SATAPATHA-BRAHMANA 11

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.









THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









11.1.1.[1]

saṃvatsaro vai yajñaḥ prajāpatiḥ tasyaitaddvāraṃ yadamāvāsyā candramā eva
dvārapidhānaḥ



11.1.1.[2]

sa yo'māvāsyāyāmagnī ādhatte yathā vivṛtāyāṃ dvāri dvārā puram prapadyeta sa tata
eva svargaṃ lokamiyādevaṃ tadyo'māvāsyāyāmādhatte



11.1.1.[3]

atha yo nakṣatra ādhatte yathāpihitāyāṃ dvāryadvārā puram prapitsetsa jihmaḥ
puraḥ syādevaṃ tadyo nakṣatra ādhatte tasmānna nakṣatra ādadhīta



11.1.1.[4]

yadaharevaiṣaḥ na purastānna paścāddṛśyeta tadaharupavasettarhi hyeṣa imaṃ
lokamāgacati tasminniha vasati



11.1.1.[5]

sarve devā vasanti sarvāṇi bhūtāni sarvā devatāḥ sarva ṛtavaḥ sarve stomāḥ sarvāṇi
pṛṣṭhāni sarvāṇi candāṃsi



11.1.1.[6]

sarveṣu ha vā asya deveṣu sarveṣu bhūteṣu sarvāsu devatāsu sarveṣvṛtuṣu
sarveṣu stomeṣu sarveṣu pṛṣṭheṣu sarveṣu candaḥsvagnī āhitau bhavato
yo'māvāsyāyāmādhatte tasmādamāvāsyāyāmevāgnī ādadhīta



11.1.1.[7]

yo'sau vaiśākhasyāmāvāsyā tasyāmādadhīta sā rohiṇyā sampadyata ātmā vai prajā
paśavo rohiṇyātmanyevaitatprajāyām paśuṣu pratitiṣṭhatyamāvāsyā vā
agnyādheyarūpaṃ tasmādamāvāsyāyāmevāgnī ādadhīta
paurṇamāsyāmanvārabhetāmāvāsyāyāṃ dīkṣeta



11.1.2.[1]

ghnanti vā etadyajñam yadenaṃ tanvate yannveva rājānamabhiṣuṇvani[ tattaṃ
ghnanti yatpaśuṃ saṃjñapayanti viśāsati tattaṃ ghnantyulūkhalamusalābhyāṃ
dṛṣadupalābhyāṃ haviryajñaṃ ghnanti



11.1.2.[2]

taṃ hatvā yajñam agnāveva yonau reto bhūtaṃ siñcatyagnirvai yoniryajñasya sa tataḥ
prajāyate taddaśa tā āhutīḥ sampādayedyābhyo vaṣaṭkriyate



11.1.2.[3]

ayaṃ vai yajño yo'yam pavate so'yameka ivaiva pavate so'yam puruṣe'ntaḥ praviṣṭo
daśadhāvihitaḥ sa evam kLptaiḥ prāṇairagneryoneradhijāyate saiṣā daśākṣarā virāṭ
saiṣā sampatsa yajñaḥ



11.1.2.[4]

atho api nava syuḥ tannyūnāṃ virājaṃ karoti prajananāya nyūnādvā imāḥ prajāḥ
prajāyante saiṣā sampatsa yajñaḥ



11.1.2.[5]

atho apyekātiriktā syāt sā prajāpatimabhyatiricyate saiṣā sampatsa yajñaḥ



11.1.2.[6]

atho api dve atirikte syātām dvandvaṃ vai mithunam prajananam
mithunamevaitatprajananaṃ kriyate saiṣā sampatsa yajñaḥ



11.1.2.[7]

atho api tisro'tiriktā syuḥ dvandvamaha mithunam prajananamatha yajjāyate
tattṛtīyaṃ saiṣā sampatsa yajñaḥ


11.1.2.[8]

atho api catasro'tiriktāḥ syuḥ tadyathaikaivaṃ catasrastrayo vā ime lokāstadimāneva
lokāṃstisṛbhirāpnoti prajāpatirvā atīmāṃlokāṃścaturthastatprajāpatimeva
caturthyāpnoti saiṣā sampatsa yajñaḥ



11.1.2.[9]

sa yaddvābhyāmūnaṃ tadūnaṃ so'yajño yatpañcabhiratiriktaṃ tadatiriktaṃ so'yajñaḥ
saiṣaiva daśatyadhi sampadeṣā viṃśatyāmeṣā sahasrāt



11.1.2.[10]

ājiṃ vā ete dhāvanti ye darśapūrṇamāsābhyāṃ yajante sa vai pañcadaśa varṣāṇi yajeta
teṣām pañcadaśānāṃ varṣāṇāṃ trīṇi ca śatāni ṣaṣṭiśca paurṇamāsyaścāmāvāsyāśca
trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasya rātrayastadrātrīrāpnoti



11.1.2.[11]

athāparāṇi pañcadaśaiva varṣāṇi yajeta teṣām pañcadaśānāṃ varṣāṇāṃ trīṇi caiva
śatāni ṣaṣṭiśca paurṇamāsyaścāmāvāsyāśca trīṇi ca vai śatāni ṣaṣṭiśca
saṃvatsarasyāhāni tadahānyāpnoti tadveva saṃvatsaramāpnoti



11.1.2.[12]

martyā ha vā agre devā āsuḥ sa yadaiva te saṃvatsaramāpurathāmṛtā āsuḥ sarvaṃ vai
saṃvatsaraḥ sarvaṃ vā akṣayyameteno hāsyākṣayyaṃ sukṛtam bhavatyakṣayyo lokaḥ



11.1.2.[13]

sa ājisṛtāmekaḥ ya evaṃ vidvāṃstriṃśataṃ varṣāṇi yajate tasmādu triṃśatameva
varṣāṇi yajeta yadyu dākṣāyaṇayajñī syādatho api pañcadaśaiva varṣāṇi yajetātra
hyeva sā sampatsampadyate dve hi paurṇamāsyau yajate dve amāvāsye atro eva khalu
sā sampadbhavati



11.1.3.[1]

paurṇamāseneṣṭvā indrāya vimṛdhe'nunirvapati tena yatheṣṭyaivaṃ yajata
āmāvāsyeneṣṭvādityai carumanunirvapati tena yatheṣṭyaivaṃ yajate


11.1.3.[2]

sa yatpaurṇamāseneṣṭvā indrāya vimṛdhe'nunirvapatīndro vai yajñasya
devatāthaidagnīṣomīyam paurṇamāsaṃ havirbhavati tatra nendrāya tveti kiṃ cana
kriyata eteno hāsyaitatsendraṃ havirbhavatyetena sendro yajño'tha yadvimṛdhe tveti
sarvā u hi mṛdho nāṣṭrāḥ paurṇamāsena hanti



11.1.3.[3]

atha yadāmāvāsyeneṣṭvā adityai carumanunirvapatyeṣa vai somo rājā
devānāmannaṃ yaccandramāḥ sa yatraiṣa etāṃ rātriṃ na purastānna paścāddadṛśe
tenaitadanaddheva havirbhavati tenāpratiṣṭhitamiyaṃ vai pṛthivyaditiḥ seyamaddhā
seyam pratiṣṭhitaiteno hāsyaitadaddheva havirbhavatyetena pratiṣṭhitametannu
tadyasmādanunirvapatyatha yasmānnānunirvapet



11.1.3.[4]

sa yatpaurṇamāseneṣṭvā indrāya vimṛdhe'nunirvapati sendro me yajño'saditi sarvo
vai yajña indrasyaiva sa yatsarvo yajña indrasyaivaiteno hāsyetatsendraṃ
havirbhavatyetena sendro yajñaḥ



11.1.3.[5]

atha yadāmāvāsyeneṣṭvā adityai carumanunirvapatyāmāvāsyaṃ vā anunirvāpyam
paurṇamāsena vā indro vṛtramahaṃstasmā etadvṛtraṃ jaghnuṣe devā
etaddhaviranuniravapanyadāmāvāsyaṃ kimanunirvāpye'nunirvapediti
tasam:nnānunirvapet



11.1.3.[6]

sa yatpaurṇamāseneṣṭvā
athānyaddhaviranunirvapatyāmāvāsyeneṣṭvāthānyaddhaviranunirvapati dviṣantaṃ
ha sa bhrātṛvyaṃ pratyucrayate'tha yaḥ paurṇamāsīṃ yajata
āmāvāsyenāmāvāsyāmasapatnā haivāsyānupabādhā śrīrbhavati



11.1.3.[7]

paurṇamāsena vai devāḥ paurṇamāsīṃ yajamānā āmāvāsyenāmāvāsyāṃ kṣipra eva
pāpmānamapāghnata kṣipre prājāyanta sa yo haivaṃ vidvānpaurṇamāsenaiva
paurṇamāsīṃ yajata āmāvāsyenāmāvāsyāṃ kṣipra eva pāpmānamapahate kṣipre
prajāyate sa yadyanunirvapeddadyāddakṣiṇāṃ nādakṣiṇaṃ haviḥ syāditi
hyāhurdarśapūrṇamāsayorhyevaiṣā dakṣiṇā yadanvāhārya iti
nvanunirvāpyasyāthābhyuditasya


11.1.4.[1]

taddhaike dṛṣṭvopavasanti śvo nodetetyabhrasya vā hetoranirjñāya
vāthotopavasantyathainamutābhyudeti sa yadyagṛhītaṃ havirabhyudiyātprajñātameva
tadeṣaiva vratacaryā yatpūrvedyurdugdhaṃ dadhi havirātañcanaṃ tatkurvanti
pratipramuñcanti vatsāṃstānpunarapākurvanti



11.1.4.[2]
tānaparāhṇe parṇaśākhayāpākaroti tadyathaivādaḥ prajñātamāmāvāsyaṃ
havirevameva
tadyadyu vratacaryāṃ vā nodāśaṃseta gṛhītaṃ vā havirabhyudiyāditaratho tarhi
kuryādetāneva taṇḍulāntsuphalīkṛtānkṛtvā sa ye'ṇīyāṃsastānagnaye dātre'ṣṭākapālam
puroḍāśaṃ śrapayati



11.1.4.[3]

atha yatpūrvedyuḥ dugdhaṃ dadhi tadindrāya pradātre'tha tadānīṃdugdhe viṣṇave
śipiviṣṭāyaitāṃstaṇḍulāñcūte caruṃ śrapayati caruru hyeva sa yatra kva ca
taṇḍulānāvapanti



11.1.4.[4]

tadyadevam bhavati eṣa vai somo rājā devānāmannaṃ
yaccandramāstametadupaitsīttamapārātsīttamasmā agnirdātā dadātīndraḥ pradātā
prayacati tamasmā indrāgnī yajñaṃ dattastenendrāgnibhyāṃ dattena yajñena
yajate'tha yadviṣṇave śipiviṣṭāyeti yajño vai viṣṇuratha yacipiviṣṭāyeti
yamupaitsīttamapārātsīttacipitamiva yajñasya bhavati tasmācipiviṣṭāyeti tatro
yacaknuyāttaddadyānnādakṣiṇaṃ haviḥ syāditi hyāhuratha yadaiva
nodiyādathopavaset



11.1.5.[1]

adyāmāvāsyeti manyamāna upavasati athaiṣa paścāddadṛśe sa haiṣa divyaḥ śvā sa
yajamānasya paśūnabhyavekṣate tadapaśavyaṃ syādaprāyaścittikṛta etasmādu
haitadbhīṣāvacandramasāditi



11.1.5.[2]

cāyāmupasarpanti eteno haitadupatapadācakṣate śvalucitamityetamu
haivaitadācakṣate



11.1.5.[3]
śaśaścāndramasa iti candramā vai somo devānāmannaṃ tam
paurṇamāsyāmabhiṣuṇvanti so'parapakṣe'pa oṣadhīḥ praviśati paśavo vā apa
oṣadhīradanti tadenametāṃ rātrīm paśubhyaḥ saṃnayati



11.1.5.[4]

so'dyāmāvāsyeti manyamāna upavasati athaiṣa paścāddadṛśe tadyajamāno
yajñapathādeti tadāhuḥ kathaṃ kuryāditvā yajñapathādyajetā3 na yajetā3 iti yajeta
haiva na hyanyadapakramaṇam bhavati śvaḥ śva evaiṣa jyāyānudeti sa
āmāvāsyavidhenaiveṣṭvātheṣṭimanunirvapati tadaharvaiva śvo vā



11.1.5.[5]

tasya trīṇi havīṃṣi bhavanti agnaye pathikṛte'ṣṭākapālam puroḍāśamindrāya
vṛtraghna ekādaśakapālamagnaye vaiśvānarāya dvādaśakapālam puroḍāśam



11.1.5.[6]

sa yadagnaye pathikṛte nirvapati agnirvai pathaḥ kartā sa yasmādevādo yajamāno
yajñapathādeti tamenamagniḥ panthānamāpādayati



11.1.5.[7]

atha yadindrāya vṛtraghne pāpmā vai vṛtro yo bhūtervārayitvā tiṣṭhati
kalyāṇātkarmaṇaḥ sādhostametadindreṇaiva vṛtraghnā pāpmānaṃ vṛtraṃ hanti
tasmādindrāya vṛtraghne



11.1.5.[8]

atha yadagnaye vaiśvānarāya dvādaśakapālam puroḍāśaṃ nirvapati yatra vā indro
vṛtramahaṃstamagninā vaiśvānareṇa samadahattadasya sarvam pāpmānaṃ
samadahattatho evaiṣa etadindreṇaiva vṛtraghnā pāpmānaṃ vṛtraṃ hatvā tamagninā
vaiśvānareṇa saṃdahati tadasya sarvam pāpmānaṃ saṃdahati sa yo haivaṃ
vidvānetayeṣṭyā yajate na hāsyālpaścana pāpmā pariśiṣyate



11.1.5.[9]

tasyai saptadaśa sāmidhenyo bhavanti upāṃśu devatā yajati yāḥ kāmayate tā
yājyānuvākyāḥ karotyevamājyabhāgāvevaṃ saṃyājye



11.1.5.[10]
tisṛdhanvaṃ dakṣiṇāṃ dadāti dhanvanā vai śvānam bādhante tadetamevaitadbādhate
yattisṛdhanvaṃ dakṣiṇāṃ dadāti



11.1.5.[11]

daṇḍaṃ dakṣiṇāṃ dadāti daṇḍena vai śvānam bādhante tadetamevaitadbādhate
yaddaṇḍaṃ dakṣiṇāṃ dadātyeṣā nvādiṣṭā dakṣiṇā dadyāttvevāsyāmapyanyadyā itarā
dakṣiṇāstāsāṃ yatsampadyeta sā haiṣā paśavyeṣṭistayāpyanabhyuddṛṣṭo yajetaiva



11.1.6.[1]

āpo ha vā idamagre salilamevāsa tā akāmayanta kathaṃ nu prajāyemahīti tā
aśrāmyaṃstāstapo'tapyanta tāsu tapastapyamānāsu hiraṇmayamāṇḍaṃ sambabhūvājāto
ha tarhi saṃvatsara āsa tadidaṃ hiraṇmayamāṇḍaṃ yāvatsaṃvatsarasya velā
tāvatparyaplavata



11.1.6.[2]

tataḥ saṃvatsare puruṣaḥ samabhavat sa prajāpatistasmādu saṃvatsara eva strī vā
gaurvā vaḍabā vā vijāyate saṃvatsare hi prajāpatirajāyata sa idaṃ hiraṇmayamāṇḍaṃ
vyarujannāha tarhi kā cana pratiṣṭhāsa tadenamidameva hiraṇmayamāṇḍaṃ
yāvatsaṃvatsarasya velāsīttāvadbibhratparyaplavata



11.1.6.[3]

sa saṃvatsare vyājihīrṣat sa bhūriti vyāharatseyam pṛthivyabhavadbhuva iti
taditamantarikṣamabhavatsvariti sāsau dyaurabhavattasmādu saṃvatsara eva kumāro
vyājihīrṣati saṃvatsare hi prajāpatirvyāharat



11.1.6.[4]

sa vā ekākṣaradvyakṣarāṇyeva prathamaṃ
vadanprajāpatiravadattasmādekākṣaradvyakṣarāṇyeva prathamaṃ vadankumāro
vadati



11.1.6.[5]

tāni vā !etāni pañcākṣarāṇi tānpañcartūnakuruta ta ime pañcartavaḥ sa
evamimāṃlokānjātāntsaṃvatsare prajāpatirabhyudatiṣṭhattasmādu saṃvatsara eva
kumāra uttiṣṭhāsati saṃvatsare hi prajāpatirudatiṣṭhat


11.1.6.[6]

sa sahasrāyurjajñe sa yathā nadyai pāram parāpaśyedevaṃ svasyāyuṣaḥ pāram
parācakhyau



11.1.6.[7]

so'rcañcrāmyaṃścacāra prajākāmaḥ sa ātmanyeva prajātimadhatta sa āsyenaiva
devānasṛjata te devā divamabhipadyāsṛjyanta taddevānāṃ devatvaṃ
yaddivamabhipadyāsṛjyanta tasmai sasṛjānāya divevāsa tadveva devānāṃ devatvaṃ
yadasmai sasṛjānāya divevāsa



11.1.6.[8]

atha yo'yamavāṅ prāṇaḥ tenāsurānasṛjata ta imāmeva pṛthivīmabhipadyāsṛjyanta
tasmai sasṛjānāya tama ivāsa



11.1.6.[9]

so'vet pāpmānaṃ vā asṛkṣi yasmai me sasṛjānāya tama ivābhūditi tāṃstata eva
pāpmanāvidhyatte tata eva parābhavaṃstasmādāhurnaitadasti yaddaivāsuraṃ
yadidamanvākhyāne tvadudyata itihāse tvattato hyeva tānprajāpatiḥ
pāpmanāvidhyatte tata eva parābhavanniti



11.1.6.[10]

tasmādetadṛṣiṇābhyanūktam na tvaṃ yuyutse katamaccanāharna te'mitro
maghavankaścanāsti māyetsā te yāni yuddhānyāhurnādya śatruṃ na nu purā yuyutsa
iti



11.1.6.[11]

sa yadasmai devāntsasṛjānāya divevāsa tadaharakurutātha yadasmā asurāntsasṛjānāya
tama ivāsa tāṃ rātrimakuruta te ahorātre



11.1.6.[12]

sa aikṣata prajāpatiḥ sarvaṃ vā atsāriṣaṃ ya imā devatā asṛkṣīti sa
saṃvatsaro'bhavatsaṃvatsaro ha vai nāmaitadyatsaṃvatsara iti sa yo
haivametatsaṃvatsarasya saṃvatsaratvaṃ veda yo hainam pāpmā māyayā tsarati na
hainaṃ so'bhibhavatyatha yamabhicaratyabhi haivainam bhavati ya
evametatsaṃvatsarasya saṃvatsaratvaṃ veda


11.1.6.[13]

sa aikṣata prajāpatiḥ imaṃ vā ātmanaḥ pratimāmasṛkṣi yatsaṃvatsaramiti
tasmādāhuḥ prajāpatiḥ saṃvatsara ityātmano hyetam pratimāmasṛjata yadveva
caturakṣaraḥ saṃvatsaraśca!turakṣaraḥ prajāpatisteno haivāsyaiṣa pratimā



11.1.6.[14]

tā vā etāḥ prajāpateradhi devatā asṛjyantāgnirindraḥ somaḥ parameṣṭhī prājāpatyaḥ



11.1.6.[15]

tāḥ sahasrāyuṣo jajñire tā yathā nadyai pāram parāpaśyedevaṃ svasyāyuṣaḥ pāram
parācakhyuḥ



11.1.6.[16]

tā arcantyaḥ śrāmyantyaśceruḥ tata etam parameṣṭhī prājāpatyo
yajñamapaśyadyaddarśapūrṇamāsau tābhyāmayajata
tābhyāmiṣṭvākāmayatāhamevedaṃ sarvaṃ syāmiti sa āpo'bhavadāpo vā idaṃ sarvaṃ tā
yatparame sthāne tiṣṭhanti yo hīhābhikhanedapa evābhivindetparamādvā
etatsthānādvarṣati yaddivastasmātparameṣṭhī nāma



11.1.6.[17]

sa parameṣṭhī prajāpatim pitaramabravīt kāmapraṃ vā ahaṃ yajñamadarśaṃ tena
tvā yājayānīti tatheti tamayājayatsa iṣṭvākāmayatāhamevedaṃ sarvaṃ syāmiti sa
prāṇo'bhavatprāṇo vā idaṃ sarvamayaṃ vai prāṇo yo'yam pavate sa prajāpatistasya
dṛṣṭiryadeva vedetthādvātīti yadvai kiṃ ca prāṇi sa prajāpatiḥ sa yo haivametām
prajāpaterdṛṣṭiṃ vedāviriva haiva bhavati



11.1.6.[18]

sa prajāpatirindram putramabravīt anena tvā kāmapreṇa yajñena yājayāni yena
māmidam parameṣṭhyayīyajaditi tatheti tamayājayatsa iṣṭvākāmayatāhamevedaṃ
sarvaṃ syāmiti sa vāgabhavadvāgvā idaṃ sarvaṃ tasmādāhurindro vāgiti



11.1.6.[19]

sa indro'gnīṣomau bhrātarāvabravīt anena vāṃ kāmapreṇa yajñena yājayāni yena
māmidam pitā prajāpatirayīyajaditi tatheti
tāvayājayattāviṣṭvākāmayetāmāvamevedaṃ sarvaṃ syāveti tayorannāda
evānyataro'bhavadannamanyataro'nnāda evāgnirabhavadannaṃ somo'nnādaśca vā
idaṃ sarvamannaṃ ca



11.1.6.[20]

tā vā etāḥ pañca devatā etena kāmapreṇa yajñenāyajanta tā yatkāmā ayajanta sa
ābhyaḥ kāmaḥ samārdhyata yatkāmo ha vā etena yajñena yajate so'smai kāmaḥ
samṛdhyate



11.1.6.[21]

ta iṣṭvā prācīṃ diśamapaśyan tām prācīmevākurvata seyam prācyeva
diktasmādimāḥ prajāḥ prācyaḥ sarpanti prācīṃ hyetāmakurvatopaināmitaḥ
kurvīmahīti tāmūrjamakurvatemāṃ khalūrjam paśyemeti sāsau dyaurabhavat



11.1.6.[22]

atha dakṣiṇāṃ diśamapaśyan tāṃ dakṣiṇāmevākurvata seyaṃ dakṣiṇaiva diktasmādu
dakṣiṇata eva dakṣiṇā upatiṣṭhante dakṣiṇato'bhyavājanti dakṣiṇāṃ
hyetāmakurvatopaināmitaḥ kurvīmahīti taṃ lokamakurvatemaṃ khalu lokam
paśyemeti tadidamantarikṣamabhavadeṣa vai lokaḥ sā yathā haiveyam
pratiṣṭhāvirasmiṃloke pṛthivyevamu haivaiṣā pratiṣṭhāviramuṣmiṃloka
idamantarikṣaṃ sa yadiha sannamuṃ lokaṃ na paśyati tasmādāhuḥ paro'kṣamasau
loka iti



11.1.6.[23]

atha pratīcīṃ diśamapaśyan tāmāśāmakurvata tasmādyatprāṅ sṛtvā vindata etāmeva
tena diśametyāśāṃ hyetāmakurvatopaināmitaḥ kurvīmahīti tāṃ śriyamakurvatemāṃ
khalu śriyam paśyemeti seyam pṛthivyabhavacrīrvā iyaṃ tasmādyo'syai bhūyiṣṭhaṃ
vindate sa eva śreṣṭho bhavati



11.1.6.[24]

athodīcīṃ diśamapaśyan tāmapo'kurvatopaināmitaḥ kurvīmahīti taṃ
dharmamakurvata dharmo vā āpastasmādyademaṃ lokamāpa āgacanti sarvamevedaṃ
yathādharmam bhavatyatha yadāvṛṣṭirbhavati balīyāneva tarhyabalīyasa ādatte
dharmo hyāpaḥ



11.1.6.[25]

tā vā etāḥ ekādaśa devatāḥ pañca prayājā dvāvājyabhāgau sviṣṭakṛttrayo'nuyājā


11.1.6.[26]

tā ekādaśāhutayaḥ etābhirvā āhutibhirdevā ihāṃlokānajayannetā diśastatho evaiṣa
etābhirāhutibhirimāṃlokānjayatyetā diśaḥ



11.1.6.[27]

catasro'vāntaradiśaḥ ta eva catvāraḥ patnīsaṃyājā avāntaradiśo vai devāścaturbhiḥ
patnīsaṃyājairajayannavāntaradiśa u evaiṣa etairjayati



11.1.6.[28]

atheḍā annādyamevaitayā devā ajayaṃstatho evaiṣa etayānnādyameva jayatyeṣā nu
devatrā darśapūrṇamāsayoḥ sampat



11.1.6.[29]

athādhyātmam pañceme puruṣe prāṇā ṛte cakṣurbhyāṃ ta eva pañca prayājā
cakṣuṣī ājyabhāgau



11.1.6.[30]

ayamevāvāṅ prāṇaḥ sviṣṭakṛt sa yattamabhyardha ivetarābhya āhutibhyo juhoti
tasmādetasmātprāṇātsarve prāṇā bībhatsante'tha yatsviṣṭakṛte sarveṣāṃ
haviṣāmavadyati tasmādyatkiṃ cemānprāṇānāpadyata etameva tatsarvaṃ samavaiti



11.1.6.[31]

trīṇi śiśnāni ta eva trayo'nuyājāḥ sa yo'yaṃ varṣiṣṭho'nuyājastadidaṃ
varṣiṣṭhamiva śiśnaṃ taṃ vā anavānanyajedityāhustatho hāsyaitadamṛdhram
bhavatīti



11.1.6.[32]

sa vai sakṛdavānyāt ekaṃ hyetasya parvātha yadaparvakaṃ syātpratṛṇaṃ vaiva
tiṣṭhellambeta vā tasmādetaducca tiṣṭati padyate ca tasmātsakṛdavānyāt



11.1.6.[33]

dvau bāhū dvā ūrū ta eva catvāraḥ patnīsaṃyājāḥ pratiṣṭhāyameva prāṇa iḍā yattāṃ
nāgnau juhoti yatsāpradagdheva tasmādayamanavatṛṇaḥ prāṇaḥ



11.1.6.[34]

asthyeva yājyānuvākyāḥ māṃsaṃ havistanmitaṃ cando yadyājyānuvākyāstasmādu
samāvantyevāsthīni medyataśca kṛśyataśca bhavantyatha yadbhūya iva ca havirgṛhṇāti
kanīya iva ca tasmādu māṃsānyeva medyato medyanti māṃsāni kṛśyataḥ kṛśyanti
tenaitena yajñena yāṃ kāmayate devatāṃ tāṃ yajati yasyai havirbhavati



11.1.6.[35]

tā vā etāḥ anapoddhāryā āhutayo bhavanti sa
yaddhaitāsāmapoddharedyathaikamaṅgaṃ śṛṇīyātprāṇaṃ vā nirhaṇyādevaṃ
tadanyānyeva havīṃṣyupa cāhriyante'pa ca hriyante



11.1.6.[36]

tā vā etāḥ ṣoḍaśāhutayo bhavanti ṣoḍaśakalo vai puruṣaḥ puruṣo
yajñastasmātṣoḍaśāhutayo bhavanti



11.1.7.[1]

tadvā ado vratopāyana udyate yadi nāśnāti pitṛdevatyo bhavati yadyu aśnāti
devānatyaśnātīti tadāraṇyamaśnīyāditi tatra sthāpayanti



11.1.7.[2]

sa yadi grāmyā oṣadhīraśnāti puroḍāśasya medhamaśnāti yadyāraṇyā oṣadhīraśnāti
barhiṣo medhamaśnāti yadi vānaspatyamaśnātīdhmasya medhamaśnāti yadi payaḥ
pibati sāṃnāyyasya cājyasya ca medhamaśnāti yadyapaḥ pibati praṇītānām
medhamaśnāti yadi nāśnāti pitṛdevatyo bhavati



11.1.7.[3]

tadāhuḥ kimayanamiti svayaṃ haivaite rātrī agnihotraṃ juhuyātsa yaddhutvā prāśnāti
tenāpitṛdevatyo bhavatyāhutirvā eṣā sa yadevaitāmātmannāhutiṃ juhoti teno eteṣām
medhānāṃ nāśnāti



11.1.7.[4]

ete ha vai rātrī sarvā rātrayaḥ samavayanti yā āpūryamāṇapakṣasya rātrayastāḥ sarvāḥ
paurṇamāsīṃ samavayanti yā apakṣīyamāṇapakṣasya rātrayastāḥ sarvā amāvāsyāṃ
samavayanti sa yo haivaṃ vidvāntsvayamupavasathe juhoti sarvadā haivāsya svayaṃ
hutam bhavati



11.1.8.[1]

devāśca vā asurāśca ubhaye prājāpatyāḥ paspṛdhire tato'surā atimānenaiva kasminnu
vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataśceruste'timānenaiva
parābabhūvustasmānnātimanyeta parābhavasya haitanmukhaṃ yadatimānaḥ



11.1.8.[2]

atha devāḥ anyo'nyasminneva juhvataścerustebhyaḥ prajāpatirātmānam pradadau
yajño haiṣāmāsa yajño hi devānāmannaṃ



11.1.8.[3]

sa devebhya ātmānam pradāya athaitamātmanaḥ pratimāmasṛjata yadyajñaṃ
tasmādāhuḥ prajāpatiryajña ityātmano hyetam pratimāmasṛjata



11.1.8.[4]

sa etena yajñena devebhya ātmānaṃ nirakrīṇīta sa yadvratamupaiti yathaiva
tatprajāpatirdevebhya ātmānam prāyacadevamevaiṣa etaddevebhya ātmānam
prayacati tasmādu saṃyata evaitāṃ rātriṃ cicariṣedyathā haviṣā caredevaṃ havirhyeṣa
devānām bhavati


11.1.8.[5]

atha yadyajñaṃ tanute yajñenaivaitaddevebhya ātmānaṃ niṣkrīṇīte yathaiva
tatprajāpatirnirakrīṇītaivamatha yaddhavirnirvapati haviṣaivaitadyajñaṃ niṣkrīṇāti
haviranuvākyayānuvākyāmavadānenāvadānaṃ yājyayā yājyāṃ vaṣaṭkāreṇa
vaṣaṭkāramāhutyā tasyāhutirevāniṣkrītā bhavati



11.1.8.[6]

sa yathāgrapraśīrṇo vṛkṣaḥ evamasyaiṣa yajño bhavatyāhutimevānvāhāryeṇa
niṣkrīṇāti tadyadetaddhīnaṃ yajñasyānvāharati tasmādanvāhāryo nāmaivamu
hāsyaiṣa sarva eva yajño niṣkrīto bhavatyeṣa ha vai yajamānasyāmuṣmiṃloka ātmā
bhavati yadyajña sa ha sarvatanūreva yajamāno'muṣmiṃloke sambhavati ya evaṃ
vidvānniṣkrītyā yajate


11.2.1.[1]

trirha vai puruṣo jāyate etannveva mātuścādhi pituścāgre jāyate'tha yaṃ yajña
upanamati sa yadyajate taddvitīyaṃ jāyate'tha yatra mriyate
yatrainamagnāvabhyādadhati sa yattataḥ sambhavati tattṛtīyaṃ jāyate tasmāttriḥ
puruṣo jāyata ityāhuḥ



11.2.1.[2]

tā vā etāḥ ekādaśa sāmidhenīranvāha daśa vā ime puruṣe prāṇā ātmaikādaśo
yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣastadenaṃ kṛtsnaṃ janayatyatha
yadūrdhvaṃ sāmidhenībhyaḥ sā pratiṣṭhā tadenaṃ janayitvā pratiṣṭhāpayati



11.2.1.[3]

nava prasavasya vyāhṛtayaḥ navame puruṣe prāṇāstadenaṃ dvitīyaṃ
janayatyāśrāvaṇam pratyāśrāvaṇaṃ sā pratiṣṭhātha yadevādaḥ sṛṣṭau janmodyate
tadenaṃ tṛtīyaṃ janayati patnīsaṃyājā eva tatra pratiṣṭhā



11.2.1.[4]

trirhi vai puruṣo jāyate evamevainametadyajñāttrirjanayati tāsāmekādaśānāṃ triḥ
prathamāmanvāha triruttamām



11.2.1.[5]

tāḥ pañcadaśa sāmidhenyaḥ dvāvāghārau pañca prayājā iḍā trayo'nuyājāḥ
sūktavākaśca śamyorvākaśca tāstrayodaśāhutayo'tha yadevādaḥ patnīsaṃyājeṣu
sampragṛhṇāti samiṣṭayajuśca



11.2.1.[6]

tāḥ pañcadaśāhutayaḥ tāsām pañcadaśānāmāhutīnāmetā anuvākyā etāḥ pañcadaśa
sāmidhenya etāsāmanuvākyānāmetā yājyā ya evātra mantro yo
nigadastadyājyārūpameteno hāsyaitā āhutayo'nuvākyavatyo bhavantyetābhiḥ
sāmidhenībhiretābhirāhutibhiretā anuvākyā yājyavatyaścāhutivatyaśca bhavanti



11.2.2.[1]

gāyatrīmanuvākyāmanvāha tripadā vai gāyatrī traya ime lokā imānevaitallokāndevāḥ
pratyaṣṭhāpayan


11.2.2.[2]

atha triṣṭubhā yajati catuṣpadā vai triṣṭupcatuṣpādāḥ paśavastatpaśūnevaitadeṣu
lokeṣu pratiṣṭhiteṣu devāḥ pratyaṣṭhāpayan



11.2.2.[3]

dvyakṣaro vaṣaṭkāraḥ dvipādvai puruṣastatpuruṣamevaitaddvipādameṣu paśuṣu
pratiṣṭhiteṣu pratyaṣṭhāpayan



11.2.2.[4]

so'yaṃ dvipātpuruṣaḥ paśuṣu pratiṣṭhita evamevaiṣa etallokānpratiṣṭhāpayati
lokeṣu pratiṣṭhiteṣu paśūnpratiṣṭhāpayati paśuṣu pratiṣṭhiteṣvātmānam
pratiṣṭhāpayatyevameṣa puruṣaḥ paśuṣu pratiṣṭhito ya evaṃ vidvānyajate



11.2.2.[5]

atha yadvaṣaṭkṛte juhoti eṣa vai vaṣaṭkāro ya eṣa tapati sa eṣa
mṛtyustadenamupariṣṭānmṛtyoḥ saṃskaroti tadenamato janayati sa etam
mṛtyumatimucyate yajño vā asyātmā bhavati tadyajña eva
bhūtvaitanmṛtyumatimucyata eteno hāsya sarve yajñakratava etam mṛtyumatimuktāḥ



11.2.2.[6]

atha yāmetāmāhutiṃ juhoti eṣā ha vā asyāhutiramuṣmiṃloka ātmā bhavati sa
yadaivaṃvidasmāllokātpraityathainameṣāhutiretasya pṛṣṭhe satyāhvayatyehyahaṃ vai
ta ihātmāsmīti tadyadāhvayati tasmādāhutirnāma



11.2.3.[1]

brahma vā idamagra āsīt taddevānasṛjata taddevāntsṛṣṭvaiṣu lokeṣu
vyārohayadasminneva loke'gniṃ vāyumantarikṣe divyeva sūryam



11.2.3.[2]

atha ye'tha ūrdhvā lokāḥ tadyā ata ūrdhvā devatāsteṣu tā devatā vyārohayatsa yathā
haivema āvirlokā imāśca devatā evamu haiva ta āvirlokāstāśca devatā yeṣu tā devatā
vyārohayat



11.2.3.[3]

atha brahmaiva parārdhamagacat tatparārdhaṃ gatvaikṣata kathaṃ
nvimāṃlokānpratyaveyāmiti taddvābhyāmeva pratyavaidrūpeṇa caiva nāmnā ca sa
yasya kasya ca nāmāsti tannāma yasyo api nāma nāsti yadveda rūpeṇedaṃ rūpamiti
tadrūpametāvadvā idaṃ yāvadrūpaṃ caiva nāma ca



11.2.3.[4]

te haite brahmaṇo mahatī abhve sa yo haite brahmaṇo mahatī abhve veda
mahaddhaivābhvam bhavati



11.2.3.[5]

te haite brahmaṇo mahatī yakṣe sa yo haite brahmaṇo mahatī yakṣe veda
mahaddhaiva yakṣam bhavati tayoranyatarajjyāyo rūpameva yaddhyapi nāma
rūpameva tatsa yo haitayorjyāyo veda jyāyānha tasmādbhavati yasmājjyāyānbubhūṣati



11.2.3.[6]

martyā ha vā agre devā āsuḥ sa yadaiva te brahmaṇāpurathāmṛtā āsuḥ sa yam manasa
āghārayati mano vai rūpam manasā hi vededaṃ rūpamiti tena rūpamāpnotyatha yaṃ
vāca āghārayati vāgvai nāma vācā hi nāma gṛhṇāti teno nāmāpnotyetāvadvā idaṃ
sarvaṃ yāvadrūpaṃ caiva nāma ca tatsarvamāpnoti sarvaṃ vā akṣayyameteno
hāsyākṣayyaṃ sukṛtam bhavatyakṣayyo lokaḥ



11.2.3.[7]

tadvā ada āgneyyāmiṣṭā udyate yathā tadṛṣibhyo yajñaḥ prārocata taṃ yathātanvata
tadyajñaṃ tanvānānṛṣīngandharvā upaniṣeduste ha sma saṃnidadhatīdaṃ vā
atyarīricannidamūnamakranniti sa yadaiṣāṃ yajñaḥ saṃtasthe'thaināṃstaddarśayāṃ
cakruridaṃ vā atyarīricatedamūnamakarteti



11.2.3.[8]

sa yadatirecayāṃ cakruḥ yathā girirevaṃ tadāsātha yadūnaṃ cakruryathā śvabhrāḥ
pradarā evaṃ tadāsa



11.2.3.[9]

sa yatra śamyorāha tadabhimṛśati yajña namaśca ta upa ca yajñasya śive
saṃtiṣṭhasva sviṣṭe me saṃtiṣṭhasveti sa yadatirecayati tannamaskāreṇa
śamayatyatha yadūnaṃ karotyupa ceti tena tadanyūnam bhavati yajñasya śive
saṃtiṣṭhasveti yadvai yajñasyānyūnātiriktaṃ tacivaṃ tena tadubhayaṃ śamayati sviṣṭe
me saṃtiṣṭhasveti yadvai yajñasyānyūnātiriktaṃ tatsviṣṭaṃ teno tadubhayaṃ
śamayatyevamu hāsyaitena yajñenānyūnātiriktenaiveṣṭam bhavati ya evaṃ
vidvānevamabhimṛśati tasmādevamevābhimṛśette ha te gandharvā āsuḥ śūrpaṃ
yavamānkṛṣirudvālavāndhānāntarvān



11.2.4.[1]

eṣa vai pūrṇamāḥ ya eṣa tapatyaharaharhyevaiṣa pūrṇo'thaiṣa eva darśo
yaccandramā dṛdṛśa iva hyeṣaḥ



11.2.4.[2]

atho itarathāhuḥ eṣa eva pūrṇamā yaccandramā etasya hyanu pūraṇam
paurṇamāsītyācakṣate'thaiṣa eva darśo ya eṣa tapati dadṛśa iva hyeṣaḥ



11.2.4.[3]

iyameva pūrṇamāḥ pūrṇeva hīyamasāveva dyaurdarśo dadṛśa iva hyasau dyauḥ



11.2.4.[4]

rātrireva pūrṇamāḥ pūrṇeva hīyaṃ rātrirahareva darśo dadṛśa iva hīdamahareṣā nu
devatrā darśapūrṇamāsayormīmāṃsā



11.2.4.[5]

athādhyātmam udāna eva pūrṇamā udānena hyayam puruṣaḥ pūryata iva prāṇa eva
darśo dadṛśa iva hyayam prāṇastadetāvannādaścānnapradaśca darśapūrṇamāsau



11.2.4.[6]

prāṇa evānnādaḥ prāṇena hīdamannamadyata udāna evānnaprada udānena
hīdamannam pradīyate sa yo haitāvannādaṃ cānnapradaṃ ca darśapūrṇamāsau
vedānnādo haiva bhavati pra hāsmā annādyaṃ dīyate



11.2.4.[7]

mana eva pūrṇamāḥ pūrṇamiva hīdam mano vāgeva darśo dadṛśa iva hīyaṃ
vāktadetāvadhyātmam pratyakṣaṃ darśapūrṇamāsau sa yadupavasathe
vratopāyanīyamaśnāti tenaitāvadhyātmam pratyakṣaṃ darśapūrṇamāsau prīṇāti
yajñena prātardaivau



11.2.4.[8]

tadāhuḥ yanna pūrṇamāsāyeti havirgṛhyate na darśāyeti havirgṛhyate na
pūrṇamāsāyānubrūhi na darśāyānubrūhi na pūrṇamāsaṃ yaja na darśaṃ yajetyatha
kenāsya darśapūrṇamāsāviṣṭau bhavata iti sa yam manasa āghārayati mano vai
pūrṇamāstena pūrṇamāsaṃ yajatyatha yaṃ vāca āghārayati vāgvai darśasteno darśaṃ
yajatyeteno hāsya darśapūrn\amāsāviṣṭau bhavataḥ



11.2.4.[9]

taddhaike carū nirvapanti paurṇamāsyāṃ sarasvate'māvāsyāyāṃ sarasvatyā
etatpratyakṣaṃ darśapūrṇamāsau yajāmaha iti vadantastadu tathā na kuryānmano vai
sarasvānvākṣarasvatī sa yadevaitāvāghārāvāghārayati tadevāsya
darśapūrṇamāsāviṣṭau bhavatastasmādetau carū na nirvapet



11.2.4.[10]

tadāhuḥ āgūrtī vā eṣa bhavati yo darśapūrṇamāsābhyāṃ yajate paurṇamesena hīṣṭvā
vedāmāvāsyena yakṣya ityāmāvāsyeneṣṭvā veda punaḥ paurṇamāsena yakṣya iti sa
āgūrtyevāmuṃ lokameti yadāmuṃ lokameti kathamanāgūrtī bhavatīti sa yadevaitā
ubhayatrāghārāvāghārayati tadevāsya darśapūrṇamāsau saṃtiṣṭhete sa saṃsthitayoreva
darśapūrṇamāsayorathāmuṃ lokameti tathānāgūrtī bhavati



11.2.5.[1]

api ha vā etarhi devebhyo'śvamedhamālabhante tadāhuḥ prākṛto'śvamedha itītara
innūnaṃ sa tadvā eṣa evāśvamedho yaccandramāḥ



11.2.5.[2]

tadāhuḥ pade-pade'śvaśya medhyasyāhutiṃ juhvatīti sa yatsāyamprātaragnihotraṃ
juhoti dve sāyamāhutī juhoti dve prātastāścatasra āhutyaścatuṣpādvā aśvastadasya
pade-pada evāhutirhutā bhavati



11.2.5.[3]

tadāhuḥ vivṛtte'śvasyeṣṭiṃ nirvapatītyeṣa vai somo rājā devānāmannaṃ
yaccandramāḥ sa yatraiṣa etāṃ rātriṃ na purastānna paścāddadṛśe tadimaṃ
lokamāgacati so'smiṃloke vivartate


11.2.5.[4]

sa yadāmāvāsyena yajate vivṛtta evāsyaitadiṣṭiṃ nirvapatyatha yatpaurṇamāsena
yajate'śvamedhamevaitadālabhate tamālabhya devebhyaḥ prayacati saṃvatsare vā
itaramaśvamedhamālabhanta eṣa vai māsaḥ pariplavamānaḥ saṃvatsaraṃ karoti
tadasya saṃvatsare saṃvatsara evāśvamedha ālabdho bhavati



11.2.5.[5]

taṃ vā etam māsi-māsyevāśvamedhamālabhante sa yo haivaṃ vidvānagnihotraṃ ca
juhoti darśapūrṇamāsābhyāṃ ca yajate māsi-māsi haivāsyāśvamedheneṣṭam
bhavatyetadu hāsyāgnihotraṃ ca darśapūrṇamāsau cāśvamedhamabhisampadyete



11.2.6.[1]

śiro ha vā etadyajñasya yatpraṇītāḥ sa yatpraṇītāḥ praṇayati śira evaitadyajñasya
saṃskaroti sa vidyācira eva ma etatsaṃskriyata iti



11.2.6.[2]

prāṇa evāsyedhmaḥ prāṇena hīdaṃ sarvamiddhaṃ yatprāṇabhṛnnimiṣadyadejati sa
vidyādahamevaiṣa idhma iti



11.2.6.[3]

anūkamevāsya sāmidhenyaḥ tasmāttā brūyātsaṃtanvanniva me'nubrūhīti saṃtatamiva
hīdamanūkam manaścaivāsya vākcāghārau sarasvāṃśca sarasvatī ca sa
vidyānmanaścaiva me vākcāghārau sarasvāṃśca sarasvatī ceti



11.2.6.[4]

pañca prayājāḥ ima evāsya te śīrṣaṇyāḥ pañca prāṇā mukhamevāsya prathamaḥ
prayājo dakṣiṇā nāsikā dvitīyaḥ savyā nāsikā tṛtīyo dakṣiṇaḥ karṇaścaturthaḥ savyaḥ
karṇaḥ pañcamo'tha yaccaturthe prayāje samānayati tasmādidaṃ śrotramantarataḥ
saṃtṛṇaṃ cakṣuṣī ājyabhāgau sa vidyāccakṣuṣī eva ma etāviti



11.2.6.[5]

atha ya āgneyaḥ puroḍāśaḥ ayamevāsya sa dakṣiṇo'rdho hṛdayamevāsyopāṃśuyājaḥ
sa yattenopāṃśu caranti tasmādidaṃ guheva hṛdayam


11.2.6.[6]

atha yo'gnīṣomīyaḥ puroḍāśaḥ ayamevāsya sa uttaro'rdha aindraṃ vā
sāṃnāyyamantarāṃsamevāsya sviṣṭakṛdviṣam prāśitram



11.2.6.[7]

sa yatprāśitramavadyati yathaiva tatprājāpaterāviddhaṃ
nirakṛntannevamevaitasyaitadyadveṣṭitaṃ yadgrathitaṃ yadvaruṇyaṃ tanniṣkṛntanti
sa vidyādyathaiva tatprajāpaterāviddhaṃ nirakṛntannevameva ma idaṃ yadveṣṭitaṃ
yadgrathitaṃ yadvaruṇyaṃ tanniṣkṛntantīti



11.2.6.[8]

udaramevāsyeḍā tadyathaivāda iḍāyāṃ samavadyantyevamevedaṃ
viśvarūpamannamudare samavadhīyate



11.2.6.[9]

trayo'nuyājāḥ ima evāsya te'vāñcastrayaḥ prāṇā bāhū evāsya sūktavākaśca
śamyorvākaśca catvāraḥ patnīsaṃyājāścatasro vai pratiṣṭhā ūrū dvāvaṣṭhīvantau
dvau prādāvevāsya samiṣṭayajuḥ



11.2.6.[10]

tā ekaviṃśatirāhutayaḥ dvāvāghārau pañca prayājā dvāvājyabhāgāvāgneyaḥ
puroḍāśastaddaśāgnīṣomīya upāṃśuyājo'gnīśomīyaḥ puroḍāśo'gniḥ sviṣṭakṛdiḍā
trayo'nuyājāḥ sūktavākaśca śamyorvākaścātha yadevādaḥ patnīsaṃyājeṣu
sampragṛhṇāti samiṣṭayajuśca



11.2.6.[11]

tā ekaviṃśatirāhutayaḥ dvādaśa vai māsāḥ saṃvatsarasya pañcartavastrayo
lokāstadviṃśatireṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ
gatimetām pratiṣṭhāṃ gacati



11.2.6.[12]

taddha smaitadāruṇirāha ardhamāsaśo vā ahamamunādityena saloko bhavāmi
tāmahaṃ darśapūrṇamāsayoḥ sampadaṃ vedeti



11.2.6.[13]

tadāhuḥ ātmayājī śreyā3ndevayājī3 ityātmayājīti ha brūyātsa ha vā ātmayājī yo
vededam me'nenāṅgaṃ saṃskriyata idam me'nenāṅgamupadhīyata iti sa yathāhistvaco
nirmucyetaivamasmānmartyācarīrātpāpmano nirmucyate sa ṛṅmayo yajurmayaḥ
sāmamaya āhutimayaḥ svargaṃ lokamabhisambhavati



11.2.6.[14]

atha ha sa devayājī yo veda devānevāhamidaṃ yaje devāntsaparyāmīti sa yathā
śreyase pāpīyānbaliṃ haredvaiśyo vā rājñe baliṃ haredevaṃ sa sa ha na tāvantaṃ lokaṃ
jayati yāvāntamitaraḥ



11.2.7.[1]

saṃvatsaro yajñaḥ sa yo ha vai saṃvatsaro yajña iti vedānte haivāsya
saṃvatsarasyeṣṭam bhavatyatho yatkiṃ ca saṃvatsare kriyate sarvaṃ haivāsya
tadāptamavaruddhamabhijitam bhavati



11.2.7.[2]

ṛtava ṛtvijaḥ sa yo ha vā ṛtava ṛtvija iti vedānte haivāsyartūnāmiṣṭam bhavatyatho
yatkiṃ cartuṣu kriyate sarvaṃ haivāsya tadāptamavaruddhamabhijitam bhavati



11.2.7.[3]

māsā havīṃṣi sa yo ha vai māsā havīṃṣīti vedānte haivāsya māsānāmiṣṭam
bhavatyatho yatkiṃ ca māseṣu kriyate sarvaṃ haivāsya
tadāptamavaruddhamabhijitam bhavati



11.2.7.[4]

ardhamāsā haviṣpātrāṇi sa yo ha vā ardhamāsā haviṣpātrāṇīti vedānte
haivāsyārdhamāsānāmiṣṭam bhavatyatho yatkiṃ cārdhamāseṣu kriyate sarvaṃ
haivāsya tadāptamavaruddhamabhijitam bhavati



11.2.7.[5]

ahorātre pariveṣṭrī sa yo ha vā ahorātre pariveṣṭrī iti vedānte
haivāsyāhorātrayoriṣṭam bhavatyatho yatkiṃ cāhorātrayoḥ kriyate sarvaṃ haivāsya
tadāptamavaruddhamabhijitam bhavati


11.2.7.[6]

iyameva prathamā sāmidhenī agnirdvitīyā vāyustṛtīyāntarikṣaṃ caturthī
dyauṣpañcamyādityaḥ ṣaṣṭhī candramāḥ saptamī mano'ṣṭamī vāṅnavamī tapo
daśamī brahmaikādaśyetā hi vā idaṃ sarvaṃ samindhata etābhiridaṃ sarvaṃ
samiddhaṃ tasmātsāmidhenyo nāma


11.2.7.[7]

sa vai triḥ prathamāmanvāha sa yatprathamamanvāha prācīṃ tena diśaṃ jayati
yaddvitīyaṃ dakṣiṇāṃ tena diśaṃ jayati yattṛtīyamūrdhvāmeva tena diśaṃ jayati



11.2.7.[8]

trirvevottamāmanvāha sa yatprathamamanvāha pratīcīṃ tena diśaṃ jayati
yaddvitīyamudīcīṃ tena diśaṃ jayati yattṛtīyamimāmeva tena pratiṣṭhāṃ
jayatyevamu hābhirimāṃlokānjayatyetā diśaḥ



11.2.7.[9]

ṛtameva pūrva āghāraḥ satyamuttaro'va ha vā ṛtasatye runddhe'tho yatkiṃ
cartasatyābhyāṃ jayyaṃ sarvaṃ haiva tajjayati



11.2.7.[10]

tviṣireva prathamaḥ prayājaḥ apacitirdvitīyo yaśastṛtīyo brahmavarcasaṃ
caturtho'nnādyam pañcamaḥ



11.2.7.[11]

sa prathamam prayājamanumantrayeta tviṣimānbhūyāsamityapacitimānbhūyāsamiti
dvitīyaṃ yaśasvī bhūyāsamiti tṛtīyam brahmavarcasī bhūyāsamiti caturthamannādo
bhūyāsamiti pañcamaṃ tviṣimānha vā apacitimānyaśasvī brahmavarcasyannādo
bhavati ya evametadveda



11.2.7.[12]

etaddha sma vai tadvidvānāha śvetaketurāruṇeyaḥ kaṃ svidevāparīṣu
mahānāgamivābhisaṃsāraṃ didṛkṣitāro ya evametatprayājānāṃ yaśo vediteti



11.2.7.[13]
bhūtameva pūrva ājyabhāgaḥ bhaviṣyaduttaro'va ha vai bhūtaṃ ca bhaviṣyacca
runddhe'tho yatkiṃ ca bhūtena ca bhaviṣyatā ca jayyaṃ sarvaṃ haiva tajjayati



11.2.7.[14]

brahmāgneyaḥ puroḍāśaḥ sa yo ha vai brahmāgneyaḥ puroḍāśa iti vedāva ha
brahma runddhe'tho yatkiṃ ca brahmaṇā jayyaṃ sarvaṃ haiva tajjayati



11.2.7.[15]

kṣatramupāṃśuyājaḥ sa yo ha vai kṣatramupāṃśuyāja iti vedāva ha kṣatraṃ
runddhe'tho yatkiṃ ca kṣatreṇa jayyaṃ sarvaṃ haiva tajjayati tadyadupāṃśuyājaṃ
kurvantyeke naike tasmāduccaiścopāṃśu ca kṣatrāyācakṣate



11.2.7.[16]

viduttaraḥ puroḍāśaḥ sa yo ha vai viduttaraḥ puroḍāśa iti vedāva ha viśaṃ
runddhe'tho yatkiṃ ca viśā jayyaṃ sarvaṃ haiva tajjayati tadyadāgneyaśca puroḍāśa
upāṃśuyājaśca pūrvau bhavatastasmādubhe brahma ca kṣatraṃ ca viśi pratiṣṭhite



11.2.7.[17]

rāṣṭraṃ sāṃnāyyaṃ sa yo ha vai rāṣṭraṃ sāṃnāyyamiti vedāva ha rāṣṭraṃ
runddhe'tho yatkiṃ ca rāṣṭreṇa ja yyaṃ sarvaṃ haiva tajjayati tadyatsaṃnayantyeke
naike tasmādrāṣṭraṃ saṃ caiti vi ca



11.2.7.[18]

tapaḥ sviṣṭakṛt sa yo ha vai tapaḥ sviṣṭakṛditi vedāva ha tapo runddhe'tho yatkiṃ ca
tapasā jayyaṃ sarvaṃ haiva tajjayati



11.2.7.[19]

lokaḥ prāśitraṃ sa yo ha vai lokaḥ prāśitramiti vedāva ha lokaṃ runddhe'tho yatkiṃ
ca lokena jayyaṃ sarvaṃ haiva tajjayati no ha lavena lokādvyathathe lavena ha vā
amuṣmiṃloke lokādvyathante'tha ya evaṃ veda na ha bahu cana pāpaṃ kṛtvā
lokādvyathate



11.2.7.[20]

śraddheḍā sa yo ha vai śraddheḍeti vedāva ha śraddhāṃ runddhe'tho yatkiṃ ca
śraddhayā jayyaṃ sarvaṃ haiva tajjayati



11.2.7.[21]

aśanireva prathamo'nuyājaḥ hrādunirdvitīya ulkuṣī tṛtīyaḥ



11.2.7.[22]

sa prathamamanuyājamanumantrayeta aśanyamuṃ jahīti yaṃ
dviṣyāddhrādunyamuṃ jahīti dvitīyamulkuṣyamuṃ jahīti tṛtīyam



11.2.7.[23]

sa ya eṣa kṣipram mriyate aśanirha tamanuyājo hantyatha yo visravanmiśra iva
hrādunirha tamanuyājo hantyatha yo'bhyuṣṭamiśra ivolkuṣī ha tamanuyājo hanti



11.2.7.[24]

saiṣā yajñameniḥ etayā vai menyā devā asurānparābhāvayāṃ cakrustatho
evaivaṃvidyajamānaḥ pāpmānaṃ dviṣantam bhrātṛvyam parābhāvayati



11.2.7.[25]

sa yadanuyājānto yajñaḥ syāt aśanyantaḥ syāddhrādunyanta utkuṣyantastasmādvai
devānāṃ yajña iḍānto vaiva śamyvanto vā



11.2.7.[26]

prayājairvai devāḥ svargaṃ lokamāyaṃstānasurā anvājigāṃsaṃstānanuyājaiḥ
pratyauhaṃstadyadanuyājā ijyante pāpmānameva taddviṣantam bhrātṛvyaṃ
yajamānaḥ pratyūhati



11.2.7.[27]

prāṇā vai prayājāḥ apānā anuyājāstasmātprayājāḥ prāñco hūyante taddhi
prāṇarūpam
pratyañco'nuyājāstadapānarūpametā ha vai darśapūrṇamāsayorupasado
yadanuyājāstasmātta upasadrūpeṇa pratyañco hūyante



11.2.7.[28]
saṃsthā sūktavākaḥ sa yo ha vai saṃsthā sūktavāka iti vedāva ha saṃsthāṃ runddhe'tho
yatkiṃ ca saṃsthayā jayyaṃ sarvaṃ haiva tajjayati gacati vayasaḥ saṃsthām



11.2.7.[29]

pratiṣṭhā śamyorvākaḥ sa yo ha vai pratiṣṭhā śamyorvāk iti vedāva ha pratiṣṭhāṃ
runddhe'tho yatkiṃ ca pratiṣṭhayā jayyaṃ sarvaṃ haiva tajjayati gacati pratiṣṭhām



11.2.7.[30]

te devāḥ etānpatnīsaṃyājānpaścātparyauhanta mithunamevaitadupariṣṭādadadhata
prajātyai tadyatpatnīsaṃyājā ijyante mithunamevaitadupariṣṭāddhatte prajātyai
devānāṃ ha vai prajātimanu prajāyate mithunena-mithunena ha prajāyate ya
evametadveda



11.2.7.[31]

annaṃ samiṣṭayajuḥ sa yo ha vā annaṃ samiṣṭayajuriti vedāva hānnaṃ runddhe'tho
yatkiṃ cānnena jayyaṃ sarvaṃ haiva tajjayati



11.2.7.[32]

saṃvatsaro yajamānaḥ tamṛtavo yājayanti vasanta āgnīdhrastasmādvasante
dāvāścaranti taddhyagnirūpaṃ grīṣmo'dhvaryustapta iva vai
grīṣmastaptamivādhvaryurniṣkrāmati varṣā udgātā tasmādyadā balavadvarṣati
sāmna ivopabdiḥ kriyate śaradbrahmā tasmādyadā sasyam pacyate brahmaṇvatyaḥ
prajā ityāhurhemanto hotā tasmāddhemanvaṣaṭkṛtāḥ paśavaḥ sīdantyetā ha vā enaṃ
devatā yājayanti sa yadyenamaiṣāvīrā yājayeyuretā eva devatā manasā dhyāyedetā
haivainaṃ devatā yājayanti



11.2.7.[33]

atha haiṣaiva tulā yaddakṣiṇo vedyantaḥ sa yatsādhu karoti tadantarvedyatha
yadasādhu tadbahirvedi tasmāddakṣiṇaṃ vedyantamadhispṛśyevāsīta tulāyāṃ ha vā
amuṣmiṃloka ādadhati yataradyaṃsyati tadanveṣyati yadi sādhu vāsādhu vetyatha ya
evaṃ vedāsminhaivaloke tulāmārohatyatyamuṣmiṃloke tulādhānam mucyate
sādhukṛtyā haivāsya yacati na pāpakṛtyā



11.3.1.[1]

vāggha vā etasyāgnihotrasyāgnihotrī mana eva vatsastadidam manaśca vākca
samānameva sannāneva tasmātsamānyā rajjvā vatsaṃ ca mātaraṃ cābhidadhati teja
eva śraddhā satyamājyam


11.3.1.[2]

taddhaitajjanako vaidehaḥ yājñavalkyam papraca vetthāgnihotraṃ yājñavalkyā3 iti
veda samrāḍiti kimiti paya eveti



11.3.1.[3]

yatpayo na syāt kena juhuyā iti vrīhiyavābhyāmiti yadvrīhiyavau na syātāṃ kena
juhuyā iti yā anyā oṣadhaya iti yadanyā oṣadhayo na syuḥ kena juhuyā iti yā āraṇyā
oṣadhtyeneti yadvānaspatyaṃ na syātkena juhuyā ityadbhiriti yadāpo na syuḥ kena
juhuyā iti



11.3.1.[4]

sa hovāca na vā iha tarhi kiṃ canāsīdathaitadahūyataiva satyaṃ śraddhāyāmiti
vetthāgnihotraṃ yājñavalkya dhenuśataṃ dadāmīti hovāca



11.3.1.[5]

tadapyete ślokāḥ kiṃ svidvidvānpravasatyagnihotrī gṛhebhyaḥ kathaṃ svidasya
kāvyaṃ kathaṃ saṃtato agnibhiriti kathaṃ svidasyānapaproṣitam bhavatītyevaitadāha



11.3.1.[6]

yo javiṣṭho bhuvaneṣu sa vidvānpravasanvide tathā tadasya kāvyaṃ tathā saṃtato
agnibhiriti mana evaitadāha manasaivāsyānapaproṣitam bhavatīti



11.3.1.[7]

yatsa dūram paretya atha tatra pramādyati kasmintsāsya hutāhutirgṛhe yāmasya
juhvatīti yatsa dūram paretyātha tatra pramādyati kasminnasya sāhutirhutā
bhavatītyevaitadāha



11.3.1.[8]

yo jāgāra bhuvaneṣu viśvā jātāni yo'bibhaḥ tasmintsāsya hutāhutirgṛhe yāmasya
juhvatīti prāṇamevaitadāha tasmādāhuḥ prāṇa evāgnihotramiti



11.3.2.[1]
yo ha vā agnihotre ṣaṇmithunāni veda mithunena-mithunena ha prajāyate sarvābhiḥ
prajātibhiryajamānaśca patnī ca tadekam mithunaṃ tasmādasya patnīvadagnihotraṃ
syādetanmithunamupāpnavānīti vatsaścāgnihotrī ca tadekam mithunaṃ tasmādasya
puṃvatsāgnihotrī syādetanmithunamupāpnavānīti sthālī cāṅgārāśca tadekam
mithunaṃ srukca sruvaśca tadekam mithunamāhavanīyaśca samicca tadekam
mithunamāhutiśca svāhākāraśca tadekam mithunametāni ha vā agnihotre
ṣaṇmithunāni tāni ya evaṃ veda mithunena-mithunena ha prajāyate sarvābhiḥ
prajātibhiḥ



11.3.3.[1]

brahma vai mṛtyave prajāḥ prāyacat tasmai brahmacāriṇameva na
prāyacatso'bravīdastu mahyamapyetasminbhāga iti yāmeva rātriṃ samidhaṃ nāharātā
iti tasmādyāṃ rātrim brahmacārī samidhaṃ nāharatyāyuṣa eva tāmavadāya vasati
tasmādbrahmacārī samidhamāharennedāyuṣo'vadāya vasānīti



11.3.3.[2]

dīrghasattraṃ vā eṣa upaiti yo brahmacaryamupaiti sa
yāmupayantsamidhamādadhāti sā prāyaṇīyā yāṃ snāsyantsodayanīyātha yā antareṇa
sattryā evāsya tā brāhmaṇo brahmacaryamupayan



11.3.3.[3]

caturdhā bhūtāni praviśati agnim padā mṛtyum padācāryam padātmanyevāsya
caturthaḥ pādaḥ pariśiṣyate



11.3.3.[4]

sa yadagnaye samidhamāharati ya evāsyāgnau pādastameva tena parikrīṇāti taṃ
saṃskṛtyātmandhatte sa enamā!viśati



11.3.3.[5]

atha yadātmānaṃ daridrīkṛtyeva ahrīrbhūtvā bhikṣate ya evāsya mṛtyau
pādastameva tena parikrīṇāti taṃ saṃskṛtyātmandhatte sa enamāviśati



11.3.3.[6]

atha yadācāryavacasaṃ karoti yadācāryāya karma karoti ya evāsyācārye pādastameva
tena parikrīṇāti taṃ saṃskṛtyānmandhatte sa enamāviśati


11.3.3.[7]

na ha vai snātvā bhikṣeta apa ha vai snātvā bhikṣāṃ jayatyapa
jñātīnāmaśanāyāmapa pitṝṇāṃ sa evaṃ vidvānyasyā eva bhūyiṣṭhaṃ ślāgheta tām
bhikṣetetyāhustallokyamiti sa yadyanyāṃ bhikṣitavyāṃ na vindedapi
svāmevācāryajāyām bhikṣetātho svām mātaraṃ nainaṃ
saptamyabhikṣitātīyāttamevaṃ vidvāṃsamevaṃ carantaṃ sarve vedā āviśanti yathā ha
vā agniḥ samiddho rocata evaṃ ha vai sa snātvā rocate ya evaṃ vidvānbrahmacaryaṃ
carati



11.4.1.[1]

uddālako hāruṇiḥ udīcyānvṛto dhāvayāṃ cakāra tasya niṣka upāhita āsaitaddha sma
vai tatpūrveṣāṃ vṛtānāṃ dhāvayatāmekadhanamupāhitam bhavatyupavalhāya
bibhyatāṃ tānhodīcyānām brāhmaṇānbhīrviveda



11.4.1.[2]

kaurupañcālo vā ayam brahmā brahmaputraḥ yadvai no'yamardhaṃ na paryādadīta
hantainam brahmodyamāhvayāmahā iti kena vīreṇeti svaidāyaneneti śaunako ha
svaidāyana āsa



11.4.1.[3]

te hocuḥ svaidāyana tvayā vīreṇemam pratisaṃyatāmahā iti sa hovācopātra khalu
ramatāhaṃ nvenaṃ vedānīti taṃ hābhiprapede taṃ hābhiprapannamabhyuvāda
svaidāyanā3 iti ho3 gautamasya putretītaraḥ pratiśuśrāva taṃ ha tata eva praṣṭuṃ
dadhre



11.4.1.[4]

sa vai gautamasya putra vṛto janaṃ dhāvayet yo darśapūrṇamāsayoraṣṭau
purastādājyabhāgānvidyātpañca madhyato havirbhāgānṣaṭ prājāpatyānaṣṭā
upariṣṭādājyabhāgān



11.4.1.[5]

sa vai gautamasya putra vṛto janaṃ dhāvayet
yastaddarśapūrṇamāsayorvidyādyasmādimāḥ prajā adantakā jāyante yasmādāsāṃ
jāyante yasmādāsām prabhidyante yasmādāsāṃ saṃstiṣṭhante yasmādāsām
punaruttame vayasi sarva eva prabhidyante yasmādadhara evāgre jāyante'thottare
yasmādaṇīyāṃsa evādhare prathīyāṃsa uttare yasmāddaṃṣṭrā varṣīyāṃso yasmātsamā
eva jambhyāḥ


11.4.1.[6]

sa vai gautamasya putra vṛto janaṃ dhāvayet
yastaddarśapūrṇamāsayorvidyādyasmādimāḥ prajā lomaśā jāyante yasmādāsām
punariva śmaśrūṇyaupapakṣyāṇi durbīriṇāni jāyante yasmācīrṣaṇyevāgre palito
bhavatyatha punaruttame vayasi sarva eva palito bhavati



11.4.1.[7]

sa vai gautamasya putra vṛto janaṃ dhāvayet
yastaddarśapūrṇamāsayorvidyādyasmātkumārasya retaḥ siktaṃ na sambhavati
yasmādasya madhyame vayasi sambhavati yasmādasya punaruttame vayasi na
sambhavati



11.4.1.[8]

yo gāyatrīṃ hariṇīm jyotiṣpakṣāṃ yajamānaṃ svargaṃ lokamabhivahantīṃ vidyāditi
tasmai ha niṣkam pradadāvanūcānaḥ svaidāyanāsi suvarṇaṃ vāva suvarṇavide dadatīti
taṃ hopaguhya niścakrāma taṃ ha papracuḥ kimivaiṣa gautamasya putro'bhūditi



11.4.1.[9]

sa hovāca yathā brahmā brahmaputro mūrdhāsya vipatedya enamupavalheteti te ha
tata eva vipreyustaṃ ha tata eva samitprāṇiḥ praticakram upa tvāyānīti
kimadhyeṣyamāṇa iti yāneva mā praśnānaprākṣīstāneva me vibrūhīti sa
hovācānupetāyaiva ta enānbravāṇīti



11.4.1.[10]

tasmā u haitaduvāca dvāvāghārau pañca prayājā āgneya ājyabhāgo'ṣṭama ete'ṣṭau
purastādājyabhāgāḥ saumya ājyabhāgo havirbhāgāṇām prathamo havirhi soma
āgneyaḥ puroḍāśo'gnīṣomīya upāṃśuyājo'gnīṣomīyaḥ puroḍāśo'gniḥ sviṣṭakṛdete
pañca madhyato havirbhāgāḥ



11.4.1.[11]

prāśitraṃ ceḍā ca yaccāgnīdha ādadhāti brahmabhāgo yajamānabhāgo'nvāhārya ete
ṣaṭ prājāpatyāstrayo'nuyājāścatvāraḥ patnīsaṃyājāḥ samiṣṭayajuraṣṭamamete'ṣṭā
upariṣṭādājyabhāgāḥ



11.4.1.[12]

atha yadapuro'nuvākyakāḥ prayājā bhavanti tasmādimāḥ prajā adantakā jāyante'tha
yatpuro'nuvākyavanti havīṃṣi bhavanti tasmādāsāṃ jāyante'tha yadapuro'nuvākyakā
anuyājā bhavanti tasmādāsām prabhidyante'tha yatpuro'nuvākyavantaḥ patnīsaṃyājā
bhavanti tasmādāsāṃ saṃtiṣṭhante'tha yadapuro'nuvākyakaṃ samiṣṭayajurbhavati
tasmādāsām punaruttame vayasi sarva eva prabhidyante



11.4.1.[13]

atha yadanuvākyāmanūcya yājyayā yajati tasmādadhara evāgre jāyante'thottare'tha
yadgāyatrīmanūcya triṣṭubhā yajati tasmādaṇīyāṃsa evādhare prathīyāṃsa uttare'tha
yatprāñcāvāghārāvāghārayati tasmāddaṃṣṭrā varṣīyāṃso'tha yatsacandasāveva
saṃyājye bhavatastasmātsamā eva jambhyāḥ



11.4.1.[14]

atha yadbarhi stṛṇāti tasmādimāḥ prajā lomaśā jāyante'tha yatpunariva prastaraṃ
stṛṇāti tasmādāsām punariva śmaśrūṇyaupapakṣyāṇi durbīriṇāni jāyante'tha
yatkevalamevāgre prastaramanupraharati tasmācīrṣaṇyevāgre palito bhavatyatha
yatsarvameva barhiranupraharati tasmātpunaruttame vayasi sarva eva palito bhavati



11.4.1.[15]

atha yadājyahaviṣaḥ prayājā bhavanti tasmātkumārasya retaḥ siktaṃ na
sambhavatyudakamivaiva bhavatyudakamiva hyājyamatha yanmadhye yajñasya
dadhnā puroḍāśeneti yajanti tasmādasya madhyame vayasi sambhavati drapsīvaiva
bhavati drapsīva hi reto'tha yadājyahaviṣa evānuyājā bhavanti tasmādasya
punaruttame vayasi na sambhavatyudakamivaiva bhavatyudakamiva hyājyam


11.4.1.[16]

vedireva gāyatrī tasyai ye'ṣṭau purastādājyabhāgāḥ sa dakṣiṇaḥ pakṣo ye'ṣṭā
upariṣṭādājyabhāgāḥ sa uttaraḥ pakṣaḥ saiṣā gāyatrī hariṇī jyotiṣpakṣā yajamānaṃ
svargaṃ lokamabhivahati ya evametadveda



11.4.2.[1]

athātaḥ srucorādānasya taddhaitadeke kuśalā manyamānā dakṣiṇenaiva
juhūmādadate savyenopabhṛtaṃ na tathā kuryādyo hainaṃ tatra brūyātpratipratiṃ nvā
ayamadhvaryuryajamānasya dviṣantam bhrātṛvyamakatpratyudyāminamitīśvaro ha
tathaiva syāt



11.4.2.[2]

itthameva kuryāt ubhābhyāmeva prāṇibhyāṃ juhūm
parigṛhyopabhṛtyadhinidadhyāttasya nopamīmāṃsāsti tatpaśavyamāyuṣyaṃ te
asaṃśiñjayannādadīta yatsaṃśiñjayedayogakṣemo
yajamānamṛcettasmādasaṃśiñjayannādadīta



11.4.2.[3]

athāto'tikramaṇasya vajreṇa ha vā anyo'dhvaryuryajamānasya paśūnvidhamati vajreṇa
hāsmā anya upasamūhatyeṣa ha vā adhvaryurvajreṇa yajamānasya paśūnvidhamati ya
āśrāvayiṣyandakṣiṇenātikrāmati savyenāśrāvyātha hāsmā eṣa upasamūhati ya
āśrāvayiṣyantsavyenātikrāmati dakṣiṇenāśrāvyaiṣa hāsmā upasamūhati



11.4.2.[4]

athāto dhāraṇasya taddhaitadeke kuśalā manyamānāḥ pragṛhya bāhū srucau
dhārayanti na tathā kuryādyo hainaṃ tatra brūyācūlau nvā ayamadhvaryurbāhū akṛta
śūlabāhurbhaviṣyatītīśvaro ha tathaiva syādatha haiṣa madhyamaḥ prāṇastasmādu
tamupanyacyevaiva dhārayet



11.4.2.[5]

athāta āśrāvaṇasya ṣaḍu vā āśrāvitāni nyaktiryagūrdhvaṃ kṛpaṇam bahiḥśryantaḥśri



11.4.2.[6]

etaddha vai nyak yo'yamuccairādāya śanairnidadhāti sa yamicetpāpīyāntsyāditi
tasyoccairādāya śanairnidadhyāttena sa pāpīyānbhavati



11.4.2.[7]

atha haitattiryak yo'yaṃ yāvataivādatte tāvatā nidadhāti sa yamicennaiva
śreyāntsyānna pāpīyāniti tasya yāvataivādadīta tāvatā nidadhyāttena sa naiva
śreyānna
pāpīyānbhavati



11.4.2.[8]

atha haitadūrdhvam yo'yaṃ śanairādāyoccairnidadhāti sa yamicecreyāntsyāditi tasya
śanairādāyoccairnidadhyāttena sa śreyānbhavati



11.4.2.[9]

atha haitatkṛpaṇam yo'yamaṇu dīrghamasvaramāśrāvayati yo hainaṃ tatra
brūyātkṛpaṇaṃ nvā ayamadhvaryuryajamānamakaddviṣato
bhrātṛvyasyopāvasāyinamitīśvaro ha tathaiva syāt



11.4.2.[10]

atha haitadbahiḥśri yo'yamapavyādāyauṣṭhā uccairasvaramāśrāvayati śrīrvai svaro
bāhyata eva tacriyaṃ dhatte'śanāyuko bhavati



11.4.2.[11]

atha haitadantaḥśri yo'yaṃ saṃdhāyauṣṭhā uccaiḥ svaravadāśrāvayati śrīrvai
svaro'ntarata eva tacriyaṃ dhatte'nnādo bhavati



11.4.2.[12]

sa vai mandramivorasi parāstabhyobhayatobārhatamuccairantato nidadhyāttasya
nopamīmāṃsāsti tatpaśavyamāyuṣyam



11.4.2.[13]

athāto homasya taddhaitadeke kuśalā manyamānāḥ prācīṃ srucamupāvahṛtya hutvā
paryāhṛtyopabhṛtyadhinidadhati na tathā kuryādyo hainaṃ tatra brūyādanuyuvaṃ nvā
ayamadhvaryuryajamānamakaddviṣato bhrātṛvyasyānvavasāyinamitīśvaro ha
tathaiva syāt



11.4.2.[14]

pārśvata u haike srucamupāvahṛtya hutvā paryāhṛtyopabhṛtyadhinidadhati na tathā
kuryādyo hainaṃ tatra brūyādatīrthena nvā ayamadhvaryurāhutīḥ prārautsītsaṃ vā
śariṣyate ghuṇirvā bhaviṣyatītīśvaro ha tathaiva syāt



11.4.2.[15]

itthameva kuryāt prācīmeva srucamupāvahṛtya hutvā
tenaivādhihṛtyopabhṛtyadhinidadhyāttasya nopamīmāṃsāsti tatpaśavyamāyuṣyam



11.4.2.[16]

pradagdhāhutirha vā anyo'dhvaryuḥ āhutīrhānyaḥ saṃtarpayatyeṣa ha vai
pradagdhāhutiradhvayuryo'yamājyaṃ hutvāvadānāni juhotyetaṃ ha vai
tadadṛśyamānā vāgabhyuvāda pradagdhāhutirnvā ayamadhvaryurityatha hainā eṣa
saṃtarpayati yo'yamājyaṃ hutvāvadānāni juhotyatha punarantata ājyenābhijuhotyeṣa
haināḥ saṃtarpayati tāsāṃ saṃtṛptānāṃ devā hiraṇmayāṃścamasānpūrayante



11.4.2.[17]

tadu hovāca yājñavalkyaḥ yadvā upastīryāvadāyābhighārayati tadevaināḥ saṃtarpayati
tāsāṃ saṃtṛptānāṃ devā hiraṇmayāṃścamasānpūrayante'yasthūṇagṛhapatīnāṃ vai
śaulbāyano'dhvaryurāsa



11.4.2.[18]

sa hovāca idamahedaṃ sattraṃ kṛśapaśvalpājyamathāyaṃ gṛhapatirasmīti manyata iti



11.4.2.[19]

sa hovāca adhvaryavā vai no'krukṣa ete vai te srucau ye tvaṃ saṃvatsaraṃ nāśaka
ādātuṃ yadvai tvāhametayoranuśiṣyām pra prajayā paśubhirjāyethā abhi svargaṃ
lokaṃ vaheriti



11.4.2.[20]

sa hovāca upa tvāyānīti sa hovācātra vāva khalvarhasi yo naḥ
saṃvatsare'dhvaryurabhūranupetāyaiva ta etadbravāṇīti tasmā u haitadeva
srucorādānamuvāca yadetadvyākhyām tasmādevaṃvidamevādhvaryuṃ
kurvītanānevaṃvidam



11.4.3.[1]

prajāpatirvai prajāḥ sṛjamāno'tapyata tasmācrāntāttapānācrīrudakrāmatsā
dīpyamānā
bhrājamānā lelāyantyatiṣṭhatāṃ dīpyamānām bhrājamānāṃ lelāyantīṃ devā
abhyadhyāyan



11.4.3.[2]

te prajāpatimabruvan hanāmemāmedamasyā dadāmahā iti sa hovāca strī vā eṣā
yacrīrna vai striyaṃ ghnantyuta tvā asyā jīvantyā evādadata iti



11.4.3.[3]

tasyā agnirannādyamādatta somo rājyaṃ varuṇaḥ sāmrājyam mitraḥ kṣatramindro
balam bṛhaspatirbrahmavarcasaṃ savitā rāṣṭram pūṣā bhagaṃ sarasvatī puṣṭiṃ
tvaṣṭā rūpāṇi



11.4.3.[4]

sā prajāpatimabravīt ā vai ma idamadiṣateti sa hovāca yajñenainānpunaryācasveti



11.4.3.[5]

saitāṃ daśahaviṣamiṣṭimapaśyat āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ
vāruṇaṃ daśakapālam puroḍāśam maitraṃ carumaindramekādaśakapālam
puroḍāśam bārhaspatyaṃ caruṃ sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśam
pauṣṇaṃ caruṃ sārasvataṃ caruṃ tvāṣṭraṃ daśakapālam puroḍāśam



11.4.3.[6]

tānetayānuvākyayānvavadat agniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ
sahasrī pūṣā no gobhiravasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñairiti te
pratyupātiṣṭhanta



11.4.3.[7]

tānetayā yājyayā parastātpratilomam pratyaittvaṣṭā rūpāṇi dadatī sarasvatī pūṣā
bhagaṃ savitā me dadātu bṛhaspatirdadadindro balam me mitraṃ kṣatraṃ varuṇaḥ
somo agniriti te punardānāyādhriyanta



11.4.3.[8]

saitānupahomānapaśyat agnirannādo'nnapatirannādyamasminyaj ñe mayi dadhātu
svāhetyāhutimevādāyāgnirudakrāmatpunarasyā annādyamadadāt



11.4.3.[9]
somo rājā rājapatiḥ rājyamasminyajñe mayi dadhātu svāhetyāhutimevādāya soma
udakrāmatpunarasyai rājyamadadāt



11.4.3.[10]

varuṇaḥ samrāṭ samrāṭpatiḥ sāmrājyamasminyajñe mayi dadhātu
svāhetyāhutimevādāya varuṇa udakrāmatpunarasyai sāmrājyamadadāt


11.4.3.[11]

mitraḥ kṣatraṃ kṣatrapatiḥ kṣatramasminyajñe mayi dadhātu
svāhetyāhutimevādāya mitra! udakrāmatpunarasyai kṣatramadadāt



11.4.3.[12]

indro balam balapatiḥ balamasminyajñe mayi dadhātu svāhetyāhutimevādāyendra
udakrāmatpunarasyai balamadadāt



11.4.3.[13]

bṛhaspatirbrahma brahaspatiḥ brahmavarcasamasminyajñe mayi dadhātu
svāhetyāhutimevādāya bṛhaspatirudakrāmatpunarasyai brahmavarcasamadadāt



11.4.3.[14]

savitā rāṣṭraṃ rāṣṭrapatiḥ rāṣṭramasminyajñe mayi dadhātu svāhetyāhutimevādāya
savitodakrāmatpunarasyai rāṣṭramadadāt



11.4.3.[15]

pūṣā bhagam bhagapatiḥ bhagamasminyajñe mayi dadhātu svāhetyāhutimevādāya
pūṣodakrāmatpunarasyai bhagamadadāt



11.4.3.[16]

sarasvatī puṣṭim puṣṭipatiḥ puṣṭimasminyajñe mayi dadhātu
svāhetyāhutimevādāya sarasvatyudakrāmatpunarasyai puṣṭimadadāt



11.4.3.[17]

tvaṣṭā rūpāṇāṃ rūpakṛdrūpapatiḥ rūpeṇa paśūnasminyajñe mayi dadhātu
svāhetyāhutimevādāya tvaṣṭodakrāmatpunarasyai rūpeṇa paśūnadadātśa dakṣiṇā
daśaṃdaśinī virāṭ śrīrvirāṭ śriyāṃ haśa dakṣiṇā daśaṃdaśinī virāṭ śrīrvirāṭ śriyāṃ
ha



11.4.3.[18]

tā vā etāḥ daśa devatā daśa havīṃṣi daśāhutayo daitadvirājyannādye pratitiṣṭhati


11.4.3.[19]

tasyai pañcadaśa sāmidhenyo bhavanti upāṃśu devatā yajati pañca prayājā bhavanti
trayo'nuyājā ekaṃ samiṣṭayajuḥ puṣṭimantāvājyabhāgāvagninā
rayimaśnavatpoṣameva dive-dive yaśasaṃ vīravattamam gayasphāno amīvahā
vasuvitpuṣṭivardhanaḥ sumitraḥ soma no bhaveti sahasravatyau saṃyājye nū no
rāsva sahasravattokavatpuṣṭimadvasu dyumadagne suvīryaṃ
varṣiṣṭhamanupakṣitam uta no brahmannaviṣa uktheṣu devahūtamaḥ śaṃ naḥ
śocā marudvṛdho'gne sahasrasātama iti



11.4.3.[20]

tāṃ haitāṃ gotamo rāhūgaṇaḥ vidāṃ cakāra sā ha janakaṃ vaideham pratyutsasāda tāṃ
hāṅgijidbrāhmaṇeṣvanviyeṣa tāmu ha yājñavalkye viveda sa hovāca sahasram bho
yājñavalkya dadno yasminvayaṃ tvayi mitravindāmanvavidāmeti vindate mitraṃ
rāṣṭramasya bhavatyapa punarmṛtyuṃ jayati sarvamāyureti ya evaṃ vidvānetayeṣṭyā
yajate yo vaitadevaṃ veda



11.4.4.[1]

athāto haviṣaḥ samṛddhiḥ ṣaḍḍha vai brahmaṇo dvāro'gnirvāyurāpaścandramā
vidyudādityaḥ



11.4.4.[2]

sa ya upadagdhena haviṣā yajate agninā ha sa brahmaṇo dvāreṇa pratipadyate
so'gninā brahmaṇo dvāreṇa pratipadya brahmaṇaḥ sāyujyaṃ salokatāṃ jayati



11.4.4.[3]

atha yo vipatitena haviṣā yajate vāyunā ha sa brahmaṇo dvāreṇa pratipadyate sa
vāyunā brahmaṇo dvāreṇa pratipadya brahmaṇaḥ sāyujyaṃ salokatāṃ jayati



11.4.4.[4]

atha yo'śṛtena haviṣā yajate adbhirhi sa brahmaṇo dvāreṇa pratipadyate
so'dbhirbrahmaṇo dvāreṇa pratipa



11.4.4.[5]

atha ya uparaktena haviṣā yajate candramasā ha sa brahmaṇo dvāreṇa pratipadyate
sa candramasā brahmaṇo dvāreṇa pratipa


11.4.4.[6]

atha yo lohitena haviṣā yajate vidyutā ha sa brahmaṇo dvāreṇa pratipadyate sa
vidyutā brahmaṇo dvāreṇa pratipa



11.4.4.[7]

atha yaḥ suśṛtena haviṣā yajate ādityena ha sa brahmaṇo dvāreṇa pratipadyate sa
ādityena brahmaṇo dvāreṇa pratipadya brahmaṇaḥ sāyujyaṃ salokatāṃ jayati saiṣā
haviṣaḥ samṛddhiḥ sa yo haivametāṃ haviṣaḥ samṛddhiṃ veda sarvasamṛddhena
haivāsya haviṣeṣṭam bhavati



11.4.4.[8]

athāto yajñasya samṛddhiḥ yadvai yajñasya nyūnam prajananamasya tadatha
yadatiriktam paśavyamasya tadatha yatsaṃkasukaṃ śriyā asya tadatha yatsampannaṃ
svargyamasya tat



11.4.4.[9]

sa yadi manyeta nyūnam me yajñe'bhūditi prajananam ma etatprajaniṣya ityeva
tadupāsīta



11.4.4.[10]

atha yadi manyeta atiriktam me yajñe'bhūditi paśavyam ma
etatpaśumānbhaviṣyāmītyeva tadupāsīta



11.4.4.[11]

atha yadi manyeta saṃkasukam me yajñe'bhūditi śriyai ma etadā mā śrīstejasā yaśasā
brahmavarcasena parivṛtā gamiṣyatītyeva tadupāsīta



11.4.4.[12]

atha yadi manyeta sampannam me yajñe'bhūditi svargyam ma etatsvargaloko
bhaviṣyāmītyeva tadupāsīta saiṣā yajñasya samṛddhiḥ sa yo haivametāṃ yajñasya
samṛddhiṃ veda sarvasamṛddhena haivāsya yajñeneṣṭam bhavati



11.5.1.[1]

urvaśī hāpsarāḥ purūravasamaiḍaṃ cakame taṃ ha vindamānovāca triḥ sma māhno
vaitasena daṇḍena hatādakāmāṃ sma mā nipadyāsai mo sma tvā nagnaṃ darśameṣa
vai na strīṇāmupacāra iti



11.5.1.[2]

sā hāsminyoguvāsa api hāsmādgarbhiṇyāsa tāvajjyogghāsminnuvāsa tato ha
gandharvāḥ samūdire jyogvā iyamurvaśī manuṣyeṣvavātmīdupajānīta yatheyam
punarāgacediti tasyai hāvirdvyuraṇā śayana upabaddhāsa tato ha gandharvā
anyataramuraṇam pramethuḥ



11.5.1.[3]

sā hovāca avīra iva bata me'jana iva putraṃ harantīti dvitīyam pramethuḥ sā ha
tathaivovāca



11.5.1.[4]

atha hāyamīkṣāṃ cakre kathaṃ nu tadavīraṃ kathamajanaṃ syādyatrāhaṃ syāmiti sa
nagna evānūtpapāta ciraṃ tanmene yadvāsaḥ paryadhāsyata tato ha gandharvā
vidyutaṃ janayāṃ cakrustaṃ yathā divaivaṃ nagnaṃ dadarśa tato haiveyaṃ tirobabhūva
punaraimītyettirobhūtāṃ sa ādhyā jalpankurukṣetraṃ samayā cacārānyātaḥplakṣeti
bisavatī tasyai hādhyantena vavrāja taddha tā apsarasa ātayo bhūtvā paripupluvire



11.5.1.[5]

taṃ heyaṃ jñātvovāca ayaṃ vai sa manuṣyo yasminnahamavātsamiti tā hocustasmai
vā āvirasāmeti tatheti tasmai hāvirāsuḥ



11.5.1.[6]

tāṃ hāyaṃ jñātvābhiparovāda haye jāye manasā tiṣṭha ghore vacāṃsi miśrā
kṛṇavāvahai nu na nau mantrā anuditāsa ete mayaskaranparatare canāhannityupa nu
rama saṃ nu vadāvahā iti haivaināṃ taduvāca



11.5.1.[7]

taṃ hetarā pratyuvāca kimetā vācā kṛṇavā tavāham prākramiṣamuṣasāmagriyeva
purūravaḥ punarastam parehi durāpanā vāta ivāhamasmīti na vai tvaṃ
tadakaroryadahamabravaṃ durāpā vā ahaṃ tvayaitarhyasmi punargṛhānihīti
haivainaṃ taduvāca

11.5.1.[8]

atha hāyam paridyūna uvāca sudevo adya prapatedanāvṛtparāvatam paramām
gantavāu adhā śayīta nirṛterupasthe'dhainaṃ vṛkā rabhasāso adyuriti sudevo'dyodvā
badhnīta pra vā patettadenaṃ vṛkā vā śvāno vādyuriti haiva taduvāca



11.5.1.[9]

taṃ hetarā pratyuvāca purūravo mā mṛthā mā prapapto mā tvā vṛkāso aśivāsa u
kṣan na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayānyeteti maitadādṛthā na vai
straiṇaṃ sakhyamasti punargṛhānihīti haivainaṃ taduvāca



11.5.1.[10]

yadvirūpācaram martyeṣvavasaṃ rātrīḥ śaradaścatasraḥ ghṛtasya stokaṃ sakṛdahnu
āśnāṃ tādevedaṃ tātṛpāṇā carāmīti tadetaduktapratyuktam pañcadaśarcam bahvṛcāḥ
prāhustasyai ha hṛdayamāvyayāṃ cakāra



11.5.1.[11]

sā hovāca saṃvatsaratamīṃ rātrimāgacatāttanma ekāṃ rātrimante śayitāse jāta u
te'yaṃ tarhi putro bhaviteti sa ha saṃvatsaratamīṃ rātrimājagāmeddhiraṇyavimitāni
tato hainamekamūcuretatprapadyasveti taddhāsmai tāmupaprajidhyuḥ



11.5.1.[12]

sā hovāca gandharvā vai te prātarvaraṃ dātārastaṃ vṛṇāsā iti taṃ vai me tvameva
vṛṇīṣveti yuṣmākamevaiko'sānīti brūtāditi tasmai ha prātargandharvā varaṃ daduḥ
sa hovāca yuṣmākamevaiko'sānīti



11.5.1.[13]

te hocuḥ na vai sā manuṣyeṣvagneryajñiyā tanūrasti yayeṣṭvāsmākamekaḥ syāditi
tasmai ha sthālyāmopyāgnim pradaduraneneṣṭvāsmākameko bhaviṣyasīti taṃ ca ha
kumāraṃ cādāyāvavrāja so'raṇya evāgniṃ nidhāya kumāreṇaiva grāmameyāya
punaraimītyettirobhūtaṃ yo'gniraśvatthaṃ taṃ yā sthālī śamīṃ tāṃ sa ha
punargandharvāneyāya



11.5.1.[14]

te hocuḥ saṃvatsaraṃ cātuṣprāśyamodanam paca sa etasyaivāśvatthasya tisrastisraḥ
samidho ghṛtenānvajya samidvatībhirghṛtavatībhirṛgbhirabhyādhattātsa
yastato'gnirjanitā sa eva sa bhaviteti



11.5.1.[15]

te hocuḥ paro'kṣamiva vā etadāśvatthīmevottarāraṇiṃ kuruṣva
śamīmayīmadharāraṇiṃ sa yastato'gnirjanitā sa eva sa bhaviteti



11.5.1.[16]

te hocuḥ paro'kṣamiva vā etadāśvatthīmevottarāraṇiṃ kuruṣvāśvatthīmadharāraṇiṃ
sa yastato'gnirjanitā sa eva sa bhaviteti



11.5.1.[17]

sa āśvatthīmevottarāraṇiṃ cakre āśvatthīmadharāraṇiṃ sa yastato'gnirjajñe sa eva sa
āsa teneṣṭvā gandharvāṇāmeka āsa tasmādāśvatthīmevottarāraṇiṃ
kurvītāśvatthīmadharāraṇiṃ sa yastato'gnirjāyate sa eva sa bhavati teneṣṭvā
gandharvāṇāmeko bhavati




11.5.2.[1]

prajāpatirha cāturmāsyairātmānaṃ vidadhe sa imameva dakṣiṇam bāhuṃ
vaiśvadevaṃ havirakuruta tasyāyamevāṅguṣṭha āgneyaṃ haviridaṃ saumyamidaṃ
sāvitraṃ



11.5.2.[2]

sa vai varṣiṣṭhaḥ puroḍāśo bhavati tasmādiyamāsāṃ varṣiṣṭhedaṃ sārasvatamidam
pauṣṇamatha ya eṣa upariṣṭāddhastasya saṃdhistanmārutamidaṃ vaiśvadevaṃ
dordyāvāpṛthivīyaṃ tadvā aniruktam bhavati tasmāttadaniruktam



11.5.2.[3]

ayameva dakṣiṇa ūrurvaruṇapraghāsāḥ tasya yāni pañca havīṃṣi samāyīni tā imāḥ
pañcāṅgulayaḥ kulphāvevaindrāgnaṃ havistadvai dvidevatyam bhavati tasmādimau
dvau kulphāvidaṃ vāruṇamidam mārutamanūkaṃ kāyastadvā aniruktam bhavati
tasmāttadaniruktam



11.5.2.[4]
mukhamevāsyānīkavatīṣṭiḥ mukhaṃ hi prāṇānāmanīkamuraḥ sāṃtapanīyorasā hi
samiva tapyata udaraṃ gṛhamedhīyā pratiṣṭhā vā udaram pratiṣṭhityā eva
śiśnānyevāsya kraiḍinaṃ haviḥ śiśnairhi krīḍatīvāyamevāvāṅ prāṇa ādityeṣṭiḥ



11.5.2.[5]

ayamevottara ūrurmahāhaviḥ tasya yāni pañca havīṃṣi samāyīni tā imāḥ
pañcāṅgulayaḥ kulphāvevaindrāgnaṃ havistadvai dvidevatyam bhavati tasmādimau
dvau kulphāvidam māhendramidaṃ vaiśvakarmaṇaṃ tadvā aniruktam bhavati
tasmāttadaniruktamatha yadidamantarudare tatpitṛyajñastadvā aniruktam bhavati
tasmāttadaniruktam



11.5.2.[6]

ayamevottaro bāhuḥ śunāsīrīyam tasya yāni pañca havīṃṣi samāyīni tā imāḥ
pañcāṅgulayo'tha ya eṣa upariṣṭāddhastasya saṃdhistacunāsīrīyamidaṃ vāyavyaṃ doḥ
sauryaṃ tadvā aniruktam bhavati tasmāttadaniruktam



11.5.2.[7]

tāni vā etāni cāturmāsyāni triṣaṃdhīni dvisamastāni tasmādimāni puruṣasyāṅgāni
triṣaṃdhīni dvisamastāni teṣāṃ vai caturṇāṃ dvayostrīṇi-trīṇi havīṃṣyaniruktāni
bhavanti dve-dve dvayoḥ



11.5.2.[8]

teṣāṃ vai caturṣvagnim manthanti tasmāccaturbhiraṅgairāyute dvayoḥ praṇayanti
tasmāddvābhyāmetyevamu ha prajāpatiścāturmāsyairātmānaṃ vidadhe tatho
evaivaṃvidyajamānaścāturmāsyairātmānaṃ vidhatte



11.5.2.[9]

tadāhuḥ svargāyatraṃ vaiśvadevaṃ haviḥ syātsarvatraiṣṭubhaṃ varuṇapraghāsāḥ
sarvajāgatam mahāhaviḥ sarvānuṣṭubhaṃ śunāsīrīyaṃ catuṣṭomasyāpsyā iti tadu
tathā na kuryādyattvā etānyabhisampadyante tenaivāsya sa kāma upāpto bhavati



11.5.2.[10]

tāni vā etāni cāturmāsyāni dvāṣaṣṭāni trīṇi śatāni bṛhatyaḥ sampadyante tadebhiḥ
saṃvatsaraṃ ca mahāvrataṃ cāpnotyatho dvipratiṣṭho vā ayaṃ yajamāno
yajamānamevaitatsvarge loka āyātayati pratiṣṭhāpayati


11.5.3.[1]

śauceyo ha prācīnayogyaḥ uddāllkamāruṇimājagāma brahmodyamagnihotraṃ
vividiṣāmīti



11.5.3.[2]

sa hovāca gautama kā te'gnihotrī ko vatsaḥ kimupasṛṣṭā kiṃ saṃyojanaṃ kiṃ
duhyamānaṃ kiṃ dugdhaṃ kimāhriyamāṇaṃ kimadhiśritaṃ kimavajyotyamānaṃ
kimadbhiḥ pratyānītaṃ kimudvāsyamānaṃ kimudvāsitaṃ kimunnīyamānaṃ
kimunnītaṃ kimudyataṃ kiṃ hriyamāṇaṃ kiṃ nigṛhītam



11.5.3.[3]

kāṃ samidhamādadhāsi kā pūrvāhutiḥ kimupāsīṣadaḥ kimapaikṣiṣṭhāḥ kottarāhutiḥ



11.5.3.[4]

kiṃ hutvā prakampayasi kiṃ srucam parimṛjya kūrce nyamārjīḥ kiṃ dvitīyam
parimṛjya dakṣiṇato hastamupāsīṣadaḥ kim pūrvam prāśīḥ kiṃ dvitīyaṃ
kimutsṛpyāpāḥ kiṃ srucyapa ānīya niraukṣīḥ kiṃ dvitīyaṃ kiṃ tṛtīyametāṃ
diśamudaukṣīḥ kiṃ jaghanenāhavanīyamapo nyanaiṣīḥ kiṃ samatiṣṭhipo yadi vā
etadvidvānagnihotramahauṣīratha te hutaṃ yadyu vā avidvānahutameva ta iti



11.5.3.[5]

sa hovāca iḍaiva me mānavyagnihotrī vāyavyo vatsaḥ sajūrupasṛṣṭā virāṭ
saṃyojanamāśvinaṃ duhyamānaṃ vaiśvadevaṃ dugdhaṃ
vāyavyamāhriyamāṇamāgneyamadhiśritamaindrāgnamavajyotyamnānaṃ
vāruṇamadbhiḥ pratyānītaṃ vāyavyamudvāsyamānaṃ
dyāvāpṛthivyamudvāsitamāśvinamunnīyamānaṃ vaiśvadevamunnītam
mahādevāyodyataṃ vāyavyaṃ hriyamāṇaṃ vaiṣṇavaṃ nigṛhītam



11.5.3.[6]

atha yāṃ samidhamādadhāmi āhutīnāṃ sā pratiṣṭhā yā pūrvāhutirdevāṃstayāpraiṣaṃ
yadupāsīṣadam bārhaspatyaṃ tadyadapaikṣiṣīmaṃ cāmuṃ ca lokau tena samadhāṃ
yottarāhutirmāṃ tayā svarge loke'dhām



11.5.3.[7]

atha yaddhutvā prakampayāmi vāyavyaṃ tadyatsrucam parimṛjya kūrce
nyamārjiṣadhivanaspatīṃstenāpraiṣaṃ yaddvitīyam parimṛjya dakṣiṇato
hastamupāsīṣadaṃ pitṝṃstenāpraiṣaṃ yatpūrvam prāśiṣam māṃ tenāpraiṣaṃ
yaddvitīyam prajāṃ tenātha yadutsṛpyāpām paśūṃstenāpraiṣaṃ yatsrucyapa ānīya
niraukṣiṣaṃ sarpadevajanāṃstenāpraiṣaṃ yaddvitīyaṃ gandharvāpsarasastenātha
yattṛtīyametāṃ diśamudaukṣiṣaṃ svargasya lokasya tena dvāraṃ vyavāriṣaṃ
yajjaghanenāhavanīyamapo nyanaiṣamasmai lokāya tena vṛṣṭimadāṃ
yatsamatiṣṭhipaṃ yatpṛthivyā ūnaṃ tattenāpūpuramityetannau bhagavantsaheti hovāca



11.5.3.[8]

śauceyo jñaptaḥ prakṣyāmi tveva bhagavantamiti pṛcaiva prācīnayogyeti sa hovāca
yasminkāla uddhṛtāste'gnayaḥ syurupāvahṛtāni pātrāṇi hoṣyantsyā atha ta
āhavanīyo'nugacedvettha tadbhayaṃ yadatra juhvato bhavatīti vedeti hovāca purā
cirādasya jyeṣṭhaḥ putro mriyeta yasyaitadaviditaṃ
syādvidyābhistvevāhamatāriṣamiti kiṃ viditaṃ kā prāyaścittiriti prāṇa
udānamapyagāditi gārhapatya āhutiṃ juhuyāṃ saiva prāyaścittirna tadāgaḥ
kurvīyetyetannau bhagavantsaheti hovāca



11.5.3.[9]

śauceyo jñaptaḥ prakṣyāmi tveva bhagavantamiti pṛcaiva prācīnayogyeti sa hovāca
yatra ta etasminneva kāle gārhapatyo'nugadvettha tadbhayaṃ yadatra juhvato
bhavatīti vedeti hovāca purā cirādasya gṛhapatirmriyeta yasyaitadaviditaṃ
syādvidyābhistvevāhamatāriṣamiti kiṃ viditaṃ kā prāyaścittirityudānaḥ
prāṇamapyagādityāhavanīya āhutiṃ juhuyāṃ saiva prāyaścittirna tadāgaḥ
kurvīyetyetannau bhagavantsaheti hovāca



11.5.3.[10]

śauceyo jñaptaḥ prakṣyāmi tveva bhagavantamiti pṛcaiva prācīnayogyeti sa hovāca
yatra ta etasminneva kāle'nvā?āryapacano'nugacedvettha tadbhayaṃ yadatra juhvato
bhavatīti vedeti hovāca purā cirādasya sarve paśavo mriyeranyasyaitadaviditaṃ
syādvidyābhistvevāhamatāriṣamiti kiṃ viditaṃ kā prāyaścittiriti vyāna
udānamapyagāditi gārhapatya āhutiṃ juhuyāṃ saiva prāyaścittirna tadāgaḥ
kurvīyetyetannau bhagavantsaheti hovāca



11.5.3.[11]

śauceyo jñaptaḥ prakṣyāmi tveva bhagavantamiti pṛcaiva prācīnayogyeti sa hovāca
yatra ta etasminneva kāle sarve'gnayo'nugaceyurvettha tadbhayaṃ yadatra juhvato
bhavatīti vedeti hovāca purā cirādasyādāyādaṃ kulaṃ syādyasyaitadaviditaṃ
syādvidyābhistvevāhamatāriṣamiti kiṃ viditaṃ kā prāyaścittiriti purā cirādagnim
mathitvā yāṃ diśaṃ vāto vāyāttāṃ diśamāhavanīyamuddhṛtya vāyavyāmāhutiṃ
juhuyāṃ sa vidyāṃ samṛddham me'gnihotraṃ sarvadevatyaṃ vāyuṃ hyeva sarvāṇi
bhūtānyapiyanti vāyoḥ punarvisṛjyante saiva prāyaścittirna tadāgaḥ kurvīyetyetannau
bhagavantsaheti hovāca


11.5.3.[12]

śauceyo jñaptaḥ prakṣyāmi tveva bhagavantamiti pṛcaiva prācīnayogyeti sa hovāca
yatra ta etasminneva kāle nivāte sarve'gnayo'nugaceyurvettha tadbhayaṃ yadatra
juhvato bhavatīti vedeti hovācāpriyamevāsmiṃloke
paśyetāpriyamamuṣminyasyaitadaviditaṃ syādvidyābhistvevāhamatāriṣamiti kiṃ
viditaṃ kā prāyaścittiriti purā cirādagnim mathitvā prāñcamāhavanīyamuddhṛtya
jaghanenāhavanīyamupaviśyāhamevainatpibeyaṃ sa vidyāṃ samṛddham me'gnihotraṃ
sarvadevatyam brāhmaṇaṃ hyeva sarvāṇi bhūtānyapiyanti brāhmaṇātpunarvisṛjyante
saiva prāyaścittirna tadāgaḥ kurvīyetyatha vā ahametannāvediṣamiti hovāca



11.5.3.[13]

śauceyo jñaptaḥ imāni samitkāṣṭhānyupāyāni bhagavantamiti sa hovāca yadevaṃ
nāvakṣyo mūrdhā te vyapatiṣyadehyupehīti tatheti taṃ hopaninye tasmai haitāṃ
śokatarāṃ vyāhṛtimuvāca yatsatyaṃ tasmādu satyameva vadet



11.5.4.[1]

brahmacaryamāgāmityāha brahmaṇa evaitadātmānaṃ nivedayati
brahmacāryasānītyāha brahmaṇa evaitadātmānam paridadātyathainamāha ko
nāmāsīti prajāpatirvai kaḥ prājāpatyamevainaṃ tatkṛtvopanayate



11.5.4.[2]

athāsya hastaṃ gṛhṇāti indrasya
brahmacāryasyagnirācāryastavāhamācāryastavāsāvityete vai śreṣṭhe baliṣṭhe devate
etābhyāmevainaṃ śreṣṭhābhyām baliṣṭhābhyāṃ devatābhyām paridadāti tathā hāsya
brahmacārī na kāṃ canārtimārcati na sa yaevaṃ veda



11.5.4.[3]

athainam bhūtebhyaḥ paridadāti prajāpataye tvā paridadāmi devāya tvā savitre
paridadāmītyete vai śreṣṭhe varṣiṣṭhe devate etābhyāmevainaṃ śreṣṭhābhyāṃ
varṣiṣṭhābhyāṃ devatābhyām paridadāti tathā hāsya brahmacārī na kāṃ
canārtimārcati na sa ya evaṃ veda



11.5.4.[4]

adbhyastvauṣadhībhyaḥ paridadāmīti tadenamadbhyaścauṣadhibhyaśca paridadāti
dyāvāpṛthivībhyāṃ tvā paridadāmīti tadenamābhyāṃ dyāvāpṛthivībhyām paridadāti
yayoridaṃ sarvamadhi viśvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti tadenaṃ
sarvebhyo bhūtebhyaḥ paridadātyariṣṭyai tathā hāsya brahmacārī na kāṃ
canārtimārcati na sa ya evaṃ veda


11.5.4.[5]

brahmacāryasītyāha brahmaṇa evainaṃ tatparidadātyapo'śā netyamṛtaṃ vā
āpo'mṛtamaśānetyevainaṃ tadāha karma kurviti vīryaṃ vai karma vīryaṃ
kurvityevainaṃ tadāha samidhamādhehīti samintsvātmānaṃ tejasā
brahmavarcasenetyevainaṃ tadāha mā śuṣupthā iti mā mṛthā ityevainaṃ
tadāhāpo'śānetyamṛtaṃ vā āpo'mṛtamaśānetyevainaṃ tadāha tadenamubhayato'mṛtena
parigṛhṇāti tathā hāsya brahmacārī na kāṃ canārtimārcati na sa ya evaṃ veda



11.5.4.[6]

athāsmai sāvitrīmanvāha tāṃ ha smaitām purā saṃvatsare'nvāhuḥ saṃvatsarasammitā
vai garbhāḥ prajāyante jāta evāsmiṃstadvācaṃ dadhma iti



11.5.4.[7]

atha ṣaṭsu māseṣu ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsarasammitā vai garbhāḥ
prajāyante jāta evāsmiṃstadvācaṃ dadhma iti



11.5.4.[8]

atha caturviṃśatyahe caturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsarasammitā vai
garbhāḥ prajāyante jāta evāsmiṃstadvācaṃ dadhma iti



11.5.4.[9]

atha dvādaśāhe dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasam



11.5.4.[10]

atha ṣaḍahe ṣadvā ṛtavaḥ saṃvatsarasya saṃvatsarasaṃ



11.5.4.[11]

atha tryahe trayo vā ṛtavaḥ saṃvatsarasya saṃvatsarasaṃ



11.5.4.[12]

tadapi ślokaṃ gāyanti ācāryo garbhī bhavati hastamādhāya dakṣiṇam tṛtīyasyāṃ sa
jāyate sāvitryā saha brāhmaṇa iti sadyo ha tvāva brāhmaṇāyānubrūyādāgneyo vai
brāhmaṇaḥ sadyo vā agnirjāyate tasmātsadya eva brāhmaṇāyānubrūyāt



11.5.4.[13]

tāṃ haitāmeke sāvitrīmanuṣṭubhamanvāhurvāgvā anuṣṭuptadasminvācaṃ dadhma
iti na tathā kuryādyo hainaṃ tatra brūyādā nvā ayamasya vācamadita mūko
bhaviṣyatītīśvaro ha tathaiva syāttasmādetāṃ gāyatrīmeva sāvitrīmanubrūyāt



11.5.4.[14]

atha haike dakṣiṇataḥ tiṣṭhate vāsīnāya vānvāhurna tathā kuryādyo hainaṃ tatra
brūyādbulbaṃ nvā ayamimamajījanata bulbo bhaviṣyatītīśvaro ha tathaiva
syāttasmātpurastādeva pratīce samīkṣamāṇāyānubrūyāt



11.5.4.[15]

tāṃ vai paco'nvāha trayo vai prāṇāḥ prāṇa udāno
vyānastānevāsmiṃstaddadhātyathārdharcaśo dvau vā imau prāṇau prāṇodānāveva
prāṇodānāvevāsmiṃstaddadhātyatha kṛtsnāmeko vā ayam prāṇaḥ kṛtsna eva
prāṇamevāsmiṃstatkṛtsnaṃ dadhāti



11.5.4.[16]

tadāhuḥ na brahmaṇam brahmacaryamupanīya mithunaṃ caredgarbho vā eṣa
bhavati yo brahmacaryamupaiti nedimam brahmaṇaṃ viṣiktādretaso janayānīti



11.5.4.[17]

tadu vā āhuḥ kāmameva careddvayyo vā imāḥ prajā daivyaścaiva manuṣyaśca tā vā
imā manuṣyaḥ prajāḥ prajananātprajāyante candāṃsi vai daivyaḥ prajāstāni mukhato
janayate tata etaṃ janayate tasmādu kāmameva caret



11.5.4.[18]

tadāhuḥ na brahmacārī sanmadhvaśnīyādoṣadhīnāṃ vā eṣa paramo raso yanmadhu
nedannādyasyāntaṃ gacānītyatha ha smāha śvetaketurāruṇeyo brahmacārī
sanmadhvaśnaṃstrayyai vā etadvidyāyai śiṣṭaṃ yanmadhu sa tu raso
yasyedṛkśiṣṭamiti yathā ha vā ṛcaṃ vā yajurvā sāma vābhivyāharettādṛktadya evaṃ
vidvānbrahmacārī sanmadhvaśnāti tasmādu kāmamevāśnīyāt



11.5.5.[1]
devānvā ūrdhvāntsvargaṃ lokaṃ yataḥ asurāstamasāntaradadhuste hocurna vā
asyānyena sattrādapaghāto'sti hanta sattramāsāmahā iti



11.5.5.[2]

te śatāgniṣṭomaṃ sattramupeyuḥ te yāvadāsīnaḥ
parāpaśyettāvatastamo'pāghnataivameva śatokthyena
yāvattiṣṭhanparāpaśyettāvatastamo'pāghnata



11.5.5.[3]

te hocuḥ apa vāva tamo hanmahe na tveva sarvamiva hanta prajāpatim pitaram
pratyayāmeti te prajāpatim pitaram pratītyocurasurā vai no bhagava ūrdhvāntsvargaṃ
lokaṃ yatastamasāntaradadhuḥ



11.5.5.[4]

te śatāgniṣṭomaṃ sattramupaima te yāvadāsīnaḥ
parāpaśyettāvatastamo'pāhanmahyevameva śatokthyena
yāvattiṣṭhanparāpaśyettāvatastamo'pāhanmahi pra no bhagavañcādhi
yathāsurāṃstamo'pahatya sarvam pāpmānamapahatya svargaṃ lokam prajñāsyāma iti



11.5.5.[5]

sa hovāca asarvakratubhyāṃ vai yajñābhyāmaganta yadagniṣṭomena cokthyena ca
śatātirātraṃ sattramupeta tenāsurāṃstamo'pahatya sarvam pāpmānamapahatya
svargaṃ lokam prajñāsyatheti



11.5.5.[6]

te śatātirātraṃ sattramupeyuḥ tenāsurāṃstamo'pahatya sarvam pāpmānamapahatya
svargaṃ lokam prajajñusteṣāmarvākpañcāśeṣvevāhaḥsvaharabhi rātrisāmāni parīyū
rātrimabhyahaḥsāmāni



11.5.5.[7]

te hocuḥ amuhāma vai na prajānīmo hanta prajāpatimeva pitaram pratyayāmeti te
prajāpatimeva pitaram pratītyocurahanno rātrisāmāni rātryāmahno bhavanti naḥ
vipaścidyajñānmugdhānvidvāndhīro'nuśādhi na iti



11.5.5.[8]
tānhaitadupajagau mahāhimiva vai hradādbalīyānanvavet]ya anutta
svādāsthānāttataḥ sattraṃ na tāyata iti



11.5.5.[9]

āśvinaṃ vai vaḥ śasyamānam prātaranuvākamāsthānādanutta yamāsthānādanuddhvaṃ
dhīrāḥ santo adhīravat praśāstrā tamupeta śanairapratiśaṃsateti



11.5.5.[10]

te hocuḥ kathaṃ nu bhagavaḥ śastaṃ kathamapratiśastamiti sa hovāca yatra
hotāśvinaṃ śaṃsannāgneyāsya kratorgāyatrasya candasaḥ pāraṃ gacāttatpratiprasthātā
vasatīvarīḥ parihṛtya maitrāvaruṇasya havirdhānayoḥ
prātaranuvākamupākurutāduccairhotā śaṃsati śanairitaro jañjapyamāna ivānvāha
tanna vācā vācam pratyeti na candasā candaḥ



11.5.5.[11]

parihite prātaranuvāke yathāyatanamevopāṃśvantaryāmau hutvā droṇakalaśe
pavitram prapīḍyaṃ nidadhāti tiro'hnayaiścaritvā pratyañcaḥ pratiparetya
tirohnayāneva bhakṣayādhvā athānupūrvaṃ yajñapucaṃ saṃsthāpya ya ūrdhvā
antaryāmādgrahāstāngṛhītvā vipruṣāṃ homaṃ hutvā saṃtaniṃ ca bahiṣpavamānena
stutvāhareva pratipadyādhvā iti



11.5.5.[12]

tadete'bhi ślokāḥ caturbhiḥ saindhavairyuktairdhīrā vyajahustamaḥ vidvāṃso ye
śatakratu devāḥ sattramatanvateti



11.5.5.[13]

catvāro hyatra yuktā bhavanti dvau hotārau dvāvadhvaryū pavernu śakveva hanūni
kalpayannahnorantau vyatiṣajanta dhīrāḥ na dānavā yajñiyaṃ tantumeṣāṃ vijānīmo
vitatam mohayanti naḥ pūrvasyāhnaḥ pariṣiṃṣanti karma
taduttareṇābhivitanvate'hnā durvijñānaṃ kāvyaṃ devatānāṃ somāḥ somairvyatiṣaktāḥ
plavante samānāntsadamukṣanti hayānkāṣṭhabhṛto yathā pūrṇānparisrutaḥ
kumbhānjanamejayasādana ityasurarakṣasānyapeyuḥ



11.5.6.[1]

pañcaiva mahāyajñāḥ tānyeva mahāsattrāṇi bhūtayajño manuṣyayajñaḥ pitṛyajño
devayajño brahmayajña iti


11.5.6.[2]

aharaharbhūtebhyo baliṃ haret tathaitam bhūtayajñaṃ
samāpnotyaharahardadyādodapātrāttathaitam manuṣyayajñaṃ samāpnotyaharahaḥ
svadhākuryādodapātrāttathaitam pitṛyajñaṃ samāpnotyaharahaḥ svāhākuryādā
kāṣṭhāttathaitaṃ devayajñaṃ samāpnoti



11.5.6.[3]

atha brahmayajñaḥ svādhyāyo vai brahmayajñastasya vā etasya brahmayajñasya
vāgeva juhūrmana upabhṛccakṣurdhruvā medhā sruvaḥ satyamavabhṛthaḥ svargo
loka udayanaṃ yāvantaṃ ha vā imām pṛthivīṃ vittena pūrṇāṃ dadaṃlokaṃ jayati
tristāvantaṃ jayati bhūyāṃsaṃ cākṣayyaṃ ya evaṃ vidvānaharahaḥ svādhyāyamadhīte
tasmātsvāhyāyo'dhyetavyaḥ



11.5.6.[4]

payāahutayo ha vā etā devānām yadṛcaḥ sa ya evaṃ vidvānṛco'harahaḥ
svādhyāyamadhīte payāahutibhireva taddevāṃstarpayati ta enaṃ tṛptāstarpayanti
yogakṣemeṇa prāṇena retasā sarvātmanā sarvābhiḥ puṇyābhiḥ sampadbhirghṛtakulyā
madhukulyāḥ pitṝ!ntsvadhā abhivahanti



11.5.6.[5]

ājyāhutayo ha vā etā devānām yadyajūṃṣi sa ya evaṃ vidvānyajūṃṣyaharahaḥ
svādhyāyamadhīta ājyāhutibhireva taddevāṃstarpayati ta enaṃ tṛptāstarpayanti
yogakṣemeṇa prāṇena re



11.5.6.[6]

somāhutayo ha vā etā devānām yatsāmāni sa ya evaṃ vidvāntsāmānyaharahaḥ
svādhyāyamadhīte somāhutibhireva taddevāṃstarpayati ta enaṃ tṛptāstarpayanti
yogakṣemeṇa prāṇena re



11.5.6.[7]

medāahutayo ha vā etā devānām yadatharvāṅgirasaḥ sa ya evaṃ
vidvānatharvāṅgiraso'harahaḥ svādhyāyamadhīte medāahutibhireva
taddevāṃstarpayati ta enaṃ tṛptāstarpayanti yogakṣemeṇa prāṇena re



11.5.6.[8]

madhvāhutayo ha vā etā devānām yadanuśāsanāni vidyā vākovākyamitihāsapurāṇaṃ
gāthā nārāśaṃsyaḥ sa ya evaṃ vidvānanuśāsanāni vidyā vākovākyamitihāsapurāṇaṃ
gāthā nārāśaṃsīrityaharahaḥ svādhyāyamadhīte madhvāhutibhireva
taddevāṃstarpayati ta enaṃ tṛptāstarpayanti yogakṣemeṇa prāṇena re



11.5.6.[9]

tasya vā etasya brahmayajñasya catvāro vaṣaṭkārā yadvāto vāti yadvidyotate
yatstanayati yadavasphūrjati tasmādevaṃvidvāte vāti vidyotamāne
stanayatyavasphūrjatyadhīyītaiva vaṣaṭkārāṇāmacambaṭkārāyāti ha vai punarmṛtyum
mucyate gacati brahmaṇaḥ sātmatāṃ sa cedapi prabalamiva na śaknuyādapyekaṃ
devapadamadhīyītaiva tathā bhūtebhyo na hīyate



11.5.7.[1]

athātaḥ svādhyāyapraśaṃsā priye svādhyāyapravacane bhavato yuktamanā
bhavatyaparādhīno'harahararthāntsādhayate sukhaṃ svapiti paramacikitsaka ātmano
bhavatīndriyasaṃyamaścaikārāmatā ca prajñāṛddhiryaśo lokapaktiḥ prajñā
vardhamānā caturo dharmānbrāhmaṇamabhiniṣpādayati brāhmaṇyam
pratirūpacaryāṃ yaśo lokapaktiṃ lokaḥ pacyamānaścaturbhirdharmairbrāhmaṇam
bhunaktyarcayā ca dānena cājyeyatayā cāvadhyatayā ca



11.5.7.[2]

ye ha vai ke ca śramāḥ ime dyāvāpṛthivī antareṇa svādhyāyo haiva teṣām paramatā
kāṣṭhā ya evaṃ vidvāntsvādhyāyamadhīte tasmātsvādhyāyo'dhyetavyaḥ



11.5.7.[3]

yadyaddha vā ayaṃ candasaḥ svādhyāyamadhīte tena-tena haivāsya
yajñakratuneṣṭam bhavati ya evaṃ vidvāntsvādhyāyamadhīte
tasmātsvādhyāyo'dhyetavyaḥ



11.5.7.[4]

yadi ha vā apyabhyaktaḥ alaṃkṛtaḥ suhitaḥ sukhe śayane śayānaḥ svādhyāyamadhīta
ā haiva sa nakhāgrebhyastapyate ya evaṃ vidvāntsvādhyāyamadhīte
tasmātsvādhyāyo'dhyetavyaḥ



11.5.7.[5]

madhu ha vā ṛcaḥ ghṛtaṃ ha sāmānyamṛtaṃ yajūṃṣi yaddha vā ayaṃ
vākovākyamadhīte kṣīraudanamāṃsaudanau haiva tau


11.5.7.[6]

madhunā ha vā eṣa devāṃstarpayati ya evaṃ vidvānṛco'harahaḥ svādhyāyamadhīte ta
enaṃ tṛptāstarpayanti sarvaiḥ kāmaiḥ sarvairbhogaiḥ



11.5.7.[7]

ghṛtena ha vā eṣa devāṃstarpayati ya evaṃ vidvāntsāmānyaharahaḥ
svādhyāyamadhīte ta enaṃ tṛptā



11.5.7.[8]

amṛtena ha vā eṣa devāṃstarpayati ya evaṃ vidvānyajūṃṣyaharahaḥ
svādhyāyamadhīte ta enaṃ tṛptā



11.5.7.[9]

kṣīraudanamāṃsaudanābhyāṃ ha vā eṣa devāṃstarpayati ya evaṃ
vidvānvākovākyamitihāsapurāṇamityaharahaḥ svādhyāyamadhīte ta enaṃ tṛptā



11.5.7.[10]

yanti vā āpaḥ etyāditya eti candramā yanti nakṣatrāṇi yathā ha vā etā devatā neyurna
kuryurevaṃ haiva tadaharbrāhmaṇo bhavati yadahaḥ svādhyāyaṃ nādhīte
tasmātsvādhyāyo'dhyetavyastasmādapyṛcaṃ vā yajurvā sāma vā gāthāṃ vā kuṃvyāṃ
vābhivyāharedvratasyāvyavacedāya


11.5.8.[1]

prajāpatirvā idamagra āsīt eka eva so'kāmayata syām prajāyeyeti so'śrāmyatsa
tapo'tapyata tasmācrāntāttepānāttrayo lokā asṛjyanta pṛthivyantarikṣaṃ dyauḥ



11.5.8.[2]

sa imāṃstrīṃlokānabhitatāpa tebhyastaptebhyastrīṇi jyotīṃṣyajāyantāgniryo'yam
pavate sūryaḥ



11.5.8.[3]

sa imāni trīṇi jyotīṃṣyabhitatāpa tebhyastaptebhyastrayo vedā ajāyantāgnerṛgvedo
vāyoryajurvedaḥ sūryātsāmavedaḥ



11.5.8.[4]

sa imāṃstrīnvedānabhitatāpa tebhyastaptebhyastrīṇi śukrāṇyajāyanta
bhūrityṛgvedādbhuva iti yajurvedātsvariti sāmavedāttadṛgvedenaiva hotramakurvata
yajurvedenādhvaryavaṃ sāmavedenodgīthaṃ yadeva trayyai vidyāyai śukraṃ tena
brahmatvamathoccakrāma



11.5.8.[5]

te devāḥ prajāpatimabruvan yadi na ṛkto vā yajuṣṭo vā sāmato vā yajño
hvaletkenainam bhiṣajyemeti



11.5.8.[6]

sa hovāca yadyṛkto bhūriti caturgṛhītamājyaṃ gṛhītvā gārhapatye juhavatha yadi
yajuṣṭo bhuva iti caturgṛhītamājyaṃ gṛhītvāgnīdhrīye juhavathānvāhāryapacane vā
haviryajñe yadi sāmataḥ svariti caturgṛhītamājyaṃ gṛhītvāhavanīye juhavatha yadyu
avijñātamasatsarvāṇyanudrutyāhavanīye juhavatha tadṛgvedenaivargvedam
bhiṣajyati yajurvedena yajurvedaṃ sāmavedena sāmavedaṃ sa yathā parvaṇā parva
saṃdadhyādevaṃ haiva sa saṃdadhāti ya etābhirbhiṣajyatyatha yo hāto'nyena
bhiṣajyati yathā śīrṇena śīrṇaṃ saṃdhitsedyathā vā śīrṇe garamabhinidadhyādevaṃ
tattasmādevaṃvidameva brahmāṇaṃ kurvīta nānevaṃvidam



11.5.8.[7]

tadāhuḥ yadṛcā hotraṃ kriyate yajuṣādhvaryavaṃ sāmnodgītho'tha kena
brahmatvamityanayā trayyā vidyayeti ha brūyāt



11.5.9.[1]

prajāpatirha vā eṣa yadaṃśuḥ so'syaiṣa ātmaivātmā hyayam prajāpatirvāgevādābhyaḥ
sa yadaṃśuḥ gṛhītvādābhyaṃ gṛhṇātyātmānamevāsyaitatsaṃskṛtya tasminnetāṃ vācam
pratiṣṭhāpayati



11.5.9.[2]

atha mano ha vā aṃśuḥ vāgadābhyaḥ prāṇa evāṃśurudāno'dābhyaścakṣurevāṃśuḥ
śrotramadābhyastadyadetau grahau gṛhṇanti sarvatvāyaiva kṛtsnatāyai


11.5.9.[3]

atha devāśca ha vā asurāśca ubhaye prājāpatyā aspardhanta ta etasminneva yajñe
prajāpatāvaspardhantāsmākamayaṃ syādasmākamayaṃ syāditi



11.5.9.[4]

tato devāḥ arcantaḥ śrāmyantaścerusta etaṃ grahaṃ dadṛśuretamadābhyaṃ
tamagṛhṇata te savanāni prāvṛhanta te sarvaṃ yajñaṃ
samavṛñjatāntarāyannasurānyajñāt



11.5.9.[5]

te hocuḥ adabhāma vā enāniti tasmādadābhyo na vai no'dabhanniti tasmādadābhyo
vāgvā adābhyaḥ seyamadabdhā vāktasmādvevādābhya evaṃ ha vai dviṣato
bhrātṛvyasya sarvaṃ yajñaṃ saṃvṛṅkta evaṃ dviṣantam bhrātṛvyaṃ
sarvasmādyajñānnirbhajati bahirdhā karoti ya u evametadveda



11.5.9.[6]

sa yenaiva pātreṇāṃśuṃ gṛhṇāti tasminneva pātre nigrābhyābhyo'pa ānīya
tasminnetānaṃśūngṛhṇāti



11.5.9.[7]

upayāmagṛhīto'si agnaye tvā gāyatracandasaṃ gṛhṇāmīti gāyatram prātaḥsavanaṃ
tatprātaḥsavanam pravṛhatīndrāya tvā triṣṭupcandasaṃ gṛhṇāmīti traiṣṭubham
mādhyandinaṃ savanaṃ tanmādhyandinaṃ savanam pravṛhati viśvebhyastvā devebhyo
jagaccandasaṃ gṛhṇāmīti jāgataṃ tṛtīyasavanaṃ tattṛtīyasavanam
pravṛhatyanuṣṭupte'bhigara iti yadvā ūrdhvaṃ savanebhyastadānuṣṭubhaṃ
tadevaitatpravṛhati tannābhiṣuṇoti vajro vai grāvā vāgadābhyo nedvajreṇa vācaṃ
hinasānīti



11.5.9.[8]

aṃśūnevādhūnoti vreśīnāṃ tvā patmannādhūnomi kukūnanānāṃ tvā
patmannādhūnomi bhandanānāṃ tvā patmannādhūnomi madintamānāṃ tvā
patmannādhūnomi madhuntamānāṃ tvā patmannādhūnomītyetā vai
daivīrāpastadyāścaiva daivīrāpo yāścemā mānuṣyastābhirevāsminnetadubhayībhī
rasaṃ dadhāti



11.5.9.[9]

śukraṃ tvā śukra ādhūnomīti śukraṃ hyetacukra ādhūnotyahno rūpe sūryasya
raśmiṣviti tadahnaścaivainametadrūpe sūryasya ca raśmiṣvādhūnoti



11.5.9.[10]

kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhaditi etadvai kakubhaṃ rūpaṃ vṛṣabhasya
rocate bṛhadya eṣa tapati śukraḥ śukrasya purogāḥ somaḥ somasya purogā iti
tacukramevaitacukrasya purogāṃ karoti somaṃ somasya purogāṃ yatte somādābhyaṃ
nāma jāgṛvi tasmai tvā gṛhṇāmītyetaddha vā asyādābhyaṃ nāma jāgṛvi
yadvāktadvācamevaitadvāce gṛhṇāti



11.5.9.[11]

athopaniṣkramya juhoti tasmai te soma somāya svāheti tatsomamevaitatsomāya
juhoti tatho vācamagnau na pravṛṇaktyatha hiraṇyamabhivyanityasāveva
bandhustasya tāvatīreva dakṣiṇā yāvatīraṃśoḥ



11.5.9.[12]

athāṃśūnpunarapyarjati uśiktvaṃ deva somāgneḥ priyam pātho'pīhi vaśī tvaṃ deva
somendrasya priyaṃ pātho'pīhyasmatsakhā tvaṃ deva soma viśveṣāṃ devānām
priyam pātho'pīhīti savanāni vā adaḥ pravṛhati
tānyevaitatpunarāpyāyayatyayātayāmāni karoti tairayātayāmairyajñaṃ tanvate



11.6.1.[1]

bhṛgurha vai vāruṇiḥ varuṇam pitaraṃ vidyayātimene taddha varuṇo vidāṃ
cakārātivai mā vidyayā manyata iti



11.6.1.[2]

sa hovāca prāṅ putraka vrajatāttatra yatpaśyetaddṛṣṭvā dakṣiṇā vrajatāttatra
yatpaśyestaddṛṣṭvā pratyagvrajatāttatra yatpaśyestaddṛṣṭvodagvrajatāttatra
yatpaśyestaddṛṣṭvaitayoḥ pūrvayoruttaramanvavāntaradeśaṃ vrajatāttatra
yatpaśyestanma ācakṣīthā iti



11.6.1.[3]

sa ha tata eva prāṅ pravavrāja edu puruṣaiḥ puruṣānparvāṇyeṣām parvaśaḥ
saṃvraścam parvaśo vibhajamānānidaṃ tavedam mameti sa hovāca bhīṣmam bata
bhoḥ puruṣānnvā etatpuruṣāḥ parvāṇyeṣāṃ saṃvraścam parvaśo vyabhakṣateti te
hocuritthaṃ vā ime'smānamuṣmiṃloke'sacanta tānvayamidamiha pratisacāmahā iti sa
hovācāstīha prāyaścittī3rityastīti kā-ti pitā te vedeti


11.6.1.[4]

sa ha tata eva dakṣiṇā pravavrāja edu puruṣaiḥ puruṣānparvāṇyeṣām parvaśaḥ
saṃkartam parvaśo vibhajamānānidaṃ tavedam mameti sa hovāca bhīṣmam bata
bhoḥ puruṣānnvā etatpuruṣāḥ parvāṇyeṣām parvaśaḥ saṃkartam parvaśo
vyabhakṣateti te hocuritthaṃ vā ime'smānamuṣmiṃloke'sacanta tānvayamidamiha
pratisacāmahā iti sa hovācāstīha prāyaścittī3rityastīti kā-ti pitaiva te vedeti



11.6.1.[5]

sa ha tata eva pratyaṅ pravavrāja edu puruṣaiḥ
puruṣāṃstūṣṇīmāsīnāṃstūṣṇīmāsīnairadyamānāntsa hovāca bhīṣmam bata bhoḥ
puruṣānnvā etatpuruṣāstūṣṇīmāsīnāṃstūṣṇīmāsīnā adantīti te hocuritthaṃ vā
ime'smānamuṣmiṃloke'sacanta tānvayamidamiha pratisacāmahā iti sa hovācāstīha
prāyaścittī3rityastīti kā-ti pitaiva te vedeti



11.6.1.[6]

sa ha tata evodaṅ pravavrāja edu puruṣaiḥ puruṣānākrandayata
ākrandayadbhiradyamānāntsa hovāca bhīṣmam bata bhoḥ puruṣānnvā etatpuruṣā
ākrandayata ākrandayanto'dantīti te hocuritthaṃ vā ime'smānamu



11.6.1.[7]

sa ha tata evaitayoḥ pūrvayoḥ uttaramanvavāntaradeśam pravavrājedu striyau
kalyāṇīṃ cātikalyāṇīṃ ca te antareṇa puruṣaḥ kṛṣṇaḥ piṅgākṣo daṇḍapāṇistasthau taṃ
hainaṃ dṛṣṭvā bhīrviveda sa hetya saṃviveśa taṃ ha pitovācādhīṣva svādhyāyaṃ
kasmānnu svādhyāyaṃ nādhīṣa iti sa hovāca kimadhyeṣye na kiṃ canāstīti taddha
varuṇo vidāṃ cakārādrāgvā iti



11.6.1.[8]

sa hovāca yānvai tatprācyāṃ diśyadrākṣīḥ puruṣaiḥ pu ruṣānparvāṇyeṣām parvaśaḥ
saṃvraścam parvaśo vibhajamānānidaṃ tavedam mameti vanaspatayo vai te
abhūvantsa yadvanaspatīnāṃ samidhamādadhāti tena vanaspatīnavarunddhe tena
vanaspatīnāṃ lokaṃ jayati



11.6.1.[9]

atha yānetataddakṣiṇāyāṃ diśyadrākṣīḥ puruṣaiḥ puruṣānparvāṇyeṣām parvaśaḥ
saṃkartam parvaśo vibhajamānānidaṃ tavedam mameti paśavo vai te abhūvantsa
yatpayasā juhoti tena paśūnavarundhe tena paśūnāṃ lokaṃ jayati


11.6.1.[10]

atha yānetatpratīcyāṃ diśyadrākṣīḥ puruṣaiḥ
puruṣāṃstūṣṇīmāsīnāṃstūṣṇīmāsīnairadyamānānoṣadhayo vai tā abhūvantsa
yattṛṇenāvajyotayati tenauṣadhīravarunddhe tenauṣadhīnāṃ lokaṃ jayati



11.6.1.[11]

atha yānetadudīcyāṃ diśyadrākṣīḥ puruṣaiḥ puruṣānākrandayata
ākrandayadbhiradyamānānāpo vai tā abhūvantsa yadapaḥ pratyānayati
tenāpo'varunddhe tenāpāṃ lokaṃ jayati



11.6.1.[12]

atha ye ete striyāvadrākṣīḥ kalyāṇīṃ cātikalyāṇīṃ ca sā yā kalyāṇī sā śraddhā sa
yatpūrvāmāhutiṃ juhoti tena śraddhāmavarunddhe tena śraddhāṃ jayatyatha
yātikalyāṇī sāśraddhā sa yaduttarāmāhutiṃ juhoti tenāśraddhāmavarunddhe
tenāśraddhāṃ jayati



11.6.1.[13]

atha ya ene so'ntareṇa puruṣaḥ kṛṣṇaḥ piṅgākṣo daṇḍapāṇirasthātkrodho vai
so'bhūtsa yatsrucyapa ānīya ninayati tena krodhamavarunddhe tena krodhaṃ jayati sa
ya evaṃ vidvānagnihotraṃ juhoti tena sarvaṃ jayati sarvamavarunddhe



11.6.2.[1]

janako ha vai vaideho brāhmaṇairdhāvayadbhiḥ samājagāma śvetaketunāruṇeyena
somaśuṣmeṇa sātyayajñinā yājñavalkyena tānhovāca kathaṃ-kathamagnihotraṃ
juhutheti



11.6.2.[2]

sa hovāca śvetaketurāruṇeyo gharmāveva samrāḍahamajasrau yaśasā
viṣyandamānāvanyo'nyasminjuhomīti kathaṃ tadityādityo vai gharmastaṃ
sāyamagnau juhomyagnirvai gharmastam prātarāditye juhomīti kiṃ sa bhavati ya
evaṃ juhotyajasra eva śriyā yaśasā bhavatyetayośca devatayoḥ sāyujyaṃ salokatāṃ
jayatīti



11.6.2.[3]

atha hovāca śomaśuṣmaḥ sātyayajñiḥ teja eva samrāḍahaṃ tejasi juhomīti kathaṃ
tadityādityo vai tejastaṃ sāyamagnau juhomyagnirvai tejastam prātarāditye juhomīti
kiṃ sa bhavati ya evaṃ juhotīti tejasvī yaśasvyannādo bhavatyetayoścaiva devatayoḥ
sāyujyaṃ salokatāṃ jayatīti



11.6.2.[4]

atha hovāca yājñavalkyaḥ yadahamagnimuddharāmyagnihotrameva
tadudyacāmyādityaṃ vā astaṃ yantaṃ sarve devā anuyanti te ma etamagnimuddhṛtaṃ
dṛṣṭvopāvartante'thāham pātrāṇi nirṇijyopavāpyāgnihotrīṃ dohayitvā
paśyanpaśyatastarpayāmīti tvaṃ nediṣṭhaṃ yājñavalkyāgnihotrasyāmīmāṃsiṣṭhā
dhenuśataṃ dadāmīti hovāca na tvevainayostvamutkrātriṃ na gatiṃ na pratiṣṭhāṃ na
tṛptiṃ na punarāvṛttiṃ na lokam pratyutthāyinamityuktvā rathamāsthāya pradhāvayāṃ
cakāra



11.6.2.[5]

te hocuḥ ati vai no'yaṃ rājanyabandhuravādīddhantainam brahmodyamāhvayāmahā
iti sa hovāca yājñavalkyo brāhmaṇā vai vayaṃ smo rājanyabandhurasau yadyamuṃ
vayaṃ jayema kamajaiṣmeti brūyāmātha
yadyasāvasmānjayedbrāhmaṇānrājanyabandhurajaiṣīditi no
brūyurmedamādṛḍhvamiti taddhāsya jajñuratha ha yājñavalkyo
rathamāstāyānupradhāvayāṃ cakāra taṃ hānvājagāma sa hovācāgnihotraṃ yājñavalkya
veditū3mityagnihotraṃ samrāḍiti



11.6.2.[6]

te vā ete āhutī hute utkrāmataḥ te antarikṣamāviśataste antarikṣamevāhavanīyaṃ
kurvāte vāyuṃ samidham marīcīreva śukrāmāhutiṃ te antarikṣaṃ tarpayataste tata
utkrāmataḥ



11.6.2.[7]

te divamāviśataḥ te divamevāhavanīyaṃ kurvāte ādityaṃ samidhaṃ candramasameva
śukrāmāhutiṃ te divaṃ tarpayataste tata āvartete



11.6.2.[8]

te imāmāviśataḥ te imāmevāhavanīyaṃ kurvāte agniṃ samidhamoṣadhīreva
śukrāmāhutiṃ te imāṃ tarpayataste tata utkrāmataḥ



11.6.2.[9]

te puruṣamāviśataḥ tasya mukhamevāhavanīyaṃ kurvāte jihvāṃ
samidhamannameva śukrāmāhutiṃ te puruṣaṃ tarpayataḥ sa ya evaṃ
vidvānaśnātyagnihotramevāsya hutam bhavati te tata utkrāmataḥ



11.6.2.[10]

te striyamāviśataḥ tasyā upasthamevāhavanīyaṃ kurvāte dhārakāṃ samidhaṃ dhārakā
ha vai nāmaiṣaitayā ha vai prajāpatiḥ prajā dhārayāṃ cakāra reta eva śukrāmāhutiṃ
te striyaṃ tarpayataḥ sa ya evaṃ vidvānmithunamupaityagnihotramevāsya hutam
bhavati yastataḥ putro jāyate sa lokaḥ pratyutthāyyetadagnihotraṃ yājñavalkya nātaḥ
paramastīti hovāca tasmai ha yājñavalkyo varaṃ dadau sa hovāca kāmapraśna eva me
tvayi yājñavalkyāsaditi tato brahmā janaka āsa



11.6.3.[1]

janako ha vaideho bahudakṣiṇena yajñeneje sa ha gavāṃ
sahasramavarundhannuvācaitā vo brāhmaṇā yo brahmiṣṭhaḥ sa udajatāmiti



11.6.3.[2]

sa hovāca yājñavalkyo 'rvācīretā iti te hocustvaṃ svinno yājñavalkya brahmiṣṭho'sī3
iti sa hovāca namo'stu brahmiṣṭhāya gokāmā eva vayaṃ sma iti



11.6.3.[3]

te hocuḥ ko na imam prakṣyatīti sa hovāca vidagdhaḥ śākalyo'hamiti taṃ ha
pratikhyāyovāca tvāṃ svicākalya brāhmaṇā ulmukāvakṣayaṇamakratā3iti



11.6.3.[4]

sa hovāca kati devā yājñavalkyeti trayaśca trī ca śatā trayaśca trī ca sahasretyomiti
hovāca katyeva devā yājñavalkyeti trayastriṃśadityomiti hovāca katyeva devā
yājñavalkyeti traya ityomiti hovāca katyeva devā yājñavalkyeti dvāvityomiti hovāca
katyeva devā yājñavalkyetyadhyardha ityomiti hovāca katyeva devā yājñavalkyetyeka
ityomiti hovāca katame te trayaśca trī ca śatā trayaśca trī ca sahasreti



11.6.3.[5]

sa hovāca mahimāna evaiṣāmete trayastriṃśattveva devā iti katame te
trayastriṃśadityaṣṭau vasava ekādaśa rudrā dvādaśādityāsta ekatriṃśadindraścaiva
prajāpatiśca trayastrṃśāviti


11.6.3.[6]

katame vasava iti agniśca pṛthivī ca vāyuścāntarikṣaṃ cādityaśca dyauśca
candramāśca nakṣatrāṇi caite vasava ete hīdaṃ sarvaṃ vāsayante te yadidaṃ sarvaṃ
vāsayante tasmādvasava iti



11.6.3.[7]

katame rudrā iti daśeme puruṣe prāṇā ātmaikādaśaste
yadāsmānmartyācarīrādutkrāmantyatha rodayanti tadyadrodayanti tasmādrudrā iti



11.6.3.[8]

katama ādityā iti dvādaśa māsāḥ saṃvatsarasyaita ādityā ete hīdaṃ sarvamādadānā
yanti te yadidaṃ sarvamādadānā yanti tasmādādityā iti



11.6.3.[9]

katama indraḥ katamaḥ prajāpatiriti stanayitnurevendro yajñaḥ prajāpatiriti katama
stanayitnurityaśaniriti katamo yajña iti paśava iti



11.6.3.[10]

katame te trayo devā iti ima eva trayo lokā eṣu hīme sarve devā iti katamau tau
dvau devāvityannaṃ caiva prāṇaśceti katamo'dhyardha iti yo'yam pavata iti katama
eko deva iti prāṇa iti



11.6.3.[11]

sa hovāca anatipraśnyām mā devatāmatyaprākṣīḥ puretithyai mariṣyasi na te'sthīni
cana gṛhānprāpsyantīti sa ha tathaiva mamāra tasya hāpyanyanmanyamānāḥ
parimoṣiṇo'sthīnyapajahrustasmānnopavādī syāduta hyevaṃvitparo bhavati



11.7.1.[1]

paśubandhena yajate paśavo vai paśubandhaḥ sa yatpaśubandhena yajate
paśumānasānīti tena gṛheṣu yajeta gṛheṣu paśūnbadhnā iti tena suyavase yajeta
suyavase paśūnbadhnā iti jīryanti ha vai juhvato yajamānasyāgnayo'gnīnjīryato'nu
yajamāno yajamānamanu gṛhāśca paśavaśca



11.7.1.[2]
sa yatpaśubandhena yajate agnīnevaitatpunarṇavānkurute'gnīnām punarṇavatāmanu
yajamānamanu gṛhāśca paśavaścāyuṣyo ha vā asyaiṣa ātmaniṣkrayaṇo bhavati
māṃsīyanti ha vai juhvato yajamānasyāgnayaste yajamānameva dhyāyanti yajamānaṃ
saṃkalpayanti pacanti vā anyeṣvagniṣu vṛthāmāṃsamathaiteṣāṃ nāto'nyā māṃsāśā
vidyate yasyo caite bhavanti



11.7.1.[3]
sa yatpaśubandhena yajate ātmānamevaitanniṣkrīṇīte vīreṇa vīraṃ vīro hi
paśurvīro yajamāna etadu ha vai paramannādyaṃ yanmāṃsaṃ sa
paramasyaivānnādyasyāttā bhavati taṃ vai saṃvatsaro nānījanamatīyādāyurvai
saṃvatsara āyurevaitadamṛtamātmandhatte



11.7.2.[1]

haviryajñavidho ha vā anyaḥ paśubandhaḥ savavidho'nyaḥ sa haiṣa haviryajñavidho
yasminvratamupanayati yasminnapaḥ praṇayati yasminpūrṇapātraṃ ninayati
yasminviṣṇukramānkramayatyatha haiṣa savavidho yasminnetāni na kriyante



11.7.2.[2]

tadāhuḥ iṣṭiḥ paśubandhā3 mahāyajñā3 iti mahāyajña iti ha brūyādiṣṭiṃ vai tarhi
paśubandhamakarvyenamakṛkṣathā ityenam brūyāt



11.7.2.[3]

tasya prayājā eva prātaḥsavanam anuyājāstṛtīyasavanam puroḍāśa eva mādhyandinaṃ
savanam



11.7.2.[4]

taddhaike vapāyāṃ hutāyāṃ dakṣiṇā nayanti tadu tathā na kuryādyo hainaṃ tatra
brūyādbahirdhā nvā ayam prāṇebhyo dakṣiṇā anaiṣīnna prāṇānadadakṣadandho vā
srāmo vā badhiro vā pakṣahato vā bhaviṣyatītīśvaro ha tathaiva syāt



11.7.2.[5]

itthameva kuryāt puroḍāśeḍāyāmevopahūtāyāṃ dakṣiṇā nayedaindro vā ayam
madhyataḥ prāṇa imamevaitadaindram madhyataḥ prāṇaṃ
dakṣiṇābhirdakṣayatyaindraṃ vai mādhyandinaṃ savanam mādhyandine vai savane
dakṣiṇā nīyante tasmātpuroḍāśeḍāyāmevopahūtāyāṃ dakṣiṇā nayet


11.7.2.[6]

tadāhuḥ adhvaryo yaddīkṣitasya nānavabhṛtho'vakalpate kvainamadidīkṣa
ityāvabhṛthādanūddṛṃheyuradhvaryuśca pratiprasthātā ca hotā ca maitrāvaruṇaśca
brahmā cāgnīdhraścaitairvā eṣa ṣaḍḍhotā tamanudrutya ṣaḍḍhotāraṃ
juhotyekāmāhutiṃ kṛtvā pañca vājyā dyauṣpṛṣṭhamantarikṣamātmāṅgairyajñam
pṛthivīṃ śarīraiḥ vācaspate'cidrayā vācācidrayā juhvā divi devāvṛdhaṃ
hotrāmairayatsvāheti saiva dīkṣā



11.7.2.[7]

tadāhuḥ adhvaryo yaddīkṣitasya nānavabhṛtho'vakalpate
kvainamavabhṛthamavaneṣyasīti sa yaddhṛdayaśūlena caranti sa haivaitasyāvabhṛthaḥ



11.7.2.[8]

madhuko ha smāha paiṅgyaḥ visomena vā eke paśubandhena yajante sasomenaike
divi vai soma āsīttaṃ gāyatrī vayo bhūtvāharattasya yatparṇamacidyata tatparṇasya
parṇatvamiti nvā etadbrāhmaṇamudyate visomena vā eke paśubandhena yajante
sasomenaike sa haiṣa visomena paśubandhena yajate yo'nyam pālāśādyūpaṃ
kurute'tha haiṣa sasomena paśubandhena yajate yaḥ pālāśaṃ yūpaṃ kurute
tasmātpālāśameva yūpaṃ kurvīta



11.7.3.[1]

sa ya eṣa bahusāraḥ sa hāpaśavyastasmāttādṛśam paśukāmo yūpaṃ na kurvītātha ya
eṣa phalguprāsahaḥ sa ha paśavyastasmāttādṛśam paśukāmo yūpaṃ kurvīta



11.7.3.[2]

atha yasyaitadvakrasya sataḥ śūla-ivāgram bhavati sa ha kapotī nāma sa yo ha
tādṛśaṃ yūpaṃ kurute purā hāyuṣo'muṃ lokameti tasmāttādṛśamāyuṣkāmo yūpaṃ na
kurvīta



11.7.3.[3]

atha ya eṣa ānataḥ upariṣṭādapanato madhye so'śanāyai rūpaṃ sa yo ha tādṛśaṃ
yūpaṃ kurute'śanāyukā hāsya bhāryā bhavanti tasmāttādṛśamannādyakāmo yūpaṃ na
kurvītātha ya eṣa ānata upariṣṭādupanato madhye so'nnādyasya rūpaṃ
tasmāttādṛśamannādyakāmo yūpaṃ kurvīta



11.7.4.[1]

sa yatpaśunā yakṣyamāṇaḥ ekāratniṃ yūpaṃ kuruta imameva tena lokaṃ jayatyatha
yaddvyaratnimantarikṣalokameva tena jayatyatha yattryaratniṃ divameva tena
jayatyatha yaccaturartniṃ diśa eva tena jayati sa vā eṣa tryaratnirvaiva caturaratnirvā
paśubandhayūpo bhavatyatha yo'ta ūrdhvaḥ saumyasyaiva so'dhvarasya



11.7.4.[2]

tadāhuḥ yajedājyabhāgau nā3 iti yajedityāhuścakṣuṣī vā ete yajñasya yadājyabhāgau
kimṛte puruṣaścakṣurbhyāṃ syāditi yāvadvai bhāginaṃ svena bhāgadheyena na
nirbhajantyanirbhakto vai sa tāvanmanyate'tha yadaiva taṃ svena bhāgadheyena
nirbhajantyathaiva sa nirbhakto manyate sa yatraitaddhotānvāhāsnā rakṣaḥ
saṃsṛjatāditi tadenaṃ svena bhāgadheyena nirbhajati



11.7.4.[3]

etadvai paśoḥ saṃjñapyamānasya hṛdayaṃ śukṣamavaiti hṛdayācūlaṃ tadye saha
hṛdayena paśuṃ śrapayanti punaḥ paśuṃ śuganuviṣpandeta pārśvata evainatkāṣṭhe
pratṛdya śrapayet



11.7.4.[4]

upastṛṇīta ājyam tatpṛthivyai rūpaṃ karoti hiraṇyaśakalamavadadhāti tadagne rūpaṃ
karoti vapāmavadadhāti tadantarikṣasya rūpaṃ karoti hiraṇyaśakalamavadadhāti
tadādityasya rūpaṃ karotyatha yadupariṣṭādabhighārayati taddivo rūpaṃ karoti sā vā
eṣā pañcāvattā vapā bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasya
tasmātpañcāvattā vapā bhavati



11.8.1.[1]

tadyathā ha vai idaṃ rathacakraṃ vā kaulālacakraṃ vāpratiṣṭhitaṃ krandedevaṃ
haiveme lokā adhruvā apratiṣṭhitā āsuḥ



11.8.1.[2]

sa ha prajāpatirīkṣāṃ cakre kathaṃ nvime lokā dhruvāḥ pratiṣṭhitāḥ syuriti sa
ebhiścaiva parvatairnadībhiścemāmadṛṃhadvayobhiśca marīcibhiścāntarikṣaṃ
jīmūtaiśca nakṣatraiśca divam



11.8.1.[3]

sa maha iti vyāharat paśavo vai mahastasmādyasyaite bahavo bhavanti
bhūyiṣṭhamasya kule mahīyante bahavo ha vā asyaite bhavanti bhūyiṣṭhaṃ hāsya
kule mahīyante tasmādyadyenamāyatanādbādheranvā pra vā yāpayeyuragnihotraṃ
hutvā maha ityupatiṣṭheta prati prajayā paśubhistiṣṭhati nāyatanāccyavate



11.8.2.[1]

catvāro ha vā agnayaḥ āhita uddhṛtaḥ prahṛto vihṛto'yameva loka āhito'ntarikṣaloka
uddhṛto dyauṣprahṛto diśo vihṛto'gnirevāhito vāyuruddhṛta ādityaḥ
prahṛtaścandramā vihṛto gārhapatya evāhita āhavanīya uddhṛto'tha
yametamāhavanīyātprāñcam praṇayanti sa prahṛto'tha yametamudañcam
paśuśrapaṇāyāharanti yaṃ copayaṅbhyaḥ sa vihṛtastasmātprahārye'gnau paśubandhena
yajeta



11.8.3.[1]

tadāhuḥ kiṃdevatya eṣa paśuḥ syāditi prājāpatyaḥ syādityāhuḥ prajāpatirvā
etamagre'bhyapaśyattasmātprājāpatya evaiṣa paśuḥ syāditi



11.8.3.[2]

atho apyāhuḥ saurya evaiṣa paśuḥ syāditi tasmādetasminnastamite paśavo badhyante
badhnantyekānyathāgoṣṭhameka upasamāyanti tasmātsaurya evaiṣa paśuḥ syāditi



11.8.3.[3]

atho apyāhuḥ aindrāgna evaiṣa paśuḥ syādityete vai devate anvantye devā yadyārto
yajate pārayata eva yadi mahasāyajate pārayata eva tasmādaindrāgna evaiṣa paśuḥ
syāditi



11.8.3.[4]

prāṇa eva paśubandhaḥ tasmādyāvajjīvati nāsyānyaḥ paśūnāmīṣṭe baddhā
hyāsminnete bhavanti



11.8.3.[5]

sa ha prajāpatiragnimuvāca yajai tvayā tvā labhā iti neti hovāca vāyum brūhīti sa ha
vāyumuvāca yajai tvayā tvā labhā iti neti hovāca puruṣam brūhīti sa ha
puruṣamuvāca yajai tvayā tvā labhā iti neti hovāca paśūnbrūhīti sa ha paśūnuvāca
yajai yuṣmābhirā vo labhā iti neti hocuścandramasam brūhīti sa ha
candramasamuvāca yajai tvayā tvā labhā iti neti hovācādityam brūhīti sa
hādityamuvāca yajai tvayā tvā labhā iti tatheti hovāca ya u ta ete nācīkamanta kimu
ma eteṣu syāditi yadyatkāmayethā iti tatheti tamālabhata so'syāyam paśurālabdhaḥ
saṃjñapto'śvayattametābhirāprībhirāprīṇāttadyadenametābhirāprībhirāprīṇāttasmādāp
riyo nāma tasmādu paśuṃ saṃjñaptam brūyācetāṃ nu muhūrtamiti sa
yāvantamaśvamedheneṣṭvā lokaṃ jayati tāvantametena jayati



11.8.3.[6]

tam prācī dik prāṇetyanuprāṇatprāṇamevāsmiṃstadadadhāttaṃ dakṣiṇā
digvyānetyanuprāṇadvyānamevāsmiṃstadadadhāttam pratīcī
digapānetyanuprāṇadapānamevāsmiṃstadadadhāttamudīcī
digudānetyanuprāṇadudānamevāsmiṃstadadadhāttamūrdhvā
dikṣamānetyanuprāṇatsamānamevāsmiṃstadadadhāttasmādu putraṃ
jātamakṛttanābhim pañca brāhmaṇānbrūyādityenamanuprāṇiteti yadyu tānna
vindedapi svayamevānuparikrāmamanuprāṇyātsa sarvamāyuretyā haiva jarāyai jīvati



11.8.3.[7]

sa prāṇamevāgnerādatta tasmādeṣa nānupadhmāto nānupajvalito jvalatyātto hyasya
prāṇa ā ha vai dviṣato bhrātṛvyasya prāṇaṃ datte ya evaṃ veda


11.8.3.[8]

rūpameva vāyorādatta tasmādetasya lelayata ivaivopaśṛṇvanti na tvenam
paśyantyāttaṃ hyasya rūpamā ha vai dviṣato bhrātṛvyasya rūpaṃ datte ya evaṃ veda



11.8.3.[9]

cittameva puruṣasyādatta tasmādāhurdevacittaṃ tvāvatu mā manuṣyacittamityāttaṃ
hyasya cittamā ha vai dviṣato bhrātṛvyasya cittaṃ datte ya evaṃ veda



11.8.3.[10]

cakṣureva paśūnāmādatta tasmādete cākaśyamānā ivaiva na jānantyatha
yadaivopajighrantyatha jānantyāttaṃ hyeṣāṃ cakṣurā ha vai dviṣato bhrātṛvyasya
cakṣurtatte ya evaṃ veda



11.8.3.[11]

bhāmeva candramasa ādatta tasmādetayoḥ sadṛśayoḥ satornatarāṃ candramā
bhātyāttā hyasya bhā ā ha vai dviṣato bhrātṛvyasya bhāṃ datte ya evaṃ veda
tadyadādatta tasmādādityaḥ



11.8.4.[1]
keśigṛhapatīnāmu ha samrāḍdughāṃ śārdūlo jaghāna sa ha sasattriṇa āmantrayāṃ
cakre keha prāyaścittiriti te hocurneha prāyaścittirasti khaṇḍika evaudbhārirasya
prāyaścittiṃ veda sa u ta etādṛkcaiva kāmayate'taśca pāpīya iti



11.8.4.[2]

sa hovāca saṃgrahītaryuṅgdhi me syantsyāmi sa yadyaha me vakṣyati samāpsyāmi
yadyu mā mārayiṣyati yajñaṃ vikṛṣṭamanu vikrakṣya iti



11.8.4.[3]

sa ha yuktvā yayāvājagāma taṃ ha pratikhyāyovāca yannvetānyevājināni mṛgeṣu
bhavantyathaiṣām pṛṣṭīrapiśīrya pacāmahe kṛṣṇājinam me grīvāsvābaddhamityeva
medamadhṛṣo'bhyavasyanttū3 miti



11.8.4.[4]

neti hovāca samrāḍdughāṃ vai me bhagavaḥ śārdūlo'vadhītsa yadyaha me vakṣyasi
samāpsyāmi yadyu mā mārayiṣyasi yajñaṃ vikṛṣṭamanu vikrakṣya iti



11.8.4.[5]

sa hovāca āmantraṇīyānnvāmantrayā iti tānhāmantryovāca yadyasmai
vakṣyāmyamuṣyaivedam prajā bhaviṣyati na mama lokī tvaham bhaviṣyāmi yadyu
vā asmai na vakṣyāmi mamaivedam prajā bhaviṣyati nāmuṣya lokī tvasau
bhaviṣyatīti te hocurmā bhagavo voco'yaṃ vāva kṣatriyasya loka iti sa hovāca
vakṣyāmyevāmūrvai rātrayo bhūyasya iti



11.8.4.[6]

tasmā u haitaduvāca spṛtīrhutvānyāmājateti brūtātsā te samrāḍdughā syāditi
candrātte mana spṛṇomi svāhā sūryātte cakṣu spṛṇomi svāhā vātātte prāṇāntspṛṇomi
svāhā digbhyaste śrotraṃ spṛṇomi svāhādbhyaste lohitaṃ spṛṇomi svāhā pṛthivyai te
śarīraṃ spṛṇomi svāhetyathānyāmājateti brūtātsā te samrāḍdughā syāditi tato haiva sa
utsasāda kaiśinīrevemā apyetarhi prajā jāyante