu na me dveṣyosti na priyaḥ
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham
9.29

api cet sudurācāro bhajate mām ananyabhāk
sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ
9.30

kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ
nigacchhati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati 9.31

māṃ hi pārtha vyapāśritya yepi syuḥ pāpayonayaḥ
striyo vaiśyās tathā śūdrās tepi yānti parāṃ gatim
9.32

kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā
anityam asukhaṃ lokam imaṃ prāpya bhajasva mām
9.33

manmanā bhava madbhakto madyājī māṃ namaskuru
mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ
9.34

X. atha daśamodhyāyaḥ. (vibhūtiyogaḥ)

śrībhagavānuvāca

bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ
yat tehaṃ prīyamāṇāya vakṣyāmi hitakāmyayā 10.1

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ
aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ 10.2

yo mām ajam anādiṃ ca vetti lokamaheśvaram
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate
10.3

buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ
śamaḥ
sukhaṃ duḥkhaṃ bhavobhāvo bhayaṃ cābhayam eva
ca 10.4

ahiṃsā samatā tuṣṭis tapo dānaṃ yaśoyaśaḥ
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ
10.5

maharṣayaḥ sapta pūrve catvāro manavas tathā
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ 10.6

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ
sovikampena yogena yujyate nātra saṃśayaḥ 10.7

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ 10.8

maccittā madgataprāṇā bodhayantaḥ parasparam
kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca
10.9

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam
dadāmi buddhiyogaṃ taṃ yena mām upayānti te
10.10

teṣām evānukampārtham aham ajñānajaṃ tamaḥ
nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā 10.11
arjuna uvāca

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ
bhavān
puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum
10.12

āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me 10.13

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ
10.14

svayam evātmanātmānaṃ vettha tvaṃ puruṣottama
bhūtabhāvana bhūteśa devadeva jagatpate 10.15

vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ
yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi
10.16

kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan
keṣu keṣu ca bhāveṣu cintyosi bhagavan mayā 10.17

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti memṛtam 10.18

śrībhagavān uvāca

hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ
prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me
10.19

aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ
aham ādiś ca madhyaṃ ca bhūtānām anta eva ca
10.20

ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān
marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī 10.21

vedānāṃ sāmavedosmi devānām asmi vāsavaḥ
indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā 10.22

rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām
vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham 10.23

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha
bṛhaspatim
senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ 10.24

maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram
yajñānāṃ japayajñosmi sthāvarāṇāṃ himālayaḥ 10.25

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ
10.26

uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam 10.27

āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk
prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ
10.28

anantaś cāsmi nāgānāṃ varuṇo yādasām aham
pitṛṇām aryamā cāsmi yamaḥ saṃyamatām aham
10.29

pralhādaś cāsmi daityānāṃ kālaḥ kalayatām aham
mṛgāṇāṃ ca mṛgendrohaṃ vainateyaś ca pakṣiṇām
10.30

pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham
jhaṣāṇāṃ makaraś cāsmi strotasām asmi jāhnavī 10.31

sargāṇām ādir antaś ca madhyaṃ caivāham arjuna
adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham
10.32

akṣarāṇām akārosmi dvandvaḥ sāmāsikasya ca
aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ 10.33

mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām
kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā
10.34

bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham
māsānāṃ mārgaśīrṣoham ṛtūnāṃ kusumākaraḥ 10.35

dyutaṃ chalayatām asmi tejas tejasvinām aham
jayosmi vyavasāyosmi sattvaṃ sattvavatām aham
10.36

vṛṣṇīnāṃ vāsudevosmi pāṇḍavānāṃ dhanaṃjayaḥ
munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ 10.37

daṇḍo damayatām asmi nītir asmi jigīṣatām
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām
aham 10.38

yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna
na tad asti vinā yat syān mayā bhūtaṃ carācaram
10.39

nāntosti mama divyānāṃ vibhūtīnāṃ paraṃtapa
eṣa tūddeśataḥ prokto vibhūter vistaro mayā 10.40

yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā
tat tad evāvagaccha tvaṃ mama tejoṃśasaṃbhavam
10.41

athavā bahunaitena kiṃ jñātena tavārjuna
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat
10.42

XI. athaikādaśodhyāyaḥ. (viśvarūpadarśanayogaḥ)

arjuna uvāca

madanugrahāya paramaṃ guhyam
adhyātmasaṃjñitam
yat tvayoktaṃ vacas tena mohoyaṃ vigato mama 11.1

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā
tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam
11.2

evam etad yathāttha tvam ātmānaṃ parameśvara
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama 11.3

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho
yogeśvara tato me tvaṃ darśayātmānam avyayam 11.4

śrībhagavān uvāca

paśya me pārtha rūpāṇi śataśotha sahastraśaḥ
nānāvidhāni divyāni nānāvarṇākṛtīni ca 11.5

paśyādityān vasūn rudrān aśvinau marutas tathā
bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata 11.6

ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram
mama dehe guḍākeśa yac cānyad draṣṭum icchasi 11.7

na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā
divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram 11.8

sañjaya uvāca

evam uktvā tato rājan mahāyogeśvaro hariḥ
darśayām āsa pārthāya paramaṃ rūpam aiśvaram 11.9

anekavaktranayanam anekādbhutadarśanam
anekadivyābharaṇaṃ divyānekodyatāyudham 11.10

divyamālyāmbaradharaṃ divyagandhānulepanam
sarvāścaryamayaṃ devam anantaṃ viśvatomukham
11.11

divi sūryasahastrasya bhaved yugapad utthitā
yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ
11.12

tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā
apaśyad devadevasya śarīre pāṇḍavas tadā 11.13

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata 11.14

arjuna uvāca

paśyāmi devāṃs tava deva dehe
sarvāṃs tathā bhūtaviśeṣasaṃghān
brahmāṇam īśaṃ kamalāsanasthaṃ
ṛṣīṃś ca sarvān uragāṃś ca divyān 11.15

anekabāhūdaravaktranetraṃ
paśyāmi tvāṃ sarvatonantarūpam
nāntaṃ na madhyaṃ na punas tavādiṃ
paśyāmi viśveśvara viśvarūpa 11.16
kirīṭinaṃ gadinaṃ cakriṇaṃ ca
tejorāśiṃ sarvato dīptimantam
paśyāmi tvāṃ durnirīkṣyaṃ samantād
dīptānalārkadyutim aprameyam 11.17

tvam akṣaraṃ paramaṃ veditavyaṃ
tvam asya viśvasya paraṃ nidhānam
tvam avyayaḥ śāśvatadharmagoptā
sanātanas tvaṃ puruṣo mato me 11.18

anādimadhyāntam anantavīryam
anantabāhuṃ śaśisūryanetram
paśyāmi tvāṃ dīptahutāśavaktraṃ
svatejasā viśvam idaṃ tapantam 11.19

dyāvāpṛthivyor idam antaraṃ hi
vyāptaṃ tvayaikena diśaś ca sarvāḥ
dṛṣṭvādbhutaṃ rupam ugraṃ tavedaṃ
lokatrayaṃ pravyathitaṃ mahātman 11.20

amī hi tvāṃ surasaṃghā viśanti
kecid bhītāḥ prāñjalayo gṛṇanti
svastīty uktvā maharṣisiddhasaṃghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ 11.21

rudrādityā vasavo ye ca sādhyā
viśveśvinau marutaś coṣmapāś ca
gandharvayakṣāsurasiddhasaṃghā
vīkṣante tvāṃ vismitāś caiva sarve 11.22

rūpaṃ mahat te bahuvaktranetraṃ
mahābāho bahubāhūrupādam
bahūdaraṃ bahudañṣṭrākarālaṃ
dṛṣṭvā lokāḥ pravyathitās tathāham 11.23

nabhaḥspṛśaṃ dīptam anekavarṇaṃ
vyāttānanaṃ dīptaviśālanetram
dṛṣṭvā hi tvāṃ pravyathitāntarātmā
dhṛtiṃ na vindāmi śamaṃ ca viṣṇo 11.24

daṃṣṭrākarālāni ca te mukhāni
dṛṣṭvaiva kālānalasaṃnibhāni
diśo na jāne na labhe ca śarma
prasīda deveśa jagannivāsa 11.25

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṃghaiḥ
bhīṣmo droṇaḥ sūtaputras tathāsau
sahāsmadīyair api yodhamukhyaiḥ 11.26

vaktrāṇi te tvaramāṇā viśanti
daṃṣṭrākarālāni bhayānakāni
kecid vilagnā daśanāntareṣu
saṃdṛśyante cūrṇitair uttamāṅgaiḥ 11.27

yathā nadīnāṃ bahavombuvegāḥ
samudram evābhimukhā dravanti
tathā tavāmī naralokavīrā
viśanti vaktrāṇy abhivijvalanti 11.28

yathā pradīptaṃ jvalanaṃ pataṅgā
viśanti nāśāya samṛddhavegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddhavegāḥ 11.29

lelihyase grasamānaḥ samantāl
lokān samagrān vadanair jvaladbhiḥ
tejobhir āpūrya jagat samagraṃ
bhāsas tavogrāḥ pratapanti viṣṇo 11.30

ākhyāhi me ko bhavān ugrarūpo
namostu te devavara prasīda
vijñātum icchāmi bhavantam ādyaṃ
na hi prajānāmi tava pravṛttim 11.31

śrībhagavān uvāca

kālosmi lokakṣayakṛt pravṛddho
lokān samāhartum iha pravṛttaḥ
ṛtepi tvāṃ na bhaviṣyanti sarve
yevasthitāḥ pratyanīkeṣu yodhāḥ 11.32

tasmāt tvam uttiṣṭha yaśo labhasva
jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham
mayaivaite nihatāḥ pūrvam eva
nimittamātraṃ bhava savyasācin 11.33

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca
karṇaṃ tathānyān api yodhavīrān
mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān 11.34

sañjaya uvāca

etac chrutvā vacanaṃ keśavasya
kṛtāñjalir vepamānaḥ kirīṭī
namaskṛtvā bhūya evāha kṛṣṇaṃ
sagadgadaṃ bhītabhītaḥ praṇamya 11.35

arjuna uvāca

sthāne hṛṣīkeśa tava prakīrtyā
jagat prahṛṣyaty anurajyate ca
rakṣāṃsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṃghāḥ 11.36

kasmāc ca te na nameran mahātman
garīyase brahmaṇopy ādikartre
ananta deveśa jagannivāsa
tvam akṣaraṃ sad asat tatparaṃ yat 11.37

tvam ādidevaḥ puruṣaḥ purāṇas
tvam asya viśvasya paraṃ nidhānam
vettāsi vedyaṃ ca paraṃ ca dhāma
tvayā tataṃ viśvam anantarūpa 11.38

vāyur yamognir varuṇaḥ śaśāṅkaḥ
prajāpatis tvaṃ prapitāmahaś ca
namo namas testu sahastrakṛtvaḥ
punaś ca bhūyopi namo namas te 11.39
namaḥ purastād atha pṛṣṭhatas te
namostu te sarvata eva sarva
anantavīryāmitavikramas tvaṃ
sarvaṃ samāpnoṣi tatosi sarvaḥ 11.40

sakheti matvā prasabhaṃ yad uktaṃ
he kṛṣṇa he yādava he sakheti
ajānatā mahimānaṃ tavedaṃ
mayā pramādāt praṇayena vāpi 11.41

yac cāvahāsārtham asatkṛtosi
vihāraśayyāsanabhojaneṣu
ekothavāpy acyuta tatsamakṣaṃ
tat kṣāmaye tvām aham aprameyam 11.42

pitāsi lokasya carācarasya
tvam asya pūjyaś ca gurur garīyān
na tvatsamosty abhyadhikaḥ kutonyo
lokatrayepy apratimaprabhāva 11.43

tasmāt praṇamya praṇidhāya kāyaṃ
prasādaye tvām aham īśam īḍyam
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum 11.44

adṛṣṭapūrvaṃ hṛṣitosmi dṛṣṭvā
bhayena ca pravyathitaṃ mano me
tad eva me darśaya deva rūpaṃ
prasīda deveśa jagannivāsa 11.45

kirīṭinaṃ gadinaṃ cakrahastaṃ
icchāmi tvāṃ draṣṭum ahaṃ tathaiva
tenaiva rūpeṇa caturbhujena
sahastrabāho bhava viśvamūrte 11.46

śrībhagavān uvāca

mayā prasannena tavārjunedaṃ
rūpaṃ paraṃ darśitam ātmayogāt
tejomayaṃ viśvam anantam ādyaṃ
yan me tvadanyena na dṛṣṭapūrvam 11.47

na veda yajñādhyayanair na dānaiḥ
na ca kriyābhir na tapobhir ugraiḥ
evaṃrūpaḥ śakya ahaṃ nṛloke
draṣṭuṃ tvadanyena kurupravīra 11.48

mā te vyathā mā ca vimūḍhabhāvo
dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam
vyapetabhīḥ prītamanāḥ punas tvaṃ
tad eva me rūpam idaṃ prapaśya 11.49

sañjaya uvāca

ity arjunaṃ vāsudevas tathoktvā
svakaṃ rūpaṃ darśayām āsa bhūyaḥ
āśvāsayām āsa ca bhītam enaṃ
bhūtvā punaḥ saumyavapur mahātmā 11.50

arjuna uvāca
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana
idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ 11.51

śrībhagavān uvāca

sudurdarśam idaṃ rūpaṃ dṛṣṭvān asi yan mama
devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ 11.52

nāhaṃ vedair na tapasā na dānena na cejyayā
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā
11.53

bhaktyā tv ananyayā śakya aham evaṃvidhorjuna
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa
11.54

matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ
nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava 11.55

XII. atha dvādaśodhyāyaḥ. (bhaktiyogaḥ)

arjuna uvāca

evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate
ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ
12.1

śrībhagavān uvāca

mayy āveśya mano ye māṃ nityayuktā upāsate
śraddhayā parayopetāḥ te me yuktatamā matāḥ 12.2

ye tv akṣaram anirdeśyaṃ avyaktaṃ paryupāsate
sarvatragam acintyaṃ ca kūṭasthaṃ acalaṃ dhruvam
12.3

saṃniyamyendriyagrāmaṃ sarvatra samabuddhayāḥ
te prāpnuvanti mām eva sarvabhūtahite ratāḥ 12.4

kleśodhikataras teṣāṃ avyaktāsaktacetasām
avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate 12.5

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparaḥ
ananyenaiva yogena māṃ dhyāyanta upāsate 12.6

teṣāṃ ahaṃ samuddhartā mṛtyusaṃsārasāgarāt
bhavāmi na cirāt pārtha mayy āveśitacetasām 12.7

mayy eva mana ādhatsva mayi buddhiṃ niveśaya
nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ 12.8

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram
abhyāsayogena tato mām ichāptuṃ dhanaṃjaya 12.9

abhyāsepy asamarthosi matkarmaparamo bhava
madartham api karmāṇi kurvan siddhim avāpsyasi
12.10

athaitad apy aśaktosi kartuṃ madyogam āśritaḥ
sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān 12.11
śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate
dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram
12.12

adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca
nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī
12.13

saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ
mayy arpitamanobuddhir yo madbhaktaḥ sa me
priyaḥ 12.14

yasmān nodvijate loko lokān nodvijate ca yaḥ
harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ
12.15

anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ
sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ
12.16

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati
śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ
12.17

samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ
śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ 12.18

tulyanindāstutir maunī saṃtuṣṭo yena kenacit
aniketaḥ sthiramatir bhaktimān me priyo naraḥ 12.19

ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate
śraddadhānā matparamā bhaktās tetīva me priyāḥ
12.20

XIII. atha trayodaśodhyāyaḥ.
(kṣetrakṣetrajñavibhāgayogaḥ)

arjuna uvāca

prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñam eva ca
etad veditum icchāmi jñānaṃ jñeyaṃ ca keśava 13.1

śrībhagavān uvāca

idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate
etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ 13.2

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata
kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ
mama 13.3

tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat
sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu 13.4

ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak
brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ 13.5

mahābhūtāny ahaṃkāro buddhir avyaktam eva ca
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ 13.6

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā
dhṛtiḥ
etat kṣetraṃ samāsena savikāram udāhṛtam 13.7

amānitvam adambhitvam ahiṃsā kṣāntir ārjavam
ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ
13.8

indriyārtheṣu vairāgyam anahaṃkāra eva ca
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam 13.9

asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu 13.10

mayi cānanyayogena bhaktir avyabhicāriṇī
viviktadeśasevitvam aratir janasaṃsadi 13.11

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam
etaj jñānam iti proktam ajñānaṃ yad atonyathā 13.12

jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute
anādimat paraṃ brahma na sat tan nāsad ucyate
13.13

sarvataḥ pāṇipādaṃ tat sarvatokṣiśiromukham
sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati 13.14

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam
asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca
13.15

bahir antaś ca bhūtānām acaraṃ caram eva ca
sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat
13.16

avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam
bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca
13.17

jyotiṣām api taj jyotis tamasaḥ param ucyate
jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam
13.18

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ sanāsataḥ
madbhakta etad vijñāya madbhāvāyopapadyate 13.19

prakṛtiṃ puruṣaṃ caiva viddhy anādi ubhāv api
vikārāñś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān
13.20

kārya kāraṇa kartṛtve hetuḥ prakṛtir ucyate
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate
13.21

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān
kāraṇaṃ guṇasaṅgosya sadasadyonijanmasu 13.22

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ
paramātmeti cāpyukto dehesmin puruṣaḥ paraḥ 13.23

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha
sarvathā vartamānopi na sa bhūyobhijāyate 13.24

dhyānenātmani paśyanti kecid ātmānam ātmanā
anye sāṃkhyena yogena karmayogena cāpare 13.25

anye tv evam ajānantaḥ śrutvānyebhya upāsate
tepi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ 13.26

yāvat saṃjāyate kiṃcit sattvaṃ sthāvarajaṅgamam
kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha
13.27
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati 13.28

samaṃ paśyan hi sarvatra samavasthitam īśvaram
na hinasty ātmanātmānaṃ tato yāti parāṃ gatim
13.29

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ
yaḥ paśyati tathātmānam akartāraṃ sa paśyati 13.30

yadā bhūtapṛthagbhāvam ekastham anupaśyati
tata eva ca vistāraṃ brahma saṃpadyate tadā 13.31

anāditvān nirguṇatvāt paramātmāyam avyayaḥ
śarīrasthopi kaunteya na karoti na lipyate 13.32

yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate
sarvatrāvasthito dehe tathātmā nopalipyate 13.33

yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata
13.34

kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā
bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param 13.35

XIV. atha caturdaśodhyāyaḥ.
(guṇatrayavibhāgayogaḥ)

śrībhagavān uvāca

paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam
uttamam
yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ
14.1

idaṃ jñānam upāśritya mama sādharmyam āgatāḥ
sargepi nopajāyante pralaye na vyathanti ca 14.2

mama yonir mahad brahma tasmin garbhaṃ dadhāmy
aham
saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata 14.3

sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ
tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā 14.4

sattvaṃ rajas tama iti guṇāḥ prakṛtisambhavāḥ
nibadhnanti mahābāho dehe dehinam avyayam 14.5

tatra sattvaṃ nirmalatvāt prakāśakam anāmayam
sukhasaṅgena badhnāti jñānasaṅgena cānagha 14.6

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam
tan nibadhnāti kaunteya karmasaṅgena dehinam 14.7

tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām
pramādālasyanidrābhis tan nibadhnāti bhārata 14.8

sattvaṃ sukhe saṃjayati rajaḥ karmaṇi bhārata
jñānam āvṛtya tu tamaḥ pramāde saṃjayaty uta 14.9

rajas tamaś cābhibhūya sattvaṃ bhavati bhārata
rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā
14.10

sarvadvāreṣu dehesmin prakāśa upajāyate
jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta
14.11

lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā
rajasy etāni jāyante vivṛddhe bharatarṣabha 14.12

aprakāśopravṛttiś ca pramādo moha eva ca
tamasy etāni jāyante vivṛddhe kurunandana 14.13

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt
tadottamavidāṃ lokān amalān pratipadyate 14.14

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate
tathā pralīnas tamasi mūḍhayoniṣu jāyate 14.15

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam
rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam
14.16

sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca
pramādamohau tamaso bhavatojñānam eva ca 14.17

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti
rājasāḥ
jaghanyaguṇavṛttisthā adho gacchhanti tāmasāḥ 14.18

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati
guṇebhyaś ca paraṃ vetti madbhāvaṃ sodhigacchhati
14.19

guṇān etān atītya trīn dehī dehasamudbhavān
janmamṛtyujarāduḥkhair vimuktomṛtam aśnute 14.20

arjuna uvāca

kair liṅgais trīn guṇān etān atīto bhavati prabho
kimācāraḥ kathaṃ caitāṃs trīn guṇān ativartate 14.21

śrībhagavān uvāca

prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava
ta dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati 14.22

udāsīnavad āsīno guṇair yo na vicālyate
guṇā vartanta ity eva yovatiṣṭhati neṅgate 14.23

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ
tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ 14.24

mānāpamānayos tulyas tulyo mitrāripakṣayoḥ
sarvārambhaparityāgī guṇātītaḥ sa ucyate 14.25

māṃ ca yovyabhicāreṇa bhaktiyogena sevate
sa guṇān samatītyaitān brahmabhūyāya kalpate 14.26

brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca
śāśvatasya ca dharmasya sukhasyaikāntikasya ca 14.27


XV. atha pañcadaśodhyāyaḥ. (puruṣottamayogaḥ)

śrībhagavān uvāca

ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyam
chandāṃsi yasya parṇāni yas taṃ veda sa vedavit 15.1

adhaś cordhvaṃ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ
adhaś ca mūlāny anusaṃtatāni
karmānubandhīni manuṣyaloke 15.2

na rūpam asyeha tathopalabhyate
nānto na cādir na ca saṃpratiṣṭhā
aśvattham enaṃ suvirūḍhamūlaṃ
asaṅgaśastreṇa dṛḍhena chittvā 15.3

tataḥ padaṃ tatparimārgitavyaṃ
yasmin gatā na nivartanti bhūyaḥ
tameva cādyaṃ puruṣaṃ prapadye
yataḥ pravṛttiḥ prasṛtā purāṇī 15.4

nirmānamohā jitasaṅgadoṣā
adhyātmanityā vinivṛttakāmāḥ
dvandvair vimuktāḥ sukhaduḥkhasaṃjñaiḥ
gacchhanty amūḍhāḥ padam avyayaṃ tat 15.5

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṃ mama
15.6

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati 15.7

śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
gṛhitvaitāni saṃyāti vāyur gandhān ivāśayāt 15.8

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate 15.9

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ 15.10
yatanto yoginaś cainaṃ paśyanty ātmany avasthitam
yatantopy akṛtātmāno nainaṃ paśyanty acetasaḥ 15.11

yad ādityagataṃ tejo jagad bhāsayatekhilam
yac candramasi yac cāgnau tat tejo viddhi māmakam
15.12

gām āviśya ca bhūtāni dhārayāmy aham ojasā
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
15.13

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ
prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham
15.14

sarvasya cāhaṃ hṛdi saṃniviṣṭo
mattaḥ smṛtir jñānam apohanaṃ ca
vedaiś ca sarvair aham eva vedyo
vedāntakṛd vedavid eva cāham 15.15

dvāv imau puruṣau loke kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭasthokṣara ucyate 15.16

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
yo lokatrayam āviśya bibharty avyaya īśvaraḥ 15.17

yasmāt kṣaram atītoham akṣarād api cottamaḥ
atosmi loke vede ca prathitaḥ puruṣottamaḥ 15.18

yo mām evam asaṃmūḍho jānāti puruṣottamam
sa sarvavid bhajati māṃ sarvabhāvena bhārata 15.19

iti guhyatamaṃ śāstram idam uktaṃ mayānagha
etat buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata
15.20

XVI. atha ṣoḍaśodhyāyaḥ.
(daivāsurasaṃpadvibhāgayogaḥ)

śrībhagavān uvāca

abhayaṃ sattvasaṃśuddhir jñānayogavyavasthitiḥ
dānaṃ damaś ca yajñaś ca svādhyāyas tapa ārjavam
16.1

ahiṃsā satyam akrodhas tyāgaḥ śāntir apaiśunam
dayā bhūteṣv aloluptvaṃ mārdavaṃ hrīr acāpalam
16.2

tejaḥ kṣamā dhṛtiḥ śaucam adroho nātimānitā
bhavanti saṃpadaṃ daivīm abhijātasya bhārata 16.3

dambho darpobhimānaś ca krodhaḥ pāruṣyam eva ca
ajñānaṃ cābhijātasya pārtha saṃpadam āsurīm 16.4

daivī saṃpad vimokṣāya nibandhāyāsurī matā
mā śucaḥ saṃpadaṃ daivīm abhijātosi pāṇḍava 16.5

dvau bhūtasargau lokesmin daiva āsura eva ca
daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu 16.6
pravṛttiṃ ca nivṛttiṃ ca janā na vidur āsurāḥ
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate 16.7

asatyam apratiṣṭhaṃ te jagad āhur anīśvaram
aparasparasaṃbhūtaṃ kim anyat kāmahaitukam 16.8

etāṃ dṛṣṭim avaṣṭabhya naṣṭātmānolpabuddhayaḥ
prabhavanty ugrakarmāṇaḥ kṣayāya jagatohitāḥ 16.9

kāmam āśritya duṣpūraṃ dambhamānamadānvitāḥ
mohād gṛhītvāsadgrāhān pravartanteśucivratāḥ 16.10

cintām aparimeyāṃ ca pralayāntām upāśritāḥ
kāmopabhogaparamā etāvad iti niścitāḥ 16.11

āśāpāśaśatair baddhāḥ kāmakrodhaparāyaṇāḥ
īhante kāmabhogārtham anyāyenārthasaṃcayān 16.12

idam adya mayā labdham imaṃ prāpsye manoratham
idam astīdam api me bhaviṣyati punar dhanam 16.13

asau mayā hataḥ śatrur haniṣye cāparān api
īśvaro.aham ahaṃ bhogī siddhohaṃ balavān sukhī
16.14

āḍhyobhijanavān asmi konyosti sadṛśo mayā
yakṣye dāsyāmi modiṣya ity ajñānavimohitāḥ 16.15

anekacittavibhrāntā mohajālasamāvṛtāḥ
prasaktāḥ kāmabhogeṣu patanti narakeśucau 16.16

ātmasaṃbhāvitāḥ stabdhā dhanamānamadānvitāḥ
yajante nāmayajñais te dambhenāvidhipūrvakam 16.17

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca
saṃśritāḥ
mām ātmaparadeheṣu pradviṣantobhyasūyakāḥ 16.18

tān ahaṃ dviṣataḥ krurān saṃsāreṣu narādhamān
kṣipāmy ajasram aśubhān āsurīṣv eva yoniṣu 16.19

āsurīṃ yonim āpannā mūḍhā janmanijanmani
mām aprāpyaiva kaunteya tato yānty adhamāṃ gatim
16.20

trividhaṃ narakasyedaṃ dvāraṃ nāśanam ātmanaḥ
kāmaḥ krodhas tathā lobhas tasmād etat trayaṃ
tyajet 16.21

etair vimuktaḥ kaunteya tamodvārais tribhir naraḥ
ācaraty ātmanaḥ śreyas tato yāti parāṃ gatim 16.22

yaḥ śāstravidhim utsṛjya vartate kāmakārataḥ
na sa siddhim avāpnoti na sukhaṃ na parāṃ gatim
16.23

tasmāc chāstraṃ pramāṇaṃ te
kāryākāryavyavasthitau
jñātvā śāstravidhānoktaṃ karma kartum ihārhasi
16.24
XVII. atha saptadaśodhyāyaḥ.
(śraddhātrayavibhāgayogaḥ)

arjuna uvāca

ye śāstravidhim utsṛjya yajante śraddhayānvitāḥ
teṣāṃ niṣṭhā tu kā kṛṣṇa sattvam āho rajas tamaḥ 17.1

śrībhagavān uvāca

trividhā bhavati śraddhā dehināṃ sā svabhāvajā
sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu 17.2

sattvānurūpā sarvasya śraddhā bhavati bhārata
śraddhāmayoyaṃ puruṣo yo yacchraddhaḥ sa eva saḥ
17.3

yajante sāttvikā devān yakṣarakṣāṃsi rājasāḥ
pretān bhūtagaṇāñś cānye yajante tāmasā janāḥ 17.4

aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ
dambhāhaṃkārasaṃyuktāḥ kāmarāgabalānvitāḥ 17.5

karṣayantaḥ śarīrasthaṃ bhūtagrāmam acetasaḥ
māṃ caivāntaḥśarīrasthaṃ tān viddhy āsuraniścayān
17.6

āhāras tv api sarvasya trividho bhavati priyaḥ
yajñas tapas tathā dānaṃ teṣāṃ bhedam imaṃ śṛṇu
17.7

āyuḥsattvabalārogyasukhaprītivivardhanāḥ
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ
17.8

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ 17.9

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat
ucchiṣṭam api cāmedhyaṃ bhojanaṃ tāmasapriyam
17.10

aphalāṅkṣibhir yajño vidhidṛṣṭo ya ijyate
yaṣṭavyam eveti manaḥ samādhāya sa sāttvikaḥ 17.11

abhisaṃdhāya tu phalaṃ dambhārtham api caiva yat
ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam 17.12

vidhihīnam asṛṣṭānnaṃ mantrahīnam adakṣiṇam
śraddhāvirahitaṃ yajñaṃ tāmasaṃ paricakṣate 17.13

devadvijaguruprājñapūjanaṃ śaucam ārjavam
brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate 17.14

anudvegakaraṃ vākyaṃ satyaṃ priyahitaṃ ca yat
svādhyāyābhyasanaṃ caiva vāṅmayaṃ tapa ucyate
17.15

manaḥprasādaḥ saumyatvaṃ maunam ātmavinigrahaḥ
bhāvasaṃśuddhir ity etat tapo mānasam ucyate 17.16
śraddhayā parayā taptaṃ tapas tat trividhaṃ naraiḥ
aphalākāṅkṣibhir yuktaiḥ sāttvikaṃ paricakṣate 17.17

satkāramānapūjārthaṃ tapo dambhena caiva yat
kriyate tad iha proktaṃ rājasaṃ calam adhruvam
17.18

mūḍhagrāheṇātmano yat pīḍayā kriyate tapaḥ
parasyotsādanārthaṃ vā tat tāmasam udāhṛtam 17.19

dātavyam iti yad dānaṃ dīyatenupakāriṇe
deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ smṛtam
17.20

yat tu prattyupakārārthaṃ phalam uddiśya vā punaḥ
dīyate ca parikliṣṭaṃ tad dānaṃ rājasaṃ smṛtam
17.21

adeśakāle yad dānam apātrebhyaś ca dīyate
asatkṛtam avajñātaṃ tat tāmasam udāhṛtam 17.22

oṃ tat sad iti nirdeśo brahmaṇas trividhaḥ smṛtaḥ
brāhmaṇās tena vedāś ca yajñāś ca vihitāḥ purā 17.23

tasmād om ity udāhṛtya yajñadānatapaḥkriyāḥ
pravartante vidhānoktāḥ satataṃ brahmavādinām
17.24

tad ity anabhisaṃdhāya phalaṃ yajñatapaḥkriyāḥ
dānakriyāś ca vividhāḥ kriyante mokṣakāṅkṣibhiḥ
17.25

sadbhāve sādhubhāve ca sad ity etat prayujyate
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate
17.26

yajñe tapasi dāne ca sthitiḥ sad iti cocyate
karma caiva tadarthīyaṃ sad ity evābhidhīyate 17.27

aśraddhayā hutaṃ dattaṃ tapas taptaṃ kṛtaṃ ca yat
asad ity ucyate pārtha na ca tat prepya no iha 17.28

XVIII. athāṣṭādaśodhyāyaḥ. (mokṣasaṃnyāsayogaḥ)

arjuna uvāca

saṃnyāsasya mahābāho tattvam icchāmi veditum
tyāgasya ca hṛṣīkeśa pṛthak keśiniṣūdana 18.1

śrībhagavān uvāca

kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo
viduḥ
sarvakarmaphalatyāgaṃ prāhus tyāgaṃ vicakṣaṇāḥ
18.2

tyājyaṃ doṣavad ity eke karma prāhur manīṣiṇaḥ
yajñadānatapaḥkarma na tyājyam iti cāpare 18.3

niścayaṃ śṛṇu me tatra tyāge bharatasattama
tyāgo hi puruṣavyāghra trividhaḥ saṃprakīrtitaḥ 18.4

yajñadānatapaḥkarma na tyājyaṃ kāryam eva tat
yajño dānaṃ tapaś caiva pāvanāni manīṣiṇām 18.5

etāny api tu karmāṇi saṅgaṃ tyaktvā phalāni ca
kartavyānīti me pārtha niścitaṃ matam uttamam 18.6

niyatasya tu saṃnyāsaḥ karmaṇo nopapadyate
mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ 18.7

duḥkham ity eva yat karma kāyakleśabhayāt tyajet
sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet
18.8

kāryam ity eva yat karma niyataṃ kriyaterjuna
saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko
mataḥ 18.9

na dveṣṭy akuśalaṃ karma kuśale nānuṣajjate
tyāgī sattvasamāviṣṭo medhāvī chinnasaṃśayaḥ 18.10

na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇy aśeṣataḥ
yas tu karmaphalatyāgī sa tyāgīty abhidhīyate 18.11

aniṣṭam iṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam
bhavaty atyāgināṃ pretya na tu saṃnyāsināṃ kvacit
18.12

pañcaitāni mahābāho kāraṇāni nibodha me
sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām
18.13

adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham
vividhāś ca pṛthakceṣṭā daivaṃ caivātra pañcamam
18.14

śarīravāṅmanobhir yat karma prārabhate naraḥ
nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ
18.15

tatraivaṃ sati kartāram ātmānaṃ kevalaṃ tu yaḥ
paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ 18.16

yasya nāhaṃkṛto bhāvo buddhir yasya na lipyate
hatvā.api sa imāṃl lokān na hanti na nibadhyate 18.17

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ
18.18

jñānaṃ karma ca kartā ca tridhaiva guṇabhedataḥ
procyate guṇasaṃkhyāne yathāvac chṛṇu tāny api
18.19

sarvabhūteṣu yenaikaṃ bhāvam avyayam īkṣate
avibhaktaṃ vibhakteṣu taj jñānaṃ viddhi sāttvikam
18.20

pṛthaktvena tu yaj jñānaṃ nānābhāvān pṛthagvidhān
vetti sarveṣu bhūteṣu taj jñānaṃ viddhi rājasam 18.21

yat tu kṛtsnavad ekasmin kārye saktam ahetukam
atattvārthavad alpaṃ ca tat tāmasam udāhṛtam 18.22

niyataṃ saṅgarahitam arāgadveṣataḥ kṛtam
aphalaprepsunā karma yat tat sāttvikam ucyate 18.23

yat tu kāmepsunā karma sāhaṃkāreṇa vā punaḥ
kriyate bahulāyāsaṃ tad rājasam udāhṛtam 18.24

anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam
mohād ārabhyate karma yat tat tāmasam ucyate 18.25

muktasaṅgonahaṃvādī dhṛtyutsāhasamanvitaḥ
siddhyasiddhyor nirvikāraḥ kartā sāttvika ucyate
18.26
rāgī karmaphalaprepsur lubdho hiṃsātmakośuciḥ
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ 18.27

ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtikolasaḥ
viṣādī dīrghasūtrī ca kartā tāmasa ucyate 18.28

buddher bhedaṃ dhṛteś caiva guṇatas trividhaṃ śṛṇu
procyamānam aśeṣeṇa pṛthaktvena dhanaṃjaya 18.29

pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye
bandhaṃ mokṣaṃ ca yā vetti buddhiḥ sā pārtha
sāttvikī 18.30

yayā dharmam adharmaṃ ca kāryaṃ cākāryam eva ca
ayathāvat prajānāti buddhiḥ sā pārtha rājasī 18.31

adharmaṃ dharmam iti yā manyate tamasāvṛtā
sarvārthān viparītāñś ca buddhiḥ sā pārtha tāmasī
18.32

dhṛtyā yayā dhārayate manaḥprāṇendriyakriyāḥ
yogenāvyabhicāriṇyā dhṛtiḥ sā pārtha sāttvikī 18.33

yayā tu dharmakāmārthān dhṛtyā dhārayaterjuna
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī 18.34

yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madam eva ca
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī 18.35

sukhaṃ tv idānīṃ trividhaṃ śṛṇu me bharatarṣabha
abhyāsād ramate yatra duḥkhāntaṃ ca nigacchhati
18.36

yat tadagre viṣam iva pariṇāmemṛtopamam
tat sukhaṃ sāttvikaṃ proktam
ātmabuddhiprasādajam 18.37

viṣayendriyasañyogād yat tad agremṛtopamam
pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam 18.38

yad agre cānubandhe ca sukhaṃ mohanam ātmanaḥ
nidrālasyapramādotthaṃ tat tāmasam udāhṛtam 18.39
na tad asti pṛthivyāṃ vā divi deveṣu vā punaḥ
sattvaṃ prakṛtijair muktaṃ yad ebhiḥ syāt tribhir
guṇaiḥ 18.40

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa
karmāṇi pravibhaktāni svabhāvaprabhavair guṇaiḥ
18.41

śamo damas tapaḥ śaucaṃ kṣāntir ārjavam eva ca
jñānaṃ vijñānam āstikyaṃ brahmakarma svabhāvajam
18.42

śauryaṃ tejo dhṛtir dākṣyaṃ yuddhe cāpy apalāyanam
dānam īśvarabhāvaś ca kṣātraṃ karma svabhāvajam
18.43

kṛṣigaurakṣyavāṇijyaṃ vaiśyakarma svabhāvajam
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam
18.44

sve sve karmaṇy abhirataḥ saṃsiddhiṃ labhate naraḥ
svakarmanirataḥ siddhiṃ yathā vindati tac chṛṇu
18.45

yataḥ pravṛttir bhūtānāṃ yena sarvam idaṃ tatam
svakarmaṇā tam abhyarcya siddhiṃ vindati mānavaḥ
18.46

śreyān svadharmo viguṇaḥ paradharmot svanuṣṭhitāt
svabhāvaniyataṃ karma kurvan nāpnoti kilbiṣam
18.47

sahajaṃ karma kaunteya sadoṣam api na tyajet
sarvārambhā hi doṣeṇa dhūmenāgnir ivāvṛtāḥ 18.48

asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ
naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati
18.49

siddhiṃ prāpto yathā brahma tathāpnoti nibodha me
samāsenaiva kaunteya niṣṭhā jñānasya yā parā 18.50

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca
śabdādīn viṣayāṃs tyaktvā rāgadveṣau vyudasya ca
18.51

viviktasevī laghvāśī yatavākkāyamānasaḥ
dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ
18.52

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ
parigraham
vimucya nirmamaḥ śānto brahmabhūyāya kalpate
18.53

brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati
samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām
18.54

bhaktyā mām abhijānāti yāvān yaś cāsmi tattvataḥ
tato māṃ tattvato jñātvā viśate tadanantaram 18.55

sarvakarmāṇy api sadā kurvāṇo madvyapāśrayaḥ
matprasādād avāpnoti śāśvataṃ padam avyayam
18.56

cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ
buddhiyogam upāśritya maccittaḥ satataṃ bhava
18.57

maccittaḥ sarvadurgāṇi matprasādat tariṣyasi
atha cet tvam ahaṃkārān na śroṣyasi vinaṅkṣyasi
18.58

yad ahaṃkāram āśritya na yotsya iti manyase
mithyaiṣa vyavasāyas te prakṛtis tvāṃ niyokṣyati
18.59

svabhāvajena kaunteya nibaddhaḥ svena karmaṇā
kartuṃ necchasi yan mohāt kariṣyasy avaśopi tat
18.60

īśvaraḥ sarvabhūtānāṃ hṛddeśerjuna tiṣṭhati
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā 18.61

tam eva śaraṇaṃ gaccha sarvabhāvena bhārata
tatprasādāt parāṃ śāntiṃ sthānaṃ prāpsyasi
śāśvatam 18.62

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru 18.63

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ
iṣṭosi me dṛḍham iti tato vakṣyāmi te hitam 18.64

manmanā bhava madbhakto madyājī māṃ namaskuru
mām evaiṣyasi satyaṃ te pratijāne priyosi me 18.65

sarvadharmān parityajya mām ekaṃ śaraṇaṃ vraja
ahaṃ tvā sarvapāpebhyo mokṣyayiṣyāmi mā śucaḥ
18.66

idaṃ te nātapaskāya nābhaktāya kadācana
na cāśuśrūṣave vācyaṃ na ca māṃ yobhyasūyati 18.67

ya idaṃ paramaṃ guhyaṃ madbhakteṣv abhidhāsyati
bhaktiṃ mayi parāṃ kṛtvā mām evaiṣyaty asaṃśayaḥ
18.68

na ca tasmān manuṣyeṣu kaścin me priyakṛttamaḥ
bhavitā na ca me tasmād anyaḥ priyataro bhuvi 18.69

adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādam āvayoḥ
jñānayajñena tenāham iṣṭaḥ syām iti me matiḥ 18.70

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ
sopi muktaḥ śubhāṃl lokān prāpnuyāt
puṇyakarmaṇām 18.71

kaccid etac chrutaṃ pārtha tvayaikāgreṇa cetasā
kaccid ajñānasaṃmohaḥ pranaṣṭas te dhanaṃjaya
18.72

arjuna uvāca

naṣṭo mohaḥ smṛtir labdhā tvatprasādān mayācyuta
sthitosmi gatasaṃdehaḥ kariṣye vacanaṃ tava 18.73

sañjaya uvāca

ity ahaṃ vāsudevasya pārthasya ca mahātmanaḥ
saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇam
18.74

vyāsaprasādāc chrutavān etad guhyam ahaṃ param
yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam
18.75

rājan saṃsmṛtya saṃsmṛtya saṃvādam imam
adbhutam
keśavārjunayoḥ puṇyaṃ hṛṣyāmi ca muhur muhuḥ
18.76

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ
hareḥ
vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ
18.77

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ
tatra śrīr vijayo bhūtir dhruvā nītir matir mama 18.78

AUM