SATAPATHA-BRAHMANA 6

Data input by H.S. Ananthanarayana and W. P. Lehman.


Bracketted numbering added mechanically.







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










6.1.1.[1]

asadvā idamagra āsīt | tadāhuḥ kiṃ tadasadāsīdityṛṣayo vāva te gre sadāsīttadāhuḥ ke
ta ṛṣaya iti prāṇā vā ṛṣayaste yatpurāsmātsarvasmādidamicantaḥ śrameṇa
tapasāriṣaṃstasmādṛṣayaḥ dhyata indriyeṇainddha yadainddha tasmādindha indho
ha vai tam



6.1.1.[2]

sa yo yam madhye prāṇaḥ | eṣa evendrastāneṣa prāṇānmaindra ityācakṣate paro
'kṣam paro 'kṣakāmā hi devāsta iddhāḥ sapta nānā puruṣānasṛjanta



6.1.1.[3]

te 'bruvan | na vā itthaṃ santaḥ śakṣyāmaḥ prajanayitumimāntsapta puruṣānekam
puruṣaṃ karavāmeti ta etāntsapta puruṣānekam puruṣamakurvanyadūrdhvaṃ
nābhestau dvau samaubjanyadavāṅnābhestau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ
pratiṣṭhaika āsīt



6.1.1.[4]

atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ | yo rasa āsīttamūrdhvaṃ samudauhastadasya
śiro 'bhavadyacriyaṃ samudauhaṃstasmācirastasminnetasminprāṇā aśrayanta
tasmādvevaitaciro 'tha yatprāṇā aśrayanta tasmādu prāṇāḥ śriyau 'tha
yatsarvasminnaśrayanta tasmādu śarīram



6.1.1.[5]

sa eva puruṣaḥ prajāpatirabhavat | sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa
yo 'yamagniścīyate



6.1.1.[6]

sa vai saptapuruṣo bhavati | saptapuruṣo hyayam puruṣo yacctvāra ātmā trayaḥ
pakṣapucāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucānyatha yadekena
puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucānyudyacati



6.1.1.[7]

atha yaścite 'gnirnidhīyate | yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīryo
rasastametadūrdhvaṃ samudūhanti tadasyaitacirastasmintsarve devāḥ śritā atra hi
sarvebhyo devebhyo juhvati tasmādvevaitaciraḥ



6.1.1.[8]

so 'yam puruṣaḥ prajāpatirakāmayata bhūyāntsyām prajāyeyeti so 'śrāmyatsa tapo
'tapyata sa śrāntastepāno brahmaiva prathamamasṛjata trayomeva vidyāṃ saivāsmai
pratiṣṭhābhavattasmādāhurbrahmāsya sarvasya pratiṣṭheti tasmādanūcya
pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata



6.1.1.[9]

so 'po 'sṛjata | vāca eva lokādvāgevāsya sāsṛjyata sedaṃ sarvamāpnodyadidaṃ kiṃ ca
yadāpnottasmādāpo yadavṛṇottasmādvāḥ



6.1.1.[10]

so 'kāmayata | ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ
prāviśattata āṇḍaṃ samavartata tadabhyamṛśadastvityastu bhūyo 'stvityeva
tadabravīttato brahmaiva prathamamasṛjyata trayyeva vidyā tasmādāhurbrahmāsya
sarvasya prathamajamityapi hi tasmātpuruṣādbrahmaiva pūrvamasṛjyata tadasya
tanmukhamevāsṛjyata tasmādanūcānamāhuragnikalpa iti mukhaṃ
hyetadagneryadbrahma



6.1.1.[11]

atha yo garbho 'ntarāsīt | so 'grirasṛjyata sa yadasya sarvasyāgramasṛjyata
tasmādagriragrirha vai tamagnirityācacate paro 'kṣam paro 'kṣakāmā hi devā atha
yadaśru saṃkṣaritamāsītso 'śrurabhavadaśrurha vai tamaśva ityācakṣate paro 'kṣam
paro 'kṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavadatha yaḥ kapāle raso
lipta āsītso 'jo 'bhavadatha yatkapālamāsītsā pṛthivyabhavat



6.1.1.[12]

so 'kāmayata | ābhyo 'dyo 'dhīmām prajanayeyamiti tāṃ saṃkL!śyāpsu
prāvidhyattasyai yaḥ parāṅ raso 'tyakṣaratsa kūrmo 'bhavadatha
yadūrdhvamudaukṣyatedaṃ tadyadidamūrdhvamadbhyo 'dhi jāyate seyaṃ sarvāpa
evānuvyaittadidamekameva rūpaṃ samadṛśyatāpa eva



6.1.1.[13]

so 'kāmayata | bhūya eva syātprajāyeteti so 'śrāmyatsa tapo 'tapyata sa śrāntastepānaḥ
phenamasṛjata so 'vedanyadvā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa
śrāntastepāno mṛdaṃ śuṣkāpamūṣasikataṃ śarkarāmaśmānamayo
hiraṇyamoṣadhivanaspatyasṛjata tenemām pṛthivīm prācādayat



6.1.1.[14]

tā vā etā nava sṛṣṭayaḥ | iyamasṛjyata tasmādāhustrivṛdagniritīyaṃ hyagnirasyai hi
sarvo 'gniścīyate



6.1.1.[15]

abhūdvā iyam pratiṣṭheti | tadbhūmirabhavattāmaprathayatsā pṛthivyabhavatseyaṃ
sarvā kṛtsnā manyamānāgāyadyadagāyattasmādiyaṃ gāyatryatho āhuragnirevāsyai
pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyadyadagāyattasmādagnirgāyatra iti tasmādu
haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate



6.1.2.[1]

so 'kāmayata prajāpatiḥ | bhūya eva syātprajāyeteti so 'gninā pṛthivīm mithunaṃ
samabhavattata āṇḍaṃ samavartata tadabhyamṛśatpuṣyatviti puṣyatu bhūyo
'stvityeva tadabravīt



6.1.2.[2]

sa yo garbho 'ntarāsīt | sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni
vayāṃsyabhavannatha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavannatha
yatkapālamāsīttadantarikṣamabhavat



6.1.2.[3]

so 'kāmayata | bhūya eva syātprajāyeteti sa vāyunāntarikṣam mithunaṃ
samabhavattata āṇḍaṃ samavartata tadabhyamṛśadyaśo bibhṛhīti tato 'sāvādityo
'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsītso 'śmā pṛśnirabhavadaśrurha vai
tamaśmetyācakṣate paro 'kṣam paro 'kṣakāmā hi devā atha yaḥ kapāle raso lipta
āsītte raśmayo 'bhavannatha yatkapālamāsītsā dyaurabhavat



6.1.2.[4]

so 'kāmayata | bhūya eva syātprajāyeteti sa ādityena divam mithunaṃ samabhavattata
āṇḍaṃ samavartata tadabhyamṛśadreto bibhṛhīti tataścandramā asṛjyataiṣa vai reto
'tha yadaśru saṃkṣaritamāsīttāni nakṣatrāṇyabhavannatha yaḥ kapāle raso lipta
āsīttā avāntaradiśo 'bhavannatha yatkapālamāsīttā diśo 'bhavan



6.1.2.[5]

sa imāṃlokāntsṛṣṭvākāmayata | tāḥ prajāḥ sṛjeya yā ma eṣu lokeṣu syuriti



6.1.2.[6]

sa manasā vācam mithunaṃ samabhavat | so 'ṣṭau drapsāngarbhyabhavatte 'ṣṭau
vasavo 'sṛjyanta tānasyāmupādadhāt



6.1.2.[7]

sa manasaiva | vācam mithunaṃ samabhavatsa ekādaśa drapsāngarbhyabhavatta
ekādaśa rudrā asṛjyanta tānantarikṣa upādadhāt



6.1.2.[8]

sa manasaiva | vācam mithunaṃ samabhavatsa dvādaśa drapsāngarbhyabhavatte
dvādaśādityā asṛjyanta tāndivyupādadhāt



6.1.2.[9]

sa manasaiva | vācam mithunaṃ samabhavatsa garbhyabhavatsa viśvāndevānasṛjata
tāndikṣūpādadhāt



6.1.2.[10]

atho āhuḥ | agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ
rudrāstānantarikṣa ādityamādityāstāndivi viśve devāścandramasaṃ
tāndikṣūpādadhāditi



6.1.2.[11]

atho āhuḥ | prajāpatirevemāṃlokāntsṛṣṭvā pṛthivyām pratyatiṣṭhattasmā imā
oṣadhayo 'nnamapacyanta tadāśnātsa garbhyabhavatsa ūrdhvebhya eva prāṇebhyo
devānasṛjata ye vāñcaḥ prāṇāstebhyo martyāḥ prajā ityato yatamathāsṛjata tathāsṛjata
prajāpatistvevedaṃ sarvamasṛjata yadidaṃ kiṃ ca



6.1.2.[12]

sa prajāḥ sṛṣṭvā | sarvamājimitvā vyasraṃsata tasmādu haitadyaḥ sarvamājimeti vyeva
sraṃsate tasmādvisrastātprāṇo madhyata udakrāmattasminnenamutkrānte devā ajahuḥ


6.1.2.[13]

so 'gnimabravīt | tvam mā saṃdhehīti ki me tato bhaviṣyatīti tvayā mācakṣāntai yo
vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautramācakṣate tvayā
mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāttasmādetam prajāpatiṃ
santamagnirityācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate
ya evaṃ veda



6.1.2.[14]

tamabravīt | kasmistvopadhāsyāmīti hita evetyabravītprāṇo vai hitam prāṇo hi
sarvebhyo bhūtebhyo hitastadyadenaṃ hita
upādadhāttasmādāhopadhāsyāmyupadadhāmiti



6.1.2.[15]

tadāhuḥ | kiṃ hitaṃ kimupahitamiti prāṇa eva hitaṃ vāgupahitam prāṇe hīyaṃ
vāgupeva hitā prāṇastveva hitamaṅgānyupahitam prāṇe hīmānyaṅgānyupeva hitāni



6.1.2.[16]

so >syaiṣa citya āsīt | cetavyo hyasyāsīttasmāccityaścitya u evāyaṃ yajamānasya
bhavati cetavyo hyasya bhavati tasmādveva cityaḥ



6.1.2.[17]

tadetā vā asya tāḥ | pañca tanvo vyasraṃsanta loma tvaṅnāṃsamasthi majjā tā evaitāḥ
pañca citayastadyatpañca citīścinotyetābhirevainaṃ tattanūbhiścinoti yaccinoti
tasmāccitayaḥ



6.1.2.[18]

sa yaḥ sa prajāpatirvyasraṃsata | saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo
vyaśraṃsanta 'rtavaste pañca vā ṛtavaḥ pañcaitāścitayastadyatpañca
citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ



6.1.2.[19]

sa yaḥ sa saṃvatsaraḥ prajāpatirvyasraṃsata | ayameva sa vāyuryo 'yam pavate 'tha yā
asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśastṝḥ pañca vai diśaḥ
pañcaitāścitayastadyatpañca citīścinoti digbhirevainaṃ taccinoti yaccinoti
tasmāccitayaḥ



6.1.2.[20]

atha yaścite 'gnirnidhīyate | asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu
tadyadenamagniḥ samadadhāt



6.1.2.[21]

atho āhuḥ | prajāpatireva visrasto devānabravītsam mā dhatteti te devā
agnimabruvaṃstvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā
ahametasmintsarvasminneva viśānīti tatheti tasmādetam prajāpatiṃ
santamagnirityācakṣate



6.1.2.[22]

taṃ devā agnāvāhutibhirabhiṣajyan | te yāṃ yāmāhutimajuhavuḥ sā-sainam
pakveṣṭakā bhūtvāpyapadyata
tadyadiṣṭātsamabhavaṃstasmādiṣṭakāstasmādagnineṣṭakāḥ
pacantyāhutīrevaināstatkurvanti



6.1.2.[23]

so 'bravīt | yāvadyāvadvai juhutha tāvattāvanma kam bhavatīti tadyadasmā iṣṭe
kamabhavattasmādveveṣṭakāḥ



6.1.2.[24]

taddha smāhāktākṣyaḥ | ya eva yajuṣmatīrbhūvasīriṣṭakā vidyātso 'gniṃ
cinuyādbhūya eva tatpitaram prajāpatim bhiṣajyatīti



6.1.2.[25]

atha ha smāha tāṇḍyaḥ | kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai
kṣatriyo 'nnaṃ viḍyatra vā atturanna bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati
tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyādityetadaha tayorvaco 'nyā tvevāta
sthitiḥ



6.1.2.[26]

sa eṣa pitā putraḥ | yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ
samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ
devāḥ samadadhustenaitasya devāḥ pitaraḥ



6.1.2.[27]

ubhayaṃ haitadbhavati | pitā ca putraśca prajāpatiścāgniścāgniśca prajāpatiśca
prajāpatiśca devāśca prajāpatiśca ya evaṃ veda



6.1.2.[28]

sa upadadhāti | tayā devatayeti vāgvai sā devatāṅgirasvaditi prāṇo vā aṅgirā dhruvā
sīdeti sthirā sīdetyetadatho pratiṣṭhitā sīdeti vācā caivainametatprāṇena ca cinoti
vāgvā agniḥ prāṇa indra aindrāgno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo
'gniryāvānagniryāvatyasya mātrā tāvataivainametaccinoti



6.1.2.[29]

tadāhuḥ | kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva
rasenānu vyakṣarattaṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi
samabharantsaiṣaikaiveṣṭakeyameveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ
catuḥsraktirdiśo hyasyai sraktayastasmāccatuḥkraktaya iṣṭakā bhavantīmāṃ hyanu
sarvā iṣṭakāḥ



6.1.2.[30]

tadāhuḥ | yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā
mṛnmayīṣṭakā tadyatkiṃ cātra mṛnmayamupadadhātyekaiva seṣṭakātha
yatpaśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yadrukbhapuruṣā upadadhāti
yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yatsrucā upadadhāti
yadulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha
yatpuṣkaraparṇamupadadhāti yatkūrmaṃ yaddadhi madhu ghṛtaṃ yatkiṃ
cātrānnamupadadhāti saivānnaṃ pañcamīṣṭakaivamu pañceṣṭakaḥ



6.1.2.[31]
tadāhuḥ | katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajurvadatītyu haika āhuḥ sa
svayamātṛṇāyā evārdhādupaspṛśya yajurvadettatho hāsyaitāḥ sarvāḥ
svayamātṛṇāmabhyāvṛttā bhavantīti na tathā kuryādaṅgāni vā asyaitāni parūṃṣi
yadiṣṭakā yathā vā aṅge 'ṅge parvanparvañciraḥ kuryāttādṛtkadyo vāva cite
'gnirnidhīyate tadevaitāsāṃ sarvāsāṃ śiraḥ



6.1.2.[32]

tadāhuḥ | kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyātpañca
hyetānpaśūnupadadhāti



6.1.2.[33]

atho eka iti brūyāt | aviritīyaṃ vā aviriyaṃ hīmāḥ sarvāḥ prajā avatīyamu vā
agnirasyai hi sarvo 'gniścīyate tasmādeka iti brūyāt



6.1.2.[34]

atho dvāviti brūyāt | avī itīyaṃ cāsau ceme hīmāḥ sarvāḥ prajā avato yanmṛdiyaṃ
tadyadāpo 'sau tanmṛccāpaśceṣṭakā bhavanti tasmāddāviti brūyāt



6.1.2.[35]

atho gauriti brūyāt | ime vai lokā gauryaddhi kiṃ ca gacatīmāṃstallokāngacatīma u
lokā eṣo 'gniścitastasmādgauriti brūyāt



6.1.2.[36]

tadāhuḥ | kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahādityu haika
āhurna tathā vidyādetadvai rūpaṃ kṛtvā prāṇāḥ prajāpatirabhavannetadrūpaṃ kṛtvā
prajāpatirdevānasṛjataitadrūpaṃ kṛtvā devā amṛtā abhavaṃstadyadevaitena prāṇā
abhavanyatprajāpatiryaddevāstadevaitena bhavati



6.1.3.[1]

prajāpatirvā idamagra āsīt | eka eva so 'kāmayata syām prajāyeyeti so 'śrāmyatsa tapo
'tapyata tasmācrāntāttepānādāpo 'sṛjyanta tasmātpuruṣāttaptādāpo jāyante



6.1.3.[2]

āpo 'bruvan | kva vayam bhavāmeti tapyadhvamityabravīttā atapyanta tāḥ
phenamasṛjanta tasmādapāṃ taptānām pheno jāyate



6.1.3.[3]

pheno 'bravīt | kvāham bhavānīti tapyasvetyabravītso 'tapyata sa
mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate
mṛdeva bhavati



6.1.3.[4]

mṛdabravīt | kvāham bhavānīti tapyasvetyabravītsātapyata sā sikatā asṛjataitadvai
mṛttapyate yadenāṃ vikṛṣanti tasmādyadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva
bhavatyetāvannu tadyatkvāham bhavāni kvāha bhavānīti



6.1.3.[5]

sikatābhyaḥ śarkarāmasṛjata | tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā
aśmānaṃ tasmācarkarāśmaivāntato bhavatyaśmano 'yastasmādaśmano 'yo
dhamantyayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśamivaiva bhavati



6.1.3.[6]

tadyadasṛjyatākṣarat tadyadakṣarattasmādakṣaraṃ yadaṣṭau kṛtvo
'kṣaratsaivāṣṭākṣarā gāyatrya bhavat



6.1.3.[7]

abhūdvā iyam pratiṣṭheti | tadbhṛmirabhavattāmaprathayatsā
pṛthivyabhavattasyāmasyām pratiṣṭhāyām bhūtāni ca bhūtānāṃ ca pratiḥ
saṃvatsarāyādīkṣanta bhūtānām pratirgṛhapatirāsīduṣāḥ patnī



6.1.3.[8]

tadyāni tāni bhūtāni | ṛtavaste 'tha yaḥ sa bhūtānām patiḥ saṃvatsaraḥ so 'tha yā soṣāḥ
patnyauṣasī sā tānīmāni bhūtāni ca bhūtānāṃ ca patiḥ saṃvatsara uṣasi reto 'siñcantsa
saṃvatsare kumāro 'jāyata so 'rodīt



6.1.3.[9]

tam prajāpatirabravīt | kumāra kiṃ rodiṣi yacramāttapaso 'dhi jāto 'sīti so
'bravīdanapahatapāpmā vā asmyahitanāmā nāma ma dhehīti tasmātputrasya jātasya
nāma kuryātpāpmānamevāsya tadapahantyapi dvitīyamapi tṛtīyamabhipūrvamevāsya
tatpāpmānamapahanti



6.1.3.[10]

tamabravīdrudro 'sīti | tadyadasya tannāmākarodagnistadrūpamabhavadagniva rudro
yadarodīttasmādrudraḥ so 'bravījjyāyānvā ato 'smi dhehyeva me nāmeti



6.1.3.[11]

tamabravītsarvo 'sīti | tadyadasya tannāmākarodāpastadrūpamabhavannāpo vai sarvo
'dbhyo hīdaṃ sarvaṃ jāyate so 'bravījjyāyānvā ato 'smi dhehyeva me nāmeti



6.1.3.[12]

tamabravītpaśupatirasīti | tadyadasya
tannāmākarodoṣadhayastadrūpamabhavannoṣadhayo vai paśupatistasmādyadā
paśava oṣadhīrlabhante 'tha patīyanti so 'bravījjyāyānvā ato 'smi dhehyeva me
nāmeti



6.1.3.[13]

tamabravīdugro 'sīti | tadyadasya tannāmākarodvāyustadrūpambhavadvāyurvā
ugrastasmādyadā balavadvāyugro vātotyāhuḥ so 'bravījjyāyānvā ato 'smi dhehyeva me
nāmeti



6.1.3.[14]

tamabravīdaśanirasīti | tadyadasya tannāmākarodvidyuttadrūpamabhavadvidyudvā
aśanistasmādyaṃ vidyuddhantyaśanirabadhīdityāhuḥ so 'bravījjyāyānvā ato 'smi
dhehyeva me nāmeti



6.1.3.[15]

tamabravīdbhavo 'sīti | tadyadasya tannāmākarotparjanyastadrūpamabhavatparjanyo
vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravījjyāyānvā ato 'smi dhehyeva me
nāmeti



6.1.3.[16]

tamabravīnmahāndevo 'sīti | tadyadasya
tannāmākaroccandramāstadrūpamabhavatprajāpatirvai candramāḥ prajāpatirvai
mahāndevaḥ so 'bravījjyāyānvā ato 'smi dhehyeva me nāmeti



6.1.3.[17]

tamabravīdīśāno 'sīti | tadyadasya tannāmākarodādityastadrūpamabhavadādityo vā
īśāna ādityo hyasya sarvasyeṣṭe so 'bravīdetāvānvā asmi mā metaḥ paro nāma dhā iti



6.1.3.[18]

tānyetānyaṣṭāvagnirūpāṇi | kumāro navamaḥ saivāgnistrivṛttā



6.1.3.[19]

yadvevāṣṭāvagnirūpāṇi | aṣṭākṣarā gāyatrī tasmādāhurgāyatro 'gniriti so 'yaṃ
kumāro rūpāṇyanuprāviśanna vā agniṃ kumāramiva paśyantyetānyevāsya rūpāṇi
paśyantyetāni hi rūpāṇyanuprāviśat



6.1.3.[20]

tametaṃ saṃvatsara eva cinuyāt | saṃvatsare 'nubrūyāddūyorityu haika āhuḥ saṃvatsare
vai tadreto 'siñcantsa saṃvatsare kumāro 'jāyata tasmāddūyoreva
cinuyādvūyoranubrūyāditi saṃvatsare tveva cinuyātsaṃvatsare 'nubrūyādyadvāva retaḥ
siktaṃ tadeva jāyate tattato vikriyamāṇameva vardhamānaṃ śete tasmātsaṃvatsara eva
cinuyātsaṃvatsare 'nubrūyāttasya citasya nāma karoti pāpmānamevāsya tadapahanti
citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ



6.2.1.[1]

prajāpatiragnirūpāṇyabhyadhyāyat | sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa
āsīttamanvaicatso 'gniravedanu vai mā pitā prajāpatiricati hanta tadrūpamasāni
yanma eṣa na vedeti



6.2.1.[2]

sa etānpañca paśūnapaśyat | puruṣamaśvaṃ gāmavimajaṃ yadapaśyattasmādete
paśavaḥ



6.2.1.[3]

sa etānpañca paśūnprāviśat | sa ete pañca paśavo 'bhavattamu vai prajāpatiranvevaicat


6.2.1.[4]

sa etānpañca paśūnapaśyat | yadapaśyattasmādete
paśavasteṣvetamapaśyattasmādvevaite paśavaḥ



6.2.1.[5]

sa aikṣata | ime vā agnirimānevātmānamabhisaṃskaravai yathā vā agniḥ samiddho
dīpyata evameṣāṃ cakṣurdīpyate yathāgnerdhūma udayata evameṣāmūṣmodayate
yathāgnirabhyahitaṃ dahatyevam bapsati yathāgnerbhasma sīdatyevameṣām
purīṣaṃ sīdatīme vā agnirimānevātmānamabhisaṃskaravā iti tānnānā devatābhya
ālipsata vaiśvakarmaṇam puruṣaṃ vāru





ṇamaśvamaindramṛṣabhaṃ tvāṣṭramavimāgneyamajam



6.2.1.[6]

sa aikṣata | nānā vā idaṃ devatābhya ālipse 'gnervahaṃ rūpāṇi kāmaye
hantainānagnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti
bahūni hyagnirūpāṇyabhyadhyāyadatha yatkāmāyeti kāmena hyālabhata
tānāprītānparyagnikṛtānudāco nītvā samajñapayat



6.2.1.[7]

sa aikṣata | yā vai śrīrabhyadhāsiṣamimāstāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti
sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayadajena yajñaṃ
samasthāpayannenme yajño vikṛṣṭo 'sadityātmā vai yajño nenme 'yamātmā vikṛṣṭo
'sadityetena paśuneṣṭvā tatprajāpatirapaśyadyathaitasyāgnerantaṃ na paryait



6.2.1.[8]

sa aikṣata | yamimamātmānamapsu prāpiplavaṃ tamanvicānīti
tamanvaicattadyadeṣāmapsu praviddhānām pratyatiṣṭhattā apaḥ samabharadatha
yadasyāṃ tām mṛdaṃ tadubhayaṃ sambhṛtya mṛdaṃ
cāpaśceṣṭakāmakarokṣasmādetadubhayamiṣṭakā bhavati mṛccāpaśca



6.2.1.[9]

sa aikṣata | yadi vā idamitthameva sadātmānamabhisaṃskaris pacānīti
tadagnināpacattadenadamṛtamakarodetadvai haviramṛ\ye martya kuṇapo
'napahatapāpmā bhaviṣyāmi hantaitadagninātam bhavati yadagninā pacanti
tasmādagnineṣṭakāḥ pacantyamṛtā evaināstatkurvanti



6.2.1.[10]

tadyadiṣṭvā paśunāpaśyat | tasmādiṣṭakāstasmādiṣṭvaiva paśuneṣṭakāḥ
kuryādaniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvantyatho ha tadanyadeva



6.2.1.[11]

tadyāstāḥ śriyaḥ | etāni tāni paśuśīrṣāṇyatha yāni tāni kusindhānyetāstāḥ pañca
citayastadyatpaśuśīrṣāṇyupadhāya citīścinotyetaireva tacīrṣabhiretāni kusindhāni
saṃdadhāti



6.2.1.[12]

ta ete sarve paśavo yadagniḥ | tasmādagnau paśavo ramante p!sminnagnirādhīyate
'gnirhyeṣa yatpaśavastato vai prajāpataśubhireva tatpaśavo ramante tasmādyasya
paśavo bhavanti tairagnirabhavat etairatra sarvaiḥ prajāpatirayakṣyata
tadevāgnerantam par



6.2.1.[13]

taddhaike āhuḥ | atraivaitaiḥ sarvaiḥ paśubhiryajeta yadvāyaiṣyattadyadetairatra
sarvairyajeta tadevāgnerantam parīyāditi na tathā kuryāddevānāṃ taditādiyādatho
pathastadiyādatho kiṃ tataḥ sambharedetāni vā etatkusindhānyetāścitīḥ sambharati
tasmāttathā na kuryāt



6.2.1.[14]

yadvevaitānpaśūnālabhate | āyatanamevaitadagnaye karoti na hyanāyatane kaścana
ramate 'nnaṃ vā āyatanaṃ tadetatpurastānnidadhāti tadenam paśyannagnirupāvartate



6.2.1.[15]

puruṣo 'śvo gauravirajo bhavanti | etāvanto vai sarve paśavo 'nnam
paśavastadyāvadannaṃ tadetatpurastānnidadhāti tadenam paśyannagnirupāvartate



6.2.1.[16]

pañca bhavanti | pañca hyete 'gnayā yadetāścitayastebhya etatpañcāyatanāni nidadhāti
tadenam paśyannagnirupāvartate



6.2.1.[17]

tadyadagnibhya iti | bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ
kāmamāpnuyādyajamāno yatkāma etatkarma kurute



6.2.1.[18]

puruṣam prathamamālabhate | puruṣo hi prathamaḥ paśūnāmathāśvam puruṣaṃ
hyanvaśvo 'tha gāmaśvaṃ hyanu gaurathāviṃ gāṃ hyanvavirathājamaviṃ
hyanvajastadenānyathāpūrvaṃ yathāśreṣṭhamālabhate



6.2.1.[19]

teṣāṃ viṣamā raśanāḥ syuḥ | puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī
tadyathārūpam paśūnāṃ raśanāḥ karotyapapavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ
sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena
samāstena sadṛśāḥ



6.2.1.[20]

tadāhuḥ | kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdhā bhavatīti
puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate
tena paśviṣṭakāpyate 'tha yadvapāmabhito hiraṇyaśakalau bhavatastena
hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha
yadājyam prokṣaṇyaḥ puroḍāśastenānnam pañcamīṣṭakāpyata evamu hāsyaiṣo
'gniḥ pañceṣṭakaḥ sarvaḥ paśuśvārabdho bhavati



6.2.1.[21]

teṣāṃ caturviṃśatiḥ sāmidhenyaḥ | caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametatsaminddhe



6.2.1.[22]

yadveva caturviṃśatiḥ | caturviṃśatyakṣarā vai gāyatrī gāyatro
'gniryāvānagniryāvatyasya mātrā tāvataivainametatsaminddhe



6.2.1.[23]
yadveva caturviṃśatiḥ | caturviṃśo vai puruśo daśa hastyā aṅgulayo daśa
pādyāścatvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatiragniryāvānagniryāvatyasya mātrā
tāvataivainametatsaminddhe



6.2.1.[24]

ubhayīrgāyatrīśca triṣṭubhaścānvāha | prāṇo gāyatryātmā triśṭupprāṇamevāsya
gāyatrībhiḥ saminddha ātmānaṃ triṣṭubbhirmadhye triṣṭubho bhavantyabhito
gāyatryo madhye hyayamātmābhitaḥ prāṇā bhūyasīḥ purastādgāyatrīranvāha
kanīyasīrupariṣṭādbhūyāṃso hīme purastātprāṇāḥ kanīyāṃsa upariṣṭāt



6.2.1.[25]

so 'nvāha | samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ
samadadhāttamabravīdyā matsaṃmitāḥ sāmidhenyastābhirmā samintsveti



6.2.1.[26]

sa etā apaśyat | samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca
vardhayantvityetatsaṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tua 'rṣayaśca satyāni ca
vardhayantvityetatsaṃ divyena dīdihi rocanenetyasau vā ādityo divyaṃ rocanaṃ tena
saṃdīdihītyetadviśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat



6.2.1.[27]

tā etā ekavyākhyānāḥ | etamevābhi yathaitameva saṃskuryādetaṃ saṃdadhyādetaṃ
janayettā āgneyyaḥ prājāpatyā yadagnirapaśyattenāgneyyo yatprajāpatiṃ satainddha
tena prājāpatyāḥ



6.2.1.[28]

dvādaśāpriyaḥ | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya
mātrā tāvataivainametadāprīṇāti



6.2.1.[29]

yadveva dvādaśa | dvādaśākṣarā vai jagatīyaṃ vai jagatyasyāṃ hīdaṃ sarvaṃ
jagadiyamu vā agnirasyai hi sarvo 'gniścīyate yāvānagniryāvatyasya mātrā
tāvataivainametadāprīṇāti



6.2.1.[30]
yadveva dvādaśa | dvādaśākṣarā vai jagatī jagatī sarvāṇi candāṃsi sarvāṇi candāṃsi
prajāpatiḥ prajāpatiragniryāvānagniryāvatyasya mātrā tāvataivainametadāprīṇāti



6.2.1.[31]

tā etā ūrdhvā asya samidho bhavantīti | prajāpatiṃ visrastaṃ yatrāgnaḥ
samadadhāttamabravīdyā matsammitā āpriyastābhirmāprīṇīhīti



6.2.1.[32]

sa etā aṣaśyat | ūrdhvā asya samidho bhavantītyūrdhvā hyetasya samiddhasya
samidho bhavantyūrdhvā śukrā śocīṃṣyagnerityūrdhvāni hyetasya śukrāṇi
śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattametyetatsupratīkasyeti sarvato vā
agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ



6.2.1.[33]

tā etā ekavyākhyānāḥ | etamevābhi yathaitameva saṃskuryādetaṃ saṃdadhyādetaṃ
janayettā āgneyyaḥ prājāpatyā yadagnirapaśyattenāgneyyo yatprajāpatimāprīṇāttena
prājāpatyāḥ



6.2.1.[34]

tā viṣamā viṣamapadāḥ | viṣamākṣarā viṣamāṇi hi candāṃsyatho
yānyasyādhyātmamaṅgāni viṣamāṇi tānyasyaitābhirāprīṇāti



6.2.1.[35]

vaiśvānaraḥ paśupuroḍāśaḥ | vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai



6.2.1.[36]

yadveva vaiśvānaraḥ | ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ
saṃvatsaro vaiśvānaro yadagnaya iti syādati tadrecayeddvādaśakapālo dvādaśa māsāḥ
saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇāmupātyai
kāmavatyaḥ kāmānāmupātyai



6.2.1.[37]

taddhaike | ityevaitāni paśuṣīrṣāṇi vittvopadadhatyubhayenaite paśava iti te ha te
martyāḥ kuṇapāḥ sambhavantyanāprītāni hi tāni taddha tathāṣāḍheḥ
sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra



6.2.1.[38]

hiraṇmayānyu haike kurvanti | amṛteṣṭakā iti vadantastā ha tā anṛteṣṭakā na hi tāni
paśuśīrṣāṇi



6.2.1.[39]

mṛnmayānyu haike kurvanti | utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya
sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi sambharāma iti na tathā
kuryādyo vā eteṣāmāvṛtaṃ ca brāhmaṇaṃ ca na vidyāttasyaita utsannāḥ syuḥ sa
etāneva pañca paśūnālabheta yāvadasya vaśaḥ syāttānhaitānprajāpatiḥ prathama ālebhe
śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitānevāntareṇālabhante 'thaitarhīmau
dvāvevālabhyete prājāpatyaśca vāyavyaśca tayorato brāhmaṇamudyate



6.2.2.[1]

prājāpatyaṃ carakā ālabhante | prajāpatiragniṃ citvāgnirabhavattadyadetamālabhate
tadevāgnerantam paryetīte



6.2.2.[2]

śyāmo bhavati | dvayāni vai śyāmasya lomāni śuklāni ca kṛṣṇāni ca dvandvam
mithunam prajananaṃ tadasya prājāpatyaṃ rūpaṃ tūfaro bhavati tūparo hi prajāpatiḥ



6.2.2.[3]

tasyaikaviṃśati sāmidhenyaḥ | dvādaśa māsāḥ pañca 'rtavastraya ime lokā asāvāditya
ekaviṃśa eṣa prajāpatiḥ prajāpatiragniryāvānagniryāvatyasya mātrā
tāvataivainametatsaminddhe



6.2.2.[4]

yadvevaikaviṃśatiḥ | ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā
ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatiragniryāvānagniryāvatyasya mātrā
tāvataivainametatsaminddhe



6.2.2.[5]

ubhayīrgāyatrīśca triṣṭubhaścānvāha | tāsāmukto bandhuruktamvevānvṛcaṃ
hiraṇyagarbhavatyāghāramāghārayati prajāpatirvai hiraṇyagarbhaḥ
prajāpatiragnirdvādaśāpriyastāsāmukto bandhuruktamvevānvṛca prājāpatyaḥ
paśupuroḍāśo ya eva paśorbandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ
saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ



6.2.2.[6]

athaitaṃ vāyave niyutvate | śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ
sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatatso 'jaḥ śuklastūparo
lapsudyabhavadraso vai reto yāvānu vai rasastāvānātmā tadyadetamālabhate
tadevāgnerantam paryeti śuklo bhavati śuklaṃ hi retastūparo bhavati tūparaṃ hi reto
vāyave bhavati prāṇo vai vāyurniyutvate bhavatyudāno vai niyutaḥ
prāṇodānāvevāsminnetaddadhāti



6.2.2.[7]

yadvevaitaṃ vāyave niyutvate | śuklaṃ tūparamālabhate prajāpatiṃ vistrastaṃ yatra
devāḥ samaskurvantsa yo 'smātprāṇo madhyata udakrāmattamasminnetena
paśunādadhustathaivāsminnayametaddadhāti vāyave bhavati prāṇo vai vāyurniyutvate
bhavatyudāno vai niyutaḥ prāṇodānāvevāsminnetaddadhāti śuklo bhavati śuklo hi
vāyustūparo bhavati tūparo hi vāyuḥ



6.2.2.[8]

tasya saptadaśa sāmidhenyaḥ | saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañca 'rtavaḥ
saṃvatsaraḥ prajāpatiḥ prajāpatiragniryāvānagniryāvatyasya mātrā
tāvataivainametatsaminddhe



6.2.2.[9]

yadveva saptadaśa | saptadaśo vai puruṣo daśa prāṇāścatvāryaṅgānyātmā pañcadaśo
grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśam puruṣaḥ prajāpatiḥ
prajāpatiragniryāvānagniryāvatyasya mātrā tāvataivainametatsaminddhe



6.2.2.[10]

ubhayīrgāyatrīśca triṣṭubhaścānvāha | tāsāmukto bandhuruktamvevānvṛcaṃ
dvādaśāpriyastāsāmukto bandhuruktamvevānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa
kāma upāpta iti ha smāha māhitthiryaṃ carakāḥ prājāpatye paśāvāhuriti



6.2.2.[11]

yadveva vāyavyaḥ paśurbhavati | prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha
prajāpatervāyurardham prajāpatistadyadubhau vāyavyau syātāmubhau vā
prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdhamatha yadvāyavyaḥ paśurbhavati
prājāpatyaḥ paśupuroḍāśastena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saskaroti



6.2.2.[12]

yadveva vāyavyaḥ paśurbhavati | prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ vistrastaṃ
yatra devāḥ samaskurvantsa yo 'smātprāṇo madhyata udakrāmattamasminnetena
paśunādadhurathāsyaitena puroḍāśenātmānaṃ samaskurvantsa yatprājāpatyo bhavati
prajāpatirhyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ
kadvatyau yājyānuvākye ko hi prajāpatiḥ



6.2.2.[13]

tadyadvapām purastājjuhoti | ya evāyam purastātprāṇastamasminnetaddadhātyatha
yadetena madhyataścaranti madhyato hyayamātmātha yaddhaviṣopariṣṭāccaranti ya
evāyamupariṣṭātprāṇastamasminnetaddadhāti śuklavatyo yājyānuvākyāḥ syuḥ
śuklarūpāṇāmupāptyai niyutvatyo yadeva niyutvadrūpaṃ tasyopāptyai



6.2.2.[14]

tadu vā āhuḥ | vapāyā eva śuklavatyau syātāmetāvadvai paśau śuklaṃ
yadvapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti



6.2.2.[15]

yadvevaitam paśumālabhate | etasminha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo
lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ
kesaravāṃstadaśvasya rūpaṃ tūparo hi kesaravānaśvo yadaṣṭāśaphastadgo
rūpamaṣṭāśapho hi gauratha yadasyāveriva śaphāstadave rūpaṃ yadajastadajasya
tadyadetamālabhate tena haivāsyaite sarve paśava ālabdhā bhavantyato yatamadasya
karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ



6.2.2.[16]

tam paurṇamāsyāmālabheta | amāvāsyāyāmālabhetetyu haika āhurasau vai candraḥ
prajāpatiṃ sa etāṃ rātrimiha vasati tadyathopatiṣṭhantamālabhetaivaṃ taditi



6.2.2.[17]

tadvai paurṇamāsyāmeva | asau vai candraḥ paśustaṃ devāḥ paurṇamāsyāmālabhante
yatrainaṃ devā ālabhante tadenamālabhā iti tasmātpaurṇamāsyāṃ yadveva
paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmādveva paurṇamāsyām


6.2.2.[18]

tadvai phālgunyāmeva | eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī
yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate



6.2.2.[19]

sa vā iṣṭvaiva paurṇamāsena | atha paśumālabheta paurṇamāsena vā indro vṛtram
pāpmānaṃ hatvāpahatapāpmaitatkarmārabhata tathaivaitadyajamānaḥ
paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitatkarmārabhate



6.2.2.[20]

tadvā upāṃśu bhavati | etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa
taddhātrānaddhevaivāsāniruktamiva tasmādupāṃśu



6.2.2.[21]

yadvevopāṃśu | prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto
vai prajāpatiḥ



6.2.2.[22]

yadvevopāṃśu | reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo
haviretāvānhi paśuḥ



6.2.2.[23]

aṣṭakāyāmukhāṃ sambharati | prājāpatyametadaharyadaṣṭakā prājāpatyametatkarma
yadukhā prājāpatya eva tadahanprājāpatyaṃ karma karoti



6.2.2.[24]

yadvevāṣṭakāyām | parvaitatsavatsarasya yadaṣṭakā parvaitadagneryadukhā
parvaṇyeva tatparva karoti



6.2.2.[25]

yadvevāṣṭakāyām | aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā taccatuścitasra
ūrdhvāstadaṣṭāvaṣṭakāyāmeva tadaṣṭakāṃ karoti



6.2.2.[26]

amāvāsyāyāṃ dīkṣate | amāvāsyāyai vā adhi yajñastāyate yato yajñastāyate tato yajñaṃ
janayānīti



6.2.2.[27]

yadvevāmāvāsyāyām | reto vā etadbhūtamātmānaṃ siñcatyukhāyāṃ yonau yaddīkṣate
tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate
tasmādāhuḥ kṛta lokam puruṣo 'bhi jāyata iti



6.2.2.[28]

sa yatkanīyaḥ saṃvatsarāddīkṣitaḥ syāt | alokā iṣṭakā upadadhyādeṣṭakā
lokānatiricyerannatha yadbhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā
atiricyerannatha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ
karoti tāvatīriṣṭakā upadadhātyathāsyāpūryamāṇapakṣe sarvo 'gniścīyate



6.2.2.[29]

tadāhuḥ | yadyāvatya etasyāgneriṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha
yānyūrdhvāni krayādahāni kathamasya te lokā anūpahitā bhavantīti yadvā
amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā
upadadhātyatha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryuragniṃ cinoti kvo
hi cinuyānna ca so 'vakāśaḥ syādyāvanti vai saṃvatsarasyāhorātrāṇi tāvatya
etasyāgneriṣṭakā upa ca trayodaśo māsastrayodaśo vā eṣa māso yānyūrdhvāni
krayādahāni tadyā amūstrayodaśasya māsa iṣṭakāstābhirasya te lokā anūpahitā
bhavanti tatsamā lokāśceṣṭakāśca bhavanti



6.2.2.[30]

etadvai yaiva prathamā paurṇamāsī | tasyām paśumālabhate yā prathamāṣṭakā
tasyāmukhāṃ sambharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva
saṃvatsarasya prathamānyahāni tānyasya tadārabhate tāni ca tadāpnotyathātaḥ
sampadeva



6.2.2.[31]

tadāhuḥ | kathamasyaitatkarma saṃvatsaramagnimāpnoti kathaṃ saṃvatsareṇāgninā
sampadyata ityeteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo
dvādaśāpriyastatṣaṭtriṃśadekādaśānuyājā ekādaśopayajastadaṣṭā pañcāśat



6.2.2.[32]

tato yāṣṭācatvāriṃśat | sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagatyasyāṃ hīdaṃ
sarvaṃ jagadiyamu vā agnirasyai hi sarvo 'gniścīyate yāvānagniryāvatyasya mātrā
tāvattadbhavati



6.2.2.[33]

yadvevāṣṭācatvāriṃśat | aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi candāṃsi
sarvāṇi candāṃsi prajāpatiḥ prajāpatiragniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.2.2.[34]

atha yāni daśa | sā daśākṣarā virāḍvirāḍagnirdaśa diśo diśo 'gnirdaśa prāṇāḥ prāṇā
agniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.2.2.[35]

vapā paśupuroḍāśaḥ | tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tanmāsamāpnoti māsa āpta
ṛtumāpnotyṛtuḥ saṃvatsaraṃ tatsaṃvatsaramagnimāpnoti ye ca saṃvatsare kāmā atha
yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat



6.2.2.[36]

athaitasya prājāpatyasya | ekaviṃśatiḥ sāmidhenyo
dvādaśāpriyastattrayastriṃśadekādaśānuyājā ekādaśopayaja tatpañcapañcāśadvapā
paśupuroḍāśo havistadaṣṭāpañcāśatsa yo 'ṣṭāpañcāśati kāmo 'traiva tamāpnoti
dvāvāghārau tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tamāpnotyatha yadato
'nyadyadevaṃ saṃvatsare 'nnaṃ tattat



6.2.2.[37]

athaitasya niyutvatīyasya | saptadaśa sāmidhenyo dvādaśāpriyastadekāṃ na
triṃśadekādaśānuyājā ekādaśopayajastadekapañcāśadvapā paśupuroḍāśo
havistaccatuṣpañcāśaddvāvāghārau dvau sviṣṭakṛtau tadaṣṭāpañcāśatsa yo
'ṣṭāpañcāśati kāmo 'traiva tamāpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ
ṣaṣṭyāṃ kāmo 'traiva tamāpnotyatha yadato 'nyadyadeva saṃvatsare 'nnaṃ
tattadevamu hāsyaitatkarma saṃvatsaramagnimāpnotyevaṃ saṃvatsareṇāgninā
sampadyate


6.2.2.[38]

tadāhuḥ | naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna
hṛdayaśūlenāvabhṛthamabhyaveyādārambho vā eṣo 'gneḥ paśurvyavasargo devatānāṃ
samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ
saṃsthāpayānīti sa vai sameva sthāpayedetena paśuneṣṭvā
tatprajāpatirapaśyadyathaitasyāgnerantaṃ na paryaittasmātsaṃsthāpayedyadveva
saṃsthāpayati prāṇa eṣa paśustasya yadantariyātprāṇasya tadantariyādyadu vai
prāṇasyāntariyāttata evam mriyeta tasmātsameva sthāpayedathāto vratānāmeva



6.2.2.[39]

tadāhuḥ | naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna
mithunamupeyātpūrvadīkṣā vā eṣa paśuranavakLptaṃ vai tadyaddīkṣita upari
śayīta yanmāṃsamaśnīyādyanmithunamepeyāditi netvevaiṣā dīkṣā neva hi
mekhalāsti na kṛṣṇājinamiṣṭakāṃ vā etāṃ kurute tasmādu kāmamevopari śayītaitadu
sarvamannaṃ yadate paśavastadasyātrāptamārabdham bhavati tadyāni kāni
cāmadhuno 'śanāni teṣāmasya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu
nopeyātpurā maitrāvaruṇya payasyāyai tasyopari bandhuḥ



6.2.2.[40]

tadāhuḥ | dadyādetasminyajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sadbrahmaṇa
ādiṣṭadakṣiṇāṃ dadyādbrahmā vai sarvo yajñastadasya sarvo yajño bhiṣajjayito
bhavatīti na tathā kuryādiṣṭakāṃ vā etāṃ kurute tadyatheṣṭakāyāmiṣṭakāyāṃ
dadyāttādṛktadamurhyeva dadyādyadasyopakalpeta



6.2.3.[1]

etadvai devā abruvan | cetayadhvamiti citimicateti vāva tadabruvaṃsteṣāṃ
cetayamānānām prajāpatirimām prathamāṃ svayamātṛṇāṃ citimapaśyattasmāttām
prajāpatinopadadhāti



6.2.3.[2]

tamagnirabravīt | upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha
taduvācaiṣā vāva paśviṣṭakā yaddūrveṣṭakā tasmātprathamāyai svayamātṛṇāyā
anantarhitā dūrveṣṭakopadhīyate tasmādasyā anantarhitā oṣadhayo 'nantarhitāḥ
paśavo 'nantarhito 'gniranantarhito hyeṣa etayopait



6.2.3.[3]

te 'bruvan | cetayadhvameveti citimicateti vāva tadabruvannita ūrdhvamicateti teṣāṃ
cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayamātṛṇāṃ
citimapaśyaṃstasmāttāminprāgnibhyāṃ ca viśvakarmaṇā copadadhāti


6.2.3.[4]

tānvāyurabravīt | upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca
tasmāddvitīyāyai svayamātṛṇāyā anantarhitā diśyā upadhīyante
tasmādantarikṣādanantarhitā diśo 'nantarhito vāyuranantarhito hyeṣa etābhirupait



6.2.3.[5]

te 'bruvan | cetayadhvameveti citimicateti vāva tadabruvannita ūrdhvamicateti teṣāṃ
cetayamānānām parameṣṭhī divaṃ tṛtīyaṃ svayamātṛṇāṃ citimapaśyattasmāttām
parameṣṭhinopadadhāti



6.2.3.[6]

tamasāvādityo 'bravīt | upāhamāyānīti keneti lokampṛṇayeti tathetyeṣa vāva
lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇānantarhitā lokampṛṇāyā
upadhīyate tasmādaśāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait



6.2.3.[7]

tadetā vāva ṣaḍ devatāḥ | idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāśca
'rṣayaścābruvannimā vāva ṣaḍ devatā idaṃ sarvamabhūvannupa tajjānīta yathā
vayamihāpyasāmeti te 'bruvaṃścetagradhvamiti citimicateti vāva tadabruvaṃstadicata
yathā vayamihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ
citimapaśyannṛṣayaścaturthīm



6.2.3.[8]

te 'bruvan | upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam
pṛthivyā arvācīnamantarikṣāttena devā upāyaṃstadeṣā dvitīyā citiratha
yadūrdhvamantarikṣādarvācīnaṃ divastena 'rṣaya upāyaṃstadeṣā caturthī citiḥ



6.2.3.[9]

te yadabruvan | cetayadhvamiti citimicateti vāva tadabruvanyaccetayamānā
apaśyaṃstasmāccitayaḥ



6.2.3.[10]

prajāpatiḥ prathamāṃ citimapaśyat | prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ
citimapaśyandevā eva tasyā ārṣeyamindrāgnī ca viśvakarmā ca tṛtīyāṃ
citimapaśyaṃsta eva tasyā ārṣeyamṛṣayaścaturthīṃ citimapaśyannṛṣaya eva tasyā
ārṣeyam parameṣṭhī pañcamīṃ citimapaśyatparameṣṭhyeva tasyā ārṣeyaṃ sa yo
haitadevaṃ citīnāmārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti



6.3.1.[1]

etadvai devā abruvan | cetayadhvamiti citimicateti vāva tadabruvaṃsteṣāṃ
cetayamānānāṃ savitaitāni sāvitrāṇyamapaśyadyatsavitāpaśyattasmātsāvitrāṇi sa
etāmaṣṭāgṛhītāmāhutimajuhottāṃ
hutvemāmaṣṭhadhāvihitāmaṣāḍhāmapaśyatpuraiva sṛṣṭāṃ satīm



6.3.1.[2]

te yadabruvan cetayadhvamiti citimicateti vāva tadabruvanyaccetayamānā
apaśyaṃstasmāccitirāhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā



6.3.1.[3]

tāṃ vā etām | ekaṃ satīmaṣṭāgṛhītāmaṣṭābhiryajurbhirjuhoti tasmādiyamekā
satyaṣṭadhāvihitā



6.3.1.[4]

tāmūrdhvāmudgṛhṇanjuhoti | imāṃ tadūrdhvāṃ rūpairudgṛhṇāti tasmādiyamūrdhvā
rūpaiḥ



6.3.1.[5]

tāṃ saṃtatāṃ juhoti | etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā
nānvaveyuriti ta etaṃ saṃtatahomamapaśyanrakṣasāṃ nāṣṭrāṇāmananvavāyanāya
tasmātsaṃtatāṃ juhoti



6.3.1.[6]

yadvevaitāmāhutiṃ juhoti | savitaiṣo 'gnistametayāhutyā purastātprīṇāti tamiṣṭvā
prītvāthainaṃ sambharati tadyadetayā savitāram prīṇāti tasmāsāvitrāṇi tasmādvā
etāmāhutiṃ juhoti



6.3.1.[7]

yadvevaitāmāhutiṃ juhoti | savitaiṣo 'gnistametayāhutyā purastādreto bhūtaṃ siñcati
yādṛguai yonau retaḥ sicyate tādṛgjāyate tadyadetayā savitāraṃ reto bhūtaṃ siñcati
tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti



6.3.1.[8]

sruvaścātra srukca prajujyete | vāgvai srukprāṇaḥ sruvo vācā ca vai prāṇena caitadagre
devāḥ karmānvaicaṃstasmātsruvaśca srukca



6.3.1.[9]

yadveva sruvaśca srukca | yo vai sa prajāpatirāsīdeṣa sa sruvaḥ prāṇo vai sruvaḥ
prāṇaḥ prajāpatiratha yā sā vāgāsīdeṣā sā srugyoṣā vai vāgyoṣā srugatha yāstā āpa
āyanvāco lokādetāstā yāmetāmāhutiṃ juhoti



6.3.1.[10]

tāṃ saṃtatāṃ juhoti | saṃtatā hi tā āpa āyannatha yaḥ sa prajāpatistrayyā vidyayā
sahāpaḥ prāviśadeṣa sa yairetadyajurbhirjuhoti



6.3.1.[11]

tadyāni trīṇi prathamāni | ime te lokā atha yaccuturthaṃ yajustrayī sā vidyā jagatī sā
bhavati jagatī sarvāṇi candāṃsi sarvāṇi candāṃsi trayī vidyātha yāni catvāryuttamāni
diśastānīme ca vai lokā diśaśca prajāpatirathaiṣā trayī vidyā



6.3.1.[12]

sa juhoti | yañjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai
karmaṇe yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ



6.3.1.[13]

tatvāya savitā dhiya iti | mano vai savitā prāṇā dhiyo
'gnerjyotirnicāyyetyagnerjyotirdṛṣṭvetyetatpṛthivyā adhyābharaditi pṛthivyai
hyenadadhyābharati



6.3.1.[14]

yuktena manasā vayamiti | mana evaitadetasmai karmaṇe yuṅkte na hyuyuktena
manasā kiṃ cana samprati śaknāti kartuṃ devasya savituḥ sava iti devena savitrā
prasūtā ityetatsvargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyādevametadāha
śaktyeti śaktyā hi svargaṃ lokameti



6.3.1.[15]

yuktvāya savitā devāniti | mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti
svargaṃ haināṃlokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ityasau
vā ādityo bṛhajjyotireṣa u eṣo 'gniretamvete saṃskariṣyanto bhavanti savitā
prasuvāti tāniti savitṛprasūtā etatkarma karavannityetat



6.3.1.[16]

yuñjate mana uta yuñjate dhiya iti | manaścaivaitatprāṇāścaitasmai karmaṇe yuṅkte
viprā viprasyeti prajāpatirvai vipro devā viprā bṛhato vipaścita iti prajāpatirvai
bṛhanvipaścidvi hotrā dadha iti yadvā eṣa cīyate tadeṣa hotrā vidhatte cite
hyetasminhotrā adhividhīyante vayunāvidityeṣa hīdaṃ vayunamavindadeka idityeko
hyeṣa idaṃ sarvaṃ vayunamavindanmahī devasya savituḥ pariṣṭutiriti mahatī
devasya savituḥ pariṣṭutirityetat



6.3.1.[17]

yuje vām brahma pūrvyaṃ namobhiriti | prāṇo vai brahma pūrvyamannaṃ
namastattadeṣaivāhutirannametayaiva tadāhutyaiten sūreriti yathobhayeṣu
devamanuṣyeṣu kīrtiśloko yajamānasānnena prāṇānetasmai karmaṇe yuṅkte vi śloka
etu pathyevaya syādevametadāha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā
amṛtastasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthuritīme vai lokā divyāni
dhāmāni tadya eṣu lokeṣu devāstānetadāha



6.3.1.[18]

yasya prayāṇamanvanya idyayuriti | prajāpatirvā etadagre karmākarottattato devā
akurvandevā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ
vīryamojasetyetadyaḥ pārthivāni vimame sa etaśa iti yadvai kiṃ cāsyāṃ tatpārthivaṃ
tadeṣa sarva vimimīte raśmibhirhyenadabhyavatanoti rajāṃsi devaḥ savitā
mahitvanetīme vai lokā rajāṃsyasāvādityo devaḥ savitā tāneṣa mahimnā vimimīte



6.3.1.[19]

deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti | asau vā ādityo devaḥ
savitā yajño bhagastametadāha prasuva yajñam prasuva yajñapatim bhagāyeti divyo
gandharvaḥ ketapūḥ ketaṃ naḥ punātvityasau vā ādityo divyo gandharvo 'nnaṃ keto
'nnapūrannaṃ naḥ punātvityetadvācaspatirvācaṃ naḥ svadatviti vāgvā idaṃ karma
prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatvityetat



6.3.1.[20]

imaṃ no deva savitaryajñam praṇayeti | asau vā ādityo devaḥ savitā yadu vā eṣa
yajñiyaṃ karma praṇayati tadanārtaṃ svastyudṛcamaśnute devāvyamiti yo
devānavadityetatsakhividaṃ satrājitaṃ dhanajitaṃ svarjitamiti ya etatsarvaṃ
vindādityetadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram
bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate
yathaivādo 'mutrājāyataivamatha yaḥ so 'gnirasṛjyataiṣa sa yo 'ta ūrdhvamagniścīyate



6.3.1.[21]

tānyetānyaṣṭau sāvitrāṇi | aṣṭākṣarā gāyatrī gāyatro 'gniryāvānagniryāvatyasya
mātrā tāvataivainametadreto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo
nava diśo diśo 'gnirnava prāṇāḥ prāṇā agniryāvānagniryāvatyasya mātrā
tāvataivainametadreto bhūtaṃ siñcati tāni daśa bhavantyāhutirdaśamī daśākṣarā
virāḍvirāḍagnirdaśa diśo diśo 'gnirdaśa prāṇāḥ prāṇā agniryāvānagniryāvatyasya
mātrā tāvattadbhavati



6.3.1.[22]

etasyāmāhutyāṃ hutāyām | agnirdevebhya udakrāmatte devā abruvanpaśurvā agniḥ
paśubhirimamanvicāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhiranvaicantsa
svāya rūpāyāvirabhavattasmādu haitatpaśuḥ svāya rūpāyāvirbhavati ga



6.3.1.[23]

te 'bruvan | yadyaha sarvairanveṣiṣyāmo yātayāmā anupajīvanurvā gave 'śvo
vāśvāya puruṣo vā puruṣāya īyā bhaviṣyanti yadyu asarvairasarvamanuvetsyāma iti
ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyanrāsabhaṃ goścāveśca
tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃstasmādeṣa ekaḥ
sandviretāḥ



6.3.1.[24]

anaddhāpuruṣam puruṣāt | eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝnna
manuṣyāṃstatsarvairaha paśubhiranvaicanno yātayāmā anupajīvanīyā abhavan



6.3.1.[25]

tribhiranvicati | trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametadanvicati
pañca sampadā bhavanti pañcacitiko 'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.3.1.[26]

te mauñjībhirabhidhānībhirabhihitā bhavanti | agnirdevebhya udakrāmatsa muñjam
prāviśattasmātsa suṣirastasmādvevāntarato dhūmarakta iva saiṣā
yoniragneryanmuñco 'gnirime paśavo na vai yonirgarbhaṃ hinastyāhiṃsāyai yonirvai
jāyamāno jāyate yonerjāyamāno jāyātā iti



6.3.1.[27]

trivṛto bhavanti | trivṛddhyagniraśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī
mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate



6.3.1.[28]

te prāñcastiṣṭhanti | aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai
tadaśru sakṣaritamāsīdeṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle
raso lipta āsīdeṣa so 'jo 'tha yattatkapālamāsīdeṣā sā mṛdyāmetadāhariṣyanto
bhavantyetebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati



6.3.1.[29]

te dakṣiṇatastiṣṭhanti | etadvai devā abibhayuryadvai no yajñaṃ dakṣiṇato rakṣāṃsi
nāṣṭrā na hanyuriti ta etaṃ vajramapaśyannamumevādityamasau vā āditya eṣo
'śvasta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭrā etaṃ
yajñamatanvata tathaivaitadyajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā
apahatyābhaye 'nāṣṭrā etaṃ yajñaṃ tanute



6.3.1.[30]

dakṣiṇata āhavanīyo bhavati | uttarata eṣābhrirupaśete vṛṣā vā āhavanīyo
yoṣābhrirdakṣiṇato vai vṛṣā yoṣāmupaśete 'ratnimātre 'ratnimātrāddhi vṛṣā
yoṣāmupaśete



6.3.1.[31]

sā vaiṇavī syāt | agnirdevebhya udakrāmatsa veṇum prāviśattasmātsa suṣiraḥ sa etāni
varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra-yatra nidadāha tāni
kalmāṣāṇyabhavan



6.3.1.[32]

sā kalmāṣī syāt | sā hyāgneyī yadi kalmāṣīṃ na vindedapyakalmāṣī syātsuṣirā tu
syātsaivāgneyī saiṣā yoniragneryadveṇuragniriyam mṛnna vai yonirgarbhaṃ
hinastyahiṃsāyai yonervai jāyamāno jāyate yonerjāyamāno jāyātā iti



6.3.1.[33]

prādaśamātrī syāt | prādeśamātraṃ hīdamabhi vāgvadatyaratnimātrī tveva bhavati
bāhurvā aratnirbāhuno vai vīryaṃ kriyate vīryasammitaiva tadbhavati



6.3.1.[34]

anyataḥkṣṇutsyāt | anyatararo hīdaṃ vācaḥ kṣṇutamubhayataḥkṣṇuttveva
bhavatyubhayato hīdaṃ vācaḥ kṣṇutaṃ yadenayā daivaṃ ca vadati mānuṣaṃ cātho
yatsatyaṃ cānṛtaṃ ca tasmādubhayataḥkṣṇut



6.3.1.[35]

yadvevobhayataḥkṣṇut | ato vā abhrervīryaṃ yato 'syai kṣṇutamubhayata
evāsyāmetadvīryaṃ dadhāti



6.3.1.[36]

yadvevobhayataḥkṣṇut | etadvā enaṃ devā anuvidyaibhyo lokebhyo
'khanastathaivainamayametadanuvidyaibhyo lokebhyaḥ khanati



6.3.1.[37]

sa yaditi khanati | tadenamasmāllokātkhanatyatha yadūrdhvoccarati
tadamuṣmāllokādatha yadantareṇa saṃcarati tadantarikṣalokātsarvebhya
evainametadebhyā lokebhyaḥ khanati



6.3.1.[38]

tāmādatte | devasya tvā savituḥ prasave 'śvinorbāhubhyām vitṛprasūta
evaināmetadetābhirdevatābhirādatte gāyatreṇapūṣṇo hastābhyāmādade gāyatreṇa
candasāṅgirasvaditi sa candasātho asyāṃ gāyatraṃ cando dadhāti pṛthivyāḥ
sadhasthādagnim purīṣyamaṅgirasvadābhareti paśavo vai purīṣam pṛthivyā
upasthādagnim paśavyamagnivadābharetyetattraiṣṭubhena candasāṅgirasvaditi
tadenāṃ traiṣṭubhena candasādatte 'tho asyāṃ traiṣṭubhaṃ cando dadhāti



6.3.1.[39]

abhrirasīti | abhrirhyeṣā tadenaṃ satyenādatte nāryasīti vajro vā abhriryoṣā nārī na
vai yoṣā kaṃ cana hinasti śamayatyevaināmetadahiṃsāyai tvayā vayamagniṃ śakema
khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayamagniṃ śakema
khanitumasmintsadhastha ityetajjāgatena candasāṅgirasvaditi tadenāṃ jāgatena
candasādatte 'tho asyāṃ jāgataṃ cando dadhāti



6.3.1.[40]

tribhirādatte | trivṛdagniryāvānagniryāvatyasya mātrā tāvataivaināmetadādatte
tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ
caturthena vīryamadadhustathaivaināmayametattribhirādāyāthāsyāṃ caturthena
vīryaṃ dadhāti



6.3.1.[41]

hasta ādhāya saviteti | haste hyasyāhitā bhavati bibhradabhrimiti bibharti hyenāṃ
hiraṇyayīmiti hiraṇmayī hyeṣā yā
candomayyagnerjyotirnicāyyetyagnerjyotirdṛṣṭvetyetatpṛthivyā adhyābharaditi
pṛthivyai hyenadadhyābharatyānuṣṭubhena candasāṅgirasvaditi
tadenāmānuṣṭubhena candasādatte 'tho asyāmānuṣṭubhaṃ cando dadhāti
tānyetānyeva candāṃsyeṣābhrirārambhāyaiveyaṃ vaiṇavī kriyate



6.3.1.[42]

tāṃ haike hiraṇmayīṃ kurvanti | hiraṇyayīti vā abhyukteti na tathā kuryādyadvā eṣā
candāṃsi tenaiṣā hiraṇyamamṛtaṃ hiraṇyamamṛtāni candāṃsi



6.3.1.[43]

tāṃ caturbhirādatte | caturakṣarā vai sarvā vāgvāgityekamakṣaramakṣaramiti
tryakṣaraṃ tadyattadvāgityekamakṣaraṃ yaivaiṣānuṣṭubuttamā sā sātha
yadakṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitadvācāgniṃ khanati
sarvayā vācā sambharati tasmāccaturbhiḥ



6.3.1.[44]

yadveva caturbhiḥ | catasro vai diśaścatasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu
dikṣu vāgvadati candobhiśca yajurbhiścādatte tadaṣṭau catasro diśaścatasro
'vāntaradiśaḥ sarvāsu taddikṣu vācaṃ dadhāti tasmātsarvāsu dikṣu vāgvadati



6.3.2.[1]

hasta eṣābhrirbhavatyatha paśūnabhimantrayate | etadvā eṣu devā anveṣiṣyantaḥ
purastādvīryamadadhustathaivaiṣvayametadanveṣiṣyanpurastādvīryaṃ dadhāti


6.3.2.[2]

so 'śvamabhimantrayate | praturtaṃ vājinnādraveti yadvai kṣipraṃ tattūrtamatha
yatkṣiprātkṣepīyastatpratūrta variṣṭhāmanu saṃvatamitīyaṃ vai variṣṭhā
saṃvadimāmanu saṃvatamityetaddivi te janma paramamantarikṣe tava nābhiḥ
pṛthivyāmadhi yoniriditi tadenametā devatāḥ karotyagniṃ vāyumādityaṃ tadaśve
vīryaṃ dadhāti



6.3.2.[3]

atha rāsabham | yuñjāthāṃ rāsabhaṃ yuvamityadhvaryuṃ caitadyajamānaṃ
cāhāsminyāme vṛṣaṇvasū ityasminkarmaṇi vṛṣaṇvasū ityetadagnim
bharantamasmayumityagnim bharantamasmatpreṣitamityetattadrāsabhe vīryaṃ
dadhāti



6.3.2.[4]

athājam | yoge-yoge tavastaraṃ vāje-vāje havāmaha ityannaṃ vai vājaḥ
karmaṇi-karmaṇi tavastaramanne 'nne havāmaha ityetatsakhāya indramūtaya
itīndriyavantamūtaya ityetattadaje vīryaṃ dadhāti



6.3.2.[5]

tribhirabhimantrayate | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivaiṣvetadvīryaṃ dadhāti



6.3.2.[6]

athainānprāca utkramayati | tadenametaiḥ paśubhiranvicati nopaspṛśatyagnireṣa
yatpaśavo nenmāyamagnirhinasaditi



6.3.2.[7]

so 'śvamutkramayati | pratūrvannehyavakrāmannaśastīreti pāpmā vā aśastistvaramāṇa
ehyavakrāmanpāpmānamityetadrudrasya gāṇapatyam mayobhūrehīti raudrā vai
paśavo yā te devatā tasyai gāṇapatyam mayobhūrehītyetattadenamaśvenānvicati



6.3.2.[8]

atha rāsabham | urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva
yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetattadenaṃ
rāsabhenānvicati



6.3.2.[9]

athājam | pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvadābhareti pṛthivyā
upasthādagnim paśavyamagnivadābharetyetattadenamajenānvicati



6.3.2.[10]

tribhiranvicati | trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametadanvicati
tribhiḥ purastādabhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.3.3.[1]

pradīptā ete 'gnayo bhavanti | atha mṛdamacayantīme vai lokā ete 'gnayaste yadā
pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo >gre devāḥ
karmānvaicaṃstadyadetānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo
'nvicati



6.3.3.[2]

prāñco yanti | prācī hi digagneḥ svāyāmevainametaddiśyanvicati svāyāṃ diśi vindati



6.3.3.[3]

te prayanti | agnim purīṣyamaṅgirasvadacema ityagnim paśavyamagnivadacema
ityetat



6.3.3.[4]

athānaddhāpuruṣamīkṣate | agnim purīṣyamaṅgirasvadbhariṣyāma ityagnim
paśavyamagnivadbhariṣyāma ityetattadenamanaddhāpuruṣeṇānvicati



6.3.3.[5]

atha valmīkavapā suṣirā vyadhve nihitā bhavati | tāmanvīkṣata iyaṃ vai
valmīkuvapeyamu vā ime lokā etadvā enaṃ devā eṣu lokeṣu
vigrāhamaicaṃstathaivainamayametadeṣu lokeṣu vigrāhamicati


6.3.3.[6]

anvagniruṣasāmagramakhyaditi | tadenamuṣaḥsvaicannanvahāni prathamo jātavedā
iti tadenamahaḥsvaicannanu sūryasya rurutrā ca raśmīniti tadenaṃ sūryasya
raśmiṣvaicannanu dyāvāpṛthivī ātatantheti tadenaṃ
dyāvāpṛthivyoraicaṃstamavindaṃstathaivainamayametadvindati taṃ yadā
parāpaśyatyatha tāmavāsyatyāgacanti mṛdam



6.3.3.[7]

athāśvamabhimantrayate | etadvai devā abruvanpāpmānamasyāpahanāmeti śramo vai
pāpmā śramamasya pāpmānamapahanāmeti tasya śramam
pāpmānamapāghnaṃstathaivāsyāyametacramam pāpmānamapahanti



6.3.3.[8]

āgatya vājyadhvānamiti | āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā
vai mṛdhaḥ sarvānpāpmano vidhūnuta ityetattasmādu haitadaśvaḥ syanttvā vidhūnute
'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai
mahatsadhasthamagnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat



6.3.3.[9]

athainamākramayati | etadvā eṣa etaṃ devebhyo 'nuvidya
prābavīdyathāyamihevetyevam



6.3.3.[10]

yadvevākramayati | etadvai devā abibhayuryadvai na imamiha rakṣāṃ si nāṣṭrā na
hanyuriti tasmā etaṃ vajramupariṣṭadabhigoptāramakurvannamumevādityamasau vā
āditya eṣo 'śvastathaivāsmā ayametaṃ vajramupariṣṭādabhigoptāraṃ karoti


6.3.3.[11]

ākramya vājin | pṛthivīmagnimica rucā tvamiti cakṣurvai rugākramya tvaṃ
vājinpṛthivīmagnimica cakṣuṣetyetadbhūmyā vṛttvāya no brūhi yataḥ khanema taṃ
vayamiti bhūmestatspāśayitvāya no brūhi yata enaṃ khanemetyetat



6.3.3.[12]

athainamunmṛśati | etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa
samārdhayaṃstathaivainamayametatprocivāṃsaṃ vīryeṇa samardhayati dyauste
pṛṣṭham pṛthivī sadhasthamātmāntarikṣaṃ samudro
yoniritītthamasītthamasītyevaitadāha vikhyāya cakṣuṣā tvamabhitiṣṭha pṛtanyata
iti vikhyāya cakṣuṣā tvamabhitiṣṭha sarvānpāpmana ityetannopaspṛśati vajro vā
aśvo nenmāyaṃ vajro hinasaditi



6.3.3.[13]

athainamutkramayati | etadvai devā abruvankimimamabhyutkramiṣyāma iti
mahatsaubhagamiti tam
mahatsaubhagamabhyudakramayaṃstathaivainamayametanmahatsaubhagamabhyutkr
amayatyutkrāma mahate saubhagāyetyutkrāma mahatte saubhagamityetattasmādu
haitadaśvaḥ paśūnām bhagitamo 'smādāsthānāditi yatraitattiṣṭhasītyetaddraviṇodā iti
draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ
khananta upasthe asyā iti vayamasmai pṛthivyai sumatau syāmāgnimasyā upasthe
khananta ityetat



6.3.3.[14]

athainamutkrāntamabhimantrayate | etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ
vandetaivamupāstuvannupāmahayaṃstathaivainamayametadupastautyupamahayatyud
akramīdityuddhyakramīddraviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca
hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam
pṛthivyāmityetattataḥ khanema supratīkamagnimiti tata enaṃ
khanemetyetatsupratīkamiti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi
nākamuttamamiti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi
nākamuttamamityetattaṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavataste
dakṣiṇataḥ prāñcastiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra



6.3.3.[15]

athopaviśya mṛdamabhijuhoti | etadvai devā abruvaṃścetayadhvamiti citimicrateti
vāva tadabruvaṃste cetayamānā etāmāhutimapaśyaṃstāmajuhavustāṃ
hutvemāṃlokānukhāmapaśyan



6.3.3.[16]

te 'bruvan | cetayadhvameveti citimicateti vāva tadabruvaṃste cetayamānā etāṃ
dvitīyāmāhutimapaśyaṃstāmajuhavustāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ
vāyumādityametā hyeva devatā viśvaṃ jyotistathaivaitadyajamāna ete āhutī
hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ
juhotīmāṃśca tallokānetāśca devatā vyatiṣajati



6.3.3.[17]

yadvevaite āhutī juhoti | mṛdaṃ ca tadapaśca prīṇāti te iṣṭvā prītvāthaine sambharati
vyatiṣaktābhyāṃ juhoti mṛdaṃ ca tadapaśca vyatiṣajati


6.3.3.[18]

ājyena juhoti | vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karotyatho reto vā
ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa
vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati



6.3.3.[19]

ā tvā jigharmi manasā ghṛteneti | ā tvā juhomi manasā ca ghṛtena
cetyetatpratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati
pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena
vyaciṣṭhamanne rabhasaṃ dṛśānamityavakāśavantamannairannādaṃ
dīpyamānamityetat



6.3.3.[20]

ā viśvataḥ pratyañcaṃ jigharmīti | ā sarvataḥ pratyañcaṃ juhomītyetadarakṣasā
manasā tajjuṣetetyahīḍamānena manasā tajjoṣayetetyetanmaryaśrī spṛhayadvarṇo
agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo
'bhimṛśe tanvā dīpyamāno bhavati



6.3.3.[21]

dvābhyāmabhijuhoti | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametatadreto bhūtaṃ siñcatyāgneyībhyāmagnimevaitadreto bhūtaṃ siñcati
te yadāgneyyo tenāgniratha yattriṣṭubhau tenendra aindrāgno
'gniryāvānagniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai
sarve devāḥ sarvadevatyo 'gniryāvānagniryāvatyasya mātrā tāvataivainametadreto
bhūtaṃ siñcati



6.3.3.[22]

aśvasya pade juhoti | agnireṣa yadaśvastatho hāsyaite agnimatyevāhutī hute bhavataḥ



6.3.3.[23]

athainam parilikhati | mātrāmevāsmā etatkaroti yathaitāvānasītyevam



6.3.3.[24]

yadvevainam parilikhati | etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā
na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram
pariśrayatyabhryā vajro vā abhrirvajramevāsmā etadabhigoptāraṃ karoti sarvataḥ
parilikhati sarvata evāsmā etaṃ vajramabhigoptāraṃ karoti triṣkṛtvaḥ parilikhati
trivṛtamevāsmā etaṃ vajramabhigoptāraṃ karoti



6.3.3.[25]

pari vājapatiḥ kaviḥ | pari tvāgne puraṃ vayaṃ tvamagne dyubhirityagnimevāsmā
etadupastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhiragnipurāmevāsmā
etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhistripuramevāsmā etatkaroti
tasmādu haitatpurām paramaṃ rūpaṃ yattripuraṃ savai varṣīyasā-varṣīyasā candasā
parām-parāṃ lekhāṃ varīyasīṃ karoti tasmātpurām parā-parā varīyasī lekhā bhavanti
lekhā hi puraḥ



6.3.3.[26]

athainamasyāṃ khanati | etadvai devā abibhayuryadvai na imamahi rakṣāṃsi nāṣṭrā
na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā
samambilā syāttadasyeyamātmā bhavati yadveva samaṃbilā yonirvā iyaṃ reta idaṃ
yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tadetadvai
retasaḥ samṛddhaṃ yatsamambilaṃ catuḥsraktireṣa bhavati catasro vai diśaḥ
sarvābhya evainametaddigbhyaḥ khanati



6.4.1.[1]

athainamataḥ khanatyeva | etadvā enaṃ devā
anuvidyākhanastathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave
'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim
purīṣyamaṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā
upasthādagnim paśavyamagnivatkhanati



6.4.1.[2]

jyotiṣmantaṃ tvāgne supratīkamiti | jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa
bhānunā dīdyatamityajasreṇārciṣā dīpyamānamityetacivam prajābhyo 'hiṃsantam
pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo
'hiṃsanta pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat



6.4.1.[3]

dvābhyāṃ khanati | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametatkhanatyatho dvayaṃ hyevaitadrūpam mṛccāpaśca



6.4.1.[4]

sa vai khanāmi khanāma iti khanati | khanāmīti vā eta prajāpatirakhanatkhanāma iti
devāstasmātkhanāmi khanāma iti



6.4.1.[5]

sa vā abhryā khanan | vācā khanāmi khanāma ityāha vāgvā abhrirārambhāyaiveyaṃ
vaiṇavī kriyate vācā vā etamabhryā devā akhanaṃstathaivainamayametadvācaivābhryā
khanati



6.4.1.[6]

athainaṃ kṛṣṇājine sambharati | yajñā vai kṛṣṇājinaṃ yajñaevainametatsambharati
lomataścandāṃsi vai lomāni candaḥsvevainametatsambharati tattūṣṇīmupastṛṇāti
yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatiruttaratastasyopari
bandhuḥ prācīnagrīve taddhi devatrā



6.4.1.[7]

athaina puṣkaraparṇe sambharati | yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati
yadvai yonau retaḥ sicyate tatprajaniṣṇu bhavati tanmantreṇopastṛṇāti vāgvai mantro
vākpuṣkaraparṇam



6.4.1.[8]

apām pṛṣṭhamasi yoniragneriti | apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ
samudramabhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno
mahāṃ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā
varimṇā pathasvetyanuvimārṣṭyasau vā āditya eṣo 'gnirno haitamanyo divo varimā
yantumarhati dyaurbhūtvanaṃ yacetyevaitadāha



6.4.1.[9]

taduttaraṃ kṛṣṇājinādupastṛṇāti | yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinamiyamu vai
yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇamāpo vai dyaurāpaḥ
puṣkaraparṇamuttaro vā asāvasyai



6.4.1.[10]

athaine abhimṛśati | saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti
śarma ca hyasyaite varma cācidre bahule ubhe ityacidre hyete bahule ubhe vyacasvatī
saṃvasāthāmityavakāśavatī saṃvasāthāmityetadbhṛtamagnim purīṣyamiti
bibhṛtamagnim paśavyamityetat



6.4.1.[11]

saṃvasāthāṃ svarvidā | samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā
cātmanā cetyetadagnimantarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya
eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtastasmādāha
jyotiṣmantamajasramiditi



6.4.1.[12]

dvābhyāmabhimṛśati | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivābhyāmetatsaṃjñāṃ karotyatho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca
puṣkaraparṇa ca



6.4.2.[1]

atha mṛtpiṇḍamabhimṛśati | purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ
sarvam bibhartyatharvā tvā prathamo niramanthadagna iti prāṇo vā atharvā prāṇo vā
etamagre niramanthattadyo 'sāvagre 'gnirasṛjyata so 'sīti tadāha
tamevainametatkaroti



6.4.2.[2]

athainam parigṛhṇāti | abhryā ca dakṣiṇato hastena ca hastenaivottaratastvāmagne
puṣkarādadhyatharvā niramanthatetyāpo vai puṣkaram prāṇo 'tharvā prāṇo vā
etamagre 'dbhyo niramanthanmūrdhno viśvasya vāghata ityasya sarvasya mūrdhna
ityetat



6.4.2.[3]

tamu tvā dadhyaṅṅṛṣiḥ | putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ
tata ainddha vṛtrahaṇam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam
puraṃdaramityetat



6.4.2.[4]

tamu tvā pāthyo vṛṣā | samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ
tata ainddha dhanaṃjayaṃ raṇe-raṇa iti yathaiva yajustathā bandhuḥ



6.4.2.[5]
gāyatrībhiḥ | prāṇo gāyatrī prāṇamevāsminnetaddadhāti nnetaddadhāti tāsāṃ nava
padāni nava vai prāṇāḥ saptatisṛbhistrayo vai prāṇāḥ prāṇa udāno vyānastānevāsmi
śīrṣannavāñco dvau tānevāsminnetaddadhāti



6.4.2.[6]

athaite triṣṭubhā uttare bhavataḥ | ātmā vai triṣṭubātmānamevāsyaitābhyāṃ
saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko
yatkṛṣṇājinaṃ cikitvāniti vidvānityetatsādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai
kukṛtasya yonirdevāvīrdevānhaviṣā yajāsīti devaḥ sandevānavanhaviṣā
yajāsītyetadagne bṛhadyajamāne vayo dhā iti yajamānāyāśiṣamāśāste



6.4.2.[7]

ni hotā hotṛṣadane vidāna iti | agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti
vidvānityetattveṣo dīdivāṃ asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa
ityetadadabdhavratapramatirvasiṣṭha ityadabdhavratapramatirhyeṣa vasiṣṭhaḥ
sahasrambharaḥ śucijthvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo
'gnirityetaddvābhyāmāgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ



6.4.2.[8]

athaiṣā bṛhatyuttamā bhavati | bṛhatīṃ vā eṣa saṃcito 'bhisampadyate yādṛgvai
yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito
bṛhatīmabhisampadyate



6.4.2.[9]

saṃsīdasva mahāṃ asīti | idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ
siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetadvi dhūmamagne
aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa
dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ



6.4.2.[10]

tāḥ ṣaṭ sampadyante | ṣadṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya
mātrā tāvattadbhavati yadveva saṃvatsaramabhisampadyate
tadbṛhatīmabhisampadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā
dvādaśāmāvāsyāstatṣaṭtriṃśatṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati
dakṣiṇato vā udagyonau retaḥ sicyata eṣo asyaitarhi yoniravicedamāharati retaso
'vicedāya



6.4.3.[1]
atha tatrāpa upaninayati | yadvā asyai kṣataṃ yadviliṣṭamadbhirvai tatsaṃdhīyate
'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti



6.4.3.[2]

apo devīrupasṛja | madhumatīrayakṣmāya prajābhya iti raso vai madhu
rasavatīrayakṣmatvāya prajābhya ityetattāsāmāsthānādujjihatāmoṣadhayaḥ supippalā
ityapāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ



6.4.3.[3]

athaināṃ vāyunā saṃdadhāti | yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai
tatsaṃdhīyate vāyunaivāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti



6.4.3.[4]

saṃ te vāyurmātariśvā dadhātviti | ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā
hṛdayaṃ yadvikastamityuttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi
prāṇathenetyeṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu
tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutirasti
yathaiṣā



6.4.3.[5]

athaināṃ digbhiḥ saṃdadhāti | yadvā asyai kṣataṃ yadviliṣṭaṃ digbhirvai
tatsaṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ
ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmādvevaite saṃhite
ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate
'nayaivaināmetadbhiṣajyati



6.4.3.[6]

atha kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca samudgṛhṇāti | yonirvai puṣkaraparṇaṃ yonyā
tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā
saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca
svaścāsīdati



6.4.3.[7]

athainamupanahyati | yonau tadreto yunakti tasmādyonau reto yuktaṃ na niṣpadyate
yoktreṇa yoktreṇa hi yogyaṃ yuñjanti mauñjena trivṛtā tasyokto bandhuḥ


6.4.3.[8]

tatparyasyati | vāso agne viśvarūpaṃ saṃvyayasva vibhāvasaviti varuṇyā vai yajñe
rajjuravaruṇyamevainadetatkṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati



6.4.3.[9]

athainamādāyottiṣṭhati | asau vā āditya eṣo 'gniramu tadādityamutthāpayatyudu
tiṣṭha svadhvaretyadhvaro vai yajña udu tiṣṭha suyajñiyetyetadavā no devyā dhiyeti
yā te daivī dhīstayā no 'vetyetaddūśe ca bhāsā bṛhatā suśukvaniriti darśanāya ca
bhāsā bṛhatā suśukvanirityetadāgne yāhi suśastibhiriti ye voḍhāraste suśastaya āgne
yāhi voḍhṛbhirityetat



6.4.3.[10]

athainamita ūrdhvam prāñcam pragṛhṇāti | asau vā āditya eṣo 'gniramuṃ
tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata
ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajustathā bandhurūrdhvo
vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti
yadañjibhirvāghadbhirvihvayāmaha iti raśmayo vā etasyāñjayo vāghatastānetadāha
parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainamupāvaharati
tamupāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ



6.4.4.[1]

hasta eṣa bhavatyatha paśūnabhimantrayate | etadvā eṣu devāḥ sambhariṣyantaḥ
purastādvīryamadadhustathaivaiṣvayametatsambhariṣyanpurastādvīryaṃ dadhāti



6.4.4.[2]

so 'śvamabhimantrayate | sa jāto garbho asi rodasyoritīte vai dyāvāpṛthivī rodasī
tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta
oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa
tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ityoṣadhayo vā etasya
mātarastābhya eṣa kanikradatpraiti tadaśve vīryaṃ dadhāti



6.4.4.[3]

atha rāsabham | sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava
vīḍvaṅgaścāśuśca bhava vājī cārvannityetatpṛthurbhava suṣadastvamagneḥ
purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetattadrāsabhe
vīryaṃ dadhāti



6.4.4.[4]

athājam | śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ityaṅgirā vā agnirāgneyo
'jaḥ śamayatyevainametadahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā
vanaspatīnityetatsarvam mā hiṃsīrityetattadaje vīryaṃ dadhāti



6.4.4.[5]

tribhirabhimantrayate | trivṛdagniryāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīrya
dadhāti



6.4.4.[6]

athainameteṣām paśūnāmupariṣṭātpragṛhṇāti | tadenametaiḥ paśubhiḥ sambharati
nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānītyatho agnirayam
paśava ime nedayamagnirimānpaśūnhinasaditi



6.4.4.[7]

tamaśvasyopariṣṭātpragṛhṇāti | praitu vājī kanikradaditi praitu vājī kanikradyamāna
ityetannānadadrāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ
dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavya mo
asmātkarmaṇaḥ purā pādītyetattadenamaśvena sambharati



6.4.4.[8]

atha rāsabhasya | vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnirvṛṣā rāsabhaḥ sa vṛṣā
vṛṣāṇam bharatyapāṃ garbhaṃ samudriyamityapāṃ hyeṣa garbhaḥ
samudriyastadenaṃ rāsabhena sambharati



6.4.4.[9]

athāpādatte | agna āyāhi vītaya ityavitava ityetattadenam brahmaṇā
yajuṣaitasmācaudrādvarṇādapādatte



6.4.4.[10]

athājasya | ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi
vāsāvṛtamayaṃ satyamubhayamvetadayamagnistasmādāha 'rtaṃ satyamṛtaṃ satyamiti
tadenamajena sambharati



6.4.4.[11]

tribhiḥ sambharati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainametatsambharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ



6.4.4.[12]

athaitānpaśūnāvartayanti | teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto
yatāmaśvaḥ prathama etyatha rāsabho 'thajaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ
cānu rāsabho brāhmaṇamajaḥ



6.4.4.[13]

tadyadito yatām | aśvaḥ prathama eti tasmākṣatriyam prathamaṃ yantamitare trayo
varṇāḥ paścādanuyantyatha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam
prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto
rāsabhaḥ prathama eti tasmānna kadā cana brāhmaṇaśca kṣatriyā vaiśyaṃ ca śūdraṃ
ca paścādanvitastasmādevaṃ yantyapāpavasyasāyātho brahmaṇā caivaitatkṣatreṇa
caitau varṇāvabhitaḥ parigṛhṇīte 'napagṛhṇīte kurute



6.4.4.[14]

athānaddhāpuruṣamīkṣate | agnim purīṣyamaṅgirasvadbharāma ityagnim
paśavyamagnivadbharāma ityetattadenamanaddhāpuruṣeṇa sambharati



6.4.4.[15]

tamajasyopariṣṭātpragṛhṇannaiti | āgneyo vā ajaḥ svenaivainametadātmanā svayā
devatayā sambharatyatho brahma vā ajo brahmaṇaivainametatsambharati



6.4.4.[16]

athainamupāvaharati | oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra
yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi
tābhya evainametacamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti
vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā
anirāścāmīvāśca niṣīdanno 'pa sarvam pāpmānaṃ jahītyetat



6.4.4.[17]

oṣadhayaḥ pratigṛbhṇīta | puṣpavatīḥ supippalā ityetaddhaitāsāṃ samṛddhaṃ rūpaṃ
yatpuṣpavatyaḥ supippalāḥ samṛddhā enam pratigṛhṇītetyetadayaṃ vo garbha ṛtviyaḥ
pratnaṃ sadhasthamāsadadityayaṃ vo garbha ṛtavyaḥ sanātanaṃ
sadhasthamāsadadityetat



6.4.4.[18]

dvābhyāmupāvaharati | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametadupāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto
bandhuruddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite
'gnimādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ



6.4.4.[19]

pariśritam bhavati | etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na
hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram
pariśrayatyatho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate
yonirūpametatkriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati



6.4.4.[20]

athainaṃ viṣyati | tadyadevāsyātropanaddhasya saṃśucyati tāmevāsmādetacucam
bahirdhā dadhātyatho etasyā evainametadyoneḥ prajanayati



6.4.4.[21]

vi pājasā pṛthunā śośucāna iti | vi pājasā pṛthunā dīpyamāna ityetadbādhasva dviṣo
rakṣaso amīvā iti bādhasva sarvānpāpmana ityetatsuśarmaṇo bṛhataḥ śarmaṇi
syāmagnerahaṃ sahavasya praṇītāvityāśiṣamāśāste



6.4.4.[22]

athājalomānyācidya | udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ
digyadudīcī prācyetasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ
paśūnupajīvanti



6.5.1.[1]

parṇakaṣāyaniṣpakvā etā āpo bhavanti | sthemne nveva yadveva parṇakaṣāyeṇa
somo vai parṇaścandramā u vai soma etadu vā
ekamagnirūpametasyaivāgnirūpasyopāptyai



6.5.1.[2]

tā upasṛjati | āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ
saiva devatā sa 'rkṣo devatā tadyajustā haitā āpa evaiṣa tricastadyā amūrāpa ekaṃ
rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti



6.5.1.[3]

atha phenaṃ janayitvānvavadadhāti | yadeva tatpheno dvitīyaṃ rūpamasṛjyata
tadevaitadrūpaṃ karotyatha yāmeva tatra mṛdaṃ saṃyauti saiva mṛdyattattatīyaṃ
rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati



6.5.1.[4]

athājalomaiḥ saṃsṛjati | sthemne nveva yadvevājalomairetadvā enaṃ devāḥ paśubhyo
'dhi samabharaṃstathaivainamayametatpaśubhyo 'dhi sambharati
tadyadajalomairevāje hi sarveṣām paśūnāṃ rūpamatha yalloma loma hi rūpam



6.5.1.[5]

mitraḥ saṃsṛjya | pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā
etadagre karmākarotsujātaṃ jātavedasamayakṣmāya tvā saṃsṛjāmi prajābhya iti
yathaiva yajustathā bandhuḥ



6.5.1.[6]

athaitattrayam piṣṭam bhavati | śarkarāśmāyorasastena saṃsṛjati sthemne nveva
yadveva tenaitāvatī vā iyamagre 'sṛjyata tadyāvatīyamagre 'sṛjyata
tāvatīmevaināmetatkaroti



6.5.1.[7]

rudrāḥ saṃsṛjya | pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gniretadvai
tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icukro
deveṣu rocata ityeṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate



6.5.1.[8]

dvābhyāṃ saṃsṛjati | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivainametatsaṃsṛjati



6.5.1.[9]

atha prayauti | saṃsṛṣṭāṃ vasubhi rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati
yanmitreṇa tadvasubhiryadrudraistadrudrairdhīraiḥ karmaṇyām mṛdamiti dhīrā hi te
karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī
saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat



6.5.1.[10]

sinīvālī sukapardā sukurīrā svaupaśeti | yoṣā vai sinīvālyetadu vai yoṣāyai
samṛddhaṃ rūpaṃ yatsukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā
tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditirmahyasyai tadāha



6.5.1.[11]

ukhāṃ kṛṇotu | śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca
dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā
putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat


6.5.1.[12]

tribhiḥ prayauti | trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainametatprayauti
dvābhyāṃ saṃsṛjati tatpañca pañcacitiko 'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvattadbhavati tribhirapa upasṛjati
tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gniryāvānagniryāvatyasya mātrā
tāvattadbhavatyatho aṣṭākṣarā vā iyamagre 'sṛjyata tadyāvatīyamagre 'sṛjyata
tāvatīmevaināmetatkaroti



6.5.2.[1]

atha mṛtpiṇḍamapādatte | yāvantaṃ nidhaye 'lam makhasya śiro 'sīti yajño vai
makhastasyaitacira āhavanīyo vai yajñasya śira āhavanīyamu vā etaṃ ceṣyanbhavati
tasmādāha makhasya śiro 'sīti



6.5.2.[2]

yadvevāha makhasya śiro 'sīti | jāyata eṣa etadyaccīyate śīrṣato vai mukhato
jāyamāno jāyate śīṣato mukhato jāyamāno jāyātā iti



6.5.2.[3]

tam prathayati | vasavastvā kṛṇvantu gāyatreṇa candasāṅgirasvadityayaṃ haiṣa loko
nidhistametadvasavo gāyatreṇa candasākurvaṃstathaivainamayametadgāyatreṇa
candasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetadatho
pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhirdhārayā mayi prajāṃ rāyaspoṣaṃ
gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetadvai vasava imaṃ lokaṃ kṛtvā
tasminnetāmāśiṣamāśāsata tathaivaitadyajamāna imaṃ lokaṃ kṛtvā
tasminnetāmāśiṣamāśāste tām prādeśamātrīṃ kṛtvāthāsyai sarvatastīramunnayati



6.5.2.[4]

atha pūrvamuddhimādadhāti | rudrāstvā kṛṇvantu traiṣṭubhena
candasāṅgirasvadityantarikṣaṃ haiṣa uddhistametadrudrāstraiṣṭubhena
candasākurvaṃstathaivainamayametattraiṣṭubhena candasā karotyaṅgirasvaditi prāṇo
vā aṅgirā dhruvāsīti sthirāsītyetadatho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ
hyeṣa uddhirdhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ
sajātānyajamānāyetyetadvai rudrā antarikṣaṃ kṛtvā tasminnetāmāśiṣamāśāsata
tathaivaitadyajamāno 'ntarikṣaṃ kṛtvā tasminnetāmāśiṣamāśāste tāṃ saṃlipya
saṃślakṣṇya



6.5.2.[5]

athottaramuddhimādadhāti | ādityāstvā kṛṇvantu jāgatena candasāṅgirasvaditi
dyaurhaiṣa uddhistametadādityā jāgatena
candasākurvaṃstathaivainamayametajjāgatena candasā karotyaṅgirasvaditi prāṇo vā
aṅgirā dhruvāsīti sthirāsītyetadatho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa
uddhirdhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ
sajātānyajamānāyetyetadvā ādityā divaṃ kṛtvā tasyāmetāmāśiṣamāśāsata
tathaivaitadyajamāno divaṃ kṛtvā tasyāmetāmāśiṣamāśāste



6.5.2.[6]

athaitena caturthena yajuṣā karoti | viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena
candasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu
lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhustathaivaitadyajamāna eṣu
lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā
dhruvāsīti sthirāsītyetadatho pratiṣṭhitāsīti diśo 'sīti diśo hyetadyajurdhārayā mayi
prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetadvai viśve devā
vaiśvānarā diśaḥ kṛtvā tāsvetāmāśiṣamāśāsata tathaivaitadyajamāno diśaḥ kṛtvā
tāsvetāmāśiṣamāśāste



6.5.2.[7]

tenaitenāntarataśca bāhyataśca karoti | tasmādeṣāṃ lokānāmantarataśca bāhyataśca
diśā 'parimitametena karotyaparimitā hi diśaḥ



6.5.2.[8]

tām prādeśamātrīmevordhvāṃ karoti | prādeśamātrīṃ tiraścīm prādeśamātro vai
garbho viṣṇuryonireṣā garbhasammitāṃ tadyoniṃ karoti


6.5.2.[9]

sā yadi varṣīyasī prādeśātsyāt | etena yajuṣā hrasīyasīṃ kuryādyadi hrasīyasyetena
varṣīyasīm



6.5.2.[10]

sa yadyekaḥ paśuḥ syāt | ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ
pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣuvīryaṃsammitaiva tadbhavati
pañcaprādeśā ha sma tveva pureṣurbhavati



6.5.2.[11]

atha tiraścīṃ rāsnām paryasyati | diśo haiva saitadvai devā imāṃlokānukhāṃ kṛtvā
digbhiradṛṃhandigbhiḥ paryatanvaṃstathaivaitadyajamāna imāṃlokānukhāṃ kṛtvā
digbhidṛṃhati digbhiḥ paritanoti



6.5.2.[12]

tāmuttare vitṛtīye paryasyati | atra haiṣāṃ lokānāmantāḥ samāyanti
tadevaināṃstaddūṃhati



6.5.2.[13]

adityai rāsnāsīti | varuṇyā vai yajñe rajjuravaruṇyāmevaināmetadrāsnāṃ kṛtvā
paryasyati



6.5.2.[14]

atha catasra ūrdhvāḥ karoti | tūṣṇīmeva diśo haiva tā etadvai devā imāṃlokānukhāṃ
kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃlokānukhāṃ kṛtvā digbhiḥ
sarvato dṛṃhati



6.5.2.[15]

tā etā aitasyai bhavanti | etadvā etā etāmastabhnuvastathaivaināmetatstabhnuvanti
tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ



6.5.2.[16]
tāsāmagreṣu stanānunnayanti | etadvai devā imāṃlokānukhāṃ kṛtvaitai stanaiḥ
sarvānkāmānaduhata tathaivaitadyajamāna imāṃlokānukhāṃ kṛtvaitai stanaiḥ
sarvānkāmānduhai



6.5.2.[17]

saiṣā gaureva | ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā
vitṛtīye bhavati vitṛtīye hi gorūdhaḥ



6.5.2.[18]

tasyai stanānunnayati | ūdhasastatstanānunnayati sā catustanā bhavati catustanā hi
gauḥ



6.5.2.[19]

tāṃ haike dvistanāṃ kurvanti | atho aṣṭastanāṃ na tathā kuryādye vai goḥ
kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ
haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā
na kuryāt



6.5.2.[20]

athāsyai bilamabhipadyate | aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ
kṛtvā vācādityā niraṣṭhāpayaṃstathaivaināmayametatkṛtvā vācādityā niṣṭhāpayati



6.5.2.[21]

tām parigṛhya nidadhāti | kṛtvāya sā mahīmukhāmiti kṛtvāya sā
mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ
putrebhyaḥ prāyacadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ
śrapaṇāya prāyacattathaivaināmayametatkṛtvā devebhyaḥ śrapaṇāya prayacati



6.5.2.[22]

tā haike tisraḥ kurvanti | trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo
'nyasyai prāyaścityai yadītarā bhetsyate 'thetarasyām bhariṣyāmo
yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ
pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva
tadetāvadvā idaṃ sarva yāvadime ca lokā diśaśca sa yadatropāharedati tadrecayedyadu
vai yajñe'tiriktaṃ kriyate yajamānasya taddviṣantam bhrātṛvyamabhyatiricyate yadu
bhinnāyai prāyaścittiruttarasmiṃstadanvākhyāne


6.5.3.[1]

tasyā etasyā aṣāḍhām pūrvāṃ karoti | iyaṃ vā aṣāḍheyamu vā eṣāṃ lokānām
prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānāmiyam mahiṣī karoti
mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī



6.5.3.[2]

pādamātrī bhavati | pratiṣṭhā vai pāda iyamu vai pratiṣṭhā tryālikhitā bhavati
trivṛddhīyam



6.5.3.[3]

athokhāṃ karoti | imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ
vāyumādityametā hyeva devatā viśvaṃ jyotistā etasyā eva mṛdaḥ
karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryalikhitā bhavanti
trivṛto hyete devā ityadhidevatam



6.5.3.[4]

athādhyātmam | ātmaivokhā vāgaṣāḍhā tām pūrvā karoti purastāddhīyamātmano
vāktāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅnahiṣi karoti mahiṣī hi
vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmānyatho yadidaṃ trayaṃ vāco
rūpamupāṃśu vyantarāmuccaiḥ



6.5.3.[5]
athokhāṃ karoti | ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ
prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ
karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ
karotyanantarhitāḥ karotya nantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ
karotyuttarāṃ tadātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajātiḥ pitā
mātā putro 'tho garbha ulbaṃ jarāyu



6.5.3.[6]

tā etā yajuṣkṛtāyai karoti | ayajuṣkṛtāyā itarā niruktā eā bhavantyaniruktā itarāḥ
parimitā etā bhavantyaparimitā itarāḥ



6.5.3.[7]

prajāpatireṣo 'gniḥ | ubhayamvetatprajāpatirniruktaścāniruktaśca
parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ
rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktamaparimitaṃ
rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya
evaṃ vidvānetadevaṃ karotyathopaśayāyai piṇḍam pariśinaṣṭi prāyaścittibhyaḥ



6.5.3.[8]

athaināṃ dhūpayati | sthemne nvevātho karmaṇaḥ prakṛtatāyai yadveva dhūpayati śira
etadyajñasya yadukhā prāṇo dhūmaḥ śīrṣaṃstatprāṇaṃ dadhāti



6.5.3.[9]

aśvaśakairdhūpayati | prājāpatyo vā aśvaḥ prajāpatiragnirno vā ātmātmānaṃ
hinastyahiṃsāyai tadvai śaknaiva taddhi jagghaṃ yātayāma tatho ha naivāśvaṃ hinasti
netarānpaśūn



6.5.3.[10]

vasavastvā dhūpayantu | gāyatreṇa candasāṅgirasvadrudrāstvā dhūpayantu
traiṣṭubhena candasāṅgirasvadādityāstvā dhūpayantu jāgatena candasāṅgirasvadviśve
tvā devā vaiśvānarā dhūpayantvānuṣṭubhena candasāṅgirasvadindrastvā dhūpayatu
varuṇastvā dhūpayatu viṣṇustvā dhūpayatvityetābhirevaināmetaddevatābhirdhūpayati



6.5.3.[11]

saptāśvaśakāni bhavanti | spta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yadu
vā api bahukṛtvaḥ sapta-sapta saptaiva tacīrṣaṇyeva tatsapta prāṇāndadhāti



6.5.4.[1]

athainamasyāṃ khanati | etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā
na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti



6.5.4.[2]

taṃ vā adityā khanati | iyaṃ vā aditirno vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā
devatayā khaneddhiṃsyāddhainam



6.5.4.[3]

aditiṣṭvā devī viśvadevyāvatī | pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo
haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai
diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha
racanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti



6.5.4.[4]

athokhāmavadadhāti | devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe
aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ
sadhasthe 'ṅgirasvaddadhustābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo
vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ
hitamoṣadhibhirevaināmetaddadhātyatha viśvajyotiṣo 'vadadhāti tūṣṇīmevātha
pacanamavadhāyābhīnddhe



6.5.4.[5]

dhiṣaṇāstvā devīḥ | viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha
iti dhiṣaṇā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire
tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāgvai dhiṣaṇā vācā hīdaṃ
sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati



6.5.4.[6]

varūtrīṣṭvā devīḥ | viśvadevyāvatīḥ pṛthivyāḥ sadhastha aṅgirasvacrapayantūkha iti
varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacrapayāṃ
cakrustābhirevaināmetacrapayati tāni ha tānyahorātrāṇyevāhorātrāṇi vai varūtrayo
'horātrairhīdaṃ sarvaṃ vṛtamahorātrairevaināmetacrapayati



6.5.4.[7]

gnāstvā devīḥ | viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti gnā
haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe
'ṅgirasvatpecustābhiravaināmetatpacati tāni ha tāni candāṃsyeva candāṃsi vai
gnāścandobhirhi svargaṃ lokaṃ gacanti candobhirevaināmetatpacati



6.5.4.[8]

janayastvācinnapatrā devīḥ | viśvadevyāvatīḥ pṛthivyāḥ sadhasthe
aṅgirasvatpacantūkha iti janayo haitāmagre 'cinnapatrā devīrviśvadevyāvatīḥ
pṛthivyāḥ sadhasthe aṅgirasvatpecustābhirevaināmetatpacati tāni ha tāni
nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti
teṣāmetāni jyotīṃṣi nakṣatrairevaināmetatpacati



6.5.4.[9]
sa vai khanatyekena | avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām
pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣadṛtavaḥ
saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.5.4.[10]

atha mitrasya carṣaṇīdhṛta iti | maitreṇa yajuṣopanyācarati yāvatkiyaccopanyācarati
na vai mitraṃ kaṃ cana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti
no etameṣā tāṃ divaivopavapeddivodvapedaharhyāgneyam



6.5.4.[11]

tāṃ sāvitreṇa yajuṣvodapati | savitā vai prasavitā savitṛprasūta evaināmetadudvapati
devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvamu hyetatsavitā



6.5.4.[12]

athainām paryāvartayati | avyathamānā pṛthivyāmāśā diśa āpṛṇetyavyathamānā tvam
pṛthivyāmāśā diśo rasenāpūrayetyetat



6.5.4.[13]

athaināmudyacati | utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta udu tiṣṭha
dhruvā tvamityudu tiṣṭha sthirā tvam pratiṣṭhitetyetat



6.5.4.[14]

tām parigṛhya nidadhāti | mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ
vai vāyurmitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā
mitraguptāstasmādeṣāṃ lokānāṃ na kiṃ cana mīyate



6.5.4.[15]

athaināmācṛṇatti | sthemne nvevātho karmaṇaḥ prakṛtatāyai yadvevācūṇatti śira
etadyajñasya yadukhā prāṇaḥ payaḥ śīrpastatprāṇaṃ dadhātyatho yoṣā vā ukhā
yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ



6.5.4.[16]

ajāyai payasācṛṇatti | prajāpatervai śokādajā samabhavanprajāpatiragnirno vā
ātmātmānaṃ hinastyahiṃsāyai yadvevājāyā ajā ha sarvā oṣadhīratti
sarvāsāmevaināmetadoṣadhīnāṃ rasenācṛṇatti



6.5.4.[17]

vasavastvācūndantu | gāyatreṇa candasāṅgirasvadrudrāstvācṛndantu traiṣṭubhena
candasāṅgirasvadādityāstvācṛndantu jāgatena candasāṅgirasvadviśve tvā devā
vaiśvānarā ācṛndantvānuṣṭubhena
candasāṅgirasvadityetābhirevaināmetaddevatābhirācṛṇatti sa vai yābhireva devatābhiḥ
karoti tābhirdhūpayati tābhirācṛṇatti yo vāva karma karoti sa evaṃ tasyopacāraṃ veda
tasmādyābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācṛṇatti



6.6.1.[1]

bhūyāṃsi havīṃṣi bhavanti | agnicityāyāṃ yadu cānagnicityāyāmatīni ha karmāṇi santi
yānyanyatkarmāti tānyatīni teṣāmagnicityā rājasūyo vājapeyī
'śvamedhastadyattānyanyāni karmāṇyati tasmāttānyatīni



6.6.1.[2]

āgnāvaiṣṇava ekādaśakapālaḥ | tadadhvarasya dīkṣaṇīyaṃ vaiśvānaro dvādaśakapāla
ādityaśca caruste agneḥ



6.6.1.[3]

sa yadāgnāvaiṣṇavameva nirvapet | netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ
syānnāgneratha yaditare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ
kṛtaṃ syānnādhvarasya



6.6.1.[4]

ubhayāni nirvapati | adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma
cāgnikarma cādhvarasya pūrvamathāgnerupāyi hyetatkarma yadagnikarma



6.6.1.[5]

sa ya eṣa āgnāvaiṣṇavaḥ | tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro
dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai
dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ



6.6.1.[6]

yadvevaitaṃ vaiśvānaraṃ nirvapati | vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati
tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate
tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra
vaiśvānaro jāyate



6.6.1.[7]

yadvevaite haviṣī nirvapati | kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca
tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśe karoti



6.6.1.[8]

eka eṣa bhavati | ekadevatya ekasthaṃ tatkṣatramekasthāṃ śriyaṃ karoti caruritaro
bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yaccarurbhūmo eṣa devānāṃ yadādityā viśi
tadbhūmānaṃ dadhātītyadhidevatam



6.6.1.[9]

athādhyātmam | śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca
karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti



6.6.1.[10]

eka eṣa bhavati | ekamiva hi śiraścaruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ
yaccarurbhūmo eṣo 'ṅgānāṃ yadātmātmaṃstadaṅgānām bhūmānaṃ dadhāti



6.6.1.[11]

ghṛta eṣa bhavati | ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena
prīṇātyupāṃśvetāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate



6.6.1.[12]

athaudgrabhaṇāni juhoti | audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ
lokamabhyudagṛhṇata yadudagṛhṇata tasmādaudgrabhaṇāni tathaivaitadyajamāna
audgrabhaṇairevātmānamasmāllokātsvargaṃ lokamabhyudgṛhṇīte



6.6.1.[13]

tāni vai bhūyāṃsi bhavanti | agnicityāyāṃ yadu cānagnicityāyāṃ tasyākto
bandhurubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇyathāgnestasyo evoktaḥ


6.6.1.[14]

pañcādvarasya juhoti | pāṅkto yajño yāvānyajño yāvatyasya mātrā
tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ sapta 'rtavaḥ
saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ
siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.6.1.[15]

sa juhoti | ākūtimagniṃ prayujaṃ svāhetyākūtādvā etadagre karma
samabhavattadevaitadetasmai karmaṇe prayuṅkte



6.6.1.[16]

mano meghāmagnim prayujaṃ svāheti | manaso vā etadagre karma
samabhavattadevaitadetasmai karmaṇe prayuṅkte



6.6.1.[17]

cittaṃ vijñātamagnim prayujaṃ svāheti | cittādvā etadagre karma
samabhavattadevaitadetasmai karmaṇe prayuṅkte



6.6.1.[18]

vāco vidhṛtimagnim prayujaṃ svāheti | vāco vā etadagre karma
samabhavattāmevaitadetasmai karmaṇe prayuṅkte



6.6.1.[19]

prajāpataye manave svāheti | prajāpatirvai manuḥ sa hīdaṃ sarvamamanuta
prajāpatirvā etadagre karmākarottamevaitadetasmai karmaṇe prayuṅkte



6.6.1.[20]

agnaye vaiśvānarāya svāheti | saṃvatsaro vā agnirvaiśvānaraḥ saṃvatsaro vā etadagre
karmākarottamevaitadetasmai karmaṇe prayuṅkte



6.6.1.[21]
atha sāvitrīṃ juhoti | savitā vā etadagre karmākarottamevaitadetasmai karmaṇe
prayuṅkte viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ
vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca
vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti



6.6.1.[22]

tānyu haike | ukhāyāmevaitānyaudgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta
ātmo eṣa yajamānasya yadukhātmanyajamānasya sarvānkāmānpratiṣṭhāpayāma iti
na tathā kuryādetasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo
rasastadetadarciryaddīpyate tadyatsaṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām
pravṛṇakti tadenāmeṣa yajña ārohati taṃ yajñam bibharti tasmātsaṃsthita eva yajñe
huteṣvaudgrabhaṇeṣūkhām pravṛñjyāt



6.6.1.[23]

muñjakulāyenāvastīrṇā bhavati | ādīpyāditi nveva yadveva muñjakulāyena
yonireṣāgneryanmuñjo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno
jāyate yonerjāyamāno jāyātā iti



6.6.1.[24]

śaṇakulāyamantaram bhavati | ādipyāditi nveva yadveva śaṇakulāyam prajāpatiryasyai
yonerasṛjyata tasyā umā ulbamāsañcaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai
jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno
jāyātā iti



6.6.2.[1]

tāṃ tiṣṭhanpravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhanvai
vīryavattamaḥ



6.6.2.[2]

udaṅ prāṅ tiṣṭhan | udaṅvai prāṅ tiṣṭhanprajāpatiḥ prajā asṛjat



6.6.2.[3]

yadvevodaṅ prāṅ tiṣṭhan | eṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācī



6.6.2.[4]
yadvevodaṅ prāṅ tiṣṭhan | etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmādudaṅ prāṅ
tiṣṭhannāhutīrjuhotyudaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya
vittam prapādayati



6.6.2.[5]

mā su bhitthā mā su riṣa iti | yathaiva yajustathā bandhuramba dhṛṣṇu vīrayasva
sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sviva vīrayasvāgniścedaṃ kariṣyatha
ityagniśca hyetatkariṣyantau bhavataḥ



6.6.2.[6]

dṛṃhasva devī pṛthivī svastaya iti | yathaiva yajustathā bandhurāsurī māyā svadhayā
kṛtāsīti prāṇo vā asustasyaiṣā māyā svadhayā katā juṣṭaṃ devebhya idamastu
havyāmeti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etadāhātho evaiva
havyamariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasminyajña
udiyādevametadāha



6.6.2.[7]

dvābhyām pravṛṇakti | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā
tāvataivaināmetatpravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā
triṣṭubetāvānvai paśuryāvānprāṇaścātmā ca
tadyāvānpaśustāvataivaināmetatpravṛṇaktyatho agnirvai
gāyatrīndrastriṣṭubaindrāgno 'gniryāvānagniryāvatyasya mātrā
tāvataivaināmetatpravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo
'gniryāvānagniryāvatyasya mātrā tāvataivaināmetatpravṛṇakti tayoḥ sapta padāni
saptacitiko gniḥ sapta 'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā
tāvattadbhavati



6.6.2.[8]

tāṃ yadāgniḥ saṃtapati | athaināmarcirārohati yoṣā vā ukhā vṛṣāgnistasmādyadā vṛṣā
yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti



6.6.2.[9]

taddhaike | yadi ciramarcirārohatyaṅgārānevāvapantyubhayenaiṣo 'gniriti na tathā
kuryādasthanvānvāva paśurjāyate 'tha taṃ nāgra evāsthanvantamiva nyṛṣanti reta
ivaiva dadhati reta u etadnasthikaṃ yadarcistasmādenāmarcirevārohet



6.6.2.[10]

tāṃ yadārcirārohati | athāsmintsamidhamādadhāti reto vā enāmetadāpadyata eṣo
'gnistasminnetāṃ retasi sambhūtiṃ dadhāti



6.6.2.[11]

sā kārmukī syāt | devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ
kṛtvāsurānabhyāyaṃstasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃstadasyām
pratyatiṣṭhatsa kṛmuko 'bhavattasmātsa svādū raso hi tasmādu lohito 'cirhi sa eṣo
'gnireva yatkṛmuko 'gnimevāsminnetatsambhūtiṃ dadhāti



6.6.2.[12]

prādeśamātrī bhavati | prādeśamātro vai garbho
viṣṇurātmasammitāmevāsminnetatsambhūtiṃ dadhāti



6.6.2.[13]

ghṛte nyuttā bhavati | agniryasyai yonerasṛjyata tasyai
ghṛtamulbamāsīttasmāttatpratyuddīpyata ātmā hyasyaiṣa tasmāttasya na bhasma
bhavatyātmaiva tadātmānamapyeti na vā ulbaṃ garbhaṃ hinastyahiṃsāyā ulbādvai
jāyamāno jāyata ulbājjāyamāno jāyātā iti



6.6.2.[14]

tāmādadhāti | drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ityetatpratno hotā
vareṇya iti sanātano hotā vareṇya ityetatsahasasputro adbhuta iti balaṃ vai saho
balasya putro dbhuta ityetattiṣṭhannādadhāti svāhākāreṇa tasyopari bandhuḥ



6.6.2.[15]

tadvā ātmaivokhā | yonirmuñjāḥ śaṇā jarāyūlvaṃ ghṛtaṃ garbhaḥ samit



6.6.2.[16]

bāhyokhā bhavati | antare muñjā bāhyo hyātmāntarā yonirvāhye muñjā
bhavantyantare śaṇā bāhyā hi yonirantaraṃ jarāyu bāhye śaṇā bhavantyantaraṃ
ghṛtam bāhyaṃ hi jarāyvantaramulbam bāhyaṃ ghṛtam bhavatyantarā samidvāhyaṃ
hyulvamantaro garbha etebhyo vai jāyamāno jāyate tebhya evainametajjanayati



6.6.3.[1]

atha vaikaṅkatīmādadhāti | prajāpatiryām prathāmāhutimajuhotsa hutvā yatra
nyamṛṣṭha tato vikaṅkataḥ samabhavatsaiṣā
prathamāhutiryadvikaṅkatastāmasminnetajjuhoti tayainametatprīṇāti parasyā adhi
saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ



6.6.3.[2]

athaudumbarīmādadhāti | devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva
eva vanaspatayo 'surānabhyupeyurudumvaro haiva devānna jahau te devā asurānjitvā
teṣāṃ vanaspatīnavṛñjata



6.6.3.[3]

te hocuḥ | hanta yaiṣu vanaspatiṣūrgyo rasa udumbare taṃ dadhāma te
yadyapakrāmeyuryātayāmā apakrāmeyuryathā dhenurdugdhā yathānaḍvānūhivāniti
tadyaiṣu vanaspatiṣūrgyo rasa āsīdudumbare tamadadhustayaitadūrjā
sarvānvanaspatīnprati pacyate tasmātsa sarvadārdraḥ sarvadā kṣīrī
tadetatsarvamannaṃ yadudumbaraḥ sarve vanaspatayaḥ sarveṇaivainametadannena
prīṇāti sarvairvanaspatibhiḥ saminddhe



6.6.3.[4]

paramasyāḥ parāvata iti | yā paramā parāvadityetadrohidaśva ihāgahīti rohito
hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ityetadagne tvaṃ tarā mṛdha
ityagne tvaṃ tara sarvānpāpmana ityetat



6.6.3.[5]

athāparaśuvṛkṇamādadhāti | jāyata eṣa etadyaccīyate sa eṣa sarvāsmā annāya jāyata
etadvekamannaṃ yadaparaśuvṛkaṇaṃ tenainametatprīṇāti yadagne kāni kāni cidā te
dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajustathā
bandhustadyatkiṃ cāparaśuvṛkṇaṃ tadasmā etatsvadayati tadasmā annaṃ
kṛtvāpidadhāti



6.6.3.[6]

athādhaḥśayamādadhāti | jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata
etadvekamannaṃ yadadhaḥśayaṃ tenainametatprīṇāti yadattyupajihvikā yadvamro
atisarpatītyupajihvikā vā hi tadatti vamro vātisarpati sarvaṃ tadastu te ghṛtaṃ
tajjuṣasva yaviṣṭhyeti yathaiva yajustathā bandhustadyatkiṃ cādhaḥśayaṃ tadasmā
etatsvadayati tadasmā annaṃ kṛtvāpidadhāti



6.6.3.[7]
athaitā uttarāḥ pālāśyo bhavanti | brahma vai palāśo brahmaṇaivainametatsaminddhe
yadveva pālāśyaḥ somo vai palāśa eṣo ha
paramāhutiryatsomāhutistāmasminnetajjuhīti tayainametatprīṇāti



6.6.3.[8]

aharaharaprayāvam bharanta iti | aharaharamattā āharanta ityetadaśvāyeva tiṣṭhate
ghāsamasmā iti yathāśvāya tiṣṭhate ghāsamityetadrāyaspoṣeṇa samiṣā madanta iti
rayyā ca poṣeṇa ca samiṣā madanta ityetadagne mā te prativeśā riṣāmeti yathaivāsya
prativeśo na riṣyedevametadāha



6.6.3.[9]

nābhā pṛthivyāḥ samidhāne agnāviti | eṣā ha nābhiḥ pṛthivyai yatraiṣa
etatsamidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate
havāmaha ityetadirammadamitīrayā hyeṣa matto bṛhadukthamiti bṛhaduktho hyeṣa
yajatrami ti yajñiyamityetajjetāramagnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u
sāsahiḥ



6.6.3.[10]

yāḥ senā abhītvarīḥ | daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo
asmabhyamarātīyādyaśca no dveṣate janaḥ nindādyo asmāndhipsācca sarvaṃ tam
masmasā kurviti



6.6.3.[11]

etadvai devāḥ | yaścainānadveḍyaṃ cādviṣustamasmā annaṃ
kṛtvāpyadadhustenainamaprīṇannannamahaitasyābhavadadahadu devānām pāpmānaṃ
tathaivaitadyajamāno yaścainaṃ dveṣṭi yaṃ ca dveṣṭi tamasmā annaṃ kṛtvāpidadhāti
tenainam prīṇātyannamahaitasya bhavati dahatyu yajamānasya pāpmānam



6.6.3.[12]

tā etā ekādaśādadhāti | akṣatriyasya vāpurohitasya vāsarvaṃ vai tadyadekādaśāsarvaṃ
tadyadakṣatriyo vāpurohito vā



6.6.3.[13]

dvādaśa kṣatriyasya vā purohitasya vā | sarvaṃ vai tadyaddvādaśa sarvaṃ
tadyatkṣatriyo vā purohito vā


6.6.3.[14]

sa purohitasyādadhāti | saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ
jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati



6.6.3.[15]

atha kṣatriyasya | udeṣām bāhū atiramudvarco atho balam kṣiṇomi
brahmaṇāmitrānunnayāmi svāṃ ahamiti yathaiva
kṣiṇuyādamitrānunnayetsvānevametadāhobhetvevaite ādadhyādayaṃ vā agnirbrahma
ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca
kṣatreṇa ca



6.6.3.[16]

tāstrayodaśa sampadyante | trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro
'gniryāvānagniryāvatyasya mātrā tāvataivainametadannena prīṇāti



6.6.3.[17]

prādeśamātryo bhavanti | prādeśamātro vai garbho
viṣṇurannametadātmasammitenaivainametadannena prīṇāti yadu vā
ātmasammitamannaṃ tadavati tanna hinasti yadbhūyo hinasti tadyatkanīyo na
tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ
siktamayamagnistasminyatkāṣṭhānyasvāhākṛtānyabhyādadhyāddhiṃsyāddhainaṃ tā
yatsamidhastena nāhutayo yadu svāhākāreṇa tenānnamannaṃ hi svāhākārastatho
hainaṃ na hinasti



6.6.4.[1]

atha viṣṇukramānkrāntvā | vātsapreṇopasthāyāstamita āditye bhasmaiva
prathamamudvapatyetadvā enametenānnena prīṇātyetābhiḥ samidbhistasyānnasya
jagghasyaiṣa pāpmā sīdati bhasma tenainametadvyāvartayati
tasminnapahatapāpmanvācaṃ visṛjate vācaṃ visṛjya samidhamādadhāti rātryā
evainametadannena prīṇāti rātrīṃ-rātrīmaprayāvam bharanta iti tasyokto bandhū
rātryā evaitāmariṣṭiṃ svastimāśāste tadyatkiṃ cātī rātryopasamādadhātyāhutikṛtaṃ
haivāsmai tadupasamādadhāti



6.6.4.[2]

atha prātarudita āditye | bhasmaiva prathamamudvapatyetadvā enametenānnena
prīṇātyetayā samidhā yacca rātryopasamādadhāti tasyānnasya jagghasyaiṣa pāpmā
sīdati bhasma tenainametadvyāvartayati tasminnapahatapāpmanvācaṃ visṛjate vācaṃ
visṛjya samidhamādadhātyahna evainametadannena prīṇātyaharaharaprayāvam
bharanta iti tasyokto bandhurahna evaitāmariṣṭiṃ svastimāśāste tadyatkiṃ cāto
'hnopasamādadhātyāhutikṛtaṃ haivāsmai tadupasamādadhāti



6.6.4.[3]

ahorātre vā abhivartamāne saṃvatsaramāpnutaḥ saṃvatsara idaṃ
sarvamāhnāyaivaitāmariṣṭiṃ svastimāśāste



6.6.4.[4]

atha yadāsmai vratam prayacanti | atha vrate nyajya samidhamādadhāti na vrate
nyañjyādityu haika āhurāhutiṃ tajjuhuyādanavakLptaṃ vai tadyaddīkṣita āhutiṃ
juhuyāditi


6.6.4.[5]

sa vai nyañjyādeva | devo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyānna haitaṃ
daivamātmānam prīṇīyādatha yannyanakti tatho haitaṃ daivamātmānam prīṇāti sā
yatsamittena nāhutiryadu vrate nyaktā tenānnamannaṃ hi vratam



6.6.4.[6]

sa vai samidhamādhāyātha vratayati | daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā
agre 'tha manuṣyāstasmātsamidhamādhāyātha vratayati



6.6.4.[7]

annapate 'nnasya no dehīti | aśanapate 'śanasya no dehītyetadanamīvasya śuṣmiṇa
ityanaśanāyasya śuṣmiṇa ityetatpra-pra dātāraṃ tāriṣa iti yajamāno vai dātā pra
yajamānaṃ tāriṣa ityetadūrjaṃ dhehi dvipade catuṣpada ityāśiṣamāśāste yadu
bhinnāyai prāyaścittimāhottarasmiṃstadanvākhyāna iti



6.6.4.[8]

yadyeṣokhā bhidyeta | yābhinnā navā sthālyurubilo syāttasyāmenam paryāvapedārcati
vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyāmimamanārtam bibharāṇīti
tatrokhāyai kapālam purastātprāsyati tatho haiṣa etasyai yonerna cyavate



6.6.4.[9]

atha mṛdamāhṛtya | ukhāṃ copaśayāṃ ca piṣṭvā saṃsṛjyokhāṃ
karotyetayaivāvṛtānupaharanyajustūṣṇīmeva paktvā paryāvapati karmaṇireva tatra
prāyaścittiḥ punastatkapālamukhāyāmupasamasyokhāṃ copaśayāṃ ca piṣṭvā saṃsṛjya
nidadhāti prāyaścittibhyaḥ



6.6.4.[10]

atha yadyeṣa ukhyo 'gniranugacet | gārhapatyaṃ vāva sa gacati gārhapatyāddhi sa
āhṛto bhavati gārhapatyādevainam prāñcamuddhṛtyopasamādhāyokhām
pravṛñjyādetayaivāvṛtānupaharanyajustūṣṇīmeva tāṃ yadāgnirārohati



6.6.4.[11]

atha prāyaścittī karoti | sarvebhyo vā eṣa etaṃ kāmebhyo ādhatte tadyadevāsyātra
kāmānāṃ vyavacidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhātyubhe prāyaścittī
karotyadhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvāmathāgnestasyokto
bandhuḥ



6.6.4.[12]

sa samidhājyasyopahatya | āsīna āhutiṃ juhoti viśvakarmaṇe svāhetyathopotthāya
samidhamādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmaṇo
vasunītha yajñairityetāstvā devatāḥ punaḥ samindhatāmityetadghṛtena tvaṃ tanvaṃ
vardhayasva stayāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u
tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat



6.6.4.[13]

atha yadi gārhapatyo 'nugacet | araṇī vāva sa gacatyaraṇibhyāṃ hi sa āhṛto
bhavatyaraṇibhyāmevainam mathitvopasamādhāya prāyaścittī karoti



6.6.4.[14]

atha yadi prasuta āhavanīyo 'nugacet | gārhapatyaṃ vāva sa gacati gārhapatyāddhi sa
āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya
prāyaścittīṃ karoti yastasminkāle 'dhvaraḥ syāttāmadhvaraprāyaścittiṃ
kuryātsamānyagniprāyaścittiḥ



6.6.4.[15]

atha yadyāgnīdhrīyo 'nugacet | gārhapatyaṃ vāva sa gacati gārhapatyāddhi sa āhṛto
bhavati gārhapatyādevainam prāñcamuttareṇa sado hṛtvopasamādhāya prāyaścittī
karotyatha yadi gārhapatyo 'nugacettasyokto bandhuḥ


6.7.1.[1]

rukmam pratimucya bibharti | satyaṃ haitadyadrukbhaḥ satyaṃ vā etaṃ yantumarhati
satyenaitaṃ devā abibharuḥ satyenaivainametadbibharti



6.7.1.[2]

tadyattatsatyam | asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotireṣo
'mṛtaṃ hiraṇyamamṛtameṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa
ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭānnirbādham bibharti raśmayo vā etasya
nirbādhā bāhyata u vā etasya raśmayaḥ



6.7.1.[3]

yadveva rukbham pratimucya bibharti | asau vā āditya eṣa rukbho no haitamagnim
manuṣyo manuṣyarūpeṇa yantumarhatyetenaiva rūpeṇaitadrūpam bibharti



6.7.1.[4]

yadveva rukbham pratimucya bibharti | reto vā idaṃ siktamayamagnistejo vīryaṃ
rukbho 'smiṃstadretasi tejo vīryaṃ dadhāti



6.7.1.[5]

yadeva rukbham pratimucya bibharti | etadvai devā abibhayuryadvai na imamiha
rakṣāṃsi nāṣṭrā na hanyuriti tasmā
etamantikādgoptāramakurvannamumevādityamasau vā āditya eṣa
rukbhastathaivāsmā ayametamantikādgoptāraṃ karoti



6.7.1.[6]

kṛṣṇājine niṣyūto bhavati | yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantumarhati
yajñenaitaṃ devā abibharuryajñenaivaitametadbibharti lomataścandāṃsi vai lomāni
candāṃsi vā etaṃ yantumarhanti candobhiretaṃ devā
abibharuścandobhirevainametadbibharti



6.7.1.[7]

abhi śuklāni ca kṛṣṇāni ca lomāni niṣyūto bhavati | ṛkṣāmayorhaite rūpe ṛkṣāme vā
etaṃ yantumarhata ṛkṣāmābhyāmetaṃ devā
abibharurṛkṣāmābhyāmevainametadbibharti śāṇo rukbhapāśastrivṛttasyokto bandhuḥ


6.7.1.[8]

tamuparinābhi bibharti | asau vā āditya eṣa rukbha uparinābhyu vā eṣaḥ



6.7.1.[9]

yadbevoparinābhi | avāgvai nābhe retaḥ prajāpatistejo vīryaṃ rukbho nenme retaḥ
prajātiṃ tejo vīryaṃ rukbhaḥ pradahāditi



6.7.1.[10]

yadvevoparinābhi | etadvai paśormedhyataraṃ yaduparinābhi purīṣasaṃhitataraṃ
yadavāṅnābhestadyadeva paśormedhyataraṃ tenainametadbibharti



6.7.1.[11]

yadvevoparinābhi | yadvai prāṇasyāmṛtamūrdhvaṃ tannābherūrdhvaiḥ
prāṇairuccaratyatha yanmartyam parāktannābhimatyeti tadyadeva prāṇasyāmṛtaṃ
tadenametadabhisampādayati tenainametadbibharti



6.7.1.[12]

athainamāsandyā bibharti | iyaṃ vā āsandyasyāṃ hīdaṃ sarvamāsannamiyaṃ vā etaṃ
yantumarhatyanayaitaṃ devā abibharuranayaivainametadbibharti



6.7.1.[13]

audumbarī bhavati | ūrgvai rasa udumbara ūrjaivainametadrasena bibhartyatho sarva
ete vanaspatayo yadudumbaraḥ sarve vā etaṃ vanaspatayo yantumarhanti sarvairetaṃ
vanaspatibhirdevā abibharuḥ sarvairevainametadvanaspatibhirbibharti



6.7.1.[14]

prādeśamātryūrdhvā bhavati | prādeśamātro vai garbho viṣṇuryonireṣā
garbhasammitāṃ tadyoniṃ karotyaratnimātrī tiraścī bāhurvā aratnirbāhuno vai
vīryaṃ kriyate vīryasammitaiva tadbhavati vīryaṃ vā etaṃ yantumarhati vīryeṇaitaṃ
devā abibharurvīryeṇaivainametadbibharti



6.7.1.[15]

catuḥsraktayaḥ pādā bavanti | catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ
yantumarhanti digbhiretaṃ devā abibharurdigbhirevainametadbibharti mauñjībhī
rajjubhirvyutā bhavati trivṛdbhistasyokto bandhurmṛdā digdhā tasyo evokto 'tho
anatidāhāya



6.7.1.[16]

athainaṃ śikyena bibharti | ime vai lokā eṣo 'gnirdiśaḥ śikyaṃ digbhirhīme lokāḥ
śaknuvanti sthātuṃ yacaknuvanti tasmācikyaṃ digbhirevainametadbibharti
ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛttasyokto bandhurmṛdā digdhaṃ
tasyo evokto 'tho anatidāhāya



6.7.1.[17]

tasyāpa eva pratiṣṭhā | apsu hīme lokāḥ pratiṣṭhitā āditya āsañjanamāditye hīme
lokā digbhirāsaktāḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitadrūpam bibharti



6.7.1.[18]

yadvevainaṃ śikyena bibharti | saṃvatsara eṣo 'gnirṛtavaḥ śikyamṛtubhirhi
saṃvatsaraḥ śaknoti sthātuṃ yacaknoti tasmācikyamṛtubhirevainametadbibharti
ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ



6.7.1.[19]

tasyāhorātre eva pratiṣṭhā | ahorātrayorhyayaṃ saṃvatsaraḥ pratiṣṭhitaścandramā
āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhirāsaktaḥ sa yo haitadevaṃ vedaitenaiva
rūpeṇaitadrūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda
saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedetyadhidevatam



6.7.1.[20]

athādhyātmam | ātmaivāgniḥ prāṇāḥ śikyam prāṇairhyayamātmā śaknoti sthatuṃ
yacaknoti tasmācikyam prāṇairevainametadbibharti ṣaḍudyāmam bhavati ṣaḍḍhi
prāṇāḥ



6.7.1.[21]

tasya mana eva pratiṣṭhā | manasi hyayamātmā pratiṣṭhito 'nnamāsañjanamanne
hyayamātmā prāṇairāsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitadrūpam bibharti



6.7.1.[22]
athainamukhayā bibharti | ime vai lokā ukheme vā etaṃ lokā
yantumarhantyebhiretaṃ lokairdevā abibharurebhirevainametallokairbibharti



6.7.1.[23]

sā yadukhā nāma | etadvai devā etena
karmaṇaitayāvṛtemāṃlokānudakhananyadudakhanaṃstasmādutkhītkhā ha vai
tāmukhetyācakhate paro 'kṣam paro 'kṣakāmā hi devāḥ



6.7.1.[24]

tadvā ukheti dve akṣare | dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya
mātrā tāvataivainametadbibharti so eva kumbhī sā sthālī tatṣaṭ ṣaḍṛtavaḥ
saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.7.1.[25]

athainamiṇḍvā parigṛhṇāti | asau vā āditya eṣo 'gnirahorātre iṇḍve amuṃ
tadādityamahorātrābhyām parigṛhṇāti tasmādeṣo 'horātrābhyām parigṛhītaḥ



6.7.1.[26]

yadvevainanamiṇḍvābhyām parigṛhṇāti | asau vā āditya eṣo 'gnirimā u lokāviṇḍve
amum tadādityamābhyāṃ lokābhyām parigṛhṇāti tasmādeṣa ābhyāṃ lokābhyām
parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī
tasyokto bandhurmṛdā digdhe tasyo evokto 'tho anatidāhāya



6.7.1.[27]

athātaḥ sampadeva | āsando cokhā ca śikyaṃ ca rukbhapāśaścāgniśca rukbhaśca
tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā
tāvattadbhavatīṇḍve tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gniryāvānagniryāvatyasya
mātrā tāvattadbhavati



6.7.1.[28]

atha sarvasampat | catvāraḥ pādāścatvāryanūcyāni śikyaṃ ca rukbhapāśaśca yadu kiṃ
ca rajjavyaṃ śikyaṃ tadanūkhāgnī rukbhastattrayodaśa trayodaśa māsāḥ saṃvatsaraḥ
saṃvatsaro 'gniryāvānagniryāvatyasya mātrā tāvattadbhavati



6.7.2.[1]
taṃ tiṣṭhanpratimuñcate | asau vā āditya eṣa rukbhastiṣṭhatīva vā asāvādityo 'tho
tiṣṭhanvai vīryavattara udaṅ prāṅ tiṣṭhaṃstasyokto bandhuḥ



6.7.2.[2]

dṛśāno rukbha urvyā vyadyauditi | dṛśyamāno hyeṣa rukbha urvyā vidyotate
durmarṣamāyuḥ śriye rucāna iti durmaraṃ vā etasyāyuḥ śriyo eṣa rocate 'gniramṛto
abhavadvayobhiriti sarvairvā eṣa vayobhiramṛto 'bhavadyadenaṃ dyaurajanayaditi
dyaurvā etamajanayatsuretā iti suretā hyeṣā yasyā eṣa retaḥ



6.7.2.[3]

athainamiṇḍvābhyām parigṛhṇāti | naktoṣāsā samanasā virūpe ityahorātre vai
naktoṣāsā samanasā virūpe dhāpayete śiśumekaṃ samīcī iti yadvai kiṃ
cāhorātrayostenaitameva samīcī dhāpayete dyāvākṣāmā rukbho antarvibhātīti
harannetadyajurjapatīme vai dyāvāpṛthivī dyāvākṣāmā te eṣa yannantarā vibhāti
tasmādetaddharanyajurjapati devā agniṃ dhārayandraviṇodā iti parigṛhya nidadhāti
prāṇā vai devā draviṇodāsta etamagra evamadhārayaṃstairevainametaddhārayati



6.7.2.[4]

atha śikyapāśam pratimuñcate | viśvā rūpāṇi pratimuñcatekavirityasau vā ādityaḥ
kavirviśvā rūpā śikyam prāsāvīdbhadraṃ dvipade catuṣpada ityudyanvā eṣa dvipade
catuṣpade ca bhadram prasauti vi nākamakhyatsavitā vareṇya iti svargo vai loko
nākastameṣa udyannevānuvipaśyanyanu prayāṇamuṣaso virājatītyuṣā vā agre
vyucati tasyā eṣa vyuṣṭiṃ virājannanūdeti



6.7.2.[5]

athainamato vikṛtyā vikaroti | idamevaitadretaḥ siktaṃ vikaroti tasmādyaunau retaḥ
siktaṃ vikriyate



6.7.2.[6]

suparṇo 'si garutmāniti | vīryaṃ vai suparṇo
garutmānvīryamevainametadabhisaṃskaroti trivṛtte śira iti trivṛtamasya stomaṃ śiraḥ
karoti gāyatraṃ cakṣuriti gāyatraṃ cakṣuḥ karoti bṛhadrathantare pakṣāviti
bṛhadrathantare pakṣau karoti stoma ātmeti stomamātmānaṃ karoti pañcaviṃśaṃ
candāṃsyaṅgānīti candāṃsi vā etasyāṅgāni yajūṃṣi nāmeti yadenamagnirityācakṣate
tadasya yajūṃṣi nāma sāma te tanūrvāmadevyamityātmā vai tanūrātmā te
tanūrvāmadevyamityetadyajñāyajñiyam pucamiti yajñāyajñiyam pucaṃ karoti
dhiṣṇyāḥ śaphā iti dhiṣṇayirvā eṣo 'smiṃloke pratiṣṭhitaḥ suparṇo 'si garutmāndivaṃ
gaca svaḥ pateti tadenaṃ suparṇaṃ garutmantaṃ kṛtvāha devāngaca svargaṃ lokam
pateti


6.7.2.[7]

taṃ vā etam | atra pakṣapucavantaṃ vikaroti yādṛgvai yonau reto vikriyate
tādṛgjāyate tadyadetamatra pakṣapucavantaṃ vikaroti tasmādeṣo 'mutra
pakṣapucavānjāyate



6.7.2.[8]

taṃ haike | etayā vikṛtyābhimantryānyāṃ citiṃ cinvanti droṇacitaṃ vā rathacakracitaṃ
vā kaṅkacitaṃ vā praugacitaṃ vobhayataḥ praugaṃ vā samuhyapurīṣaṃ vā na tathā
kuryādyathā pakṣapucavantaṃ garbham parivṛścettādṛktattasmādenaṃ
suparṇacitameva cinuyāt



6.7.2.[9]

tametayā vikṛtyā | ita ūrdhvam prāñcam pragṛhṇātyasau vā āditya eṣo 'gniramuṃ
tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyate
parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainamupāvaharati
tamupāvahṛtyoparinābhi dhārayati tasyokto bandhuḥ



6.7.2.[10]

atha viṣṇukramānkramate | etadvai devā viṣṇurbhūtvemāṃlokānakramanta
yadviṣṇurbhūtvākramanta tasmādviṣṇukramāstathaivaitadyajamāno
viṣṇurbhūtvemāṃlokānkramate



6.7.2.[11]

sa yaḥ sa viṣṇuryajñaḥ saḥ | sa yaḥ sa yajño 'yameva sa yo 'yamagnirukhāyāmetameva
taddevā ātmānaṃ kṛtvemāṃlokānakramanta tathaivaitadyajamāna etamevātmānaṃ
kṛtvemāṃlokānkramate



6.7.2.[12]

udaṅ prāṅ tiṣṭhan | etadvai tatprajāpatirviṣṇukramairudaṅ prāṅ tiṣṭhanprajā asṛjata
tathaivaitadyajamāno viṣṇukramairudaṅ tiṣṭhanprajāḥ sṛjate



6.7.2.[13]

viṣṇoḥ kramo 'sīti | viṣṇurhi bhūtvā kramate sapatnaheti sapatnānhātra hanti
gāyatraṃ canda āroheti gāyatraṃ canda ārohati pṛthivīmanu vikramasveti
pṛthivīmanu vikramate praharati pādaṃ kramata ūrdhvamagnimudgṛhṇātyūrdhvo hi
rohati



6.7.2.[14]

viṣṇoḥ | kramo 'sīti viṣṇurhi bhūtvā kramate 'bhimātihetyabhimātīrhātra hanti
traiṣṭubhaṃ canda āroheti traiṣṭubhaṃ canda ārohatyantarikṣamanu
vikramasvetyantarikṣamanu vikramata praharati pādaṃ kramata
ūrdhvamagnimudgṛhṇātyūrdhvo hi rohati



6.7.2.[15]

viṣṇoḥ kramo 'sīti | viṣṇurhi bhūtvā kramate 'rātīyato hantetyarātīyato hātra hanti
jāgataṃ canda āroheti jāgataṃ canda ārohati divamanu vikramasveti divamanu
vikramate praharati pādaṃ kramata ūrdhvamagnimudgṛhṇātyūrdhvo hi rohati



6.7.2.[16]

viṣṇoḥ kramo 'sīti | viṣṇurhi bhūtvā kramate śatrūyato hanteti śatruyato hātra
hantyānuṣṭubhaṃ canda ārohetyānuṣṭubhaṃ canda ārohati diśo 'nu vikramasveti
sarvā diśo 'nu vīkṣate na praharati pādaṃ
nedimāṃlokānatipraṇaśyānītyūrdhvamevāgnimudgṛhṇāti saṃ hyārohati



6.7.3.[1]

athainamiti pragṛhṇāti | etadvai devā akāmayanta parjanyo rūpaṃ syāmeti ta
etenātmanā parjanyo rūpamabhavaṃstathaivaitadyajamāna etenātmanā parjanyo
rūpam bhavati



6.7.3.[2]

akrandadagni stanayanniva dyauriti | krandatīva hi parjanya stanayankṣāmā
rerihadvīrudhaḥ samañjanniti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti
sadyo jajñāno vi hīmiddho akhyaditi sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayatyā
rodasī bhānunā bhātyantaritīme vai dyāvāpṛthivī rodasī te eṣa bhānunābhāti
parobāhu pragṛhṇāti parobāhu hi parjanyaḥ



6.7.3.[3]

athainamupāvaharati | etadvai yo 'smiṃloke raso yadupajīvanaṃ tenaitatsahordhva
imāṃlokānrohatyagnirvā asmiṃloke raso 'gnirupajīvanaṃ tadyattāvadeva syānna
hāsmiṃloke raso nopajīvanaṃ syādatha yatpratyavarohatyasminnevaitalloke
rasamupajīvanaṃ dadhāti


6.7.3.[4]

yadveva pratyavarohati | etadvā etadimāṃlokānita ūrdhvo rohati sa sa parāṅiva roha
iyamu vai pratiṣṭhā tadyattāvadeva syātpra hāsmāllokādyajamānaścyavetātha
yatpratyavarohatīmāmevaitatpratiṣṭhāmabhipratyaityasyāmevaitatpratiṣṭhāyām
pratitiṣṭhati



6.7.3.[5]

yadevam pratyavarohati | etadvā etadimāṃlokānita ūrdhvo jayati sa sa parāṅiva jayo
yo vai parāṅeva jayatyanye vai tasya jitamanvavasyantyatha ya ubhayathā jayati tasya
tatra kāmacaraṇam bhavati
tadyatpratyavarohatīmānevaitallokānitaścordhvānamutaścārvāco jayati



6.7.3.[6]

agne 'bhyāvartin | abhi mā nivartasvāgne aṅgiraḥ punarūrjā saha rayyetyetena mā
sarveṇābhinivartasvetyetaccatuṣkṛtvaḥ pratyavarohati caturhi kṛtva ūrdhvo rohati
tadyāvatkṛtva ūrdhvo rohati tāvatkṛtvaḥ pratyavarohati tamupāvahṛtyoparinābhi
dhārayati tasyokto bandhuḥ



6.7.3.[7]

athainamabhimantrayate | āyurvā agnirāyurevaitadātmandhatta ā tvāhārṣamityā
hyenaṃ harantyantarabhūrityāyurevaitadātmandhatte
dhruvastiṣṭhāvicācalirityāyurevaitaddhruvamantarātmandhatte viśastvā sarvā
vāñcantvityannaṃ vai viśo 'nnaṃ tvā sarvaṃ vāñcatvityetanmā
tvadrāṣṭramadhibhraśaditi śrīrvai rāṣṭram mā tvacrīradhibhraśadityetat



6.7.3.[8]

atha śikyapāśaṃ ca rukbhapāśaṃ conmuñcate | vāruṇo vai pāśo varuṇapāśādeva
tatpramucyate vāruṇya 'rcā svenaiva tadātmanā svayā devatayā
varuṇapāśātpramucyata uduttamaṃ varuṇa pāśamasmadavādhamaṃ vi madhyamaṃ
śrathāyeti yathaiva yajustathā bandhurathā vayamāditya vrate tavānāgaso aditaye
syāmetīyaṃ vā aditiranāgasastubhyaṃ cāsyai syāmetyetat



6.7.3.[9]

athainamiti pragṛhṇāti | etadvā enamado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti taṃ
tata iti pragṛhṇāti tadyattāvadevābhaviṣyadatra haivaiṣa vyaraṃsyatātha yadenamiti
pragṛhṇāti tasmādeṣa itītvātheti punaraiti


6.7.3.[10]

agre bṛhannuṣasāmūrdhvo asthāditi | agre hyeṣa bṛhannuṣasāmūrdhvastiṣṭhati
nirjaganvāntamaso jyotiṣāgāditi nirjaganvānvā eṣa rātryai tamaso 'hnā
jyotiṣaityagnirbhānunā ruśatā svaṅga ityagnirvā eṣa bhānunā ruśatā svaṅga ā jāto
viśvā sadnānyaprā itīme vai lokā viśvā sadnāni tāneṣa jāta āpūrayati parobāhu
pragṛhṇāti parobāhu hyeṣa ito
'thainamupāvaharatīmāmevaitatpratiṣṭhāmmabhipratyaityasyāmevaitatpratiṣṭhāyām
pratitiṣṭhati jagatyā jagati hemāṃlokānamuto 'rvāco vyaśnute



6.7.3.[11]

haṃsaḥ śuciṣaditi | asau vā ādityo haṃsaḥ śuciṣadvasurantarikṣasaditi vāyurvai
vasurantarikṣasaddhotā vediṣadityagnirvai hotā vediṣadatithiriti sarveṣāṃ vā eṣa
bhūtānāmatithirduroṇasaditi viṣamasadityetannṛṣaditi prāṇo vai nṛṣanmanuṣyā
narastadyo 'yam manuṣyeṣu prāṇo 'gnistametadāha varasaditi sarveṣu hyeṣa
vareṣu sanna ṛtasaditi satyasadityetadvyomasaditi sarveṣu hyeṣa vyomasu sanno 'bjā
gojā ityabjāśca hyeṣa gojāśca 'rtajā iti satyajā ityetadadrijā ityadrijā hyeṣa ṛtamiti
satyamityetadbṛhaditi nidadhāti bṛhaddhyeṣa tadyadeṣa tadenametatkṛtvā nidadhāti



6.7.3.[12]

dvābhyāmakṣarābhyām | dvipādyajamāno yajamāno 'gniryāvānagniryāktyasya mātrā
tāvataivainametannidadhāti



6.7.3.[13]

athainamupatiṣṭhate | etadvā enametallaghūyatīva yadenena saheti ceti
cemāṃlokānkramate tasmā evaitannihnute 'hiṃsāyai



6.7.3.[14]

yadvevopatiṣṭhate | etadvai devā abibhayuryadvai no 'yamimāṃlokānantikānna
hiṃsyāditi tadebhya evainametallokebhyo 'śamayaṃstathaivainamayametadebhyo
lokebhyaḥ śamayati



6.7.3.[15]

sīda tvam mātuḥ | asyā upasthe 'ntaragne rucā tvaṃ śivo bhūtvā mahyamagne atho
sīda śivastvamiti śivaḥ-śiva iti śamayatyevainametadahiṃsāyai tatho haiṣa
imāṃlokāñcāntona hinasti



6.7.3.[16]
tribhirupatiṣṭhate | traya ime lokā atho trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivāsmā etannihnute 'tho tāvataivainametadebhyo lokebhyaḥ śamayati



6.7.4.[1]

atha vātsapreṇopatiṣṭhate | etadvai prajāpatirviṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo
vātsapreṇāyuṣyamakarottathaivaitadyajamāno viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo
vātsapreṇāyuṣyaṃ karoti



6.7.4.[2]

sa haiṣa dākṣāyaṇahastaḥ | yadvātsapraṃ tasmādyaṃ jātaṃ kāmayeta
sarvamāyuriyāditi vātsapreṇainamabhimṛśettadasmai jātāyāyuṣyaṃ karoti tatho ha sa
sarvamāyuretyatha yaṃ kāmayeta vīryavāntsyāditi vikṛtyainam
purastādabhimantrayeta tatho ha sa vīryavānbhavati



6.7.4.[3]

divaspari prathamaṃ jajñe agniriti | prāṇo vai divaḥ prāṇādu vā eṣa
prathamamajāyatāsmaddvitīyam pari jātavedā iti yadenamado dvitīyam
puruṣavidho 'janayattṛtīyamapsviti yadenamadastṛtīyamadbhyo 'janayannṛmaṇa
ajasramiti prajāpatirvai nṛmaṇā agnirajasra indhāna enaṃ jarate svādhīriti yo vā
enaminddhe sa enaṃ janayate svādhīḥ



6.7.4.[4]

vidnā te agne tredhā trayāṇīti | agnirvāyurāditya etāni hāsya tāni tredhā trayāṇi vidnā
te dhāma vibhṛtā purutreti yadidam bahudhā vihriyate vidnā te nāma paramaṃ guhā
yaditi yaviṣṭha iti vā asya tannāma paramaṃ guhā vidnā tamutsaṃ yata
ājaganthetyāpo vā utso 'dbhyo vā eṣa prathamamājagāma samudre tvā numaṇā
apsvantariti prajāpatirvai nṛmaṇā apsu tvā prajāpatirityetannṛcakṣā īdhe divo agna
ūdhanniti prajāpatirvai nṛcakṣā āpo diva ūdhastṛtīye tvā rajasi tasthivāṃsamiti
dyaurvai tṛtīyaṃ rajo 'pāmupasthe mahiṣā avardhanniti prāṇā vai mahiṣā divi tvā
prāṇā avardhannityetat



6.7.4.[5]

tā etā ekavyākhyānāḥ | etamevābhi tā āgneyyastriṣṭubhastā yadāgneyyastenāgniratha
yattriṣṭubho yadekādaśa tenendra aindrāgno 'gniryāvatyasya mātrā
tāvataivainametadupatiṣṭhata indrāgnī vai sarve devāḥ sarvadevatyo 'gniryāvatya



6.7.4.[6]

yadveva viṣṇukramavātsapre bhavataḥ | viṣṇukramairvai prajāsya mātrā
tāvataivainametadupatiṣṭatepatirimaṃ lokamasṛjata vātsapreṇāgniṃ viṣṇukramairvai
prajāpatirantarikṣamasṛjata vātsapreṇa vāyaṃ viṣṇukramairvai prajāpatirdivamasṛjata
vātsapreṇādityaṃ viṣṇukramairvai prajāpatirdiśo 'sṛjata vātsapreṇa candramasaṃ
viṣṇukramairvai prajāpatirbhūtamasṛjata vātsapreṇa bhaviṣyadviṣṇukramairvai
prajāpatirvittamasṛjata vātsapreṇāśāṃ viṣṇukramairvai prajāpatiraharasṛjata
vātsapreṇa rātriṃ viṣṇukramairvai prajāpatiḥ pūrvapakṣānasṛjata
vātsapreṇāparapakṣānviṣṇukramairvai prajāpatirardhamāsānasṛjata vātsapreṇa
māsānviṣṇukramairvai prajāpatirṛtūnasṛjata vātsapreṇa saṃvatsaraṃ
tadyadviṣṇukramavātsapre bhavata etadeva tena sarvaṃ sṛjate



6.7.4.[7]

yadveva viṣṇukramavātsapre bhavataḥ | viṣṇukramairvai prajāpatiḥ svargaṃ
lokamabhiprāyātsa etadavasānamapaśyadvātsapraṃ tenāvāsyadapradāhāya yaddhi
yuktaṃ na vimucyate pra taddahyate tathaivaitadyajamāno viṣṇukramaireva svargaṃ
lokamabhiprayāti vātsapreṇāvasyati



6.7.4.[8]

sa vai viṣṇukramānkrāntvā | atha tadānīmeva vātsapreṇopatiṣṭhate yathā prayāyātha
tadānīmeva vimuñcettādṛktaddevānāṃ vai vidhāmanu manuṣyāstasmādu hedamuta
mānuṣo grāmaḥ prayāyātha tadānīmevāvasyati



6.7.4.[9]

tadvā ahorātre eva viṣṇukramā bhavanti | ahorātre vātsapramahorātre eva
tadyātyahorātre kṣemyo bhavati tasmādu hedamuta mānuṣo grāmo 'horātre
yātvāhorātre kṣemyo bhavati



6.7.4.[10]

sa vā ardhameva saṃvatsarasya viṣṇukramānkramate | ardhaṃ vātsapreṇopatiṣṭhate
madhye ha saṃvatsarasya svargo lokaḥ sa yatkanīyo 'rdhātkrameta na haitaṃ svargaṃ
lokamabhiprāpnuyādatha yadbhūyo 'rdhātparāṅ haitaṃ svargaṃ
lokamatipraṇaśyedatha yadardhaṃ kramate 'rdhamupatiṣṭhate tatsamprati svargaṃ
lokamāptvā vimuñcate



6.7.4.[11]

tābhyāṃ vai viparyāsameti | yathā mahāntamadhvānaṃ vimokaṃ samaśnuvīta
tādṛktatsa vai purastāccopariṣṭāccobhe viṣṇukramavātsapre samasyatyaharvai
viṣṇukramā rātrirvātsapramemetadvā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃśca
prajanayitvā cāhorātrābhyāmubhayataḥ parigṛhṇāti

6.7.4.[12]

tadāhuḥ | yadaharviṣṇukramā rātrirvātsapramathobhe evāhanbhavato na rātryāṃ
kathamasyāpi rātryāṃ kṛte bhavata ityetadvā ene ado dīkṣamāṇaḥ purastādaparāhṇa
ubhe samasyati rātrirhaitadyadaparāhṇo 'thaine etatsaṃnivaṣsyannupariṣṭātpūrvāhṇa
ubhe samasyatyaharhaitadyatpūrvāhṇa evamu hāsyobhe evāhankṛte bhavata ubhe
rātryām



6.7.4.[13]

sa yadahaḥ saṃnivapsyantsyāt tadahaḥ prātarudita āditye bhasmaiva
prathamamudvapati bhasmodupya vācaṃ visṛjate vācaṃ visṛjya samidhamādadhāti
samidhamādhāya bhasmāpo 'bhyavaharati yathaiva tasyābhyavaharaṇaṃ tathāpādāya
bhasmanaḥ pratyetyokhāyāmopyopatiṣṭhate 'tha prāyaścittī karoti



6.7.4.[14]

sa yadi viṣṇukramīyamahaḥ syāt | viṣṇukramānkrāntvā vātsapreṇopatiṣṭhetātha yadi
vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramānkrāntvā vātsapramantataḥ kuryānna
viṣṇukramānantataḥ kuryādyathā prayāya na vimuñcettādṛktadatha
yadvātsapramantataḥ karoti pratiṣṭhā vai vātsapraṃ yathā
pratiṣṭhāpayedavasāyayettādṛktattasmādu vātsapremevāntataḥ kuryāt



6.8.1.[1]

vanīvāhyetāgnim bibhradityāhuḥ | devāścāsurāścobhaye prājāpatyā aspardhanta te
devāścakramacarañcālamasurā āsaṃste devāścakreṇa caranta etatkamāpaśyaṃścakreṇa
hi vai devāścaranta etatkarmāpaśyaṃstasmādanasa eva pauroḍāśeṣu yajūṃṣyanaso
'gnau



6.8.1.[2]

sa yo vanīvāhyate | devānkarmaṇaiti daivaṃ hāsya karma katam bhavatyatha yo na
vanīvāhyate 'surānkarmaṇaityasuryaṃ hāsya karma kṛtam bhavati



6.8.1.[3]

taddhaika āhuḥ | svayaṃ vā eṣa vanīvāhito viṣṇukramairvā eṣa prayāti
vātsapreṇāvasyatīti na tathā vidyāddaivaṃ vā asya tatprayāṇaṃ yadviṣṇukramā
daivamavasānaṃ yadvātsapramathāsyedam mānuṣam prayāṇaṃ yadidam prayāti
mānuṣamavasānaṃ yadavasyati



6.8.1.[4]

prajāpatireṣogniḥ | ubhayamvetatprajāpatiryacca devā yacca
manuṣyāstadyadviṣṇukramavātsapre bhavato yadvavāsya daivaṃ rūpaṃ tadasya tena
saṃskarotyatha yadvanīvāhyate yadevāsya mānuṣaṃ rūpaṃ tadasyatena saṃskaroti sa
ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvānvanīvāhyate tasmādu
vanīvāhyetaiva



6.8.1.[5]

sa yadahaḥ prayāsyantsyāt | tadaharuttarato 'gneḥ prāgana
upasthāpyāthāsmintsamidhamādadhātyetadvā enaṃ devā eṣyantam
purastādannenāprīṇannetayā samidhā tathaivainamayametadeṣyantam
purastādannena prīṇātyetayā samidhā



6.8.1.[6]

samidhāgniṃ duvasyateti | samidhāgniṃ
namasyatetyetadghṛtairbodhayatātithimāsminhavyā juhotaneti ghṛtairaha
bodhayatātithimo asminhavyāni juhutetyetadbruddhavatyetpāyai
hyenametadbodhayati



6.8.1.[7]

athainamudyacati | udu tvā viśve devā agne bharantu cittibhiriti viśve vā etamagre
devāścittibhirudabharannetaddhyeṣāṃ tadā
cittamāsīttathaivainamayametaccitibhirudbharatyetaddhyasya tadā cittam bhavati sa
no bhava śivastvaṃ supratīko vibhāvasuriti yathaiva yajustathā bandhustaṃ dakṣiṇata
udañcamādadhāti tasyo bandhu sthālyāṃ gārhapatyaṃ samupyāparamādadhāti sa yadi
kāmayetopādhirohetpārśvato vā vrajet



6.8.1.[8]

athānaḍvāhau yunakti | dakṣiṇamagre 'tha savyamevaṃ devatretarathā mānuṣe sa
yāṃ kāṃ ca diśaṃ yāsyantsyātprāṅevāgre prayāyātprācī hi digagneḥ svāmeva
taddiśamanu prayāti



6.8.1.[9]

predagne jyotiṣmānyāhi | śivebhirarcibhiṣṭvāmiti predagne tvaṃ jyotiṣmānyāhi
śivebhirarcibhirdīpyamānairityetadbṛhadbhirbhānubhirbhāsanmā hiṃsīstanvā prajā iti
bṛhadbhirarcibhirdīpyamānairmā hiṃsīrātmanā prajā ityetat



6.8.1.[10]

sa yadākṣa utsarjet | athaitadyajurjapedasuryā vā eṣā vāgyākṣasya tāmetacamayati
tāmetaddevatrā karoti



6.8.1.[11]

yadvevaitadyajurjapati | yasminvai kasmiṃścāhite 'kṣa utsarjati tasyaiva sā
vāgbhavati tadyadagnāvāhite 'kṣa utsarjatyagnereva sā vāgbhavatyagnimeva taddevā
upāstuvannupāmahayaṃstathaivainamayametadupastautyupamahayatyakrandadagni
stanayanniva dyauriti tasyokto bandhuḥ



6.8.1.[12]

sa yadi purā vasatyai vimuñceta | anasyevāgniḥ syādatha yadā vasatyai vimuñceta
prāgana upasthāpyottarata uddhatyāvokṣati yatrainamupāvaharati taṃ dakṣiṇata
udañcamupāvaharati tasyokto bandhuḥ



6.8.1.[13]

athāsmintsamidhamādadhāti | etadvā enaṃ devā
īyivāṃsamupariṣṭādannenāprīṇannetayā samidhā
tathaivainamayametadīyivāṃsamupariṣṭādannena prīṇātyetayā samidhā



6.8.1.[14]

pra prāyamagnirbharatasya śṛṇva iti | prajāpatirvai bharataḥ sa hīdaṃ sarvam bibharti
vi yatsūryo na rocate bṛhadbhā iti vi yatsūrya iva rocate bṛhadbhā ityetadabhi yaḥ
pūrum pṛtanāsu tasthāviti pūrurha nāmāsurarakṣasamāsa tamagniḥ
pṛtanāsvabhitaṣṭhau dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na
ityetatsthitavatyā vasatyai hyenaṃ tatsthāpayati



6.8.1.[15]

athātaḥ sampadeva | samidham prathamenādadhātyudyacatyekena
prayātyekenākṣamekenānumantrayate samidhameva pañaemenādadhāti tatpañca
pañcacitiko 'gniḥ pañca 'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya
mātrā tāvattadbhavati



6.8.2.[1]

athāto bhasmana evābhyavaharaṇasya | devā vā etadagre bhasmodavapaṃste
'bruvanyadi vā idamitthameva sadātmānamabhisaṃskariṣyāmahe maryāḥ kuṇapā
anapahatapāpmāno bhaviṣyāmo yadyu parāvapsyāmo yadatrāgneyam bahirdhā
tadagneḥ kariṣyāma upa tajjānīta yathedaṃ karavāmeti te 'bruvaṃścetayadhvamiti
citimicateti vāva tadabruvaṃstadicata yathedaṃ karavāmeti



6.8.2.[2]

te cetayamānāḥ | etadapaśyannapa evainadabhyavaharāmāpo vā asya sarvasya
pratiṣṭhā tadyatrāsya sarvasya pratiṣṭhā tadenatpratiṣṭhāpya yadatrāgneyaṃ
tadadbhyo 'dhi janayiṣyāma iti tadapo 'bhyavāharaṃstathaivainadayametadapo
'bhyavaharati



6.8.2.[3]

āpo devīḥ | pratigṛbhṇīta bhasmaitatsyone kṛṇudhvaṃ surabhā u loka iti jagdhaṃ vā
etadyātayāma bhavati tadetadāha srabhiṣṭha enalloke kurudhvamiti tasmai
namantāṃ janaya ityāpo vai janayo 'dbhyo hīdaṃ sarvaṃ jāyate supatnīrityagninā vā
āpaḥ supatnyo māteva putram bibhṛtāpsvenadini yathā mātā putramapasthe
bibhṛyādevamenadbibhṛtenyetat



6.8.2.[4]

apsvagne sadhiṣṭaveti | apsvagne yoniṣṭavetyetatsauṣadhīranurudhyasa
ityoṣadhīrhyeṣo 'nurudhyate garbho sanjāyase punariti garbho hyeṣa sanjāyate
punargarbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne
garbho apāmasīti tadenamasya sarvasya garbhaṃ karoti



6.8.2.[5]

tribhirabhyavaharati | trivṛdagniryāvānagniryāvatyasya mātrā
tāvataivainadetadabhyavaharatyekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena
dvistu kṛtvo 'bhyavaharati tadye dvipādāḥ paśavastairevainadetadabhyavaharati



6.8.2.[6]

athāpādatte | tadyadatrāgneyaṃ tadetadadbhyo 'dhi janayatyanayānayā vai bheṣajaṃ
kriyate 'nayaivainametatsambharati prasadya bhasmanā yonimapaśca pṛthivīmagna
iti prasanno hyeṣa bhasmanā yonimapaśca pṛthivīṃ ca bhavati saṃsṛjya
mātṛbhiṣṭvaṃ jyotiṣmānpunarāsada iti saṃgatya mātṛbhiṣṭvaṃ jyotiṣmānpunarāsada
ityetatpunarāsadya sadanam punarūrjā saha rayyetyetena māsarveṇābhinivartasvetyetat



6.8.2.[7]

caturbhirapādatte | tadye catuṣpādāḥ paśavastairevainametatsambharatyatho annaṃ
vai paśavo 'nnenaivainametatsambharati tribhirabhyavaharati tatsapta saptacitiko
'gniḥ sapta 'rtavaḥ saṃvatsaraḥ saṃvatsaro 'gniryāvānagniryāvatyasya mātrā
tāvattadbhavati



6.8.2.[8]

apādāya bhasmanaḥ pratyetya | ukhāyāmopyopatiṣṭhata etadvā etadayathāyathaṃ
karoti yadagnimapo 'bhyavaharati tasmā evaitannihnute 'hiṃsāyā āgneyībhyāmagnaya
evaitannihnute buddhavatībhyāṃ yathaivāsyaitadagnirvaco nibodhet


6.8.2.[9]

bodhā me asya vacaso yaviṣṭheti | bodha me 'sya vacaso
yaviṣṭhetyetanmaṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya
svadhāva ityetatpīyati tvo anu tvo gṛṇātīti pīyatyeko 'nveko gṛṇāti vandāruṣṭe
tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ityetatsa bodhi sūrirmaghavā
vasupate vasudāvan yuyodhyasmaddveṣāṃsīti yathaivāsmāddveṣāṃsi
yuyādevametadāha dvābhyāmupatiṣṭhate gāyatryā ca triṣṭubhā ca tasyokto bandhuḥ



6.8.2.[10]

tāni nava bhavanti | nava diśo diśo 'gnirnava prāṇāḥ prāṇā agniryāvānagniryāvatyasya
mātrā tāvattadbhavati



6.8.2.[11]

atha prāyaścittī karoti | sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tadyadevāsyātra
kāmānāṃ vyavacidyate 'gnāvapo 'bhyavahriyamāṇe tadevaitatsaṃtanoti
saṃdadhātyubhe prāyaścittī karoti ye evāgnāvanugate tasyokto bandhuḥ



6.8.2.[12]

tāni daśa bhavanti | daśākṣarā virāḍvirāḍagnirdeśa diśo diśo 'gnirdaśa prāṇāḥ prāṇā
agniryāvānagniryāvatyasya mātrā tāvattadbhavati