SATAPATHA-BRAHMANA 9

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









9.1.1.[1]

athātaḥ śatarudriyaṃ juhoti | atraiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra rudro devatā
tasmindevā etadamṛtaṃ rūpamuttamamadadhuḥ sa eṣo 'tra dīpyamāno
'tiṣṭhadannamicamānastasmāddevā abibhayuryadvai no 'yaṃ na hiṃsyāditi



9.1.1.[2]

te 'bruvan | annamasmai sambharāma tenainaṃ śamayāmeti tasmā etadannaṃ
samabharañcāntadevatyaṃ tenainamaśamayaṃstadyadetam
devametenāśamayaṃstasmācāntadevatyaṃ śāntadevatyaṃ ha vai
tacatarudriyamityācakṣate paro 'kṣam paro 'kṣakāmā hi
devāstathaivāsminnayametadamṛtaṃ rūpamuttamaṃ dadhāti sa eṣo 'tra
dīpyamānastiṣṭhatyannamicamānastasmā etadannaṃ sambharati śāntadevatyaṃ
tenainaṃ śamayati



9.1.1.[3]

jartilairjuhoti | jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata
ubhayamvetadannaṃ yajjartilā yacca grāmyaṃ yaccāraṇyaṃ yadaha tilāstena grāmyaṃ
yadakṛṣṭe pacyante tenāraṇyamubhayenaivainametadannena prīṇāti grāmyeṇa
cāraṇyena ca



9.1.1.[4]

arkaparṇena juhoti | annamarko 'nnenaivainametatprīṇāti



9.1.1.[5]

pariśritsu juhoti | agnaya ete yatpariśritastatho hāsyaitā agnimatyevāhutayo hutā
bhavanti



9.1.1.[6]

yadvevaitacatarudriyaṃ juhoti | prajāpatervisrastāddevatā udakrāmaṃstameka eva
devo nājahānmanyureva so 'tinnantarvitato 'tiṣṭhatso 'rodīttasya yānyaśrūṇi
prāskandaṃstānyasminmanyau pratyatiṣṭhantsa eva śataśīrṣā rudraḥ
samabhavatsahasrākṣaḥ śateṣudhiratha yā anyā vipruṣo 'pataṃstā asaṃkhyātā
sahasrāṇīmāṃlokānanuprāviśaṃstadyadruditātsamadrudrāḥ so 'yaṃ śataśīrṣā rudraḥ
sahasrākṣaḥ śateṣudhiradhijyadhanvā pratihitāyī bhīṣayamāṇo
'tiṣṭhadannamicamānastasmāddevā abibhayuḥ



9.1.1.[7]

te prjāpatimabruvan | asmādvai bibhīmo yadvai no 'yaṃ na hiṃsyāditi so
'bravīdannamasmai sambharata tenainaṃ śamayateti tasmā etadannaṃ
samabharañcatarudriyaṃ tenainamaśamayaṃstadyadetaṃ śataśīrṣāṇāṃ
rudrametenāśamayaṃstasmācatadyadetaṃ śataśīrṣāṇāṃ
rudrametenāśamayaṃstasmācataśīrṣarudraśamanīyaṃ śataśīrṣarudraśamanīyaṃ ha
vai tacatarudriyamityācakṣate paro 'kṣam paro 'kṣakāmā hi devāstathaivāsmā
ayametadannaṃ sambharati śatarudriyaṃ tenainaṃ śamayati



9.1.1.[8]

gavedhukāsaktubhirjuhoti | yatra vai sā devatā visrastāśayattato gavedhukāḥ
samabhavantsvenaivainametadbhāgena svena rasena prīṇāti



9.1.1.[9]

arkaparṇena juhoti | etasya vai devasyāśayādarkaḥ
samabhavatsvenaivainametadbhāgena svena rasena prīṇāti



9.1.1.[10]

pariśritsu juhoti | lomāni vai pariśrito na vai lomasu viṣaṃ na kiṃ cana
hinastyuttarārdhe 'gnerudaṅ tiṣṭhanjuhotyetasyāṃ ha diśyetasya devasya gṛhāḥ
svāyāmevainametaddiśi prīṇāti svāyāṃ diśyavayajate



9.1.1.[11]

sa vai jānudaghne prathamaṃ svāhākaroti | adha-iva vai tadyajjānudaghnamadha iva
tadyadayaṃ lokastadya imaṃ lokaṃ rudrāḥ prāviśaṃstāṃstatprīṇāti



9.1.1.[12]

atha nābhidaghne | madhyamiva vai tadyannābhidaghnam
madhyamivāntarikṣalokastadye 'ntarikṣalokaṃ rudrāḥ prāviśaṃstāṃstatprīṇāti


9.1.1.[13]

atha mukhadaghna | uparīva vai tadyanmukhadaghnamuparīva tadyadasau
lokastadye 'muṃ lokaṃ rudrāḥ prāviśaṃstāṃstatprīṇāti svāhākāreṇānnaṃ vai svāhākāro
'nnenaivainānetatprīṇāti



9.1.1.[14]

namaste rudra manyava iti | ya evāsmintso 'ntarmanyurvitato 'tiṣṭhattasmā
etannamaskarotyuto ta iṣave namo bāhubhyāmuta te nama itīṣvā ca hi bāhubhyāṃ
ca bhīṣayamāṇo 'tiṣṭhat



9.1.1.[15]

sa eṣa kṣatraṃ devaḥ | yaḥ sa śataśīrṣā samabhavadviśa ima itare ye vipruṅbhyaḥ
samabhavaṃstasmā etasmai kṣatrāyaitā viśa etam purastāduddhāramudaharanya eṣa
prathamo 'nuvākastenainamaprīṇaṃstathaivāsmā ayametam
purastāduddhāramuddharati tenainam prīṇāti tasmādeṣa ekadevatyo bhavati raudra
etaṃ hyetena prīṇāti



9.1.1.[16]

caturdaśaitāni yajūṃṣi bhavanti | trayodaśa māsāḥ saṃvatsaraḥ prajāpatiścaturdaśaḥ
prajāpatiragniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti namo
nama iti yajño vai namo yajñenaivainametannamaskāreṇa namasyati tasmādu ha
nāyajñiyam brūyānnamasta iti yathā hainam brūyādyajñasta iti tādṛktat



9.1.1.[17]

atha dvandvibhyo juhoti | namo 'muṣmai cāmuṣmai ceti tadyathā vai brūyādasau
tvaṃ ca na eṣa ca mā hiṃsiṣṭamityevametadāha natarāṃ hi vidita āmantrito hinasti



9.1.1.[18]

namo hiraṇyabāhave | senānye diśāṃ ca pataye nama ityeṣa eva hiraṇyabāhuḥ
senānīreṣa diśām patistadyatkiṃ cātraikadevatyametameva tena prīṇāti kṣatrameva
tadviśyapibhāgaṃ karoti tasmādyadviśastasminkṣatriyo 'pibhāgo 'tha yā asaṃkhyātā
sahasrāṇīmāṃlokānanuprāviśannetāstā devatā yābhya etajjuhoti



9.1.1.[19]

atha jātebhyo juhoti | etāni ha jātānyete rudrā anupraviviśuryatra yatraite
tadevainānetatprīṇātyatho evaṃ haitāni rudrāṇāṃ jātāni devānāṃ vai vidhāmanu
manuṣyāstasmādu hemāni manuṣyāṇāṃ jātāni yathājātamevainānetatprīṇāti



9.1.1.[20]

teṣāṃ vā ubhayatonamaskārā anye | 'nyataratonamaskārā anye te ha te ghoratarā
aśāntatarā ya ubhayatonamaskārā ubhayata evainānetadyajñena namaskāreṇa
śamayati



9.1.1.[21]

sa vā aśītyāṃ ca svāhākaroti | prathame cānuvāke 'thāśītyāmathāśītyāṃ ca yāni
cordhvāni yajūṃṣyāvatānebhyo 'nnamaśītayo 'nnenaivainānetatprīṇāti



9.1.1.[22]

athaitāni yajūṃṣi japati | namo vaḥ kirikebhya ityetaddhāsya pratijñātatamaṃ dhāma
yathā priyo vā putro hṛdayaṃ vā tasmādyatraitasmāddevācaṅketa
tadetābhirvyāhṛtibhirjuhuyādupa haivaitasya devasya priyaṃ dhāma gacati tatho
hainameṣa devo na hinasti



9.1.1.[23]

namo vaḥ kirikebhya iti | ete hīdaṃ sarvaṃ kurvanti devānāṃ hṛdayebhya
ityagnirvāyurāditya etāni ha tāni devānāṃ hṛdayāni namo vicinvatkebhya ityete hīdaṃ
sarvaṃ vicinvanti namo vikṣiṇatkebhya ityete vai taṃ vikṣiṇanti yaṃ vicikṣīṣanti
nama ānirhatebhya ityete hyebhyo lokebhyo 'nirhatāḥ



9.1.1.[24]

athottārāṇi japati | drāpe andhasaspata ityeṣa vai drāpireṣa vai taṃ drā payati yaṃ
didrāpayiṣatyandhasaspata iti somasya pata ityetaddaridra nīlalohiteti nāmāni
cāsyaitāni rūpāṇi ca nāmagrāhamevainametatprīṇātyāsām prajānāmeṣām paśūnām

bhermā roṅno ca naḥ kiṃ canāmamaditi yathaiva yajustathā bandhuḥ



9.1.1.[25]

sa eṣa kṣatraṃ devaḥ | tasmā etasmai kṣatrāyaitā viśo 'mum
purastāduddhāramudaharanyo 'sau prathamo 'nuvāko 'thāsmā
etamupariṣṭāduddhāramudaharaṃstenainamaprīṇaṃstathaivāsmā
ayametamupariṣṭāduddhāramuddharati tenainam prīṇāti tasmādapyeṣa ekadevatyo
bhavati raudra evaitaṃ hyevaitenaprīṇāti


9.1.1.[26]

saptaitāni yajūṃṣi bhavanti | saptacitiko 'gniḥ sapta 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti
tānyubhayānyekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañca 'rtavastraya ime lokā
asāvāditya ekaviṃśa etāmabhisampadam


9.1.1.[27]

athāvatānānjuhoti | etadvā enāndevā etenānnena
prītvāthaiṣāmetairavatānairdhanūṃṣyavātanvaṃstathaivainānayametadetenānnena
prītvāthaiṣāmetairavatānairdhanūṃṣyavatanoti na hyavatatena dhanuṣā kaṃ cana
hinasti



9.1.1.[28]

tadvai sahasrayojana iti | etaddha paramaṃ dūraṃ yatsahasrayojanaṃ tadyadeva
paramaṃ dūraṃ tadevaiṣāmetaddhanūṃṣyavatanoti



9.1.1.[29]

yadvevāha sahasrayojana iti | ayamagniḥ sahasrayojanaṃ na hyetasmāditi
netyanyatparamasti tadyadagnau juhoti tadevaiṣāṃ sahasrayojane dhanūṃṣyavatanoti



9.1.1.[30]

asaṃkhyātā sahasrāṇi | asmiṃnmahatyarṇava iti yatra-yatra te
tadevaiṣāmetaddhanūṃṣyavatanoti



9.1.1.[31]

daśaitānavatānānjuhoti | daśākṣarā virāḍvirāḍagnirdaśa diśo diśo 'gnirdaśa prāṇāḥ
prāṇā agniryāvānagniryāvatyasya mātrā tāvataivaiṣāmetaddhanūṃṣyavatanoti



9.1.1.[32]

atha pratyavarohānjuhoti | etadvā etadimāṃlokānita ūrdhvo rohati sa sa parāṅiva roha
iyamu vai pratiṣṭhā te devā imām pratiṣṭhāmabhipratyāyaṃstathaivaitadyajamāva
imām pratiṣṭhāmabhipratyaiti



9.1.1.[33]

yadveva pratyavarohati | etadvā enānetatprīṇannanvavaiti tata
evaitadātmānamapoddharate jāvātvai tathā hānenātmanā sarvamāyureti



9.1.1.[34]

yadveva pratyavarohati | etadvā etadetānrudrānita ūrdhvānprīṇāti tānpunaramuto
'rvācaḥ



9.1.1.[35]

nano 'stu rudrebhyo ye divīti | tadye 'muṣmiṃloke rudrāstebhya etannamaskaroti
yeṣāṃ varṣamiṣava iti varṣaṃ ha teṣāmiṣavā varṣeṇa ha te hiṃsanti yaṃ
jihiṃsiṣanti



9.1.1.[36]

namo 'stu rudrebhyo ye 'ntarikṣa iti | tadye 'ntarikṣaloke rudrāstebhya
etannamaskaroti yeṣāṃ vāta iṣava iti vāto ha teṣāmiṣavo vātena ha te hiṃsanti yaṃ
jihiṃsiṣanti



9.1.1.[37]

namo 'stu rudrebhyo ye pṛthivyāmiti | tadye 'smiṃloke rudrāstebhya etannamaskaroti
yeṣāmannamiṣava ityannaṃ ha teṣāmiṣavo 'nnena ha te hiṃsanti yaṃ jihiṃsiṣanti



9.1.1.[38]

tebhyo daśa prācīḥ | daśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvā iti daśākṣarā
virāḍvirāḍagnirdaśa diśo diśo 'gnirdaśa prāṇāḥ prāṇā agniryāvānagniryāvatyasya
mātrā tāvataivainānetadannena prīṇāti



9.1.1.[39]

yadvevāha daśa-daśeti | daśa vā añjaleraṅgulayo diśi-diśyevaibhya etadañjaliṃ karoti
tasmādu haitadbhīto 'ñjaliṃ karoti tebhyo namo astviti tebhya eva namaskaroti te no
mṛḍayantviti ta evāsmai mṛḍayanti te yaṃ dviṣmo yaśca no dveṣṭi tameṣāṃ jambhe
dadhma iti yameva dveṣṭi yaścainaṃ dveṣṭi tameṣāṃ jambhe dadhātyamumeṣāṃ
jambhe dadhāmīti ha brūyādyaṃ dviṣyāttato 'ha tasminna punarastyapi tannādriyeta
svayaṃnirdiṣṭo hyeva sa yamevaṃviddveṣṭi


9.1.1.[40]

triṣkṛtvaḥ pratyavarohati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainānetadannena prīṇāti svāhākāreṇānnaṃ vai svāhākāro
'nnenaivainānetatprīṇāti tririti ūrdhvo rohati tatṣaṭ tasyokto bandhuḥ



9.1.1.[41]

yadveva triṣkṛtvaḥ pratyavarohati | trirhi kṛtva ūrdhvo rohati tadyāvatkṛtva ūrdhvo
rohati tāvatkṛtvaḥ pratyavarohati



9.1.1.[42]

atha tadarkaparṇaṃ cātvāle prāsyati | etadvā enenaitadraudraṃ karma karoti
tadetadaśāntaṃ tadetattiraḥ karoti nedidamaśāntaṃ
kaścidabhitiṣṭhāttannenddhinasaditi tasmāccātvāle yadveva cātvāle 'gnireṣa
yaccātvālastatho hainadeṣo 'gniḥ saṃdahatyathātaḥ sampadeva



9.1.1.[43]

tadāhuḥ | kathamasyaitacatarudriyaṃ saṃvatsaramagnimāpnoti kathaṃ
saṃvatsareṇāgninā sampadyata iti ṣaṣṭiśca ha vai trīṇi ca śatānyetacatarudriyamatha
triṃśadatha pañcatriṃśattato yāni ṣaṣṭiśca trīṇi ca śatāni tāvanti saṃvatsarasyāhāni
tatsaṃvatsarasyāhānyāpnotyatha yāni triṃśattraṃśanmāsasya rātrayastanmāsasya
rātrīrāpnoti tadubhayāni saṃvatsarasyāhorātrāṇyāpnotyatha yāni pañcatriṃśatsa
trayodaśo māsaḥ sa ātmā triṃśadātmā pratiṣṭhā dve prāṇā dve śira eva
pañcatriṃśametāvānvai saṃvatsara evamu hāsyaitacatarudriyaṃ
saṃvatsaramagnimāpnotyevaṃ saṃvatsareṇāgninā sampadyata etāvatsa u vai śāṇḍile
'gnau madhyato yajuṣmatya iṣṭakā upadhīyante 'gnayo haite pṛthagyadetā iṣṭakā
evamu hāsyaite 'gnayaḥ pṛthakśatarudriyeṇābhihutā bhavanti



9.1.1.[44]

tadāhuḥ | kathamasyaitacatarudriyam mahadukthamāpnoti katham mahatokthena
sampadyata iti yānyamūni pañcaviṃśatiryajūṃṣyabhito 'śītīḥ sa pañcaviṃśa ātmā yatra
vā ātmā tadeva śirastatpakṣapucānyatha yā aśītayaḥ saivāśītīnāmāptiraśītibhirhi
mahadukthamākhyāyate 'tha yadūrdhvamaśītibhyo yadevādo mahata
ukthasyordhvamaśītibhya etadasya tadevamu hāsyaitacatarudriyam
mahadukthamāpnotyevam mahatokthena sampadyate



9.1.2.[1]

athainamataḥ pariṣiścati | etadvā enaṃ devāḥ śatarudriyeṇa
śamayitvāthainametadbhūya evāśamayaṃstathaivainamevametacatarudriyeṇa
śamayitvāthainametadbhūya eva śamayati


9.1.2.[2]

adbhiḥ pariṣiñcati | śāntirvā āpaḥ śamayatyevainametatsarvataḥ pariṣiñcati sarvata
evainametacamayati triṣkṛtvaḥ pariṣiñcati trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainametacamayati



9.1.2.[3]

yadvevainam pariṣiñcati | ime vai lokā eṣo 'gnirimāṃstallokānadbhiḥ paritanoti
samudreṇa haināṃstatparitanoti sarvatastasmādimāṃlokāntsarvataḥ samudraḥ paryeti
dakṣiṇāvṛttasmādimāṃlokāndakṣiṇāvṛtsamudraḥ paryeti



9.1.2.[4]

agnītpariṣiñcati | agnireṣa yadāgnīdhro no vā ātmātmānaṃ hinastyahiṃsāyā aśmano
'dhyaśmano hyāpaḥ prabhavanti nikakṣānnikakṣāddhyāpaḥ prabhavanti
dakṣiṇānnikakṣāddakṣiṇāddhi nikakṣādāpaḥ prabhavanti



9.1.2.[5]

aśmannūrjam parvate śiśriyāṇāmiti | aśmani vā eṣorkparvateṣu śritā yadāpo 'dbhya
oṣadhībhyo vanaspatibhyo adhi sambhṛtam paya ityetasmāddhyetatsarvasmādadhi
sambhṛtam payastāṃ na iṣamūrjaṃ dhatta marutaḥ saṃrarāṇā iti maruto vai
varṣasyeśate 'śmaṃste kṣuditi nidadhāti tadaśmani kṣudhaṃ dadhāti
tasmādaśmānādyo 'tho sthiro vā aśmā sthirā kṣutsthira eva tatsthiraṃ dadhāti mayi
ta ūrgityapādatte tadātmannūrjaṃ dhatte tathā dvitīyaṃ tathā tṛtīyam



9.1.2.[6]

nidhāyodaharaṇaṃ trirvipalyayate | etadvā enametallaghūyatīva yadenaṃ samantam
paryeti tasmā evaitannihnute 'hiṃsāyai



9.1.2.[7]

yadveva vipalyayate | etadvā enametadanvavaiti tata evaitadātmānamapoddharate
jīvātvai tatho hānenātmanā sarvamāyureti



9.1.2.[8]

trirvipalyayate | trirhi kṛtvaḥ paryeti tadyāvatkṛtvaḥ paryeti tāvatkṛtvo vipalyayate


9.1.2.[9]

atha tamaśmānamudaharaṇe 'vadhāya | etāṃ diśaṃ harantyeṣā vai nairṛtī
diṅnairṛtyāmeva taddiśi śucaṃ dadhāti



9.1.2.[10]

etadvā enaṃ devāḥ | śatarudriyeṇa cādbhiśca śamayitvāthāsyaitena śucam
pāpmānamapāghnaṃstathaivainamayametacatarudriyeṇa cādbhiśca
śamayitvāthāsyaitena śucam pāpmānamapahanti



9.1.2.[11]

bāhyenāgniṃ harati | ime vai lokā eṣo 'gnirebhyastallokebhyo bahirdhā śucaṃ dadhāti
bahirvedīyaṃ vai vedirasyai tadbahirdhā śucaṃ dadhāti


9.1.2.[12]

sa vederdakṣiṇāyāṃ śroṇau | prāṅ tiṣṭhandakṣiṇā nirasyati yaṃ dviṣmastaṃ te
śugṛcatviti yameva dveṣṭi tamasya śugṛcatyamuṃ te śugṛcatviti ha brūyādyaṃ
dviṣyāttato ha tasminna punarastyapi tannādriyeta svayaṃnirdiṣṭo hyeva sa
yamevaṃviddveṣṭi yadi na bhidyeta bhittavai brūyādyadā hyeva sa bhidyate 'tha taṃ
śugṛcati yaṃ dveṣṭyapratīkṣamāyantyapratīkṣameva tacucam pāpmānaṃ jahati



9.1.2.[13]

pratyetyeṣṭakā dhenūḥ kurute | etadvā enaṃ devāḥ śatarudriyeṇa cādbhiśca śamayitvā
śucamasya pāpmānamapahatya pratyetyeṣṭakā dhenūrakurvata
tathaivainamayametacatarudriyeṇa cādbhiśca śamayitvā śucamasya
pāpmānamapahatya pratyetyeṣṭakā dhenūḥ kurute



9.1.2.[14]

āsīnaḥ kurvītetyu haika āhuḥ | āsīno vai dhenuṃ dogdhīti tiṣṭhaṃstveva kurvīteme
vai lokā eṣo 'gnistiṣṭhantīva vā ime lokā atho tiṣṭhanvai vīryavattaraḥ



9.1.2.[15]

udaṅ prāṅ tiṣṭhan | purastādvā eṣā pratīcī yajamānaṃ dhenurupatiṣṭhate dakṣiṇato
vai pratīcīṃ dhenuṃ tiṣṭhantīsupasīdanti


9.1.2.[16]

sa yatrābhyāpnoti | tadabhimṛśyaitadyajurjapatīmā me agna iṣṭakā dhenavaḥ
santvityagnirhaitāsāṃ dhenukaraṇasyeṣṭe tasmādetāvatīnāṃ
devatānāmagnimevāmantrayata ekā ca daśa cāntaśca parārdhaścetyeṣa hāvarārdhyo
bhūmā yadekā ca daśa cātha haiṣa parārdhyo bhūmā yadantaśca
parārdhaścāvarārdhataścaivainā etatparārdhataśca parigṛhya devā dhenūrukurvata
tathaivainā ayametadavarārdhataścaiva parārdhataśca parigṛhya dhenūḥ kurute
tasmādapi nādriyeta bahvīḥ kartumamutra vā eṣa etā brahmaṇā yajuṣā bahvīḥ
kurute 'tha yatsaṃtanoti kāmāneva tatsaṃtanoti



9.1.2.[17]

yadveveṣṭakā dhenūḥ kurute | vāgvā ayamagnirvācā hi citaḥ sa yadāhaikā ca daśa
cāntaśca parārdhaśceti vāgvā ekā vāgdaśa vāganto vākparārdho vācameva taddevā
dhenumakurvata tathaivaitadyajamāno vācameva dhenuṃ kurute 'tha yatsaṃtanoti
vācameva tatsaṃtanotyetā me agna iṣṭakā dhenavaḥ santvamutrāmuṣmiṃloka
ityetadvā enā asmiṃloke dhenūḥ kurute 'thainā etadamuṣmiṃloke dhenūḥ kurute
tatho hainametā ubhayorlokayorbhuñjantyasmiṃścāmuṣmiṃśca



9.1.2.[18]

ṛtava stheti | ṛtavo hyetā ṛtāvṛdha iti satyavṛdha ityetadṛtuṣvā stha ṛtāvṛdha
ityahorātrāṇi vā iṣṭakā ṛtuṣu vā ahorātrāṇi tiṣṭhanti ghṛtaścuto madhuścuta iti
tadenā ghṛtaścutaśca madhuścutaśca kurute



9.1.2.[19]

virājo nāmeti | etadvai devā etā iṣṭakā nāmabhirupāhvayanti yathā-yathainā
etadācakṣate tā enānabhyupāvartantātha lokampṛṇā eva parācyastasthurahitanāmnyo
nimemihatyastā virājo nāmākurvata tā enānabhyupāvartanta tasmāddaśa-daśeṣṭakā
upadhāya lokampṛṇayābhimantrayate tadenā virāvaḥ kurute daśākṣarā hi virāṭ
kāmadudhā akṣīyamāṇā iti tadenāḥ kāmadudhā akṣīyamāṇāḥ kurute



9.1.2.[20]

athainaṃ vikarṣati | maṇḍūkenāvakayā vetasaśākhayaitadvā enaṃ devāḥ śatarudriyeṇa
cādbhiśca śamayitvā śucamasya pāpmānamapahatyāthainametadbhūya
evāśamayaṃstathaivainamayametacatarudriyeṇa cādbhiśca śamayitvā śucamasya
pāpmānamahatyāthainametadbhūya eva śamayati sarvato vikarṣati sarvata
evainametacamayati



9.1.2.[21]

yadvevainaṃ vikarṣati | etadvai yatraitam prāṇā ṛṣayo 'gre 'gniṃ
samaskurvaṃstamadbhiravokṣaṃstā āpaḥ samaskandaṃste maṇḍūkā abhavan



9.1.2.[22]

tāḥ prajāpatimabruvan | yadvai naḥ kamabhūdavāktadagāditi so 'bravīdeṣa va etasya
vanaspatirvettviti vettu saṃvettu so 'ha vai taṃ vetasa ityācakṣate paro 'kṣam paro
'kṣakāmā hi devā atha yadabruvannavāṅtaḥ kamagāditi tā avākkā abhavannavākkā
ha vai tā avakā ityācakṣate paro 'kṣam paro 'kṣakāmā hi devāstā haitāstrayya āpo
yanmaṇḍūko 'vakā vetasaśākhaitābhirevainametattrayībhiradbhiḥ śamayati



9.1.2.[23]

yadvevainaṃ vikarṣati | jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyate
sarvamvetadannaṃ yanmaṇḍūko 'vakā vetasaśākhā paśavaśca hyetā āpaśca
vanaspatayaśca sarveṇai vainametadannena prīṇāti



9.1.2.[24]

maṇḍūkena paśūnām | tasmānmaṇḍūkaḥ paśūnāmanupajīvanīyatamo yātayāmā hi so
'vakābhirapāṃ tasmādavakā apāmanupajīvanīyatamā yātayāmnyo hi tā vetasena
vanaspatīnāṃ tasmādvetaso vanaspatīnāmanupajīvanīyatamo yātayāmā hi saḥ



9.1.2.[25]

tāni vaṃśe prabadhya | dakṣiṇārdhenāgnerantareṇa pariśritaḥ prāgagre vikarṣati
samudrasya tvāvakayāgne parivyayāmasi pāvako asmabhyaṃ śivo bhaveti
samudriyābhistvādbhiḥ śamayāma ityetat



9.1.2.[26]

atha jaghanārdhenodak | himasya tvā jarāyuṇāgne parivyayāmasi pāvako asmabhyaṃ
śivo bhaveti yadvai śītasya praśītaṃ taddhimasya jarāyu śītasya tvā praśītena
śamayāma ityetat



9.1.2.[27]

athottarārdhena prāk | upa jmannupa vetase 'vatara nadīṣvā agne pittamapāmasi
maṇḍūki tābhirāgahi semaṃ no yajñam pāvakavarṇaṃ śivaṃ kṛdhīti yathaiva
yajustathā bandhuḥ



9.1.2.[28]

atha pūrvārdhena dakṣiṇā | apāmidaṃ nyayanaṃ samudrasya niveśanam anyāṃste
asmattapantu hetayaḥ pāvako asmabhyaṃ śivo bhaveti yathaiva yajustathā
bandhurityagre vikarṣatyatheti athetyatheti taddakṣiṇāvṛttaddhi devatrā



9.1.2.[29]

ātmānamagre vikarṣati | ātmā hyevāgre sambhavataḥ sambhavatyatha dakṣiṇam
pakṣamatha pucamathottaraṃ taddakṣiṇāvṛttaddhi devatrā



9.1.2.[30]

abhyātmam pakṣapucāni vikarṣati | abhyātmameva tacāntiṃ dhatte
purastādarvākparastādeva tadarvācīṃ śāntiṃ dhatte 'gne pāvaka rociṣeti dakṣiṇam
pakṣaṃ sa naḥ pāvaka dīdiva iti pucam pāvakayā yaścitayantyā kṛpetyuttaram
pāvakam pāvakamiti yadvai śivaṃ śāntaṃ tatpāvakaṃ śamayatyevainametat



9.1.2.[31]

saptabhirvikarṣati | saptacitiko 'gniḥ sapta 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadvikarṣati taṃ vaṃśamutkarenyasya



9.1.2.[32]

athainaṃ sāmabhiḥ parigāyati | atraiṣa sarvo 'gniḥ saṃskṛtastasmindevā etadamṛtaṃ
rūpamuttamamadadhustathaivāsminnayametadamṛtaṃ rūpamuttamaṃ dadhāti sāmāni
bhavanti prāṇā vai sāmānyamṛtamu vai prāṇā amṛtamevāsminnetadrūpamuttamaṃ
dadhāti sarvataḥ parigāyati sarvata evāsminnetadamṛtaṃ rūpamuttamaṃ dadhāti



9.1.2.[33]

yadvevainaṃ sāmabhiḥ parigāyati | etadvai devā
akāmayantānasthikamimamamṛtamātmānaṃ kurvīmahīti te 'bruvannupa tajjānīta
yathemamātmānamanasthikamamṛtaṃ karavāmahā iti te 'bruvaṃścetayadhvamiti
citimicateti vāva tadabruvaṃstadicata yathemamātmānamanasthikamamṛtaṃ
karavāmahā iti



9.1.2.[34]

te cetayamānāḥ | etāni sāmānyapaśyaṃstairenam
paryagāyaṃstairetamātmānamanasthikamamṛtamakurvata tathaivaitadyajamāno
yadenaṃ sāmabhiḥ parigāyatyetamevaitadātmānamanasthikamamṛtaṃ kurute sarvataḥ
parigāyati sarvata evaitadetamātmānamanasthikamamṛtaṃ kurute tiṣṭhangāyati
tiṣṭhantīva vā ime lokā atho tiṣṭhanvai vīryavattaro hiṅkṛtya gāyati tatra hi sarvaṃ
kṛtsnaṃ sāma bhavati



9.1.2.[35]

gāyatram purastādgāyati | agnirvai gāyatramagnimevāsyaitaciraḥ karotyatho śira
evāsyaitadanasthikamamṛtaṃ karoti



9.1.2.[36]

rathantaraṃ dakṣiṇe pakṣe | iyaṃ vai rathantaramiyamu vā eṣāṃ lokānāṃ rasatamo
'syāṃ hīme sarve rasā rasaṃtamaṃ ha vai tadrathantaramityācakṣate paro 'kṣam
paro 'kṣakāmā hi devā imāmevāsyaitaddakṣiṇam pakṣaṃ karotyatho
dakṣiṇamevāsyaitatpakṣamanasthikamamṛtaṃ karoti



9.1.2.[37]

bṛhaduttare pakṣe | dyaurvai bṛhaddyaurhi barhiṣṭhā divamevāsyaitaduttaram
pakṣaṃ karotyatho uttaramevāsyaitatpakṣamanasthikamamṛtaṃ karoti



9.1.2.[38]

vāmadevyamātman | prāṇo vai vāmadevyaṃ vāyuru prāṇaḥ sarveṣāmu haiṣa
devānāmātmā yadvāyurvāyumevāsyaitadātmānaṃ karotyatho
ātmānamevāsyaitadanasthikamamṛtaṃ karoti


9.1.2.[39]

yajñāyajñiyam pucam | candramā vai yajñāyajñiyaṃ yo hi kaśca yajñaḥ saṃtiṣṭhata
etameva tasyāhutīnāṃ raso 'pyeti tadyadetaṃ yajño-yajño 'pyeti tasmāccandramā
yajñāyajñiyaṃ candramasamevāsyaitatpucaṃ karotyatho
pucamevāsyaitadanasthikamamṛtaṃ karoti



9.1.2.[40]

atha prajāpaterhṛdayaṃ gāyati | asau vā ādityo hṛdayaṃ ślakṣṇa eṣa ślakṣṇaṃ
hṛdayam parimaṇḍala eṣa parimaṇḍalaṃ hṛdayamātmangāyatyātmanhi hṛdayaṃ
nikakṣe nikakṣe hi hṛdayaṃ dakṣiṇe nikakṣe 'to hi hṛdayaṃ nedīya
ādityamevāsyaitaddhṛdayaṃ karotyatho hṛdayamevāsyaitadanasthikamamṛtaṃ karoti



9.1.2.[41]

prajāsu ca prajāpatau ca gāyati | tadyatprajāsu gāyati tatprajāsu hṛdayaṃ dadhātyatha
yatprajāpatau gāyati tadagnau hṛdayaṃ dadhāti



9.1.2.[42]

yadveva prajāsu ca prajāpatau ca gāyati | ayaṃ vā agniḥ prajāśca prajāpatiśca
tadyadagnau gāyati tadeva prajāsu ca prajāpatau ca hṛdayaṃ dadhāti



9.1.2.[43]

tā haitā amṛteṣṭakāḥ | tāuttamā upadadhātyamṛtaṃ tadasya sarvasyottamaṃ dadhāti
tasmādasya sarvasyāmṛtamuttamaṃ nānyo 'dhvaryorgāyediṣṭakā vā etā vicito ha
syādyadanyo 'dhvaryorgāyet



9.2.1.[1]

upavasathīye 'hanprātarudita āditye | vācaṃ visṛjate vācaṃ visṛjya pañcagṛhītamājyaṃ
gṛhṇīte tatra pañca hiraṇyaśakalānprāsyatyathaitattrayaṃ samāsiktam bhavati dadhi
madhu ghṛtam pātryāṃ vā sthālyāṃ vorubilyāṃ tadupariṣṭāddarbhamuṣṭiṃ nidadhāti



9.2.1.[2]

athāgnimārohati | namaste harase śociṣe namaste astvarciṣa ityatraiṣa sarvo 'gniḥ
saṃskṛtaḥ sa eṣo 'tra tasmā alaṃ yaddhiṃsyādyaṃ jihiṃsiṣedyamu vā eṣa hinasti
harasā vainaṃ śociṣā vārciṣā vā hinasti tatho hainameṣa etairna hinastyanyāṃste
asmattapantu hetayaḥ pāvako asmabhyaṃ śivo bhaveti yathaiva yajustathā bandhuḥ



9.2.1.[3]

āruhyāgniṃ svayamātṛṇāṃ vyāghārayati | ājyena pañcagṛhītena tasyokto bandhuḥ



9.2.1.[4]

svayamātṛṇāṃ vyāghārayati | prāṇaḥ svayamātṛṇā prāṇe tadannaṃ dadhāti



9.2.1.[5]

yadveva svayamātṛṇāṃ vyāghārayati | uttaravedirhaiṣāgneratha yāmamūm pūrvāṃ
vyāghārayatyadhvarasya sātha haiṣāgnestāmetadvyāghārayati


9.2.1.[6]

paśyaṃstatra hiraṇyaṃ vyāghārayati | pratyakṣaṃ vai tadyatpaśyati pratyakṣaṃ
sottaravediḥ prāstā eveha bhavanti paro 'kṣaṃ vai tadyatprāstāḥ paro
'kṣamiyamuttaravediḥ



9.2.1.[7]

svāhākāreṇa tāṃ vyāghārayati | pratyakṣaṃ vai tadyatsvāhākāraḥ pratyakṣaṃ
sottaravedirveṭkāreṇemām paro 'kṣaṃ vai tadyadveṭkāraḥ paro
'kṣamiyamuttaravedirājyenājyena hyuttaravediṃ vyāghārayanti pañcagṛhītena
pañcagṛhītena hyuttaravediṃ vyāghārayanti vyatihāraṃ vyatihāraṃ hyuttaravediṃ
vyāghārayanti



9.2.1.[8]

nṛṣade veḍiti | prāṇo vai nṛṣanmanuṣyā narastadyo 'yam manuṣyeṣu prāṇo
'gnistametatprīṇātyapsuṣade veḍiti yo 'psvagnistametatprīṇāti bahirṣade veḍiti ya
oṣadhiṣvagnistametatprīṇāti vanasade veḍiti yo vanaspatiṣvagnistametatprīṇāti
svarvide veḍityayamagniḥ svarvidimamevaitadagnim prīṇāti



9.2.1.[9]

yadvevāha | nṛṣade veḍapsuṣade veḍityasyaivaitānyagnernāmāni tānyetatprīṇāti tāni
haviṣā devatāṃ karoti yasyai vai devatāyai havirgṛhyate sā devatā na sā yasyai na
gṛhyate 'tho etānevaitadagnīnasminnagnau nāmagrāhaṃ dadhāti



9.2.1.[10]

pañcaitā āhutīrjuhoti | pañcacitiko 'gniḥ pañca 'rtava saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadannena prāṇāti



9.2.1.[11]

athainaṃ samukṣati | dadhnā madhunā ghṛtena jāyata eṣa etadyaccīyate sa eṣa
sarvasmā annāya jāyate sarvamvetadannaṃ yaddadhi madhu gṛtaṃ
sarveṇaivainametadannena prīṇāti sarvataḥ samukṣati sarvata
evainametatsarveṇānnena prīṇāti



9.2.1.[12]

yadvevainaṃ samukṣati | atraiṣa sarvo 'gniḥ saṃskṛtastasmindevā
etadrūpamuttamamadadhustathaivāsminnayametadrūpamuttamaṃ dadhātyannaṃ vai
rūpametadu paramamannaṃ yaddadhi madhu gṛtaṃ tadyadeva paramaṃ rūpaṃ
tadasminnetaduttamaṃ dadhāti sarvataḥ samukṣatyapi bāhyena pariṣritaḥ sarvata
evāsminnetadrūpamuttamaṃ dadhāti darbhaiste hi śuddhā medhyā agrairagraṃ hi
devānām



9.2.1.[13]

yadvevainaṃ samukṣati | etadvai yatraitam prāṇā ṛṣayo 'gre 'gniṃ
samaskurvaṃstadasminnado 'mum purastādbhāgamakurvatādaḥ
sajūrabdīyamathāsminnetaṃ saṃcita upariṣṭādbhāgamakurvata tadyatsamukṣati ya
evāsmiṃste prāṇā ṛṣayaḥ sacita upariṣṭādbhāgamakurvata tānevaitatprīṇāti dadhnā
madhunā ghṛtena tasyokto bandhuḥ



9.2.1.[14]

ye devā devānām | yajñiyā yajñiyānāmiti devā hyete devānāṃ yajñiyā u yajñiyānāṃ
saṃvatsarīṇamupa bhāgamāsata iti saṃvatsarīṇaṃ hyeta etam bhāgamupāsate 'hutādo
haviṣo yajñe asminnityahutādo hi prāṇāḥ svayam pibantu madhuno ghṛtasyeti
svayamasya pibantu madhunaśca ghṛtasya cetyetat



9.2.1.[15]

ye devā deveṣu | adhi devatvamāyanniti devā hyete deveṣadhi devatvamāyanye
brahmaṇaḥ puraetāro asyetyayamagnirbrahma tasyaite puraetāro yebhyo na ṛte pavate
dhāma kiṃ caneti na hi prāṇebhya ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā
adhi snuṣviti naiva te divi na pṛthivyāṃ yadeva prāṇabhṛttasmiṃsta ityetat



9.2.1.[16]

dvābhyāṃ samukṣati | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametatsamukṣati



9.2.1.[17]

atha pratyavarohati | prāṇadā apānadā iti sarve haite prāṇā yo 'yamagniścitaḥ sa
yadetāmatrātmanaḥ paridāṃ na vadetātra haivāsyaiṣa prāṇānvṛñjītātha
yadetāmatrātmanaḥ paridāṃ vadate tatho hāsyaiṣa prāṇānna vṛṅkte prāṇadā apānadā
vyānadā varcodā varivodā ityetaddā me 'sītyevaitadāhānyāṃste asmattapantu hetayaḥ
pāvako asmabhyaṃ śivo bhaveti yathaiva yajustathā bandhuḥ



9.2.1.[18]
pratyetya pravargyopasadbhyām pracarati | pravargyopasadbhyām pracaryāthāsmai
vrataṃ vārdhavrataṃ vā prayacatyatha pravargyopasadbhyāmatha
pravargyamutsādayatyāptvā taṃ kāmaṃ yasmai kāmāyainam pravṛṇakti



9.2.1.[19]

taṃ vai pariṣyanda utsādayet | tapto vā eṣa śuśucāno bhavati taṃ
yadasyāmutsādayedimāmasya śugṛcedyadapsūtsādayedapo 'sya śugṛcedatha
yatpariṣyanda utsādayati tatho ha naivāpo hinasti nemāṃ yadahāpsu na prāsyati
tenāpo na hinastyatha yatsamantamāpaḥ pariyanti śāntirvā āpasteno imāṃ na hinasti
tasmātpariṣyanda utsādayet



9.2.1.[20]

agnau tvevotsādayet | ime vai lokā eṣo 'gnirāpaḥ pariśritastaṃ yadagnā utsādayati
tadevainam pariṣyanda utsādayati



9.2.1.[21]

yadvevāgnā utsādayati | ime vai lokā eṣo 'gniragnirvāyurādityastadete pravargyāḥ sa
yadanyatrāgnerutsādayedetāṃstaddevānbahirdhaibhyo lokebhyo dadhyādatha yadagnā
utsādayatyetānevaitaddevāneṣu lokeṣu dadhāti



9.2.1.[22]

yadvevāgnā utsādayati | śira etadyajñasya yatpravargya ātmāyamagniścitaḥ sa
yadanyatrāgnerutsādayedbahirdhāsmāciro dadhyādatha yadagnā
utsādayatyātmānamevāsyaitatsaṃskṛtya śiraḥ pratidadhāti



9.2.1.[23]

svayamātṛṇayā saṃspṛṣṭam prathamam pravargyamutsādayati | prāṇaḥ svayamātṛṇā
śiraḥ pravargya ātmāyamagniścitaḥ śiraśca tadātmānaṃ ca prāṇena saṃtanoti
saṃdadhātyutsādya pravargyaṃ yathā tasyotsādanam



9.2.2.[1]

pratyetyāgnim prahariṣyan | āhutīśca juhoti samidhaścādadhātyetadvā enaṃ devā
eṣyantam purastādannenāprīṇannāhutibhiśca samidbhiśca
tathaivainamayametadeṣyantam purastādannena prīṇātyāhutibhiśca samidbhiśca sa
vai pañcagṛhītaṃ gṛhṇīte tasyokto bandhuḥ


9.2.2.[2]

atha ṣoḍaśagṛhītaṃ gṛhṇīte | ṣoḍaśakalaḥ prajāpatiḥ
prajāpatiragnirātmasammitenaivainametadannena prīṇāti yadu vā
ātmasammitamannaṃ tadavati tanna hinasti yadbhūyo hinasti tadyatkanīyo na
tadavati samānyāṃ sruci gṛhṇīte samāno hi sa yametatprīṇāti vaiśvakarmaṇābhyāṃ
juhoti viśvakarmāyamagnistamevaitatprīṇāti tisra āhutīrjuhoti
trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti



9.2.2.[3]

atha samidha ādadhāti | yathā tarpayitvā pariveviṣyāttādṛktadaudumbaryo
bhavantyūrgvai rasa udumbara ūrjaivainametadrasena prīṇātyārdrā bhavantyetadvai
vanaspatīnāmanārtaṃ jīvaṃ yadārdraṃ tadyadeva vanaspatīnāmanārtaṃ jīvaṃ
tenainametatprīṇāti ghṛte nyuttā bhavantyāgneyaṃ vai ghṛtaṃ
svenaivainametadbhāgena svena rasena prīṇāti sarvāṃ rātriṃ vasanti tatra hi tā rasena
sampadyante tisraḥ samidha ādadhāti trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainametadannena prīṇāti



9.2.2.[4]

yadvevaitā āhutīrjuhoti | etadvā enaṃ devā eṣyanta purastādannena
samaskurvannetābhirāhutibhistathaivainamayametadeṣyantam purastādannena
saṃskarotyetābhirāhutibhiḥ



9.2.2.[5]

sa vai pañcagṛhītaṃ gṛhṇīte | pañcadhāvihito vā ayaṃ śīrṣanprāṇo mano vāk
prāṇaścakṣuḥ śrotrametamevāsminnetatpañcadhāvihitaṃ śīrṣanprāṇaṃ
dadhātyagnistigmena śociṣeti tigmavatyā śira evāsyaitayā saṃśyati tigmatāyai



9.2.2.[6]

atha ṣoḍaśagṛhītaṃ gṛhṇīte | aṣṭau prāṇā aṣṭāvaṅgānyetāmabhisampadaṃ samānyāṃ
sruci gṛhṇīte samāne hyevātmannaṅgāni ca prāṇāśca bhavanti nānā
juhotyaṅgebhyaśca
tatprāṇebhyaśca vidhṛtiṃ karoti vaiśvakarmaṇābhyāṃ juhoti
viśvakarmāyamagnistamevaitatsaṃskaroti tisra āhutīrjuhoti
trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametadannena saṃskaroti
saptadaśabhirṛgbhiḥ saptadaśaḥ prajāpatiḥ prajāpatiragniryāvānāgniryāvatyasya mātrā
tāvataivainametatsaṃskarotyekaviṃśatigṛhītena dvādaśa māsāḥ pañca 'rtavastraya ime
lokā asāvāditya ekaviṃśa etāmabhisampadam



9.2.2.[7]

yadvevaitāḥ samidha ādadhāti | etadvā enaṃ devāḥ sarvaṃ kṛtsnaṃ
saṃskṛtyāthainametenānnenāprīṇannetābhiḥ samidbhistathaivainamayametatsarvaṃ
kṛtsnaṃ saṃskṛtyāthainametenānnena prīṇātyetābhiḥ samidbhiraudumbaryo
bhavantyārdrā ghṛte nyuttā sarvāṃ rātriṃ vasanti tasyokto bandhurudenamuttarāṃ
nayendremam pratarāṃ naya yasya kurmo gṛhe haviriti yathā yajustathā
bandhustisraḥ samidha ādadhāti trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainametadannena prīṇāti tisa āhutīrjuhoti tatṣaṭ tasyokto bandhuḥ



9.2.3.[1]

athātaḥ sampreṣyati | udyacedhmamupayacopayamanīragnaye
prahriyamāṇāyānubrūhyagnīdekasphyayānūdehi brahmannapratirathaṃ japeti



9.2.3.[2]

etadvai devānupapraiṣyataḥ | etaṃ yajñaṃ taṃsyamānāndakṣiṇato 'surā rakṣāṃsi
nāṣṭrā ajighāṃsanna yakṣyadhve na yajñaṃ taṃsyadhva iti



9.2.3.[3]

te devā indramabruvan | tvaṃ vai naḥ śreṣṭho baliṣṭho vīryavattamo 'si tvamimāni
rakṣāṃsi pratiyatasveti tasya vai me brahma dvitīyamastviti tatheti tasmai vai
bṛhaspatiṃ dvitīyamakurvanbrahma vai bṛhaspatista indreṇa caiva bṛhaspatinā ca
dakṣiṇato 'surānrakṣāṃsi nāṣṭrā apahatyābhaye nāṣṭra etaṃ yajñamatanvata



9.2.3.[4]

tadvā etatkriyate | yaddevā akurvannidaṃ nu tāni rakṣāṃsi devairevāpahatāni
yattvetatkaroti yaddevā akurvaṃstatkaravāṇītyatho indreṇa caivaitadbṛhaspatinā ca
dakṣiṇato surānrakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute



9.2.3.[5]

sa yaḥ sa indraḥ | eṣa so 'pratiratho 'tha yaḥ sa bṛhaspatireṣa sa brahmā
tadyadbrahmāpratirathaṃ japatīndreṇa caivaitadbṛhaspatinā ca dakṣiṇato
'surānrakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute
tasmādbrahmāpratirathaṃ japati



9.2.3.[6]

āśuḥ śiśāno vṛṣabho na bhīma iti | aindryo 'bhirūpā dvādaśa bhavanti dvādaśa māsāḥ
saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā tāvataivaitaddakṣiṇato
'surānrakṣāṃsi nāṣṭrā apahanti triṣṭubbhirvajro vai triṣṭubvajreṇaivaitaddakṣiṇato
'surānrakṣāṃsi nāṣṭrā apahanti tā dvāviṃśatirgāyatryaḥ sampadyante tadāgneyyo
bhavantyagnikarma hi



9.2.3.[7]

athainamudyacati | udu tvā viśve devā agne bharantu cittibhiriti tasyokto bandhuḥ



9.2.3.[8]

athābhiprayanti | pañca diśo daivoryajñamavantu devīriti devāścāsurāścobhaye
prājāpatyā dikṣvaspardhanta te devā asurāṇāṃ diśo vṛñjata tathaivaitadyajamāno
dviṣato bhrātṛvyasya diśo vṛṅkte daivīriti tadenā daivīḥ kurute yajñamavantu
devāriti yajñamimavantu devīrityetadapāmatiṃ durmatim bādhamānā ityaśanāyā vā
amatiraśanāyāmapabādhamānā ityetadrāyaspoṣe yajñapatimābhajantīriti rayyāṃ ca
pos\e ca yajñapatimābhajantīrityetadrāyaspoṣe adhi yajño asthāditi rayyāṃ ca poṣe
cādhi yajño 'sthādityetat



9.2.3.[9]

samiddhe agnāvadhi māmahāna iti | yajamāno vai māmahāna ukthapatra ityukthāni
hyetasya patrāṇīḍya iti yajñiyaṃ ityetadgṛbhīta iti dhārita ityetattaptaṃ gharmam
parigṛhyāyajanteti taptaṃ hyetaṃ gharmam parigṛhyāyajantorjā yadyajñamayajanta
devā ityūrjā hyetaṃ yajñamayajanta devāḥ



9.2.3.[10]

daivyāya dhartre joṣṭra iti | daivo hyeṣa dhartā joṣayitṛtamo devaśrīḥ śrīmanāḥ
śatapayā iti devaśrīrhyeṣa śrīmanāḥ śatapayāḥ parigṛhya devā yajñamāyanniti
parigṛhy a hyetaṃ devā yajñamāyandevā devebhyo adhvaryanto asthurityadhvaro vai
yajño devā devebhyo yajñiyanto 'thurityetat



9.2.3.[11]

vītaṃ haviḥ śamitaṃ śamitā yajadhyā iti | iṣṭaṃ sviṣṭamityetatturīyo yajño yatra
havyametītyadhvaryuḥ purastādyajūṃṣi japati hotā paścādṛco 'nvāha brahmā
dakṣiṇato 'pratirathaṃ japatyeṣa eva turīyo yajñastato vākā āśiṣo no juṣantāmiti
tato no vākāścāśiṣaśca juṣantāmityetat



9.2.3.[12]

sūryaraśmirharikeśaḥ purastāt | savitā jyotirudriyāṃ ajasramityasau vā āditya eṣo
'gniḥ sa eṣa sūryaraśmirharikeśaḥ purastātsavitaitajjyotirudyacatyajasraṃ tasya pūṣā
prasave yāti vidvāniti paśavo vai pūṣā ta etasya prasave prerate sampaśyanviśvā
bhuvanāni gopā ityeṣa vā idaṃ sarvaṃ sampaśyatyeṣa u evāsya sarvasya bhuvanasya
goptāḥ



9.2.3.[13]

tadyā amuṣmādādityādarvājyaḥ pañca diśaḥ | tā etaddevā asurāṇāmavṛñjatātho tā
evaitatsamārohaṃstā u evaitadyajamāno dviṣato bhrātṛvyasya vṛṅkte 'tho tā
evaitatsamārohatyatho etadvā etābhirdevā ātaḥ
samprāpnuvaṃstathaivābhirayametadātaḥ samprāpnoti



9.2.3.[14]

athāśmānam pṛśnimupadadhāti | asau vā ādityo 'śmā
pṛśniramumevaitadādityamupadadhāti pṛśnirbhavati raśmibhirhi maṇḍalam pṛśni
tamantareṇāhavanīyaṃ ca gārhapatyaṃ copadadhātyayaṃ vai loko gārhapatyo
dyaurāhavanīya etaṃ tadimau lokāvantareṇa dadhāti tasmādeṣa imau lokāvantareṇa
tapati



9.2.3.[15]

āgnīdhravelāyām | antarikṣaṃ vā āgnīdhrametaṃ tadantarikṣe dadhāti tasmādeṣo
'ntarikṣāyatano vyadhve vyadhve hyeṣa itaḥ



9.2.3.[16]

sa eṣa prāṇaḥ | prāṇamevaitadātmandhatte tadetadāyurāyurevaitadātmandhatte
tadetadannamāyurhyetadannamu vā āyuraśmā bhavati sthiro vā aśmā sthiraṃ tadāyuḥ
kurute pṛśnirbhavati pṛśnīva hyannam



9.2.3.[17]

sa upadadhāti | vimāna eṣa divo madhya āsta iti vimāno hyeṣa divo madhya āsta
āpaprivānrodasī antarikṣamityudyanvā eṣa imāṃlokānāpūrayati sa viśvācīrabhicaṣṭe
ghṛtācīriti srucaścaitadvedīścāhāntarā pūrvamaparaṃ ca ketumityantaremaṃ ca
lokamamuṃ cetyetadatho yaccedametarhi cīyate yaccādaḥ pūrvamacīyateti



9.2.3.[18]

ukṣā samudro aruṇaḥ suparṇa iti | ukṣā hyeṣa samudro 'ruṇaḥ suparṇaḥ pūrvasya
yonim piturāviveśeti pūrvasya hyeṣa etaṃ yonim piturāviśati madhye divo nihitaḥ
pṛśniraśmeti madhye hyeṣa divo nihitaḥ pṛśniraśmā vicakrame rajasaspātyantāviti
vikramamāṇo vā eṣa eṣāṃ lokānāmantānyāti


9.2.3.[19]

dvābhyāmupadadhāti | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadupadadhāti triṣṭubbhyāṃ traiṣṭubho hyeṣa na sādayatyasannoy
hyeṣa na sūdadohasādhivadati prāṇo vai sūdadohāḥ prāṇa eṣa kim prāṇe prāṇaṃ
dadhyāmiti taṃ nidhāya yathā na naśyet



9.2.3.[20]

athopāyanti | indraṃ viśvā avīvṛdhanniti tasyokto bandhurdevahūryajña ā ca
vakṣatsumnahūryajña ā ca vakṣaditi devahūścaiva yajñaḥ sumnahūśca
yakṣadagnirdevo devāṃ ā ca vakṣaditi yakṣaccaivāgnirdevo devānā ca vahatvityetat



9.2.3.[21]

vājasya mā prasavaḥ | udgrābheṇodagrabhīt adhā sapatnānindro me nigrābheṇādharā
akariti yathaiva yajustathā bandhuḥ



9.2.3.[22]

udgrābhaṃ ca nigrābhaṃ ca | brahma devā avīvṛdhan adhā sapatnānindrāgnī me
viṣūcīnānvyasyatāmiti yathaiva yajustathā bandhuḥ



9.2.3.[23]

tadyā amuṣmādādityādūrdhvāścatasro diśaḥ | tā etaddevā asurāṇāmavṛñjatātho tā
evaitatsamārohaṃstā u evaitadyajamāno dviṣato bhrātṛvyasya vṛṅkte 'tho tā
evaitatsamārohatyatho etadvā etābhirdevā ātaḥ
samprāpnuvaṃstathaivābhirayametadātaḥ samprāpnoti



9.2.3.[24]

athāgnimārohanti | kramadhvamagninā nākamiti svargo vai loko nākaḥ
kramadhvamanenāgninaitaṃ svargaṃ lokamityetadukhyaṃ hasteṣu bibhrata
ityukhyaṃ hyeta etaṃ hasteṣu bibhrati divaspṛṣṭhaṃ svargatvā miśrā
devebhirādhvamiti divaspṛṣṭhaṃ svargaṃ lokaṃ gatvā miśrā devebhirādhvamityetat



9.2.3.[25]

prācīmanu pradiśam prehi vidvāniti | prācī vai digagneḥ svāmanu pradiśam prehi
vidvānityetadagneragne puro agnirbhavehetyasya tvamagneragne puro
'gnirbhavehetyetadviśvā āśā dīdyāno vibhāhīti sarvā āśā dīpyamāno
vibhāhītyetadūrjaṃ no dhehi dvipade catuṣpada ityāśiṣamāśāste



9.2.3.[26]

pṛthivyā aham | udantarikṣamāruhamantarikṣāddivamāruhamiti
gārhapatyāddhyāgnīdhrīyamāgacantyāgnīdhrīyādāhavanīyaṃ divo nākasya
pṛṣṭhātsvarjyotiragāmahamiti divo nākasya pṛṣṭhātsvargaṃ lokamagāmahamityetat



9.2.3.[27]

svaryanto nāpekṣante | ā dyāṃ rohanti rodasī iti na haiva te 'pekṣante ye svargaṃ
lokaṃ yanti yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenira ityeṣa eva yajño
viśvatodhāra eta u eva suvidvāṃso ya etaṃ vitanvate



9.2.3.[28]

agne prehi prathamo devayatāmiti | imametadagnimāha tvameṣām prehi prathamo
devayatāmiti cakṣurdevānāmuta martyānāmityubhayeṣāṃ haitaddevamanuṣyāṇāṃ
cakṣuriyakṣamāṇā bhṛgubhiḥ sajoṣā iti yajamānā bhṛgubhiḥ sajoṣā ityetatsvaryantu
yajamānāḥ svastīti svargaṃ lokaṃ yantu yajamānāḥ svastītyetat



9.2.3.[29]

tadyā amuṣmiṃloke pañca diśaḥ | tā etaddevā asurāṇāmavṛñjatātho tā
evaitatsamārohaṃstā u evaitadyajamāno dviṣato bhrātṛvyasya vṛṅkte 'tho tā
evaitatsamārohatyatho etadvā etābhirdevā ātaḥ
samprāpnuvaṃstathaivābhirayametadātaḥ samprāpnoti



9.2.3.[30]

athainamabhijuhoti | etadvā enaṃ devā īyivāṃsamupariṣṭādannenāprīṇannetayāhutyā
tathaivainamayametadīyivāṃsamupariṣṭādannena prīṇātyetayāhutyā kṛṣṇāyai
śuklavatsāyai payasā rātrirvai kṛṣṇā śuklavatsā tasyā asāvādityo vatsaḥ
svenaivainametadbhāgena svena rasena prīṇātyupari dhāryamāṇa upari hi sa
yametatprīṇāti dohanena dohanena hi payaḥ pradīyate



9.2.3.[31]

yadvevainamabhijuhoti | śira etadyajñasya yadagniḥ prāṇaḥ payaḥ śīrṣaṃstatprāṇaṃ
dadhāti yathā svayamātṛṇāmabhiprakṣaredevamabhijuhuyātprāṇaḥ svayamātṛṇā rasa
eṣa śiraśca tatprāṇaṃ ca rasena saṃtanoti saṃdadhāti naktoṣāsā samanasā virūpe iti
tasyokto bandhuḥ


9.2.3.[32]

agne sahasrākṣeti | hiraṇyaśakalairvā eṣa sahasrākṣaḥ śatamūrdhanniti yadadaḥ
śataśīrṣā rudro 'sṛjyata śataṃ te prāṇāḥ sahasraṃ vyānā iti śataṃ haiva tasya prāṇāḥ
sahasraṃ vyānā yaḥ śataśīrṣā tvaṃ sāhasrasya rāya īśiṣa iti tvaṃ sarvasyai rayyā īśiṣa
ityetattasmai te vidhema vājāya svāhetyeṣa vai vājastametatprīṇāti



9.2.3.[33]

dvābhyāmabhijuhoti | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadabhijuhoti



9.2.3.[34]

athainaṃ nidadhāti | suparṇo 'si garutmānityetadvā enamado vikṛtya suparṇaṃ
garutmantaṃ vikaroti taṃ suparṇaṃ garutmantaṃ cinoti taṃ suparṇaṃ garutmantaṃ
kṛtvāntato nidadhāti pṛṣṭhe pṛthivyāḥ sīda bhāsāntarikṣamāpṛṇa jyotiṣā
divamuttabhāna tejasā diśa uddūṃhetyevaṃ hyeṣa etatsarvaṃ karoti



9.2.3.[35]

ājuhvānaḥ supratīkaḥ purastāditi | ājuhvāno naḥ supratīkaḥ purastādityetadagne tvaṃ
yonimāsīda sādhuyetyeṣa vā asya svo yonistaṃ sādhvāsīdetyetadasmintsadhasthe
adhyuttarasminniti dyaurvā uttaraṃ sadhasthaṃ viśve devā yajamānaśca sīdateti
tadviśvairdevaiḥ saha yajamānaṃ sādayati dvābhyāṃ nidadhāti tasyokto
bandhurvaṣaṭkāreṇa tasyopari bandhuḥ



9.2.3.[36]

athāsmintsamidha ādadhāti | etadvā enaṃ devā
īyivāṃsamupariṣṭādannenāprīṇantsamidbhiścāhutibhiśca
tathaivainamayametadīyivāṃsamupariṣṭādannena prīṇāti samidbhiścāhutibhiśca



9.2.3.[37]

sa vai śamīmayīm prathamāmādadhāti | etadvā eṣa etasyāmāhutyāṃ hutāyām
prādīpyatodajvalattasmāddevā abibhayuryadvai no 'yaṃ na hiṃsyāditi ta etāṃ
śamīmapaśyastayainamaśamayaṃstadyadetaṃ śamyāśamayaṃstasmācamī
tathaivainamayametacamyā śamayati śāntyā eva na jagdhyai



9.2.3.[38]

tāṃ saviturvareṇyasya | citrāmāhaṃ vṛṇe sumatiṃ viśvajanyāṃ yāmasya kaṇvo
aduhatprapīnāṃ sahasradhārām payasā mahīṃ gāmiti kaṇvo haināṃ dadarśa sā hāsmai
sahasradhārā sarvānkāmānduduhe tathaivaitadyajamānāya sahasradhārā
sarvānkāmānduhe



9.2.3.[39]

atha vaikaṅkatīmādadhāti | tasyā ukto bandhurvidhema te parame janmannagna iti
dyaurvā asya paramaṃ janma vidhema stomairavare sadhastha ityantarikṣaṃ vā
avaraṃ sadhasthaṃ yasmādyonerudārithā yaje tamityeṣa vā asya svo yonistaṃ yaja
ityetatpra tve havīṃṣi juhure samiddha iti yadā vā eṣa samidhyate
'thaitasminhavīṃṣi prajuhvati



9.2.3.[40]

athaudumbarīmādadhāti | ūrgvai rasa udumbara ūrjaivainamedrasena prīṇāti
karṇakavatī bhavati paśavo vai karṇakāḥ paśubhirevainametadannena prīṇāti yadi
karṇakavatīṃ na vindeddadhidrapsamupahatyādadhyāttadyaddadhidrapsa
upatiṣṭhate tadeva paśurūpam preddho agne dīdihi puro na iti virājādadhānyannaṃ
virāḍannevainametatprīṇāti tisraḥ samidha ādadhāti trivṛdagniryāvānagniryāvatyasya
mātrā tāvataivainametadannena prīṇāti



9.2.3.[41]

athāhutīrjuhoti | yathā pariviṣyānupāyayettādṛktatsruveṇa pūrve srucottarāmagne
tamadyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśaṃ ṛdhyāmā ta ohairiti yaste
hṛdispṛkṣtomastaṃ ta ṛdhyāsamityetatpaṅktyā juhoti pañcapadā paṅktiḥ pañcacitiko
'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadannena prīṇāti



9.2.3.[42]

atha vaiśvakarmaṇīṃ juhoti | viśvakarmāyamagnistamevaitatprīṇāti cittiṃ juhomi
manasā ghṛteneti cittameṣāṃ juhomi manasā ca ghṛtena cetyetadyathā devā
ihāgamanniti yathā devā ihāgacānityetadvītihotrā ṛtāvṛdha iti satyavṛdha ityetatpatye
viśvasya bhūmano juhomi viśvakarmaṇa iti yo 'sya sarvasya bhūtasya patistasmai
juhomi viśvakarmaṇa ityetadviśvāhāhābhyaṃ haviriti sarvadaivākṣitaṃ havirityetat



9.2.3.[43]

atha pūrṇāhutiṃ juhoti sarvametadyatpūrṇaṃ sarveṇaivainametatprīṇāti



9.2.3.[44]
sapta te agne samidha iti prāṇā vai samidhaḥ prāṇā hyetaṃ samindhate sapta jihvā iti
yānamūntsapta puruṣānekam puruṣamakurvaṃsteṣāmetadāha sapta ṛṣaya iti sapta
hi ta ṛṣaya āsantsapta dhāma priyāṇīti candāṃsyetadāha candāṃsi vā asya sapta
dhāma priyāṇi sapta hotrāḥ saptadhā tvā yajantīti sapta hyetaṃ hotrāḥ saptadhā
yajanti sapta yoniriti citīretadāhāpṛṇasvetyā prajāyasvetyetadghrṛteneti reto vai ghṛtaṃ
reta evaitadeṣu lokeṣu dadhāti svāheti yajño vai svāhākāro yajñiyamevaitadidaṃ
sakṛtsarvaṃ karoti



9.2.3.[45]

sapta sapteti | saptacitiko 'gniḥ sapta 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametatprīṇāti tisra āhutīrjuhoti
trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti tisraḥ
samidha ādadhāti tatṣaṭ tasyokto bandhuḥ


9.2.3.[46]

tiṣṭhantsamidha ādadhāti | asthīni vai samidhastiṣṭhantīva vā asthīnyāsīna
āhutīrjuhoti māṃsāni vā āhutaya āsata iva vai māṃsānyantarāḥ samidho bhavanti
bāhyā āhutayo 'ntarāṇi hyasthīni bāhyāni māṃsāni



9.2.3.[47]

athātaḥ sampadeva | ṣaṭ purastājjuhoti ṣaḍupariṣṭātṣadbhirāśmanaḥ pṛśneryanti
dvābhyāmaśmānam pṛśnimupadadhāti caturbhirāgneryanti pañcabhiragnimārohanti
tadekāṃ na triṃśadāhutireva triṃśattamī dvābhyāmagnim nidadhāti
taddvātriṃśaddvātriṃśadakṣarānuṣṭupsaiṣānuṣṭup



9.2.3.[48]

tadyā amūstisro 'nuṣṭubhaḥ | gārhapatye sampādayanti tāsāmetāmatrikāmāharanti
tadyadetāmatrāharantyatraiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra tasmai
nālamāsīdyadannamātsyat



9.2.3.[49]

so 'gnimabravīt | tvayānnamadānīti tatheti tasmādyadaivaitamatrāharantyathaiṣo
'lamannāyālamāhutibhyo bhavati



9.2.3.[50]

atho āhuḥ | prajāpatirevaitam priyam putramurasyādhatta iti sa yo haitadevaṃ vedā
haivam priyam putramurasi dhatte


9.2.3.[51]

yadevaitamatrāharanti | yānvai tāntsapta puruṣānekam puruṣamakurvannayameva
sa yo 'yamagniścīyate 'tha yāmeṣāṃ tāmūrdhvāṃ śriyaṃ rasaṃ samudauhanneṣa sa
yametamatrāgnimāharanti tadyadetamatrāharanti yaivaiteṣā saptānām puruṣāṇāṃ
śrīryo rasastametadūrdhvaṃ samudūhanti tadasyaitacira ātmāyamagniścata
ātmānamevāsyaitatsaṃskṛtya śiraḥ pratidadhāti



9.3.1.[1]

athāto vaiśvānaraṃ juhoti | atraiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra vaiśvānaro devatā
tasmā etaddhavirjuhoti tadenaṃ haviṣā devatāṃ karoti yasyai vai devatāyai
havirgṛhyate sā devatā na sā yasyai na gṛhyate dvādaśakapālo dvādaśa māsāḥ
saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ



9.3.1.[2]

yadvevaitaṃ vaiśvānaraṃ juhoti | vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati
tamadaḥ purastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate
tādṛgjāyate tadyattatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādayamiha vaiśvānaro
jāyata upāṃśu tatra bhavati reto vai tatra yajña upāṃśu vai retaḥ sicyate nirukta iha
niruktaṃ hi reto jātam bhavati



9.3.1.[3]

sa yaḥ sa vaiśvānaraḥ | ime sa lokā iyameva pṛthivī viśvamagnirnaro 'ntarikṣameva
viśvaṃ vāyurnaro dyaureva viśvamādityo naraḥ



9.3.1.[4]

te ye ta ime lokāḥ | idaṃ tacira idameva pṛthivyoṣadhayaḥ śmaśrūṇi tadetadviśvaṃ
vāgevāgniḥ sa naraḥ sopariṣṭādasya bhavatyupariṣṭāddhyasyā agniḥ



9.3.1.[5]

idamevāntarikṣam | tasmādetadalomakamalomakamiva hyantarikṣaṃ tadetadviśvam
prāṇa eva vāyuḥ sa naraḥ sa madhyenāsya bhavati madhyena hyantarikṣasya vāyuḥ



9.3.1.[6]

śira eva dyauḥ | nakṣatrāṇi keśāstadetadviśvaṃ cakṣurevādityaḥ sa
narastadavastācorṣṇo bhavatyavastāddhi diva ādityastadasyaitaciro vaiśvānara
ātmāyamagniścita ātmāyamagniścita ātmānamevāsyaitatsaṃskṛtya śiraḥ pratidadhāti



9.3.1.[7]

atha mārutānjuhoti | prāṇā vai mārutāḥ prāṇānevāsminnetaddadhāti vaiśvānaraṃ
hutvā
śiro vai vaiśvānaraḥ śīrṣaṃstatprāṇāndadhāti



9.3.1.[8]

eka eṣa bhavati | ekamiva hi śiraḥ saptetare saptakapālā yadu vā api bahu kṛtvaḥ
sapta-sapta saptaiva tacīrṣaṇyeva tatsapta prāṇāndadhāti



9.3.1.[9]

nirukta eṣa bhavati | niruktamiva hi śiro 'niruktā itare 'niruktā iva hi
prāṇāstiṣṭhannetaṃ juhoti tiṣṭhatīva hi śira āsīna itarānāsata iva hi prāṇāḥ



9.3.1.[10]

tadyau prathamau mārutau juhoti | imau tau prāṇau tau madhye vaiśvānarasya
juhoti madhye hīmau śīrṣṇaḥ prāṇau



9.3.1.[11]

atha yau dvitīyau | imau tau tau samantikataraṃ juhoti samantikataramiva hīmau
prāṇau



9.3.1.[12]

atha yau tṛtīyau | imau tau tau samantikataraṃ juhoti samantikataramiva hīmau
prāṇau vāgevāraṇye 'nūcyaḥ so 'raṇye 'nūcyo bhavati bahu hi vācā ghoraṃ nigacati



9.3.1.[13]

yadveva vaiśvānaramārutānjuhoti | kṣatraṃ vai vaiśvānaro viṇmārutāḥ kṣatraṃ ca
tadviśaṃ ca karoti vaiśvānaram pūrvaṃ juhoti kṣatraṃ tatkṛtvā viśaṃ karoti



9.3.1.[14]

eka eṣa bhavati | ekasthaṃ tatkṣatramekasthāṃ śriyaṃ karoti bahava itare viśi
tadbhūmānaṃ dadhāti



9.3.1.[15]

nirukta eṣa bhavati | niruktamiva hi kṣatramaniruktā itare 'nirukteva hi viṭ
tiṣṭhannetaṃ juhoti tiṣṭhatīva hi kṣatramāsīna itarānāsta iva hi viṭ



9.3.1.[16]

taṃ vā etam | puro 'nuvākyavantaṃ yājyavantaṃ vaṣaṭkṛte srucā juhoti
hastenaivetarānāsīnaḥ svāhākāreṇa kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ
karoti



9.3.1.[17]

tadāhuḥ | kathamasyaite puro 'nuvākyavanto yājyavanto vaṣaṭkṛte srucā hutā
bhavantītyeteṣāṃ vai saptapadānām mārutānāṃ yāni trīṇi prathamāni padāni sā
tripadā gāyatrī puro 'nuvākyātha yāni catvāryuttamāni sā catuṣpadā
triṣṭubyājyedameva kapucalamayaṃ daṇḍaḥ svāhākāro vaṣaṭkāra evamu hāsyaite
puro 'nuvākyavanto yājyavanto vaṣaṭkṛte srucā hutā bhavanti



9.3.1.[18]

tadyam prathamaṃ dakṣiṇato mārutaṃ juhoti | yāḥ sapta prācyaḥ sravanti tāḥ sa sa
saptakapālo bhavati sapta hi tā yāḥ prācyaḥ sravanti



9.3.1.[19]

atha yam prathamamuttarato juhoti | ṛtavaḥ sa sa saptakapālo bhavati sapta hyṛtavaḥ



9.3.1.[20]

atha yaṃ dvitīyaṃ dakṣiṇato juhoti | paśavaḥ sa sa saptakapālo bhavati sapta hi
grāmyāḥ paśavastamanantarhitam pūrvasmājjuhotyapsu tatpaśūnpratiṣṭhāpayati



9.3.1.[21]

atha yaṃ dvitīyamuttararo juhoti | sapta ṛṣayaḥ sa sa saptakapālo bhavati sapta hi
sapta 'rṣayastamanantarhitam pūrvasmājjuhotyṛtuṣu tadṛṣīnpratiṣṭhāpayati



9.3.1.[22]

atha yaṃ tṛtīya dakṣiṇato juhoti | prāṇāḥ sa sa saptakapālo bhavati sapta hi
śīrṣanprāṇāstamanantarhitam pūrvasmājjuhotyanantarhitāṃstacīrṣṇaḥ prāṇāndadhāti



9.3.1.[23]

atha yaṃ tṛtīyamuttarato juhoti | candāṃsi sa sa saptakapālo bhavati sapta hi
caturuttarāṇi candāṃsi tamanantarhitam pūrvasmājjuhotyanantarhitāni
tadṛṣibhyaścandāṃsi dadhāti



9.3.1.[24]

atha yāḥ sapta pratīcyaḥ sravanti | so 'raṇye 'nūcyaḥ sa saptakapālo bhavati sapta hi tā
yāḥ pratīcyaḥ sravanti so 'syaiṣo 'vāṅ prāṇa etasya prajāpateḥ so 'raṇye 'nūcyo bhavanti
tira iva tadyadaraṇyaṃ tira ivaṃ tadyadavāṅ prāṇastasmādya etāsāṃ nadīnām pibanti
ripratarāḥ śapanatarā āhanasyavāditarā bhavanti tadyadyadetadāhedam mārutā iti
tadasmā annaṃ kṛtvāpidadhāti tenainam prīṇāti



9.3.1.[25]

sa yaḥ sa vaiśvānaro | 'sau sa ādityo 'tha ye te mārutā raśmayaste te sapta saptakapālā
bhavanti sapta-sapta hi mārutā gaṇāḥ



9.3.1.[26]

sa juhoti | śukrajyotiśca citrajyotiśca satyajyotiśca jyotiṣmāṃśceti nāmānyeṣāmetāni
maṇḍalamevaitatsaṃskṛtyāthāsminnetānraśmīnnāmagrāham pratidadhāti



9.3.2.[1]

athāto vasordhārāṃ juhoti | atraiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra vasustasmai devā
etāṃ dhārām prāgṛhṇaṃstayainamaprīṇaṃstadyadetasmai vasava etāṃ dhārām
prāgṛhṇaṃstasmādenāṃ vasordhāretyācakṣate tathaivāsmā ayametāṃ dhārām
pragṛhṇāti tayainam prīṇāti



9.3.2.[2]

yadvevaitāṃ vasordhārāṃ juhoti | abhiṣeka evāsyaiṣa etadvā enaṃ devāḥ sarvaṃ
kṛtsnaṃ saṃskṛtyāthainametaiḥ kāmairabhyaṣiñcannetayā vasordhārayā
tathaivainamayametatsarvaṃ kṛtsnaṃ saṃskṛtyāthainametaiḥ kāmairabhiṣiñcatyetayā
vasordhārayājyena pañcagṛhītenaudumbaryā srucā tasyokto bandhuḥ



9.3.2.[3]

vaiśvānaraṃ hutvā | śiro vai vaiśvānaraḥ śīrṣṇo vā annamadyate 'tho śīrṣato vā
abhiṣicyamāno 'bhiṣicyate mārutānhutvā prāṇā vai mārutāḥ prāṇairu vā annamadyate
'tho prāṇeṣu vā abhiṣicyamāno 'bhiṣicyate



9.3.2.[4]

tadvā araṇye 'nūcye | vāgvā araṇye 'nūcyo vāco vā annamadyate 'tho vācā vā
abhiṣicyamāno 'bhiṣicyate tadetatsarvaṃ vasu sarve hyete kāmāḥ saiṣā vasumayo
dhārā yathā kṣorasya vā sarpiṣo vaivamārabhyāyaiveyamājyāhutirhūyate tadyadeṣā
vasumayī dhārā tasmādenāṃ vasodhāretyācakṣate



9.3.2.[5]

sa āha | idaṃ ca ma idaṃ ca ma ityanena ca tvā prīṇāmyanena cānena ca
tvābhiṣiñcāmyanena cetyetadatho idaṃ ca me dehīdaṃ ca ma iti sā yadaivaiṣā
dhārāgnim prāpnuyādathaitadyajuḥ pratipadyeta



9.3.2.[6]

etadvā enaṃ devāḥ | etenānnena prītvaitaiḥ kāmairabhiṣicyaitayā
vasordhārayāthainametānkāmānayācanta tebhya iṣṭaḥ prīto 'bhiṣikta
etānkāmānprāyacattathaivainamayadetenānnena prītvaitaiḥ kāmairabhiṣicyaitayā
vasordhārayāthainametānkāmānyācate tasmā iṣṭaḥ prīto 'bhiṣikta
etānkāmānprayacati dvau-dvau kāmau saṃyunaktyavyavacedāya yathā vyokasau
saṃyuñjyādevaṃ yajñena kalpantāmiti



9.3.2.[7]

etadvai devā abruvan | kenemānkāmānpratigrahīṣyāma ityātmanaivetyabruvanyajño
vai devānāmātmā yajña u eva yajamānasya sa yadāha yajñena kalpantamityātmanā
me kalpantāmityevaitadāha



9.3.2.[8]

dvādaśasu kalpayati | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇātyatho
tāvataivainametadannenābhiṣiñcati caturdaśasu kalpayatyaṣṭāsu kalpayati daśasu
kalpayati trayodaśasu kalpayati



9.3.2.[9]

athārdhendrāṇi juhoti | sarvametadyadardhendrāṇi sarveṇaivainametatprīṇātyatho
sarveṇaivainametadabhiṣiñcati



9.3.2.[10]

atha grahānjuhoti | yajño vai grahā yajñenaivainametadannena prīṇātyatho
yajñenaivainametadannenābhiṣiñcati



9.3.3.[1]

athaitānyajñakratūnjuhoti | agniśca me gharmaśca ma
ityetairevainametadyajñakratubhiḥ prīṇātyatho
etairevainametadyajñakratubhirabhiṣiñcati



9.3.3.[2]

athāyuja stomānjuhoti | etadvai devāḥ sarvānkāmānāptvāyugbhi stomaiḥ svargaṃ
lokamāyaṃstathaivaitadyajamānaḥ sarvānkāmānāptvāyugbhi stomaiḥ svargaṃ lokameti



9.3.3.[3]

tadvai trayastriṃśāditi | anto vai trayastriṃśo 'yujāṃ stomānāmantata eva taddevāḥ
svargaṃ lokamāyaṃstathaivaitadyajamāno 'ntata eva svargaṃ lokameti



9.3.3.[4]

atha yugmato juhoti | etadvai candāṃsyabruvanyātayāmā vā ayuja stomā
yugmabhirvayaṃ stomaiḥ svargaṃ lokayayāmeti tāni yugmabhi stomaiḥ svargaṃ
lokamāyaṃstathaivaitadyajamāno yugmabhi stomaiḥ svargaṃ lokameti



9.3.3.[5]

tadvā aṣṭācatvariṃśāditi | anto vā aṣṭācatvāriṃśo yugmatāṃ stomānāmantata eva
taccandāṃsi svargaṃ lokamāyaṃstathaivaitadyajamāno 'ntata eva svargaṃ lokameti


9.3.3.[6]

sa āha | ekā ca me tisraśca me catasraśca me 'ṣṭau ca ma iti yathā vṛkṣaṃ
rohannuttarāmuttarāṃ śākhāṃ samālambhaṃ rohettādṛktadyadveva
stomānjuhotyannaṃ vai stomā annenaivainametadabhiṣiñcati



9.3.3.[7]

atha vayāṃsi juhoti | paśavo vai vayāṃsi paśubhirevainametadannena prīṇātyatho
paśubhirevainametadannenābhiṣiñcati



9.3.3.[8]

atha nāmagrāhaṃ juhoti | etadvai devāḥ sarvānkāmānāptvāthaitameva
pratyakṣamaprīṇaṃstathaivaitadyajamānaḥ sarvānkāmānāptvāthaitameva pratyakṣam
prīṇāti vājāya svāhā prasavāya svāheti nāmānyasyaitāni
nāmagrāhamevainametatprīṇāti



9.3.3.[9]

trayodaśaitāni nāmāni bhavanti | trayodaśa māsāḥ
saṃvatsarastrayodaśāgneścitipurīṣāṇi yāvānagniryāvatyasya mātrā
tāvataivainametatprīṇāti yadveva nāmagrāhaṃ juhoti
nāmagrāhamevainametadabhiṣiñcati



9.3.3.[10]

athāha | iyaṃ te rāṇmitrāya yantāsi yamana ūrje tvā vṛṣṭyai tvā prajānāṃ
tvādhipatyāyetyannaṃ vā ūrgannaṃ vṛṣṭhirannenaivainametatprīṇāti



9.3.3.[11]

yadvevāha | iyaṃ te rāṇmitrāya yantāsi yamana ūrje tvā vṛṣṭyai tvā prajānāṃ
tvādhipatyāyetīdaṃ te rājyamabhiṣikto 'sītyetanmitrasya tvaṃ yantāsi yamana ūrje ca
no 'si vṛṣṭyai ca no 'si prajānāṃ ca na ādhipatyāyāsītyupabruvata evainametadetasmai
naḥ sarvasmā asyetasmai tvā sarvasmā abhyaṣicāmahīti tasmādu hedam mānuṣaṃ
rājānamabhiṣiktamupabruvate



9.3.3.[12]

atha kalpānjuhoti | prāṇā vai kalpāḥ prāṇānevāsminnetaddadhātyāyuryajñena
kalpatām prāṇo yajñena kalpatāmityetānevāsminnetatkLptānprāṇāndadhāti


9.3.3.[13]

dvādaśa kalpānjuhoti | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetatkLptānprāṇāndadhāti yadveva
kalpānjuhoti prāṇā vai kalpā amṛtamu vai prāṇā amṛtenaivainametadabhiṣiñcati



9.3.3.[14]

athāha stomaśca yajuśca ṛkca sāma sa bṛhacca rathantaraṃ ceti trayī haiṣā vidyānnaṃ
vai trayī vidyānnenaivainametatprīṇātyatho annenaivainametadabhiṣiñcati svardevā
agnamāmṛtā abhūmeti svarhi gacatyamṛto hi bhavati prajāpateḥ prajā abhūmeti
prajāpaterhi prajā bhavati veṭ svāheti vaṣaṭkāro haiṣa paro 'kṣaṃ yadveṭkāro
vaṣaṭkāreṇa vā vai svāhākāreṇa vā devebhyo 'nnam pradīyate
tadenametābhyāmubhābhyām prīṇāti vaṣaṭkāreṇa ca svāhākāreṇa cātho
etābhyāmevainametadubhābhyāmabhiṣañcatyatra tāṃ srucamanupprāsyati
yadatrājyaliptaṃ tannedbahirdhāgnerasaditi



9.3.3.[15]

tasyai vā etasyai vasordhārāyai | dyaurevātmābhramūdho vidyutstano dhāraiva dhārā
divo 'dhi gāmāgacati



9.3.3.[16]

tasyai gaurevātmā | ūdha evodha stana stano dhāraiva dhārā goradhi yajamānam



9.3.3.[17]

tasyai yajāmāna evātmām | bāhurūdhaḥ srukṣtano dhāraiva dhārā yajamānādadhi
devāndevebhyo 'dhi gāṃ goradhi yajamānaṃ tadetadanantamakṣayyaṃ
devānāmannam pariplavate sa yo haitadevaṃ vedaivaṃ
haivāsyaitadanantamakṣayyamannam bhavatyathātaḥ sampadevaḥ



9.3.3.[18]

tadāhuḥ | kathamamasyaiṣā vamordhārā saṃvatsaramagnimāpnoti kathaṃ
saṃvatsareṇāgninā sampadyata iti ṣaṣṭiśca ha vai trāṇi ca śatānyeṣā vasordhārātha
ṣaḍatha pañcatriṃśattato yāni ṣaṣṭiśca trīṇi ca śatāni tāvanti saṃvatsarasyāhāni
tatsaṃvatsarasyāhānyāpnotyatha yāni ṣṭ ṣaḍvā ṛtavastadṛtūnāṃ rātrīrāpnoti
tadubhayāni saṃvatsarasyāhorātrāṇyāpnotyatha yāni pañcatriṃśatsa trayodaśo māsaḥ sa
ātmā triṃśadātmā pratiṣṭhā dve prāṇā dve śira eva pañcatriṃśametāvānvai saṃvatsara
evamu hāsyaiṣā vasordhārā saṃvatsaramagnimāpnotyevaṃ saṃvatsareṇāgninā
sampadyata etāvatya u vai śāṇḍile 'gnau madhyato yajuṣmatya iṣṭakā upadhīyante
'gnayo haite pṛthagyadetā iṣṭakā evamu hāsyaite 'gnayaḥ pṛthagvasordhārayābhihutā
bhavanti



9.3.3.[19]

tadāhuḥ | kathamasyaiṣā vasordhārā mahadukthamāpnoti katham mahatokthena
sampadyata ityetasyā eva vasordhārāyai yāni nava prathamāni yajūṃṣi tattrivṛciro 'tha
yānyaṣṭācatvāriṃśattau caturviṃśau pakṣāvatha yāni pañcaviṃśatiḥ sa pañcaviṃśa
ātmātha yānyekaviṃśatistadekaviṃśam pucamatha yāni trayastriṃśatsa vaśo 'tha yā
aśītayaḥ saivāśītīnāmāptiraśītibhirhi mahadukthamākhyāyate 'tha
yadūrdhvamaśītibhyo yadevādo mahata ukthasyordhvamaśītibhya etadasya tadevamu
hāsyaiṣā vasordhārā mahadukthamāpnotyevam mahatokthena sampadyate



9.3.4.[1]

athāto vājaprasavīyaṃ juhoti | annaṃ vai vājo 'nnaprasavīyaṃ hāsyaitadannamevāsmā
etena prasauti



9.3.4.[2]

etadvā enaṃ devāḥ | etenānnena prītvaitaiḥ kāmairabhiṣicyaitayā
vasordhārayāthainametadbhūya evāprīṇaṃstathaivainamayametadetenānnena
prītvaitaiḥ kāmairabhiṣicyaitayā vasordhārayāthainametadbhūya eva prīṇāti



9.3.4.[3]

yadvevaitadvājaprasavīyaṃ juhoti | abhiṣeka evāsyaiṣa etadvā etaṃ devā etenānnena
prītvaitaiḥ kāmairabhiṣicyaitayā vasordhārayāthainametadbhūya
evābhyaṣiñcaṃstathaivainamayametadetenānnena prītvaitaiḥ kāmairabhiṣicyaitayā
vasordhārayāthainametadbhūya evābhiṣiñcati



9.3.4.[4]

sarvauṣadham bhavati | sarvametadannaṃ yatsarvauṣadhaṃ
sarveṇaivainametadannena prīṇātyatho sarveṇaivainametadannenābhiṣiñcati
teṣāmekamannamuddharettasya nāśnīyādyāvajjīvamaudumbareṇa
camasenaudumbareṇa sruveṇa tayorukto bandhuścatuḥsrakto bhavataścatasro vai
diśaḥ sarvābhya evainametaddigbhyo 'nnena prīṇātyatho sarvābhya
evainametaddigbhyo 'nnenābhiṣiñcati



9.3.4.[5]

yadvevaitadvājaprasavīyaṃ juhoti | etā ha devatāḥ sutā etena savena
yenaitatsoṣyamāṇo bhavati tā evaitatprīṇāti tā asmā iṣṭāḥ prītā etaṃ
savamanumanyante tābhiranumataḥ sūyate yasmai vai rājāno rājyamanumanyante sa
rājā bhavati na sa yasmai na tadyadagnau juhoti tadagnimabhiṣiñcatyatha
yadetābhyo devatābhyo juhoti tadu tāndevānprīṇāti ya etasya savasyeśate



9.3.4.[6]

atha vā etatpārthānyapi juhoti | etadvai devā akāmayantātraiva sarvaiḥ savaiḥ
sūyemahīti te 'traiva sarvaiḥ savairasūyanta tathaivaitadyajamāno 'traiva sarvaiḥ savaiḥ
sūyate



9.3.4.[7]

tadyāni pārthāni | tāni rājasūyasya vājaprasavīyaṃ tadyattāni juhoti tadrājusūyena
sūyate 'tha yāni caturdaśottarāṇi tato yāni sapta pūrvāṇi tāni vājapeyasya
vājaprasavīyaṃ tadyattāni juhoti tadvājapeyena sūyate 'tha yāni saptottarāṇi
tānyagnestadyattāni juhoti tadagnisavena sūyate



9.3.4.[8]

sa vai rājasūyasya pūrvāṇi juhoti | atha vājapeyasya rājā vai rājusūyeneṣṭvā bhavati
samrāḍvājapeyena rājyamu vā agre 'tha sāmrājyaṃ tasmādvājapeyeneṣṭvā na
rājasūyena yajeta pratyavarohaḥ sa yathā samrāṭ sanrājā syāttādṛktat



9.3.4.[9]

agneruttamāni juhoti | sarve haite savā yadagnisavaḥ sarvaṃ haitadagnisavena suto
bhavati rājā ca samrāṭca tasmādagneruttamāni juhoti



9.3.4.[10]

athainaṃ kṛṣṇājine 'bhiṣiñcati | yajño vai kṛṣṇājinaṃ yajña evainametadabhiṣiñcati
lomataścandāṃsi vai lomāni candaḥsvevainametadabhiṣiñcatyuttaratastasyopari
bandhuḥ prācīnagrīve taddhi devatrā



9.3.4.[11]

taṃ haike dakṣiṇato 'gnerabhiṣiñcanti | dakṣiṇato vā
annasyopacārastadenamannasyārdhādabhiṣiñcāma iti na tathā kuryādeṣā vai
dikpitṝṇāṃ kṣipre haitāṃ diśam praiti yaṃ tathābhiṣiñcanti



9.3.4.[12]
āhavanīya u haike 'bhiṣiñcati | svargo vai loka āhavanīyastadenaṃ svarge loke
'bhiṣiñcāma iti na tathā kuryāddaivo vā asyaiṣa ātmā mānuṣo 'yamanena hāsya te
martyenātmanaitaṃ daivamātmanaitaṃ daivamānamanuprasajanti yaṃ
tathābhiṣiñcanti



9.3.4.[13]

uttarata evainabhiṣiñcet | eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī
svāyāmevainametaddiśyāyattam pratiṣṭhitamabhiṣiñcati na vai sva āyatane
pratiṣṭhito riṣyati



9.3.4.[14]

āsīnam bhūtamabhiṣiñcet | āsta iva vai bhūtastiṣṭhntam bubhūṣantaṃ tiṣṭhatīva vai
bubhūṣanbastājine puṣṭikāmamabhiṣiñcetkṛṣṇājine
brahmavarcasakāmamubhayorubhayakāmaṃ taduttarataḥ pucasyottaraloma
prācīnagrīvamupastṛṇāti



9.3.4.[15]

āspṛṣṭam pariśritaḥ | tadyatkṛṣṇājinamāspṛṣṭam pariśrito bhavati tatho hāsyaiṣa
daiva ātmā kṛṣṇājine 'bhiṣikto bhavatyatha yadenamanvārabdhamagniṃ
tiṣṭhantamabhiṣiñcati tathā haitasmāddaivādabhiṣekānna vyavacidyate



9.3.4.[16]

agnau hutvāthainamabhiṣiñcati | daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre
'tha manuṣyāstasmādagnau hutvāthainaṃ tasyaiva pariṣiṣṭenābhiṣiñcatyatra taṃ
sruvamanuprāsyati



9.3.4.[17]

athainaṃ dakṣiṇam bāhumanuparyāvṛtyābhiṣiñcati | devasya tvā savituḥ prasave
'śvinorbāhubhyām pūṣṇo hastābhyāṃ sarasvatyai vāco yanturyantreṇāgneḥ
sāmrājyenābhiṣiñcāmīti vāgvai sarasvatī tasyā idaṃ sarvaṃ yantraṃ savitṛprasūta
evainametadanena sarveṇa sarasvatyai vāco yanturyantreṇāgneḥ
sāmrājyenābhiṣiñcatyatra taṃ camasamanuprāsyati yadatra viliptaṃ
tannedbahirdhāgnerasaditi



9.3.4.[18]

taṃ vai madhye pārthānāmabhiṣiñcati | saṃvatsaro vai pārthāni
saṃvatsarasyaivainametanmadhyata ādadhāti ṣaṭ purastājjuhoti ṣaḍupariṣṭātṣaḍvā
ṛtava ṛtubhirevainametatatsuṣuvāṇamubhayataḥ parigṛhṇāti bṛhaspatiḥ
pūrveṣāmuttamo bhavatīndra uttareṣām prathamo brahma vai bṛhaspatiḥ
kṣatramindro brahmaṇā caivainametatkṣatreṇa ca suṣuvāṇamubhayataḥ parigṛhṇāti



9.4.1.[1]

athāto rāṣṭrabhṛto juhoti | rājāno vai rāṣṭrabhṛtaste hi rāṣṭrāṇi bibhratyetā ha
devatāḥ sutā etena savena yenaitatsoṣyamāṇo bhavati tā evaitatprīṇāti tā asmā iṣṭāḥ
prītā etaṃ savamanumanyante tābhiranumataḥ sūyate yasmai vai rājāno
rājyamanumanyante sa rājā bhavati na sa yasmai na tadyadrājāno rāṣṭrāṇi bibhrati
rājāna u ete devāstasmādetā rāṣṭrabhṛtaḥ



9.4.1.[2]

yadvevaitā rāṣṭrabhṛto juhoti |
prajāpatervisrastānmithunānyudakrāmangandharvāpsaraso bhūtvā tāni ratho bhūtvā
paryagacattāni parigatyātmannadhattātmannakuruta
tathaivainānyayametatparigatyātmandhatta ātmankurute



9.4.1.[3]

sa yaḥ sa prajāpatirvyasraṃsata | ayameva sa yo 'yamagniścīyate 'tha yānyasmāttāni
mithunānyudakrāmannetāstā devatā yābhya etajjuhoti



9.4.1.[4]

gandharvāpsarobhyo juhoti | gandharvāpsaraso hi bhūtvodakrāmannnatho gandhena
ca vai rūpeṇa ca gandharvāpsarasaścaranti tasmādyaḥ kaśca mithunamupapraiti
gandhaṃ caiva sa rūpaṃ ca kāmayate



9.4.1.[5]

mithunāni juhoti | mithunādvā adhi prajātiryo vai prajāyate sa rāṣṭram
bhavatyarāṣṭraṃ vai sa bhavati yo na prajāyate tadyanmithunāni rāṣṭram bibhrati
mithunā u ete devāstasmādetā rāṣṭrabhṛta ājyena dvādaśagṛhītena tā u
dvādaśaivāhutayo bhavanti tasyotro bandhuḥ



9.4.1.[6]

puṃse pūrvasmai juhoti | atha srībhyaḥ pumāṃsaṃ tadvīryeṇātyādadhātyekasmā iva
puṃse juhoti bahvībhya iva srībhyastasmādapyekasya puṃso bahvyo jāyā
bhavantyubhābhyāṃ vaṣaṭkāreṇa ca svāhākāreṇa ca puṃse juhoti svānākāreṇaiva
strībhyaḥ pumāṃsameva tadvīryeṇātyādadhāti

9.4.1.[7]

ṛtāṣāḍṛtadhāmeti | satyasāṭ satyadhāmetyetadagnirgandharvastasyauṣadhayo 'psarasa
ityagnirha gandharva oṣadhibhirapsarobhirmithunena sahoccakrāma mudo
nāmetyoṣadhayo vai muda oṣadhibhirhīdaṃ sarvam modate sa na idam brahma
kṣatram pātu tasmai svāhā vāṭ tābhyaḥ svāheti tasyokto bandhuḥ



9.4.1.[8]

saṃhita iti | asau vā ādityaḥ saṃhita eṣa hyahorātre saṃdadhāti viśvasāmetyeṣa hyeva
sarvaṃ sāma sūryo gandharvastasya marīcayo 'psarasa iti sūryo ha gandharvo
marīcibhirapsarobhirmithunena sahoccakrāmāyuvo nāmetyāyuvānā iva hi marīcayaḥ
plavante sa na idam brahma kṣatram pātviti tasyokto bandhuḥ



9.4.1.[9]

suṣumṇa iti | suyajñiya ityetatsūryaraśmiriti sūryasyeva hi candramaso
raśmayaścandramā gandharvastasya nakṣatrāṇyapsarasa iti candramā ha gandharvo
nakṣatrairapsarobhirmithunena sahoccakrāma bhekurayo nāmeti bhākurayo ha
nāmaite bhāṃ hi nakṣatrāṇi kurvanti sa na idam brahma kṣatram pātviti tasyokto
bandhuḥ



9.4.1.[10]

iṣira iti | kṣipra ityetadviśvavyacā ityeṣa hīdaṃ sarvaṃ vyacaḥ karoti vāto
gandharvastasyāpo apsarasa iti vāto ha gandharvo 'dbhirapsarobhirmithunena
sahoccakrāmorjo nāmetyāpo vā ūrjo 'dbhyo hyūrgjāyate sa na idam brahma kṣatram
pātviti tasyokto bandhuḥ



9.4.1.[11]

bhujyuḥ suparṇa iti | yajño vai bhujyuryajño hi sarvāṇi bhūtāni bhunakti yajño
gandharvastasya dakṣiṇā apsarasa iti yajño ha gandharvo
dakṣiṇābhirapsarobhirmithunena sahoccakrāma stāvā nāmeti dakṣiṇā vai stāvā
dakṣiṇābhirhi yajña stūyate 'tho yo vai kaśca dakṣiṇāṃ dadāti stūyata eva sa sa na
idam brahma kṣatram pātviti tasyokto bandhuḥ



9.4.1.[12]

prajāpatirviśvakarmeti | prajāpatirvai viśvakamā sa hīdaṃ sarvamakaronmano
gandharvastasya ṛkṣāmānyapsarasa iti mano ha gandharva
ṛkṣāmairapsarobhirmithunena sahoccakrāmeṣṭayo nāmetyṛkṣāmāni vā eṣṭaya
ṛkṣāmairhyāśāsata iti no 'stvitthaṃ no 'stviti sa na idam brahma kṣatram pātviti
tasyokto bandhuḥ



9.4.1.[13]

atha rathaśīrṣe juhoti | eṣa vai sa sava etadvai tatsūyate yamasmai tametā devatāḥ
savamanumanyante yābhiranumataḥ sūyate yasmai vai rājāno rājyamanumanyante sa
rājā bhavati na sa yasmai nājyena pañcagṛhītena tā u pañcaivāhutayo hutā bhavanti
tasyokto bandhuḥ



9.4.1.[14]

śīrṣataḥ | śīrṣato vā abhiṣicyamāno 'bhiṣicyata upari dhāryamāṇa upari hi sa
yametadabhiṣiñcati samānena mantreṇa samāto hi sa yametadabhiṣiñcati sarvataḥ
parihāraṃ sarvata evainametadabhiṣiñcati



9.4.1.[15]

yadveva rathaśīrṣe juhoti | asau vā āditya eṣa ratha etadvai tadrūpaṃ kṛtvā
prajāpatiretāni mithunāni parigatyātmannadhattātmannakuruta
tathaivainānyayametatparigatyātmandhatta ātmankuruta upari dhāryamāṇa upari hi
sa ya etāni mithunāni parigatyātmannadhattātmannakuruta samānena mantreṇa
samāno hi sa ya etāni mithunāni parigatyātmannadhattātmannakuruta sarvataḥ
parihāraṃ sarvato hi sa ya etāni mithunāni parigatyātmannadhattātmannakuruta



9.4.1.[16]

sa no bhuvanasya pate prajāpata iti | bhuvanasya hyeṣa patiḥ prajāpatiryasya ta upari
gṛhā yasya vehetyupari ca hyetasya gṛhā iha cāsmai brahmaṇe 'smai kṣatrāyetyayaṃ
vā āgnirbrahma ca kṣatraṃ ca mahi śarma yaca svāheti mahacarma yaca svāhetyetat



9.4.2.[1]

atha vātahomānjuhoti | ime vai lokā eṣo 'gnirvāyurvātahomā eṣu tallokeṣu vāyuṃ
dadhāti tasmādayameṣu lokeṣu vāyuḥ



9.4.2.[2]

bāhyenāgnimāharati | āpto vā asya sa vāyurya eṣu lokeṣvatha ya imāṃlokānpareṇa
vāyustamasminnetaddadhāti



9.4.2.[3]
bahirvederiyaṃ vai vediḥ | āpto vā asya sa vāyuryo 'syāmatha ya imām pareṇa
vāyustamasminnetaddadhāti



9.4.2.[4]

añjalinā | na hyetasyetīvābhipattirasti svāhākāreṇa juhoti hyadho 'dho dhuramasau vā
āditya eṣa ratho 'rvācīnaṃ tadādityādvāyuṃ dadhāti tasmādeṣo 'rvācīnamevātaḥ
pavate



9.4.2.[5]

samudro 'si nabhasvāniti | asau vai lokaḥ samudro nabhasvānārdradānurityeṣa
hyārdraṃ dadāti tadyo 'muṣmiṃloke vāyustamasminnetaddadhāti
śambhūrmayobhūrabhi mā vāhi svāheti śivaḥ syono 'bhi mā vāhītyetat



9.4.2.[6]

māruto 'si marutāṃ gaṇa iti | antarikṣaloko vai māruto marutāṃ gaṇastadyo
'ntarikṣaloke vāyustamasminnetaddadhāti śambhūrmayobhūrabhi mā vāhi svāheti
śivaḥ syono 'bhi mā vāhītyetat



9.4.2.[7]

avasyūrasi duvasvāniti | ayaṃ vai loko 'vasyūrduvasvāṃstadyo 'smiṃloke
vāyustamasminnetaddadhāti śambhūrmayobhūrabhi mā vāhi svāheti śivaḥ syono 'bhi
mā vāhītyetat



9.4.2.[8]

tribhirjuhoti | traya ime lokā atho trivṛdagniryāvānagniryāvatyasya mātrā tāvataiva
tadeṣu vāyuṃ dadhāti



9.4.2.[9]

yadveva vātahomānjuhoti | etamevaitadrathaṃ yunaktyedadvai devā etaṃ rathaṃ
sarvebhyaḥ kāmebhyo 'yuñjata yuktena samaśnavāmahā iti tena yuktena
sarvānkāmāntsamāśnuvata tathaivaitadyajamāna etaṃ rathaṃ sarvebhyaḥ kāmebhyo
yuṅkte yuktena samaśnavā iti tena yuktena sarvānkāmāntsamaśnute



9.4.2.[10]

vātahomairyunakti | prāṇā vai vātahomāḥ prāṇairevainametadyunakti tribhiryunakti
trayo vai prāṇāḥ prāṇa udāno vyānastairevainametadyunktyadho 'dho dhuramadho
'dho hi dhuraṃ yogyaṃ yuñjanti hastābhyāṃ hastābhyāṃ hi yogyaṃ yuñjanti
viparikrāmaṃ viparikrāmaṃ hi yogyaṃ yuñjanti



9.4.2.[11]

sa dakṣiṇāyugyamevāgre yunakti | atha savyāyugyamatha dakṣiṇāpraṣṭimevaṃ
devatretarathā mānuṣe taṃ nābhiyuñjyānnedyuktamabhiyunajānīti vāhanaṃ tu
dadyādyuktena bhunajā iti tamuparyeva harantyādhvaryorāvasathādupari hyeṣa
tamadhvaryave dadāti sa hi tena karoti taṃ tu dakṣiṇānāṃ kāle 'nudiśet



9.4.2.[12]

atha ruṅnatīrjuhoti | atraiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra rucamaicattasmindevā
etābhi ruṅnatībhī rucamadadhustathaivāsminnayametaddadhāti



9.4.2.[13]

yadveva ruṅnatīrjuhoti | prajāpatervisrastādrugudakrāmattaṃ yatra devāḥ
samaskurvaṃstadasminnetābhī ruṅnatībhī
rucamadadhustathaivāsminnayametaddadhāti



9.4.2.[14]

yāste agne sūrye rucaḥ | yā vo devāḥ sūrye ruco rucaṃ no dhehi brāhmaṇeṣviti rucaṃ
rucamityamṛtatvaṃ vai rugamṛtatvamevāsminnetaddadhāti tisra āhutīrjuhoti
trivṛdagniryāvānagniryāvatyasya mātrā tāvataivāsminnetadrucaṃ dadhāti



9.4.2.[15]

atha vāruṇīṃ juhoti | atraiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra varuṇo devatā tasmā
etaddhavirjuhoti tadenaṃ haviṣā devatāṃ karoti yasyai vai devatāyai havirgṛhyate sā
devatā na sā yasyai na gṛhyate vāruṇya 'rcā svenaivainametadātmanā svayā devatayā
prīṇāti



9.4.2.[16]

yadveva vāruṇīṃ juhoti | prajāpatervisrastādvīryamudakrāmattaṃ yatra devāḥ
samaskurvaṃstadasminnetayā vīryamadadhustathaivāsminnayametaddadhāti vāruṇya
'rcā kṣatraṃ vai varuṇo vīryaṃ vai kṣatraṃ vīryeṇaivāsminnetadvīryaṃ dadhāti


9.4.2.[17]

taptvā yāmi brahmaṇā vandamāna iti | tattvā yāce brahmaṇā vandamāna
ityetattadāśāste yajamāno havirbhiriti tadayamāśāste yajamāno
havirbhirityetadaheḍamāno varuṇeha bodhītyakrudhyanno varuṇeha
bodhītyetaduruśaṃsa mā na āyuḥ pramoṣīrityātmanaḥ paridāṃ vadate



9.4.2.[18]

athārkāśvamedhayoḥ saṃtatīrjuhoti | ayaṃ vā agnirarko 'sāvādityo 'śvamedhastau
sṛṣṭau nānaivāstāṃ tau devā etābhirāhutibhiḥ
samatanvantsamadudhustathaivaināvayametābhirāhutibhiḥ saṃtanoti saṃdadhāti


9.4.2.[19]

svarṇa gharmaḥ svāheti | asau vā ādityo gharmo 'muṃ tadādityamasminnagnau
pratiṣṭhāpayti



9.4.2.[20]

svarṇārkaḥ svāheti | ayamagnirarka imaṃ tadagnimamuṣminnāditye pratiṣṭhāpayati



9.4.2.[21]

svarṇa śukraḥ svāheti | asau vā ādityaḥ śukrastam punaramutra dadhāti



9.4.2.[22]

svarṇa jyotiḥ svāheti | ayamagnirjyotistam punariha dadhāti



9.4.2.[23]

svarṇa sūryaḥ svāheti | asau vā ādityaḥ sūryo 'muṃ tadādityamasya sarvasyottamaṃ
dadhāti tasmādeṣo 'sya sarvasyottamaḥ



9.4.2.[24]

pañcaitā āhutīrjuhoti | pañcacitiko 'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivaināvetatsaṃtanoti saṃdadhāti


9.4.2.[25]

yadvevāha | svarṇa gharmaḥ svāhā svarṇārkaḥ svāhetyasyaivaitānyagnernāmāni
tānyetatprīṇāti tāni haviṣā devatāṃ karoti yasyai vai devatāyai havirgṛhyate sā devatā
na sā yasyai na gṛhyate 'tho etānevaitadagnīnasminnagnau nāmagrāhaṃ dadhāti



9.4.2.[26]

pañcaitā āhutīrjuhoti | pañcacitiko 'gniḥ pañca pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti



9.4.2.[27]

athāta āhutīnāmevāvapanasya | yāṃ kāṃ ca brāhmaṇavatīmāhutiṃ
vidyāttametasminkāle juhuyātkāmebhyo vā etaṃ rathaṃ yuṅkte tadyāṃ kāṃ cātrāhutiṃ
juhotyāptāṃ tāṃ satīṃ juhoti



9.4.2.[28]

tadāhuḥ | na juhuyānnedatirecayānīti sa vai juhuyādeva kāmebhyo vā etā āhutayo
hūyante na vai kāmānāmatiriktamasti



9.4.3.[1]

atha pratyetya dhiṣṇyānāṃ kāle dhiṣṇyānnivapati | agnaya ete yaddhiṣṇyā
agnīnevaitaccinoti tā etā viśaḥ kṣatramayamagniścitaḥ kṣatraṃ ca tadviśaṃ ca
karotyamum pūrvaṃ cinotyathemānkṣatraṃ tatkṛtvā viśaṃ karoti



9.4.3.[2]

eka eṣa bhavati | ekasthaṃ tatkṣatramekasthāṃ śriyaṃ karoti bahava itare viśi
tadbhamānaṃ dadhāti



9.4.3.[3]

pañcacitika eṣa bhavati | ekacitikā itare kṣatraṃ tadvīryeṇātyādadhāti kṣatraṃ viśo
vīryavattaraṃ karotyūrdhvametaṃ cinoti kṣatraṃ tadūrdhvaṃ citi bhiścinoti tiraśca
itarānkṣatrāya tadviśamadhastādupaniṣādinīṃ karoti



9.4.3.[4]

ubhābhyāṃ yajuṣmatyā ca lokampṛṇayā caitaṃ cinoti |
lokampṛṇayaivemānkṣatrameva tadvīryeṇātyādadhāti kṣatraṃ viśo vīryavattaraṃ
karoti viśaṃ kṣatrādavīryatarām



9.4.3.[5]

sa yadimāṃlokampṛṇayaiva cinoti kṣatraṃ vai lokampṛṇā kṣatraṃ tadviśyattāraṃ
dadhātyubhayāṃścinotyadhvarasya cāgneścādhvarasya pūrvānathāgnestasyokto
bandhuryaṃ-yamevādhvaradhiṣṇyaṃ nivapati taṃ-taṃ cinotyāgnīdhrīyam prathamaṃ
cinoti taṃ hi prathamaṃ nivapati dakṣiṇata udaṅṅāsīnastasyokto bandhuḥ



9.4.3.[6]

tasminnaṣṭāviṣṭakā upadadhāti | aṣṭākṣarā gāyatrī gāyatro
'gniryāvānagniryāvatyasya mātrā tāvantamevainametaccinoti tāsāmaśmā pṛśnirnavamo
nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti yaścite
'gnirnidhīyate sa daśamo daśa vai prāṇā madhyamāgnīdhram
madhyatastatprāṇāndadhāti madhye ha vā etatprāṇāḥ santa iti ceti
cātmānamanuvyuccaranti



9.4.3.[7]

ekaviṃśatiṃ hotrīya upadadhāti | ekaviṃśatirveva pariśritastasyokto bandhurekādaśa
brāhmaṇācaṃsya ekādaśākṣarā vai triṣṭuptraiṣṭubha indra aindro
brāhmaṇācaṃsyaṣṭāvaṣṭāvitareṣu tasyokto bandhuḥ



9.4.3.[8]

ṣaṇmārjālīye | ṣaḍvā ṛtavaḥ pitarastaṃ haitamṛtavaḥ pitaro dakṣiṇataḥ paryūhire sa
eṣāmeṣa dakṣiṇataḥ sa vā itīmamupadadhātītīmānityamuṃ viśaṃ
tatkṣatramabhisammukhāṃ karoti



9.4.3.[9]

athainānpariśridbhiḥ pariśrayati | āpo vai pariśrito 'dbhirevaināṃstatparitanoti sa vai
paryeva nidadhāti kṣatraṃ haitā apāṃ yāḥ khātena yantyatha haitā viśo yānīmāni
vṛthodakāni sa yadamuṃ khātena pariśrayati kṣatre tatkṣatraṃ dadhāti kṣatraṃ
kṣatreṇa pariśrayatyatha yadimānparyeva nidadhāti viśi tadviśaṃ dadhāti viśā viśam
pariśrayati teṣāṃ vai yāvatya eva yajuṣmatyastāvatyaḥ pariśrito yāvatyo hyevāmuṣya
yajuṣmatyastāvatyaḥ pariśritaḥ kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ
karoti



9.4.3.[10]
athaiṣu purīṣaṃ nivapati | tasyokto bandhustūṣṇīmaniruktā hi
viḍathāgnīṣomīyasya paśupuroḍāśamanu diśāmaveṣṭīrnirvapati diśa eṣo
'gnistābhya etāni havīṃṣi nirvapati tadenā haviṣā devatāṃ karoti yasyai vai devatāyai
havirgṛhyate sā devatā na sā yasyai na gṛhyate pañca bhavanti pañca hi diśaḥ



9.4.3.[11]

dadāhuḥ | daśahaviṣamevaitāmiṣṭiṃ nirvapetsā sarvastomā sarvapṛṣṭhā sarvāṇi
candāṃsi sarvā diśaḥ sarva ṛtavaḥ sarvamvetadayamagnistadenaṃ haviṣā devatāṃ
karoti yasyai vai devatāyai havirgṛhyate sā devatā na sā yasyai na gṛhyate daśa
bhavanti daśākṣarā virāḍvirāḍagnirdaśa diśo diśo 'gnirdaśa prāṇāḥ prāṇā
āgneryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti



9.4.3.[12]

tattvai devasvāmeva | etāni havīṃṣi nirvapedetā ha devatāḥ sutā etena savena
yenaitatsoṣyamāṇo bhavati tā evaitatprīṇāti tā asmā iṣṭāḥ prītā etaṃ
savamanumanyante tābhiranumataḥ sūyate yasmai vai rājāno rājyamanumanyante sa
rājā bhavati na sa yasmai na tadyadetā devatāḥ sutā etena savena yadvainametā devatā
etasmai savāya suvate tasmādetā devasvaḥ



9.4.3.[13]

tā vai dvināmnyo bhavanti | dvināmā vai savenā suto bhavati yasmai vai savāya sūyate
yena vā savena sūyate tadasya dvitīyam nāma



9.4.3.[14]

aṣṭau bhavanti | aṣṭākṣarā gāyatrī gāyatro 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadannena prīṇāti



9.4.3.[15]

tadāhuḥ | naitāni havīṃṣi nirvapennedatirecayānīti tāni vai nirvapedeva kāmebhyo vā
etāni havīṃṣi nirupyante na vai kāmānāmatiriktamasti yadvai kiṃ ca
paśupuroḍāśamanu havirnirupyate paśāveva sa madhyato medho dhīyata ubhayāni
nirvapatyadhvarasya cāgneścādhvarasya pūrvamathāgnestasyokto bandhuruccaiḥ
paśupuroḍāśo bhavatyupāṃśvetānīṣṭirhyanubrūhi preṣyeti
paśupuroḍāśasyāhānubrūhi yajetyeteṣāmiṣṭirhi samānaḥ sviṣṭakṛtsamānīḍeṣṭā
devatā bhavantyasamavahitaṃ sviṣṭakṛte



9.4.3.[16]

athaina pūrvābhiṣekeṇābhimṛśati | savitā tvā savānāṃ suvatāmeṣa vo 'mī rājā somo
'smākam brāhmaṇānāṃ rājeti brāhmaṇānevāpoddharatyanādyānkaroti



9.4.4.[1]

atha prātaḥ prātaranuvākamupākariṣyan | agniṃ yunakti yuktena samaśnavā iti tena
yuktena sarvānkāmāntsamaśnute taṃ vai purastātsarvasya karmaṇo yunakti tadyatkiṃ
cātra ūrdhvaṃ kriyate yukte tatsarvaṃ samādhīyate



9.4.4.[2]

paridhiṣu yunakti | agnaya ete yatparidhayo 'gnibhireva tadagniṃ yunakti



9.4.4.[3]

sa madhyamam paridhimupaspṛśya | etadyajurjapatyagniṃ yunajmi śavasā ghṛteneti
balaṃ vai śavo 'gniṃ yunajmi balena ca ghṛtena cetyetaddivyaṃ suparṇaṃ vayasā
bṛhantamiti divyo vā eṣa suparṇo vayaso bṛhandhūmena tena vayaṃ gamema
bradhnasya viṣṭapaṃ svargaṃ lokaṃ rohanto 'dhi nākamuttamamityetat


9.4.4.[4]

atha dakṣiṇe | imau te pakṣāvajarau patatriṇau yābhyāṃ rakṣāṃsyapahaṃsyagne
tābhyām patema sukṛtāmu lokaṃ yatra ṛṣayo jagmuḥ prathamajāḥ purāṇā
ityamūnetadṛṣīnāha



9.4.4.[5]

athottare | indurdakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyurityamṛtaṃ vai
hiraṇyamamṛtapakṣaḥ śakuno bhartetyetanmahāntsadhasthe dhruva ā niṣatto
namaste astu mā mā hiṃsīrityātmanaḥ paridāṃ vadate



9.4.4.[6]

tadyanmadhyamaṃ yajuḥ | sa ātmātha ye abhitastau pakṣau tasmāttepakṣavatī
bhavataḥ pakṣau hi tau



9.4.4.[7]

tribhiryunakti | trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametadyunakti


9.4.4.[8]

atha rājānamabhiṣutyāgnau juhoti | eṣa vai sa sava etadvai tatsūyate yamasmai
tametā devatāḥ savamanumanyante yābhiranumataḥ sūyate yasmai vai rājāno
rājyamanumanyante sa rājā bhavati na sa yasmai na tadyadagnau juhoti
tadagnimabhiṣiñcati so 'syaiṣa daiva ātmā somābhiṣikto bhavatyamṛtābhiṣikto 'tha
bhakṣayati tadātmānamabhiṣiñcati so 'syāyamātmā somābhiṣikto
bhavatyamṛtābhiṣiktaḥ



9.4.4.[9]

agnau hutvātha bhakṣayati | daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha
manuṣyāstasmādagnau hutvātha bhakṣayati



9.4.4.[10]

athainaṃ vimuñcati | āptvā taṃ kāmaṃ yasmai kāmāyainaṃ yuṅkte yajñāyajñiyaṃ
stotramupākariṣyantsvargo vai loko yajñāyajñiyametasya vai gatyā enaṃ yuṅkte
tadāptvā taṃ kāmaṃ yasmai kāmāyainaṃ yuṅkte



9.4.4.[11]

taṃ vai purastātstotrasya vimuñcati | sa yadupariṣṭātstotrasya vimuñcetparāṅ haitaṃ
svargaṃ lokamatipraṇaśyedatha yatpurastātstotrasya vimuñcati tatsamprati svargaṃ
lokamāptvā vimuñcati



9.4.4.[12]

paridhiṣu vimuñcati | paridhiṣu hyenaṃ yunakti yatra vāva yogyaṃ yuñjanti tadeva
tadvimuñcanti



9.4.4.[13]

sa saṃdhyorupaspṛśya | ene yajuṣī japati tathā dve yajuṣī trīnparidhīnanuvibhavato
divo mūrdhāsi pṛthivyā nābhiriti dakṣiṇe viśvasya mūrdhannadhi tiṣṭhasi śrita
ityuttare mūrdhavatībhyām mūrdhā hyasyaiṣo
'psumatībhyāmagneretadvaiśvānarasya stotraṃ yadyajñāyajñiyaṃ śāntirvā
āpastasmādapsumatībhyām



9.4.4.[14]

dvābhyāṃ vimuñcati | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadvimuñcati tribhiryunakti tatpañca pañcacitiko 'gniḥ pañca 'rtavaḥ
saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



9.4.4.[15]

taṃ haike | prāyaṇīya evātirātre yuñjantyudayanīye vimuñcanti saṃsthārūpaṃ vā
etadyadvimocanaṃ kim purā saṃsthāyai saṃsthārūpaṃ kuryāmeti na tathā
kuryādaharaharaharvā eṣa yajñastāyate 'harahaḥ saṃtiṣṭhate 'haraharenaṃ svargasya
lokasya gatyai yuṅkte 'haraharenena svargaṃ lokaṃ gacati tasmādaharahareva
yuñjyādaharaharvimuñcet



9.4.4.[16]

atho yathā prāyaṇīye 'tirātre | sāmidhenīranūcya brūyādudayanīya evāto
'nuvaktāsmīti tādṛktattasmādaharahareva yuñjyadaharaharvimuñcet



9.4.4.[17]

taddhaitacāṇḍilyaḥ | kaṅkatīyebhyo 'harahaḥkarma pradiśya pravavrājāharahareva vo
yunajānaharaharvimuñcāniti tasmādaharahareva yuñjyādaharaharvimuñcet



9.5.1.[1]

athātaḥ payovratatāyai | payovrato dīkṣitaḥ syāddevebhyo ha vā amṛtamapacakrāma



9.5.1.[2]

te hocuḥ | śrameṇa tapasedamanvicāmeti tacrameṇa tapasānvaicaṃste dīkṣitvā
payovratā abhavannetadvai tapo yo dīkṣitvā payovrato 'sattasya ghoṣamāśuśruvuḥ



9.5.1.[3]

te hocuḥ | nedīyo vai bhavati bhūyastapa upāyāmeti te
trīntstanānupeyustatparādadṛśuḥ



9.5.1.[4]

te hocuḥ | nedīyo vai bhavati bhūyastapa upāyāmeti te dvau stanā upeyustannedīyasaḥ
parādadṛśuḥ


9.5.1.[5]

te hocuḥ | nedīyo vai bhavati bhūyastapa upāyāmeti ta ekaṃ
stanamupeyustadadhijagāma na tvabhipattuṃ śekuḥ



9.5.1.[6]

te hocuḥ adhi vā aganna tvabhipattuṃ śaknumaḥ sarvaṃ tapa upāyāmeti ta upavasathe
'nāśakamupeyuretadvai sarvaṃ tapo yadanāśakastasmādupavasathe nāśnīyāt



9.5.1.[7]

tatprātarabhipadya | abhiṣutyāgnāvajuhavustadagnāvamṛtamadadhuḥ sarveṣāmu
haiṣa devānāmātmā yadagnistadyadagnāvamṛtamadadhustadātmannamṛtamadadhata
tato devā amṛtā abhavan



9.5.1.[8]

tadyattadamṛtaṃ somaḥ saḥ | tadadyāpi yajamānaḥ śrameṇa tapasānvicati sa dīkṣitvā
payovrato bhavatyetadvai tapo yo dīkṣitvā payovrato 'sattasya ghoṣamāśṛṇotītyahe
kraya iti



9.5.1.[9]

sa trīntstanānupaiti | tatparāpaśyati sa dvau stanā upaiti tannedīyasaḥ parāpaśyati sa
ekaṃ stanamupaiti tadadhigacati na tvabhipattuṃ śaknoti sa upavasathe
'nāśakamupaityetadvai sarvaṃ tapo yadanāśakastasmādupavasathe nāśnīyāt



9.5.1.[10]

tatprātarabhipadya | abhiṣutyāgnau juhoti tadagnāvamṛtaṃ dadhātyatha bhakṣayati
tadātmannamṛtaṃ dhatte so 'mṛto bhavatyetadvai manuṣyasyāmṛtatvaṃ
yatsarvamāyureti tatho hānenātmanā sarvamāyureti



9.5.1.[11]

agnau hutvātha bhakṣayati | daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha
manuṣyāstasmādagnau hutvātha bhakṣayati



9.5.1.[12]

athātaḥ samiṣṭayajuṣāmeva mīmāṃsā | devāścāsurāścobhaye prājāpatyāḥ prajāpateḥ
piturdāyamupeyurvācameva satyānṛte satyaṃ caivānṛtaṃ ca ta ubhaya eva
satyamavadannubhaye 'nṛtaṃ te ha sadṛśaṃ vadantaḥ sadṛśā evāsuḥ



9.5.1.[13]

te devā utsṛjyānṛtam | satyamanvālebhire 'surā u hotsṛjya satyamanṛtamanvālebhire



9.5.1.[14]

taddhedaṃ satyamīkṣāṃ cakre | yadasureṣvāsa devā vā utsṛjyānṛtaṃ
satyamanvālapsata hanta tadayānīti taddevānājagāma



9.5.1.[15]

anṛtamu hekṣāṃ cakre | yaddeveṣvāsāsurā vā utsṛjya satyamanṛtamanvālapsata hanta
tadayānīti tadasurānājagāma



9.5.1.[16]

te devāḥ | sarvaṃ satyamavadantsarvamasurā anṛtaṃ te devā āsakti satyaṃ vadanta
aiṣāvīratarā ivāsuranāḍhyatarā iva tasmādu haitadya āsakti satyaṃ
vadatyaiṣāvīratara ivaiva bhavatyanāḍhyatara iva sa ha tvevāntato bhavati devā
hyevāntato 'bhavan



9.5.1.[17]

atha hāsurāḥ | āsaktyanṛtaṃ vadanta ūṣa iva pipisurāḍhyā ivāsustasmādu haitadya
āsaktyanṛtaṃ vadatyūṣa ivaiva pisyatyāḍhya iva bhavati parā ha tvevāntato bhavati
parā hyasurā abhavan


9.5.1.[18]

tadyattatsatyam | trayī sā vidyā te devā abruvanyajñaṃ kṛtvedaṃ satyaṃ tanavāmahā
iti



9.5.1.[19]

te dīkṣaṇīyāṃ niravapan | tadu hāsurā anububudhire yajñaṃ vai kṛtvā taddevāḥ
satyaṃ tanvate preta tadāhariṣyāmo yadasmākaṃ tatreti tasya
samiṣṭayajurahutamāsāthājagmustasmāttasya yajñasya samiṣṭayajurna juhvati te
devā asurānpratidṛśya samullupya yajñamanyatkartuṃ dadhrire 'nyadvai kurvantīti
punaḥ preyuḥ



9.5.1.[20]

teṣu preteṣu | prāyaṇīyam niravapaṃstadu hāsurā anveva bubudhire tasya
śamyoruktamāsāthājagmustasmātsa yajñaḥ śamyvantaste devā asurānpratidṛśya
mamullupya yajñamanyadeva kartuṃ dadhrire 'nyadvai kurvantīti punareva preyuḥ



9.5.1.[21]

teṣu preteṣu | rājānaṃ krītvā paryuhyāthāsmā ātithyaṃ havirniravapaṃstadu hāsurā
anveva bubudhire tasyeḍopahūtāsāthājagmustasmātsa yajña iḍāntaste devā
asurānpratidṛśya samullupya yajñamanyadeva kartuṃ dadhrire 'nyadvai kurvantīti
punareva preyuḥ



9.5.1.[22]

teṣu preteṣu | upasado 'tanvata te tisra eva sāmidhenīranūcya devatā evāyajanna
prayājānnānuyājānubhayato yajñasyodasādayanbhūyiṣṭhaṃ hi tatrātvaranta
tasmādupasatsu tisra eva sāmidhenīranūcya devatā eva yajati na
prayājānnānuyājānubhayato yajñasyotsādayati



9.5.1.[23]

ta upavasathe 'gnīṣomīyam paśumālebhire | tadu hāsurā anveva bubudhire tasya
samiṣṭayajūṃṣyahutānyāsurathājagmustasmāttasya paśoḥ samiṣṭayajūṃṣi na juhvati
te devā asurānpra



9.5.1.[24]

teṣu preteṣu | prātaḥ prātaḥsavanamatanvata tadu hāsurā anveva bubudhire
tasyaitāvatkṛtamāsa yāvatprātaḥsavanamathājagmuste devā asurānpra



9.5.1.[25]

teṣu preteṣu | mādhyandinaṃ savanamatanvata tadu hāsurā anveva bubudhire
tasyaitāvatkṛtamāsa yāvanmādhyandinamathājagmuste devā asurānpra



9.5.1.[26]

teṣu pretaṣu | savanīyena paśunācaraṃstadu hāsurā anveva bubudhire
tasyaitāvatkṛtamāsa yāvadetasya paśoḥ kriyate 'thājagmuste devā asurānpra



9.5.1.[27]

teṣu preteṣu | tṛtīyasavanamatanvata tatsamasthāpayanyatsamasthāpayaṃstatsarvaṃ
satyamāpnuvaṃstato 'surā apapupruvire tato devā abhavanparāsurā bhavatyātmanā
parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda



9.5.1.[28]

te devā abruvan | ye na ime yajñāḥ sāmisaṃsthitā yānimānvijahato 'gāmopa tajjānīta
yathemāntsaṃsthāpayāmeti te 'bruvaṃścetayadhvamiti citimicateti vāva
tadabruvaṃstadicata yathemānyajñāntsaṃsthāpayāmeti



9.5.1.[29]

te cetayamānāḥ | etāni
samiṣṭayajūṃṣyapaśyaṃstānyajuhavustairetānyajñāntsamasthāpayanyatsamasthāpayaṃ
stasmātsaṃsthitayajūṃṣyatha yatsamayajaṃstasmātsamiṣṭayajūṃṣi



9.5.1.[30]

te vā ete nava yajñāḥ | navaitāni samiṣṭayajūṃṣi tadyadetāni
juhotyetānevaitadyajñāntsaṃsthāpayatyubhayāni juhotyadhvarasya cāgneścādhvarasya
pūrvāṇyathāgnestasyokto bandhuḥ



9.5.1.[31]

dve agnerjuhoti | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivaitadyajñaṃ saṃsthāpayatīṣṭo yajño bhṛgubhiriṣṭo agnirāhutaḥ pipartu na iti



9.5.1.[32]

tānyubhayānyekādaśa sampadyante | ekādaśākṣarā triṣṭubvīryaṃ
triṣṭubvīryamevaitadyajñamabhisampādayati



9.5.1.[33]

yadvevaikādaśa | ekādaśākṣarā vai triṣṭuptraiṣṭhubha indra indro yajñasyātmendro
devatā tadya eva yajñasyātmā yā devatā tasminnevaitadyajñamantataḥ pratiṣṭhāpayati


9.5.1.[34]

samiṣṭayajūṃṣi hutvāvabhṛthaṃ yanti | avabhṛthādudetyodayanīyena
caritvānūbandhyasya paśupuroḍāśamanu devikānāṃ havīṃṣi nirvapati



9.5.1.[35]

etadvai prajāpatiḥ | prāpya rāddhvevāmanyata sa dikṣu pratiṣṭhāyedaṃ sarvaṃ
dadhadvidadhadatiṣṭhadyaddadhadvidadhadatiṣṭhattasmāddhātā
tathaivaitadyajamāno dikṣu pratiṣṭhāyedaṃ sarvaṃ dadhadvidadhattiṣṭhati



9.5.1.[36]

yadvevaitāni havīṃṣi nirvapati | diśa eṣo 'gnistā u evāmūḥ purastāddarbhastambaṃ
ca logeṣṭakāścopadadhāti tāḥ prāṇabhṛtaḥ prathamāyāṃ citau sarvaiva dvitīyā sarvā
tṛtīyā sarvā caturthyatha pañcamyai citerasapatnā nākasadaḥ pañcacūḍāstā ūrdhvā
utkrāmantya āyaṃstābhyaḥ prajāpatirabibhetsarvaṃ vā idamimāḥ parācyo 'tyeṣyantīti
tā dhātā bhūtvā paryagacattāsu pratyatiṣṭhat



9.5.1.[37]

sa yaḥ sa dhātāsau sa ādityaḥ | atha yattaddiśām paramaṃ krāntametattadyasminneṣa
etatpratiṣṭhitastapati



9.5.1.[38]

sa yaḥ sa dhātāyameva sa dhātraḥ | dvādaśakapālaḥ puroḍāśo dvādaśakapālo dvādaśa
māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatirdhātātha yattaddiśām paramaṃ
krāntametāni tāni pūrvāṇi havīṃṣyanumatyai carūrākāyai caruḥ sinīvālyai caruḥ
kuhvyai carustadyadetāni nirvapati yadeva taddiśām paramaṃ krāntaṃ
tasminnevainametatpratiṣṭhāpayati taṃ sarvaṃ juhotyetasyaiva kṛtsnatāyai



9.5.1.[39]

tā vā etā devyaḥ | diśo hyetāścandāṃsi vai diśaścandāṃsi devyo 'thaiṣa kaḥ
prajāpatistadyaddevyaśca kaśca tasmāddevikāḥ pañca bhavanti pañca hi diśaḥ



9.5.1.[40]

tadāhuḥ | naitāni havīṃṣi nirvapennedatirecayānīti tāni vai nirvapedeva kāmebhyo vā
etāni havīṃṣi nirupyante na vai kāmānāmatiriktamasti yadvai kiṃ ca
paśupuroḍāśamanu havirnirupyate paśāveva sa madhyato medho dhīyata ubhayāni
nirvapatyadhvarasya cāgneścādhvarasya pūrvamathāgnestasyokto bandhuruccaiḥ
paśupuroḍāśo bhavatyupāṃśvetānīṣṭirhyanubrūhi preṣyeti
paśupuroḍāśasyāhānubrūhi yajetyeteṣāmiṣṭirhi samānaḥ sviṣṭakṛtsamānīḍā



9.5.1.[41]

tasya vā etasya paśoḥ | juhvati samiṣṭayajūṃṣyabhyavayanti hṛdayaśūlenāvabhṛthaṃ
saṃsthā hyeṣa paśurhṛdayaśūlena caritvā



9.5.1.[42]

pratyetya vaiśvakarmaṇāni juhoti | viśvāni karmaṇyayamagnistānyasyātra sarvāṇi
karmāṇi kṛtāni bhavanti tānyetatprīṇāti tāni haviṣā devatāṃ karoti yasyai vai
devatāyai havirgṛhyate sā devatā na sā yasyai na gṛhyate 'tho
viśvakarmāyamagnistamevaitatprīṇāti



9.5.1.[43]

yadveva vaiśvakarmaṇāni juhoti | prāyaṇaṃ ca hāgnerudayanaṃ ca sāvitrāṇi prāyaṇaṃ
vaiśvakarmaṇānyudayanaṃ sa yatsāvitrāṇyeva juhuyānna vaiśvakarmaṇāni yathā
prāyaṇameva kuryānnodayanaṃ tādṛktadatha yadvaiśvakarmaṇānyeva juhuyānna
sāvitrāṇi yathodayanameva kuryānna prāyaṇaṃ tādṛktadubhayāni juhoti prāyaṇaṃ ca
tadudayanaṃcakaroti



9.5.1.[44]

aṣṭāvasūni bhavanti | evamimāni tadyathā prāyaṇaṃtathodayanam karotisvāhākāro
'mīṣāṃ navamo bhavatyevameṣāṃ tadyathā prāyaṇaṃ tathodayanaṃ
karotyāhutiramīṣāṃ daśamī bhavatyevameṣāṃ tadyathā prāyaṇaṃ tathodayanaṃ
karoti saṃtatāṃ tatrāhutiṃ juhoti reto vai tatra yajño retaso 'vicedāya sruveṇeha
svāhākāram niruktaṃ hi reto jāta bhavati



9.5.1.[45]

yadākūtāt | samasusroddhṛdo vā manaso vā sambhṛtaṃ cakṣuṣo
vetyetasmāddhyetatsarvasmādagre karma samabhavattadanu preta sukṛtāmu lokaṃ
yatra ṛṣayo jagmuḥ prathamajāḥ purāṇā ityamūnetadṛṣīnāha



9.5.1.[46]

etaṃ sadhastha | pari te dadāmīti svargo vai lokaḥ sadhasthastadenaṃ svargāya lokāya
paridadāti yamāvahācevadhiṃ jātavedāḥ anvāgantā yajñapatirvo atra taṃ sma jānīta
parame vyomanniti yathaiva yajustathā bandhuḥ



9.5.1.[47]

etaṃ jānātha | parame vyomandevāḥ sadhasthā vida rūpamasya
yadāgacātpathibhirdevayānairiṣṭāpūrte kṛṇavathāvirasmā iti yathaiva yajustathā
bandhurudbudhyasvāgne yena vahasīti tayorakto bandhuḥ



9.5.1.[48]

prastareṇa paridhinā | srucā vedyā ca barhiṣā ṛcemaṃ yajñaṃ no naya svardeveṣu
gantava ityetairno yajñasya rūpaiḥ svargaṃ lokaṃ gamayetyetat



9.5.1.[49]

yaddattaṃ yatparādānam | yatpūrtaṃ yāśca dakṣiṇāḥ tadagnirvaiśvakarmaṇaḥ
svardeveṣu no dadhaditi yaccaiva samprati dadno yaccāsamprati tanno
'yamagnirvaiśvakarmaṇaḥ svarge loke dadhātvityetat



9.5.1.[50]

yatra dhārā anapetāḥ | madhorghṛtasya ca yāḥ tadagnirvaiśvakarmaṇaḥ svardeveṣu ṇo
dadhaditi yathaiva yajustathā bandhuḥ



9.5.1.[51]

aṣṭau vaiśvakarmaṇāni juhoti | aṣṭākṣarā gāyatrī gāyatro 'gniryāvānagniryāvatyasya
mātrā tāvataivainametadannena prīṇāti



9.5.1.[52]

vaiśvakarmaṇāni hutvā nāma karoti | yadā vai sarvaḥ kṛtsno jāto bhavatyatha nāma
kurvantyatra vā eṣa sarvaḥ kṛtsno jāto bhavati



9.5.1.[53]

nāma kṛtvāthainamupatiṣṭhate | sarveṇa vā eṣa etamātmanā cinoti sa
yadetāmatrātmanaḥ paridāṃ na vadetātra haivāsyaiṣa ātmānaṃ vṛñcītātha
yadetāmatrātmanaḥ paridām vadate tayo hāsyaiṣa ātmānaṃ na vṛṅkte ye agnayaḥ
pāñcajanyā asyām pṛthivyāmadhi teṣāmasi tvamuttamaḥ pra no jīvātave suveti ye ke
cāgnayaḥ pañcacitikā asyām pṛthivyāmadhi teṣāmasi tvaṃ sattamaḥ pro
asmānjīvanāya suvetyetadanuṣṭubhā vāgvā anuṣṭubvāgu sarvāṇi candāṃsi
sarvairevāsmā etaccandobhirnihnuta upasthāyāgniṃ samārohya
nirmathyodavasānīyayā yajate



9.5.1.[54]

atha maitrāvaruṇyā payasyayā yajate | devatrā vā eṣa bhavati ya etatkarma karoti
daivamvetanmithunaṃ yanmitrāvaruṇau sa yadetayāniṣṭvā mānuṣyāṃ
caretpratyavarohaḥ sa yathā daivaḥ sanmānuṣaḥ syāttādṛktadatha yadetayā
maitrāvaruṇyā payasyayā yajate daivamevaitanmithunamupaityetayeṣṭvā kāmaṃ
yathāpratirūpaṃ caret



9.5.1.[55]

yadvevaitayā maitrāvaruṇyā payasyayā yajate | prajāpatervisrastādretaḥ parāpatattaṃ
yatra devāḥ samaskurvaṃstadasminnetayā maitrāvaruṇyā payasyayā reto
'dadhustathaivāsminnayametaddadhāti



9.5.1.[56]

sa yaḥ sa prajāpatirvyasraṃsata | ayameva sa yo 'yamagniścīyate 'tha yadasmāttadretaḥ
parāpatadeṣā sā payasyā maitrāvaruṇī bhavati prāṇodānau vai mitrāvaruṇau
prāṇodānā u vai retaḥ siktaṃ vikurutaḥ payasyā bhavati payo hi reto yajño bhavati
yajño hyeva yajñasya reta upāṃśu bhavatyupāṃśu hi retaḥ sicyate 'ntato bhavatyantato
hi reto dhīyate



9.5.1.[57]

tasyai vājinena caranti | tasmindakṣiṇāṃ dadhāti tūparau mithunau
dadyādityabhyājñāyenaiva manya iti ha smāha māhitthiḥ sravatyu haiṣāgnicita āhutiḥ
somāhutiryāmaniṣṭake juhoti



9.5.1.[58]

sa svayamātṛṇā evopadadhīta | ime vai lokāḥ svayamātṛṇā ima u lokā eṣo 'gniścitaḥ



9.5.1.[59]

ṛtavyā evopadadhīta | saṃvatsaro vā ṛtavyāḥ saṃvatsara eṣo 'gniścitaḥ



9.5.1.[60]
viśvajyotiṣa evopadadhīta | etā vai devatā viśvajyotiṣa etā u devatā eṣo 'gniścitaḥ



9.5.1.[61]

punaścitimevopadadhīta | punaryajño haiṣa uttarā haiṣā devayajyā
punaryajñamevaitadupadhatta uttarāmeva devayajyāmupa hainam punaryajño na
tathā kuryādyo vāva cite 'gnirnidhīyate tāmeveṣṭakāmeṣa sarvo
'gnirabhisampadyate tadyadagnau juhoti tadevāsya yathā sarvasmiñcāṇḍile 'gnau
saṃcite pakṣapucavatyāhutayo hutāḥ syurevamasyaitā āhutayo hutā bhavanti



9.5.1.[62]

sarvāṇi vā eṣa bhūtāni | sarvāndevāngarbho bhavati yo 'gniṃ bhibharti sa yo
'saṃvatsarabhṛtaṃ cinuta etāni ha sa sarvāṇi bhūtāni garbham bhūtaṃ nirhate yo nveva
mānuṣaṃ garbhaṃ nirhanti tannveva paricakṣate 'tha kiṃ ya etaṃ devo hyeṣa
nāsaṃvatsarabhṛtasya 'rtvijā bhavitavyamiti ha smāha vātsyo nedasya devaretasasya
nirhaṇyamānasya medyasānīti



9.5.1.[63]

ṣaṇmāsyamantamaṃ cinvītetyāhuḥ | ṣaṇmāsyā vā antamā garbhā jātā jīvantīti sa
yadyasaṃvatsarabhṛte mahadukthaṃ śaṃsedṛgaśītīḥ śaṃsedasarvaṃ vai
tadyadasaṃvatsarabhṛto 'sarvaṃ tadyadṛgaśītayo vikṛṣṭaṃ tvenaṃ sa bhūyo
vikarṣedyadi caiva saṃvatsarabhṛtaḥ syādyadi cāsaṃvatsarabhṛtaḥ sarvameva
mahadukthaṃ śaṃset



9.5.1.[64]

atha ha śāṇḍilyāyanaḥ prācyāṃ jagāma | taṃ ha daiyāmpātiruvāca śāṇḍilyāyana
kathamagniścetavyo glāyāmo 'ha saṃvatsarabhṛtāyāgnimu cikīṣāmaha iti



9.5.1.[65]

sa hovāca | kāmaṃ nvā enaṃ sa cinvīta yena purā saṃvatsaram bhṛtaḥ syāttaṃ hyeva
tam bhṛtaṃ santaṃ cinuta iti



9.5.1.[66]

kāmamvevainaṃ sa cinvīta | yaḥ saṃvatsaramabhiṣaviṣyantsyādeṣa vā enaṃ
pratyakṣamannena bibhartyetābhirāhutibhiḥ



9.5.1.[67]

kāmamvevainaṃ sa cinvīta | yaḥ saṃvatsaramagnihotraṃ juhuyāadbibharti vā
enameṣa yo 'gnihotraṃ juhoti



9.5.1.[68]

kāmamvevainaṃ sa cinvīta | yaḥ saṃvatsaraṃ jātaḥ syātprāṇo vā
agnistametadbibhartyatha ha vai retaḥ siktam prāṇo 'nvavarohati tadvindate
tadyajjātaṃ-jātaṃ vindate tasmājjātavedāstasmādapyevaṃvitkāmaṃ sadyobhṛtaṃ cinvīta
yadu ha vā evaṃvitpibati vā pāyayati vā tadevāsya yathā sarvasmiñcāṇḍile 'gnau
saṃcite pakṣapucavatyāhutayo hutāḥ syurevamasyaitā āhutayo hutā bhavanti



9.5.2.[1]

indra etattsarptaccamapaṣyat nyūnasyāptyā atiriktyai vyṛddhasya samṛddhyā atha ha
vā īśvaro 'gniṃ citvā kiṃciddauritamāpattorvi vā hvalitoryadvā yadā ha vā
etacyāparṇaḥ sāyakāyanaḥ śuśrāvātha haitatkarmopadadharṣa



9.5.2.[2]

saiṣā trayasya samṛddhiḥ | agneḥ samṛddhiryo 'gniṃ cinute tasya samṛddhiryo 'gniṃ
cinoti tasya samṛddhiḥ



9.5.2.[3]

tadyadetenopatiṣṭhate | yadevāsyātra vidvānvāvidvāti vā recayati na vābhyāpayati
tadevāsyaitena sarvamāptam bhavati yadasya kiṃ cānāptaṃ ya u tasyāmanuṣṭubhyṛci
kāmo 'traiva tamāpnotyathā etasmādevaitatkarmaṇo rakṣāṃsi nāṣṭrā apahanti no
hainamanuvyāhāriṇa stṛṇvate tasmādapyevaṃvitkāmam parasmā agniṃ cinuyādīśvaro
ha śreyānbhavitoḥ



9.5.2.[4]

vārtrahatyāya śavase | sahadānum puruhūta kṣiyantamiti vārtraghnībhyām
prathamābhyāmupatiṣṭata etadvai devā vṛtram pāpmānaṃ hatvāpahatapāpmāna
etatkarmākurvata tathaivaitadyajamāno vṛtram pāpmānaṃ
hatvāpahatapāpmaitatkarma kurute



9.5.2.[5]

vi na indra mṛdho jahi | mṛgo na bhīmaḥ kucaro giriṣṭhā iti vaimṛdhībhyāṃ
dvitīyābhyāmetadvai devā mṛdhaḥ pāpmānaṃ hatvāpahatapāpmāna etatkarmākurvata
tathaivaitadyajamāno mṛdhaḥ pāpmānaṃ hatvāpahatapāpmaitatkarma kurute



9.5.2.[6]

vaiśvānaro na ūtaye | pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāmiti vaiśvānarībhyāṃ
tṛtīyābhyāmetadvai devā vaiśvānareṇa pāpmānaṃ dagdhvāpahatapāpmāna
etatkarmākurvata tathaivaitadyajamāno vaiśvānareṇa pāpmānaṃ
dagdhvāpahatapāpmaitatkarma kurute


9.5.2.[7]

aśyāma ta kāmamagne tavotīti | ekayā kāmavatyaitadvai devāḥ
pāpmānamapahatyaikayā kāmavatyaikadhāntataḥ sarvānkāmānātmannakurvata
tathaivaitadyajamānaḥ ṣaḍṛcena pāpmānamapahatyaikayā kāmavatyekadhāntataḥ
sarvānkāmānātmankurute



9.5.2.[8]

saptarcam bhavati | saptacitiko 'gniḥ sapta 'rtavaḥ sapta diśaḥ sapta devalokāḥ sapta
stomāḥ sapta pṛṣṭhāni sapta candāṃsi sapta grābhyāḥ paśavaḥ saptāraṇyāḥ sapta
śorṣanprāṇā yatkiṃ ca saptavidhamadhidevatamadhyātmaṃ tadenena sarvamāpnoti tā
anuṣṭubhamabhisampadyante vāgvā anuṣṭubvācaivāsya tadāpnoti yadasya kiṃ
cānāptam



9.5.2.[9]

aṣṭarcenopatiṣṭhetetyu haika āhuḥ | vayaṃ te adya rarimā hi kāmamiti dvitīyayā
kāmavatyā sapta pūrvāstadaṣṭāvaṣṭākṣaro gāyatrī gāyatro 'gniryāvānagniryāvatyasya
mātrā tāvataivāsya tadāpnoti yadasya kiṃ cānāptamatho evaṃ samaṃ devate bhajete iti
na tathā kuryādetā vāva saptāṣṭāvanuṣṭubho bhavanti sa yo 'ṣṭarce kāmo 'traiva
tamāpnoti



9.5.2.[10]

aindrāgnībhirupatiṣṭhate | aindrāgno 'gniryāvānagniryāvatyasya mātrā tāvatraivāsya
tadāpnoti yadasya kiṃ cānāptamindrāgnī vai sarve devāḥ sarvadevatyo
'gniryāvānagniryāvatyasya mātrā tāvataivāsya tadāpnoti yadasya kiṃ cānāptam



9.5.2.[11]

taddhaike | karmaṇaḥ karmaṇa evaitām pratipadaṃ kurvate 'pahatapāpmāna
etatkarma karavāmahā iti purīṣavatīṃ citiṃ kṛtvopatiṣṭhetetyu haika āhustatra hi sā
sarvā kṛtsnā bhavatīti sa yathā kāmayeta tathā kuryāditi nu cayanasyāthāto 'cayanasya


9.5.2.[12]

trayo ha vai samudrāḥ | agniryajuṣām mahāvrataṃ sāmnām mahadukthamṛcāṃ sa ya
etāni parasmai karotyetānha sa samudrāñcoṣayate tāñcuṣyato 'nvasya candāṃsi
śuṣyanti candāṃsyanu loko lokamanvātmātmānamanu prajā paśavaḥ sa ha śvaḥ śva
eva pāpīyānbhavati ya etāni parasmai karoti



9.5.2.[13]

atha ya etānyakṛtvā | pasmā api sarvairanyairyajñakratubhiryājayedetebhyo haivāsya
samudrebhyaścandāṃsi punarāpyāyante candāṃsyanu loko lokamanvātmātmānamanu
prajā paśavaḥ sa ha śvaḥ śva eva śreyānbhavati ya etāni parasmai na karotyathaiṣa ha
vā asya daivo 'mṛta ātmā sa ya etāni parasmai karotyetaṃ ha sa daivamātmānam
parasmai prayacatyatha śuṣka eva sthāṇuḥ pariśiṣyate



9.5.2.[14]

taddhaike | kṛtvā kurvate vā prati vā kārayanta eṣā prāyaścittiriti na tathā
kuryādyathā śuṣkaṃ sthāṇumudakenābhiṣiñcetādṛktatpūyedvā vai sa vi vā
mrityennaitasya prāyaścittirastītyeva vidyāt



9.5.2.[15]

atha ha smāha śāṇḍilyaḥ | turo ha kāvaṣeyaḥ kārotyāṃ devebhyo 'gniṃ cikāya taṃ ha
devāḥ papracurmune yadalokyāmagnicityāmāhuratha kasmādacaiṣīriti



9.5.2.[16]

sa hovāca | kiṃ nu lokyaṃ kimalokyamātmā vai yajñasya yajamāno 'ṅgānyṛtvijo yatra
vā ātmā tadaṅgāni yatro aṅgāni tadātmā yadi vā ṛtvijo 'lokā bhavantyaloka u tarhi
yajamāna ubhaye hi samānalokā bhavanti dakṣiṇāsu tveva na saṃvaditavyaṃ
saṃvādenaiva 'rtvijo 'lokā iti