SATAPATHA-BRAHMANA 8

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.








THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









8.1.1.[1]

prāṇabhṛta upadadhāti | prāṇā vai prāṇabhṛtaḥ prāṇānevaitadupadadhāti tāḥ
prathamāyāṃ citā upadadhāti pūrvārdha eṣo 'gneryatprathamā citiḥ
purastāttatprāṇāndadhāti tasmādime purastātprāṇāḥ



8.1.1.[2]

tā daśa-daśopadadhāti | daśa vai prāṇā yadu vā api bahu kṛtvo daśa-daśa daśaiva
tṛtpañca kṛtvo daśa-daśopadadhāti pañca vā etānpaśūnupadadhāti daśa-daśa vā
ekaikasminpaśau prāṇāstadeṣu sarveṣu prāṇāndadhātyanantarhitāḥ paśubhya
upadadhātyanantarhitāṃstatpaśubhyaḥ prāṇāndadhāti sarvata upadadhāti sarvata
evaiṣvetatprāṇāndadhāti



8.1.1.[3]

yadveva prāṇabhṛta upadadhāti | prajāpatervisrastātprāṇā udakrāmandevatā bhūtvā
tānabravīdupa meta prati ma etaddhatta yena me yūyamudakramiṣṭeti sa vai
tadannaṃ sṛjasva yatte vayam paśyanta upavasāmeti te vā ubhaye sṛjāmahā iti tatheti
te prāṇāśca prajāpatiścaitadannamasṛjantaitāḥ prāṇabhṛtaḥ



8.1.1.[4]

sa purastādupadadhāti | ayam puro bhuva ityagnirvai purastadyattamāha pura iti
prāñcaṃ hyagnimuddharanti prāñcamupacarantyatha yadbhuva ityāhāgnirvai bhuvo
'gnerhīdaṃ sarvam bhavati prāṇo hāgnirbhūtvā purastāttasthau tadeva
tadrūpamupadadhāti



8.1.1.[5]

tasya prāṇo bhauvāyana iti | prāṇaṃ tasmādrūpādagnerniramimīta vasantaḥ prāṇāyana
iti vasantamṛtum prāṇānniramimīta gāyatrī vāsantīti gāyatrīṃ cando
vasantādṛtorniramimīta gāyatryai gāyatramiti gāyatryai candaso gāyatraṃ sāma
niramimīta gāyatrādupāṃśuriti gāyatrātsāmna upāṃśuṃ grahaṃ
niramimītopāṃśostrivṛdityupāṃśorgrahāttrivṛtaṃ stomaṃ niramimīta trivṛto
rathantaramiti trivṛta stomādrathantaram pṛṣṭhaṃ niramimīta


8.1.1.[6]

vasiṣṭha ṛṣiriti | prāṇo vai vasiṣṭha ṛṣiryadvai nu śreṣṭhastena vasiṣṭho 'tho
yadvastṛtamo vasati teno eva vasiṣṭhaḥ prajāpatigṛhītayā tvayeti prajāpatisṛṣṭayā
tvayetyetatprāṇaṃ gṛhṇāmi prajābhya iti prāṇam purastātprāpādayata nānopadadhāti
ye nānākāmāḥ prāṇe tāṃstaddadhāti sakṛtsādayatyekaṃ tatprāṇaṃ karotyatha yannānā
sādayetprāṇaṃ ha vicindyātsaiṣā trivṛdiṣṭakā yajuḥ sādanaṃ
sūdadohāstattrivṛttrivṛdagniryāvānagniryāvatyasya mātrā tāvattatkṛtvopadadhāti



8.1.1.[7]

atha dakṣiṇataḥ | ayaṃ dakṣiṇā viśvakarmetyayaṃ vai vāyurviśvakarmā yo 'yam
pavata eṣa hīdaṃ sarvaṃ karoti tadyattamāha dakṣiṇeti tasmādeṣa dakṣiṇaiva
bhūyiṣṭhaṃ vāti mano ha vāyurbhūtvā dakṣiṇatastasthau tadeva tadrūpamupadadhāti



8.1.1.[8]

tasya mano vaiśvakarmaṇamiti | manastasmādrūpādvāyorniramimīta grīṣmo mānasa
iti grīṣmamṛtum manaso niramimīta triṣṭubgraiṣmīti triṣṭubhaṃ cando
grīṣmādṛtorniramimīta triṣṭubhaḥ svāramiti triṣṭubhaścandasaḥ svāraṃ sāma
niramimīta svārādantaryāma iti svārātsāmno 'ntaryāmaṃ grahaṃ
niramimītāntaryāmātpañcadaśa ityantaryāmādgrahātpañcadaśaṃ stomaṃ niramimīta
pañcadaśādbṛhaditi pañcadaśātstomādbṛhatpṛṣṭhaṃ niramimīta



8.1.1.[9]

bharadvāja ṛṣiriti | mano vai bharadvāja ṛṣirannaṃ vājo yo vai mano bibharti so
'nnaṃ vājam bharati tasmānmano bharadvāja ṛṣiḥ prajāpatigṛhītayā tvayeti
prajāpatisṛṣṭayā tvayetyetanmano gṛhṇāmi prajābhya iti mano dakṣiṇataḥ
prāpādayata nānopadadhāti ye nānākāmā manasi tāṃstaddadhāti sakṛtsādayatyekaṃ
tanmanaḥ karotyatha yannānā sādayenmano ha vicindyātsaiṣā trivṛdiṣṭakā tasyokto
bandhuḥ



8.1.2.[1]

atha paścāt | ayam paścādviśvavyacā ityasau vā ādityo viśvavyacā yadā hyevaiṣa
udetyathedaṃ sarvaṃ vyaco bhavati tadyattamāha paścāditi tasmādetam
pratyañcameva yantam paśyanti cakṣurhādityo bhūtvā paścāttasthau tadeva
tadrūpamupadadhāti



8.1.2.[2]

tasya cakṣurvaiśvavyacasamiti | cakṣustasmādrūpādādityānniramimīta
varṣāścākṣuṣya iti varṣā ṛtuṃ cakṣuṣo niramimīta jagatī vārṣīti jagatīṃ cando
varṣābhya ṛtorniramimīta jagatyā ṛkṣamamiti jagatyai candasa ṛkṣamaṃ sāma
niramimīta 'rkṣamācukra ityṛkṣamātsāmnaḥ śukraṃ grahaṃ niramimīta
śukrātsaptadaśa iti śukrādgrahātsaptadaśaṃ stomaṃ niramimīta
saptadaśādvairūpamiti saptadaśātstomādvairūpam pṛṣṭhaṃ niramimīta



8.1.2.[3]

jamadagnirṛṣiriti | cakṣurvai jamadagnirṛṣiryadenena jagatpaśyatyatho manute
tasmāccakṣurjamadagnirṛṣiḥ prajāpatigṛhītayā tvayeti prajāpatisṛṣṭayā
tvayetyetaccakṣurgṛhṇāmi prajābhya iti cakṣuḥ paścātprāpādayata nānopadadhāti ye
nānākāmāścakṣuṣi tāṃstaddadhāti sakṛtsādayatyekaṃ taccakṣuḥ karotyatha yannānā
sādayeccakṣurha vicindyātsaiṣā trivṛdiṣṭakā tasyokto bandhuḥ



8.1.2.[4]

athottarataḥ | idamuttarātsvariti diśo vā uttarāttadyattā āhottarādityuttarā
hyasmātsarvasmāddiśo 'tha yatsvarityāha svargo hi loko diśaḥ śrotraṃ ha diśo
bhūtvottaratastasthau tadeva tadrūpamupadadhāti



8.1.2.[5]

tasya śrotraṃ sauvamiti | śrotraṃ tasmādrūpāddigbhyo niramimīta śaracrautrīti
śaradamṛtuṃ śrotrānniramimītānuṣṭupśāradītyanuṣṭubhaṃ candaḥ śarada
ṛtorniramimītānuṣṭubha aiḍamityanuṣṭubhaścandasa aiḍaṃ sāma
niramimītaiḍānmanthītyaiḍātsāmno manthinaṃ grahaṃ niramimīta manthina
ekaviṃśa iti manthino grahādekaviṃśaṃ stomaṃ
niramimītaikaviṃśādvairājamityekaviṃśātstomādvairājam pṛṣṭhaṃ niramimīta



8.1.2.[6]

viśvāmitra ṛṣiriti | śrotraṃ vai viśvāmitra ṛṣiryadenena sarvataḥ śṛṇotyatho yadasmai
sarvato mitram bhavati tasmācrotraṃ viśvāmitra ṛṣiḥ prajāpatigṛhītayā tvayeti
prajāpatisṛṣṭayā tvayetyetacrotraṃ gṛhṇāmi prajābhya iti śrotramuttarataḥ
prāpādayata nānopadadhāti ye nānākāmāḥ śrotre tāṃstaddadhāti sakṛtsādayatyekaṃ
tacrotraṃ karotyatha yannānā sādayecrotraṃ ha vicindyātsaiṣā trivṛdiṣṭakā tasyokto
bandhuḥ



8.1.2.[7]

atha madhye | iyamupari matiriti candramā vā upari tadyattamāhoparotyupari hi
candramā atha yanmatirityāha vāgvai matirvācā hīdaṃ sarvam manute vāggha
candramā bhūtvopariṣṭāttasthau tadeva tadrūpamupadadhāti


8.1.2.[8]

tasyai vāṅnātyeti | vācaṃ tasmādrūpāccandramaso niramimīta hemanto vācya iti
hemantamṛtuṃ vāco niramimīta paṅktirhaimantīti paṅktiṃ cando
hemantādṛtorniramimīta paṅktyai nidhanavaditi paṅktyai candaso nidhanavatsāma
niramimīta nidhanavata āgrayaṇa iti nidhanavataḥ sāmna āgrayaṇaṃ grahaṃ
niramimītāgrayaṇāttriṇavatrayastriṃśāvityāgrayaṇādgrahāttriṇavatrayastriṃśau stomau
niramimīta triṇavatrayastriṃśābhyāṃ śākvararaivate iti triṇavatrayastriṃśābhyāṃ
stomābhyāṃ śākvararaivate pṛṣṭhe niramimīta



8.1.2.[9]

viśvakarma ṛṣiriti | vāgvai viśvakarma 'rṣirvācā hīdaṃ sarvaṃ kṛtaṃ
tasmādvāgviśvakarma 'rṣiḥ prajāpatigṛhītayā tvayeti prajāpatisṛṣṭayā
tvayetyetadvācaṃ gṛhṇāmi prajābhya iti vācamupariṣṭātprāpādayata nānopadadhāti ye
nānākāmā vāci tāṃstaddadhāti sakṛtsādayatyekāṃ tadvācaṃ karotyatha yannānā
sādayedvācaṃ ha vicindyātsaiṣā trivṛdiṣṭakā tasyokto bandhuḥ



8.1.2.[10]

etadvai tadannam | yattatprāṇāśca prajāpatiścāsṛjantaitāvānvai sarvo yajño yajña u
devānāmannam



8.1.2.[11]

tā daśa-dśopadadhāti | daśākṣarā virāḍvirāḍu kṛtsnamannaṃ
sarvamevāsminnetatkṛtsnamannaṃ dadhāti sarvata upadadhāti sarvata
evāsminnetatkṛtsnamannaṃ dadhāti tā haitā virāja etānprāṇānbibhrati
yatprāṇānbibhrati tasmātprāṇabhṛtaḥ



8.1.3.[1]

tadāhuḥ | kim prāṇāḥ kim prāṇabhṛta iti prāṇā eva prāṇā aṅgāni prāṇabhṛntyaṅgāni
hi
prāṇānbibhrati prāṇāstveva prāṇā annam prāṇabhṛdannaṃ hi prāṇānbibharti



8.1.3.[2]

tadāhuḥ | kathamasyaitāḥ sarvāḥ prājāpatyā bhavantīti yadeva sarvāsvāha
prajāpatigṛhītayā tvayetyevamu hāsyaitāḥ sarvāḥ prājāpatyā bhavanti



8.1.3.[3]

tadāhuḥ | yadgrahāya gṛhītāya stuvate 'tha śaṃsatyatha
kasmātpurastādgrahāṇāmṛcaśca sāmāni copadadhātīti saṃsthā vai karmaṇo
'nvīkṣitavya 'rcā vai pratipadā graho gṛhyata ṛci sāma gīyate
tadasyaitadyatpurastādgrahāṇāmṛcaśca sāmāni copadadhātyatha
yadupariṣṭādgrahāṇāṃ stutaśastre bhavatastadvasyaitadyadupariṣṭādgrahāṇāṃ
stomāṃśca pṛṣṭhāni copadadhāti



8.1.3.[4]
tadāhuḥ | yadetattrayaṃ saha kriyate graha stotraṃ śastramathātra grahaṃ caiva
stotraṃ copadadhāti kathamasyātrāpi śasramupahitaṃ yadvāva stotraṃ tacastraṃ yāsu
hyeva stuvate tā u evānuśaṃsatyevamu hāsyātrāpi śastramupahitam bhavati



8.1.3.[5]

tadāhuḥ | yadyathā pituḥ putramevaṃ trīṇi prathamānyāhātha kasmādṛkṣāmayoḥ
saṃkrāmatīti sāma vā ṛcaḥ patistadyattatrāpi yathā pituḥ putramevam brūyādyathā
patiṃ santam putram brūyāttādṛktattasmādṛkṣāmayoḥ saṃkrāmati kasmādu triḥ
saṃtanotīti pitaram putram pautraṃ tāṃstatsaṃtanoti tasmādu tebhya eka eva dadāti



8.1.3.[6]

tadyāḥ purastādupadadhāti | tāḥ prāṇabhṛto 'tha yāḥ paścāttāścakṣurbhṛtastā
apānabhṛto 'tha yā dakṣiṇatastā manobhṛtastā u vyānabhṛto 'tha yā uttaratastāḥ
śrotrabhṛtastā udānabhṛto 'tha yā madhye tā vāgbhṛtastā u samānabhṛtaḥ



8.1.3.[7]

tadu ha carakādhvaryavaḥ | anyā evāpānabhṛto vyānabhṛta udānabhṛtaḥ
samānabhṛtaścakṣurbhṛto manobhṛtaḥ śrotrabhṛto vāgbhṛta ityupadadhati na tathā
kuryādatyahaiva rocayantyatro evaitāni sarvāṇi rūpāṇyupadhīyante



8.1.3.[8]

sa vai purastādupadhāya paścādupadadhāti | prāṇo hāpāno bhūtvāṅgulyagrebhya iti
saṃcaratyapāna u ha prāṇo bhūtvāṅgulyagrebhya iti saṃcarati tadyatpurastādupadhāya
paścādupadadhātyenāvevaitatprāṇau saṃtanoti saṃdadhāti tasmādetau prāṇau saṃtatau
saṃhitau



8.1.3.[9]

atha dakṣiṇata upadhāyottarata upadadhāti | vyāno hodāno bhūtvāṅgulyagrebhya iti
saṃcaratyudāna u ha vyāno bhūtvāṅgulyagrebhya iti saṃcarati tadyaddakṣiṇata
upadhāyottarata upadadhātyetāvevaitatprāṇau saṃtanoti saṃdadhāti tasmādetau prāṇau
saṃtatau saṃhitau



8.1.3.[10]

atha yā madhya upadadhāti | sa prāṇastā retaḥsicorvelayopadadhāti pṛṣṭayo vai
retaḥsicau madhyamu pṛṣṭayo madhyata evāsminnetatprāṇaṃ dadhāti sarvata
upadadhāti sarvata evāsminnetatprāṇaṃ dadhātyatho evaṃ haiṣa gudaḥ prāṇaḥ
samantaṃ nābhim paryakno nūcīśca tiraścīścopadadhāti tasmādime 'nvañcaśca
tiryañcaścātmanprāṇāḥ saṃspṛṣṭā upadadhāti prāṇānevaitatsaṃtanoti saṃdadhāti
tasmādime prāṇāḥ saṃtatāḥ saṃhitāḥ



8.1.4.[1]

tā haike puruṣamupārpyopadadhati | eṣa vai prāṇastametā bibhrati yatprāṇam
bibhrati tasmātprāṇabhṛta iti na tathā kuryādeṣo 'haiva prāṇo ya eṣa hiraṇmayaḥ
puruṣastasya tvayamātmā yāvadidamabhyayamagnirvihitastadyaddhāsyaitā aṅga
nābhiprāpnuyuḥ prāṇo hāsya tadaṅgaṃ nābhiprāpnuyādyadu vai prāṇo 'ṅgaṃ
nābhiprāpnoti śuṣyati vā vai tanmlāyati vā tasmādenāḥ
pariśritsvevopārpyopadadhyādatha yā madhya upadadhāti tābhirasyaiṣa ātmā
pūrṇastā u evaitasmādanantarhitāḥ



8.1.4.[2]

tadāhuḥ | yadayam puro bhuvo 'yaṃ dakṣiṇā viśvakarmāyam paścādviśvavyacā
idamuttarātsvariyamupari matiriti samprati diśo 'bhyanūcyante 'tha kasmādenā
akṣṇayādeśeṣūpadadhātīti prāṇā vai prāṇabhṛtastā yatsamprati diśa
upadadhyātprāgapaṃ haivāyam prāṇaḥ saṃcaredatha yadenā evamabhyanūktāḥ
satīrakṣṇayādeśeṣūpadadhāti tasmādayam prāgapam prāṇaḥ sannakṣṇayā
sarvāṇyaṅgāni sarvamātmānamanusaṃcarati



8.1.4.[3]

sa eṣa paśuryadagniḥ | so 'traiva sarvaḥ kṛtsnaḥ saṃskṛtastasya yāḥ
purastādupadadhāti tau bāhū atha yāḥ paścātte sakthyāvatha yā madhya upadadhāti
sa ātmā tā retaḥsicorvelayopadadhāti pṛṣṭayo vai retaḥsicau madhyamu pṛṣṭayo
madhyato hyayamātmā sarvata upadadhāti sarvato hyayamātmā



8.1.4.[4]

tadāhuḥ | yatpūrveṣu gaṇeṣvekaikaṃ stomamekaikam pṛṣṭhamupadadhātyatha
kasmādatra dvau stomau dve pṛṣṭhe upadadhātītyātmā vā asyaiṣa ātmānaṃ
tadaṅgānāṃ jyeṣṭhaṃ variṣṭhaṃ vīryavattamaṃ karoti tasmādayamātmāṅgānāṃ
jyeṣṭho variṣṭho vīryavattamaḥ


8.1.4.[5]

tadāhuḥ | kathamasyaiṣo 'gniḥ sarvaḥ kṛtsna iṣṭakāyāmiṣṭakāyāṃ saṃskṛto bhavatīti
majjā yajurasthīṣṭakā māṃsaṃ sādanaṃ tvakṣūdadohā loma purīṣasya yajurannam
purīṣamevamu hāsyaiṣo 'gniḥ sarvaḥ kṛtsna iṣṭakāyāmiṣṭakāyāṃ saṃskṛto bhavati



8.1.4.[6]

sa eṣa sārvāyuṣo 'gniḥ | sa yo haitamevaṃ sārvāyuṣamagniṃ veda sarvaṃ haivāyureti



8.1.4.[7]

athātaḥ samañcanaprasāraṇasyaiva | saṃcitaṃ haike
samañcanaprasāraṇenetyabhimṛśanti paśureṣa yadagniryadā vai paśuraṅgāni saṃ
cāñcati pra ca sārayatyatha sa tairvīryaṃ karoti



8.1.4.[8]

saṃvatsaro 'si parivatsaro 'si | idāvatsaro 'sīdvatsaro 'si vatsaro 'si uṣasaste
kalpantāmahorātrāste kalpantāmardhamāsāste kalpantām māsāste kalpantāmṛtavaste
kalpantāṃ saṃvatsaraste kalpatām pretyā etyai saṃ cāñca pra ca sāraya suparṇācidasi
tayā devatayāṅgirasvaddhruvaḥ sīdeti



8.1.4.[9]

api ha smāha śāṭyāyaniḥ | sphoṭatorhaikaḥ pakṣayorupaśuśrāvaitenābhimṛṣṭasya
tasmādenametenābhyeva mṛśediti



8.1.4.[10]

atha ha smāha svarhinnāgnajitaḥ | nagnajidvā gāndhāraḥ prāṇo vai
samañcanaprasāraṇaṃ yasminvā aṅge prāṇo bhavati tatsaṃ cāñcati pra ca sārayati
saṃcitamevainam bahiṣṭādabhyanyāttadasminprāṇaṃ samañcanaprasāraṇaṃ dadhāti
tathā saṃ cāñcati pra ca sārayatīti tadahaiva samañcanaprasāraṇaṃ yatsa taduvāca
rājanyabandhuriva tveva taduvāca yannu śataṃ kṛtvo 'tho sahasram
bahiṣṭādabhyanyurna vai tasmiṃste prāṇaṃ dadhyuryo vā ātmanprāṇaḥ sa eva
prāṇastadyatprāṇabhṛta upadadhāti tadasminprāṇaṃ samañcanaprasāraṇaṃ dadhāti
tathā saṃ cāñcati pra ca sārayatyatha lokampṛṇe upadadhātyasyāṃ sraktyāṃ tayorupari
bandhuḥ purīṣaṃ nivapati tasyopari bandhuḥ



8.2.1.[1]

dvitīyāṃ citimupadadhāti | etadvai devāḥ prathamāṃ citiṃ citvā samārohannayaṃ vai
lokaḥ prathamā citirimameva tallokaṃ saṃskṛtya samārohan



8.2.1.[2]

te 'bruvan | cetayadhvamiti citimicateti vāva tadabruvannita ūrdhvamicateti te
cetayamānā etāṃ dvitīyāṃ citimapaśyanyadūrdhvam pṛthivyā
arvācīnamantarikṣātteṣāmeṣa loko 'dhruva ivāpratiṣṭhita iva manasyāsīt



8.2.1.[3]

te 'śvināvabruvan | yuvaṃ vai brahmāṇau bhiṣajau stho yuvaṃ na imāṃ dvitīyāṃ
citimupadhattamiti kiṃ nau tato bhaviṣyatīti yuvameva no 'syā agnicityāyā adhvaryū
bhaviṣyatha iti tatheti tebhya etāmaśvinau dvitīyāṃ citimupādhattāṃ
tasmādāhuraśvināveva devānāmadhvaryū iti



8.2.1.[4]

sa upadadhāti | dhruvakṣitirdhruvayonirdhruvāsīti yadvai sthiraṃ yatpratiṣṭhitaṃ
taddhruvamatha vā eṣāmeṣa loko 'dhruva ivāpratiṣṭhita iva
manasyāsīttamevaitatsthiraṃ dhruvaṃ kṛtvā pratyadhattāṃ dhruvaṃ yonimāsīda
sādhuyeti sthiraṃ yonimāsīda sādhuyetyetadukhyasya ketum prathamaṃ juṣāṇetyayaṃ
vā agnirukhyastasyaiṣa prathamaḥ keturyatprathamā citistaṃ
juṣāṇetyetadaśvinādhvaryū sādayatāmiha tvetyaśvinau hyadhvaryū upādhattām



8.2.1.[5]

kulāyinī ghṛtavatī puraṃdhiriti | kulāyamiva vai dvitīyā citiḥ syone sīda sadane
pṛthivyā iti pṛthivī vai prathamā citistasyai śive syone sīda sadana ityetadabhi tvā
rudrā vasavo gṛṇantvityetāstvāṃ devatā abhigṛṇantvityetadimā brahma pīpihi
saubhagāyetīmā brahmāva saubhagāyetyetadaśvinādhvaryū sādayatāmiha tvetyaśvinau
hyadhvaryū upādhattām



8.2.1.[6]

svairdakṣairdakṣapiteha sīdeti | svena vīryeṇeha sīdetyetaddevānāṃ samne bṛhate
raṇāyeti devānāṃ sumnāya mahate raṇāyetyetatpitevaidhi sūnava ā suśeveti yathā pitā
putrāya syonaḥ suśeva evaṃ suśevaidhītyetatsvāveśā tanvā saṃviśāsvetyātmā vai tanūḥ
svāveśenātmanā saṃviśasvetyetadaśvinādhvaryū sādayatāmiha tvetyaśvinau
hyadhvaryū upādhattām



8.2.1.[7]

pṛthivyāḥ purīṣamasīti | pṛthivī vai prathamā citistasyā etatpurīṣamiva
yaddvitīyāpso nāmeti raso nāmetyetattāṃ tvā viśve abhigṛṇantu devā iti tāṃ tvā sarve
'bhigṛṇantu devā ityetatstomapṛṣṭhā ghṛtavatīha sīdeti yāntstomānasyāṃ taṃsyamāno
bhavati taireṣā stomapṛṣṭhā prajāvadasme draviṇāyajasveti prajāvadasme
draviṇamāyajasvetyetadaśvinādhvaryū sādayatāmiha tvetyaśvinau hyadhvaryū
upādhattām



8.2.1.[8]

tā etā diśaḥ | tā retaḥsicorvelayopadadhātīme vai retaḥsicāvanayostaddiśo dadhāti
tasmādanayordiśaḥ sarvata upadadhāti sarvatastaddiśo dadhāti tasmātsarvato diśaḥ
sarvataḥ samīcīḥ sarvatastatsamīcīrdiśo dadhāti tasmātsarvataḥ samīcyo diśastā
nānopadadhāti nānā sādayati nānā sūdadohasā 'dhivadati nānā hi diśaḥ



8.2.1.[9]

atha pañcamīṃ diśyāmupadadhāti | ūrdhvā ha sā dikṣā yā sordhvā digasau sa ādityo
'mumevaitadādityamupadadhāti tāmantareṇa dakṣiṇāṃ diśyāmupadadhātyamuṃ
tadādityamantareṇa dakṣiṇāṃ diśaṃ dadhāti tasmādeṣo 'ntareṇa dakṣiṇāṃ diśameti


8.2.1.[10]

adityāstvā pṛṣṭhe sādayāmīti | iyaṃ vā aditirasyāmevainametatpratiṣṭhāyām
pratiṣṭhāpayatyantarikṣasya dhartrīṃ viṣṭambhanīṃ diśāmadhipatnīm
bhuvanānāmityantarikṣasya hyeṣa dhartā viṣṭambhano
diśāmadhipatirbhuvanānāmūrmirdrapso apāmasīti raso vā ūrmirviśvakarmā ta ṛṣiriti
prajāpatirvai viśvakarmā prajāpatisṛṣṭāsītyetadaśvinādhvaryū sādayatāmiha
tvetyaśvinau hyadhvaryū upādhattām



8.2.1.[11]

yadvevaitā āśvinīrupadadhāti | prajāpatiṃ visrastaṃ devatā ādāya vyudakrāmaṃstasya
yadūrdhvam pratiṣṭhāyā avācīnam madhyāttadasyāśvināvādāyotkramyātiṣṭhatām



8.2.1.[12]

tāvabravīt | upa metam prati ma etaddhattaṃ yena me yuvamuda !kramiṣṭamiti kiṃ
nau tato bhaviṣyatīti yuvaddevatyameva ma etadātmano bhaviṣyatīti tatheti
tadasminnetadaśvinau pratyadhattām



8.2.1.[13]

tadyā etāḥ pañcāśvinyaḥ | etadasya tadātmanastadyadetā atropadadhāti yadevāsyaitā
ātmanastadasminnetatpratidadhāti tasmādetā atropadadhāti



8.2.1.[14]

dhruvakṣitirdhruvayonirdhruvāsīti | yadvai sthiraṃ yatpratiṣṭhitaṃ taddhruvamatha
vā asyaitadasthiramivādhruvamivātmana āsīttadevaitatsthiraṃ dhruvaṃ kṛtvā
pratyadhattām



8.2.1.[15]

kulāyinī ghṛtavatī puraṃdhiriti | kulāyamiva vā asyaitadātmanaḥ
svairdakṣairdakṣapiteha sīdetyadakṣayatāmevāsyaitadātmanaḥ pṛthivyāḥ
purīṣamasīti purīṣasaṃhitamiva vā asyaitadātmano retaḥsicorvelayā pṛṣṭayo vai
retaḥsicau pṛṣṭisācayamiva vā asyaitadātmanaḥ sarvata upadadhāti sarvato
hyasyaitadaśvināvātmanaḥ pratyadhattām



8.2.1.[16]

atha 'rtavye upadadhāti | ṛtava ete yadṛtavye ṛtūnevaitadupadadhāti śukraśca śuciśca
graiṣmāvṛtū iti nāmanī enayorete nāmabhyāmevaine etadupadadhāti dve iṣṭake
bhavato dvau hi māsāvṛtuḥ sakṛtsādayatyekaṃ tadṛtuṃ karoti



8.2.1.[17]

tadyadete atropadadhāti | saṃvatsara eṣo 'gnirima u lokāḥ saṃvatsarastasya
yadūrdhvam pṛthivyā arvācīnamantarikṣāttadasyaiṣā dvitīyāṃ citistadvasya grīṣma
ṛtustadyadete atropadadhāti



8.2.1.[18]

yadvevaite atropadadhāti | prajāpatireṣo 'gniḥ saṃvatsara u prajāpatistasya
yadūrdhvam pratiṣṭhāyā avācīnam madhyāttadasyaiṣā dvitīyā citistadvasya grīṣma
ṛtustadyadete atropadadhāti yadevāsyaite ātmanastadasminnetatpratidadhāti
tasmādete atropadadhāti



8.2.2.[1]

atha vaiśvadevīrupadadhāti | eṣā vai sā dvītīyā citiryāmebhyastadaśvinā upādhattāṃ
tāmupadhāyedaṃ sarvamabhavatāṃ yadidaṃ kiṃ ca



8.2.2.[2]
te devā abruvan | aśvinau vā idaṃ sarvamabhūtāmupa tajjānīta yathā
vyamihāpyasāmeti te 'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata
yathā vayamihāpyasāmeti te cetayamānā etā iṣṭakā apaśyanvaiśvadevīḥ



8.2.2.[3]

te 'bruvan | aśvinau vā idaṃ
sarvamabhūtāmaśvibhyāmevāśvinościtimanūpadadhāmahā iti te
'śvibhyāmevāśvinościtimanūpādadhata tasmādetāmāśvinī citirityācakṣate
tasmādyathaiva pūrvāsāmudarka evametāsāmiśvibhyāṃ hyevāśvinościtimanūpādadhata




8.2.2.[4]

yadveva vaiśvadevīrupadadhāti | ye vai te viśve devā etāṃ dvitīyāṃ citimapaśyanye ta
etena rasenopāyaṃsta ete tānevaitadupadadhāti tā etāḥ sarvāḥ prajāstā
retaḥsicorvelayopadadhātīme vai retaḥsicāvanayostatprajā dadhāti tasmādanayoḥ
prajāḥ sarvata upadadhāti sarvatastatprajā dadhāti tasmātsarvataḥ prajā diśyā
anūpadadhāti dikṣu tatprajā dadhāti tasmātsarvāsu dikṣu prajāḥ



8.2.2.[5]

yadveva vaiśvadevīrupadadhāti | prajāpatervisrastātsarvāḥ prajā madhyata
udakrāmannetasyā adhi yonestā enametasminnātmanaḥ pratihite prāpadyanta



8.2.2.[6]

sa yaḥ sa prajāpatirvyasraṃsata | ayameva sa yo 'yamagniścīyate 'tha yā asmāttāḥ prajā
madhyata udakrāmannetāstā vaiśvadevya iṣṭakāstadyadetā upadadhāti yā evāsmāttāḥ
prajā madhyata udakrāmaṃstā asminnetatprapādayati retaḥsicorvelayā pṛṣṭayo vai
retaḥsicau madhyamu pṛṣṭayo madhyata evāsminnetāḥ prajāḥ prapādayati sarvata
upadadhāti sarvata evāsminnetāḥ prajāḥ prapādayati



8.2.2.[7]

yadveva vaiśvadevīrupadadhāti | etadvai prajāpatiretasminnātmanaḥ pratihite
'kāmayata prajāḥ sṛjeya prajāyeyeti sa ṛtubhiradbhiḥ prāṇaiḥ saṃvatsareṇāśvibhyāṃ
sayugbhūtvaitāḥ prajāḥ prājanayattathaivaitadyajamāna etābhirdevatābhiḥ
sayugbhūtvaitāḥ prajāḥ prajanayati tasmādu sarvāsveva sajūḥ-sajūrityanuvartate



8.2.2.[8]

sajūrṛtubhiriti | tadṛtūnprājanayadṛtubhirvai sayugbhūtvā
prājanayatsajūrvidhābhirityāpo vai vidhā adbhirhīdaṃ sarvaṃ vihitamadbhirvai
sayugbhūtvā prājanayatsajūrdevairiti taddevānprājanayadyaddevā ityācakṣate
sajūrdevairvayonādhairiti prāṇā vai devā vayonādhāḥ prāṇairhīdaṃ sarvaṃ vayunaṃ
naddhamatho candāṃsi vai devā vayonādhāścandobhirhīdaṃ sarvaṃ vayunaṃ
naddham prāṇairvai sayugbhūtvā prājanayadagnaye tvā vaiśvānarāyeti saṃvatsaro vā
agnirvaiśvānaraḥ saṃvatsareṇa vai sayugbhūtvā prājanayadaśvinādhvaryū sādayatāmiha
tvetyaśvibhyāṃ vai sayugbhūtvā prājanayat



8.2.2.[9]

sajūrvasubhiriti dakṣiṇataḥ | tadvasūnprājanayatsajū rudrairiti
paścāttadrudrānprājanayatsajūrādityairityuttaratastadādityānprājanayatsajūrviśvairdeva
irityupariṣṭāttadviśvāndevānprājanayattā vai samānaprabhṛtayaḥ samānodarkā nānā
madhyatastā yatsamānaprabhṛtayaḥ samānībhirhi devatābhiḥ purastāccopariṣṭācca
sayugbhūtvā prājanayadatha yannānā madhyato 'nyā-anyā hi prajā madhyataḥ
prājanayat



8.2.3.[1]

atha prāṇabhṛta upadadhāti | etadvai devā abruvaṃścetayadhvamiti citimicateti vāva
tadabruvaṃste cetayamānā vāyumeva
citimapaśyaṃstāmasminnadadhustathaivāsminnayametaddadhāti



8.2.3.[2]

prāṇabhṛta upadadhāti | prāṇo vai vāyurvāyumevāsminnetaddadhāti
retaḥsicorvelayeme vai retaḥsicāvanayostadvāyuṃ dadhāti tasmādanayorvāyuḥ sarvata
upadadhāti sarvatastadvāyuṃ dadhāti tasmātsarvato vāyuḥ sarvataḥ samīcīḥ
sarvatastatsamyañcaṃ vāyuṃ dadhāti tasmātsarvataḥ samyaṅbhūtvā sarvābhyo digbhyo
vāti diśyā anūpadadhāti dikṣu tadvāyuṃ dadhāti tasmātsarvāsu dikṣu vāyuḥ



8.2.3.[3]

yadveva prāṇabhṛta upadadhāti | āsvevaitatprajāsu prāṇāndadhāti tā anantarhitā
vaiśvadevībhya upadadhātyanantarhitāṃstatprajābhyaḥ prāṇāndadhāti prāṇam me
pāhyapānam me pāhi vyānam me pāhi cakṣurma urvyā bibhāhi śrotram me
ślokayetyetānevāsvetatkLptānprāṇāndadhāti



8.2.3.[4]

athāpasyā upadadhāti | etadvai devā abruvaṃścetayadhvamiti citimicateti vāva
tadabruvaṃste cetayamānā vṛṣṭimeva
citimapaśyaṃstāmasminnadadhustathaivāsminnayametaddadhāti



8.2.3.[5]

apasyā upadadhāti | āpo vai vṛṣṭirvṛṣṭimevāsminnetaddadhāti retaḥsicorvelayeme vai
retaḥsicāvanayostadvṛṣṭiṃ dadhāti tasmādanayorvarṣati sarvata upadadhāti
sarvatastadvṛṣṭiṃ dadhāti tasmātsarvato varṣati sarvataḥ samīcīḥ sarvatastamīcīṃ
vṛṣṭiṃ dadhāti tasmātsarvataḥ samyaṅbhūtvā sarvābhyo digbhyo varṣati vāyavyā
anūpadadhāti vāyau tadvṛṣṭiṃ dadhāti tasmādyāṃ diśaṃ vāyureti tāṃ diśaṃ
vṛṣṭiranveti



8.2.3.[6]

yadvevāpasyā upadadhāti | eṣvevaitatprāṇeṣvapo dadhāti tā antarhitāḥ prāṇabhṛdbhya
upadadhātyanantarhitāstatprāṇebhyo 'po dadhātyatho annaṃ vā āpo 'nantarhitaṃ
tatprāṇebhyo 'nnaṃ dadhātyapaḥ pinvauṣadhīrjinva dvipādava catuṣpātpāhi divo
vṛṣṭimerayetyetā evaiṣvetatkLptā apo dadhāti



8.2.3.[7]

atha candasyā upadadhāti | etadvai devā abruvaṃścetayadhvamiti citimicateti vāva
tadabruvaṃste cetayamānāḥ paśūneva
citimapaśyaṃstāmasminnadadhustathaivāsminnayametaddadhāti



8.2.3.[8]

candasyā upadadhāti | paśavo vai candāṃsi paśūnevāsminnetaddadhāti sarvata
upadadhāti sarvatastatpaśūndadhāti tasmātsarvataḥ paśavo 'pasyā anūpadadhātyapsu
tatpaśūnpratiṣṭhāpayati tasmādyadā varṣatyatha paśavaḥ pratitiṣṭhanti


8.2.3.[9]

yadveva candasyā upadadhāti | prajāpatervisrastātpaśava udakrāmaṃścandāṃsi bhūtvā
tāngāyatrī cando bhūtvā vayasāpnottadyadgāyatryāpnodetaddhi canda āśiṣṭhaṃ sā
tadbhūtvā prajāpatiretānpaśūnvayasāpnot



8.2.3.[10]

mūrdhā vaya iti | prajāpatirvai mūrdhā sa vayo 'bhavatprajāpatiścanda iti
prajāpatireva cando 'bhavat



8.2.3.[11]

kṣatraṃ vaya iti | prajāpatirvai kṣatraṃ sa vayo 'bhavanmayaṃdaṃ canda iti yadvā
aniruktaṃ tanmayaṃdamanirukto vai prajāpatiḥ prajāpatireva cando 'bhavat


8.2.3.[12]

viṣṭambho vaya iti | prajāpatirvai viṣṭambhaḥ sa vayo 'bhavadadhipatiścanda iti
prajāpatirvā adhipatiḥ prajāpatireva cando 'bhavat



8.2.3.[13]

viśvakarmā vaya iti | prajāparirvai viśvakarmā sa vayo 'bhavatparameṣṭhī canda
ityāpo vai prajāpatiḥ parameṣṭhī tā hi parame sthāne tiṣṭhanti prajāpatireva
parameṣṭhī cando 'bhavat



8.2.3.[14]

tāni vā etāni | catvāri vayāṃsi catvāri candāṃsi tadaṣṭāvaṣṭākṣarā gāyatryeṣā vai sā
gāyatrī yā tadbhūtvā prajāpatiretānpaśūnvayasāpnottasmājjīrṇam paśuṃ vayasāpta
ityācakṣate tasmādu sarvāsveva vayo vaya ityamuvartate 'tha ye 'smātte paśava
udakrāmannete te pañcadaśottare vajro vai paśavo vajraḥ pañcadaśastasmādyasya
paśavo bhavantyapaiva sa pāpmānaṃ hate vajro haiva tasya pāpmānamapahanti
tasmādyāṃ kāṃ ca diśam paśumāneti vajravihitāṃ haiva tāmanveti



8.2.4.[1]

basto vaya iti bastaṃ vayasāpnodvivalaṃ canda ityekapadā vai vivalaṃ canda ekapadā
ha bhūtvājā uccakramuḥ



8.2.4.[2]

vṛṣṇirvaya iti | vṛṣṇiṃ vayasāpnodviśālaṃ canda iti dvipadā vai viśālaṃ cando dvipadā
ha bhūtvāvaya uccakramuḥ



8.2.4.[3]

puruṣo vaya iti | puruṣaṃ vayasāpnottandraṃ canda iti paṅktirvai tandraṃ candaḥ
paṅktirha bhūtvā puruṣā uccakramuḥ



8.2.4.[4]

vyāghro vaya iti | vyāghraṃ vayasāpnodanādhṛṣṭaṃ canda iti virāḍvā anādhṛṣṭaṃ
cando 'nnaṃ vai virāḍannamanādhṛṣṭaṃ virāḍṛ bhūtvā vyāghrā uccakramuḥ


8.2.4.[5]

siṃho vaya iti | siṃhaṃ vayasāpnoccadiścanda ityaticandā vai cadiścandaḥ sā hi sarvāṇi
candāṃsi cādayatyaticandā ha bhūtvā siṃhā uccakramurathāto niruktāneva
paśūnniruktāni candāṃsyupadadhāti



8.2.4.[6]

paṣṭhavāḍvaya iti | paṣṭhavāhaṃ vayasāpnodbṛhatī canda iti bṛhatī ha bhūtvā
paṣṭhavāha uccakramuḥ



8.2.4.[7]

ukṣā vaya iti | ukṣāṇaṃ vayasāpnotkakupcanda iti kakubbha bhūtvokṣāṇa
uccakramuḥ



8.2.4.[8]

ṛṣabho vaya iti | ṛṣabhaṃ vayasāpnotsatobṛhatī canda iti satobṛhatī ha bhūtva
'rṣabhā uccakramuḥ



8.2.4.[9]

anaḍvānvaya iti | anaḍvāhaṃ vayasāpnotpaṅktiścanda iti paṅktirha bhūtvānaḍvāha
uccakramuḥ



8.2.4.[10]

dhenurvaya iti | dhenuṃ vayasāpnojjagatī canda iti jagatī ha bhūtvā dhenava
uccakramuḥ



8.2.4.[11]

tryavirvaya iti | tryaviṃ vayasāpnottriṣṭupcanda iti triṣṭubbha bhūtvā tryavaya
uccakramuḥ



8.2.4.[12]

divyavāḍvaya iti | dityavāhaṃ vayasāpnodvirāṭ canda iti virāḍa bhūtvā dityavāha
uccakramuḥ


8.2.4.[13]

pañcāvirvaya iti | pañcāviṃ vayasāpnodgāyatrī canda iti gāyatrī ha bhūtvā pañcāvaya
uccakramuḥ



8.2.4.[14]

trivatso vaya iti | trivatsaṃ vayasāpnoduṣṇikcanda ityuṣṇiggha bhūtvā trivatsā
uccakramuḥ



8.2.4.[15]

turyavāḍvaya iti | turyavāhaṃ vayasāptodanuṣṭupcanda ityanuṣṭubbha bhūtvā
turyavāha uccakramuḥ



8.2.4.[16]

ete vai te paśavaḥ | yāṃstatprajāpatirvayasāpnotsa vai paśum prathamamāhātha vayo
'tha cando vayasā ca hyenāṃścandasā ca parigatyātmannadhattātmannakuruta
tathaivainānayametadvayasā caiva candasā ca parigatyātmandhatta ātmankurute



8.2.4.[17]

sa eṣa paśuryadagniḥ | so 'traiva sarvaḥ kṛtsnaḥ saṃskṛtastasya yāḥ
purastādupadadhāti śiro 'sya tā atha yā dakṣiṇataścottarataśca sa ātmātha yāḥ
paścāttatpucam



8.2.4.[18]

sa vai purastādevāgra upadadhāti | śiro hi prathamaṃ jāyamānasya jāyate 'tha
dakṣiṇata upadhāyottarata upadadhāti sārdhamayamātmā jāyātā ityatha paścātpucaṃ
hyantato jāyamānasya jāyate



8.2.4.[19]

tadyāni varṣiṣṭhāni candāṃsi | ye sthaviṣṭhāḥ paśavastānmadhya upadadhāti
madhyaṃ tatprati paśuṃ variṣṭhaṃ karoti tasmānmadhyam prati paśurvariṣṭho 'tha
ye vīryavattamāḥ paśavastāndakṣiṇata upadadhāti dakṣiṇaṃ tadardham
paśorvīryavattaraṃ karoti tasmāddakṣiṇo 'rdhaḥ paśorvīyattaraḥ



8.2.4.[20]

pūrvārdhaṃ ca jaghanārdhaṃ cāṇiṣṭhau karoti | yadahāmūścatasrastenainā aṇiṣṭhā
atha yadiha hrasiṣṭhānpaśūnupadadhāti teno etā aṇiṣṭhāḥ pūrvārdhaṃ ca
tajjaghanārdhaṃ ca paśoraṇiṣṭhau karoti tasmātpūrvārdhaśca jaghanārdhaśca
paśoraṇiṣṭhau tasmātpūrvārdhena ca jaghanārdhena ca paśurucca tiṣṭhati saṃ ca
viśatyatha lokampṛṇe upadadhātyasyāṃ sraktyāṃ tayorupari bandhuḥ purīṣaṃ
nivapati tasyopari bandhuḥ



8.3.1.[1]

tṛtīyāṃ citimupadadhāti | etadvai devā dvitīyāṃ citiṃ citvā samārohanyadūrdhvam
pṛthivyā arvācīnamantarikṣāttadeva tatsaṃskṛtya samārohan



8.3.1.[2]

te 'bruvan | cetayadhvamiti citimicateti vāva tadabruvannita ūrdhvamicateti te
cetayamānā antarikṣameva bṛhatīṃ tṛtīyāṃ citimapaśyaṃstebhya eṣa loko 'candayat



8.3.1.[3]

ta indrāgnī abruvan | yuvaṃ na imāṃ tṛtīyāṃ citimupadhattamiti kiṃ nau tato
bhaviṣyatīti yuvameva naḥ śreṣṭhau bhaviṣyatha iti tatheti tebhya etāmindrāgnī
tṛtīyāṃ citimupādhattāṃ tasmādāhurindrāgnī eva devānāṃ śreṣṭhāviti



8.3.1.[4]

sa vā indrāgnibhyāmupadadhāti | viśvakarmaṇā sādayatīndrāgnī ca vai viśvakarmā
caitāṃ tṛtīyāṃ citimapaśyaṃstasmādindrāgnibhyāmupadadhāti viśvakarmaṇā sādayati



8.3.1.[5]

yadvevendrāgnibhyāmupadadhāti | viśvakarmaṇā sādayati prajāpatiṃ visrastaṃ devatā
ādāya vyudakrāmaṃstasyendrāgnī ca viśvakarmā ca madhyamādāyotkamyātiṣṭhan



8.3.1.[6]
tānabravīt | upa meta prati ma etaddhatta yena me yūyamudakramiṣṭeti kiṃ nastato
bhaviṣyatīti yuṣmaddevatyameva ma etadātmano bhaviṣyatīti tatheti
tadasminnetadindrāgnī ca viśvakarmā ca pratyadadhuḥ



8.3.1.[7]

tadyaiṣā madhyamā svayamātṛṇā | etadasya tadātmanastadyadetāmatropadadhāti
yadevāsyaiṣātmanastadasminnetatpratidadhāti tasmādetāmatropadadhāti



8.3.1.[8]

indrāgnī avyathamānām | iṣṭakāṃ dṛṃhataṃ yuvamiti yathaiva yajustathā bandhuḥ
pṛṣṭhena dyāvāpṛthivī antarikṣaṃ ca vibādhasa iti pṛṣṭhena hyeṣā dyāvāpṛthivī
antarikṣaṃ ca vibādhate



8.3.1.[9]

viśvakarmā tvā sādayatviti | viśvakarmā hyetāṃ tṛtīyāṃ citimapaśyadantarikṣasya
pṛṣṭhe vyacasvatīm prathasva tīmityantarikṣasya hyetatpṛṣṭhaṃ
vyacasvatprathasvadantarikṣaṃ yacāntarikṣaṃ dṛṃhāntarikṣam mā hiṃsīrityātmānaṃ
yacātmānaṃ dṛṃhātmānam mā hiṃsīrityetat



8.3.1.[10]

viśvasmai prāṇāyāpānāya | vyānāyodānāyeti prāṇo vai svayamātṛṇā sarvasmā u vā
etasmai prāṇaḥ pratiṣṭhāyai caritrāyetīme vai lokāḥ svayamātṛṇā ima u lokāḥ
pratiṣṭhā caritraṃ vāyuṣṭvābhipātviti vāyuṣṭvābhigopāyatvityetanmahyā svastyeti
mahatyā svastyetyetaccardiṣā śaṃtameneti yaccardiḥ śaṃtamaṃ tenetyetatsādayitvā
sūdadohasādhivadati tasyokto bandhuratha sāma gāyati tasyopari bandhuḥ



8.3.1.[11]

atha diśyā upadadhāti | diśo vai diśyā diśa evaitadupadadhāti tadyābhirado
vāyurdigbhiranantarhitābhirupaittā etāstā evaitadupadadhāti tā u evāmūḥ
purastāddarbhastambaṃ ca logeṣṭakāścopadadhātyasau vā āditya etā amuṃ tadādityaṃ
dikṣvadhyūhati dikṣu cinoti tā yattatraiva syurbahirdhā tatsyurbahirdho vā
etadyoneragnikarma yatpurā puṣkaraparṇāttā yadihāhṛtyopadadhāti tadenā yonau
puṣkaraparṇe pratiṣṭhāpayati tatho haitā abahirdhā bhavanti tā anantarhitāḥ
svayamātṛṇāyā upadadhātyantarikṣaṃ vai madhyamā
svayamātṛṇānantarhitāstadantarikṣāddiśo dadhātyuttarā uttarāstadantarikṣāddiśo
dadhāti retaḥsicorvelayeme vai retaḥsicāvanayostaddiśo dadhāti tasmādanayordiśaḥ
sarvata upadadhāti sarvatastaddiśo dadhāti tasmātsarvato diśaḥ samīcīḥ
sarvatastatsamīcīrdiśo dadhāti tasmātsarvataḥ samīcyo diśaḥ



8.3.1.[12]

yadveva diśyā upadadhāti | candāṃsi vai diśo gāyatrī vai prācī diktraṣṭubdakṣiṇā
jagatī pratīcyanuṣṭubudīcī paṅktirūrdhvā paśavo vai candāṃsyantarikṣam
madhyamā citirantarikṣe tatpaśūndadhāti tasmādantarikṣāyatanāḥ paśavaḥ


8.3.1.[13]

yadveva diśyā upadadhāti | candāṃsi vai diśaḥ paśavo vai candāṃsyannam paśavo
madhyam madhyamā citirmadhyatastadannaṃ dadhāti tā anantarhitāḥ svayamātṛṇāyā
upadadhāti prāṇo vai svayamātṛṇānantarhitaṃ tatprāṇādannaṃ dadhātyuttarā uttaraṃ
tatprāṇādannaṃ dadhāti retaḥsicorvelayā pṛṣṭayo vai retaḥsicau madhyamu pṛṣṭayo
madhyata evāsminnetadannaṃ dadhāti sarvata upadadhāti sarvata evāsminnatadannaṃ
dadhāti



8.3.1.[14]

rāñyasi prācī dik | virāḍasi dakṣiṇā dikṣamrāḍasi pratīcī dikṣvarāḍasyudīcī
digadhipatnyasi bṛhatī digiti nāmānyāsāmetāni nāmagrāhamevainā etadupadadhāti tā
nānopadadhāti nānā sādayati nānā sūdadohasādhivadati nānā hi diśaḥ



8.3.2.[1]

atha viśvajyotiṣamupadadhāti | vāyurvai madhyamā
viśvajyotirvāyurhyevāntarikṣaloke viśvaṃ jyotirvāyumevaitadupadadhāti
tāmanantarhitāṃ diśyābhya upadadhāti dikṣu tadvāyuṃ dadhāti tasmātsarvāsu dikṣu
vāyuḥ



8.3.2.[2]

yadveva viśvajyotiṣamupadadhāti | prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ
prajananamevaitadupadadhāti tāmanantarhitāṃ diśyābhyā upadadhāti dikṣu tatprajā
dadhāti tasmātsarvāsu dikṣu prajāḥ



8.3.2.[3]

viśvakarmā tvā sādayatviti | viśvakarmā hyetāṃ tṛtīyāṃ citimapaśyadantarikṣasya
pṛṣṭhe jyotiṣmatīmityantarikṣasya hyayam pṛṣṭhe jyotiṣmānvāyuḥ



8.3.2.[4]

viśvasmai prāṇāyāpānāya | vyānāyeti prāṇo vai viśvajyotiḥ sarvasmā u vā etasmai
prāṇo
viśvaṃ jyotiryaceti sarvaṃ jyotiryacetyetadvāyuṣṭe 'dhipatiriti vāyumavāsyā adhipatiṃ
karoti sādayitvā sūdadohasādhivadati tasyokto bandhuḥ



8.3.2.[5]
atha 'rtavyā upadadhāti | ṛtava ete yadṛtavyā ṛtūnevaitadupadadhāti nabhaśca
nabhasyaśca vārṣikāvṛtū iti nāmanī enayorete nāmabhyāmevaine etadupadadhāti dve
iṣṭake bhavato dvau hi māsāvṛtuḥ sakṛtsādayatyekaṃ tadṛtuṃ
karotyavakāsūpadadhātyavakābhiḥ pracādayatyāpo vā avakā apastadetasminnṛtau
dadhāti tasmādetasminnṛtau bhūyiṣṭhaṃ varṣati



8.3.2.[6]

athottare | iṣaścorjaśca śāradāvṛtū iti nāmanī enayorete nāmabhyāmevaine
etadupadadhāti dve iṣṭake bhavato dvau hi māsāvṛtuḥ sakṛtsādayatyekaṃ tadṛtuṃ
karotyavakāsūpadadhātyāpo vā avakā apastadetasya 'rtoḥ purastāddadhāti
tasmādetasya 'rtoḥ purastādvarṣati nopariṣṭātpracādayati tasmānna
tathevopariṣṭādvarṣati



8.3.2.[7]

tadyadetā | atropadadhāti saṃvatsara eṣo 'gnirima u lokāḥ
saṃvatsarastasyāntarikṣameva madhyamā citirantarikṣamasya varṣāśaradāvṛt
tadyadetā atropadadhāti yadevāsyaitā ātmanastadasminnetatpratidadhāti tasmādetā
atropadadhāti



8.3.2.[8]

yadvevaitā atropadadhāti | prajāpatireṣo 'gniḥ saṃvatsara u prajāpatistasya
madhyameva madhyamā citirmadhyamasya varṣāśaradāvṛtū tadyadetā atropadadhāti
yadevāsyaitā ātmanastadasminnetatpratidadhāti tasmādetā atropadadhāti



8.3.2.[9]

tā vā etāḥ | catasra ṛtavyā madhyamāyāṃ citā upadadhāti dve-dve itarāsu citiṣu
catuṣpādā vai paśavo 'ntarikṣam madhyamā citirantarikṣe tatpaśūndadhāti
tasmādantarikṣāyatanāḥ paśavaḥ



8.3.2.[10]

yadveva catasraḥ catuṣpādā vai paśavo 'nnam paśavo madhyam madhyamā
citirmadhyatastadannaṃ dadhāti



8.3.2.[11]

yadveva catasraḥ | caturakṣaraṃ vā antarikṣaṃ dvyakṣarā
itarāścitayastadyāvadantarikṣaṃ tāvattatkṛtvopadadhāti


8.3.2.[12]

yadveva catasraḥ | paśureṣa yadagnirmadhyaṃ tatprati paśuṃ variṣṭhaṃ karoti
tasmānmadhyam prati paśurvariṣṭhaḥ



8.3.2.[13]

tā vā etāḥ | catasra ṛtavyāstāsāṃ viśvajyotiḥ pañcamī pañca diśyāstaddaśa daśākṣarā
virāḍannaṃ virāṇmadhyam madhyamā citirmadhyatastadannaṃ dadhāti tā
anantarhitāḥ svayamātṛṇāyā upadadhāti prāṇo vai svayamātṛṇānantarhitaṃ
tatprāṇādannaṃ dadhātyuttarā uttaraṃ tatprāṇādannaṃ dadhāti



8.3.2.[14]

atha prāṇabhṛta upadadhāti | prāṇā vai prāṇabhṛtaḥ prāṇānevaitadupadadhāti tā daśa
bhavanti daśa vai prāṇāḥ pūrvārdha upadadhāti purastāddhīme prāṇā āyurme pāhi
jyotirme yaceti prāṇo vai jyotiḥ prāṇam me yacetyevaitadāha tā anantarhitā ṛtavyābhya
upadadhāti prāṇo vai vāyurṛtuṣu tadvāyum pratiṣṭhāpayati



8.3.3.[1]

atha candasyā upadadhāti | paśavo vai candāṃsyantarikṣam madhyamā citirantarikṣe
tatpaśuṃ dadhāti tasmādantarikṣāyatanāḥ paśavaḥ



8.3.3.[2]

yadveva candasyā upadadhāti | paśavo vai candāṃsyannm paśavo madhyam
madhyamā citirmadhyatastadannaṃ dadhāti



8.3.3.[3]

tā dvādaśa-dvādaśopadadhāti | dvādaśākṣarā vai jagatī paśavo jagatyantarikṣam
madhyamā citirantarikṣe tatpaśūndadhāti tasmādantarikṣāyatanāḥ paśavaḥ



8.3.3.[4]

yadveva dvādaśa-dvādaśa | dvādaśākṣarā vai jagatī paśavo vai jagatyannam paśavo
madhyam madhyamā citirmadhyatastadanna dadhāti tā anantarhitāḥ prāṇabhṛdbhya
upadadhātyanantarhitaṃ tatprāṇebhyo 'nnaṃ dadhātyuttarā uttaraṃ tatprāṇebhyo
'nnaṃ dadhāti


8.3.3.[5]

mā canda iti | ayaṃ vai loko māyaṃ hi loko mita iva pramā canda ityantarikṣaloko
vai pramāntarikṣaloko hyasmāllokātpramita iva pratimā canda ityasau vai lokaḥ
pratimaiṣa hyantarikṣaloke pratimita ivāsrīvayaścanda ityannamasrīvayastadyadeṣu
lokeṣvannaṃ tadasrīvayo 'tho yadebhyo lokebhyo 'nnaṃ sravati tadasrīvayo 'thāto
niruktānyeva candāṃsyupadadhāti



8.3.3.[6]

paṅktiścandaḥ | uṣṇikcando bṛhatī cando 'nuṣṭupcando virāṭ cando gāyatrī
candastriṣṭupcando jagatī canda ityetāni niruktāni virāḍaṣṭamāni
candāṃsyupadadhāti pṛthivī cando 'ntarikṣaṃ canda iti yānyetaddevatyāni candāṃsi
tānyevaitadupadadhātyagnirdevatā vāto devatetyetā vai devatāścandāṃsi
tānyevaitadupadadhāti



8.3.3.[7]

sa vai niruktāni cāniruktāni copadadhāti | sa yatsarvāṇi
niruktānyupādhāsyadantavaddhānnamabhaviṣyadakṣeṣyata hātha
yatsarvāṇyaniruktāni paro 'kṣaṃ hānnamabhaviṣyanna hainadadrakṣyaṃścana
niruktāni cāniruktāni copadadhāti tasmānniruktamannamadyamānaṃ na kṣīyate



8.3.3.[8]

tāni vā etāni | trīṇi dvādaśānyupadadhāti tatṣaṭtriṃśatṣaṭtriṃśadakṣarā bṛhatyeṣā
vai sā bṛhatī yāṃ taddevā antarikṣam bṛhatīṃ tṛtīyāṃ citimapaśyaṃstasyā etasyai devā
uttamāḥ



8.3.3.[9]

yadvevaitā iṣṭakā upadadhāti | prajāpatervisrastātsarvāṇi bhūtāni sarvā diśo 'nu
vyudakrāman



8.3.3.[10]

sa yaḥ sa prajāpatirvyasraṃsata | ayameva sa yo 'yamagniścīyate 'tha yānyasmāttāni
bhūtāni vyudakrāmannetāstā iṣṭakāstadyadetā upadadhāti yānyevāsmāttāni bhūtāni
vyudakrāmaṃstānyasminnetatpratidadhāti



8.3.3.[11]

tadyā daśa prathamā upadadhāti | sa candramāstā daśa bhavanti daśākṣarā
virāḍannaṃ virāḍannamu candramā atha yā uttarāḥ ṣaṭtriṃśadardhamāsāśca te
māsāśca caturviṃśatirardhamāsā dvādaśa māsāścandramā vai saṃvatsaraḥ sarvāṇi
bhūtāni



8.3.3.[12]

taṃ yatra devāḥ samaskurvan | tadasminnetāni sarvāṇi bhūtāni madhyato
'dadhustathaivāsminnayametaddadhāti tā anantarhitā ṛtavyābhya upadadhātyṛtuṣu
tatsarvāṇi bhūtāni pratiṣṭhāpayati



8.3.4.[1]

atha vālakhilyā upadadhāti | prāṇā vai vālakhilyāḥ prāṇānevaitadupadadhāti tā
yadvālakhilyā nāma yadvā urvarayorasambhinnam bhavati khila iti vai tadācakṣate
vālamātrādu heme prāṇā asambhinnāste yadvālasātrādasambhinnāstasmādvālakhilyāḥ



8.3.4.[2]

sa vai sapta purastādupadadhāti | sapta paścāttadyāḥ sapta purastādupadadhāti ya
eveme sapta purastātprāṇāstānasminnetaddadhāti



8.3.4.[3]

atha yāḥ sapta paścāt | eṣāmevaitatprāṇānāmetānprāṇānpratīnkaroti
tasmādyadebhirannamatti tadetairatyeti



8.3.4.[4]

yadveva sapta purastādupadadhāti | sapta vā ime purastātprāṇāścatvāri dorbāhavāṇi
śiro grīvā yadūrdhvaṃ nābhestatsaptamamaṅge 'ṅge hi prāṇa ete vai sapta
purastātprāṇāstānasminnetaddadhāti



8.3.4.[5]

atha yāḥ sapta paścāt | sapta vā ime paścātprāṇāścatvāryūrvaṣṭhīvāni dvai pratiṣṭhe
yadavāṅnābhestatsaptamamaṅge 'ṅge hi prāṇa ete vai sapta
paścātprāṇāstānasminnetaddadhāti



8.3.4.[6]

mūrdhāsi rāṭ | dhruvāsi dharuṇā dhartryasi dharaṇī yantrī rāḍyantryasi yamanī
dhruvāsi dharitrītyetānevāsminnetaddhruvānprāṇānyacati



8.3.4.[7]

yadveva vālakhilyā upadadhāti | etadvai devā
vālakhilyābhirevemāṃlokāntsamayuritaścordhvānamutaścārvācastathaivaitadyajamāno
vālakhilyābhirevemāṃlokāntsaṃyātītaścordhvānamutaścārvācaḥ



8.3.4.[8]

mūrdhāsi rāḍitīmaṃ lokamarohan | dhruvāsi dharuṇetyantarikṣalokaṃ dhartryasi
dharaṇītyamuṃ dharaṇītyamuṃ lokamāyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya
tveti catvāraścatuṣpādāḥ paśavo 'nnam paśavasta etaiścaturbhiścatuṣpādaiḥ
paśubhiretenānnenāmuṣmiṃloke pratyatiṣṭhaṃstathaivaitadyajamāna
etaiścaturbhiścatuṣpādaiḥ paśubhiretenānnenāmuṣmiṃloke pratitiṣṭhati



8.3.4.[9]

sa sa parāṅiva rohaḥ | iyamu vai pratiṣṭhā te devā imām
pratiṣṭhāmabhipratyāyaṃstathaivaitadyajamāna imām prati ṣāmabhipratyaiti



8.3.4.[10]

yantri rāḍityamuṃ lokamarohan | yantryasi yamanītyantarikṣalokaṃ dhruvāsi
dharitrītīmaṃ lokamiṣe tvorje tvā rayyai tvā poṣāya tveti catvāraścatuṣpādāḥ
paśavo 'nnam paśavasta etaiścaturbhiścatuṣpādaiḥ paśubhiretenānnenāsmiṃloke
pratyatiṣṭhaṃstathaivaitadyajamāna etaiścaturbhiścatuṣpādaiḥ
paśubhiretenānnenāsmiṃloke pratitiṣṭhati



8.3.4.[11]

athātaḥ saṃskṛtireva | yā amūrekādaśeṣṭakā upadadhāti yo 'sau prathamo
'nuvākastadantarikṣaṃ sa ātmā tadyattā ekādaśa bhavantyekādaśākṣarā vai
triṣṭuptraiṣṭubhamantarikṣamatha yā uttarāḥ ṣaṣṭiḥ sa vāyuḥ sa prajāpatiḥ so 'gniḥ
sa yajamānaḥ



8.3.4.[12]

tadyāḥ purastādupadadhāti | śiro 'sya tāstā daśa bhavanti daśa vai prāṇāḥ prāṇā u vai
śiraḥ pūrvārdha upadadhāti purastāddhīdaṃ śiraḥ



8.3.4.[13]

atha yā dakṣiṇataḥ | yadūrdhvam madhyādavācīnaṃ śīrṣṇastadasya tā atha yāḥ
paścādyadūrdhvam pratiṣṭhāyā avācīnam madhyāttadasya tāḥ pratiṣṭhaivottarataḥ



8.3.4.[14]

tadyāḥ sapta purastādvālakhilyā upadadhāti | ya eveme sapta
purastātprāṇāstānasminnetaddadhāti tā anantarhitā etābhyo daśabhya
upadadhātyanantarhitāṃstacīrṣṇaḥ prāṇāndadhāti



8.3.4.[15]

atha yāḥ sapta paścāt | ya eveme sapta paścātprāṇāstānasminnetaddadhāti tā
anantarhitā etābhyo dvādaśabhya upadadhātyanantarhitāṃstadātmanaḥ prāṇāndadhāti
sa eṣa vāyuḥ prajāpatirasmiṃstraiṣṭubhe 'ntarikṣe samantam paryaknastadyattṛtīyāṃ
citimupadadhāti vāyuṃ caiva tadantarikṣaṃ ca saṃkkṛtyopadhatte 'tha lokampṛṇe
upadadhātyasyāṃ sraktyāṃ tayorupari bandhuḥ purīṣaṃ nivapati tasyopari bandhuḥ



8.4.1.[1]

caturthīṃ citimupadadhāti | etadvai devāstṛtīyāṃ citiṃ citvā samārohannantarikṣaṃ
vai tṛtīyā citirantarikṣameva tatsaṃskṛtya samārohan



8.4.1.[2]

te 'bruvan | cetayadhvamiti citimicateti vāva tadabruvannita ūrdhvamicateti te
cetayamānā etāṃ caturthīṃ citimapaśyanyadūrdhvamantarikṣādarvācīnaṃ
divasteṣāmeṣā loko 'dhruva ivāpratiṣṭhita ivamanasyāsīt



8.4.1.[3]

te brahmābruvan | tvāmihopadadhāmahā iti kim me tato bhaviṣyatīti tvameva naḥ
śreṣṭham bhaviṣyasīti tatheti te 'tra brahmopādadhata tasmādāhurbrahmaiva
devānāṃ śreṣṭhamiti tadetayā vai caturthyā cityeme dyāvāpṛthivī viṣṭabdhe brahma
vai caturthī citistasmādāhurbrahmaṇā dyāvāpṛthivī viṣṭabdhe iti stomānupadadhāti
prāṇā vai stomāḥ prāṇā u vai brahma brahmaivaitadupadadhāti



8.4.1.[4]

yadveva stomānupadadhāti | etadvai devāḥ prajāpatimabruvaṃstvāmihopadadhāmahā
iti tatheti sa vai nābravītkim me tato bhaviṣyatīti yadu ha kiṃ ca
prajāpatirdeveṣvīṣe kimasmākaṃ tato bhaviṣyatītyevocustasmādu haitadyatpitā
putreṣvicate kimasmākaṃ tato bhaviṣyatītyevāhuratha yatputrāḥ pitari
tathetyevāhaivaṃ hi tadagre prajāpatiśca devāśca samavadanta stomānupadadhāti
prāṇā vai stomāḥ prāṇā u vai prajāpatiḥ prajāpatimevaitadupadadhāti



8.4.1.[5]

yadveva stomānupadadhāti | ye vai te prāṇā ṛṣaya etāṃ caturthīṃ citimapaśyanye ta
etena rasenopāyaṃsta ete tānevaitadupadadhāti stomānupadadhāti prāṇā vai stomāḥ
prāṇā u vā ṛṣaya ṛṣīnevaitadupadadhāti



8.4.1.[6]

yadveva stomānupadadhāti | prajāpatiṃ visrastaṃ devatā ādāya vyudakrāmaṃstasya
yudūrdhvam madhyādavācīnaṃ śīrṣṇastadasya vāyurādāyotkramyātiṣṭhaddevatāśca
bhūtvā saṃvatsararūdāṇi ca



8.4.1.[7]

tamabravīt | upa mehi prati ma etaddhehi yena me tvamudakramīriti kim me tato
bhaviṣyatīti tvaddevatyameva ma etadātmano bhaviṣyatīti tatheti
tadasminnetadvāyuḥ pratyapadhāt



8.4.1.[8]

tadyā etā aṣṭādaśa prathamāḥ | etadasya tadātmanastadyadetā atropadadhāti
yadevāsyaitā ātmanastadasminnetatpratidadhāti tasmādetā atropadadhāti
stomānupadadhāti prāṇā vai stomāḥ prāṇāu vai vāyurvāyumevaitadupadadhāti



8.4.1.[9]

sa purastādupadadhāti | āśustrivṛditi ya eva trivṛtstomastaṃ tadupadadhāti
tadyattamāhāśurityeṣa hi stomānāmāśiṣṭho 'tho vāyurvā āśustrivṛtsa eṣu triṣu
lokeṣu vartate tadyattamāhāśurityeṣa hi sarveṣām bhūtānāmāśiṣṭho vāyurha bhūtvā
purastāttasthau tadeva tadrūpamupadadhāti



8.4.1.[10]

bhāntaḥ pañcadaśa iti | ya eva pañcadaśa stomastaṃ tadupadadhāti tadyattamāha
bhānta iti vajro vai bhānto vajraḥ pañcadaśo 'tho candramā vai bhāntaḥ pañcadaśaḥ
sa ca pañcadaśāhānyāpūryate pañcadaśāpakṣīyate tadyattamāha bhānta iti bhāti hi
candramāścandramā ha bhūtvā dakṣiṇatastasthau tadeva tadrūpamupadadhāti


8.4.1.[11]

vyomā saptadaśa iti | ya eva saptadaśa stomastaṃ tadupadadhāti tadyattamāha
vyometi prajāpatirvai vyomā prajāpatiḥ saptadaśo 'tho saṃvatsaro vāva vyomā
saptadaśastasya dvādaśa māsāḥ pañca 'rtavastadyattamāha vyometi vyomā hi
saṃvatsaraḥ saṃvatsaro ha bhūtvottaratastasthau tadeva tadrūpamupadadhāti



8.4.1.[12]

dharuṇa ekaviṃśa iti | ya evaikaviṃśa stomastaṃ tadupadadhāti tadyattamāha dharuṇa
iti pratiṣṭhā vai dharuṇaḥ pratiṣṭhaikaviṃśo 'tho asau vā ādityo dharuṇa
ekaviṃśastasya dvādaśa māsāḥ pañca 'rtavastraya ime lokā asāvevādityo dharuṇa
ekaviṃśastadyattamāha dharuṇa iti yadā hyevaiṣo 'stametyathedaṃ sarvaṃ dhriyata
ādityo ha bhūtvā paścāttasthau tadeva tadrūpamupadadhātyatha
saṃvatsararūpāṇyupadadhāti



8.4.1.[13]

pratūrtiraṣṭādaśa iti | ya evāṣṭādaśa stomastaṃ tadupadadhātyatho saṃvatsaro vāva
pratūrtiraṣṭādaśastasya dvādaśa māsāḥ pañca 'rtavaḥ saṃvatsara eva
pratūrtiraṣṭādaśastadyattamāha pratūrtiriti saṃvatsaro hi sarvāṇi bhūtāni pratirati
tadeva tadrūpamupadadhāti



8.4.1.[14]

tapo navadaśa iti | ya eva navadaśa stomastaṃ tadupadadhātyatho saṃvatsaro tapo
navadaśastasya dvādaśa māsāḥ ṣaḍṛtavaḥ saṃvatsara eva tapo navadaśastadyattamāha
tapa iti saṃvatsaro hi sarvāṇi bhūtāni tapati tadeva tadrūpamupadadhāti



8.4.1.[15]

abhīvartaḥ saviṃśa iti | ya eva saviṃśa stomastaṃ tadupadadhātyatho saṃvatsaro vā
abhīvartaḥ saviṃśastasya dvādaśa māsāḥ sapta 'rtavaḥ saṃvatsara evābhīvartaḥ
saviṃśastadyattamāhābhīvarta iti saṃvatsaro hi sarvāṇi bhūtānyabhivartate tadeva
tadrūpamupadadhāti



8.4.1.[16]

varco dvāviṃśa iti | ya eva dvāviṃśa stomastaṃ tadupadadhātyatho saṃvatsaro vāva
varco dvāviṃśastasya dvādaśa māsāḥ sapta 'rtavo dve ahorātre saṃvatsara eva varco
dvāviṃśastadyattamāha varca iti saṃvatsaro hi sarveṣām bhūtānāṃ
varcasvitamastadeva tadrūpamupadadhāti



8.4.1.[17]

sambharaṇastrayoviṃśa iti ya eva trayoviṃśa stomastaṃ tadupadadhātyatho saṃvatsaro
vāva sambharaṇastrayoviṃsastasya trayodaśa māsā sapta 'rtavo dve ahorātre saṃvatsara
eva sambharaṇastrayoviṃśastadyattamāha sambharaṇa iti saṃvatsaro hi sarvāṇi bhūtāni
sambhṛtastadeva tadrūpamupadadhāti



8.4.1.[18]

yoniścaturviṃśa iti | ya eva caturviṃśa stomastaṃ tadupadadhātyatho saṃvatsaro vāva
yoniścaturviṃśastasya caturviṃśatirardhamāsāstadyattamāha yoniriti saṃvatsaro hi
sarveṣām bhūtānāṃ yonistadeva tadrūpamupadadhāti



8.4.1.[19]

garbhāḥ pañcaviṃśa iti | ya eva pañcaviṃśa stomastaṃ tadupadadhātyatho saṃvatsaro
vāva garbhāḥ pañcaviṃśastasya caturviṃśatirardhamāsāḥ saṃvatsara eva garbhāḥ
pañcaviṃśastadyattamāha garbhā iti saṃvatsaro ha trayodaśo māso garbho bhūtva
'rtūnpraviśati tadeva tadrūpamupadadhāti



8.4.1.[20]

ojastriṇava iti | ya eva triṇava stomastaṃ tadupadadhāti tadyattamāhauja iti v!jro vā
ojo vajrastriṇavo 'tho saṃvatsaro vā ojastriṇavastasya caturviṃśatirardhamāsā dve
ahorātre saṃvatsara evaujastriṇavastadyattamāhauja iti saṃvatsaro hi sarveṣām
bhūtānāmojasvitamastadeva tadrūpamupadadhāti



8.4.1.[21]

kraturekatriṃśa iti | ya evaikatriṃśa stomastaṃ tadupadadhātyatho saṃvatsaro vāva
kraturekatriṃśastasya caturviṃśatirardhamāsāḥ ṣadṛtavaḥ saṃvatsara eva
kraturekatriṃśastadyattamāha kraturiti saṃvatsaro hi sarvāṇi bhūtāni karoti tadeva
tadrūpamupadadhāti



8.4.1.[22]

pratiṣṭhā trayastriṃśa iti | ya eva trayastriṃśa stomastaṃ tadupadadhāti tadyattamāha
pratiṣṭheti pratiṣṭhā hi trayastriṃśo 'tho saṃvatsaro vāva pratiṣṭhā trayastriṃśastasya
caturviṃśatirardhamāsāḥ ṣadṛtavo dve ahorātre saṃvatsara eva pratiṣṭhā
trayastriṃśastadyattamāha pratiṣṭheti saṃvatsaro hi sarveṣām bhūtānām pratiṣṭhā
tadeva tadrūpamupadadhāti



8.4.1.[23]
bradhnasya viṣṭapaṃ catustriṃśa iti | ya eta catustriṃśa stomastaṃ tadupadadhātyatho
saṃvatsaro vāva bradhnasya viṣṭapaṃ catustriṃśastasya caturviṃśatirardhamāsāḥ sapta
'rtavo dve ahorātre saṃvatsara eva bradhnasya viṣṭapaṃ catustriṃśastadyattamāha
bradhnasya viṣṭapamiti svārājyaṃ vai bradhnasya viṣṭapaṃ svārājya
catustriṃśastadeva tadrūpamupadadhāti



8.4.1.[24]

nākaḥ ṣaṭtriṃśa iti | ya eva ṣaṭtriṃśa stomastaṃ tadupadadhātyatho saṃvatsaro vāva
nākaḥ ṣaṭtriṃśastasya caturviṃśatirardhamāsā dvādaśa māsāstadyattamāha nāka iti na
hi tatra gatāya kasmai canākam bhavatyatho saṃvatsaro vāva nākaḥ saṃvatsaraḥ
svargo lokastadeva tadrūpamupadadhāti



8.4.1.[25]

vivarto 'ṣṭācatvāriṃśa iti | ya evāṣṭācatvariṃśa stomastaṃ tadupadadhātyatho
saṃvatsaro vāva vivarto 'ṣṭācatvāriṃśastasya ṣaḍviṃśatirardhamāsāstrayodaśa māsāḥ
sapta 'rtavo dve ahorātre tadyattamāha vivarta iti saṃvatsarāddhi sarvāṇi bhūtāni
vivartante tadeva tadrūpamupadadhāti



8.4.1.[26]

dhartraṃ catuṣṭoma iti | ya eva catuṣṭoma stomastaṃ tadupadadhāti tadyattamāha
dhartramiti pratiṣṭhā vai dhartram pratiṣṭhā catuṣṭomo 'tho vāyurvāva dhartraṃ
catuṣṭomaḥ sa ābhiścatasṛbhirdigbhi stute tadyattamāha dhartramiti pratiṣṭhā vai
dhartraṃ vāyuru sarveṣām bhūtānām pratiṣṭhā tadeva tadrūpamupadadhāti sa vai
vāyumeva prathamamupadadhāti vāyumuttamaṃ vāyunaiva tadetāni sarvāṇi
bhūtānyubhayataḥ parigṛhṇāti



8.4.1.[27]

tā vā etāḥ | aṣṭādaśeṣṭakā upadadhāti tau dvau trivṛtau prāṇo vai trivṛdvāyuru prāṇo
vāyureṣā citiḥ



8.4.1.[28]

yadvevāṣṭādaśa | aṣṭādaśo vai saṃvatsaro dvādaśa māsāḥ pañca 'rtavaḥ saṃvatsara
eva prajāpatiraṣṭādaśaḥ prjāpatiragniryāvānagniryāvatyasya mātrā
tāvattatkṛtvopadadhāti



8.4.2.[1]

atha spṛta upadadhāti | etadvai prajāpatiretasminnātmanaḥ pratihite sarvāṇi bhūtāni
garbhyabhavattānyasya garbha eva santi pāpmā mṛtyuragṛhṇāt



8.4.2.[2]

sa devānabravīt | yuṣmābhiḥ sahemāni sarvāṇi bhūtāni pāpmano mṛtyo spṛṇavānīti
kiṃ nastato bhaviṣyatīti vṛṇīdhvamityabravīttam bhāgo no 'stvityeke
'bruvannādhipatyaṃ no 'stvityeke sa bhāgamekebhyaḥ kṛtvādhipatyamekebhyaḥ sarvāṇ
i bhūtāni pāpmano mṛtyoraspṛṇodyadaspṛṇottasmātspṛtastathaivaitadyajamāno
bhāgamekebhyaḥ kṛtvādhipatyamekebhyaḥ sarvāṇi bhūtāni pāpmano mṛtyo spṛṇoti
tasmādu sarvāsveva spṛtaṃ-spṛtamityanuvartate



8.4.2.[3]

agnirbhāgo 'si | dīkṣāyā ādhipatyamiti vāgvai dīkṣāgnaye bhāgaṃ kṛtvā vāca
ādhipatyamakarodbrahma spṛtaṃ trivṛtstoma iti brahma prajānāṃ trivṛtā stomena
pāpmanā mṛtyoraspṛṇot



8.4.2.[4]

indrasya bhāgo 'si | viṣṇorādhipatyamitīndrāya bhāgaṃ kṛtvā viṣṇava
ādhipatyamakarotkṣatraṃ spṛtam pañcadaśa stoma iti kṣatram prajānām
pañcadaśena stomena pāpmano mṛtyoraspṛṇot


8.4.2.[5]

nṛcakṣasām bhāgo 'si | dhāturādhipatyamiti devā vai nṛcakṣaso devebhyo bhāgaṃ
kṛtvā dhātra ādhipatyamakarojjanitraṃ spṛtaṃ saptadaśa stoma iti viḍvai janitraṃ
viśam prajānāṃ saptadaśena stomena pāpmano mṛtyoraspṛṇot



8.4.2.[6]

mitrasya bhāgo 'si | varuṇasyādhipatyamiti prāṇo vai mitro 'pāno varuṇaḥ prāṇāya
bhāgaṃ kṛtvāpānāyādhipatyamakaroddivo vṛṣṭirvāta spṛta ekaviṃśa stoma iti vṛṣṭiṃ
ca vātaṃ ca prajānāmekaviṃśena stomena pāpmano mṛtyoraspṛṇot



8.4.2.[7]

vasūnām bhāgo 'si | rudrāṇāmādhipatyamiti prāṇo vai mitro 'pāno varuṇaḥ prāṇāya
bhāgaṃ kṛtvāpānāyādhipatyamakaroddivo vṛṣṭirvāta spṛta ekaviṃśa stoma iti vṛṣṭiṃ
ca vātaṃ ca prajānāmekaviṃśena stomena pāpmano mṛtyoraspṛṇot


8.4.2.[8]

ādityānām bhāgo 'si | marutāmādhipatyamityādityebhyo bhāgaṃ kṛtvā marudbhya
ādhipatyamakarodgarbhā spṛtāḥ pañcaviṃśa stoma iti garbhānprajānām pañcaviṃśena
stomena pāpmano mṛtyoraspṛṇot



8.4.2.[9]

adityai bhāgo 'si | pūṣṇaṃ ādhipatyamitīyaṃ vā aditirasyai bhāgaṃ kṛtvā pūṣṇa
ādhipatyamakarodoja spṛtaṃ triṇava stoma ityojaḥ prajānāṃ triṇavena stomena
papmano mṛtyoraspṛṇot



8.4.2.[10]

devasya saviturbhāgo 'si | bṛhaspaterādhipatyamiti devāya savitre bhāgaṃ kṛtvā
bṛhaspataya ādhipatyamakarotsamīcīrdiśa spṛtāścatuṣṭoma stoma iti sarvā diśaḥ
prajānāṃ catuṣṭomena stomena pāpmano mṛtyoraspṛṇot



8.4.2.[11]

yavānām bhāgo 'si | ayavānāmādhipatyamiti pūrvapakṣā vai yavā aparapakṣā
ayavāste hīdaṃ sarvaṃ yuvate cāyuvate ca pūrvapakṣebhyo bhāgaṃ
kṛtvāparapakṣebhya ādhipatyamakarotprajā spṛtāścatuścatvāriṃśa stoma iti sarvāḥ
prajāścatuścatvāriṃśena stomena pāpmano mṛtyoraspṛṇot



8.4.2.[12]

ṛbhūṇām bhāgo 'si | viṣveṣāṃ devānāmādhipatyamityṛbhubhyo bhāgaṃ kṛtvā
viśvebhyo devebhya ādhipatyamakarodbhūtaṃ spṛtaṃ trayastriṃśa stoma iti sarvāṇi
bhūtāni trayastriṃśena stomena pāpmano mṛtyoraspṛṇottathaivaitadyajamānaḥ sarvāṇi
bhūtāni trayastriṃśena stomena pāpmano mṛtyo spṛṇoti



8.4.2.[13]

tā vā etā daśeṣṭakā upadadhāti | daśākṣarā virāḍvirāḍagnirdaśa diśo diśo 'gnirdaśa
prāṇāḥ prāṇā agniryāvānagniryāvatyasya mātrā tāvataiva tadetāni sarvāṇi bhūtāni
pāpmano mṛtyo spṛṇoti



8.4.2.[14]

atha 'rtavye upadadhāti | ṛtava ete yadṛtavye ṛtūnevaitadupadadhāti sahaśca
sahasyaśca haimantikāvṛtū iti nāmanī enayorete nāmabhyāmevaine etadupadadhāti
dve iṣṭake bhavato dvau hi māsāvṛtuḥ sakṛtsādayatyekaṃ tadṛtuṃ karoti


8.4.2.[15]

tadyadete atropadadhāti | saṃvatsara eṣo 'gnirima u lokāḥ saṃvatsarastasya
yadūrdhvamantarikṣādarvācīnaṃ divastadasyaiṣā caturthī citistadvasya hemanta
ṛtustadyadete atropadadhāti yadevāsyaite ātmanastadasminnetatpratidadhāti
tasmādete atropadadhāti



8.4.2.[16]

yadvevaite atropadadhāti | prajāpatireṣo 'gniḥ saṃvatsara u prajāpatistasya
yadūrdhvam madhyādavācīnaṃ śīrṣṇastadasyaiṣā caturthī citistadvasya hemanta
ṛtustadyadete atropadadhāti yadevāsyaite ātmanastadasminnetatpratidadhāti
tasmādete atropadadhāti



8.4.3.[1]

atha sṛṣṭīrupadadhāti | etadvai prajāpatiḥ sarvāṇi bhūtāni pāpmano
mṛtyormuktvākāmayata prajāḥ sṛjeya prajāyeyeti



8.4.3.[2]

sa prāṇānabravīt | yuṣmābhiḥ sahemāḥ prajāḥ prajanayānīti te vai kena stoṣyāmaha
iti mayā caiva yuṣmābhiśceti tatheti te prāṇaiścaiva prajāpatinā cāstuvata yadu ha kiṃ
ca devāḥ kurvate stomenaiva tatkurvate yajño vai stomo yajñenaiva tatkurvate
tasmādu sarvāsvevāstuvatāstuvatetyanuvartate



8.4.3.[3]

ekayāstuvateti | vāgvā ekā vācaiva tadastuvata prajā adhīyanteti prajā atrādhīyanta
prajāpatiradhipatirāsīditi prajāpatiratrādhipatirāsīt



8.4.3.[4]

tisṛbhirastuvateti | trayo vai prāṇāḥ prāṇa udāno vyānastaireva tadastuvata
brahmāsṛjyateti brahmātrāsṛjyata brahmaṇaspatiradhipatirāsīditi
brahmaṇaspatiratrādhipatirāsīt



8.4.3.[5]

pañcabhirastuvateti | ya eveme manaḥpañcamāḥ prāṇāstaireva tadastuvata
bhūtānyasṛjyanteti bhūtānyatrāsṛjyanta bhūtānām patiradhipatirāsīditi bhūtānām
patiratrādhipatirāsīt



8.4.3.[6]

saptabhirastuvateti | ya eveme sapta śīrṣanprāṇāstaireva tadastuvata sapta ṛṣayo
'sṛjyanteti sapta 'rṣayo 'trāsṛjyanta dhātādhipatirāsīditi dhātātrādhipatirāsīt



8.4.3.[7]

navabhirastuvateti | nava vai prāṇāḥ sapta śīrṣannavāñcau dvau taireva tadastuvata
pitaro 'sṛjyanteti pitaro 'trāsṛjyantāditiradhipatnyāsīdityaditiratrādhipatnyāsīt



8.4.3.[8]

ekādaśabhirastuvateti | daśa prāṇā ātmaikādaśastenaiva tadastuvata ṛtavo
'sṛjyantetyṛtavo 'trāsṛjyantārtavā adhipataya āsannityārtavā atrādhipataya āsan



8.4.3.[9]

trayodaśabhirastuvateti | daśa prāṇā dve pratiṣṭhe ātmā trayodaśastenaiva tadastuvata
māsā asṛjyanteti māsā atrāsṛjyanta saṃvatsaro 'dhipatirāsīditi saṃvatsaro
'trādhipatirāsīt



8.4.3.[10]

pañcadaśabhirastuvateti | daśa hastyā aṅgulayaścatvāri dorbāhavāṇi yadūrdhvaṃ
nābhestatpañcadaśaṃ tenaiva tadastuvata kṣatramasṛjyateti kṣatramasṛjyateti
kṣatramatrāsṛjyatendro 'dhipatirāsīditīndro 'trādhipatirāsīt



8.4.3.[11]

saptadaśabhirastuvateti | daśa pādyā aṅgulayaścatvāryūrvaṣṭhīvāni dve pratiṣṭhe
yadavāṅnābhestatsaptadaśaṃ tenaiva tadastuvata grāmyāḥ paśavo 'sṛjyanteti grāmyāḥ
paśavo 'trāsṛjyanta bṛhaspatiradhipatirāsīditi bṛhaspatiratrādhipatirāsīt



8.4.3.[12]

navadaśabhirastuvateti | daśa hastyā aṅgulayo nava prāṇāstaireva tadastuvata
śūdrāryāvasṛjyetāmiti śūdrāryāvatrāsṛjyetāmahorātre adhipatnī āstāmityahorātre
atrādhipatnī āstām


8.4.3.[13]

ekaviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśastenaiva
tadastuvataikaśaphāḥ paśavo 'sṛjyantetyekaśaphāḥ paśavo 'trāsṛjyanta varuṇo
'dhipatirāsīditi varuṇo 'trādhipatirāsīt



8.4.3.[14]

trayoviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyā dve pratiṣṭhe ātmā
trayoviṃśastenaiva tadastuvata kṣudrāḥ paśavo 'sṛjyanteti kṣudrāḥ paśavo
'trāsṛjyanta pūṣādhipatirāsīditi pūṣādhipatirāsīt



8.4.3.[15]

pañcaviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyāścatvāryaṅgānyātmā
paścaviṃśastenaiva tadastuvatāraṇyāḥ paśavo 'sṛjyantetyāraṇyāḥ paśavo 'trāsṛjyanta
vāyuradhipatirāsīditi vāyuratrādhipatirāsīt



8.4.3.[16]

saptaviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyāścatvāryaṅgāni dve pratiṣṭhe
ātmā saptaviṃśastenaiva tadastuvata dyāvāpṛthivī vyaitāmiti dyāvāpṛthivī atra vyaitāṃ
vasavo rudrā ādityā anuvyāyanniti vasavo rudrā ādityā atrānuvyāyaṃsta evādhipataya
āsanniti ta u evātrādhipataya āsan



8.4.3.[17]

navaviṃśatyāstuvateti | daśa hastyā aṅgulayo daśa pādyā nava prāṇāstaireva
tadastuvata vanaspatayo 'sṛjyanteti vanaspatayo 'trāsṛjyanta somo 'dhipatirāsīditi
somo 'trādhipatirāsīt



8.4.3.[18]

ekatriṃśatāstuvateti | daśa hastyā aṅgulayo daśa pādyā daśa prāṇā
ātmaikatriṃśastenaiva tadastuvata prajā asṛjyanteti prajā atrāsṛjyanta
yavāścāyavāścādhipataya āsanniti pūrvapakṣāparapakṣā evātrādhipataya āsan



8.4.3.[19]

trayastriṃśatāstuvateti | daśa hastyā aṅgulayo daśa pādyā daśa prāṇā dve pratiṣṭhe
ātmā trayastriṃśastenaiva tadastuvata bhūtānyaśāmyanniti sarvāṇi
bhūtānyatrāśāmyanprajāpatiḥ parameṣṭhyadhipatirāsīditi prajāpatiḥ
parameṣṭhyatrādhipatirāsīt



8.4.3.[20]

tā vā etāḥ | saptadaśeṣṭakā upadadhāti saptadaśo vai saṃvatsaraḥ prajāpatiḥ sa
prajanayitā tadetena vai saptadaśena saṃvatsareṇa prajāpatinā prajanayitraitāḥ prajāḥ
prājanayadyatprājanayadasṛjata tadyadasṛjata tasmātsṛṣṭayastāḥ
sṛṣṭvātmanprāpādayata tathaivaitadyajamāna etena saptadaśena saṃvatsareṇa
prajāpatinā prajanayitraitāḥ prajāḥ prajanayati tāḥ sṛṣṭvātmanprapādayate
retaḥsicorvelayā pṛṣṭayo vai retaḥsicau madhyamu pṛṣṭayo madhyata evāsminnetāḥ
prajāḥ prapādayati sarvata upadadhāti sarvata evāsminnetāḥ prajāḥ prapādayati



8.4.4.[1]

athāto 'nvāvṛtam | trivṛdvatīm purastādupadadhātyekaviṃśavatīm
paścātpañcadaśavatīṃ dakṣiṇataḥ saptadaśavatīmuttarataḥ



8.4.4.[2]

etadvai prajāpatim | trivṛdvatyāmupahitāyām pañcadaśavatyām
mṛtyurasīdadimāmata upadhāsyate tamatra grahīṣyāmīti tam prāpaśyattam
prakhyāya parikramyaikaviṃśavatīmupādhattaikaviṃśavatīm
mṛtyurāgacatpañcadaśavatīmupādhatta pañcadaśavatīm
mṛtyurāgacatsaptadaśavatīmupādhatta so 'traiva mṛtyuṃ
nyakarodatrāmohayattathaivaitadyajamāno 'traiva sarvānpāpmano nikarotyatra
mohayati



8.4.4.[3]

athottarāḥ | trivṛdvatyāmeva trivṛdvatīmanūpadadhātyekaviṃśavatyāmekaviṃśavatīm
pañcadaśavatyāṃ saptadaśavatīṃ saptadaśavatyām pañcadaśavatīṃ tā yadevaṃ
vyatihāramupadadhāti tasmādakṣṇayāstomīyā atho yadete stomā ato 'nyathānupūrvaṃ
tasmādvevākṣṇayāstomīyā atho evaṃ devā upādadhatetarathāsurāstato devā
abhavanparāsurā bhavatyātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda



8.4.4.[4]

sa eṣa paśuryadagniḥ | so 'traiva sarvaḥ kṛtsnaḥ saṃskṛtastasya trivṛdvatyāveva śiraste
yattrivṛdvatyau bhavatastrivṛddhi śiro dve bhavato dvikapālaṃ hi śiraḥ pūrvārdha
upadadhāti purastāddhīdaṃ śiraḥ



8.4.4.[5]

pratiṣṭhaikaviṃśavatyau | te yadekaviṃśavatyau bhavataḥ pratiṣṭhā hyekaviṃśo dve
bhavato dvandvaṃ hi pratiṣṭhā paścādupadadhāti paścāddhīyam pratiṣṭhā



8.4.4.[6]

bāhū pañcadaśavatyau | te yatpañcadaśavatyau bhavataḥ pañcadaśau hi bāhū dve
bhavato dvau hīmau bāhū pārśvata upadadhāti pārśvato hīmau bāhū



8.4.4.[7]

annaṃ saptadaśavatyau | te yatsaptadaśavatyau bhavataḥ saptadaśaṃ hyannaṃ dve
bhavato dvyakṣaraṃ hyannaṃ te anantarhite
pañcadaśavatībhyāmupadadhātyanantarhitaṃ tadbāhubhyāmannaṃ dadhāti bāhye
pañcadaśavatyau bhavato 'ntare saptadaśavatyau bāhubhyāṃ tadubhayato 'nnam
parigṛhṇāti



8.4.4.[8]

atha yā madhya upadadhāti | sa ātmā tā retaḥsicorvelayopadadhāti pṛṣṭayo vai
retaḥsicau madhyamu pṛṣṭayo madhyato hyayamātmā sarvata upadadhāti sarvato
hyayamātmātha yadato 'nyadatiriktaṃ tadyadvai devānāmatiriktaṃ candāṃsi tāni
tadyāni tāni candāṃsi paśavaste tadye te paśavaḥ puṇyāstā lakṣmyastadyāstāḥ puṇyā
lakṣmyo 'sau sa ādityaḥ sa āsāmeṣa dakṣiṇataḥ



8.4.4.[9]

tā haike 'nantarhitāstrivṛdvatībhyāmupadadhati | jihvāhanū iti vadanto yāścaturdaśa
te hanū yāḥ ṣaṭ sā jihveti na tathā kuryādati te recayanti yathā pūrvayorhanvorapare
hanū anūpadadhyādyathā pūrvasyāṃ jihvāyāmaparāṃ
jihvāmanūpadadhyāttādṛktadyatrāhaiva śirastadeva hanū tajjihvā



8.4.4.[10]

asminnu haike 'vāntaradeśa upadadhati | asau vā āditya etā amuṃ tadādityametasyāṃ
diśi dadhma iti na tathā kuryādanyāni vāva tāni karmāṇi yairetamatra dadhāti



8.4.4.[11]

dakṣiṇata u haika upadadhati | tadetāḥ puṇyā lakṣmīrdakṣiṇato dadhmaha iti
tasmādyasya dakṣiṇato lakṣma bhavati tam puṇyalakṣmīka ityācakṣata uttarata
striyā uttarataāyatanā hi strī tattatkṛtameva purastāttvevainā upadadhyādyatrāhaiva
śirastadeva hanū tajjihvāthaitāḥ puṇyā lakṣmīrmukhato dhatte tasmādyasya mukhe
lakṣma bhavati tam puṇyalakṣmīka ityācakṣate


8.4.4.[12]

saiṣā brahmacitiḥ | yadbrahmopādadhata tasmādbrahmacitiḥ sā
prajāpaticitiryatprajāpatimupādadhata tasmātprajāpaticitiḥ sa
'rṣicitiryadṛṣīnupādadhata tasmādṛṣicitiḥ sā vāyucitiryadvāyumupādadhata
tasmādvāyucitiḥ sā stomacitiryatstomānupādadhata tasmātstomacitiḥ sā
prāṇacitiryatprāṇānupādadhata tasmātprāṇacitirato yatamadeva katamacca vidyāttena
haivāsyaiṣārṣeyavatī bandhumatī citirbhavatyatha lokampṛṇe upadadhātyasyāṃ
sraktyāṃ tayorupari bandhuḥ purīṣaṃ nivapati tasyopari bandhuḥ



8.5.1.[1]

pañcamīṃ citimupadadhāti | etadvai devāścaturthīṃ citiṃ citvā
samārohanyadūrdhvamantarikṣādarvācīnaṃ divastadeva tatsaṃskṛtya samārohan



8.5.1.[2]

te 'bruvan | cetayadhvamiti citimicateti vāva tadabruvannita ūrdhvamicateti te
cetayamānā divameva virājam pañcamīṃ citimapaśyaṃstebhya eṣa loko 'candayat



8.5.1.[3]

te 'kāmayanta | asapatnamimaṃ lokamanupabādhaṃ kurvīmahīti te 'bruvannupa
tajjānīta yathemaṃ lokamasapatnamanupabādhaṃ karavāmahā iti te
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata yathemaṃ
lokamasapatnamanupabādhaṃ karavāmahā iti



8.5.1.[4]

te cetayamānāḥ | etā iṣṭakā apaśyannasapatnāstā upādadhata tābhiretaṃ
lokamasapatnamanupabādhamakurvata tadyadetābhirimaṃ
lokamasapatnamanupabādhamakurvata tasmādetā asapatnāstathevaitadyajamāno
yadetā upadadhātamevaitallokamasapatnamanupabādhaṃ kurute sarvata upadadhāti
sarvata evaitadetaṃ lokamasapatnamanupabādhaṃ kurute parārdha upadadhāti
sarvamevaitadetaṃ lokamasapatnamanupavādhaṃ kurute



8.5.1.[5]

atha virāja upadadhāti | eṣā vai sā virāḍyāṃ taddevā virājam pañcamīṃ
citimapaśyaṃstā daśa-daśopadadhāti daśākṣarā virāḍvirāḍeṣā civiḥ sarvata
upadadhāti yo vā ekasyāṃ diśi virājati na vai sa virājati yo vāva sarvāsu dikṣu virājati
sa eva virājati


8.5.1.[6]

yadvevaitā asapatnā upadadhāti | etadvai prajāpatimetasminnātmanaḥ pratihite
sarvataḥ pāpmopāyatata sa etā iṣṭakā apaśyadasapatnāstā upādhatta tābhistam
pāpmānamapāhata pāpmā vai sapatnastadyadetābhiḥ pāpmānaṃ sapatnamapāhata
tasmādetā asapatnāḥ



8.5.1.[7]

tadvā etatkriyate | yaddevā akurvannidaṃ nvimaṃ sa pāpmā nopayatate
yattvetatkaroti yaddevā akurvaṃstatkaravāṇītyatho ya eva pāpmā yaḥ
sapatnastametābhirapahate tadyadetābhiḥ pāpmānaṃ sapatnamapahate tasmādetā
asapatnāḥ sarvata upadadhāti sarvata evaitatpāpmānaṃ sapatnamapahate parārdha
upadadhāti sarvasmādevaitadātmanaḥ pāpmānaṃ sapatnamapahate



8.5.1.[8]

sa purastādupadadhāti | agne jātānpraṇudā naḥ sapatnāniti yathaiva yajustathā
bandhuratha paścātsahasā jātānpraṇudā naḥ sapatnāniti yathaiva yajustathā bandhuḥ



8.5.1.[9]

sā yā purastādagniḥ sā | yā paścādagniḥ sāgninaiva
tatpurastātpāpmānamapāhatāgninā
paścāttathaivaitadyajamāno 'gninaiva purastātpāpmānamapahate 'gninā paścāt



8.5.1.[10]

atha dakṣiṇataḥ | ṣoḍaśī stoma ojo draviṇamityekādaśākṣarā vai
triṣṭuptraiṣṭubhamantarikṣaṃ catasro diśa eṣa eva vajraḥ
pañcadaśastasyāsāvevādityaḥ ṣoḍaśī vajrasya bhartā sa etena pañcadaśena
vajreṇaitayā triṣṭubhā dakṣiṇataḥ pāpmānamapāhata tathaivaitadyajamāna etena
pañcadaśena vajreṇaitayā triṣṭubhā dakṣiṇataḥ pāpmānamapahate



8.5.1.[11]

athottarataḥ | catuścatvāriṃśa stomo varco draviṇamiti catuścatvāriṃśadakṣarā vai
triṣṭuptraiṣṭubho vajraḥ sa etena catuścatvāriṃśena vajreṇaitayā triṣṭubhottarataḥ
pāpmānamapāhata tathaivaitadyajamāna etena catuścatvāriṃśena vajreṇaitayā
triṣṭubhottarataḥ pāpmānamapahate



8.5.1.[12]

atha madhye | agneḥ purīṣamasīti brahma vai caturthī citiragniru vai brahma tasyā
etatpurīṣamiva yatpañcamyapso nāmeti tasyokto bandhuḥ



8.5.1.[13]

tām prācīṃ tiraścīmupadadhāti | etaddhaitayā prajāpatiḥ pāpmano
mūlamavṛścattathaivainayāyametatpāpmano mūlaṃ vṛścati dakṣiṇato
dakṣiṇataudyāmo hi vajro 'ntareṇa dakṣiṇāṃ diśyāmudyāmāya ha tamavakāśaṃ
karoti



8.5.1.[14]

sā yā purastātprāṇaḥ sā | yā paścādapānaḥ sā prāṇenaiva
tatpurastātpāpmānamapāhatāpānena paścāttathaivaitadyajamānaḥ prāṇenaiva
purastātpāpmānamapahate 'pānena paścāt



8.5.1.[15]

atha ye abhitaḥ | tau bāhū sa yo 'syābhitaḥ pāpmāsīdbāhubhyāṃ tamapāhata
tathaivaitadyajamāno yo 'syābhitaḥ pāpmā bhavati bāhubhyāmeva tamapahate



8.5.1.[16]

annam purīṣavatī | sa yo 'syopariṣṭhātpāpmāsīdannena tamapāhāta
tathaivaitadyajamāno yo 'syopariṣṭātpāpmā bhavatyannenaiva tamapahate



8.5.1.[17]

sa yaddha vā evaṃvitprāṇiti | yo 'sya purastātpāpmā bhavati taṃ tenāpahate 'tha
yadapāniti tena taṃ yaḥ paścādatha yadbāhubhyāṃ karma kurute tena taṃ yo 'bhito
'tha yadannamatti tena taṃ ya upariṣṭātsarvadā ha vā evaṃvitpāpmānamapahate 'pi
svapaṃstasmādevaṃ viduṣaḥ pāpaṃ na kīrtayennedasya pāpmāsānīti



8.5.2.[1]

atha candasyā upadadhāti | etadvai prajāpatiḥ pāpmano
mṛtyormuktvānnamaicattasmādu haitadupatāpī vasīyānbhūtvānnamicati
tasminnāśaṃsante 'nnamicati jīviṣyatīti tasmai devā etadannam
prāyacannetāścandasyāḥ paśavo vai candāṃsyannam paśavastānyasmā acadayaṃstāni
yadasmā acadayaṃstasmāccandāṃsi



8.5.2.[2]

tā daśa-daśopadadhāti | daśākṣarā virāḍvirāḍu kṛtsnamannaṃ
sarvamevāsminnetatkṛtsnamannaṃ dadhāti sarvata upadadhāti sarvata
evāsminnetatkṛtsnamannaṃ dadhāti



8.5.2.[3]

evaścanda iti | ayaṃ vai loka evaścando varivaścanda ityantarikṣaṃ vai varivaścandaḥ
śambhūścanda iti dyaurvai śambhūścandaḥ paribhūścanda iti diśo vai paribhūścanda
ācaccanda ityannaṃ vā ācaccando manaścanda iti p rajāpatirvai manaścando
vyacaścanda ityasau vā ādityo vyacaścandaḥ



8.5.2.[4]

sindhuścanda iti | prāṇo vai sindhuścandaḥ samudraścanda iti mano vai
samudraścandaḥ sariraṃ canda iti vāgvai sariraṃ candaḥ kakupcanda iti prāṇo vai
kakupcandastrikakupcanda ityudāno vai trikakupcandaḥ kāvyaṃ canda iti trayī vai
vidyā kāvyaṃ cando 'ṅkupaṃ canda ityāpo vā aṅkupaṃ cando 'kṣarapaṅktiścanda
ityasau vai loko 'kṣarapaṅktiścandaḥ padapaṅktiścanda ityayaṃ vai lokaḥ
padapaṅktiścando viṣṭārapaṅktiścanda iti diśo vai viṣṭārapaṅktiścandaḥ kṣuro
bhrajaścanda ityasau vā ādityaḥ kṣuro bhrajaścanda ācaccandaḥ pracaccanda
ityannaṃ vā ācaccando 'nnam pracaccandaḥ



8.5.2.[5]

saṃyaccanda iti | rātrirvai saṃyaccando viyaccanda ityaharvai viyaccando bṛhaccanda
ityasau vai loko bṛhaccando rathantaraṃ canda ityayaṃ vai loko rathantaraṃ cando
nikāyaścanda iti vāyurvai nikāyaścando vivadhaścanda ityantarikṣaṃ vai
vivadhaścando giraścanda ityannaṃ vai giraścando bhrajaścanda ityagnirvai
bhrajaścandaḥ saṃstupcando 'nuṣṭupcanda iti vāgeva saṃstupcando
vāganuṣṭupcanda evas=cando varivaścanda iti tasyokto bandhuḥ



8.5.2.[6]

vayaścanda iti | annaṃ vai vayaścando vayaskṛccanda ityagnirvai vayaskṛccando
viṣpardhāścanda ityasau vai loko viṣpardhāścando viśālaṃ canda ityayaṃ vai loko
viśālaṃ candaścadiścanda ityantarikṣaṃ vai cadiścando dūrohaṇaṃ canda ityasau vā
ādityo dūrohaṇaṃ candastandraṃ canda iti paṅktirvai tandraṃ cando 'ṅkāṅkaṃ canda
ityāpo vā aṅkāṅkaṃ candaḥ



8.5.2.[7]

tadyāḥ purastādupadadhāti | prāṇastāsām prathamā vyāno
dvitīyodānastṛtīyodānaścaturthī vyānaḥ pañcamī prāṇaḥ ṣaṣṭhī prāṇaḥ saptamī
vyāno 'ṣṭamyudāno navamī yajamāna evātra daśamī sa eṣa yajamāna etasyāṃ
virājyadhyūḍhaḥ pratiṣṭhitaḥ prāṇamayyāmarvācīśca parācīścopadadhāti tasmādime
prāṇā arvāñcaśca parāñcaśca



8.5.2.[8]

atha yā dakṣiṇato | 'gnistāsām prathamā vāyurdvitīyādityastṛtīyādityaścaturthī vāyuḥ
pañcamyagniḥ ṣaṣṭhyagniḥ saptamī vāyuraṣṭamyādityo navamī yajamāna evātra
daśamī sa eṣa yajamāna etasyāṃ virājyadhūḍhaḥ pratiṣṭhito devatāmayyāmarvācīśca
parācīścopadadhāti tasmādete devā arvāñcaśca parāñcaśca



8.5.2.[9]

atha yāḥ paścāt | ayaṃ lokastāsām prathamāntarikṣaṃ dvitīyā dyaustṛtīyā
dyauścaturthyantarikṣam pañcamyayaṃ lokaḥ ṣaṣṭhyayaṃ lokaḥ
saptamyantarikṣamaṣṭamī dyaurnavamī yajamāna evātra daśamī sa eṣa yajamāna
etasyāṃ virājyadhyūḍhaḥ pratiṣṭhito lokamayyāmarvācīśca parācīścopadadhāti
tasmādime lokā arvāñcaśca parāñcaśca



8.5.2.[10]

atha yā uttarataḥ | grīṣmastāsām prathamā varṣā dvitīyā hemantastṛtīyā
hemantaścaturthī varṣāḥ pañcamī grīṣmaḥ ṣaṣṭhī grīṣmaḥ saptamī varṣā
aṣṭamī hemanto navamī yajamāna evātra daśamī sa eṣa yajamāna etasyāṃ
virājyadhyūḍhaḥ pratiṣṭhita ṛtumayyāmarvācīśca parācīścopadadhāti tasmādeta ṛtavo
'rvāñcaśca parāñcaśca



8.5.2.[11]

atha punareva | yāḥ purastādupadadhāti prāṇāste tā daśa bhavanti daśa vai prāṇāḥ
pūrvārdha upadadhāti purastāddhīme prāṇāḥ



8.5.2.[12]

atha yā dakṣiṇataḥ | etāstā devatā agniśca pṛthivī ca vāyuścāntarikṣaṃ cādityaśca
dyauśca candramāśca nakṣatrāṇi cānnaṃ cāpaśca



8.5.2.[13]

atha yāḥ paścāt | diśastāścatasro diśaścatasro 'vāntaradiśa ūrdhvā ceyaṃ ca



8.5.2.[14]

atha yā uttarataḥ | māsāste vāsantikau dvau graiṣmau dvau vārṣikau dvau śāradau
dvau haimantikau dvau



8.5.2.[15]

atha punareva | yā prathamā daśadayaṃ sa loko yā dvitīyāntarikṣaṃ tadyā tṛtīyā
dyauḥ semameva lokam prathamayā daśatārohannantarikṣaṃ dvitīyayā divaṃ
tṛtīyayā tathaivaitadyajamāna imameva lokam prathamayā daśatā rohatyantarikṣaṃ
dvitīyayā divaṃ tṛtīyayā



8.5.2.[16]

sa sa parāṅiva rohaḥ | iyamu vai pratiṣṭhā te devā imām
pratiṣṭhāmabhipratyāyaṃstathaivaitadyajamāna imām pratiṣṭhāmabhipratyaityatha
yottamā daśadayaṃ sa lokastasmādyathaiva prathamāyai daśataḥ
prabhṛtirevamuttamāyai samānaṃ hyetadyadete daśatāvayameva lokaḥ



8.5.2.[17]

tā vā etāḥ | catvāriṃśadiṣṭakāścatvāriṃśadyajūṃṣi
tadaśītirannamaśītistadyadyadetadāha tadasmā annamaśītiṃ kṛtvā prayacati
tenainam prīṇāti



8.5.3.[1]

atha stomabhāgā upadadhāti | etadvai prajāpateretadannamindro 'bhyadhyāyatso
'smādudacikramiṣattamabravītkathotkrāmasi kathā mā jahāsīti sa vai me 'syānnasya
rasam prayaceti tena vai mā saha prapadyasveti tatheti tasmā etasyānnasya rasam
prāyacattenainaṃ saha prāpadyata



8.5.3.[2]

sa yaḥ sa prajāpatiḥ | ayameva sa yo 'yamagniścīyate 'tha yattadannametāstāścandasyā
atha yaḥ so 'nnasya rasa etāstā stomabhāgā atha yaḥ sa indro 'sau sa ādityaḥ sa eṣa
eva stomo yaddhi kiṃ ca stuvata etameva tena stuvanti tasmā etasmai stomāyaitam
bhāgam prāyacattadyadetasmai stomāyaitam bhāgam prāyacattasmātstomabhāgāḥ



8.5.3.[3]

raśminā satyāya satyaṃ jinveti | eṣa vai raśmirannaṃ raśmiretaṃ ca tadrasaṃ ca
saṃdhāyātmanprapādayate pretinā dharmaṇā dharmaṃ jinvetyeṣa vai pretirannam
pretiretaṃ ca tadrasaṃ ca saṃdhāyātmanprapādayate 'nvityā divā divaṃ jinvetyeṣa vā
anvitirannamanvitiretaṃ ca tadrasaṃ ca saṃdhāyātmanprapādayate tadyadyadetadāha
tacca tadrasaṃ ca saṃdhāyātmanprapādayate 'munādo jinvādo 'syamuṣmai
tvādhipatinorjorjaṃ jinveti tredhāvihitāstredhāvihitaṃ hyannam



8.5.3.[4]

yadveva stomabhāgā upadadhāti | etadvai devā virājaṃ citiṃ citvā samārohaṃste
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃste cetayamānā nākameva
svargaṃ lokamapaśyaṃstamupādadhata sa yaḥ sa nākaḥ svargo loka etāstā
stomabhāgāstadyadetā upadadhāti nākamevaitatsvargaṃ lokamupadhatte



8.5.3.[5]

tadyāstisraḥ prathamāḥ | ayaṃ sa loko yā dvitīyā antarikṣaṃ tadyāstṛtīyā dyauḥ sā
yāścaturthyaḥ prācī sā digyāḥ pañcamyo dakṣiṇā sā yāḥ ṣaṣṭhyaḥ pratīcī sā yāḥ
saptamya udīcī sā



8.5.3.[6]

tā vā etāḥ | ekaviṃśatiriṣṭakā ime ca lokā diśaśceme ca vai lokā diśaśca pratiṣṭheme
ca lokā diśaścaikaviṃśastasmādāhuḥ pratiṣṭhaikaviṃśa iti



8.5.3.[7]

atha yā aṣṭāviṣṭakā atiyanti | sāṣṭākṣarā gāyatrī brahma gāyatrī
tadyattadbrahmaitattadyadetanmaṇḍalaṃ tapati tadetasminnekaviṃśe pratiṣṭhāyām
pratiṣṭhitaṃ tapati tasmānnāvapadyate



8.5.3.[8]

taddhaike | veṣaśrīḥ kṣatrāya kṣatraṃ jinveti triṃśattamīmupadadhati
triṃśadakṣarā virāḍvirāḍeṣā citiriti na tathā kuryādati te
recayantyekaviṃśasampadamatho gāyatrīsampadamatho indraloko haiṣa yaiṣānyūnā
virāḍindrāya ha ta indraloke dviṣantam bhrātṛvyam pratyudyāminaṃ
kurvantīndramindralokānnudante yajamāno vai sve yajña indro yajamānāya ha te
yajamānaloke dviṣantam bhrātṛvyam pratyudyāminaṃ kurvanti yajamānaṃ
yajamānalokānnudante yaṃ vā etamagnimāharantyeṣa eva yajamāna āyatanenaiṣa u
evātra triṃśattamī



8.5.4.[1]

tā aṣāḍhāyai velayopadadhāti | vāgvā aṣāḍhā rasa eṣa vāci tadrasaṃ dadhāti
tasmātsarveṣāmaṅgānāṃ vācaivānnasya rasaṃ vijānāti



8.5.4.[2]

yadvevāṣāḍhāyai | iyaṃ vā aṣāḍhāsāvāditya stomabhāgā amuṃ tadādityamasyām
pratiṣṭhāyām pratiṣṭhāpayati



8.5.4.[3]

yadvevāṣāḍhāyai | iyaṃ vā aṣāḍhā hṛdayaṃ stomabhāgā asyāṃ taddhṛdayam mano
dadhāti tasmādasyāṃ hṛdayena manasā cetayate sarvata upadadhāti
sarvatastaddhṛdayam mano dadhāti tasmādasyāṃ sarvato hṛdayena manasā cetayate
'tho puṇyā haitā lakṣmyastā etatsarvato dhatte tasmādyasya sarvato lakṣma bhavati
tam puṇyalakṣmīka ityācakṣate



8.5.4.[4]

athaināḥ purīṣeṇa pracādayati | annaṃ vai purīṣaṃ rasa eṣa tametattiraḥ karoti
tasmāttira ivānnasya rasaḥ



8.5.4.[5]

yadveva purīṣeṇa | annaṃ vai purīṣaṃ rasa eṣo 'nnaṃ ca tadrasaṃ ca saṃtanoti
saṃdadhāti



8.5.4.[6]

yadveva purīṣeṇa | hṛdayaṃ vai stomabhāgāḥ purītatpurīṣaṃ hṛdayaṃ tatpurītatā
pracādayati



8.5.4.[7]

yadveva purīṣeṇa | saṃvatsara eṣo 'gnistametaccitipurīṣairvyāvartayati
tadyāścatasraḥ prathamāścitayaste catvāra ṛtavo 'tha stomabhāgā upadhāya purīṣaṃ
nivapati sā pañcamī citiḥ sa pañcama ṛtuḥ



8.5.4.[8]

tadāhuḥ | yallokampṛṇāntā anyāścitayo bhavanti nātra lokampṛṇāmupadadhāti kātra
lokampṛṇetyasau vā ādityo lokampṛṇaiṣa u eṣā citiḥ saiṣā svayaṃ lokampṛṇā citiratha
yadata ūrdhvamā purīṣātsā ṣaṣṭhī citiḥ sa ṣaṣṭha ṛtuḥ


8.5.4.[9]

atha purīṣaṃ nivapati | tatra vikarṇīṃ copadadhāti hiraṇyaśakalaiḥ
prokṣatyagnimabhyādadhāti sā saptamī citiḥ sa saptama ṛtuḥ



8.5.4.[10]

tā u vai ṣaḍeva | yaddhi vikarṇī ca svayamātṛṇā ca ṣaṣṭhyā eva tacciteḥ



8.5.4.[11]

tā u vai pañcaiva | yajuṣānyāsu purīṣaṃ nivapati tūṣṇīmatra tenaiṣā na citiratho
lokampṛṇāntā anyāścitayo bhavanti nātra lokanpṛṇāmupadhāti teno evaiṣā na citiḥ



8.5.4.[12]

tā u vai tisra eva | ayameva lokaḥ prathamā citirdyauruttamātha yā
etāstisrastadantarikṣaṃ tadvā idamekamivaivāntarikṣaṃ tā evaṃ tisra evam pañcaivaṃ
ṣaḍevaṃ sapta



8.6.1.[1]

nākasada upadadhāti | devā vai nākasado 'traiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra
nākaḥ svargo lokastasmindevā asīdaṃstadyadetasminnāke svarge loke devā
asīdaṃstasmāddevā nākasadastathaivaitadyajamāno yadetā
upadadhātyetasminnevaitannāke svarge loke sīdati



8.6.1.[2]

yadveva nākasada upadadhāti | etadvai devā etaṃ nākaṃ svargaṃ lokamapaśyannetā
stomabhāgāste 'bruvannupa tajjānīta yathāsminnāke svarge loke sīdāmeti te
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata yathāsminnāke svarge
loke sīdāmeti



8.6.1.[3]

te cetayamānāḥ | etā iṣṭakā apaśyannākasadastā upādadhata tābhiretasminnāke svarge
loke 'sīdaṃstadyadetābhiretasminnāke svarge loke 'sīdaṃstasmādetā
nākasadastathaivaikadyajamāno yadetā upadadhātyetasminnevaitannāke svarge loke
sīdati


8.6.1.[4]

dikṣūpadadhāti | diśo vai sa nākaḥ svargo lokaḥ svarga evainā etalloke
sādayatyṛtavyānāṃ velayā saṃvatsaro vā ṛtavyāḥ saṃvatsaraḥ svargo lokaḥ svarga evainā
etalloke sādayatyantastomabhāgameṣa vai sa nākaḥ svargo lokastasminnevainā
etatpratiṣṭhāpayati



8.6.1.[5]

sa purastādupadadhāti | rājñyati prācī digiti rājñī ha nāmaiṣā prācī digvasavaste
devā adhipataya iti vasavo haitasya diśo devā adhipatayo 'gnirhetīnām
pratidhartetyagnirhaivātra haitīnām pratidhartā trivṛttvā stomaḥ pṛthivyāṃ śrayatviti
trivṛtā haiṣā stomena pṛthivyāṃ śritājyamukthamavyathāyai stabhnātvityājyena
haiṣokthenāvyathāyai pṛthivyāṃ stabdhā rathantaraṃ sāma pratiṣṭhityā antarikṣa iti
rathantareṇa haiṣā sāmnā pratiṣṭhitāntarikṣa ṛṣayastvā prathamajā deveṣviti prāṇā
vā ṛṣayaḥ prathamajāstaddhi brahma prathamajaṃ divo mātrayā varimṇā prathantviti
yāvatī dyaustāvatīṃ varimṇā prathantvityetadvidhartā cāyamadhipatiśceti vākca tau
manaśca tau hīdaṃ sarvaṃ vidhārayataste tvā sarve saṃvidānā nākasya pṛṣṭhe svarge
loke yajamānaṃ ca sādayantviti yathaiva yajustathā bandhuḥ



8.6.1.[6]

atha dakṣiṇataḥ | virāḍasi dakṣiṇā digiti virāḍḍha nāmaiṣā dakṣiṇā digrudrāste
devā adhipataya iti rudrā haitasya diśo devā adhipataya indro hetīnām
pratidhartetīndro haivātra hetīnām pratidhartā pañcadaśastvā stomaḥ pṛthivyāṃ
śrayatviti pañcadaśena haiṣā stomena pṛthivyāṃ śritā praugamukthamavyathāyai
stabhnātviti praugeṇa haiṣokthenāvyathāyai pṛthivyāṃ stabdhā bṛhatsāma
pratiṣṭhityā antarikṣa iti bṛhatā haiṣā sāmnā pratiṣṭhitāntarikṣa ṛṣayastvā
prathamajā deveṣviti tasyokto bandhuḥ



8.6.1.[7]

atha paścāt | samrāḍasi pratīcī digiti samrāḍḍha nāmaiṣā pratīci digādityāste devā
adhipataya ityādityā haitasyai diśo devā adhipatayo varuṇo hetīnām pratidharteti
varuṇo haivātra hetīnām pratidhartā saptadaśastvā stomaḥ pṛthivyāṃ śrayatviti
saptadaśena haiṣā stomena pṛthivyāṃ śritā marutvatīyamukthamavyathāyai
stabhnātviti marutvatīyena haiṣokthenāvyathāyai pṛthivyāṃ stabdhā vairūpaṃ sāma
pratiṣṭhityā antarikṣa iti vairūpeṇa haiṣā sāmnā pratiṣṭhitāntarikṣa ṛṣayastvā
prathamajā deveṣviti tasyokto bandhuḥ



8.6.1.[8]

athottarataḥ svarāḍasyudīcī digiti svarāḍḍha nāmaiṣodīcī diṅmarutaste devā
adhipataya iti maruto haitasyai diśo devā adhipatayaḥ somo hetīnām pratidharteti
somo haivātra hetīnām pratidhartaikaviṃśastvā stomaḥ pṛthivyāṃ
śrayatvityekaviṃśena haiṣā stomena pṛthivyāṃ śritā niṣkevalyamukthamavyathāyai
stabhnātviti niṣkevalyena haiṣokthenāvyathāyai pṛthivyāṃ stabdhā vai rājaṃ sāma
pratiṣṭhityā antarikṣa iti vairājena haiṣā sāmnā pratiṣṭhitāntarikṣa ṛṣayastvā
prathamajā deveṣviti tasyokto bandhuḥ



8.6.1.[9]

atha madhye | adhipatnyasi bṛhatī digityadhipatnī ha nāmaiṣā bṛhatī digviśve te
devā adhipataya iti viśve haitasyai diśo devā adhipatayo bṛhaspatirhetīnā
pratidharteti bṛhaspatirhaivātra hetīnām pratidhartā triṇavatrayastriṃśau tvā stomau
pṛthivyāṃ śrayatāmiti triṇavatrayastriṃśābhyāṃ haiṣā stomābhyām pṛthivyāṃ śritā
vaiśvadevāgnimārute ukthe avyathāyai stabhnītāmiti vaiśvadevāgnimārutābhyāṃ
haiṣokthābhyāmavyathāyai pṛthivyāṃ stabdhā śākvararaivate sāmanī pratiṣṭhityā
antarikṣa iti śākvararaivatābhyāṃ haiṣā sāmabhyām pratiṣṭhitāntarikṣa ṛṣayastvā
prathamajā deveṣviti tasyokto bandhuḥ



8.6.1.[10]

etāvānvai sarvo yajñaḥ | yajña u devānāmātmā yajñameva taddevā ātmānaṃ
kṛtvaitasminnāke svarge loke 'sīdaṃstathaivaitadyajamāno yajñamevātmānaṃ
kṛtvaitasminnāke svarge loke sīdati


8.6.1.[11]

atha pañcacūḍā upadadhāti | yajño vai nākasado yajña u eva pañcacūḍāstadya ime
catvāra ṛtvijo gṛhapatipañcamāste nākasado hotrāḥ pañcacūḍā atiriktaṃ vai
tadyaddhotrā yadu vā atiriktaṃ cūḍaḥ sa tadyatpañcātiriktā tasmātpañcacūḍāḥ



8.6.1.[12]

yadveva nākasatpañcacūḍā upadadhāti | ātmā vai nākasado mithunam pañcacūḍā
ardhamu haitadātmano yanmithunaṃ yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ
kṛtsnatāyai



8.6.1.[13]

yadveva nākasatpañcacūḍā upadadhāti | ātmā vai nākasadaḥ prajā pañcacūḍā atiriktaṃ
vai tadātmano yatprajā yadu vā atiriktaṃ cūḍaḥ sa
tadyatpañcātiriktāstasmātpañcacūḍāḥ



8.6.1.[14]

yadveva nākasatpañcacūḍā upadadhāti | diśo vai nākasado diśa u eva
pañcacūḍāstadyā amuṣmādādityādarvācyaḥ pañca diśastā nākasado yāḥ parācyastāḥ
pañcacūḍā atiriktā vai tā diśo yā amuṣmādādityātparācyo yadu vā atiriktaṃ cūḍaḥ sa
tadyatpañcātiriktāstasmātpañcacūḍāḥ



8.6.1.[15]

yadveva pañcacūḍā upadadhāti | etadvai devā abibhayuryadvai na
imāṃlokānupariṣṭādrakṣāṃsi nāṣṭrā na hanyuriti ta etāneṣāṃ
lokānāmupariṣṭādgoptṝ!nakurvata ya ete hetayaśca prahetayaśca
tathaivaitadyajamāna etāneṣāṃ lokānāmupariṣṭādgoptṝ!nkurute ya ete hetayaśca
prahetayaśca



8.6.1.[16]

sa purastādupadadhāti | ayam puro harikeśa ityagnirvai purastadyattamāha pura iti
prāñcaṃ hyagnimuddharanti prāñcamupacarantyatha yaddharikeśa ityāha haririva
hyagniḥ sūryaraśmiriti sūryasyeva hyagne raśmayastasya rathagṛtsaśca rathaujāśca
senānīgrāmaṇyāviti vāsantikau tāvṛtū puñjikasthalā ca kratusthalā cāpsarasāviti
dikcopadiśā ceti ha smāha māhitthiḥ senā ca tu te samitiśca daṅkṣṇavaḥ paśavo hetiḥ
pauruṣeyo vadhaḥ prahetiriti yadvai senāyāṃ ca samitau ca'rtīyante daṅkṣṇavaḥ
paśavo hetiḥ pauruṣeyo vadhaḥ prahetiriti yadanyo 'nyaṃ ghnanti sa pauruṣeyo
vadhaḥ prahetistebhyo namo astviti tebhya eva namaskaroti teno mṛḍayantviti ta
evāsmai mṛḍayanti te yaṃ dviṣmo yaśca no dveṣṭi tameṣāṃ jambhe dadhma iti
yameva dveṣṭi yaścainaṃ dveṣṭi tameṣāṃ jambhe dadhātyamumeṣāṃ jambhe
dadhāmīti ha brūyādyaṃ dviṣyāttato 'ha tasminna punarastyapi tannādriyeta
svayaṃnirdiṣṭo hyeva sa yamevaṃviddveṣṭi



8.6.1.[17]

atha dakṣiṇataḥ | ayaṃ dakṣiṇā viśvakarmetyayaṃ vai vāyurviśvakarmā yo 'yam
pavata eṣa hīdaṃ sarvaṃ karoti tadyattamāha dakṣiṇeti tasmādeṣa dakṣiṇaiva
bhūyiṣṭhaṃ vāti tasya rathasvanaśca rathecitraśca senānīgrāmaṇyāviti graiṣmau
tāvṛtū menakā ca sahajanyā cāpsarasāviti dikcopadiśā ceti ha smāha māhitthirime tu
te dyāvāpṛthivī yātudhānā hetī rakṣāṃsi prahetiriti yātudhānā haivātra hetī rakṣāṃsi
prahetistebhyo namo astviti tasyokto bandhuḥ



8.6.1.[18]

atha paścāt | ayam paścādviśvavyacā ityasau vā ādityo viśvavyacā yadā hyevaiṣa
udetyathedaṃ sarvaṃ vyaco bhavati tadyattamāha paścāditi tasmādetam
pratyañcameva yantam paśyanti tasya rathaprotaścāsamarathaśca senānīgrāmaṇyāviti
vārṣikau tāvṛtū pramlocantī cānumlocantī cāpsarasāviti dikcopadiśā ceti ha smāha
māhitthirahorātre tu te te hi pra ca mlocato 'nu ca mlocato vyāghrā hetiḥ sarpāḥ
prahetiriti vyāghrā haivātra hetiḥ sarpāḥ prahetistebhyo namo astvititasyokto bandhuḥ



8.6.1.[19]
athottarataḥ | ayamuttarātsaṃyadvasuriti yajño vā
uttarāttadyattamāhottarādityuttarataupacāro hi yajño 'tha yatsaṃyadvasurityāha
yajñaṃ hi saṃyantītīdaṃ vasviti tasya tārkṣyaścāriṣṭanemiśca senānīgrāmaṇyāviti
śāradau tāvṛtūviśvācī ca ghṛtācī cāpsarasāviti dikcopadiśā ceti ha s māha
māhitthirvediśca tu te srukca vedireva viśvācī srugghṛtācyāpo hetirvātaḥ
prahetirityāpo haivātra hetirvātaḥ prahetirato hyevoṣṇo vātyataḥ śītastebhyo namo
astviti tasyokto bandhuḥ



8.6.1.[20]

atha madhye | ayamuparyarvāgvasuriti parjanyo vā upari tadyattamāhoparītyupari hi
parjanyo 'tha yadarvāgvasurityāhāto hyarvāgvasu vṛṣṭirannam prajābhyaḥ pradīyate
tasya senajicca suṣeṇaśca senānīgrāmaṇyāviti haimantikau tāvṛtū urvaśī ca
pūrvacittiścāpsarasāviti dikcopadiśā ceti ha smāha māhitthirāhutiśca tu te dakṣiṇā
cāvasphūrjanhetirvidyutprahetirityavasphūrjanhaivātra hetirvidyutprahetistebhyo
namo astviti tasyokto bandhuḥ



8.6.1.[21]

ete vai te hetayaśca prahetaśca | yāṃstaddevā eṣāṃ
lokānāmupariṣṭādgoptṝnakurvatātha yāstāḥ prajā ete te senānīgrāmaṇyo 'tha
yattanmithunametāstā apsarasaḥ sarva eva taddevāḥ kṛtsnā bhūtvā saha prajayā saha
mithunenaitasminnāke svarge loke 'sīdaṃstathaivaitadyajamānaḥ sarva eva kṛtsno
bhūtvā saha prajayā saha mithunenaitasminnāke svarge loke sīdati



8.6.1.[22]

tā vā etāḥ | daśeṣṭakā upadadhāti daśākṣarā virāḍvirāḍeṣā citistā u vai pañcaiva
dve-dve hyupadadhāti tā haitā agnerāśiṣastā uttamāyāṃ citā upadadhātyanta eṣo
'gneryaduttamā citirantatastadagnerāśiṣo nirāha pañca bhavanti pañca hi yajña āśiṣo
'thaine antarā purīṣaṃ nivapatyagnī haitau yadete iṣṭake nedimāvagnī saṃśocāta
ityatho annaṃ vai purīṣamannenaivābhyāmetatsaṃjñāṃ karoti



8.6.1.[23]

athāto 'nvāvṛtam | purastādupadhāya dakṣiṇataḥ paścāduttarato madhya
upadadhātyathottarāḥ purastādevāgra upadhāya dakṣiṇata uttarato madhye
paścādupadadhātyavastātprapadano ha svargo loka etadvai devā imāṃlokāntsarvataḥ
samapidhāyāvastātsvargaṃ lokam prāpadyanta tathaivaitadyajamāna
imāṃlokāntsarvataḥ samapidhāyāvastātsvargaṃ lokam prapadyate



8.6.2.[1]

candasyā upadadhāti | atraiṣa sarvo 'gniḥ saṃskṛtaḥ sa eṣo 'tra śriyamaicanno haiṣo
'taḥ purā tasmā alamāsa yacriyamadhārayiṣyattasmādidamapyetarhyāhurna vā eṣo
'laṃ śriyai dhāraṇāya rājyāya vā grāmaṇīthyāya veti tasmai devā etāṃ śriyam
prāyacannetāścandasyāḥ paśavo candāṃsyannam paśavo 'nnamu śrīḥ



8.6.2.[2]

tricānyupadadhāti | trivṛdvai paśuḥ pitā mātā putro 'tho garbha ulbaṃ jarāyuatho
trivṛdvā annaṃ kṛṣirvṛṣṭirvījamekaivāticandā bhavatyekā hyeva sā sarvāṇi
candāṃsyati sā yā sā śrīrmahattadukthaṃ tadyattanmahadukthametāstāścandasyāḥ



8.6.2.[3]

tasya śiro gāyatryaḥ | ātmā triṣṭubho 'nūkaṃ jagatyaḥ pakṣau paṅktayo 'thaitāsāṃ
kakubhāṃ catvāri catvāryakṣarāṇyādāyāticandasyupadadhāti sā sāticandā eva bhavati
gāyatrya itarāḥ sampadyante saiva gāyatryaśītiryā bṛhatyaḥ sā bārhatī yā uṣṇihaḥ
sauṣṇihyatha yadvaśo yadardharcau yadaindrāgnaṃ yadāvapanaṃ tadaticandā atha
yannado yatsūdadohā yatpadanuṣaṅgā yatkiṃcātrānuṣṭupkarmīṇaṃ tadanuṣṭubhaḥ



8.6.2.[4]

pratiṣṭhā dvipadāḥ | etāvadvai mahaduktham mahadukthaṃ śrīḥ sarvāmevāsmā etāṃ
devāḥ prāyacaṃstathaivāsmā ayametāṃ sarvāṃ śriyam prayacati



8.6.2.[5]

yadveva candasyā upadadhāti | etadvai devā etaṃ nākaṃ svargaṃ lokamapaśyannetā
stomabhāgāstasminnaviśaṃsteṣāṃ viśatām prajāpatiruttamo 'viśatsa yaḥ sa
prajāpatiretāstāścandasyāḥ



8.6.2.[6]

tasya śiro gāyatryaḥ | tā yadgāyatryo bhavanti gāyatraṃ hiśirastisro bhavanti trivṛddhi
śiraḥ pūrvārdha upadadhāti purastāddhīdaṃ śiraḥ



8.6.2.[7]

urastriṣṭubhaḥ | tā retaḥsicorvelayopadadhāti pṛṣṭayo vai retaḥsicā uro vai prati
pṛṣṭayaḥ



8.6.2.[8]

śroṇī jagatyaḥ | sa yāvati purastātsvayamātṛṇāyai triṣṭubha upadadhāti tāvati
paścājjagatīryo vā ayam madhye prāṇastadeṣā svayamātṛṇā yāvatyu vā
etasmātprāṇātpurastādurastāvati paścācroṇī



8.6.2.[9]

sakthyāvanuṣṭubhaḥ | tā anantarhitā jagatībhya upadadhātyanantarhite tacroṇibhyaṃ
sakthyo dadhāti



8.6.2.[10]

parśavo bṛhatyaḥ | kīkasāḥ kakubhaḥ so 'ntareṇa triṣṭubhaśca kakubhaśca
bṛhatīrupadadhāti tasmādimā ubhayatra parśavo baddhāḥ kīkasāsu ca jatruṣu ca



8.6.2.[11]

grīvā uṣṇihaḥ | tā anantarhitā gāyatrībhya upadadhātyanantarhitāstacīrṣṇo grīvā
dadhāti



8.6.2.[12]

pakṣau paṅktayaḥ | tā yatpaṅktayo bhavanti pāṅktau hi pakṣau pārśvata upadadhāti
pārśvato hīmau pakṣau yadvarṣīyaścandastaddakṣiṇata upadadhāti dakṣiṇaṃ
tadardham paśorvīryavattaraṃ karoti tasmāddakṣiṇo 'rdhaḥ paśovīryavattaraḥ



8.6.2.[13]

udaramaticandāḥ | paśavo vai candāṃsyannam paśava udaraṃ vā annamattyudaraṃ hi
vā annamatti tasmādyadodaramannam prāpnotyatha tajjagdhaṃ yātayāmarūpam
bhavati tadyadeṣā paśūṃścandāṃsyatti tasmādatticandā atticandā ha vai tāmaticandā
ityācakṣate paro 'kṣam paro 'kṣakāmā hi devāḥ



8.6.2.[14]

yoniḥ purīṣavatī | te saṃsoṛṣṭe upadadhāti saṃspṛṣṭe hyudaraṃ ca yoniśca
purīśasaṃhite bhavato māṃsaṃ vai purīṣam māṃsena vā udaraṃ ca yoniśca saṃhite
pūrvāticandā bhavatyaparā purīṣavatyuttaraṃ hyudaramadharā yoniḥ



8.6.2.[15]

te prācyā upadadhāti | prāṅ hyeṣo 'gniścīyate 'tho prāgvai prāca udaram prācī
yonirbahistomabhāgaṃ hṛdayaṃ vai stomabhāgā hṛdayamu vā uttamathodaramatha
yoniḥ



8.6.2.[16]

te dakṣiṇataḥ svayamātṛṇāyā upadadhāti | atha prathamāyāṃ citā uttararaḥ
svayamātṛṇāyā udaraṃ ca yoniṃ copadadhāti yo vā ayam madhye prāṇastadeṣā
svayamātṛṇaitasya tatprāṇasyobhayata udaraṃ ca yoniṃ ca dadhāti tasmādetasya
prāṇasyobhayata udaraṃ ca yoniśca



8.6.2.[17]

pratiṣṭhā dvipadāḥ | tā yaddvipadā bhavanti dvandvaṃ hi pratiṣṭhā tisro bhavanti
trivṛddhi pratiṣṭhā paścādupadadhāti paścādhīyam pratiṣṭhā



8.6.2.[18]

so 'syaiṣa sukṛta ātmā | tadyasya haitamevaṃ sukṛtamātmānaṃ kurvantyetaṃ ha sa
sukṛtamātmānamabhisambhavatyatha yasya haitamato 'nyathā kurvanti duṣkṛtaṃ ha
tasyātmānaṃ kurvanti sa ha sa duṣkṛtamevātmānamabhisambhavati



8.6.2.[19]

tadete sāmanidhane abhyukte | arko devānām parame vyomannarkasya devāḥ parame
vyomannityetadvai devānāṃ viśatām prajāpatiruttamo 'viśattasmādāhārko devānām
parame vyomannityatha yadāhārkasya devāḥ parame vyomannityayaṃ vā
agnirarkastasyaitaduttamāyāṃ citau sarve devā viṣṭāstasmādāhārkasya devāḥ parame
vyomanniti



8.6.3.[1]

gārhapatyamupadadhāti | etadvai devāḥ prāpya rāddhvevāmanyanta te
'bruvankenedamarātsmeti gārhapatyenaivetyavruvangārhapatyaṃ vai citvā samāruhya
prathamāṃ citimapaśyāma prathamāyai dvitīyāṃ dvitīyāyai tṛtīyāṃ tṛtīyāyai caturthīṃ
caturthyai pañcamīm pañcamyā idamiti



8.6.3.[2]

ta 'bruvan | upa tajjānīta yatheyamasmāsveva rāddhirasaditi te
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata yatheyamasmāsveva
rāddhirasaditi



8.6.3.[3]

te cetayamānāḥ | etadapaśyannihemamāhṛtyopadadhāmahā iti tamihāhṛtyopādadhata
tasminvyavadanta vasavaḥ purastādrudrā dakṣiṇata ādityāḥ paścānmaruta uttarato
viśve devā upariṣṭādihopadadhāmehopadadhāmeti



8.6.3.[4]

te 'bruvan | madhya evopadadhāmahai sa no madhya upahitaḥ sarveṣām
bhaviṣyatīti taṃ madhya upādadhata tadetāṃ rāddhimātmannadadhata madhyato
madhyata evaitadetāṃ rāddhimātmannadadhata tathaivaitadyajamāno
yadgārhapatyamupadadhātyetāmevaitadrāddhimātmandhatte madhyato madhyata
evaitadetāṃ rāddhimātmandhatte



8.6.3.[5]

yadveva gārhapatyamupadadhāti | annaṃ vai gārhapatyo 'ttāyamagniścito 'ttra
evaitadannamapidadhāti madhyato madhyata evāsminnetadannaṃ dadhāti



8.6.3.[6]

yadveva gārhapatyamupadadhāti | vedirvai devaloko 'tha vā eṣa bahirvedi cito
bhavati taṃ yadihāhṛtyopadadhāti tadenaṃ vedau devaloke pratiṣṭhāpayati



8.6.3.[7]

yadveva gārhapatyamupadadhāti | yonirvai puṣkaraparṇamatha vā eṣa bahiryoni cito
bhavati bahirdho vā etadyoneragnikarma yatpurā puṣkaraparṇāttaṃ
yadihāhṛtyopadadhāti tadenaṃ yonau puṣkaraparṇe pratiṣṭhāpayati tatho haiṣo
'bahirdhā bhavatyaṣṭāviṣṭakā upadadhāti tasyokto bandhustaṃ vā etaireva
yajurbhiretayāvṛtā cinoti yo hyevāsau sa evāyaṃ tamevaitadāhṛtyehopadadhāti



8.6.3.[8]

atha punaścitimupadadhāti | etadvai devā gārhapatyaṃ citvā tasminrāddhiṃ
nāpaśyanyonirvai gārhapatyā citireṣo vai yone rāddhiryadretaḥ prajātistasyāmetasyāṃ
yonau retaḥ prajātiṃ nāpaśyan



8.6.3.[9]

te 'bruvan | upa tajjānīta yathāsyāṃ yonau retaḥ prajātiṃ dadhāmeti te
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata yathāsyāṃ yonau retaḥ
prajātiṃ dadhāmeti


8.6.3.[10]

te cetayamānāḥ | etām punaścitimapaśyaṃstāmupādadhata tadetasyāṃ yonau retaḥ
prajātimadadhurmadhyato madhyata evaitadetasyāṃ yonau retaḥ
prajātimadadhustathaivaitadyajamāno yatpunaścitimupadadhātyetasyāmevaitadyonau
retaḥ prajātiṃ dadhāti madhyato madhyata evaitadetasyāṃ yonau retaḥ prajātiṃ
dadhāti



8.6.3.[11]

tāṃ haike jaghanārdha upadadhati | jaghanārdhādvai retaḥ sicyate pucasaṃdhau
pucādvai retaḥ sicyata iti na tathā kuryādbahirdhā ha te yone retaḥ prajātiṃ dadhati
ye tathā kurvanti madhya evopadadhyāttatsamprati yonau retaḥ prajātiṃ dadhāti



8.6.3.[12]

aṣṭāviṣṭakā upadadhāti | aṣṭākṣarā gāyatrī gāyatro 'gniryāvānagniryāvatyasya
mātrā tāvataivainametadreto bhūtaṃ siñcati pañca kṛtvaḥ sādayati pañcacitiko 'gniḥ
pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadreto bhūtaṃ siñcatyaṣṭāviṣṭakāḥ pañca kṛtvaḥ sādayati tattrayodaśa
trayodaśa māsāḥ saṃvatsarastrayodaśāgneścitipurīṣāṇi yāvānagniryāvatyasya mātrā
tāvattadbhavati



8.6.3.[13]

yadveva punaścitimupadadhāti | etadvā etadayathāyathaṃ karoti
yadāhavanīyādgārhapatyamuttaraṃ cinoti tadyatpunaścitimupadadhāti ya
evāyamagniścitastamevaitadāhṛtyāsyopariṣṭātpunaścinoti tadyaccitaṃ santam
punaścinoti tasmātpunaścitiḥ



8.6.3.[14]

taddhaike | jaghanārdhe gārhapatyamupadadhati pūrvārdhe punaścitimāhavanīyaśca
vā etau gārhapatyaścaivaṃ vā etāvagnī iti na tathā kuryādayaṃ vai loko gārhapatyo
dyaurāhavanīya uttaro vā asāvasyai tasmādenāmuttarāmevopadadhyāt



8.6.3.[15]

yadveva gārhapatyaṃ ca punaścitiṃ copadadhāti | vediśca haite agneruttaravediścātha
ye amū pūrve nivapatyadhvarasya te atha haite agnestadyadete upadhāyāgniṃ
nidadhāti vedau caivainametaduttaravedau ca pratiṣṭhāpayati


8.6.3.[16]

yadveva punaścitimupadadhāti | punaryajño haiṣa uttarā haiṣā devayajyā
punaryajñamevaitadupadhatta uttarāmeva devayajyāmupa hainam punaryajño
namati



8.6.3.[17]

yadveva punaścitimupadadhāti | yaṃ vai tam prāṇā ṛṣayo 'gre 'gniṃ samaskurvantsa
eṣa tamevaitatpunaścinoti tadyaccitaṃ santam punaścinoti tasmādveva punaścitiḥ



8.6.3.[18]

yena ṛṣayastapasā sattramāyanniti | amūnetadṛṣīnāhendhānā agniṃ svarābharanta
itīndhānā agniṃ svargaṃ lokamāharanta ityetattasminnahaṃ nidadhe nāke agnimiti
svargo vai loko nāko yamāhurmanava stīrṇabarhiṣamiti ye vidvāṃsaste manava
stīrṇabarhiṣamiti sarvadā haiva sa stīrṇabarhiḥ



8.6.3.[19]

tam patnībhiranugacema devāḥ | putrairbhrātṛbhiruta vā hiraṇyairityetenainaṃ
sarveṇānugacemetyetannākaṃ gṛbhṇānāḥ sukṛtasya loka iti svargo vai loko nākaḥ
svargaṃ lokaṃ gṛhṇānāḥ sukṛtasya loka ityetattṛtīye pṛṣṭhe adhi rocane diva
ityetaddha tṛtīyam pṛṣṭhaṃ rocanaṃ divo yatraiṣa etattapati



8.6.3.[20]

ā vāco madhyamaruhadbhuraṇyuriti | etaddha vāco madhyaṃ yatraiṣa etaccīyate
bhuraṇyuriti bhartaityetadayamagniḥ satpatiścekitāna ityayamagniḥ satām
pratiścetayamāna ityetatpṛṣṭhe pṛthivyā nihito davidyutaditi pṛṣṭhe pṛthivyā nihito
dīpyamāna ityetadadhaspadaṃ kṛṇutāṃ ye pṛtanyava ityadhaspadaṃ kurutāṃ
sarvānpāpmana ityetat



8.6.3.[21]

ayamagnirvīratamo vayodhā iti | ayamagnirvīryavattamo vayodhā ityetatsahasriyo
dyotatāmaprayucanniti sahasriyo dīpyatāmapramatta ityetadvibhrājamānaḥ sarirasya
madhya itīme vai lokāḥ sariraṃ dīpyamāna eṣu lokeṣvityetadupa pratyāhi divyāni
dhāmetyupa prayāhi svargaṃ lokamityetat


8.6.3.[22]

sampracyavadhvamupa samprayāteti | amūnetadṛṣīnāha samenam
pracyavadhvamupa cainaṃ samprayātetyagne patho devayānānkṛṇudhvamiti yathaiva
yajustathā bandhuḥ punaḥ kṛṇvānā pitarā yuvāneti vākca vai manaśca pitarā yuvānā
vākca manaścaitāvagnī anvātāṃsīttvayi tantumetamiti yo
'sāvṛṣibhistantustatastametadāha



8.6.3.[23]

udbudhyasvāgne pratijāgṛhi tvamiti | imametadagnimāhoccainam budhyasva prati
cainaṃ jāgṛhītīṣṭāpūrte saṃsṛjethāmayaṃ ceti yathaiva yajustathā
bandhurasmintsadhasthe adhyuttarasminniti dyaurvā uttaraṃ sadhasthaṃ viśve devā
yajamānaśca sīdateti tadviśvairdevaiḥ saha yajamānaṃ sādayati



8.6.3.[24]

yena vahasi sahasram | yenāgne sarvavedasamityetaddhāsya pratijñātatamaṃ dhāma
yena sahasraṃ vahati yena sarvavedasaṃ tenemaṃ yajñaṃ no naya svardeveṣu gantava
iti tena na imaṃ yajñaṃ naya svargaṃ lokaṃ deveṣu gantava ityetadayaṃ te
yonirṛtviya iti tasyokto bandhuraṣṭāviṣṭakā upadadhāti tasyo evoktaḥ



8.7.1.[1]

ṛtavyā upadadhāti | ṛtava ete yadṛtavyā ṛtūnevaitadupadadhāti tadetatsarvaṃ
yadṛtavyāḥ saṃvatsaro vā ṛtavyāḥ saṃvatsara idaṃ
sarvamidamevaitatsarvamupadadhātyatho prajananametatsaṃvatsaro vā ṛtavyāḥ
saṃvatsaraḥ prajananam prajananamevaitadupadadhāti



8.7.1.[2]

yadveva 'rtavyā upadadhāti | kṣatra vā ṛtavyā viśa imā itarā iṣṭakāḥ kṣatraṃ
tadviśyattāraṃ dadhāti tāḥ sarvāsu citiṣūpadadhāti sarvasyāṃ tadviśi kṣatramattāraṃ
dadhāti



8.7.1.[3]

yadveva 'rtavyā upadadhāti | saṃvatsara eṣo 'gniḥ sa ṛtavyābhiḥ saṃhitaḥ
saṃvatsaramevaitadṛtubhiḥ saṃtanoti saṃdadhāti tā vai nānāprabhṛtayaḥ samānodarkā
ṛtavo vā asṛjyanta te sṛṣṭā nānaivāsan



8.7.1.[4]

te 'bruvan | na vā itthaṃ santaḥ śakṣyāmaḥ prajanayituṃ rūpaiḥ samāyāmeti ta
ekaikamṛtuṃ rūpaiḥ samāyaṃstasmādekaikasminnṛtau sarveṣāmṛtūnāṃ rūpaṃ tā
yannānāprabhṛtayo nānā hyasṛjyantātha yatsamānodarkā rūpairhi samāyan


8.7.1.[5]

sa upadadhāti | tapaśca tapasyaśca śaiśirāvṛtū iti nāmanī enayorete nāmabhyāmevaine
etadupadadhātyasau vā ādityastapastasmādetāvṛtū anantarhitau tadyadetasmādetāvṛtū
anantarhitau tasmādetau tapaśca tapasyaśca



8.7.1.[6]

agnerantaḥśleṣo 'sīti | saṃvatsara eṣo 'gniḥ sa ṛtavyābhiḥ saṃhitaḥ
saṃvatsaramevaitadṛtubhiḥ saṃtanoti saṃdadhāti kalpetāṃ dyāvāpṛthivī kalpantāmāpa
oṣadhaya itīdamevaitatsarvamṛtubhiḥ kalpayati kalpantāmagnayaḥ pṛthaṅnama
jyaiṣṭhyāya savratā ityagnayo haite pṛthagyadetā iṣṭakāste
yathānayorṛtvorjyaiṣṭhyāya kalperannevametadāha ye agnayaḥ samanaso 'ntarā
dyāvāpṛthivī ime iti yathaiva yajustathā bandhuḥ śaiśirāvṛtū abhikalpamānā
indramiva devā abhisaṃviśantviti yathendraṃ devā abhisaṃviṣṭā evamimāvṛtū
jyaiṣṭhyāyābhisaṃviśantvityetaddve iṣṭake bhavato dvau hi māsāvṛtuḥ
sakṛtsādayatyekaṃ tadṛtuṃ karoti



8.7.1.[7]

tadyadete atropadadhāti | saṃvatsara eṣo 'gnirima u lokāḥ saṃvatsarastasya dyaureva
pañcamī citirdyaurasya śiśira ṛtustadyadete atropadadhāti yadevāsyaite
ātmanastadasminnetatpratidadhāti tasmādete atropadadhāti



8.7.1.[8]

yadvevaite atropadadhāti | prajāpatireṣo 'gniḥ saṃvatsara u prajāpatistasya śira eva
pañcamī citiḥ śiro 'sya śiśira ṛtustadyadete atropadadhāti yadevāsyaite
ātmanastadasminnetatpratidadhāti tasmādete atropadadhāti



8.7.1.[9]

sa purastātsvayamātṛṇāyai ca viśvajyotiṣaśca 'rtavye upadadhāti | dyaurvā uttamā
svayamātṛṇāditya uttamā viśvajyotirarvācīnaṃ taddivaścādityācca 'rtūndadhāti
tasmādarvācīnamevāta ṛtavo 'tho prajananametadarvācīnaṃ taddivaścādityāśca
prajananaṃ dadhāti tasmādarvācīnamevātaḥ prajāyate sthitaṃ haivātaḥ
parākprajananaṃ yāvanto hyeva sanāgre devāstāvanto devāḥ



8.7.1.[10]

atha prathamāyai svayamātṛṇāyai prathamāyai ca viśvajyotiṣa upariṣṭādṛtavye
upadadhāti | iyaṃ vai prathamā svayamātṛṇāgniḥ prathamā
viśvajyotistadūrdhvānṛtūndadhāti tasmādita ūrdhvā ṛtavo 'tho
prajananametaditastadūrdhvam prajananaṃ dadhāti tasmādita ūrdhvameva prajāyate



8.7.1.[11]

tā na vyūhet | nedṛtūnvyūhānīti yo vai mriyata ṛtavo ha tasmai vyuhyante
tasmādyatraiva prathame upadadhāti tatsarvā upadadhyāt



8.7.1.[12]

atho ime vai lokā ṛtavyāḥ | imāṃstallokānūrdhvāṃścitibhiścinotyatho kṣatraṃ vā
ṛtavyāḥ kṣatraṃ tadūrdhvaṃ citibhiścinotyatho saṃvatsaro vā ṛtavyāḥ saṃvatsaraṃ
tadūrdhvaṃ citibhiścinoti tā nānyayā
yajuṣmatyeṣṭakayopariṣṭādabhyupadadhyānnetkṣatraṃ viśābhyupadadhānīti



8.7.1.[13]

tā haitā eva saṃyānyaḥ | etadvai devā
ṛtavyābhirevemāṃlokāntsamayuritaścordhvānamutaścārvācastathaivaitadyajamāna
ṛtavyābhirevemāṃlokāntsaṃyātītaścordhvānamutaścārvācaḥ



8.7.1.[14]

tadu ha carakādhvaryavaḥ | anyā eva saṃyānīrityupadadhati na tathā kuryādatyahaiva
recayantyetā u eva saṃyānyaḥ



8.7.1.[15]

atha viśvajyotiṣamupadadhāti | ādityo vā uttamā viśvajyotirādityo hyevāmuṣmiṃloke
viśvajyotirādityamevaitadupadadhāti



8.7.1.[16]

yadveva viśvajyotiṣamupadadhāti | prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ
prajananamevaitadupadadhāti



8.7.1.[17]

sa purastātsvayamātṛṇāyai viśvajyotiṣamupadadhāti | dyaurvā uttamā
svayamātṛṇāditya uttamā viśvajyotirarvācīnaṃ taddiva ādityaṃ dadhāti tasmādeṣo
'rvācīnamevātastapa tyatho prajananametadarvācīnaṃ taddivaḥ prajananaṃ dadhāti
tasmādarvācīnamevātaḥ prajāyate


8.7.1.[18]

atha prathamāyai svayamātṛṇāyai | upariṣṭādviśvajyotiṣamupadadhātīyaṃ vai
prathamā svayamātṛṇāgniḥ prathamā viśvajyotiritastadūrdhvamagniṃ dadhāti
tasmādita ūrdhvo 'gnirdīpyate 'tho prajananametaditastadūrdhvam prajananaṃ
dadhāti tasmādita ūrdhvameva prajāyate



8.7.1.[19]

atha madhyamāyai svayamātṛṇāyai | upariṣṭādviśvajyotiṣamupadadhātyantarikṣaṃ
vai madhyamā svayamātṛṇā vāyurmadhyamā viśvajyotirantarikṣe tadvāyuṃ dadhāti
tasmādayamantarikṣe vāyuḥ



8.7.1.[20]

tānyetāni jyotīṃṣi | tadyadetā evamupadadhātyetānyevaitajjyotīṃṣi samyañci dadhāti
tasmādita ūrdhvo 'gnirdīpyate 'rvāṅsāvādityastapatyantarikṣe 'yaṃ tiryaṅ vāyuḥ pavate



8.7.1.[21]

parameṣṭhī tvā sādayatviti | parameṣṭhī hyetām pañcamīṃ
citimapaśyaddivaspṛṣṭhe jyotiṣmatīmiti divo hyasau pṛṣṭhe jyotiṣmānādityaḥ



8.7.1.[22]

viśvasmai prāṇāyāpānāya | vyānāyeti prāṇo vai viśvajyotiḥ sarvasmā u vā etasmai
prāṇo
viśvaṃ jyotiryaceti sarvaṃ jyotiryacetyetatsūryaste 'dhipatiriti sūryamevāsyā adhipatiṃ
karoti sādayitvā sūdadohasādhivadati tasyokto bandhuḥ



8.7.1.[23]

tā haitā eva saṃyānyaḥ | etadvai devā
viśvajyotirbhirevemāṃlokāntsamayuritaścordhvānamutaścārvācastathaivaitadyajamāno
viśvajyotirbhirevemāṃlokāntsaṃyātītaścordhvānamutuścārvācaḥ



8.7.1.[24]

tadu ha carakādhvaryavo | 'nyā eva saṃyānīrityupadadhati na tathā kuryādatyahaiva
recayantyetā u eva saṃyānyaḥ


8.7.2.[1]

atha lokampṛṇāmupadadhāti | asau vā ādityo lokampṛṇaiṣa
hīmāṃlokānpūrayatyamumevaitadādityamupadadhāti tāṃ sarvāsu citiṣūpadadhātīme
vai lokā etāścitayo 'muṃ tadādityameṣu lokeṣu dadhāti tasmādeṣa sarvebhya
evaibhyo lokebhyastapati


8.7.2.[2]

yadveva lokampṛṇāmupadadhāti | kṣatraṃ vai lokampṛṇā viśa imā itarā iṣṭakāḥ
kṣatraṃ tadviśyattāraṃ dadhāti tāṃ sarvāsu citiṣūpadadhāti sarvasyāṃ tadviśi
kṣatramattāraṃ dadhāti



8.7.2.[3]

saiṣaikaiva bhavati | ekasthaṃ tatkṣatramekasthāṃ śriyaṃ karotyatha yā dvitīyā
mithunaṃ tadardhamu haitadātmano yanmithunaṃ yadā vai saha mithunenātha sarvo
'tha kṛtsnaḥ kṛtsnatāyā ekena yajuṣā bahvīriṣṭakā upadadhāti kṣatraṃ
tadvīryeṇātyādadhāti kṣatraṃ viśo vīryavattaraṃ karotyathetarāḥ pṛthaṅnānā
yajurbhirupadadhāti viśaṃ tatkṣatrādavīryatarāṃ karoti pṛthagvādinīṃ nānācetasam



8.7.2.[4]

sa vā asyāṃ sraktyām prathame upadadhāti | amuṃ tadādityametasyāṃ diśi
padhātyathetastasmādato 'nuparyaityathetastasmādato 'nuparyaityathetastasmādato
'nuparyaityathātastasmādato 'nuparyaiti



8.7.2.[5]

sa yadyatraiva prathame upadadhāti | taduttame anūpadadhyātsakṛddhaivāsāvāditya
imāṃlokānparyetya nātipracyavetātihṛtya pūrve uttame anūpadadhātyamuṃ
tadādityamimāṃlokānatipracyāvayati tasmādasāvāditya imāṃlokānasaṃsthito
dakṣiṇāvṛtpunaḥ punaranuparyaiti



8.7.2.[6]

lokam pṛṇa cidram pṛṇeti | lokaṃ ca pūraya cidraṃ ca pūrayetyetadatho sīda dhruvā
tvamityatho sīda sthirā tvam pratiṣṭhitetyetadindrāgnī tvā
bṛhaspatirasminyonāvasīṣadannitīndrāgnī ca tvā bṛhaspatiścāsminyonau
pratyatiṣṭhipannityetadanuṣṭubhā vāgvā anuṣṭubvāgindra indro lokampṛṇā na
sādayatyasanno hyeṣa sūdadohasā vadati prāṇo vai sūdadohāḥ
prāṇenaivainametatsaṃtanoti saṃdadhāti


8.7.2.[7]

tadāhuḥ | kathameṣā lokampṛṇāyātayāmnī bhavatītyasau vā ādityo
lokampṛṇāyātayāmā vā eṣo 'tho vāgvai lokampṛṇāyātayāmnyu vai vāk



8.7.2.[8]

sa vai yajuṣmatīrupadhāya | lokampṛṇayā pracādayatyannaṃ vai yajuṣmatya iṣṭakā
ātmā lokampṛṇānnaṃ tadātmanā paridadhāti tasmādannamātmanā parihitamātmaiva
bhavati



8.7.2.[9]

sa vā ātmanneva | yajuṣmatīrupadadhāti na pakṣapuceṣvātmaṃstadannaṃ dadhāti
yadu vā ātmannannaṃ dhīyate tadātmānamavati tatpakṣapucānyatha
yatpakṣapuceṣu naiva tadātmānamavati na pakṣapucāni



8.7.2.[10]

ubhayīryajuṣmatīśca lokampṛṇāścātmannupadadhāti | tasmādayamātmā dviguṇo
bahulatara iva lokampṛṇā eva pakṣapuceṣu tasmātpakṣapucāni tanīyāṃsīvānūcīśca
tiraścītmannupadadhātyasthīni vā iṣṭakāstasmādimānyanvañci ca tiryañci
cātmannasthīni parācīreva pakṣapuceṣu na hi kiṃ cana pakṣapuceṣu
tiryagasthyasti taddhaitadeva citasya cācitasya ca vijñānamevameva cita itarathācitaḥ



8.7.2.[11]

sa vai svayamātṛṇāṃ lokampṛṇayā pracādayati | prāṇo vai svayamātṛṇādityo lokampṛṇā
prāṇaṃ tadādityena saminddhe tasmādayamuṣṇaḥ prāṇastayā sarvamātmānam
pracādayati sarvaṃ tadātmānamādityena saminddhe tasmādayaṃ sarva
evātmoṣṇastaddhaitadeva jīviṣyataśca mariṣyataśca vijñānamuṣṇa eva jīviṣyañcīto
mariṣyan



8.7.2.[12]

sa yasyāṃ sraktyām prathame upadadhāti | tato daśabhirdaśabhiḥ saṃcādayannetyā
svayamātṛṇāyai sa tenaiva dakṣiṇāvṛjjaghanena svayamātṛṇāṃ saṃcādayannetyānūkyāyā
atha punaretya tamavadhiṃ saṃcādayati



8.7.2.[13]

ātmānamagre saṃcādayati | ātmā hyevāgre sambhavataḥ sambhavatyatha dakṣiṇam
pakṣamatha pucamathottaraṃ taddakṣiṇāvṛttaddhi devatrātho evaṃ vā asāvāditya
imāṃlokāndakṣiṇāvṛdanuparyaiti



8.7.2.[14]

sa eṣa prāṇa eva yallokampṛṇā | tayā sarvamātmānam pracādayati
sarvasmistadātmanprāṇaṃ dadhāti tadyaddhāsyaiṣāṅgaṃ nābhiprāpnuyātprāṇo hāsya
tadaṅgaṃ nābhiprāpnuyādyadu vai prāṇo 'ṅgaṃ nābhiprāpnoti śuṣyati vā vai
tanmlāyati vā tasmādenaṃ sarvamevaitayā pracādayet



8.7.2.[15]

sa vā ātmana evādhi pakṣapucāni cinoti | ātmano hyevādhyaṅgāni prarohantyatha
yatpurastādarvācīrupadadhyādyathānyata āhṛtyāṅgam pratidadhyāttādṛktat



8.7.2.[16]

na bhinnāṃ na kṛṣṇāmupadadhyāt | ārcati vā eṣā yā bhidyata ārtamvetadrūpaṃ
yatkṛṣṇaṃ nedārtamātmānamabhisaṃskaravā iti nābhinnām
parāsyennedanārtamātmano bahirdhā karavāṇīti dhiṣṇyebhyaḥ pratisaṃkhyāya yā
virājamatiricyerannottarāmudbhaveyustadvai khalu tā ārcanti tā bhittvotkara
utkiredutkaro vā atiriktasya pratiṣṭhā tadyatrātiriktasya pratiṣṭhā tadevainā
etatpratiṣṭhāpayati



8.7.2.[17]

athāta iṣṭakāmātrāṇāmeva | pādamātrīḥ prathamāyāṃ cottamāyāṃ ca
cityorupadadhyātpratiṣṭhā vai pādo yo vai pādaḥ sa hasta ūrvasthamātryo varṣiṣṭhāḥ
syurna hyūrvasthātkiṃ cana varṣīyo 'sthyasti tryālikhitavatyastisraścitayaḥ syustrivṛto
hīme lokā aparimitālikhite dve raso haite citī aparimita u vai rasaḥ sarvāstveva
tryālikhitavatyaḥ syuḥ sarve hyeveme lokāstrivṛtaḥ



8.7.2.[18]

athāta iṣṭakānāmevāvapanasya | yāṃ kāṃ ca yajuṣmatīmiṣṭakāṃ vidyāttām
madhyamāyāṃ citā upadadhyādantarikṣaṃ vai madhyamā citirantarikṣamu vai
sarveṣām bhūtānāmāvapanamatho annaṃ vai yajuṣmatya iṣṭakā udaram madhyamā
citirudare tadannaṃ dadhāti



8.7.2.[19]

tadāhuḥ | nopadadhyānnedatirecayānīti sa vā upaiva dadhyātkāmebhyo vā etā iṣṭakā
upadhīyante na vai kāmānāmatiriktamasti sa vai naivopadadhyādetāvadvā etaddevā
akurvan



8.7.3.[1]

atha purīṣaṃ nivapati | māṃsaṃ vai purīṣam māṃsenaivainametatpracādayatīṣṭakā
upadhāyāsyīṣṭakā asthi tanmāṃsaiḥ saṃcādayati



8.7.3.[2]

sa vai svayamātṛṇāyāmāvapati | prāṇo vai svayamātṛṇānnam purīṣam prāṇe tadannaṃ
dadhāti tena sarvamātmānam pracādayati tammādyatprāṇe 'nnaṃ dhīyate
sarvamātmānamavati sarvamātmānamanuvyeti



8.7.3.[3]

na svayamātṛṇāyāmāvapedityu haika āhuḥ | prāṇaḥ svayamātṛṇā
netprāṇānapidadhānīti
sa vā aiva vapedannena vai prāṇā viṣṭabdhā yo vā annaṃ nātti saṃ vai tasya prāṇā
rohanti tadyasya ha tathā kurvanti yathā śuṣkā sūrmī suṣiraivaṃ ha so
'muṣmiṃloke sambhavati tasmātsvayamātṛṇāyāmaiva vapet



8.7.3.[4]

svayamātṛṇāyāmopya | anūkyayā saṃcādayannetyā pariśridbhyaḥ sa tenaiva
dakṣiṇāvṛjjaghanena svayamātṛṇāṃ saṃcādayannaityā punaranūkyāyai



8.7.3.[5]

ātmānamagre saṃcādayati | ātmā hyevāgre sambhavataḥ sambhavatyatha dakṣiṇam
pakṣamatha pucamathottaraṃ taddakṣiṇāvṛttaddhi devatrā



8.7.3.[6]

sa eṣa prāṇa eva yatpurīṣam | tena sarvamātmānam pracādayati
sarvasmiṃstadātmanprāṇaṃ dadhāti tadyaddhāsyaitadaṅgaṃ nābhiprāpnuyātprāṇo
hāsya tadaṅgaṃ nābhiprāpnuyādyadu vai prāṇo 'ṅgaṃ nābhiprāpnoti śuṣyati vā vai
tanmlāyati vā tasmādenaṃ sarvamevaitena pracādayet



8.7.3.[7]

indraṃ viśvā avīvṛdhanniti | indraṃ hi sarvāṇi bhūtāni vardhayanti samudravyacasaṃ
gira iti mahimānamasyaitadāha rathītamaṃ rathīnāmiti rathitamo hyeṣa rathināṃ
vājānāṃ satpatim patimityannaṃ vai vājā annānāṃ satpatim
patimityetadaindryānuṣṭubhā nivapatyaindraṃ hi purīṣaṃ
tadetadardhamagneryatpurīṣamardhamaiṣṭakam



8.7.3.[8]

tadāhuḥ | yatsarvaiścandobhiḥ sarvābhirdevatābhiriṣṭakā
upadadhātyathaitadekayaikadevatyayā nivapati kathametadardhamagneritīndro vai
sarvāndevānpratistadyadaindryā nivapati tenaitadardhamagneratha yadanuṣṭubhā
vāgvā anuṣṭubvāgu sarvāṇi candāṃsi teno evārdham



8.7.3.[9]

atha vikarṇīṃ ca svayamātṛṇāṃ copadadhāti | vāyurvai vikarṇī dyauruttamā
svayamātṛṇā vāyuṃ ca taddivaṃ copadadhātyuttame upadadhātyuttame hi vāyuśca
dyauśca saṃspṛṣṭe saṃspṛṣṭe hi vāyuśca dyauśca pūrvāṃ
vikarṇīmupadadhātyarvācīnaṃ taddivo vāyuṃ dadhāti tasmādeṣo 'rvācīnameva vātaḥ
pavate



8.7.3.[10]

yadveva vikarṇīmupadadhāti | yatra vā ado 'śvaṃ citimavaghrāpayanti tadasāvāditya
imāṃlokāntsūtre samāvayate tadyattatsūtraṃ vāyuḥ sa sa yaḥ sa vāyureṣā sā vikarṇī
tadyadetāmupadadhātyasāveva tadāditya imāṃlokāntsūtre samāvayate



8.7.3.[11]

yadveva vikarṇīṃ ca svayamātṛṇāṃ copadadhāti | āyurvai vikarṇī prāṇaḥ
svayamātṛṇāyuśca tatprāṇaṃ copadadhātyuttame upadadhātyuttame hyāyuśca prāṇaśca
saṃspṛṣṭe saṃspṛṣṭe hyāyuśca prāṇaśca pūrvāmuttarāṃ vikarṇīmupadadhātyāyuṣā
tatprāṇamubhayataḥ parigṛhṇāti



8.7.3.[12]

prothadaśvo na yavase | 'viṣyanyadā mahaḥ saṃvaraṇādvyasthāt ādasya vāto anuvāti
śociradha sma te vrajanaṃ kṛṣṇamastīti yadā vā etasya vāto 'nuvāti śocirathaitasya
vrajanaṃ kṛṣṇam bhavati triṣṭubhopadadhāti traiṣṭubho hi vāyurāgneyyāgnikarma
hyaniruktayānirukto hi vāyuratha yadvāta ityāha vāto hi vāyuḥ



8.7.3.[13]

atha svayamātṛṇāmupadadhāti | āyoṣṭvā sadane sādayāmītyeṣa vā
āyustasyaitatsadanamavata ityeṣa hīdaṃ sarvamavati cāyāyāmityetasya hīdaṃ sarvaṃ
cāyāyāṃ samudrasyahyetaddhṛdayaṃ raśmīvatīm bhāsvatīmiti raśmīvatī hi
dyaurbhāsvatyā yā dyām bhāsyā pṛthivīmorvantarikṣamityevaṃ hyeṣa
imāṃlokānābhāti



8.7.3.[14]

parameṣṭhī tvā sādayatviti | parameṣṭhī hyetām pañcamīṃ citimapaśyan



8.7.3.[15]

yadveva parameṣṭhinopadadhāti | prajāpatiṃ visrastaṃ devatā ādāya
vyudakrāmaṃstasya parameṣṭhī śira ādāyotkramyātiṣṭhan



8.7.3.[16]

tamabravīt | upa mehi ma etaddhehi yena me tvamudakramīriti kim me tato
bhaviṣyatīti tvaddevatyameva ma etadātmano bhaviṣyatīti tatheti
tadasminnetatparameṣṭhī pratyadadhāt



8.7.3.[17]

tadyaiṣottamā svayamātṛṇā | etadasya tadātmanastadyadetāmatropadadhāti
yadevāsyaiṣātmanastadasminnetatpratidadhāti tasmādetāmatropadadhāti



8.7.3.[18]

divaspṛṣṭhe vyacasvatīm prathasvatīmiti | divo hyetatpṛṣṭhaṃ
vyacasvatprathastaddivaṃ yaca divaṃ dṛṃha divam mā hiṃsīrityātmānaṃ yacātmānaṃ
dṛṃhātmānam mā hiṃsīrityetat



8.7.3.[19]

viśvasmai praṇāyāpānāya | vyānāyodānāyeti prāṇo vai svayamātṛṇā sarvasmā u vā
etasmai prāṇaḥ pratiṣṭhāyai caritrāyetīme vai lokāḥ svayamātṛṇā ima u lokāḥ
pratiṣṭhā caritraṃ sūryastvābhipātviti sūryastvābhigopāyatvityetanmahyā svastyeti
mahatyā svastyetyetaccardiṣā śaṃtameneti yaccardiḥ śaṃtamaṃ tenetyetat



8.7.3.[20]

nānopadadhāti | nānā hi vāyuśca dyauśca sakṛtsādayati samānaṃ tatkaroti samānaṃ
hyāyuśca prāṇaśca te vā ubhe eva śarkare bhavata ubhe svayamātṛṇe samānaṃ
hyevāyuśca prāṇaścāthaine sūdadohasādhivadati prāṇo vai sūdadohāḥ prāṇeṇaivaine
etatsaṃtanoti saṃdadhāti



8.7.3.[21]

tā asya sūdadohasa iti | āpo vai sūdo 'nnaṃ dohaḥ somaṃ śrīṇanti pṛśnaya ityannaṃ vai
pṛśni janmandevānāmiti saṃvatsaro vai devānāṃ janma viśa iti yajño vai viśo yajñe hi
sarvāṇi bhūtāni viṣṭāni triṣvā rocane diva iti savanāni vai trīṇi rocanāni
savanānyetadāhānuṣṭubhā vāgvā anuṣṭubvāgu sarve prāṇā vācā caivaine etatprāṇena
ca saṃtanoti saṃdadhāti sā vā eṣaikā satī sūdadohāḥ sarvā iṣṭakā anusaṃcarati prāṇo
vai sūdadohāstasmādayameka eva prāṇaḥ santsarvāṇyaṅgāni
sarvamātmānamanusaṃcarati



8.7.4.[1]

atha svayamātṛṇāsu sāmāni gāyati | ime vai lokāḥ svayamātṛṇāstā etāḥ śarkarāstā
devā
upadhāyaitādṛśīrevāpaśyanyathaitāḥ śuṣkāḥ śarkarāḥ



8.7.4.[2]

te 'bruvan | upa tajjānīta yathaiṣu lokeṣu ramasupajīvanaṃ dadhāmeti te
'bruvaṃścetayadhvamiti citimicateti vāva tadabruvaṃstadicata yathaiṣu lokeṣu
rasamupajīvanaṃ dadhāmeti



8.7.4.[3]

te cetayamānāḥ | etāni sāmānyapaśyaṃstānyagāyaṃstaireṣu lokeṣu
rasamupajīvanamadadhustathaivaitadyajamāno yadetāni sāmāni
gāyatyeṣvevaitallokeṣu rasamupajīvanaṃ dadhāti



8.7.4.[4]

svayamātṛṇāsu gāyati | ime vai lokāḥ svayamātṛṇā eṣvevaitallokeṣu rasamupajīvanaṃ
dadhāti



8.7.4.[5]

sa vai bhūrbhuvaḥ svariti | etāsu vyāhṛtiṣu gāyati bhūriti vā ayaṃ loko bhuva
ityantarikṣalokaḥ svarityasau loka eṣvevaitallokeṣu rasamupajīvanaṃ dadhāti



8.7.4.[6]

tāni vai nānāprastāvāni | samānanidhanāni tāni yannānāprastāvāni nānā
hyapaśyannatha yatsamānanidhanānyekā hyeva yajñasya pratiṣṭhaikaṃ nidhanaṃ
svarga eva lokastasmātsvarjyotirnidhanāni



8.7.4.[7]

athainaṃ hiraṇyaśakalaiḥ prokṣati | atraiṣa sarvo 'gniḥ saṃskṛtastasmindevā
etadamṛtaṃ rūpamuttamadadhustathaivāsminnayametadamṛtaṃ rūpamuttamaṃ
dadhāti



8.7.4.[8]

yadvevainaṃ hiraṇyaśakalaiḥ prokṣati | etadvā asminnado 'mūm purastādramyāṃ
tanūm madhyato dadhāti rukbhaṃ ca puruṣaṃ
cāthainametatsarvamevopariṣṭādramyayā tanvā pracādayati



8.7.4.[9]

dvābhyāṃ-dvābhyāṃ śatābhyām | dvipādyajamāno yajamāno
'gniryāvānagniryāvatyasya mātrā tāvataivāsminnetadamṛtaṃ rūpamuttamaṃ dadhāti
pañca kṛtvaḥ pañcacitiko 'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānāgnaryāvatyasya mātrā tāvataivāsminnetadamṛtaṃ rūpamuttamaṃ dadhāti
sahasreṇa sarvaṃ vai sahasraṃ sarveṇaivāsminnetadamṛtaṃ rūpamuttamaṃ dadhāti



8.7.4.[10]

paścādagre prāṅ tiṣṭhan | athottarato dakṣiṇātha purastātpratyaṅṅatha jaghanena
parītya dakṣiṇata udaṅ tiṣṭhaṃstaddakṣiṇāvṛttaddhi devatrāthānuparītya paścātprāṅ
tiṣṭhaṃstatho hāsyaitatprāgeva karma kṛtam bhavati



8.7.4.[11]

sahasrasya pramāsi | sahasrasya pratimāsi sahasrasyonmāsi sāhasro 'si sahasrāya tveti
sarvaṃ vai sahasraṃ sarvamasi sarvasmai tvetyetat



8.7.4.[12]

athātaścitipurīṣāṇāmeva mīmāṃsā | ayameva lokaḥ prathamā citiḥ paśavaḥ purīṣaṃ
yatprathamāṃ citim purīṣeṇa pracādayatīmaṃ tallokam paśubhiḥ pracādayati


8.7.4.[13]

antarikṣameva dvitīyā citiḥ | vayāṃsi purīṣaṃ yaddvitīyāṃ citim purīṣeṇa
pracādayatyantarikṣaṃ tadvayobhiḥ pracādayati



8.7.4.[14]

dyaureva tṛtīyā citiḥ | nakṣatrāṇi purīṣaṃ yattṛtīyāṃ citim purīṣeṇa pracādayati
divaṃ tannakṣatraiḥ pracādayati



8.7.4.[15]

yajña eva caturthī citiḥ | dakṣiṇāḥ purīṣaṃ yaccaturthī citim purīṣeṇa pracādayati
yajñam taddakṣinābhiḥ pracādayati



8.7.4.[16]

yajamāna eva pañcamī citiḥ | prajā purīṣaṃ yatpañcamīṃ citim purīṣeṇa pracādayati
yajamānaṃ tatprajayā pracādayati



8.7.4.[17]

svarga eva lokaḥ ṣaṣṭhī citiḥ | devāḥ purīṣaṃ yatṣaṣṭhīm citim purīṣeṇa
pracādayati svargaṃ tallokaṃ devaiḥ pracādayati


8.7.4.[18]

amṛtameva saptamī citiḥ tāmuttamāmupadadhātyamṛtaṃ tadasya sarvasyottamaṃ
dadhāti tasmādasya sarvasyāmṛtamuttamaṃ tasmāddevā anantarhitāstasmādu te 'mṛtā
ityadhidevatam



8.7.4.[19]

athādhyātmam | yaiveyam pratiṣṭhā yaścāyamavāṅ prāṇassatprathamā citirmāṃsam
purīṣaṃ yatprathamāṃ citim purīṣeṇa pracādayatyetasya tadātmano māṃsaiḥ
saṃcādayatīṣṭakā upadhāyāsthīṣṭakā asthi tanmāṃsaiḥ saṃcādayati
nādhastātsaṃcādayati tasmādime prāṇā adhastādasaṃcannā upariṣṭāttu
pracādayatyetadasya tadātmana upariṣṭānmāṃsaiḥ saṃcādayati tasmādasyaitadātmana
upariṣṭānmāṃsaiḥ saṃcannaṃ nāvakāśate



8.7.4.[20]
yadūrdhvam pratiṣṭhāyā avācīnam madhyāt | taddvitīyā citirmāṃsam purīṣaṃ
yaddvitīyāṃ citim purīṣeṇa pracādayatyetadasya tadātmano māṃsaiḥ
saṃcādayatīṣṭakā upadhāyāsthīṣṭakā asthi tanmāṃsaiḥ saṃcādayati purīṣa
upadadhāti purīṣeṇa pracādayatyetadasya tadātmana ubhayato māṃsaiḥ saṃcādayati
tasmādasyaitadātmana ubhayato māṃsaiḥ saṃcannaṃ nāvakāśate



8.7.4.[21]

madhyameva tṛtīyā citiḥ | yadūrdhvam madhyādavācīnaṃ grīvābhyastaccaturthī
citirgrīvā eva pañcamī citiḥ śira eva ṣaṣṭhī citiḥ prāṇā eva saptamī
citistāmuttamāmupadadhāti prāṇāṃstadasya sarvasyottamāndadhāti tasmādasya
sarvasya prāṇā uttamāḥ purīṣa upadadhāti māṃsaṃ vai purīṣam māṃsena
tatprāṇānpratiṣṭhāpayati nopariṣṭātpracādayati tasmādime prāṇā
upariṣṭādasaṃcannāḥ